Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

Versión 16.

03-Jul-09 09:15
CB/HR/LV

Rudra Yga
.ïI éÔ yag.

Prólogo

Bh™ƒ Svh, Agnaye Idaˆ Na Mama


Bhuvaƒ Svh, Vyave Idaˆ Na Mama
Svaƒ Svh, S™ryya Idaˆ Na Mama
Bh™r Bhuvaƒ Svaƒ Svh,
Prajpataye Idaˆ Na Mama

Gururbrahm gururvi Šur gururdevo mahe#varaƒ


guruƒ sk t parabrahma tasmai #r… gurave namaƒ
brahmnandaˆ paramasukhadaˆ kevalaˆ jñnam™rtiˆ
dvandvt…taˆ gaganasad)u#aˆ tattvamasydilak yam
ekaˆ nityaˆ vimalamacalaˆ sarvadh…sk …bh™taˆ
bhvt…taˆ triguŠarahitaˆ sadguruˆ taˆ nammi

Oˆ catvri #)‰g trayo sya pda


Dve #…r e saptahastso sya
Tridh baddho v) abho rorav…ti
Maho devo mrtyam vive#a

Hariƒ Oˆ
I0devah™rmanuryajñan…rb)haspatirukthmadni #agˆsi ad vi#vedevƒ
s™ktavcaƒ p)thiv… mtarm m higˆs…rmadhu mani ye, madhu jani ye, madhu
vak ymi, madhu vadi ymi, madhumat…ˆ devebhyo
vcamudysagˆ#u#r™ eŠyˆ manu yebhyastaˆ m dev avantu #obhyai pitaro'
numadantu ||
Oˆ #ntiƒ #ntiƒ #ntiƒ ||
®r… Rudra Namakam
Oˆ Namo Bhagavate Rudrya (3x)
Namakam eka - uno
Oˆ Namaste Rudra manyava uto ta i ave namaƒ
Namaste astu dhanvane bhubhymuta te namaƒ svh
Y ta i uƒ #ivatam #ivaˆ babh™va te dhanuƒ
®iv #aravy y tava tay no rudra m)u0aya svh
Y te rudra #iv tan™raghor'ppak#in…
Tay nastanuv #antamay giri#antbhicka#…ƒ svh
Ymi uˆ giri#antahaste bibhar yastave
®ivˆ giritra tm kuru m higˆs…ƒ puru aˆ jagat svh
®ivena vacas tv giri#cch vadmasi
Yath naƒ sarvamijjagadayak magˆ suman asat svh
Adhyavocad adhivakt prathamo daivyo bhi ak
Ahigˆ#ca sarvn jambhayantsarv#ca ytu dhnyaƒ svh
Asau yastmro aruŠa uta babhruƒ suma‰galaƒ
Ye cemgˆ rudr abhito dik u #ritƒ
Sahasra#o'vai gˆ he0a …mahe svh
Asau yo'vasarpati n…lagr…vo vilohitaƒ
Utainaˆ gop ad)u#annad)u#annudahryƒ,
Utainaˆ vi#v bhutni sa d)u ˜o m)u0ayti naƒ svh
Namo astu n…lagr…vya sahasrk ya m…0hu e
Atho ye asya satvno'haˆ tebhyo'karaˆ namaƒ svh
Pramuñca dhanvanas tvamubhayorrtniyorjyˆ
Y# ca te hasta i avaƒ par t bhagavo vapa svh
Avatatya dhanustvagˆ sahasrk a #ate udhe
Ni#…rya #alynˆ mukh #ivo naƒ suman bhava svh
Vijyaˆ dhanuƒ kapardino vi#alyo bŠavgˆ uta
Ane#annasye ava bhurasya ni a‰gathiƒ svh
Y te hetir m…0hu ˜ama haste babh™va te dhanuƒ
Tay'smn vi#vatas tvam ayak may paribhuja svh
Namaste astvyudhyntatya dh)u Šave
Ubhbhym uta te namo bhubhyˆ tava dhanvane svh
Pari te dhanvano hetir asmn v)uŠaktu vi#vataƒ
Atho ya i udhis tavre asmanni dhehi tam svh
Namakam dva - dos
Namo HiraŠyabhave sennye di#ˆ ca pataye namo svh
Namo v)uk ebhyo harike#ebhyaƒ pas™nˆ pataye namo svh
Namaƒ saspiñjarya tvi …mate path…nˆ pataye namo svh
Namo babhlu#ya vivydhine'nnnˆ pataye namo svh
Namo harike#yopav…tine pu ˜nˆ pataye namo svh
Namo bhavasya hetyai jagatˆ pataye namo svh
Namo Rudry'tatvine k etrŠˆ pataye namo svh
Namaƒ s™tyhantyya vannˆ pataye namo svh
Namo rohitya sthapataye v)uk Šˆ pataye namo svh
Namo mantriŠe vŠijya kak Šˆ pataye namo svh
Namo bhuvantaye vrivask)tyau adh…nˆ pataye namo svh
Nama uccairgho ykrandayate patt…nˆ pataye namo svh
Namaƒ k)utsnav…tya dhvate satvanˆ pataye namaƒ svh
2/11
Namakam tri - tres
Namaƒ sahamnya nivydhina vydhin…nˆ pataye namo svh
Namaƒ kakubhya ni a‰giŠestennˆ pataye namo svh
Namo ni a‰giŠa i udhimate taskarŠˆ pataye namo svh
Namo vañcate parivañcatesty™nˆ pataye namo svh
Namo nicerave paricaryraŠynˆ pataye namo svh
Namaƒ s)ukvibhyo jighgˆ sadbhyo mu Šatˆ pataye namo svh
Namo ' simadbhyo naktaˆ caradbhyaƒ prak)untnˆ pataye namo svh
Nama u n… iŠe giricarya kuluñcnˆ pataye namo svh
Nama i umadbhyo dhanvvibhya# ca vo namo (*) svh
Nama tanvnebhyaƒ pratidadhnebhya# ca vo namo svh
Nama yacchadbhyo vis)ujadbhya# ca vo namo svh
Namo ' syadbhyo vidhyadbhya# ca vo namo svh
Nama s…nebhyaƒ #aynebhya# ca vo namo svh
Namaƒ svapadbhyo jgradbhya# ca vo namo svh
Namas ti ˜hadbhyo dhvadbhya# ca vo namo svh
Namaƒ sabhbhyaƒ sabhpatibhya# ca vo namo svh
Namo a#vebhyo'#vapatibhya# ca vo namaƒ svh

Namakam cat™r – cuatro


Nama vydhin…bhyo vividhyant…bhya# ca vo namo svh
Nama ugaŠbhyast)gˆhat…bhya# ca vo namo svh
Namo g)tsebhyo g)tsapatibhya# ca vo namo svh
Namo vrtebhyo vrtapatibhya# ca vo namo svh
Namo gaŠebhyo gaŠapatibhya# ca vo namo svh
Namo vir™pebhyo vi#var™pebhya# ca vo namo svh
Namo mahadbhyaƒ k ullakebhya# ca vo namo svh
Namo rathibhyo rathebhya# ca vo namo svh
Namo rathebhyo rathapatibhya# ca vo namo svh
Namaƒ senbhyaƒ sennibhya# ca vo namo svh
Namaƒ k att)ubhya sa‰grah…t)ubhya# ca vo namo svh
Namas tak abhyo rathakrebhya# ca vo namo svh
Namaƒ kullebhyaƒ karmrebhya# ca vo namo svh
Namaƒ puñji ˜ebhyo ni debhya# ca vo namo svh
Nama i uk)dbhyo dhanvak)udbhya# ca vo namo svh
Namo m)gayubhyaƒ #vanibhya# ca vo namo svh
Namaƒ #vabhyaƒ #vapatibhya# ca vo namaƒ svh

(*) La expresiones ´ca vo namo´ y ´ca vo namaƒ´ de los Namakam tri y Namakam cat™r en el texto original están
unidas a la expresión anterior. Sin embargo se han separado para mejorar la óptica de la lectura o recitación que
siempre es muy rápida.

3/11
Namakam pncan - cinco
Namo bhavya ca Rudrya ca svh
Namaƒ #arvya ca pa#upataye ca svh
Namo n…lagr…vya ca #itikaŠ˜hya ca svh
Namaƒ kapardine ca vyuptake#ya ca svh
Namaƒ sahasrk ya ca #atadhanvane ca svh
Namo giri#ya ca #ipivi ˜ya ca svh
Namo m…0hu ˜amya ce umate ca svh
Namo hrasvya ca vˆanya ca svh
Namo b)uhate ca var …yase ca svh
Namo v)uddhya ca saˆv)dhvane ca svh
Namo agriyya ca prathamya ca svh
Nama #ave cjirya ca svh
Namaƒ #…ghriyya ca #…bhyya ca svh
Nama ™rmyya cvasvanyya ca svh
Namaƒ srotasyya ca dv…pyya ca svh

Namakam a - seis


Namo jye ˜hya ca kani ˜hya ca svh
Namaƒ p™rvajya cparajya ca svh
Namo madhyamya cpagalbhya ca svh
Namo jaghanyya ca budhniyya ca svh
Namaƒ sobhyya ca pratisaryya ca svh
Namo ymyya ca k emyya ca svh
Nama urvaryya ca khalyya ca svh
Namaƒ #lokyya cvasnyya ca svh
Namo vanyya ca kak yya ca svh
Namaƒ #ravya ca prati#ravya ca svh
Nama #u eŠya c#urathya ca svh
Namaƒ #™rya cvabhindate ca svh
Namo varmiŠe ca var™thine ca svh
Namo bilmine ca kavacine ca svh
Namaƒ #rutya ca #rutasenya ca svh

Namakam sapta - siete


Namo dundubhyya chananyya ca svh
Namo dh)u Šave ca pram)u#ya ca svh
Namo d™tya ca prahitya ca svh
Namo ni a‰giŠe ce udhimate ca svh
Namas t…k#Še ave cyudhine ca svh
Namaƒ svyudhya ca sudhanvane ca svh
Namaƒ srutyya ca pathyya ca svh
Namaƒ k˜yya ca n…pyya ca svh
Namaƒ s™dyya ca sarasyya ca svh
Namo ndyya ca vai#antya ca svh
Namaƒ k™pyya cva˜yya ca svh
Namo var yya ca cvar yya ca svh
Namo meghyya ca vidyutyya ca svh
Nama …dhriyya ctapyya ca svh
Namo vtyya ca re miyya ca svh
Namo vstavyya ca vstupya ca svh
4/11
Namakam a˜a - ocho
Namaƒ somya ca Rudrya ca svh
Namas tmrya cruŠya ca svh
Namaƒ #a‰gya ca pa#upataye ca svh
Nama ugrya ca bh…mya ca svh
Namo agrevadhya ca d™revadhya ca svh
Namo hantre ca han…yase ca svh
Namo v)uk ebhyo harike#ebhyo svh
Namas trya svh
Namaƒ #ambhave ca mayobhave ca svh
Namaƒ #a‰karya ca mayaskarya ca svh
Namaƒ #ivya ca #ivatarya ca svh
Namas t…rthyya ca k™lyya ca svh
Namaƒ pryya cvryya ca svh
Namaƒ prataraŠya cottaraŠya ca svh
Nama tryya cldyya ca svh
Namaƒ #a pyya ca phenyya ca svh
Namaƒ sikatyya ca pravhyya ca svh

Namakam nva - nueve


Nama iriŠyya ca prapathyya ca svh
Namaƒ kigˆ #ilya ca k ayaŠya ca svh
Namaƒ kapardine ca pulastaye ca svh
Namo go ˜hyya ca g)uhyya ca svh
Namas talpyya ca gehyya ca svh
Namaƒ k˜yya ca gaƒvare ˜hya ca svh
Namo h)dayya ca nive pyya ca svh
Namaƒ pgˆsavyya ca rajasyya ca svh
Nama #u kyya ca harityya ca svh
Namo lopyya colapyya ca svh
Nama ™rvyya ca s™rmyya ca svh
Namaƒ parŠyya ca parŠa#adyya ca svh
Namo paguramŠya cbhighnate ca svh
Nama kkhidate ca prakkhidate ca svh
Namo vaƒ kirikebhyo devngˆ h)udayebhyo svh
Namo vik …Šakebhyo svh
Namo vicinvaktebhyo svh
Nama nirhatebhyo svh
Nama m…vaktebhyaƒ svh

5/11
Namakam daa - diez
Drpe andhasaspate daridrann…lalohita
e ˆ puru Šme ˆ pa#™nˆ mbherm'ro mo e ˆ kiˆ canmamat svh
Y te rudra #iv tan™ƒ #iv vi#vha bhe aj…
®iv rudrasya bhe aj… tay no m)u0aj…vase svh
Imgˆ rudrya tavase kapardine k ayadv…rya prabharmahe matim
yath naƒ k amasad dvipade catu pade vi#vaˆ pu ˜aˆ grme asminnanturaˆ svh
m)u0 no rudro tano mayask)udhi k ayadv…rya namas vidhema te
yacchaˆ ca yo#ca manuryaje pit tada#yma tava rudra praŠ…tau svh
M no mahntamuta m no arbhakaˆ m na uk antamuta m na uk itaˆ
m no vadh…ƒ pitaraˆ mota mtaraˆ priy m nastanuvo rudra r…ri aƒ svh
M nastoke tanaye m na yushi ma no go u m no a#ve u r…ri aƒ
v…rn m no rudra bhmito vadh…rhavi manto namas vidhema te svh
šrtte goghna uta p™ru aghne k ayadv…rya sumnamasme te astu
rak  ca no adhi ca dev br™hyadh ca nah #arma yaccha dvibarhƒ svh
Stuhi #rutaˆ gartasadaˆ yuvnaˆ m)ugaˆ na bh…mamupahatnumugraˆ,
M)u0 jaritre Rudrastavno anyaˆte asmannivapantu senƒ svh
Pari Šo Rudrasya hetir v)uŠaktu pari tve asya durmatiraghyoƒ
ava sthir maghavadbhyastanu va m…0hvastokya tanayya m)u0aya svh
M…0hu tama #ivatama #ivo naƒ suman bhava
parame v)uk a yudha‰ nidhya k)uttiˆ vasna cara pinkaˆ bibhradgahi svh
Vikirida vilohita namaste astu bhagavaƒ
yste sahasragˆ hetayo’nyamasmannivapantu tƒ svh
SahasrŠi sahasradh bhuvostava hetayaƒ
tsm…#no bhagavaƒ parc…n mukh k)udhi svh

Namakam ekdaan - once


SahasrŠi sahasra#o ye Rudr adhi bh™myˆ
Te gˆ sahasra yojane'va dhanvni tanmasi svh
Asmin mahatyarŠave' ntarik e bhav adhi
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
N…lagr…vƒ #itikaŠ˜hh #arv adhaƒ k amcarƒ
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Nílagr…vƒ #itikaŠ˜h divagˆ rudr upa#ritƒ
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Ye v)uk e u saspiñjar n…lagr…v vilohitƒ
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Ye bh™tnmadhipatayo vi#ikhsaƒ kapardinaƒ
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Ye anne u vividhyanti ptre u pibato jann
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Ye pathm pathirak aya ailav)udyavyudhaƒ
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Ye t…rthni pracaranti s)ukvanto ni angiŠaƒ
Tegˆ sahasra yojane'va dhanvni tanmasi (*) svh
Ya etvanta# ca bh™ygˆsa# ca di#o rudr vitasthire
Te gˆ sahasra yojane'va dhanvni tanmasi svh
Namo rudrebhyo ye p)uthivym ye'ntarik e ye divi
ye mannaˆ vto var ami avastebhyo
da#a prc…r da#a dak in da#a prat…c…r da#o d…c…r
da#ordhvstebhyo namaste no m)u0ayantu
te yaˆ dvi mo ya#ca no dve ˜i
taˆ vo jambhe dadhmi. svh
(*) Coro

6/11
®r… Rudra - Camakam
Oˆ agnvi Š™ sajo ase m vardhantu vˆ giraƒ
dyumnairvje bhirgatam ||

Camakam eka - uno


Vja#ca me, prasava#ca me, prayati#ca me, prasiti#ca me,
dh…ti#ca me, kratu#ca me, svara#ca me, #loka#ca me,
#rva#ca me, #ruti#ca me, jyoti#ca me, suva#ca me,
prŠa#ca me, 'pna#ca me, vyna#ca me, 'su#ca me,
cittaˆ ca ma dh…taˆ ca me, vkca me, mana#ca me,
cak u#ca me, #rotraˆ ca me, dak a#ca me, balaˆ ca ma
oja#ca me, saha#ca ma yu#ca me, jarca ma
tm ca me, tan™#ca me, #arma ca me,
varma ca me '‰gni ca me sthni ca me,
par™gˆ i ca me, #ar…rŠi ca me svh

Camakam dva - dos


Jyai ˜hyaˆ ca ma adhipatyaˆ ca me, manyu#ca me, bhma#ca me,
'ma#ca me, 'mbha#ca me, jem ca me, mahim ca me,
varim ca me, prathim ca me, var m ca me , drghuy ca me,
v)uddhaˆ ca me, v)uddhi#ca me, satyaˆca me, #raddh ca me,
jagacca me, dhanaˆ ca me, va#a#ca me, tvi i#ca me,
kr…0 ca me, modi#ca me, jtaˆ ca me, jani yamŠaˆ ca me,
s™ktaˆ ca me, suk)utaˆ ca me, vittaˆ ca me, vedyaˆ ca me,
bh™taˆ ca me, bhavi yacca me, sugaˆ ca me, supathaˆ ca ma
)uddhaˆ ca ma )uddhi#ca me, kl)uptaˆ ca me, kl)upti#ca me,
mati#ca me, sumati#ca me svh

Camakam tri - tres


®aˆ ca me, maya#ca me, priyaˆ ca me, 'nukma#ca me,
kma#ca me, saumanasa#ca me, bhadraˆ ca me, #reya#ca me,
vasya#ca me, ya#a#ca me, bhaga#ca me, draviŠaˆ ca me,
yant ca me, dhart ca me, k ema#ca me, dh)uti#ca me,
vi#vaˆ ca me, maha#ca me, saˆvicca me, jñtraˆ ca me,
s™#ca me, pras™#ca me, s…raˆ ca me, laya#ca ma,
)utaˆ ca me, 'm)utaˆ ca me, yak maˆ ca me, 'nmayacca me,
j…vtu#ca me, d…rghyutvaˆ ca me, 'namitraˆ ca me, 'bhayaˆ ca me,
sugaˆ ca me, #ayanaˆ ca me, s™  ca me, sudinaˆ ca me
svh
Camakam cat™r – cuatro
™rkca me, s™n)ut ca me, paya#ca me, rasa#ca me,
gh)utaˆ ca me, madhu ca me, sagdhi#ca me, sap…ti#ca me,
k)u i#ca me, v)u ˜i#ca me, jaitraˆ ca ma audbhidyaˆ ca me,
rayi#ca me, rya#ca me, pu ˜aˆ ca me, pu ˜i#ca me,
vibhu ca me, prabhu ca me, bahu ca me, bh™ya#ca me,
p™rŠaˆ ca me, p™rŠataraˆ ca me, 'k iti#ca me, k™yav#ca me,
'nnaˆ ca me, 'k u#ca me, vr…haya#ca me, yav#ca me,
m #ca me, til#ca me, mudg#ca me, khalv#ca me,
godh™m#ca me, masur#ca me, priya‰gava#ca me, 'Šava#ca me,
#ymk#ca me, n…vr#ca me svh

7/11
Camakam pncan - cinco
A#m ca me, m)uttik ca me, giraya#ca me, parvat#ca me,
sikat#ca me, vanaspataya#ca me, hiraŠyaˆ ca me, 'ya#ca me,
s…saˆ ca me, trapu#ca me, #ymaˆ ca me, lohaˆ ca me,
'gni#ca ma pa#ca me, v…rudha#ca ma o adhaya#ca me,
k)u ˜apacyaˆ ca me, k)u ˜apacyaˆ ca me, grmy#ca me, pa#ava raŠy#ca
yajñena kalpantˆ, vittaˆ ca me, vitti#ca me, bh™taˆ ca me,
bh™ti#ca me, vasu ca me, vasati#ca me, karma ca me,
#akti#ca me, 'rtha#ca ma ema#ca ma iti#ca me
gati#ca me svh

Camakam a - seis


Agni#ca ma indra#ca me, soma#ca ma indra#ca me,
savit ca ma indra#ca me, sarasvat… ca ma indra#ca me,
p™  ca ma indra#ca me, b)uhaspati#ca ma indra#ca me,
mitra#ca ma indra#ca me, varuŠa# ca ma, indra#ca me,
tva ˜ ca ma indra#ca me, dht ca ma indra#ca me,
vi Šu#ca ma indra#ca me, '#vinau ca ma indra#ca me,
maruta#ca ma indra#ca me, vi#ve ca me dev indra#ca me,
p)uthiv… ca ma indra#ca me, 'ntarik aˆ ca ma indra#ca me,
dyau#ca ma indra#ca me, di#a#ca ma indra#ca me,
m™rdh ca ma indra#ca me, prajpati#ca ma indra#ca me
svh
Camakam sapta - siete
Agˆ#u#ca me, ra#mi#ca me, 'dbhya#ca me 'dhipati#ca ma
upgˆ#u#ca me 'ntaryma#ca ma aindrvyava#ca me, maitrvaruŠa#ca ma
#vina#ca me, pratiprasthna#ca me, #ukra#ca me, manth… ca ma
grayaŠa#ca me, vai#vadeva#ca me, dhruva#ca me, vai#vnara#ca ma
)utugrah#ca me, 'tigrhy#ca ma aindrgna#ca me, vai#vadeva#ca me,
marutvat…y#ca me, mhendra#ca ma ditya#ca me, svitra#ca me,
srasvata#ca me, pau Ša#ca me, ptn…vata#ca me, hriyojana#ca me
svh
Camakam a˜a - ocho
Idhma#ca me, barhi#ca me, vedi#ca me, dhi Šiy#ca me,
sruca#ca me, camas#ca me, grvŠa#ca me, svarava#ca ma
uparav#ca me, 'dhi avaŠe ca me, droŠakala#a#ca me, vyavyni ca me,
p™tabh)ucca ma 'dhavan…ya#ca ma gn…dhraˆ ca me, havirdhnaˆ ca me,
g)uh#ca me, sada#ca me, puro0##ca me, pacat#ca me,
'vabh)utha#ca me, svagkra#ca me svh

Camakam nva - nueve


Agni#ca me, gharma#ca me 'rka#ca me, s™rya#ca me,
prŠa#ca me, '#vamedha#ca me, p)uthiv… ca me, 'diti#ca me,
diti#ca me, dyau#ca me, #akvar…ra‰gulayo di#a#ca me
yajñena kalpantm, )ukca me, sma ca me, stoma#ca me,
yaju#ca me, d…k  ca me, tapa#ca ma )utu#ca me,
vrataˆ ca me, 'hortrayorv)u ˜y b)uhadrathantare ca me yajñena kalpetm
svh

8/11
Camakam daa - diez
Garbh#ca me, vats#ca me, tryavi#ca me, tryav…ca me,
dityav˜ ca me, dityauh… ca me, pañcvi#ca me, pañcv… ca me,
trivatsa#ca me, trivats ca me, t™ryav˜ca me, turyauh… ca me,
pa ˜havcca me, pa ˜hauh… ca ma uk  ca me, va# ca ma
‘)u abha#ca me, vehacca me, 'na0vnca me dhenu#ca ma
yuryajñena kalpatˆ , prŠo yajñena kalpatˆ,
apno yajñena kalpatˆ, vyno yajñena kalpatˆ,
cak ™ryajñena kalpatgˆ, #rotraˆ yajñena kalpatˆ,
mano yajñena kalpatˆ, vgyajñena kalpatˆ,
tm yajñena kalpatˆ yajño yajñena kalpatˆ svh

Camakam ekdaan - once


Ek ca me, tisra#ca me, pañca ca me, sapta ca me, nava ca ma
ekda#a ca me, trayoda#a ca me, pañcada#a ca me, saptada#a ca me, navada#a ca ma
ekavigˆ#ati#ca me, trayo vigˆ#ati#ca me, pañcavigˆ#ati#ca me,
saptavigˆ#ati#ca me, navavigˆ#ati#ca ma
ekatrigˆ#acca me, trayastrigˆ#acca me, catasra#ca me ' ˜au ca me,
dvda#a ca me, o0a#a ca me,
vigˆ#aticca me, caturvigˆ#ati#ca me 'stvigˆ#ati#ca me,
dvtrigˆ#acca me, a˜trigˆ#acca me, catvrigˆ#acca me,
catu#catvrigˆ#acca me ' ˜catvrigˆ#acca me,
vja#ca prasava#capija#ca kratu#ca suva#ca
m™rdh ca vya#niya#c 'ntyyana#c 'ntya#ca bhauvana#ca
bhuvana#cdhipati#ca svh

9/11
Epílogo
I0devah™rmanuryajñan…rb)haspatirukthmadni #agˆsi ad vi#vedevƒ
s™ktavcaƒ p)thiv… mtarm m higˆs…rmadhu mani ye, madhu jani ye, madhu
vak ymi, madhu vadi ymi, madhumat…ˆ devebhyo vcamudysagˆ#u#r™ eŠyˆ
manu yebhyastaˆ m dev avantu #obhyai pitaro' numadantu ||
Oˆ #ntiƒ #ntiƒ #ntiƒ ||

Oˆ sarvaˆ vai p™rŠagaˆ svh (3x)

Oˆ p™rŠamadaƒ p™rŠamidaˆ
p™rŠt p™rŠamudacyate
p™rŠasya p™rŠamdya
p™rŠamevva#i yate
Oˆ #ntiƒ #ntiƒ #ntiƒ

Yad s) ˜aˆ jagatsarvaˆ


tad lokapitmahƒ
Caturvedasamyuktaˆ
##vataˆ dharmamdi#at . 1.

Kiˆ satkarma kimadhytmaˆ


yadi vijñtumarhati
Sarva #stre u granthe u
pramŠaˆ paramaˆ #rutiƒ . 2.

Aspa ˜aˆ ca kad spa ˜aˆ


tattvajñnavivecanam
Anyatra labhyate ki‰tu
pramŠaˆ paramaˆ #rutiƒ . 3.

šr agranthe u sarve u
#rutiprmŠyameva ca
Sarvataƒ sramdadyt
nijakalyŠahetave . 4.

®u kavdaratƒ kecin
nnyadast…tivdinaƒ
Sarve te vilayaˆ ynti
mithykalahakriŠaƒ . 5.

Nstik vedanindakƒ
pkhaŠ0 vedad™ akƒ
Ete sarve vina#yanti
mithycrapravartakƒ . 6.

Yajñadnatapaƒkarma
svdhyyanirato bhavet
E a eva hi #rutyuktaƒ
satyadharmaƒ santanaƒ . 7.

Satyaˆ #araŠaˆ gacchmi


satyadharmaˆ #araŠaˆ gacchmi
SatyadharmasaŠghaˆ #araŠaˆ gacchmi (3x)

10/11
Indicaciones
Repeticiones
Después de cada numeral del ®r… Rudra Camakam, se canta el ®r… Rudra Namakam completo.
Luego, el ®r… Rudra Namakam se cantará 11 veces en el proceso total del RUDRA YAGA.

Fonemas del Sánscrito


[IAST: International Alphabet of Sanskrit Transcription]

 = a larga. Aproximadamente doble (aa).


… = i larga.
e = siempre es larga
o = siempre es larga.
™ = u larga.
) = vocal )i
Ž = vocal )i alargada.
c = ch.
0 = letra cerebral o cacuminal, pronunciada enroscando levemente la lengua hacia atrás.
ƒ = tenue aspiración, asimilable a la letra “J”. En Devangar…, la ƒ o visarga se escribe
mediante dos puntos, : = ƒ. Cuando la ƒ está precedida por una vocal, ésta también es
vocalizada posteriormente a la ƒ. Asi, aƒ será pronunciada como aha, iƒ como ihi, etc.
ˆ = m nasalizada. Anusvara.
‰ = n nasalizada.
Š = n pronunciada enroscando levemente la lengua hacia atrás.
= s pronunciada enroscando levemente la lengua hacia atrás. = sh.
# = se pronuncia aproximadamente como la “sh” inglesa.
˜ = t pronunciada enroscando levemente la lengua hacia atrás.

Nota: Esta versión no considera los cambios tonales (acentuales), udtta, anudtta, svarita, que
algunas vocales toman en la recitación mántrica védica.

` -
Eco Granja Homa de Olmué - ECHO
Av Eastman 2402 - Paradero 11 - Olmué - Chile
Fono: 033 441356
Email: ecogranjahoma@yahoo.com
Website: http://www.geocities.com/ecogranjahoma
http://www.ecogranjahomaolmue.blogspot.com

Para participar en la ECHO: http://www.scribd.com/doc/7989088/Que-es-la-Eco-Granja-Homa-de-Olmue-ECHO

Horario de las Salidas y Puestas de Sol: http://www.scribd.com/doc/15970834/Horarios-Salida-Puesta-de-Sol-Agnihotra-2009


[Si Ud necesita los Horarios de Agnihotra de alguna localidad, envienos sus coordenadas (Latitud; Longitud) a nuestro correo]

11/11

You might also like