Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

goraka-atakam

This is the version of the text found in Briggs Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). Another, quite different version of this text is found in another file (Goraka-atakam 1). The numbers of verses found in the other version are given in brackets. Many of the verses are from Hahayoga-pradpik and I would suspect that those not accounted for are taken from another text. It is hard to believe that this text is the original Goraka-ataka. It looks more like someone was compiling verses from GS and HYP and other sources and never completed his mission. o haha-yoga-goraka-ataka-prrambha | r-guru paramnanda vande svnanda-vigraham | yasya sanidhya-mtrea cidnandyate tanu ||1|| antar-nicalittma-dpa-kalik-svdhra-bandhdibhi yo yog yuga-kalpa-kla-kalant tva jajegyate | jnmoda-mahodadhi samabhavad yatrdintha svaya vyaktvyakta-gudhika tam ania r-mnantha bhaje ||2|| namasktya guru bhakty gorako jnam uttamam | abha yogin brte paramnanda-krakam ||3|| goraka ataka vakti yogin hita-kmyay | dhruva yasyvabodhena jyate parama padam ||4|| etad vimukti-sopnam etat klasya vacanam | yad vyvtta mano mohd sakta paramtmani ||5|| (2) dvija-sevita-khasya ruti-kalpa-taro phalam | amana bhava-tpasya yoga bhajati sajjana ||6|| (3) sana pra-sayma pratyhrotha dhra | dhyna samdhir etni yoggni bhavanti a ||7|| (4) sanni tu tvanti yvatyo jva-jtaya | etem akhiln bhedn vijnti mahevara ||8|| (5) caturti-lak ekam ekam udhtam |

tata ivena phn oena ata ktam ||9|| (6) sanebhya samastebhyo dvayam eva viiyate | eka siddhsana prokta dvitya kamalsanam ||10|| (7) yoni-sthnakam aghri-mla-ghaita ktv dha vinyasen mehre pdam athaikam eva niyata ktv sama vigraham | sthu sayamitendriyocala-d payan bhruvor antaram etan moka-kava-bheda-janaka siddhsana procyate ||11|| (8) vmorpari dakia hi caraa sasthpya vma tath dakorpari pacimena vidhin dhtv karbhy dham | aguhau hdaye nidhya cibuka nsgram lokayed etad-vydhi-vikra-hri yamin padmsana procyate ||12|| (9) a-cakra oadhra trilaka vyoma-pacakam | sva-dehe ye na jnanti katha sidhyanti yogina ||13|| eka-stambha nava-dvra gha pacdhidaivatam | sva-deha ye na jnanti katha sidhyanti yogina ||14| caturdala syd dhra svdhihna ca a-dalam | nbhau daa-dala padma srya-sakhya-dala hdi ||15|| kahe syt oaa-dala bhr-madhye dvidala tath | sahasra-dalam khyta brahma-randhre mah-pathe ||16|| dhra prathama cakra svdhihna dvityakam | yoni-sthna dvayor madhye kma-rpa nigadyate ||17|| (10) dhrkhya guda-sthna pakaja ca catur-dalam | tan-madhye procyate yoni kmk siddha-vandit ||18|| (11) yoni-madhye mah-liga pacimbhimukha sthitam | mastake maivad bimba yo jnti sa yogavit ||19|| (12) tapta-cmkarbhsa tail-lekheva visphurat | trikoa tat-pura vahner adho-mehrt pratihitam ||20|| (13) yat samdhau para jyotir ananta vivato-mukham | tasmin de mah-yoge ytyta na vidyate ||21|| sva-abdena bhavet pra svdhihna tad-raya | svdhihnt padd asmn mehram evbhidhyate ||22|| (14) tantun maivat proto yatra kanda suumay | tan-nbhi-maala cakra procyate mai-prakam ||23|| (15) dvdare mah-cakre puya-ppa-vivarjite |

tvaj jvo bhramaty eva yvat tattva na vindati ||24|| rdhva mehrd adho nbhe kanda-yoni khagavat | tatra nya samutpann sahasr dvisaptati ||25|| (16) teu ni-sahasreu dvisaptatir udht | pradhna pra-vhinyo bhyas tatra daa smt ||26|| (17) i ca pigal caiva suum ca ttyak | gndhr hasti-jihv ca p caiva yaasvin ||27|| (18) alambu kuh caiva akhin daam smt | etan ni-maya cakra jtavya yogibhi sad ||28|| (19) i vme sthit bhge pigal dakie tath | suum madhya-dee tu gndhr vma-cakui ||29|| (20) dakie hasti-jihv ca p kare ca dakie | yaasvin vma-kare csane vpy alambu ||30|| (21) kuh ca liga-dee tu mla-sthne ca akhin | eva dvram upritya tihanti daa-nik ||31|| (22) i-pigal-suum ca tisro nya udht | satata pra-vhinya soma-srygni-devat ||32|| (23) propna samna codno vynau ca vyava | nga krmotha kkaro devadatto dhanajaya ||33|| (24) hdi pro vasen nitya apno guda-maale | samno nbhi-dee syd udna kaha-madhyaga ||34|| udgre ngkhyta krma unmlane smta | kkara kuta-kj jeyo devadatto vijmbhae ||35|| na jahti mta cpi sarva-vypi dhanajaya | ete sarvsu nu bhramante jva-rpia ||36|| (25) kipto bhuja-daena yathoccalati kanduka | prpna-samkiptas tath jvo na tihati ||38|| (27) prpna-vao jvo hy adha cordhva ca dhvati | vma-dakia-mrgea cacalatvn na dyate ||39|| (26) rajju-baddho yath yeno gatopy kyate | gua-baddhas tath jva prpnena kyate ||40|| (28) apna karati pra propna ca karati | rdhvdha sasthitv etau sayojayati yogavit ||41|| (29) ha-krea bahir yti sa-krea viet puna | hasa-hasety amu mantra jvo japati sarvad ||42|| a-atnitvaho-rtre sahasry eka-viati | etat sakhynvita mantra jvo japati sarvad ||43||

ajap nma gyatr yogin moka-dyin | asy sakalpa-mtrea sarva-ppai pramucyate ||44|| anay sad vidy anay sado japa | anay sada jna na bhta na bhaviyati ||45|| kundaliny samudbht gyatr pra-dhri | pra-vidy mah-vidy yas t vetti sa yogavit ||46|| kandordhva kual aktir aadh kualkti | brahma-dvra-mukha nitya mukhencchdya tihati ||47|| (30) yena dvrea gantavya brahma-sthnam anmayam | mukhencchdya tad-dvra prasupt paramevar ||48|| prabuddh vahni-yogena manas mrut hat | scvad guam dya vrajaty rdhva suumay ||49|| (31) prasphurad-bhujagkr padma-tantu-nibh ubh | prabuddh vahni-yogena vratya rdhva suumay ||50|| udghaayet kapta tu yath kucikay haht | kualiny tath yog moka-dvra prabhedayet ||51|| ktv sampuitau karau dhatara baddhv tu padmsana gha vakasi sannidhya cibuka dhytv ca tat prekitam | vra vram apnam rdhvam anila proccrayet prita mucan pram upaiti bodham atula akti-prabodhn nara ||52|| (HYP 1.50) agn mardana kuryc chrama-jtena vri | kav-amla-lavaa-tyg kra-bhojanam caret ||53|| (50) brahmacr mithr tyg yoga-paryaa | abdd rdhva bhavet siddho ntra kry vicra ||54|| (HYP 1.59) susnigdha madhurhra caturtha-vivarjitam | bhujyate sura-samprtyai mithra sa ucyate ||55|| (HYP 1.60) kandordhva kual aktir aadh kualkti | bandhanya ca mhn yogin mokad smt ||56|| (HYP 3.107) mahmudr namo-mudrm uiyna jalandharam | mla-bandha ca yo vetti sa yog siddhi-bhjanam ||57|| (32) odhana ni-jlasya clana candra-sryayo | rasn oaa caiva mah-mudrbhidhyate ||58|| vako-nyasta-hanur nipya sucira yoni ca vmghri

hastbhym avadhrita prasarita pda tath dakiam | prya vasanena kuki-yugala baddhv anai recayed e ptaka-nin sumahat mudr n procyate ||59|| (33) candrgena samabhyasya srygenbhyaset puna | yvat tuly bhavet sakhy tato mudr visarjayet ||60|| (HYP 3.15) na hi pathyam apathya v ras sarvepi nras | api mukta via ghora pyam api jryate ||61|| (HYP 3.16) kaya-kuha-gudvarta-gulmjra-purogam | tasya do kaya ynti mahmudr tu yobhyaset ||62|| (HYP 3.17) kathiteya mahmudr mah-siddhi-kar nm | gopany prayatnena na dey yasya kasyacit ||63|| (HYP 3.18) kapla-kuhare jihv pravi vipartag | bhruvor antargat dir mudr bhavati khecar ||64|| (34) na rogo maraa tandr na nidr na kudh t | na ca mrcch bhavet tasya yo mudr vetti khecarm ||65|| (HYP 3.39) pyate na sa rogea lipyate na ca karma | bdhyate na sa klena yo mudr vetti khecarm ||66|| (HYP 3.40) citta carati khe yasmj jihv carati khe gat | tenai khecar nma mudr siddhair nirpit ||67|| (HYP 3.41) bindu-mla arra tu irs tatra pratihit | bhvayanti arra y pda-tala-mastakam ||68|| khecary mudrita yena vivara lambikordhvata | na tasya karate bindu kminyligitasya ca ||69|| yvad bindu sthito dehe tvat kla-bhaya kuta | yvad baddh nabho-mudr tvad bindur na gacchati ||70|| calitopi yad bindu samprpta ca hutanam | vrajaty rdhva hta akty niruddho yoni-mudray ||71|| (HYP 3.43) sa punar dvividho bindu pauro lohitas tath | pura ukram ity hur lohita tu mahrja ||72|| sindra-drava-saka ravi-sthne sthita raja | ai-sthne sthito bindus tayor aikya sudurlabham ||73|| bindu ivo raja aktir bindum ind rajo ravi | ubhayo sagamd eva prpyate parama padam ||74|| vyun akti-crea prerita tu mah-raja | bindunaiti sahaikatva bhaved divya vapus tad ||75|| ukra candrea sayukta raja sryea sayutam |

tayo samarasaikatva yojnti sa yogavit ||76|| una kurute yasmd avirnta mah-khaga | uyna tad eva syt tava bandhobhidhyate ||77|| (HYP 3.56) udart pacime bhge hy adho nbher nigadyate | uyanasya bandhoya tatra bandho vidhyate ||78|| badhnti hi sirjlam adho-gmi iro-jalam | tato jlandharo bandha kaha-dukhaugha-nana ||79|| (HYP 3.71) jlandhare kte bandhe kaha-sakoca-lakae | pya na pataty agnau na ca vyu prakupyati ||80|| (36, HYP 3.72) pri-bhgena sampya yonim kucayed gudam | apnam rdhvam kya mla-bandhobhidhyate ||81|| (37, HYP 3.61) apna-prayor aikyt kayn mtra-purayo | yuv bhavati vddhopi satata mla-bandhant ||82|| (38, HYP 3.65) padmsana samruhya sama-kya-iro-dhara | nsgra-dir eknte japed okram avyayam ||83|| bhr bhuva svar ime lok soma-srygni-devat | yasy mtrsu tihanti tat para jyotir om iti ||84|| traya kls trayo veds trayo loks traya sver | trayo dev sthit yatra tat para jyotir om iti ||85|| kriy cecch tath jn brhm raudr ca vaiav | tridh akti sthit yatra tat para jyotir om iti ||86|| kr ca tatho-kro ma-kro bindu-sajaka | tisro mtr sthit yatra tat para jyotir om iti ||87|| vacas taj jayed bja vapu tat samabhyaset | manas tat smaren nitya tat para jyotir om iti ||88|| ucir vpy aucir vpi yo japet praava sad | lipyate na sa ppena padma-patram ivmbhas ||89|| cale vte calo bindur nicale nicalo bhavet | yog sthutvam pnoti tato vyu nirodhayet ||90|| (39, HYP 2.2) yvad vyu sthito dehe tvaj jvanam ucyate | maraa tasya nikrntis tato vyu nirodhayet ||91|| (HYP 2.3) yvad baddho marud dehe yvac citta nirkulam | yvad dir bhruvor madhye tvat kla-bhaya kuta ||92|| (HYP 2.40) ata kla-bhayd brahm pryma-paryaa | yogino munaya caiva tato vyu nirodhayet ||93|| a-triad-agulo hasa praya kurute bahi | vma-dakia-mrgea tata probhidhyate ||94|| (40)

uddhim eti yad sarva n-cakra malkulam | tadaiva jyate yog pra-sagrahae kama ||95|| baddha-padmsano yog pra candrea prayet | dhrayitv yath-akti bhya sryea recayet ||96|| (43) amta dadhi-saka go-kra-rajatopamam | dhytv candramaso bimba prym sukh bhavet ||97|| (44) dakio vsam kya prayed udara anai | kumbhayitv vidhnena pura candrea recayet ||98|| (45) prajvalaj-jvalana-jvl-pujam ditya-maalam | dhytv nbhi-sthita yog pryme sukh bhavet ||99|| (46) pra codiay piben parimita bhyonyay recayet ptv pigalay samraam atho baddhv tyajed vmay | srya-candramasor anena vidhin bimba-dvaya dhyyata uddh ni-ga bhavanti yamino msa-trayd rdhvata ||100|| (HYP 2.10) yatheha dhraa vyor analasya pradpanam | ndbhivyaktir rogya jyate ni-odhant ||101|| iti goraka-ataka sampram |

You might also like