Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 160

caar ikMvaa paca vaYaa-

MpU vaI inakTcya a

sahkayaa Mcyaa Aaga`hav a$na maI

Aa%mak qaa ilaihNyaa cao

maanya kolao haoto AaiNa

AarMBah I kolaa. prtu fulaskopc

ao ek pana ilaihtao na

ilihtao[t@ yaat mauMba[

-caI Aaga
1

BaDklaI AaiNa

maI hatI Gaotlaola o kama AQa-vaT

rahUna gaolao. % yaanaMtr tr maI

ekamaaga Una ek Asaa vyavasaa

yaat pDlaao kI SaovaTI

malaa maaJaoya orvaDyaa cao

sqaana imaLalao. toqao Baa[-

jayarama dasahI
2

haoto. %yaaMna

I maaJyaap aSaI ASaI maa

gaNaI kolaI kI baakIcaI sava-

kamao baajaUlaa saa$na maI

pihlyaana oAa%ma kqaa ilahUna T

akavaI. %yaaMna a jabaaba pazivalaa

kI maaJaa AByaasa ma z$na cauklaa

Aaho AaiNa taopura hao[-

pya[-Mt maI Aa%mak qaolaa

p`arMBa k$ Sakt naahI. malaa jar

maaJaI iSaxaocaI pU Namaudt

yaorvaDy aamaQya oca Gaalaiva

Nyaacao sad\Baag ya laaBalao

Asato tr maI Ka~Inaot oqaoca A

a%makqa a ilahU Saklaao Asatao.

prMtu Aa%mak qaolaa sau$vaat

krNyaasa ca malaa AjaUna ek vaYa-

paihjao haoto. %yaapUv aI- malaa

kaoNa%y aahI thonao Aa%mak

qaocaa AarMBah I krNao Sa@ya na

vhto. Aqaa-t Aa%mak qaa

rahUna gaolaI. Aata svaamaI

AanaMda MnaI
3

punha tIca

maagaNaI kolaI Aaho va ' dixaNa

Aaif`kotIl a sa%yaaga `hacaa

[ithasa ' pura kolaa Asalyaam

auLomala ahI Aa%mak qaa

ilahavaos ao vaaTU laagalao Aaho.

svaamaI McaI maagaNaI ASaI

haotI kI maI saba MQa kqaa

ilahU na kaZavaI AaiNa naMtr tI

pustk$pan ao CapavaI. prMtu

maaJyaap aSaI laagaaola aga evaZa

vaoL naahI. ilahavaya acaoca tr

'navajaIva na'saazIca ilaihta yaoNaar.

malaa 'na vajaIvana' saazI kahI trI

ilahavaya acao Asatoca. maga

Aa%mak qaaca ka ilahU nayao


?

svaamaI MnaI ha baot maanya

kolaa. ASaa thonao Aa%mak

qaa ilaihNyaa caa Aata yaaoga

Aalaa Aa ho.prMtu ha baot krtao

[t@yaat eka inama-L AMt:krN

aacyaa ima~anao
4

saaomava arI maaJa

o maaOna caalaU Asatanaa saaOmya

SabdaMm aQyao malaa mhTlao :

---------------------------------------------

1. naaovho Mbar

1921 maQyao ip`nsa Aa^f

vaolsacya a Aagaman ap`saMga

I mau Mba [- SahrI Jaalaolao

dMgao. to qaaMbao pya- Mt gaaMQaIj

aIMnaI AnaSana kolao haoto. 2.

isaMQaca o pUZarI EaI jayarama

dasa daOlatra ma.3. gaaMQaIj

aIMcyaa vatmaanap~a Mcao

maud`k p`kaSak va vyavasqa

apk gaaMQaIj aIMcaoek inakTcao

Anauyaay aI.4. dr saaomava arI

gaaMQaIj aI caaovaIsa tasa

maaOna paaLIt.5 6" tumhI Aa%mak

qaa kaya yaaojaUn a

ilaihNaar Aaha
?

hI tr paScaa%

ya pwt Aaho . pUvaomaQyao

ilaihlaolaI eoikvaat naahI. AaiNa

ilaihNaar trI kaya


?

Aaja jyaa gaao

YTI isawaMt mhNauna tumhI

maanaIt Aaha %yaa ]Va maanaItn

aasao Jaalaa tr
?

Aqavaa is awaMtaM

naa Anausa$n a jaI jaI kamao

tumhI krIt Aaha. %yaat maagaU n

a forfar kolaot tr
?

puYkL laaok

tumacyaa ilaKaNaal aa p`maaNa

BaU t maanaUn a svat:caov

at-na zrvaIt Asatat %yaaMca

I idSaaBa Ula JaalaI tr


?

mhNaUna saavaQa rahUna tUt-

Aa%mak qaosaarK o kahIhI ilaihlao

naahIttr baro naahI ka


?

"yaa yaui@tva adacaa maaJyaa

manaavar qaaoDaba hUt pirNaama

Jaalaa. prMtu malaa Aa %makqaa

qaaoDIca ilahavaya acaI Aaho


?

malaa tr Aa%mak qaocyaa naavaaKa

laI sa%yaaca o jaoAnaok

p`yaaoga maI kolaoAah ot

%yaaMca I hikkt ilahavaya acaI

Aaho. %yaa p`yaaogaa MmaQya

o maaJaojaI vana gaurfTlao

lao Asalyaam auLo tI hikkt

eKaVa jaIvanava R<aaMta p`maaNa

o hao}na jaa[-la hI gaaoY T KrI

prMtu jar itcyaa p`%yaok panaatUn

a maaJaop` yaaogaca p`kT haot

raihlao tr %yaa kqaolaa maI svat:

inadaoYa samajaon a.

maaJyaa savap`yaaogaa McaI

maailaka laaokaMs amaaor raihlaI

tr tI laaBaday aI hao}na rahIla

Asao malaa vaaTtoik Mvaa

Asaa malaa maaoh vaaTtao

mhNaa naa rajakIya xao~aMtI

la maaJao P`ayaaog a Aata ihMdusqa

anacyaa maaihtIca o Jaalao Aahot

evaZoca navho` tr qaaoDyaa bahut

AMXaan ao jyaalaa "sauQaarl aolao"

jaga mhNaNya acaI vaihvaaT

Aaho %y aacyaahI maaihtIca o Aahot.

maaJyaa mato%ya a p`yaaogaa

McaI ikMmat Alpat Alp Aaho

va mhNa Unaca %yaa p`yaaogaa

MmauLo malaa jaI 'maha%m aa' pdvaI

imaLalaI Aaho itcaIhI ikMmat

Alp Aaho . ik%yaok vaoLa %yaa

ivaSaoYa Naanao malaa AitSaya

du:KhI idlao Aaho. %yaa

ivaSaoYa Naanaom aI fuSaarlaa

o Asaona Asaa ekhI xaNa malaa

Aazvat naahI. pNa maaJao

AaQyaai %mak p` yaaoga kI jao

maaJaom aIca jaaNaU SakNaar

AaiNa jyaMatUn aca maaJaI

rajakIya xao `~a MtIla Xa@tIhI

]d\Bavala olaI Aaho %yaa

p`yaaoga M acao vaNa-na kna

saMagaN ao malaa AavaDola Kro.

jar ho p`yaaoga KraoKr AaQyaai

%makca AsatIla tr %yaaMm aQyao

fuSaarkIl aa jaagaa naahI. %y aaMpasU

ana kovaL nama`toc aI vaRwI

hao[la. jasajasaa maI ivacaar

k$ laagatao maaJyaa BaUtkalaI

na jaIvanaav ar dRYTI TakIt

jaatao tsatsao maaJaoAl Pa%va

malaa sPaYTPa Nao idsauna y

aoto,. malaa jao kravayaac ao Aaho

jyaacyaas aazI Aaja tIsa vaYao-

maaJaI QaDpD caalalaI A aho to tr

Aa%mad Sa-na [Svaracaa saaxaa%k

ar maaoxa hoca haoya.

maaJaI savahalacaala yaaca

dRYTIna o haot Asato. maaJao

savailaKaNa yaaca dRYTIna

o caalato AaiNa rajakIya c aLvaLIthI

maI manaaoB aavaanao pDtao

taohI yaacasaaz I.

You might also like