Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 845

Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya Input by members of the Sansknet project (www.sansknet.

org) ATTENTION: Possibly incomplete, but all available at present.

This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. THE TEXT IS NOT PROOF-READ!

REFERENCE: AnTs_ = Annambhatta, Tarkasagraha ... = BOLD

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: multibyte sequence: long a long A long i long I long u long U vocalic r

vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar t underbar

Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

______________________________________________________________________

o tarkasagrahadpikprakik nvalpkkam rrmnujattcryaviracitay blapriykhyavykhyay tiruppukkuli rkattcryaviracitay prasrakhyavykhyay ca samullasit r prastvan tatra bhavat annambhaena viracita tarkasagraha tatktadpikkhyavykhynasahita nyyastramadhijigsamnai sarvairapi dau pahyata iti vivaprasiddham/ tarkasagrahasya dpikvyatiriktni padaktyam, nyyabodhin, vkyavtti, nirukti, pabhirmaippa itydni bahni vykhynni mudritnyamudritni ca upalabhyante/ tath dpiky rmarudr, nlakahakt prakik, nsihastrikt prakik, pabhirmakt prakik, itydaya anek vykhy mudrit amudritca vartante/ tarkasagrahavykhysu nyyabodhiny dpikvyakhysu nlakahyaprakikyca pahanaphanapracro 'sti/ sakiptaaily apekitasakalrthapratipdakatvarpo viea eva pahanaphanagocaraty mukhyo hetu/ tatrpi nlakahaprakik laghugddharti vyapadeayogy chtr vidu ca cittarajakatam caksti/ ye gddharydiu grantheu gha paricayo vartate ta eva prakiky ttparya rasa ca

jtumanubhavitu ca aknuvanti/ tasy nlakahaprakiky prativkya bhvrthaspakaraaca kcana vykhy cirt nvatr/ yadyapi nlakahaputrea kt bhskrodayanmn vykhy baho klt prva nirayasgarayantrlayena mudrpit upalabhyate, tathpi apekitasthale samucitarty avykhynta anapekitavistarakaracca blatrkik nopakri s/ pratyuta bahuu sthaleu prakiky hdayamanavagacchant vipartatay vykhynt vymohameva janayati/ iya nlakahaputrea na kt sydityapi tdasthaln daranena mati samupajyate/ ata eva mdn blatrkik vidu copakrya samcn kcana vykhy kartavyeti baho klt prva nvalpkbhijann paitapravarn en. es. rmnujattcryn prrthayam/ te savidhe nyyastra maydhtamitma sambandha purasktya prrthanmakaravam/ te 'pi sadya prrthan svktya ekavarbhyantare blapriynmn prakiky vykhy nirmya adu/ tasy prakanasamayo 'dhun samupanata iti nitar momudyate ceta/ anay vykhyay blatrkik sarve 'pi mahntamupakra prpyasyantti nicapracam/ athabhskarodayyvidyamnnyasgatyni sthlpulkanyyena pradarayma--[1] prakiky'tarkasypdakbhvasdhakaviparyayapratiyogypd yakatvarpaviparyaye tatkoiparyavasyitva darayati - daranbhvnnstti' iti pakti (p. 142) dyate/ asy paktervstavrtha ayam - 'yadyatra ghaa syttarhi bhtalamiva ghao 'drakyata' itykrake tarke pdako ghaa tasybhva ghabhvastasya sdhako viparyayadaranbhva tasya pratiyogi daranameva pdyamiti pdakbhva sdhakaviparyayapratiyogypdyakatva tarkasyeti/

[2] bhskarodaykrastu imamayamaghtv kimapi likhati/ tath hibhskrodaypakti- 'pdakasya daranpattisapdakaghastitvasya abhvasdhako daranbhvo nstti yo viparyaya tatpratiyogidaranbhvarpaviparyayapratiyogi yaddarana tasypdyatvarpa viparyaye daranbhvnnstti vyatysarpe tatkoiparyavasyitva nsttyabhvakoiparyavasyitva tarkasya darayatti samuditrtha" (p. 80) iti/ 'tarkit pdit pratiyogino ghade sattvasya sattvaprasakte' itiprakik (p.142)/ atra tarkit ityasya pdanaviayabhtetyartha/ pdanrayabhteti bhskaroday (p.80)/ [3] satpratipakaprakarae prakiky 'yatsabandhi yat sdhya tadabhvavypyahetvantarasya jna pake 'sti sa satpratipaka ityartha' iti paktirdyate (p. 203)/ tasy ayamartha- yatsabandhtyasya yaddhetusabandhtyartha/ tath ca yaddhetusabandhi yat sdhya tadabhvavypyahetvantarasya jna tatpake 'sti sa satpratipaka/ sa satpratipaka ityatra tatpadena yatsabandhtyatra yatpadena ghto heturgrhya iti/ bhskrodayy tu - 'yatpadena praktbhipretapakaparigraha/ paketyatra taditydi/ tath ca yatpakaka yatsdhya tadabhvavypyahetvantarasya jna tatpake sa ityanvaya' iti vykhyna dyate (p. 116)/ atrnanvaydika vidu spaam/

[4] prmyavdeprakiky - 'bhaamate tu jnasytndriyatay jtatligaknumitereva prthamikajnagraharpatay tay prmya ghyate' iti paktirdyate (p. 239)/ atra jnasya graha jnagraha prthamikacsau jnagrahaceti karmadhraya/ tena prthamikatva jnagrahavieaam/ jnagrahe prthamikatvavieat naiyyikasamatapravttydiligaknumitytmaka dvityo jnagraha vyavacchidyata iti prakikaya/ bhskrodayy tu etattattvjnt 'prathame bhava prthamika tacca jna vyavasytmaka, tasya graharpatay tadgrhaknumitytmakajnasvarpatayeti yvat' iti yatkimapi vykhytam (p. 137)/ [5] tathtatraiva - 'anumnaprayogastu ida jnamapram visavdipravttijanakatvt yannaiva tannaivam' iti dyate (p.288)/ atra visavdipravtttyatra visavdin y pravtti tajjanakatvdityartha/ visavdintyasya viphaletyartha/bhskrodayy tu 'vipartajna vatpravttijanakatvdityartha' ityuktam/ anena visavdina pravttiriti vigraho 'bhipreta/ atrnaucitya spaameva/ udharartha knicit sthalni pradaritni/ etdasthaleublapriyy prmikarty vykhyna ktam/ athaitanmudraasamptisamaye tiruppukkulisvmti vikhytai srdhaatasavatsarebhya prva kcmadhyuitavadbhi catustantranitaiviracitnekanyyagranthakroapatrai rkattcryai kty prasra khyy prakikvykhyy

ek tlapatramay granthalipimtk saprati kcmadhivasat villiyapkka rsampatkumrattcry sakt labdh/ vykhyeya rkattcryai mtkrpea vilikhiteti tlapatrgranthapupikta avagamyate/ api ctratyapram tvnugama tathaivanyyasiddhjanavykhyy ratnapeikydyata/ ki ca tadyagranthntaraailmanukarotya prasra/ ato vykhyeya rkattcryai ktetyatra na ko 'pi sadeha/ asy prasray prya sarve lakanmanugam vartante/ tasmdiya vykhy anugamamrgajijsn mahate upakrya kalpeteti matv asy api prakana yuktarpa manvnena may anubandharpea vykhyeya mudrpit/ yadi prvameveya samupalabdh abhaviyat tad iyamapi tattatsthalasydhasyt blapriyay ska mudrpit abhaviyat/ athpi anubandharpea v mudrarthamiya labdheti alabhyalbheneva satuyatyantaragam/ granthasysya tarkasagraha-dpik-prakik-blapriy-prasra-gujarpasya prakanam 'siddhyanti karmasu mahatsvapi yanniyojy sambhvan guamavehi tamvaram/' iti nty blyt prabhti niravagrahnugrahagarbhea kakavieea mmujjvayat veddistrasarakartha ktvatr janmauddhn maharipravar cryatallajn bhaktajanabndai sevyamnn rkckmakoiphdhvar rmaccandraekharendrasarasvatrcaran madguruvary karuvilsavijmbhitam/

mama mtulapdn rkc-cryacaraapdapadmabhaktgragayn dharmarakaadhurandhar satkarmaniratn amadamdytmaguasapannn samadhigatanyydistrasr rvchinthryavary ayabdaprtimahotsavasmrakacihnatay granthamena rdakimrtivysaakaraabdita satyajnapadodita ca yajjyoti tatsvarp rkmakohavaraphaju gur caraanalinayo pramaatni vidhya nyyavedntdistreu vyutpattyatiaya prrthayamna sabhaktiraddha samarpaymi/ samucitasaralavykhynavirahea tarkastrdhyayant bibhyat blatrkik grantho 'ya mahntamupakramdhsyati/ satsvapi bahuu kryeu matprrthanmagktya mahopakrakar blapriy nirmya mdn blatrkikn anughtavadbhya mama tarkastragurubhya nyyamms vykaraa vedntairomaibhya viracitnekagranthebhya rkckmakoiph dhvar paramnugrahaptrabhtebhya tirupatisthakendryasasktavidyphe prdhypakapadamalakurvadbhya vidvadvarebhya r. en. es. rmnujattcryebhya par ktajat prakaaymi/ asya granthasya mukhalekhanena mm anughtavat prcyapratcyavidyviradn vikhytavidu madrapurvivavidylaye sasktavibhgasya prdhypaknmadhyak ca 0 ke. kujuirjmahodayn hrda krtajyamvikaromi/ prasrakhyavykhyy tlakoarp prati dattv upaktavadbhya kcpuranivsibhya,

vidvadbhya rvilliyampkka sampatkumrattcryebhya, tasy eva kkadamayapratita chycitrarp prati sampdyadattv upaktavadbhya aayrkolaydhikribhyaca hrdik ktajat prakaymi/ etadgranthasya mudraopayogitay suspaarty devangaralipy mtk vilikhitavadbhya nyyairomaibhya 0 . govindan mahayebhya ktajat nivedaymi/ samcnapakkikay nirdiasamaye mudraa ktavate iago mudralaydhikrio em. es. maiyavan mahayya magalsanaprvaka ktajat nivedyate/ api ca upoddhte dpikdiu vivecitaviay madhyemukhyatamatay pratibhtn pacadaaviayn adhiktya prcnanavnanyyavaieikagranthdiparmaraprvaka vivecana akaravam/ anusandhnamrgnusrea likhito 'yamupoddhta anusandhnakuthalinmupakrya kalpate/ anavadhnata mudradau jt auddhaya vidvadbhi kantavy odhanyceti prrthaye/ iti rkmakohavaraphaju gur vaikhauddhaprim pdravindamakarandarasaikajv (21-5-1980)en. vlintha

///

/ r/ [ 1 ] magalavda iha khalu prya sarve 'pi ganthakr granthrambhasamaye magalamcarantti sarvasapratipannam/ tatra magalcarae ki pramam? ki v prayojanamiti magalavde nirpyate/ nyyabhyakra magalcaraamadhiktya na kimapyavdt/ nyyavrtikakro 'pi magalcaraa vinaiva prabandhamrebhe/ kkrastu vcaspatimira magalcaraaprvakameva kmrabhata/ tatra paramaio 'pi vrtikakra kuto v granthrambhe magala ncacretyakya iadevatnamaskrarpa magala ktavneva/ athpi granthe tanna nyaveayat/ na hi magalakara yadyatkriyate tatsarva granthe niveanyamiti nirbandho 'stti samdhna provca kkra/ tatsandarbhe --'avigtaicraparamparprpto vrtikakrea paramaiena kto 'padevatnamaskro na stre niveeti'1 iti vadan magalcarae icra pramamiti scayati/ ttparyakpariuddhau udayancry- kryrambhe prrabdhasyntaryavirahea parisampti kmayamn abhadevatnamaskraprvaka prekvanta pravartante/ para tu dyate tatra tatra bahuo vyabhicra, ktanamaskrasypi samhitsiddhe, aktanamaskrasypi samhitasiddheca/ na ctra 'vikma krr nirvapet' itivat 'prrabdhaparisamptikmo devat namaskuryt' iti rutirasti yena vyabhicre 'pi

karmakartsdhanavaiguya kalpayma/ tasmt 'arthakma iha vae prativasanta vaka pjayet' itivat ---------------------------------------aprmikaprasiddhivijmbhitametanmagalcaraamityabhisandhya kimu vrtikakt magala na ktam? itykksamdhnrtha prvoktakgantha ityavatrik ktv, pratyakamiva avigtaicro 'pi rutisadbhve pramameva, nirmlasya icrasysabhavt/ tath ca kvacinmagale samptyabhva karmakartsdhanavaiguyaprayukta/ iha janmani asatyapi magale samptistu janmntaryamagaldhneti samavarayan/ etena icrnumit ruti granthrambhe magalakartavyaty pramamiti udayancryayo 'vagamyate, magala samptiphalakamiti ca/ tatna bhaakraya nyyabhaakr pramaktena hi malena adharmapratibandhakena adharmaml vighnavinyak protsryante/ tata straparisamptirityarthavn prama/ yatra tu na samptistatra pramasysamyakatvamanumeya karturadharmabhulya v/ yatrpyantarea prama straparisamptirdyate, tatrpi mnasa kyiko v pramo 'numeya, sdhanntarasdhyo v dharma/ vcikaprame tvanyemapyupadeasiddhiriti viea/ yasya tu vighnaheturadharma eva nsti, tenpi tadaky kartavya eva prama/ atrvdyaky astrdisagrahavaditi nirpayanta magalasyvayakartavyat bodhayanti/ magalakartavyaty prama tu te na pratyapdayan/ magalasya samptiphalakatvameva bhsarvajbhimatam/ vaieikadaranarti vaieikadarane

'athto dharma vykhysyma' iti prathamastre dau athaabda prayujna kado magalamcarati smeti upaskrakro vycae/ bhyakra praastapdcrya 'praamya hetumvaram' ---------------------------------------itvarapramtmaka magalamanvatihat/ tatra kiravalym1 - ktamagalena crabdha karma parisampyate pracyate ca/ (pracayo nma prripsitasya granthasya gur iyya dnasyviccheda/) na cnvayavyatirekbhy vyabhicrt magalasya nirvighnaparisamptihetutva na bhavatti vcyam/ gamamlakasya kryakraabhvasybdhyatvt/ satyapi magale samptyabhvastu karmakartsdhanavaiguyditi pratyapdi/ nyyakandalkro 'pi 'praamya hetumvaram' iti loka vycaka ha2 - karmrambhe hi devat guruca namaskriyate iti icro 'yam/ phala ca namaskrasya vighnadhvasa/ nanu ki namaskrdeva vighnopaama utnyasmdapi/ na tvannamaskrdevetyasti niyama/ asatyapi namaskre nyyammsbhyayo parisamptatvt/ yad cnyasmdapi tad niyamena magalcaraam vyartham/ atrocyate/ namaskrdeva vighnopaamo bhavati, iai niyamena granthrambhe tadanuhnt/ na ca nyyammsbhyakrbhy na kto namaskra/ ki tu kto 'pi granthe na nyabandhi/ kathamida jyata iti cet - kartu iatayaiva/ mleccho 'pi tvat gurvrambhe karmai na pravartate yvadin na namasyati/ tath ca paramstikau vtsyyanaabarasvminau magala nnvatihatmityetadasabhvitam magalcre smtisamati magalcre smtirapi pramam/ tath hi manu3---

"magalcrayukta syt prayattm jitendriya/ japecca juhuyccaiva nityamagnimatandrita// ----------------------------------------magalcrayuktn nitya ca prayattmanm/ japat juhvat caiva vinipto na vidyate //" iti/ vinipta ityasya vighna ityartha/ atra dvityaloka maikrai magalavdnte pramatay udhta/ tatra itihsasamati itihsarehe mahbhrate1 vysasahit rotumicchadbhi maharibhi prrthita sauti paurika kathrambht prk--"dya puruamna puruhta puruutam/

tamekkara brahma vyaktvyakta santanam// asacca sadasaccaiva yadviva sadasatparam/

parvar srara pura paramavyayam// magalya magala viu vareyamanagha ucim/ namasktya hkea carcaraguru harim// mahare pjitasyeha sarvalokairmahtmana/ pravakymi mata puya vysasydbhutakarmaa//" itadevatnamaskraprvaka kathmrabhama granthrambhe magalcaraasyvayakartavyat nivedayati/ eva viupure 'pi parara2--"viu grasiu vivasya sthitau sarge tath prabhum/ praamya jagatmamajamakayamavyayam// kathaymi yathprvam.......' iti viunamaskraprvaka granthamrabhate sma/ ----------------------------------------maiknmatam

maikr dau sapradyamatamanustya vistarea magalasya samptiphalakatva sdhaymsu/ icrnumitarutireva magalakartavyaty pramamityapi nyarpayan/ tato magalasya vighnadhvasa phalamiti svasiddhnta vistarea samavarayan/ annambhaasyaya dpikkr annambha icrenumit 'samptikmo magalamcaret' iti ruti granthrambhe magalakartavyaty pramam/ magalasya sampti phalam/ vighnadhvaso dvram/ vighnasamasakhykasya magalasya kraatvt nnvayavyabhicra/ janmntaryamagalamdya na vyatirekavyabhicra iti nirpayanti/ prakikym magalasya vighnadhvasa phalamiti maiknmatamapi saghtam/ na kevala ruti magalakartavyaty pramam, api tu 'magala kartavya samptiphalakatvt' ityanumnamapi tatra pramamiti pratipdaymbabhvu prakikkta/ [ 2 ] tamovda navaiva dravyti dravyavibhajanamasagatam/ pthivydinavadravyavyatiriktasya tamonmakasya dravyasya sadbhvditi mmsakamatarty kipya tamasa tejo 'bhve 'ntarbhvt na tadatirikta dravyamiti dravyamiti dpiky nyarpyata/ tatra mmsaknmayamaya- tamaso dravyatva tvadavayamagkarayam/ 'nla tama' iti pratty rpavattvasya 'calati tama' iti pratty kriyvattvasya cvagamena rpavattvakriyvattvbhy dravyatvavypybhy dravyatvasiddhe/ tath ca tamo dravya nldiprakrakbdhitaprattiviayatvt ghaavat

ityanumna tamaso dravyatve pramam/ na ca yatra yatrlokbhva tatra ckuapramviayatvbhva iti v yatra yatrlokbhvavadviayakajnatva tatra ckuapramtvbhva iti v vyptisattvt 'nla tama' iti pratyayasya pramtvsabhavt uktahetu svarpsiddha iti vcyam/ lokdytmake tejasi sayogasabandhvacchinnlokbhvasattvena tatra ckaupramviayatvasyaiva sattvena vyabhicrt uktavypterasabhavt/ na ca tejobhinnatva niveya vyptirvaktavy/ tath ca yatra yatra tejobhinnatve sati lokbhva tatra tatra ckuapramviayatvbhva iti vypterna vyabhicra iti vcyam/ tathpi tamastvena bhavadabhimate lokbhve lokasayogarpakrabhve 'pi ckuapramviayatvasyaiva sattvena vyabhicrasya durvratvt/ eva lokbhva tama, rpaprattyabhva tama, viyadvypta prthivaparamugatanailyameva tama iti pak na sagacchante/ vidhirpea naullekharahitatay pratyamnasya tamasa abhvarpatvsabhavt/ nailyrayatay pratyamnasya tamasa nailyarpatvsabhavcca/ na ca vidhirpea pratyamnatvasya bhvatvasdhakatve pralayavindipadollikhitaprattiviayasya pradhvasasybhvatvnupapattiriti vcyam/ nailyacalandiguakriyrayasya itaraviviktasya vastuna sphuopalambhavat bhtale ghaapralaya itydau viviktatay bhvarpavastvantarnupalambht pralayasybhvarpatvt/ api ca ghaasya pralaya ghaasya vina ityeva sapratiyogikatay upalambht pralayasybhvarpatvam/ tamasastu nipratiyogikatay upalambht nbhvarpatvam/ na codbhtayapavatprthivasyodbhtasparavattvaniyamt tamasa prthivatve tatra sparopalambhaprasaga iti vcyam/ indranlamaylokdn nlarpavattay prthivatvvayabhvt tatra vyabhicrea uktaniyamsabhavt/ nanu 'tamo na dravyam, lokbhvavatve sati ckuapratyakaviayatvt lokbhvavat' ityanumnena tamaso dravyatvbhvasiddhe katha tasya dravyatvam/

ghadau vyabhicravraya lokbhvavattve satti vieaamiti cet - kimidamanumna prbhkarai prayujyate, uta naityikai, hosvit rpamtra tama iti vdibhi/ ndya, tanmate atiriktbhvnagkrea lokbhvarpadntasya tadghaitahetocsiddhe/ na dvitya, naiyyikamate lokbhvasyaiva tamastvt pakadntabhedbhvt/ tath ca lokbhva eva dravyabhedasdhanamiti paryavasnt siddhasdhana doa iti/ na ttya/ divbhtdidyamnairdravyairvyabhicrt/ mnuackuaviayatvdityuktvapi yogidyamnairdravyairvyabhicrt/ tath ca tamaso dravyatve siddhe gandhanyatvt pthivtvbhve nlarpavattvt jalditvbhve ca siddhe atiriktadravyatva sidhyatti/ naiyyikamatam prauha prakaka ca yatteja tatsmnybhvastama ityetvataivopapattau atiriktadravyatvakalpane prambhva/ tamo na dravya loksahaktacakurgrhyatvt lokbhvavat ityanumna tamaso dravyatvbhve pramam/ tejassmnybhvarpa tama paka., tejoviebhvo dnta iti pakadntabhedbhva iti daasya nvaka/ atha v tamaabdavcya paka lokbhvo dnta iti na doa/ 'nla tama' 'calati tama' iti prattyorbhramatvt na tbhy rpavattva kriyvattva v tamasa sidhyatti naiyyikamatam/ atrhu rpdimattpratterbhramatva na vaktu akyam/ 'nla tama' 'calati tama' iti prattyanantara 'neda tamo nlam' 'neda tamacalati' iti bdhakaprattyanudayena tasy bhramatvyogt/ ki ca tamasastejobhvarpatve kijinnihanlarpropea nla tama iti prattirpapdany/ tath sati kicinnihaptarpropea kadcit pta tama iti prattirapi syt/ maimayameruikhardirpdyropea nla nabha pta nabha itydiprattivat/ tasmdanyadyanlarpdarropsambhavena

rpavattpratterbhramatvyogena pramtvasyaivvayakatay nlarpavattvdin tamaso 'tiriktadravyatva siddhameva/ nanu niruktayuktibhistamaso 'tiriktarpavaddravyatvgkre lo kasahaktacakurgrhyatva syt/ dravyavttilaukikaviayatsabandhena ckuatvvacchinna prati lokasahaktacakua kraatvvayabhvt tamoviayakackuasya lokavirahe 'pi jyamnatvnna tamaso 'tiriktadravyatvasiddhi/ na ca tamobhinnadravyackuatvvacchinna pratyevlokasya kraatvgkrt nnupapattiriti vcyam/ kryatvacchedake tamobhinnatvaniveena gauravpatteriti cet - na/ bhavanmate 'pi tejoviayaka pratyake tejo 'ntarasanikarnapekaena lokasahaktacakua kraatve aloktmakadravyackunupapatty tejobhinnadravyackuatvvacchinna pratyeva lokasahaktacakua kraatva vcyam/ tath ca tejoviayakackua prati lokasahaktacakua kraatvbhvena andhakre svartmakatejackupatty tadvraya suvarabhinna yatteja tadbhinnadravyackua prati lokasahaktacakua kraatva vcyamiti kryatvacchedakagauravasya dupariharatvt/ ata tamobhinna suvarabhinnatejobhinna ca yaddravya tadviayakackua pratyeva lokasahaktacakurgrhyatvbhve 'pi kativiraht tamaso 'tiriktadravyatvasiddhirnipratyhaiveti/ [ 3 ] suvaravicra tatra prcnamatam

nyyastratadbhyavaieikastreu suvarasya taijasatvaprastvo na dyate/ para tu 'trapussaloharajatasuvarnmagnisayogddravatvamadbhi smnyam' (vai. s. 2-1-7) iti stra suvarasya naimittikadravatva bodhayati/ tatra stre 'taijasnm' iti padamadhikamsditi jyate/ yato vedntadeikai sarvrthasiddhau1 -'trapussalohasuvarn taijasnmagnisayogt dravatvamadbhi smnyam' iti ----------------------------------------vaieikastramuddhtamasti/ tena ca suvarasya taijasatva kadasypi samatamiti jyate/ praastapdabhye1 tejonirpaaprakarae viayarpa teja bhaumadivyodarykarajabhedt caturdh vibhajya 'karaja suvardi' ityetvanmtramuktam/ tatra kandalkra2 -'kara sthnaviea/ tasmin suvararajatdi taijasa dravya jyate/ suvardn taijasatve tvadgama pramam/ nyyacbhihita/ bhoginmadavaena bhyas prthivvayavnmupaambht anudbhtarpaspara pibhvayogya suvardikamrabhyate/ tatra prthivadravyasamavet rasdaya upalabhyante' ityha/ atra gamapadena 'agnerapatya prathama hirayam' iti rutivkya vivakitam/ 'kititejasornaimittikadravatvayoga'3 iti bhyavykhyvasare kandaly suvarasya taijasatvasdhako nyyo 'bhihita/ sa ca - svare dravatva nsti/ gurutvamiva pthivymeva vidyamna dravatva dahyamneu suvareu sayuktasamavyt pratyata iti cet - na/ prthivadravatvasytyantgnisayogena bhasmbhvadarant suvaradravatvasya ctyantgnisayoge 'pi bhasmbhvaviraht suvara na prthivam iti/

kiravalymapi4 -'suvardika na prthivam atyanatnalasayoge 'pyaparvartamnarpavattvt jalavat' ityanumnena suvarasya pthivbhinnatva prasdhya ssiddhikadravatvaaityayorabhvt snehvinbhtadravyntarasagrahnupalambhcca jalabhinnatva sasdhya, rpavattvt vyuprabhtyanyatva sdhayitv pariet taijasatva prasdhitam/ ----------------------------------------maikraya maikr api kandalkiravalydta panthnamevnustynumnena suvarasya taijasatva sdhitavanta/ tatrnuktni anynyapi knicidanumnni maau pradaritnti viea/ tni yath --(1) atyantgnisayogi ptarpavaddravya vijtyarpapratibandhakadravardravyasayuktam, naktandivamagnisayoge 'pi

ptarptiriktarpnrayatvt, tvatparyantamagnisayuktajalamadhyasthaptaavat/ (2) atyantgnisayogennucchidyamnadravatvdhikaraa taijasam jalapthivbhymanyatve sati rpavattvt vahnivat/

( 3 ) pta dravatvdhikaraa dravatvocchedapratibandhakadravadravyasayuktam atyantgnisayoge 'pyanucchidyamnadravatvdhraprthivatvt kvathyamnajalamadhyasthitaghtavat/ ( 4 ) vivddhysita dravatvdhikaraa taijasa asati dravadravyasayoge atyantgnisayoge 'pyanucchidyamnadravatvdhratvt yannaiva tannaiva yath jala ghta v/ ( 5 ) tejastva ndravarpavanmtravtti rpavadvttidravyatvaskdvypyajtitvt pthivtvavat/ yadv tejastva drutavtti rpavadvttidravyatvaskdvypyajtitvt jalatvavat/ ( 6 ) suvarrambhak paramava na prthiv atyantgnisayogennucchidyamnadravatvdhikaraatvt jalaparamuvat/ taijas v tata eva, yannaiva tannaiva yath ghtaparamu/ ( 7 ) prthivrabdha taijasrabdha v suvaramaprthiva taijasa v atyantgnisayoge 'pyanucchidyamnadravatvdhikaraaparamvrabdhatvt iti v/

dpikymapyannambhaa immeva rtimavalambya suvarasya taijasatva sdhayati/ ekadeimatena suvarasya prthivatvam muktvalvykhyne dinakarye1 --- 'navnstu' itydin suvarasya prthivatvasdhaka matntaramupanyastam/ temayastu 'pta suvara drutam' iti pratty ptarpavati suvare ata eva prthive dravatvavattvamavagamyate/ tath pratyamnasya prthivadravatvasya atitpe 'pyanucchedt tatra vyabhicro durvra/ na ca tdaprattirbhramarpeti vcyam/ bdhakbhvt/ na ca tasya prthivatve agnisayogttadyarpana kuto na bhavatti vcyam/ anubhavabalena rpana prati tdtmyena suvarasya pratibandhakatvgkrditi/ atreda vicrayam --- pratibandhakbhvaviia atyantgnisayoga prthivadravatvana prati heturiti kryakraabhva vayaka/ tatra suvarasthaprthivabhgamatadravatvanarpakryasya abhva pratibandhakbhvaviityantgnisayogarpakrabhvaprayukt a iti nirvivdam/ tatra tdaviibhvarpa krabhva na vieybhvt, atyantgnisayogarpasya vieyasya yatra sattvt/ ki tu pratibandhakbhvarpasya vieaasy bhvdeva vaktavya iti pratibandhaka kicit dravadravyntara tatrstti vaktavyam/ tasypi pthivtve taddravatvanapratibandhaka dravyntara tasypi tathetyanavasth syt/ ata pratibandhakntara vin avinayaddravatvdeva tanna pthiv iti/ -----------------------------------------

dpikkr prthivabhgasypi dravatva tejobhgasypi dravatvamagkurvanti/ 'ptadravyadravatvana' 'dravadravyntara' iti padayo svrasyt/ muktvaly tu 'jalamadhyasthamakodavattasydrutatvt' iti granthena prthivabhgasya dravatvbhva eva pratipdita/ ata eva tadanusrea suvarasya taijasatvasdhakamanumnntara muktvalymupanyastamiti blapriykr vistarea nirpayanti/ [ 4 ] vyupratyakavicra dpikkr sparnumeyo vyuritydin sparaligaknumnavedyatva vyo prasdhya rparahitatvt vyu na pratyakavedya iti nyarpayan/ etattattvamadhun parkyate/ bahidindriyajanyadravyapratyakasmnya prati udbhtarpa kraam/ tath ca vyorudbhtarpaviraht na pratyakagocaratvam, ki tvanumnaikavedyat/ tath ca vaieika stram --- 'sparaca vyo' [vai. s. 2-1-9] iti/ caabdena abdadhtikamp ghyanta/ ata spardibhirvyuranumeya, na tu pratyaka iti strrtha/ tath ca praastapdabhyam1 --'viayastpalabhyamnaspardhihnabhta sparaabdadhtikampaliga' iti/ tatra kandalkra2 --- na tvadvyorastitve pratyaka pramam,

spardanyasya tvac agrahat/ na ca vyurvtti jnt vyu pratyaka iti vcyam/ tasya jnasya sparaligaknumitirpatvt/ yatra yatra spranapratyakaviayatva tatra tatra ckuapratyakaviayatvamiti vypte ghadau darant rpbhvena vyau ckaatvarpasya vypakasya ----------------------------------------nivttau tadvypya spranatvamapi nivartate/ ato vyurna pratyakaviaya, api tvanumeya iti nyarpayat/ maikramatam dravyaviayakasprana prati nodbhtasparamtra prayojakam/ tath sati udbhtasparrayasya nidghomaa pratyakatay tadvttisakhyderapi pratyakat syt/ yogyavyaktivtte sakhyy yogyatvamiti niyamt/ na khalmai karea parme 'pi tadgat sakhy ko 'pyadhyakayati/ npi dravyapratyaka prati udbhtarpamtra prayojakam, tath sati udbhtarpavata candrdyudyotasypi pratyakatay tadgatasakhyy api pratyakat prasajyeta/ na hi nipuamavalokayannapi candraprabhdigata sakhydika kacit payati/ ata pratyeka vyabhicrt udbhtaspara udbhtarpa cetyubhayamapi dravyapratyakatve prayojakamiti vaktavyam/ candrdyloka udbhtarpavnapi udbhtasparavnna bhavati/ nidghom udbhtasparavnapi nodbhtarpavn/ atastayorapratyakatvt tadgatasakhyy pratyakat pdayitu na akyate/ tath ca vyurudbhtasparavnapi nodbhtarpavniti na pratyaka/ api ca dravyapratyaka

prati nodbhtaspara kraam/ tath sati pakike calati prvadeavibhgottaradeasayogayo pratyakat na syt/ prabhmaaltmakayo prvottaradeayo udbhtasparanyatvt/ ata udbhtarpameva dravyapratyakaty tantramiti sapradyavida/ tanmate 'pi udbhtarpanyo vyurapratyaka eveti maikr pratyappadan/ eva ca bahirindriyajanyadravyapratyaka prati udbhtarpasya kraatve nicite 'vyu bahirindriyajanyapratyakaviaya pratyakasparrayatv' dityanumne pakadharmadravyatvvacchinnasdhyavypakamudabhtarpavattv amupdhi/ tath ca vyu bahirindriyajanyapratyakviaya rpanyadravyatvt kavadityanumnena vyorapratyakatva sidhyatti maikranirpaasya sra/ dpikkro 'pyamumeva panthnamavalalambe/ muktvaly vyo pratyakatvopapdanam/ muktvaly1navnstu itydin vyo pratyakattva vyavsthpi/ tath hi bahirindriyajanyadravyapratyakatvvacchinna prati na rpa kraa, prambhvt/ api tu ckuapratyake rpa, spranapratyake spara kraam/ tath ca sparrayasya vyo tvcapratyakaviayatve na kimapi bdhakam/ yath hi udbhtasparanyy api prabhy 'prabh paymi' ityanubhavabalt ckuapratyakaviayatvamupeyate, tath 'vyu spmi' ityanubhavt udbhtarpanyasypi vyo spranapratyakaviayatve ko virodha? tarhi yogyavyuvtti sakhypi ghyeteti mayuktadoasya ka parihra iti cet - ayam/ sajtyasavalanarpddot kvacit vyo sakhy na ghyate/

dobhve tu sakhygrahaamiameveti/ vastutastu pakike gacchati prvottarasayogavibhgau pratyakau/ tatrrayasya prabhtmakadeasypratyakatve tadrita sayogavibhgayorapratyakat syditi yukty prabhy pratyakatve 'pi vyorna tathtvamiti maikrairuktatvt prabhdntena vyo pratyakat sdhayitu na akyate/ vyau tu naitd yuktirasti/ ato vyurapratyaka eveti dinakarydau2 spaam/ cintmaiprakakra rucidattamira vyo pratyakatvameva samarthayate/ udbhtarpasparavati sauratejasi pratyake 'pi sakhydika na pratyakam/ tath vyvapyastu/ yadi ca sauratejasi sakhydika pratyakamevetyagkriyate, tath vyvapi svkriyatm/ yadv sakhypratyaka prati raye udbhtasparavattve sati udbhtarpavattvameva prayojakam/ ----------------------------------------ato vyau sakhy na ghyate/ tathpi vyo spranatve udbhtasparamtra prayojakamiti vyo spranatva nirbdhamiti tena nyarpi/ [ 5 ] pramlakaavicra dpiky 'tadvati tatprakrako 'nubhavo yathrtha', 'tadabhvavati tatprakrako 'nubhavo 'yathrtha' iti maikranika panthnamavalambya pramy apramyca lakae abhihite/ atra viaye prktannmaya ntanalakabhidhne kraa ca vimma/

'tattvajnnni- reyasdhigama' (ny. s. 1-1-1) iti prathamastre tattvajnasypavargopyatvamuktv tatprakrapratipdanapare 'dukhajanma' itydidvityastre tattvajna mithyjnasya nivartakamityavadat/ tena tattvajna prameti strakro manyate/ pramy eva bhramarpamithyjnanivartakatvt/ tasya bhva tattva vieyavttidharma tasya jna tattvajnam/ vieyavttidharmaprakraka jna tattvajnamiti yvat/ anena vieyavttidharmaprakrakajnatva pramy lakaamiti paryavasyati/ atra pake yathrthasmtvativypti prasajati, tasy api vieyavttidharmaprakrakajnatvt/ ttyastre bhye1 --- 'upalabdhisdhanni pramnti samkhynirvacanasmarthyt boddhavyamiti vadan bhyakra 'upalabdhi pram' iti scayati/ 'buddhirpalabdhirjnamityanarthntaram' iti (ny. s. 1-1-15) strnusrea upalabdhipadasya jnam ityatha/ nirviayakajnasysabhavt arthaviayakajnatva pramtvamiti labhyate/ ata eva 'yattat arthavijna s pramiti' iti prathamastre bhyam/ para tvatra lakae smtau bhrame ctivypti, tayorapi arthaviayakatvt jnatvcca/ ----------------------------------------uktnupapattimlocyaiva kkr vcaspatimir1 -'lokdhnvadhrao hi abdrthasabandha/ lokaca smteranymupalabdhimarthvyabhicri prammcae' ityhu/ arthvyabhicri smtibhinna jna prameti tadartha/ jnasyrthvyabhicaritatva yathvasthitrthaviayakatvam/ atra pake 'pi yathrthasmtvativyptidoo vartate/

ata eva nyyasre2 jnapadasya sthne anubhavapada niveya 'samyaganubhava pram' iti pramy lakaamuktam/ anubhave samyaktva ca tathbhtrthanicayasvabhvatvamiti nyyabhae3/ strasthasya tattvajnasya pramttve smtvativyptiriti parylocyaiva 'tattvnubhti pram' iti lakavalymudamancryai saptapadrthy ivdityamiraicbhyadhyi/ ida lakaa bahudh vikalpya khaana khaakhdye adyata/ nyyakusumjalau udayancry--'yathrthnubhavo mnamanapekatayeyate'4 iti krikbhgena yathrthnubhavatva pramy lakaamiti avadan/ anubhavapadasayojanena smtvativyptirnirkt bhavati/ anubhave yathrthatva yatra yadasti tatra tadviayakatvameva/ tath hi bhrntinirvacanvasare kusumjalau5 -'yannsti tatra tasyvagatiriti bhrntyarthatvt' ityabhi/ tadvykhyne prake vardhamnopdhyyai6-------------------------------------------

'etena yad yatrsti tatra tajjna prametyapi nirktam' ityavdi/ eva ca tadvati tatprakraknubhavatva pramtvamiti udayancry nika pramlakaam/ maikrairapyetallakaa siddhntatvena svktamiti dpikkro 'pi tadeva lakaa provca/ smtisdhraa pramtvam vivanthapacnanena krikvaly pramy lakaadvayamuktam --'bhramabhinna tu jnamatrocyate pram' (krik. 134) 'athav tatprakra yajjna tadvieyakam/ tatpram' (krik 135) iti/ tatra prathama lakaa bhramabhinnatve sati jnatvamiti/ atra lakae uktirajatayo 'hame rajate' iti jna rajate rajataviayakatve pram ityate/ tatra bhramabhinnatva nstti avypti parylocya dvitya lakaamanustam/ tacca tadvadvieyakatve sati tatprakraka jna prameti/ atra lakaadvaye 'pi anubhavapadamaniveva jnapadasyaiva nivet smtvativypti pramlakaasyeti aky ittha samdhnamukta muktvalym

smte pramtvamiyata eva/ atastasy api pramlakaalakyatvnntivypti/ yadi smte pramtvamabhyupagamyate tarhitatkraasya pacamapramatvampadyata iti cet - maivam/ pramalakaasynubhavaghaitatvt/ yathrthnubhavakaraa pramamiti pramalakaam/ smtikaraasynubhavakaraatve nsti, smteranubhavatvbhvt iti na pramatvaprasakti iti/ vivanthasyedamupapdana yuktarpa pratibhti/ nyyastrakrea mithyjnavirodhini pramjne 'tattvajnam' iti smtisdhraajnapadasyaiva prayogt smterapi pramtva tadabhimatam/ tenaiva 'pratyaknumnopamnaabd pramni' (ny. s. 1-1-3) iti stre smtikaraasya pramamadhye 'parigaant anubhavaghaitameva pramalakaa kartavyamiti scitamiti/ prakikkranikara 'tadvati tatprakraknubhavo yathrtha' ityuktvapi ragarajatayo 'ime rajatarage' iti bhrame 'tivypti/ tasypi rajatatvavadrajatavieyakatve sati rajatatvaprakrakatvt ragatvavadragavieyakatve sati ragatvaprakrakatvcca/ ato vieyatprakratayornirpyanirpakabhva niveya tadvannihvieyatnirpitatannihaprakratlyanubhavatva pramlakaa vcyamiti prakiky nikara kta/ ayamatrnugama --prakratviiavieyatnirpaknubhava pram/ vaiiya ca svvacchedakasambandhena svrayavannihatvasavanirpitatvobhayasambandhena/ yadv prakritviiavieyitvadanubhava pram/ vaiiya ca svvacchinnatvasvanirpitaprakratviiavieyatnirpitatvobhayas abandhena/ prakratvaiiya ca svvacchedakasambandhena svrayavannihatvasambandheneti/ adhika prasrakhyavykhyy draavyam/

para tveva nikalakaasypi nirvikalpakvypti/ niprakrake nirvikalpakapadbhidheyajne tatprakrakatvaghaitapramlakaaviraht/ ata tadabhvavati tatprakraknubhava apram, tadbhinno 'nubhava pram iti lakaa vcyam/ muktvalktastu nirvikalpaka bhramaprambahirbhntamiti manyante/ [ 6 ] kraatraividhyavicra tarkasagraha-dpik-krikval-muktvalprabhtiu nyyavaieiknusriu prakaraagrantheu samavyikraam asamavyikraa nimittakraa ceti kraa tredh vibhajya tasya pratyeka lakaamapi nikya pratipditamasti/ para tvdhunikavimarak kecana ittha kraasya tredh vibhga na strdiu prcneu granthellikhita kevala navnanaiyyikai pratipdita iti manyante/ etattattvamadhun parylocyate/ 'kriyguavat samavyikraamiti dravyalakaam' (vai.s. 1-1-15), ' kraa tvasamavyino gu' (vai.s.5-2-24) 'kraena kla' (vai.s.5-2-26) itydivaieikastrmavalokanena kraatrayamapi strkrasamatamiti jyate/ praastapdabhye 'pi kraatraya svktam/ 'yugapat tray samavyyasamavyinimittakran vint paratvasya vina' itydayo bhyagranth draavy/ yadyapi nysastreu kraatrayaprastvo na dyate, tathpi vtsyyanabhye tatscana vartate/ tath hi nyyadarane caturthdhyne prathamhnike adaa stram --- 'kramanirdedapratiedha' iti/ stramida nyameva jagadupdnakraamiti matanirkaraasadarbhe/ vidyate/ tatra ca bhyam --'bjvayav kutacinnimittt prdurbhtakriy

prvavyha jahati vyhntara cpadyante/ vyhntart akura utpadyate/ dyante khalvavayav tatsayogca akurotpattihetava' iti/ atra 'kutacinnimittt' ityanena addirpa nimittakraa scitam/ 'avayavstatsayogckurotpattihetava' ityanena avayavarpa samavyikraam avayavasayogarpamasamavyikraa ca scitam/ nyyavrtikakro 'pi tri krani tatra tatra kaharavea nirdiati/ 'tatkritatvdahetu' (ny.s.4-1-21) iti strastha 'tatkritatvdityeva bruvat nimittakraamvara ityupagata bhavati/ yacca nimitta tat itarayo samavyikrasamavyikraayoranugrhaka yath turydi tantn tatsayogn ca' iti vrtikam, 'ghrarasanacakustvakrotrndriyi bhtebhya' (ny.s. 1-1-12) iti strastha 'na kicidapyekakraaka krya dam/ sarva hi krya prdurbhavat samavyyasamavyinimittakraebhyo bhavati' iti vrtika ctrnusandhnamarhata/ tath ca samavyikrasamavyikraanimittakraarpea kraa trividhamiti vibhga prcnagranthrha iti siddham/ navyagrantheu te kran lakanyeva pariktya pratipditni/ kraatrayasvkre upapattaya atra kcidak --- yath vedntiprabhtaya updnakraa nimittakraa ceti kraa dvividhamagkurvanti, tath kuto naiyyik ngkurvantti/ tatrocyate/ naiyyik avayavtiriktamavayavina svkurvanti/ vedntinastu tantn sayogaviea eva pao na

tadatirikta iti prhu/ vedntin mate tantuseyga kryakoau niviate/ naiyyikn mate tu paanmako 'vayav kryabhta/ sa ca tantusayogaviedutpadyate/ atastantusayogo 'pi kraamiti svkartavyam/ tasya samavyikraatvsabhavena asamavyikraatva pratipditamiti/ tarhi samavyikraa nimittakraa ceti dvedh vibhgo 'stu, tantusayogasypi nimittakraatvamevstu iti cet --- atrocyate/ nimittakraabhtatantuvyane 'pi paarpa krya tihati/ tantusayogane tu na paastihati, api tu nayati/ ato nimittakraasya vaidharmyt samavyikraavaidharmycca tantusayoga asamavyikraatvena svkta iti/ ki csamavyikranabhyupagame dravyana prati ki kraamiti vaktavyam/ na tvannimittakraana, kulldisadbhve 'pi ghaanadarant kulldine 'pi ghaasadbhvadarancca/ npi samavyikraana kraam/ dvyaukannupapatte/ dvyaukasya hi paramu samavyikraam/ na hi tasya na sabhavati, nityatvt/ ato dvyaukasya samavyikraannno na sabhavatti asamavyikraabhtasya paramudvayasayogasya ndeva no vaktavya/ tath ca dvyaukanasya asamavyikraano hetu, itarakryadravyanasya samavyikraano heturiti kalpanmapekynugatatay kryadravyasmnyana prati asamavyikraasvkra vayaka/ tarhi samavyikraa asamavyikraa ceti dvedh vibhgo 'stu, nimittakraa mstu iti ceta - na/ yadi samavyikraabhinna sarva kraamasamavyikraamiti varge 'ntarbhvyate, tarhi asamavyikraanasya prvoktarty dravyanahetutvt kulldine 'pi ghaanpatti syt/ ato nimittakraamatiriktatay svkarayamiti/ tath ca yuktiyuktatvt kraatrayamapi svkarayamiti tredh kraavibhga prcnagranthrhaceti siddham/

( 7 ) nirvikalpakasavikalpakavicra pratyaka dvividha nirvikalpaka savikalpakam ca/ niprakraka jna nirvikalpakam, saprakraka jna savikalpakam iti tarkasagrahe uktam/ vieaavieyasabandhnavaghi jna nirvikalpakam, nmajtydivieaavieyasabandhvaghi jna savikalpakam iti dpikym/ vieyatnyatva prakratnyatva sasargatnyatve ca nirvikalpakatvam, vieyatnirpakatva prakratnirpakatva sasargatnirpakatvam ca savikalpakatvamiti prakikym/ etattattvamidrn prktanagranthloanaprvaka vicryate/ nyyasetre na kvpi nirvikalpakasavikalpakaabdbhy pratyakavibhga kta/ 'indriyrthasanikarotpannam' iti pratyakalakaapratipdakastrasthbhy 'avyapadeyam' 'vyavasytmakam' iti padbhy nirvikalpakasavikalpake vivakite iti ttparyakkr nirpayanti/ para tu bhye vrtike v naivavidha nirpaamupalabhmahe/ nyyamajary nyyasre ca nirvikalpaka savikalpaka ceti pratyakadvaya yadyapi sayuktika prasdhitam, tathpi strt tdavibhgasya lbhaprakrastatra na pradarita/ nyyabhae tu avyapadeyapadena nirvikalpakasya vyavasytmakapadena savikalpakasya grahaamiti sayuktika pratyapdi/ praastapdabhye1 --'dravye tvadvividhe

mahatyanekadravyavattvodbhtarpapraka -catuayasanikart dharmdismagrye ca svarplocanamtram' iti granthena nirvikalpakapratyaka pradaritam/ svarplocanamtramityasya svarpamtrasya grahaamityartha/ mtrapadena jtydisabandhaviayakatvavyavaccheda/ tata --'smnyavieadravyaguakarmavieapekt tmamana sanikart pratyakamutpadyate sat dravya pthiv vi uklo gaurgacchati' ----------------------------------------iti granthena savikalpakapratyaka sodharaamupadaritam/ para tu nirvikalpakasavikalpakaabdau na prayuktau/ kumrilabhaa api1 --'asti hylocanjna prathama nirvikalpakam/ blamkdivijnasada uddhavastujam//' iti lokena nirvikalpaka, 'tata para ca tadvastu dharmairjtydibhiryath/

buddhyvasyate spi pratyakatvena samat//' iti lokena savikalpaka ca lakaybabhvu/ prakaraapaciky ca --'savikalpvikalp ca dvividh buddhiriyate/ dy viiaviay svarpaviayetar//' iti pratyakasya nirvikalpakasavikalpakabhedena dvaividhya prdarayan/ tattvacintmaau2 --'nmajtydiyojanrahita vaiiynavaghi niprakraka nirvikalpakam' iti nirvikalpakalakaa prdari/ vaiiynavaghtyasyaiva vivaraa niprakrakamiti/ nirvikalpake prakratkhyaviayatnyatvamiva vieyatkhyaviayatnyatvamapi vartate/ tath ca nirvieyaka jna nirvikalpakamityapi akyate vaktum/ tath anuktv niprakrakamiti vadat maikrmayamaya--- yath savikalpakasya viiajnatvt tata prva vieaajna kalpyate, tath nirvikalpakahetutay jnntara npekitamiti/ etdanirvikalpakasadbhve prama tu - etajjanmani prthamika gauriti pratyaka janyavieaajnajanya janyaviiajnatvt anumitivat ityanumnam/ yath 'parvato vahnimn' ityanumiti vahniviiaparvataviiya ----------------------------------------vahnarpavieaajntmakasdhyaprasiddhijany tath prthamika

gauriti viiapratyakamapi gotvtmakavieaajndevodetti vaktavyam/ tadeva vaiiyviayaka nirvikalpakam/ na ca tatra prthamikaviiapratyaka prati gotvarpavieaasmaraameva hetu, tath ca na nirvikalpakapratyaka sidhyatti vcyam/ etajjanmani prva gotvasynanubhavena tatsmarasabhavt/ na ca gotvarpavieanubhava savikalpaka eva san 'aya gau' iti viiapratyaka janayatu/ tath ca gata nirvikalpakeneti vcyam/ tathtve tasypi viiajnatvena vieaajnajanyatva tasypi tathetyanavasthprasagt/ tath ca gotvaviayaka nirvikalpakamarthtsidhyati/ atredamakyate yadukta viiabuddhervieaajnaprvakatvnnirvikalpaka sidhyatti/ tanna/ gauriti viiajna vieaajnajanya viiajnatvt ityanumne bhinnasmagrvedyaviayakatvasyopdhitvt/ yatra vieaa vieya ca bhinnasmagrvedya tatraiva viiajna vieaajnaprvaka dam, yath srabhi candanamiti viiapratyakam/ tatra hi vieaa saurabha ghrendriyavedya vieya candana cakurvedyamiti bhinnasmgrvedyaviayakatvt viiapratyakasya dau saurabharpavieaajna, tena surabhi candanamiti viiapratyaka bhavati/ ekendriyavedyayorgotvayorekakla viiajnasabhavt gotvajna tato gotvaviiagojnamiti kalpana na yujyate/ nanu vieaavieyayo gotvagovyaktyo ekendriyayogyatvena ekajnaviayatve 'pi tayo sabandhasytathtvt prathamajne tayo sabandho na bhsate/ tadeva nirvikalpakam/ vieaavieyasabandhnavaghijnasyaivsmbhirnivikalpakaa bdavcyatvgkrditi

cet-na/ sabandhapadena ki svarpa vivakitam? ata samavya? dye vieaavieyasvarpagrahae sabandho 'pi ghta eveti kva nirvikalpakam/ dvitye caku sayuktavieaatkhyasanikarea samavyo ghyata iti bhavatsiddhntt gogotvasamavynmekendriyayogyatvt ekakla eva tray grahaa bhaviturmahati/ anyath yogyasypi samavyasya prathamamagrahae pacdapi grahaa na syt/ tath ca sasargnavaghi nirvikalpakajna na yuktisahamiti/ atrettha samdhyate --nirvikalpakajne jtydirpa vieaa vyaktirpa vieya ca bhsate/ sabandhastu na bhsate/ sabandhajna prati sabandhijnasya kraatay prva tadabhvt/ tath ca prva vieaavieyarpasabandhinorjna nirvikalptmaka jyate, tatastayo sabandhvaghi savikalpaka jna jyate/ taduktamudayancryai --- 'sahakrivaikalyttu nirvikalpake samavygrahaam' iti/ sahakrivaikalydityasya sabandhijnavirahdityartha/ tath ca sabandho 'pi kuto nirvikalpake na bhsata iti codyasya nvasara/ yadapi bhinnasmagrvedyaviayakatvamupdhiriti - tatrada vaktavyam/ anumitibddau sdhyaprasiddhyde kraatay yadvieayoriti nyyena viiajnatvvacchinna prati vieaajnatvvacchinna kraamiti smnyakryakraabhvasya siddhau ekasmagrvedyevapi vieaajnakalpanena tajjanyaiva viiabuddhi/ tath ca bhinnasmagrvedyaviayakatvasya sdhyavypakatvabhagt updhitva na sabhavatti/ sarvamida manasiktyaiva dpikymuktam --'nanu nirvikalpake ki pramamiti cet-na/ gau iti

viiajna vieaajnajanya viiajnatvt dati jnavat ityanumnasya pramatvt/ vieaajnasypi savikalpakatve anavasthprasagt nirvikalpakasiddhi' iti/ [ 8 ] sanikaravicra tarkasagrahe dpiky ca pratyakahetu sanikara sayogdibhedena avidha iti sodharaa pradaritam/ prakiky pratyaka dvividha laukikam alaukika ceti/ laukikapratyakahetu sanikara sayogdibhedena avidha/ alaukikapratyakahetu sanikara smnyalakaa jnalakaa yogajadharma iti trividha iti pratyapdi/ oh sanikarastu nyyavrtike prastuta, stre bhye v na dyate kvpi/ eta viayamadhiktya nyyabhaakr1 ittha kicidvicrayanti --crydhyayanapdanm nyyastrabhyakra nikaraabdenaiva sabandha ityarthe labdhe 'sam' ityupasargabalt sabhav sabandha sanikaraabdenocyate/ sabhav ca sabandha avidha eveti pratyapdayat/ tanna/ tath sati 'ni' ityupasargasya vyarthatvt/ karaabdenaiva dhtnmanekrthatvt sabandha ityarthe labdhe 'sa' abdamahimn avidhatvalbhe niabdo vyartha iti/ karaabdasya sabandhrthakatvena lokaprasiddhirnstti cet nikaaabdasya sabandhavcakatvena kutra prasiddhiriti bhavat vaktavyam/ nikatvavcakatay hi nikaraabdo loke prasiddho na sambandhavcakatay/ tasmt 'sam' 'ni' ityupasargadvayayukta eva kadhtu sabandhamabhidhatte yath 'sam' 'ava'

ityupasargadvayaprvaka idhtu samavyam/ tasmt kadhto sambandhrthakatvadyotakatay srthaka 'sam' abda avidhatvapratipdanya nlamiti 'sam' abdamahimn avidhatvalbha iti vykhyna na samcnam/ tasmdyath lokdaya strnukt api anvayavyatirekabalt pratyakahetutay anumanyante tath avidhn sanikarmapi pratyaka pratyanvayavyatirekabalddhetutva sidhyati/ nyyasiddho 'yamartho yata strakrairna nirkta ----------------------------------------atastatsamata ityunnyate/ 'paramatamapratiiddhamanumatamiti hi tantrayukti' iti nyyt iti/ vaieikadarane tu sanikaraprabhedaviaye nyyastrpekay kicit spaatay scanamasti/ tath hi --'tmamanaso sayogdtmapratyakam' (vai.s.9-1-11) iti strea tmaviayakapratyaka prati manassayoga kraamityuktam/ tena dravyaviayakapratyaka prati indriyasayoga kraamiti scitam/ tata-- 'tmasamavydtmagueu' (vai.s.9-1-15) iti strea tmasamavetajndiguaviayakapratyake manassayuktasamavya kraamiti spaktam/ tath -'anekadravyasamavydrpaviecca rpopalabdhi' (vai.s.4.1.7) 'sakhy parima karma ca rpidravyasamavycckui' (vai.s.4-1-11) iti strbhy dravyagataguakriyviayakapratyake cakussayuktasamavya kraamiti spaamuktam/ 'etena guatve bhve ca sarvendriya jna vykhytam' (vai.s.4.1.13) iti strea yath guapratyake dravyasamavyo hetustath guagatajtipratyake 'pi

sayuktasamavetasamavyo heturiti vyajitam/ tath'rotragrahao yor'tha sa abda' (vai.s.2-2-21) iti strea abdasya rotrajanyapratyakaviayatva lakaamuktv, 'ekadravyatvnna dravyam' (vai.s.2-2-23) iti strea abdasydravyatve ktmakaikadravyasamavyasya het karat, 'bhyasttvt gandhavattvcca pthiv gandhajne prakti' (vai.s.8-2-5) 'tathpastejo vyuca rasarpasparviet' (vai.s.8-2-6) ityamikastrbhy ghrarasanacakusttvac caturmindriy bhtapraktikatvamupanyasyat rotrasya praktivienirdeena nityatvascanadvr kasya rotratvascancca rotrasamavya abdapratyake heturiti dhvanitam/ 'etena guatve bhve ca' (vai.s.4-1-13) iti stroktanyyena abdatvapratyake samavetasamavykhya sanikaro 'pi scita eva/ tath --'asaditi bhtapratyakbhvt bhtasmtervirodhipratyakavat' (vai.s.9-1-6) iti stra dyate/

tasyyamartha --- asan ghaa ityadykrakamabhvapratyaka virodhipratyakavat pratiyogighaapratyakatulyam/ pratiyogino ghaasya pratyaka yathnubhavasiddha laukikasanikarajanya ca tath abhvapratyakamapi npalprha sanikarajanya cetyartha/ abhvapratyake tu pratiyogino yogynupalabdhi smaraa ceti sahakrikriadvayamapekitamiti vaea/ tadha --bhtapratyakbhvt bhtasmteriti/ bhtasya utpadya vinaasya ghade pratiyogina upalabdhyabhvt smaraccetyartha/ eva cbhvapratyakasya sanikarajanyatva scayan strakra sayogasamavydyasabhavt vieyavieaabhvtmaka sanikaramapi samascayat/ tath ca avidha iti abdena avibhakto 'pi asakhyka sanikara vaieikatantrascita iti nicinumahe/ praastapdabhye pratyakanirpavasare vieaavieyabhva vin anye paca sanikar nirdi/ abhvapadrthamadhiktya praastapdabhye yato nirpaa nsti ato vieaatkhyasanikarasya tatra prastvo na vidyate/ kandalkrstu avidhamapi sanikara sodharaa pradaraymsa/ pratyakastre nyyavrtikakr1 'sanikara puna oh bhidyate, itydin granthena prvoktn avidhn sanikarn sodharaa prdarayan/ strdaya vibhga katha labhya iti akym --'so 'ya sanikaraabda sayogasamavyavieaavieyabhvavypakatvduptta' iti granthena2 sayogasamavydisdhraa sanikaraabda prayuktavat strakrea sabhvit sanikar grahtavy iti scitamiti samhitam/ vieaavieyabhva

nyyavrtike vieaavieyabhva aha sanikara prokta/ sa ca samavyaviayakapratyaka prati abhvaviayakapratyaka prati ca heturiti prasdhitam/ tatra kym3 -'vieaabhvena sayuktavieaa samavetavieaa ca saghtam' iti vykhyna dyate/ tasyyamaya/ bhtaldivieyakbhvapratyaka prati sayuktavieaatva sanikara/ akre 'nudttasvaro nsttydiabdavieyakbhvapratyaka prati samavetavieaatva sanikara iti/ nyyasre4 tu --'etapacavidhasambandhasabaddhavieaavieyabhvt dybhvasamavyayorgrahaam' ityabhihitam/ vieaatva pacavidha sayuktavieaatvam, sayuktasamavetavieaatvam, sayuktasamavetasamavetavieaatvam, samavetavieaatvam, samavetasamavetavieaatvam ceti tadaya/

----------------------------------------dpiky prakiky ca vieaatvavieyatvayorubhayorapi sanikaratvam sayuktika pratyapdi/ tadvistaro blapriyy draavya/ trividha alaukikasanikarastu prcnagrantheu na dyate/ maikraistatra

tatra vyavahta muktvalkrdibhi prapacita/ anumnakhae maau smnyalaka pratysatti para vistarea sthpitetystmiyat/ ( 9 ) anupalabdhivicra anupalabdhisahaktendriyeaivbhvajnopapattau anupalabdhi na pramntaram/ adhikaraajnrthamapekitasyendriyasyaiva karaatvopapattau anupalabdhe karaatvyogditi dpikkr/ etattattvamidn vicrya nirdhryate/ nyyadarane --- 'na catuvamaittihyrthpattisabhavbhvaprmyt' (ny. s. 2-2-1) iti strea catvryeva pramntyetanna sagacchate/ aitihyam arthpatti sabhava abhvaceti catur pramn sabhavt ityakya, 'abde aitihynarthntarabhvt anumner'thpattisabhavbhvnmanarthntarabhvccpratiedh a' (ny. s. 2-2-2) iti strea aitihyasya abde arthpattisabhavbhvn traymanumne 'ntarbhvt catvryeva pramnti siddhntitam/ tatrbhvapadena ki vivakitam? tasya kathamanumne 'ntarbhva? iti viaye nyyastrata kimapi nvagamyate/ nyyabhyakra tatstravykhynvasare --'abhvo virodh abhta bhtasaya avidyamna varakarma vidyamnasya vyvabhrasayogasya pratipdakama/ vidhrake hi vyvabhrasayoge gurutvdap patanakama na bhavati' iti abhata/

tasyyamaya - abhvo 'pi kasyacidarthasya pramiti-he turbhavati, yath toyaptarpavyabhva vyumeghasayogasya/ ata abhvenpyarthntarapramityutpatty abhvo 'pi pramamiti prvapaka/ siddhntastu - satyamabhva pramam, na tvatirikta pramam/ abhvasya ligavidhay arthntarapramitijanakatvennumne 'ntarbhvt iti/ vrtikattparyakayorapyevamevopapditam/ para tveteu mlagrantheu mmsakai abhvaabdena vyavahniyama yat atupalabdhykhya prama tasya prastva eva nsti/ yadyapyanupalabdherapyupalabdhyabhvarpatay tasypi ghabhvdipratyyakasya pramatvaak tasynumne 'ntarbhvaca prvottarapakastrbhy scyata ityasti sabhvayitumavaka tathapi bhyavrtikdito 'syayasya scaka kimapi nopalabhyate/ kadamuni abhvapramamadhiktya viiya na kicidabhyadht/ tathpi 'asaditi bhtapratyakbhvt bhtasmte' [vai.s.9-1-6] iti strea abhvapratyaka pratiyogyupalambhbhvajanyamiti kathanena pratiyogyupalambhbhvasahaktamindriyamabhvapratyakaheturiti scitavt/ kandalkra1 ---'api cendriyrthasanikardupalabhyamne bhtale abhvajnamapi bhavati aghaa bhtalamiti / tatra bhtalasyevbhvasypi pratyakat ki neyate' iti granthena abhvabuddhi pratyakepyantarbhvayitu akyate, ato na tatsdhana pramntaramanveavyamiti pratyapdayat/

abarasvmina abhvkhyapramamadhiktya2 --'abhvo 'pi prambhva nsttyasyrthasysanikasya' ----------------------------------------ityabhanta/ 'bhtale ghao nsti' ityeva pratyamno yo naartho 'bhva indriysanika tasya bodhaka pramam abhva ityucyate/ abhvo nma prambhva, pratyakdipramapacakbhva ityartha/ ayamevnupalabdhipadena pactklikairvyavahriyate/ udayancry1 anupalabdhe pratyaknumnayorantarbhva sdhayanti sma/ tath hi anupalabdhi kadcit jyamn abhvapram prati kraam, kadciccjyamn/ tatra jtnupalabdhe anumne, ajtnupalabdhe pratyake 'ntarbhva/ jtakraasya parokajnajanakaty ajtakraasya pratyakajnajanakatyca ligendriydau darant/ jtnupalabdherudharaa yath mandirccaitramnetumjapta preya svmina kathayati - 'nipuataramanvio may mandire caitra, evamapi nopalabdha' iti/ asmcca mandire caitrasya yogynupalabdhi jtv svm anuminoti 'preyapraveasamaye caitro mandire nst' iti/ atra parakynupalabdhi abdato jyamn anumitytmaka parokajna janayatti/ evameva prtaklikbhvaprattirapi vykhytavy/ tath hi caitro mandire prtarst kim? iti madhyhne kenacit pe kacideva manyate - nipuatara prtacaitrnveaya mandira praviavatpi may yasmccaitro nopalabdha, tasmttad sa tatra

nsditi/ atra svayameva svakynupalabdhi klntare jtv abhvamanuminoti/ tasmtprtaklikasybhvasya prattirmadhyhne jyamn jtnupalabdhijanyatvdanumitirpeti/ ajtnupalabdhijanya tu jna pratyakam/ tatra catvro hetava upanyast--'pratipatteraprokydindriyasynupakayt/ ajtakraatvcca bhvvecca cetasa//' iti/ ----------------------------------------indriyabhtalasayognantarabhav 'aghaa bhtala' ityabhvapratti indriyakaraik aparokarpatvt kryntarnupakendriyaspekatvt ajyamnakaraakatvt manaso bhvarpa krantaramapekyaiva bhynubhavajanakatvaniyamasiddht manassahakribhvabhtakaraaspekatvcceti uktalokasyrtha/ ete ca hetava kusumjalau tattvacintmaau savistaramupapditstatraiva draavy/ api ca prcneu sarveu grantheu yogyasynupalabdhi iti ahtatpuruamabhipretya yogyapratiyogiprakrakayogydhikaraavieyakopalambhbhvo yogynupalabdhiriti vyavahriyate sma/ yogyapratiyogiprakrakatvavieat stambhe picbhvasya na pratyakat/ yogydhikaraavieyakatvanivet jalaparamau pthivtvbhvasya na pratyakat/ maikrstu yogy csvanupalabdhica yogynupalabdhiriti karmandhrayamabhipretya pratiyogisattvaprasajanaprasajitapratiyogikatva yogyatvamiti parikra cakru/ dpikdau maiknmatnusreaiva nirvacana ktam/ prcnamate 'pi na kcidastyanupapattiriti dinakarvykhyy rmarudry spaam/

[ 10 ] vyptivicra tattvacintmaau anumnakhae prcnoktni bahni vyptilakani andya dayitv svaya nirdeyanekni vyptilakani gageopdhyy pradaraymsu/ tatra pratiyogyasamndhikaraayatsamndhikaratyantbhvapratiyogi tvacchedakvacchinna yanna bhavati tena sama tasya smndhikarayamiti prthamik siddhntavypti/ iyameva dpiky prakiky ca andit/ taddhaakadaln prayojanni ca vivecitni/ atreda vicryate --sarvevapi maikrapradariteu vyptilakaeu sdhyahetvo smndhikarayasya pravet vyadhikaraasdhyasdhanayorapi vypteriatvt tatra katha samanvaya/ tathhi - adhodee nadprty rdhvadee viranumyate, padmasya viksena sryasyodayo 'numyate, samudrasya vddhy candrasyodayanumyate/ tath bhmihenlokena upariha savit, cakrasya bhramaena bhrmakasya kullasya sanihitatvam, kttikodayena rohiyudaysatti rdhvabhgasthadhmendhobhgasthavahnicnumyate/ etdasthaleu smndhikarayagarbhavypterabhvt lakavypti iti/ idamatra samdhnam --- vyadhikaraatay udhtasthalevapi nad vimadrdhvadeasabaddh pravadadhodeasabaddhatvt, aya kla sryodayavn padmaviksavatklatvt, aya pradea kullsattimn bhramaccakrdhikaraatvt itydyanumnn vivakitatvt tatra smndhikarayasyopapatti/ deata vyadhikaraektasthaleu klata smndhikarayasadbhvt klikasabandhasya sdhyahetutvacchedakatva svktya vypti sapdanyeti/

( 11 ) padaaktivicra dpiky abdaparicchede gavdipadn gotvdijtveva aktiriti mmsakamatena prvapaka ktv vddhavyavahrabalena jtiviiavyaktveva aktiriti sthpitam/ etattattva prcyanavyagranthavivecanaprvaka spakriyate/ tatrdau nyyastrakrdyaya cintyate/ gavdiprtipadikasyrtha ka? ki vyakti? ki v avayavasayogaviearp kti? atha v jtiriti sandeha/ sadehasya kraa tu avinbhvena vartamnsu vyaktyktijtiu gauriti abda prayujyate/ tatra na jyate ki tsmanyatama abdrtha? atha v t tisro 'pti/ tatra vyaktivd haabdaprayogasmarthyddhi padrtho nicetavya/ abdaprayogayaca vyaktimuddiyaiva bhavati/ tath hi 'y gaustihati' 'y gaurni' iti goabdrthasya sthitydni vieani dyante/ jte abdrthatve tasy ekatvt vieaamanupapannam, vyvartanyntarbhvt/ vyakte padrthatve tu y govyaktirna tihati tadvyvartanrtha tihatti vieaa sagacchate/ eva gau upacyate, apacyate, g dadti pratighti itydau vddhidndikriysabandha vyaktereva bhavati na jte/ gau ukl kapiletydau ukldiguasabandha vyakterevopapadyate/ eva gotvajterekatvt ekatvtiriktasakhyvattva tasy nstti jte padrthatve viatirgva itydivkyrthabodho 'nupapanna/ eva gosukhamitydisamse sukhdyanvayo govyaktereva liyate/ gairg janayattydau janmnvaya govyakterna gotvajte/ tasmt vyaktireva padrtha iti/ ktivd tu prha --- na vyakti padrtha/ aya gau ayamava iti prin y vyavasth s avayavasayogarpktimapekya hi bhavati/ tasmt kti padrtha iti/ jtivd tu - na vyakti npykti padrtha/ tsmnantyena tatra

aktigrahsabhavt/ api ca mdgavake vyakterkteca sadbhve 'pi 'g prokaya' 'gmnaya' itydivkyoktaprokanayandika na kriyate/ vyaktivde ktivde ca tatrpi tatprasaga/ jte padrthatve tu mdgavake gotvajtyabhvt na prokadikamiti/ para tu jtipake 'pi aghyamy vyaktau ktau ca jteragraht jtijnasya vyaktyktiviayakatvaniyamt jtimtra na padavcya bhavitumarhanttykepo vartate/ ata ka padrtha iti jijsymukta strakrea --'jtyktivyaktayastu padrtha' (ny.s. 2-2-67) iti/ asyaiva vykhynam -- trivek aktiriti scanyapadrtha ityekavacanam/ kadcit vyakte prdhnyam, kadcidkte kadcijjte iti prdhnynusrea padrthatvamiti vieascanya tuabda/ yad bhedavivak vyaktivievagatica gaustihati gaurniaeti tad vyakti padrtha age jtykt/ yad tu bhedo 'vivakita smnyvagatica tad jti padrtha yath gaurna pad spraavyetydau/ piakamayyo gva kriyantmitydau kti padrtha iti/ evamapi lghavt jtveva aktirastu, itarayorlakaayaiva bodho bhavatu iti ak jyate/ atrokta ttparyakym - goabdaravanantara viditasagate puruasya ekakle vyaktyktijtn bodho bhavati, na punaryath 'gagy ghoa prativasati' ityatra v 'gaurvhka' ityatra v gagtvagotvvagamottara vkyrthe tatsambandhnupapatte tadavinbhvena v lakyamaguayogena v tra vhko vvagamyate tathehvagati/ api tu yugapadevvagati/ ato 'vagatirpea kryea kalpany padaaktistriu padrtheu virmyati, traymekakle 'vagatyviediti/iya prcnanyyagrantharti/ navyanaiyyikstu ghadipadt ghaatvaghaaktiprakrakavyaktivieyakabodhodayt

jtyktiviiavyaktau ghadipadn akti/ tmdvktyabhvt jtiviiavyaktau akti/ kdipadnmupdhiviie akti, kajtyabhvt/ tatrpi ghaatvde akyatve sati akyatvacchedakatvamapyagkriyate/ avayavasayogaviearpkte akyatve 'pi akyatvacchedakatva ngkriyate, jteriva sktsabandhena akyavyaktyavttitvt, svrayasamavetatvarpaparamparsabandhenaiva akyatvacchedakatva vcyamiti gauravt ityhu/ anye tu sasthnnupasthitvapi gotvdin gavdyanvayabodht jtiviiavyaktveva gavdipadn akti/ sasthne ca pthageva aktirityhu/ para tvasmin pake strasthamekavacanamasvarasa bhavati/ mmsakamataparilanam yattu mmsakai prathamopasthitatvjjtveva aktirityuktam, tadvipartam/ rayaprattimantar jtiguayorevpratte/ vyaktirhi prathamato jyate/ tato vyaktigatavyajakktivieadarannantara vyagyy jte prattirityanubhavasiddham/ ki ca sayuktasamavetaviayakackua prati cakussayuktasamavya kraam/ tasya ca sayogaprvakatvt dravyackuatvvacchinna prati cakussayogasya kraatay jtydipratyayt prk smagrvajjyamna dravyapratyaka npalapitu akyam/ nanu aya dati jnavat aya ghaa iti jnamapi viiajnatvt vieaajnaprvakamstheyam/ vieaajna ca na viirthaviayakam, anavasthprasagt/ ato jtimtraviayaka tadityavayamagkarayamiti jtyde prathamopasthitatva vaktavyamiti cet -- satya viiajna vieaajnajanyamiti/ tadeva ca vieaajna na jtimtraviayakam/

jtibhsakasanikarasya sayuktasamavyarpasya tadrayavyaktibhsakasayogakhyasanikaraghaitatay tajjanyajnasya jtiviayakatvavat tadrayavyaktiviayakatvasypi durvratvt/ na caivamanavasth, vieaajnasya jtivyaktyubhayaviayakasypi vaiiyviayakatay viiajnatvbhvana tatra vieaajnntarasynapekat/ ato vieaajnakraatvabalt jte prathamopasthitatva bhavediti praty na kry/ eva lghavjjtimtre aktirityanupapannam/ vyaktiparaprayogasyaiva bhulyena bahutra vyaklikay kalpanyatay gauravt/ tadapekay viiavyaktau akti svktya kvcitkajtiparaprayogasya lkaikaty eva yuktatvt/ ' vrhibhiryajeta' itydividhivkyeu sarvatra vrhydipadn vyaktilkaikatve sati 'na vidhau para abdrtha' iti nyyavirodhaca syt/ api ca aktigrhakeu vykaradiu gavdipadn jtimtraaktau na kimapi prama payma/ vyaktivcakatvamupajvya pravtteu sarpdistreu vyaktykhyymityanabhidhnt jtivcakatvamupajvya pravtteu 'jtykhyymekasmin' (p.s. 1-2-58) itydisutreu kvacideva jtykhyymitydinirdecca sarvatra vyakterabhidheyatva gamyate/ 'cdayo 'sattve' (p.s.1-4-57) itydiparyudscca dravyavcitva gamyate/ sdyaprattimupajvya pravartamnamupamna ca na vyaktivcakatmantarea ghaate/ 'gosado gavaya' ityatideavkyagatagavayapadrthavyaktau sdyagrahddhi gavayo gavayapadavcya iti aktigraha/ ligavieanirayapuraskrea pravtta koo 'pi tadyogyavyaktivcakatvameva kalpayati/ ptavkya ca 'gmnaya' 'na surpiba' itydika pravttinivttyanvayipadrthagocara vyaktiakti vyanakti/ vyavahro 'pi gavnayanapravttydirvyaktivcakatva evopapadyate/ vkyae'pi 'yatrny oadhayo mlyanta' itydi modamnatvdiviearhavyaktivcakatmeva drahayati/ vivaraamapi pka karottydi kriydivyaktivcakatpakasvarasam/ prasiddhapadasnidhyamapi 'iha sahakratarau madhura piko

rauti' itydika dravyavcakatva eva sagatam/ ato gavdiabdn jtiaktatve na kimapi prama svrasikam/ bdhakni ca bhysi ligasakhynanvaydni prvamevpapditni/ ki ca jtireva yadi gavdiabdrthastarhi gotva vyaktinihamitivat gauvaryaktinihetyapi prayoga prasajyate/ gavdipadn jtimtravivakay prayoge tvataldyapek ca na syt/ ki ca khao gau uklo gau itydismndhikaraya na ghaate/ khaatvderjtvananvayt/ yattvatrocyate mmsakai lakyrthavyaktau tadanvaya iti/ tadapi na/ kutrpi vkye lakyrthnvayivieaprayogt/ na hi gagy ghoa itydau gagpadalakyrthatrsdhraa vieaa kenpi vkye prayujyate/ pratyuta gabhry nady ghoa itydau akyrthanvayyeva vieaa prayujyate/ tasm jjtiviiavyaktau padn aktirityeva yuktam iti naiyyik/ [ 12 ] prmyavicra dpiky prmyasya japtvutpattau ca svatastva paratastva ca nirucya mmsakamatanirkaraaprvakamubhayatra paratastva sthpita prmyavdaprakarae/ etattattva prcyanavyagranthavimaraprvakamadhun vivriyate/ kasmicidviaye jte sati jte jne prmyabuddhimantar viaye pravttirna bhavatti jnagataprmyajnamapi pravttiheturiti vaktavyam/ na ceda jna prameti jna vinpi pravtterutpatty vyatirekavyabhicrt prmyajnasya pravttihetutva nstti vcyam/ bahuvittavyayysasdhye ygdau pravtte prmyanicaya vin asabhavt/ na ca tatrpyvayakrthaniydeva pravttiriti vcyam/

yatsaaya yadvyatirekanicayaca yatpratibandhakau tannicayastaddheturityavaya svkarayam/ yath vyptisaaye v vyptivyatirekanicaye v satyanumitirna jyata iti vyptinicayo 'numiti prati heturiti agkriyate, tath prmyasaaye v prmyavyatirekanicaye v sati pravttirna jyata iti pravtti prati prmyanicaya kraamiti sidhyati/ tath ca jnapramtyanicaya vin pravttyasabhava iti/ na ca jne prmyasadehe satyarthasadeht arthanicayarpakrabhvdeva pravttyabhvopapattau pravtti prati prmyasadehasya pratibandhakatvbhvenoktaniyampravtty prmyanicayasya pravtti prati hetutvbhvt prmyasvatastvaparatastvavicro 'navasara iti vcyam/ yatra jnaviee pramtvasadeho tatra nikampapravtti idamitthamevetyavadhradeva sapdany/ taccvadhraa jnasya pramtvanicaya vin na sabhavatti pravttihetubhtrthanicayahetutay prmyanicayasya pravtti prati prayojakatvt prmyanicayo 'pi sapdanya/ sa ca svata parato veti vicro yukta eva/ tatra prmyajaptau svatastva paratastva ca maau pacadh niruktam/ tatra prathamaniruktimtra dpikymanditam/ jna yay smagy jyate tayaiva jnagata pramtvamapi jyata iti jnagrhakasmagrgnhyatvtmaka prathama svatastvam/ tatraprbhkar - ghaamaha jnmtyeva jnkra/ tasya jnasya svayaprakatvt jnagrhakamapi svayameveti tadgrhyatva prmyasyeti vadanti/ bh--- jna jtataynumyata iti jtatligaknumiti jnagrhakasmagrjanyagraha tadviayatva prmyasyetycakate/murrimir--- 'aya ghaa' iti jnnantara 'ghaamaha jnmi' ityanuvyavasyo jyate/ tena jne viaykriyame tadgata pramtvamapi viaykriyate/ tath ca

jnagrhaknuvyavasyagrhyatvt prmyasya svatastvamityupavarayanti/ matatraye 'pi jnagrhakasmagraybhinnatve 'pi jnagrhakasmagrgrhyatvtmaka svatastva sdhraam/ atra yatprmyraye jne doavadaprmyagrhik kcana smagr tay tatprmyasygraht svatastvabdha syditi aprmyagrhaketi smagrvieaa deyam/ evamapi ida jnamaprameti jnanihasya aprmyavati aprmyaprakrakatvarpasya prmyasya aprmyagrhakasmagryaiva grahat aprmyagrhakasmagrgrhyatvtmakasvatastvasya tatra bdha syditi tadvraya tadaprmygrhaketi vaktavyam/ tasmin aprmgrhaketi tadartha/ ydaprmye svatastvamiyate tdaprmyrayavieyakprmyaprakrakajnajanaketi yvat/ ida jnamapremetykrakajnanihaprmyagrhakasmagry/ idajnavieyakprmyagrhakatve 'pi praktaprmyrayabhta yat ida jnamaprametykraka jna tadvieyakprmyajnjanakatvnna doa/ naiyyikairapi jnagrhaka yat ida jna pram samarthapravttijanakatvt ityanumna tadgrhyatvasya pramtve 'gkrt svatastvpattivraya yvajjnagrhakasmagrti yvattvavieaamapi deyam/ tacca smgry na vieaam/ sarvbhirjnasmagrbhirekasya jnasyjananena yvatsmagrjanyagrahprasiddha/ api tu jnavieaam/ tath ca jnagrhakasmagrjanyayvadgrahaviayatvamiti phalitam/ tdayvadgrahntargatnuvyavasyagrhyatvasya prmye naiyyikairanagkrnna doa/ yvattvasya ca vypakatvarpatvt tadaprmyagrhakatattaddharmaprakrakajnagrhakasmagrjan yagrahatvavypakaviayitnirpakatva svatastvamiti ddhitikrairnikara kta/ sa nikara prakikymandita/ atha prmyavdasya tulantmakady

vicra pramtmakajnagata prmya apramtmakajnagatamaprmya ca ki svata uta parata ityatra trthakar vipratipadyante/ tatra prmyamaprmya cetyubhaya svata iti skhy/ ubhaya parata iti vaieikdaya/ aprmya parata iti bauddh/ prmya svata aprmya parata iti mmsak vedntinaceti catvra pak/ skhyamatam jne prvamavidyamna prmyamaprmya v pact kraabaldutpadyata ityagkre asatkryavdo bhavediti bht skhy prmyamaprmya cetyubhayamapi svbhvikamiti/ para tu ubhayamapi hetuviea vin yadi svabhvato bhavetm, tad 'ida jna prama' 'ida jnamapramam' iti vyavasth na syt iti asvrasyamasmin mate 'sti/ bauddhamatam aprmya svata prmya parata iti manyante bauddh/ tath hi --- yadi prmya svata eva nicyate, tarhi prmyarpaikatarakoe nicayt ida jna pram apram veti saayo na syt/ ata kraabhtasya guasaya jnt pravttisavdcca prmya nicyate/ taduktam --'tasmin sadapi mnatva vinicetu na akyate/

uttarrthakriyjnt kevala tat pratyate//' iti/ aprmya tu svata evvasyate/ ata eva veddutpanna jna viparyayarpam/ ata svato 'prama ved iti bauddhnmktam/ idamatra daam/ aprmya svbhvikamiti vdin mate 'pi bhramajne 'dhihne prmyasya svbhvikatva vaktavyam/ anyath niradhihnabhramaprasagt/ ki ca 'pramt prameyasiddhi' 'yuktiyukta vaco grhyam' itydika vacana sarvairapi vdibhi svata pramamiti vaktavyam/ tath nirvikalpakasya vsanopaplavanyasya svata eva prmyamupagacchanti/ savikalpakasypi sve prmya viaye 'prmya ca vadanti/ tath ca kutracit prmyasvatastva temapyavarjanyam/ api ca sarvevapi jneu kicidae prmyasya sattvt aprmyasyaiva kvcitkatvt tadeva kiukdyupdhikruyavat sahetuka, prmyameva nirhetukamiti vyavasthpant iti mmsak/ naiyyikstu doata aprmya guata prmyamityhu/ sarvath aprmyasvatastva na ghaate/ mmsakamatam/ prmya svata evotpadyate jyate ca/ aprmya tu parata utpadyate jyate ceti mmsak/ prmya svata utpadyata ityasya prmyrayajnasya y smagr utpdik tayaiva jnagata prmyamapyutpadyate, na tu gudityartha/ tena ca veddutpannasya jnasya yat prmya tatra vaktyathrthajnarpagupekviraht vedasypaurueyatva sthira bhavatti temaya/ prmya svato jyata ityasya prmyrayasya jnasya yay smagry jna bhavati tayaiva

tadgataprmyasypi jna bhavati/ pacttu bdhakajnakraadoajnbhy prmya bdhyate/ eva ca apaurueye vede anptapuruasabandhaktadomabhvt bdhakajnbhvcca jta prmya tathaivvatihate/ tath ca vedaprmyasthirkaraameva japtau svatastvasdhanasya prayojanamiti/ prmyanicaye nyyadaranbhiprya yadyapi nyyastre prmyprmyasvatastvaparatastvavicra na kta, tathpi 'mantryurvedaprmyavacca tatprmyamptaprmyt' (ny0.s0. 2-1-68) iti strea parata prmya scitameva/ nyyabhyakra rambhavkyameva prmyaparatastvakhypaka vinysthat 'pramator'thapratipattau pravttismarthydarthavatpramam' iti/ ida ca bhyavkya vcaspatimirai evamavatritam - nanu yacchstramanuhtumaakyamupya pratipdayati tadanarthakam, yath jvaraharatakakacratnharaopadeaka stram/ ida nyyastramapi tdameva/ tath hi, oaapadrthatvajnddhi nireyasayupadiyate 'smin stre/ tadeva durlabham/ prameydn padrthn tattvajna pramatattvajnndhnam/ na hi prama tattvennirta san svaviaya avadhrayitumalam/ pramatattvvadhraa ca pramtattvvadhradhnam/ na hi pram tattvennavadhrayan pramjanakasya tattvamavadhrayitu aknoti/ pramyca tattvamavyabhicritvarpa svata parato v nicetumaakyam/ ghadiviayagocara jnamtmnamapi viaykartumaaknuvat katha hi nma svagata pramtva grahyatti svata paka tvanna yukta/ jna svayaprakam iti pake 'pi kathacit jnasya svaviayakatvasambhave 'pi svagatvyabhicritvarpapramtvaviayakatva durpapdam/ parata pramtva jyata iti pake 'pi paraabdena jnaviayakajnntarasya v arthakriyviayakajnasya v anyasya v vivaky temapi svasmin pramtvnavadhrae prvajne prmya katha

jtum akyeta/ ataste prmya jnntarebhyacet temapi tathetyanavasth/ te pramtva svata iti tu prvoktartynupapannam/ tath ca svata parato v pramtattvnavadhrat pramatattvvadhraa na sambhavati/ tadasabhavcca prameyditattvajnamapi na sabhavati/ tasmt pramdioaapadrthatattvajnnnireyasdhigama ityupadiacchastramanarthakamityaky nirkarartha"pramato arthapratipattau" itydibhya pravttamiti/ asya bhyasyyamartha prmamarthavaditi pratij/ pravttismarthyditi hetu/ pramamiti kararthakalyuanta abda/ arthavaditi nityayoge matup/ nityat crthvyabhicrit/ arthvyabhicritva ca tadvati tatprakrakatvam/ tacca pramasya jnadvrakam/ tath ca prama tadvati tatprakrakajnajanakamiti pratijrtha/ samapravttijanakatvamiti tadartha/ yadi pramamarthvyabhicri nbhaviyat samarth pravtti nkariyat yath arthavyabhicr prambhsa iti vyatirekyanumnamatra vivakitam/ pramasya pravttijanakatva na skt, ki tu arthapratipattijananadvreetyayena pramator'thapratipattvityuktam/ tath ca vipratipanna jna tadvati tatprakraka saphalapravttijanakatvdityanumna eva paryavasnam/ ittha ca saphalapravttijanakatvahetuknumity jnagata pramtva ghyata iti bhyakraya/ nanvanumitirpajnaniha pramtva kena ghyate? anumityantareeti yadi, tadnavastheti cet---na/ anumitiviayaknuvyavasyena anumitau ghyamyo tannihaprmyasypi graht anumitiprmyasya svatogrhyatvgkrt/ tarhi 'ghaamaha jnmi' ityanuvyavasyena ghaajne ghyame tatprmyamapi ghyatm, kimartha tatra pravttismarthyaligaknumityanudhvanamiticet--ida jna pram na veti saaynurodhena pramtvanicayya

pravttismarthyarpahetuparmart prakte tadabhvditi ttparyakkr nirpayanti1/ prmyasyvayavedyatvnabhyupagamnnnavastheti kusumjalikr upapdayanti2/ 'mantryurvedaprmyyavacca tatprmyamptaprmyt' (ny.s. 2---1---68) iti strea, 'kiktametat? ptaprmyaktam/ ki punarptn prmyam? sktktadharmat bhtaday yathbhtrthacikhypayi' ityditatstrasthabhyea ca prmyasyotpattau guajanyatvkhya paratastva scitameva/ kusumjalau japtau utpattau ca paratstva vistareopapditam/ tadapekaypi vistarea maau dodhitau gddharye ca vivecitam/ dpiky prakiky ca tatratyamevopapdana puna saghtamiti/ [ 13 ] anyathkhytivicra bhramtmakajnasya khytiriti vyapadea stragrantheu vartate/ tatra viaye vdino bahudh vadanti/ loke yasya yasya yadyat jna bhavati tatsarva prameti vaktu na akyate/ tath sati prativdino jnamapi pram syt/ tath ca prativdyapi vijayeta/ tathsarva jnamaprametyapi vaktu na pryate/ tath sati vdino yat jna tadapyapram syt/

----------------------------------------tath ca vdi parjito bhavet/ tasmt kicit jna pram kicit jnamapram iti vibhga sarvairabhyupagantavya/ tatra apramtmake jne anyasya anyathbhntmikmanyathkhyti naiyyik jain bhca urarkurvanti/ anyathkhyte y smagr bhedjnarpa akhyti tathaiva vyavahropapatte akhytipaka eva yukta iti prbhkar/ kaikavijnarpa tmaiva bhyavastvkrea pratyata itytmakhytivdina/ bauddh/ bhramasthale asadeva pratyata iti asatkhytivdina mdhyamik/ bhrame sadasadanirvacanya vasttpadyate pratyate cetyadvaitina/ etanmate anirvacanyakhyti/ tatra naiyyik anyathkhytivdina iti prasiddhi/ nyyadarane prathamastrea tattvajnnnireyasaprptimabhidhya 'dukhajanme' tydidvityastrea mithyjna paramparay sasraheturiti pratipditam/ tatra 'mithyjnamanekaprakraka vartate tmani tvannstti antmanytmeti dukhe sukhamiti' itydi bhama vtsyyana atasmistaditi jna mithyjnamiti manyate/ vrttikakro 'pi --'ka punaraya viparyaya/ atasmistaditi pratyaya' iti kathayati/ asya viparyasya anyathkhytiriti saj tu pactklik/ ttparyadkym1--'saprati sadihno viparyayasvarpa pcchati ka punaraya viparyaya iti/ parkak vipratipatte saaya/ kecit svkrabhyatvaviaya jna viparyaya itycakate/ anye 'sadviaya jna .......

anyathkhyti tu vddh/' iti kathant anyathkhytipaka naiyyiknmiti jyate/ ayamatra nikara --dau ukty indriyasanikarnantaram aya uklabhsvara itykraka jna, tata udbuddhasaskrt rajatasmaraam, purovarti-rajatayorbhedgraha inyetvatparyantam akhytyanyathkhytivdino ----------------------------------------samnam/ tata 'ida rajatam' itykraka rajatatvbhvavadvieyakarajatatvaprakraka viiajnamutpadyate, tata eva pravttiriti naiyyik tdaviiajnakraatvenbhimatbhy bhedgrahasahitbhy purovartivastupratyakarajatasmarabhymeva pravttydinirvhe madhye viiajnamanvayakamiti prbhkar iti/ viiajnasyvayakat satyasthale pravti prati viiajnasya hetutvt asatyasthale 'pi viiajnameva pravartaka vcyam/ tath ca 'visavdipravtti viiajnajany pravttitvt satyapravttivat' ityanumnamanyathkhytau pramam/ tath 'rajatecchjanyauktiviayakapravttijanakarajatatvaprakraka jna uktivieyaka uktipravttiprayojakajnatvt uktau uktyarthapravttiprayojakajnavat' itydnyanumnnyapi anyathkhytisdhakatay mavupanyastni/

evamanuvyavasytmakapratyakamapyanyathkhytau mnam/ tath hi - uktau ida rajatamiti bhramnantaram ida rajatatay jnmi ityanuvyavasyo jyate/ idavieyakarajatatvaprakrakajnavhanam iti hi tadartha/ tatra vyavasyasya idavieyakarajatatvaprakrakatvbhve uktnuvyavasya katha ghaeta? jnadvayapake 'ida jnmi' 'rajata jnmi' itykrako hyanuvyavasya syt, na tu ida rajata jnmi iti/ anyathkhytiabdrthavicra anyatraiva sat krea purovartino viiatjnamanyathkhyti/ anyatraiva sattva tu pravttivdhasahaktt nstti bdhakapratyaynnicyate/ ato bhrntijnabdhitasya satyarajatasytrsattvampdayitu na akyate, pravttibdhaviraht/ na v mantrdipratibaddhasygne sphoajanandipravattibdht mithytvanicayaprasaga/ tatra nstti bdhakapratyayasybhvt/ khytyantaravdibhirapyantato gatv anyathkhytiravayrayay/ tath hi---asatkhytimate kimasat asaditi pratyate saditi v? asaditi cet bhramatvsabhava/ asata asattvena bhnasya pramtvt bdhapravtt ca na ghaetm/ saditi pratyate cet, asata sattvena bhnt anyathkhytireva syt/ tmakhytipake tmaabdita jna ki jnamiti pratyate? utrtha iti? dyena bhramatvabdhapravttnmasabhava/ dvitye jnasyrthtman bhndanyathkhytireva svkt syt/ prbhkaramate 'pi grahaasmaratmakajnadvaygkrt tat jnadvaya ki jnadvayamiti pratyate ki v ekatvena? dye bdhapravttyorasabhava/ dvitye dvayasyaikatvena bhnt anyathkhyti/

jnamasti viayo nstti pake viaya kimavidyamnatvena pratyate uta vidyamnatvena? dye pravttydyasabhava/ na jtu kacit avidyamnatvena pratte vastuni pravartate/ dvitye avidyamnasya vidyamnatvena bhndanyathkhyti iti/ ( 14 ) abhvavicra tarkasagrahe dpiky ca abhvasya caturdh vibhga atiriktapadrthatva ca prdaritm/ ida kicidvicryate/ 'prgutpatterabhvopapattece' (ny.s.2-2-12) iti stre bhyam --'abhvadvaita khalu bhavati prk cotpatteravidyamnat utpannasya ctmano hndavidyamnat' iti/ vrtikepyevameva pratipdyate/ tena prgabhva pradhvasaceti dvividha evbhvo bhyavrttikakrayo samata iti pratyate/ tatraiva ttparyakkra --'abhvadvaitamiti praktpekam/ prakta pradhvasamtravdina prati prgabhvapratipdanam/ paramrthatastu prathamamabhve

dvaitam--tdtmybhva sasargbhvaceti/ sasargbhvo 'pi prkpradhvastyantbhvena trividha iti catasro vidh abhvasya' ityabhvacatuayamapi nyyadaranasamatamiti pratyapdayat/ bhvavadabhvo 'pi pramavedya/ yat prama bhva jpayati tadeva prama pratiyogyanupalabdhisahaktamabhva jpayati ityayavta bhyakrea --'katha punaruttarasya pramenopalabdhi/ satyupalabhyamne tadvadanupalabdhe pradpavat/

tadeva sata prakaka pramamasadapi prakayati/' iti prathamastre 'bhi/ tatrbhvasypi pramasiddhatve tasya bhvavat upadea kuto na kta ityakymha vrtikakra --'sat khalu pramasylambana svatantra bhavati/ asattu paratantra pratiedhamukhena pratipadyate/'

iti niedhya niedhdhikaraam ityubhayajndhnatvt abhvasya, bhve jte abhvo 'pi jtaprya ityayena strakt abhvo na nirdia iti tadaya/ vaieikastrevapi abhvacatuaybhyupagama scito vartate/ 'kriyguavyapadebhvt prgasat' (vai.s.9-1-1) iti stra ghadirpakryasya utpatte prgavidyamnat pratipdayat prgabhvamanumanyate/ utpatte prgavidyamnat hi prgabhvo nma/ tath 'sadasat' (vai.s.9-1-2) iti stra sato ghade mudgaraptdyanantaramabhva pratipdayat dhvaskhyamabhva scayati/ tata 'saccsat' (vai.s.9-1-3) iti stra sat ghade padytman abhva bodhayatdhtt tdtmybhvarpamanyonybhva vyajayati/ tata 'yaccnyadasadatastadasat' (vai.s.9-1-5) iti stram/ tatra asacchabdadvaya bhvavapradhno nirdea/ yat ata asata anyat asat tat asat ityanvaya/ prvoktbhvatrayt anyo yo 'bhva so 'tyantbhve iti/ eva sthite abhvasya pthaganupadea bhvapratantryt na tvabhvditi sidhyati/ nyyamajarkrstu ----

'na prgabhvdanye tu bhidyante paramrthata/ sa hi vastvantaropdhiranyonybhva ucyate//

sa evvadhinyatvdatyantbhvat gata/ utpannasya vino v tadanutpda eva v/ abhvastattvato 'nye tu bhedstvaupdhik mat//'1 iti granthena prgabhvapradhvasabhedenbhvo dvividha/ anyonytyantbhvau prgabhva evntarbhavata/ prgabhva eva vastvantarapratiyogikacet anyonybhva ityucyate/ sa evvadhinyacet atyantbhva iti kathyate iti nyarpayan/ prbhkr atiriktamabhva ngkurvanti/ abhva buddhivieasvarpa, adhikaraasvarpa klavieasvarpa iti pakatraya pradarayanti/ etatpakatrayamapi maau vistarea ditam, tadanusrea muktvaly ca/ dpiky tvadhikaratmakatvapaka andya dita iti viea/ atra vicryate/ abhvdhikaraako 'bhva adhikarabhtbhvasvarpa iti naiyyik api svkurvanti/ tatra ----------------------------------------'ghabhve na paa' itydhrdheyabhva pratyate/ sa cdhrdheyayorabhede 'pi dhratvacchedakayorghabhvatvapabhvatvayorbhednniruhya te/ tath 'bhtale ghabhva' iti prattirapi bhtalatvaghabhvatvayorbhedt

nirh bhaviyati/ ata adhikaratmakatvamevbhvasystu/ abdbhvasya ghasvarpasya ghatvena rpea rotrendriyavedyatvbhve 'pi abdbhvatvena rpea tadvedyatva bhaviyati/ yath naiyyikamate 'pi rpbhvdhikaraakarasbhvasya rpbhvtmakatve 'pi rpbhvatvenaiva ckuaviayat na rasbhvatvenetyagkriyate, tadvat/ tath ca abddyabhvn pratyakatvnupapattirapi nsti/ tath jnavieatvena klavieatvena cpratyakatve 'pi tattadabhvatvena jnavieaklavieayo pratyakat sabhavatyeva/ ato 'bhvasynatiriktatve 'pi na ko 'pi doa iti/ atra samdhyate/ pryao loke bhinnayorevdhrdheyabhva prasiddha/ sa cbhvtiriktatvavdinaiyyikamate spapda/ abhvdhikaraakbhvasthale gatyantaravirahddhrdheyabhvaprattergauatay nirvhe 'pi gatyantarasattve tath nirvhasynucitatvt/ ato 'dhikaratmakatvapako na yukta/ jnaviearpatvapake klaviearpatvapake ca abddyabhvn pratyakatvnupapattidoo duruddhara/ tatra yadukta jnatvena klatvena ca rpea tayorbahirindriyagrhyatvbhve 'pi abddyabhvatvena tattvamakatamiti, tatrocyate/ rpntarepi tayo tdapratyakaviayatva na sabhavati/ tath hi gehe abdo nstti prattau abdbhvatvena rpea ki svtmakajna viaya? puruntaryajna v? ndya, pratyake viayasya kraakatvt prvakae svtmakajnasybhvt prvakae 'sata kraatvsabhavt/ na dvitya, ekasmin abhvajne bhyasn puruntaryajnavyaktn viayatvakalpane gauravt/ eva klavieasypi na tdapratyakaviayatva sabhavati, tdajnotpattikatmakaklasya prvapttitvbhvt/

prvakatmakaklasya ca tatkle 'bhvt/ na ca jnotpattikaatatprvakaobhayvasthyisthlaklasya 'gehe abdo nsti' itydipratyakaviayatvamastu, tath ca noktadoa iti vcyam/ tathpi tdakaadvayvasthyinnpadrtharpasthlaklasya ekaikatdajnaviayatvakalpane gauravditi nirpaymsu muktvalmajkr/ [ 14 ] khytrthavicra abdabodhaprakriy ca dpiky prakiky ca vidhyarthanirpaaprasagena khytasya ktyarthakatva prasdhya devadatta taula pacatti vkyasya taulakarmakapknuklaktimn devadatta ityartha iti nirpitam/ etattatva kicidvicryate/ bdabodho nma abdajanya jnam/ abdo nma parasparnvitrthapratipdakapadasamhtmaka vkyam/ padasamho vkya ityetvanmtroktau 'gaurava puruo hast' ityde ananvitrthakapadasamhasypi vkyatva syt/ ata parasparnvitrthaketyuktam/ gaurgacchati, avodhvati ityanayo pratyeka vkyatve 'pi tayordvayormilitv ekavkyatva na bhavati, dvayorvkyrthayo parasparamananvayt/ tasmt skdv paraparay v svrthavieabhtrthapratipdakayvatpadaviia vieyabhtrthapratipdaka padamekavkyamiti paryavasyati/ idameva 'athaikatv deka vkya skka cedvibhge syt' iti prvammsstre [3-1-46] uktam/ ekasminnarthe anye vieaataynvaya iti scanyaiva 'skka cedvibhge syt' ityuktam/ tatra padeu bahuu prayujyamneu kasya padrthasya ki vieaam? ki kimavntaravieyam? ki mukhyavieyamiti vicraya bhavati/ tatra vaiykara mmsak naiyyikca bhinnabhinna panthnamrayante/

vaiykaraamatam tath hi vaiykarastvadeva manyante --- krak kriyymanvaya ityanubhavt kriypade prya subantnmanvaya iti pratyate/ nlotpalamnayattyatra samsrthasya nlatvaviiotpalasya dvityrthe karmai tasya dhtvarthe nayane 'nvaya iti nlatvaviiotpalakarmakamnayanamiti bodho bhavati/ nlamutpalamnayeti vysasthale 'pi nlakarmakamnayanam utpalakarmaknayanamiti pthak pthak bodhasynanubhavt dvi karmatvabhna vihya samndhikaraayornlotpalapadayo nlatvaviiotpalarpaikrthaparatvamagktya tasya dhtvarthe nayane dvityrthakarmatvadvr anvayasvkrt nlatvaviiotpalakarmakamnayanamityeva bodha/ eva ca saviean vieaarahitn v kartratiriktn sarve krak dhtvarthakriynvayasya naiyyikdibhirapi svktatvt prathamntrthasya kartkrakasypi tathaivnvaya ucita, samnanyyt/ tath ca devadatta nlotpalamnayattyatra dityrtha karma, tatra praktyarthasya nlatvaviiotpalasybhedasabandhennvaya/ karmaa dhtvarthe 'nvaya/ tia kart artha/ tatrbhedasabandhena prathamntapadrthasya devadattasynvaya/ karturapi dhtvarthe nayana'nvaya/ tath ca nlatvaviiotpalbhinnakarmaka devadattbhinnakartka cnayanamiti dhtvarthamukhyavieyako bodha/ atra prama tu 'bhvapradhnamkhytam' iti niruktavacana 'kriypradhnamkhytam' iti mahbhyavacana cetyhu/ mmsakamatam mmsakstu -tiarthabhvanmukhyavieyaka bodha varayanti/ tath hi taulamitydni dvityntni padni kriypada vin nirkka bodha na janayanttyanubhavasiddham/ tena tiantapada vieyasamarpakamiti labhyate/ tatrpi 'praktipratyayau pratyayrtha saha brtastayostu pratyaya prdhnyena' iti vyutpattibalt

pratyayrthasyaiva prdhnya vaktavyamiti tiartha bhvanparaparyy ktireva bdabodhe mukhyavieyabht/ 'eva ca caitrastaula pacati' iti vkye dvityy karmatvamartha/ tatra taulasya dheyatsambandhennvaya/ karmatvasya nirpakatsabandhena (svanirpakadhtvarthnuklatvaparyavasitena) tiarthakaktvanvaya/ dhtvarthasya pkasya svakaraakaudanoddeyakatvasambandhena ktvanvaya/ caitrapadottaraprathamy prtipadikrtha caitro 'tha/ caitrapada ttparyagrhakam/ prathamrthasya caitrasya dheyatsabandhena bhvanymanvaya/ khytrthaklasakhyayo 'pi bhvanymevnvaya/ sakhyy smndhikarayasambandhennvaya, klasya dheyatsabandhennvaya iti viea/ eva ca caitranih taulakarmakapkakaraakaudanoddeyik vartamn ek bhvaneti bodha/ 'bhvapradhnamkhytam' iti nirukte khytaabda tipara/ bhvayatti vyutpatty ijantt bhdhtoracpratyayntatvena nipanna bhvaabda bhvanvc/ tica sakhy kla bhvan iti trayor'th/ teu bhvan pradhnabht iti bhvanmukhyavieyakabodhameva niruktakro manyata iti nirpayanti/ naiyyikamatam 'paitacaitra' iti vkyam paitbhinnacaitra iti bodho 'nubhyate/ tatra tiantapadbhvt dhtvarthasya v tiarthabhvany v mukhyavieyatay bhna na sabhavati/ tath ca kvacit prathamntrthamukhyavieyakabodhasya svkarayatay nintasamabhivyhrasthalepi tathaiva bodhavarana yuktam/ na ca tatrpi yogyakriydhyhreaiva bdabodha iti vcyam/ anadhyhreaiva nirvhe adhyhrasyyuktatvt/ api ca vaiykaraabhae -- 'pryao vkyasya suptiantasamudyatvt' iti vadanta kauabha tiantanyamapi vkyamabhyupagacchanti/

tath khytrthavyprrayatvarpasya karttvasya nirkaravasare 'khytanye devadatta paktetydau devadattasykarttvpatte' iti bhaasre 'pi tiantarahitavkyaprmygkra pratyate/ eva ca tiantsamabhivyhrasthale prathamntrthavieyakabodhasya svkryatvt caitra pacattydvapi tathaiva bodhavarana yuktam/ tath ca 'caitra taula pacati' iti vkye taulapadottaradvityy karmatvamartha/ karmatve praktyarthasya taulasydheyatsabandhennvaya/ karmatvasya nirpakatsambandhena dhtvarthe pke 'nvaya/ khytrtha kti/ tatrnuklatsabandhena dhtvarthapkasynvaya/ kteca rayatsabandhena prathamntrthecaitre 'nvaya/ khytrthasya vartamnaklasya ktvevnvaya/ khytaikavacanasya tu naikatvasakhy artha/ subekavacanenaiva ekatvalbht/ tath ca taulanihakarmatnirpakapknuklavartamnaktimn ekatvrayacaitra ityanvayabodha/ ki ca 'sarvanmnmutsargata pradhnaparmaritvam' iti nyyt prvavkyrthe ya pradhna tasyaiva tacchabdena parmaro vaktavya/ dhtvarthamukhyavieyakasya khytrthaktimukhyavieyakasya v bodhasygkre 'purua prayti, tasya pdayorabhivdaya' ityatrnupapatti/ purua prayti iti vkye pradhnasya gamanasya kterv tacchabdena parmare pdayorabhivdayetyanennvayasysagate/ naiyyikamate tu puruasyaiva pradhnatay tasya tacchabdena parmare pdayorabhivdayetyanennvaya sdhu sagata/ ki ca pratyaknubhave yasya yena sabandha prattasyasya tena sabandha tathaiva jpayitu vkya prayujyate/ pratyakea ca krak kriynvaya evvagamyate, na tu ktyaparaparyyabhvannvaya/ ato mmsakamata nocitam/ npi vaiykaraamatam/ pratyake dharmasya prakraty dharmio kiyatycnubhavasiddhatay dharmabhtadhtvarthpekay dharmia prathamntrthasyaiva vieyatvaucityt/ tatrpi

praktipratyayrthayormadhye pratyayrthasya pradhnatvt tivcyy kte dhtvartha prati vieyatvt tdaktyrayasya devadattdervieyatvamucitam/ sakalakarmdikrakaprerakasya kriykartu sarvpekay prdhnya hi nubhavikam/ api ca pini 'prtipadikrtha' itydin strea prathamy prtipadikrtha evrtha iti vadan krakrthakatva nnumanyate/ tena ca prathamntrthasya kriyymanvaya tasy nnumata iti spaam/ krakrthakatve hi kriynvayamlaka kriypradhnakatvanirbandha/ tasmt prathamntrthavieyakabodha evsati bdhake ucita/ sati tu bdhake bhvkhytasthale caitrea supyate itydau, paya mgo dhvattydau ca dhtvarthdimukhyavieyako 'pi bodha svkriyate iti naiyyikasiddhntasra/

viaynukramaik viaya puasakhy pratyakapariccheda

_______________________________________________________________________ ____

r rgurucararavindbhy nama tarkasagraha dpik-prakik-blapriysamanvita _______________________________________________________________________ ____

tarkasagraha magalavda

AnTs_1ab nidhya hdi vivea vidhya guruvandanam / AnTs_1cd bln sukhabodhya kriyate tarkasagraha //

dpik vivevara smbamrti praipatya gir gurum/ k iuhit kurve tarkasagrahadpikm//

cikritasya granthasya nirvighnaparisamptyartha icrnumitarutibodhitakartavyatkam iadevatnamaskrtmaka magala iyaikyai granthato nibadhnan cikrita pratijnte -nidhyeti/ nanu magalasya samptisdhanatva nsti/ magale kte 'pi kiravalydau samptyadarant, magalbhve 'pi kdambarydau samptidarancca anvayavyatirekbhy vyabhicrt iti cet - na/ kiravalydau vighnabhulyt samptyabhva/ kdambarydau granthdbahireva magala ktam, ato na vyabhicra/ nanu magalasya kartavyatve ki pramamiti cet - na/ icrnumitarutereva pramatvt/ tath hi - magala vedabodhitakartavyatkam, alaukikvigtaicraviayatvt, dardivat/ bhojandau vyabhicravraya alaukiketi/ rtrirddhdau vyabhicravraya avigteti/ iapada spartham/"na kuryt niphala karma"iti jalatavanderapi niiddhatvt/ tarkyante - pratipdyante iti tark - dravydipadrth, te sagraha - sakapea svarpakathana kriyate ityartha/ kasmai prayojanya iti, ata ha --sukhabodhyeti/ sukhena - anysena yo bodha padrthatattvajna tasm ityartha/ nanu bahuu tarkagrantheu satsu kimarthamaprvo 'ya grantha kriyata iti, ata hablnmiti/ temativisttatvt bln bodho na jyata ityartha/ grahaadhraapaurbla na tu stanandhaya/ ki ktv kriyata iti, ata ha --nidhyeti/veveam jaganniyantram/hdi nidhya

- nitar sthpayitv/ sad taddhynaparo bhtv ityartha/ gurm - vidy - grm, vandanam - namaskram,vidhya - ktv ityartha// prakik

vande guru iva smba dakimrtimavyayam/ yadvandanena mando 'pi vindedgurusamnatm// prriptisatagranthasya nirvighnparisamptaye samcarita magalam varanatytmaka iyaikyai nibadhnan cikrita pratijnte --vivevaramiti/gir gurum nikhilavidynmupaderam/ idamapi vivevare vieaam/ 'gira gurum' iti phe tu sarasvat vidyguru ca praipatya ityartho bodhya/ svagranthasya itaragranathairagatrthat darayati iuhitmiti/tarkasagrahadpikm tarkasagrahrthaprakikm/ caritasya magalasya tannibandhanasya ca phala darayati ---cikritasya itydin/ nanu sampti prati magalasya kraat syt cet tad tadcraa yujyate/ saiva na sambhavattyaakate--nanviti/vyabhicrditi/ anvayavyatirekavyabhicrajnarpapratibandhakasattvt niyatnvayavyatirekasahacranicayarpakrasambhavena na kraatvanicaya ityabhisandhi/samptyabhva iti/

ato na vyabhicra ityanennvaya/ vighnnynasakhykasya balavattarasya v magalasya vighnanirasanadvr samptisdhanatvena tdamagalbhvt nnvayavyabhicra iti bhva/bahireveti/ janmntara evetyartha/ ata kutracit granthakarturnstikatve 'pi na kati/ataiti/ tdamagalasya vighnadhvasadvr satvt na vyatirekavyabhicra ityartha/ eva ca kraatva siddhyatti bhva/ pare tu'ata- uktahetudvaytna vyabhicra-nnvayavyatirekavyabhicra 'iti vycakhyu/maiktastu 'magalasya vighnadhvasa eva phalam/ samptistu svasmagrvadeva' ityhu/ etattattvamasmadyacintmaivykhyymanusandheyam/ magalasya rutibodhitakartavyatkatva vyavasthpayitu akate --- nanvitati/anumitarutereveti/ atryamaya- rute vedabodhitakartavyatkatvarpavakyamavidheyakoipravi atve 'pi tadantarbhvea vidheyatvamabhyupagamyate/ tacchrute anumite prvamasiddhatvt etena 'vahnydisdhyaknumitiviayatmdya vahnitvdikamanumitam' iti vyavahrbhvena rutvanumitatvavyavahra kathamiti ak nirast/ rutau vidheyatvbhyupagamena tdavyavahre bdhakbhvt/ evakro 'pyarthaka/ tena 'magala kartavyam samptiphalakatvt' ityanumnarpapramntarasattve 'pi na kati/ anye tu --'svabodhitakartavyatkatvasambandhena rutereva sdhyat/ agrimagranthasytraiva ttparyam/ eva ca ruteranumitatvopapatti' ityhu/ alaukikevidhimantar rgdiprptabhinnetyartha/ avigteti dharmastviruddhetyartha/ieti vedoktatattvajnena vedavihitakarmakrtyartha/ vedokthisdikartari bauddhe 'tivyptivraya ttyntam/craviayatvditi/cra- kti/ tasy

vttyaniymakaviayatsambandhena hetut vivdagrast iti tadviayatvasya hetutvnudhvanam/ yathkramahetuvieaaprayojanamha --bhojandauitydin/ alaukikvigtcraviayatvasyaiva hetutstu/ aicraviaye tdahetorasattvena vyabhicrsambhavt ityakmipatty pariharati ---iapadamiti/ jalatandau aicraviaye tdahetorasattva sphaayati---na kuryditi/ svargdiphale vyabhicravrayacraviayatveti/ vidheyatay craviayatvrthakamiti sakepa/ tarkapadasyroprthakatvabhrama vrayitu dravydisdhraatarkatva nirvakti---tarkyantaiti/ updnarpasagrahasysambhavdha--sakepeeti/svarpakathanam--svarpajnnuklaabda/ etvat dravydipadrth viay, padrthatattvvadhraa prayojanam, sambandhacapratipdyapratipdakabhva, padrthatattvvadhraakmo 'dhikrtyanubandhacatuaya prekvatpravttyaga scitam/ ahtatpuruabhramavrayha--sukheneti/ sukhabodharpaprayojanasynyata siddhatvena etadgranthakarae prayojankk na myattyayenvatrayati-nanviti/tem--bhydigranthnam// blapriy nissambhyadhikasadgukara bhaktarakaarata daynidhim/ nityasribhiranrata stuta vandiya vaailanyakam // 1 //

relavaanavamauktikatulyabhsa

vedntalakmaamunndrapadbjabhgam/ sattarkatantranigamntanitntatnta rmannsihaguruvaryamaha nammi // .2 // .

ntyatkala sakaladiku vibhtakrti

streu nihitadhiya bahuiyayuktam/ craptamanavadyagubhirma rdevanthagurumanvahamnato 'smi // .3 // .

nyydistravidamtmaguojjvala ta sambhvandiparipanthinamtmavantam/ matttapdamanagha kamay sameta rkattaguruvaryamaha prapadye // .4 // .

prauhagambhrasakiptavacovinysabhsur/ nlakahena racit dpiky prakik // .5 // .

gaddhardigrantheu ye paricayo dha/ prakikaya gha ta samyagjtumate // .6 // .

blnmupakrya yathakti yathmati/ viad saral blapriy vykhy karomyaham // .7 // .

mlrthajnamtra hi mamoddeya matastata/ anapekitavistravicrvatra ndtau // .8 // .

atha tatrbhavn tarkakarkaavicracturdhura nlakahabhacrya tarkasagrahadpik prakikbhidhay svakyavykhyay prakayitumicchan cikrity vykhyy

nirvighnaparisamptimuddiyaicraparamparprpta magalamtanoti---vande gurumiti/ nanu tarkasagrahadpikmityasya padrthaviayakajnajanakasakiptaabdtmakagranthapra kikmityartha/ yathrutalabhya/ tatra abdtmakadpikgranthasya abdtmakatarkasagrahaprakakatva nopapadyate, dpikgranthena tarkasagrahagranthrthasyaiva prakant ityato vycae--tarkasagrahthaprakikmiti/ yath apavarake ropito dpa apavarakntarnihitni vastni prakayati, tath dpikkhyo grantho 'pi tarkasagrahntarnighnarthn prakayatti bhva/ tath ca tarkasagrahadpikmityatra tarkasagrahaabda tarkasagrahagranthapratipdyrthapara iti ttparyam/ cikritasyetydidpikgrantht magalasya nirvighnaparisampti prayojanam, tannibandhanasya iyaik prayojanamiti labhyate/ tatra magala-granthasamptyo kryakraabhvo na sambhavati, anvayavyabhicrt vyatirekavyabhicrcceti akita "nanu magalasya"itydin dpikym/ tatra vyabhicrasya katha kryakraabhvbhvaprayojakatvamityakymha prakikymanvayavyatireketydinm/ aya bhvakraatnicaya prati niyatnvayasahacranicaya niyatavyatirekasahacranicayaca kraam/ niyatnvayasahacro nma 1kraavypakakryakatvam/ niyatavyatirekasahacro nma 2krabhvavypakakrybhvakatvam/ anvayavyabhicro nma kraasattve 'pi krybhva, kravypakakryakatvamiti yvat/ vyatirekavyabhicro nma krabhve 'pi kryasattvam, krabhvvypakakrybhvakatvamiti yvat/ tatra niyatnvayasahacrajna prati anvayavyabhicrajna

pratibandhakam/ niyatavyatirekasahacrajna prati vyatirekavyabhicrajna pratibandhakam/ prakte magalarpakrae satyapi kiravalydau samptirpakrydarant magala savvypakasamptikamiti ---------------------------------------------------------------o // r // praammi dakimrtivysaakararpiam/ jyotirmaya guru candraekharendrasarasvatom// 1. kraavypakakryakatvamiti/ yatra yatra cakrdisahaktadaarpa kraa tatra ghaarpa kryamiti vypty daavypakaghatmakakryakatvasya dae sattvt daa niyatnvayasahacravniti bhva/ 2. krabhvavypakakrybhvakatvamiti/ yatra yatra cakrdisahaktadabhva tatra ghabhva iti tabhvavypako ghabhva/ tath ca svbhvavypakakrybhvakatvt daa niyatavyatirekasahacravniti bhva/ ------------------------------------------------------------------

nicayarpapratibandhakasattvt magala svavypakasamptikamitykrakaniyatnvayasahacranicayo na bhavati/ eva magalarpakrabhve 'pi kdambarydau samptirpakryadarant magalbhvavypakatva samptyabhve nsti, magalbhvavati 1sampte sattvt/ tath ca magala svbhvvypakasamptyabhvakamiti nicayarpapratibandhakasattvt magala svbhvvypakasamptyabhvakamiti nicayarpapratibandhakasattvt magala svbhvavypakasamptyabhvakamitykrakaniyatavyatirek asahacranicayo na bhavati/ tath ca niyatnvayavyatirekasahacranicayarpasya kraasybhvt magala samptikraamitykraka magale samptinirpitakraatvvagh nicayo na bhavatti/ nanu kiravalydau magale satyapi samptyabhvt anvayavyabhicra iti aky samdhnrtha hi 'kiravalydau vighnabhulyt samptyabhva' iti grantha prvartata/ tena tu granthennvayavyabhicra eva dhkta, krae magale satyapi samptyabhvasya pratipdant ityakya yath tasmt grantht anvayavyabhicrasya parihro labhyeta tath ttpartha kathayati-vighnnynasakhykasyeti/ magala hi na skt samptikraam, ki tu vighnadhvasadvr/ vighnadhvasaca vighnnynasakhykt balavattardv magalt bhavati/ tath ca vighnnynasakhyka balavattara v magala samptikraam/ kiravalydau ca vighnn bahutvt tda mala nstti samptirpa krya nbht/ ata krae sati krybhvtmaka anvayavyabhicro nstti bhva/ nighnasamasakhykasyetyuktau vighndhikasakhykasya magalasya

kraatvamia nopapadyetetyata uktavighnnyunasakhykasyeti/ vighnpekaynynasakhykamapi magala balavattara cet tasya ----------------------------------------1. sampte satvditi/ tath ca magalbhvavati samptyabhvbhvarpasampte sattvt tatpratiyogitvameva samptyabhvasyeti magalbhvavannihtyantbhvpratiyogitvarpa magalbhvavypakatva samptyabhvasya nstti bhva/ ----------------------------------------vighnanakatvamiyate/ vighnnyenasakhykasyetyuktau tatsagraho na syditylocyoktam -balavattarasya veti/ nanu kdambarydau nstikakte granthe magalbhve 'pi samptidarant vyatirekavyabhicra iti aky parihrrtha hi 'kdambarydau granthdbahireva magala ktamato na vyabhicra' iti dpikgrantha pravtta/ tena cabahireva granthrambhe magalanibandhanamaktv, magala ktam, magalanibandhanamave na ktam, magala tu ktemevetyartho labhyate/ sa tu na yukta; nstikena kdambarydigranthapraetr varanamaskrdirpamagalakarasambhavdityakya vycae-bahireveti/janmntara evetyarthaiti/ tath ca tdagranthakartu etajjnamani nstikatve 'pi janmntare stikatvt tadn ktt magalt asmin janmani sampti/ ata krabhve 'pi kryarpa vyatirekavyabhicro durvaca ityaya/ nanu janmntaryamagalasya tadnmeva naatvt etajjanmyasamptyavyavahitaprvamasatastasya 1katha kraatva, katha v vyatirekavyabhicraparihra ityakya

svajanyavighnadhvasavattvasambandhena magalasya kraatvt magalbhve1pi tajjanyavighnadhvasarpadvrasattvt kraatvamupapadyate, yath ygasya ne 'pi tajjanyprvarpadvrasya svargvyavahitaprva sattvt ygasya svargakraatva tadvadityayena samdhatte---tdamagalasya vighnadhvasadvreti/eva ca kraatva sidhyatti/ prvoktarty anvayavyatirekavyabhicrayo parihtatvt anvayavyatirekavyabhicranicayarpapratibandhakbhvt niyatnvayavyatirekasahacranicayarpakraasattvt magalasya samptikraatvanicayo bhavattyartha/ athav eva ca janmntaryamagalasya vighnadhvasadvr sattvt janmntaryamagalasya 2samptayavyavahitaprvavttitvarpa kraatva sidhyatti bhva/ ----------------------------------------1. katha kraatvamiti/ kryvyavahitaprkkaavttitvasyaiva kraatvapadrthatvditi bhva/ 2. samptyavyavahitetydi/ tath ca sktsambandhena samavyena sampte prva magalasybhve 'pi svajanyavighnadhvasavattvasambandhena sattvt samptyavyavahitaprvakaavttitvamastti bhva/ ----------------------------------------uktahetudvaydi ti - 'kiravalydau vighnabhulyt samptyabhva, kdambarydau grantht bahireva

magala ktam' iti prvagranthoktahetudvaydityartha/svasmagrvaditi/ svasy- sampte smagr buddhipratibhdikraakalp tadvattadadhnatayetyartha/ satyapi magale buddhipratibhdikraakalpbhve granthasampterasambhavt buddhipratibhdikameva sampti prati kraam/ magala tu samptipratibandhakavighnotsrae kraam iti maikraya/ magala kartavyamiti jnamantar magala na ko 'pi kuryt/ 1tadviayakakti prati tadvieyakaktisdhyatjnasya kraatvt/ kartavyatva ca ktisdhyatvam/ magala kartavyamiti jna ca in granthrambhe magalnuhnarpea crea anumit y 'samptikmo magalamcareta' iti ruti tay bhavati ityayena prva 'icrnumitarutibodhitakartavyatkamiadevatnamask rtmaka magalam' itidpikymuktam/ tena magalasya kartavyatve icrnumit ruti pramamiti labhyate/ tadave rutipramakakartavyatkatva magalasya aksamdhnarpea sthpayati 'nanu magalasya kartavyatve ki pramam' itydin dpikgranthena/ tadetadha prakiky---magalasya rutibodhitakartavyatkatva vyavasthpayitumiti/ nanu magalasya kartavyatve 'samptikmo magalamcareta' iti rutirna pramam/ tdarute pahyamnavede kutrpyadarant ityaky icrnumiteti rutervieaamupttadpikym/ yadyapi ruti na pratyak tathpi crea ligena td rutiranumyate/ tath ca crnumit ruti magalakartavyatve pramamiti

----------------------------------------1. tadviayakakti pratti/ yath ygaviayakaprayatna prati 'yga matktisdhya' itykraka ygavieyaka ktisdhyatvaprakraka jna kraamiti bhva/ ----------------------------------------tadaya/ anumnaprakraca 'magala vedabodhitakartavyatkam' itydigranthena pradarita/ tasmin anumne vedabodhitakartavyatkatva hi sdhyam, na tu veda/ yat anumnasdhya - anumitividheya tadevnumintamityucyate/ tath ca vedabodhitakartavyatkatva icrnumita na tu veda iti katha rute icrnumitatvamupapadyate? anumitividheyatvacchedakasypi anumitiviayatvamtrea anumitividheyatvamagktynumitamiti vyavahropapdane vahnitvamanumitamityapi vyavahrpatterityakym ayamvikaroti-atryamayaiti/ vedavodhitetydi/ vedabodhitakartavyatkatvarpa yat vakyama vidheya sdhya tatkoipraviatve 'pi tadavacchedakatve 'ptyartha/apin vidheyatvacchedakasya vidheyatvsambhavarpo virodho dyotyate/tadantarbhvea-vidheyatvacchedakntarbhvea/tacchrute--'smptikmo magalamcareta' iti rute/anumiteprvamasiddhatvditi/ tath ca anumite prvamasiddhatvameva anumitividheyaty prayojakam/ magalasya kartavyat anumite prvamasiddhete tatra yath anumitividheyat asti, tath anumite prvamasiddhatvta

vidheyatvacchedakabhty rutvapi vidheyatkhyaviayat agkriyate/ tataca ruteranumitividheyatvt anumitatvamupapadyata iti rutiicrnumit iti vyavahre na kimapi bdhakamiti bhva/ nanu anumitividheyatvacchedakasypyanumitividheyatvgkre 'parvato vahnimn' iti anumitividheyatvacchedakasya vahnitvasypi tdnumitividheyatva syt/ tath ca vahnirdhmnuminta iti vyavahravat vahnitva dhmnumitamiti vyavahro 'pi prmika syt ityak samdhatte-eteneti/ anuminte prvamasiddhasyaiva vidheyatvacchedakasya anumitividheyatvgkreetyartha/ tath ca vahnitvasynamite prva siddhatay nnumitividheyatvaprasaga iti bhva/anumitiviayatmiti/ vidheyatvacchedakatrp viayatmityartha/ vieyatay vieaatay v anumitiviayatvameva anumitatvavyavahre prayojakamiti svkreetyartha/ rutauvidheyatvbhyupagameneti/ anumite prvamasiddhatvditi ea/tdavyavahra iti/ ruti anumit iti vyavahra ityartha/bdhakbhvditi/ anumitamiti vyavahre anumite prva siddhatva bdhakam, tadabhvt ityartha/ nanu 'rutereva pramatvt' ityatra evakrasya anyayogavyavacchedrthakatay rutyatiriktasya pramatva vyavacchidyata iti pratyate/ tanna sagacchate, magalakartavyaty 'magala kartavyam samptiphalakatvt' ityanumnasypi pramatvdityakymha-evakro 'pyarthakaiti/ aperartho yasya sa apyarthaka, apyarthasuccayrthaka

ityartha/ tath ca ruterevetyasya ruteraptyartha/ apin anumnasya pramatva samuccyate/ ato nsagatiriti bhva/ ruteranumitatva anumitividheyatvacchedake 'pi prvamasiddhe vidheyatvgkrea upapdita prakikkrai/ eta klea ruteranumitatvam upapdayat matamha-anye tvi ti/ 'magala vedabodhitakartavyatkam' iti pratijy magala svabodhitakartavyatkatvasambandhena vedaviiam ityartha/ tath ca tdnumitau veda eva vidheya iti vedasynumitatvamanysenopapadyata iti bhva/ daparampary sdhyatvacchedakasambandhatve mnbhva, yathrutamlrthatygacsvarasahurityanena scita/

dpikymalaukikvigtaicraviayatvditi/ inmcra icra icrasya viaya icraviaya, avigtacsau icraviayaca avigtaicraviaya, alaukikacsau avigtaicraviayaca alaukikvigntaicraviaya tasya bhvastattvam/ alaukikatve sati avigtatve sati icraviayatva heturiti phalitam/ laukikatva vidhyatiriktapramagamyatvam, tadbhinnatvamalaikikatvam/ hetau alaukikatvnupdne rgaprpte bhojandau vedabodhitakartavyatkatvarpasdhybhvavati avigtaicraviayatvarpahetusattvt vyabhicra syt/ tadvraya alaikikatvamupttam/ avigtatva dharmastrniiddhatvam/ tadanupdne vedabodhitakartavyatkatvarpasdhybhvavati rtrirddhdau 1alaikikaicraviayatvarpahetusattvt vyabhicra syt/ tadvraya avigtatvamupttam/

rtrirddhde 'rtrau rddha na kurvta' iti dharmastraniiddhatvt na tatra vyabhicra/ prakikyvidhimantareti/ lilotavyapratyayaghaita vedavkya vidhi/vedoktatattvajneneti/ ttyy janyatvamartha karmakrtyatra kdhtvarthaktyanvayi/ vedokta yattattva tadviayakajnajany y vedavihitakarmaviayakakti tadraya ia ityartha/vedotthatattvajneneti kvacitpha/ vedajanya yattattvajna tenetyartha/ sa eva pharoyn/ vedavihitakarmakart ia ityetvanmtroktau vedavihithisdikarmakartu bauddhasypi iatvpatti/ tadvrayavedotthatattvajneneti/ bauddhasya yat ahisditattvajna na tat vedajanyamiti ntivypti/ yadvvedoktattvajneneti pha 2sdhyn/ ida vedoktamiti jnaprvaka ya vedavihita karma karoti sa ia/ bauddhastu vedavihitamahisdika karma kurvannapi ida vedoktamiti buddhy na karoti, tena vedaprmynabhyupagamditi na tasya iatvpatti/ nanu icrasyaiva hetutvamastu, kimcraviayatvaparyantasya hetutvnudhvanena/ na ca cra kti, tasy ----------------------------------------1. alaukiketi/ rtrirddhasya 'rddha kurvta' iti vidhinaivvagamt vidhyatiriktapramnavagamyatvarpamalaukikatvamastti bhva/ 2. sdhyniti/ tath ca

vedoktatvaprakrakajnajanyaygdikarmnuklaktimattva iatvamiti labhyate/ ----------------------------------------tmanihatvena magalarpa pakanihatvbhvt katha hetutvamiti vcyam/ kterviayatsambandhena hetutvasambhavt, samavyena tmanihy kte viayatsambandhena magalanihatay hetutvasambhavdityakyhacra ktiritydin/ vtti dheyat tanniymaka sambandha vttiniymaka sambandha sayogasamavydi/ viayat tu na vttiniymakasambandha/ viayatsambandhena kti magalavttiriti prattyabhvt/ vttiniymakasambandha eva ca hetutvacdedakasambandha na tu vttyaniymako viayatdi/ tath ca kte viayatsambandhvacchinnahetutvsambhavt craviayatvasya hetutvnudhvanam/ viayatva tu svarpasambandhena hetu, svarpasambandhastu vttiniymaka iti tena sambandhena craviayatvasya hetutva sambhavattyaya/ craviayatvapadasya prayojana mle 'nuktamiti svaya tatprayojana kathayati---svargdiphalaiti/ tath ca hetau craviayatvapadnupdne alaukikatve sati avigtatva hetu syt/ svargdirpe phale 'pi tatsattvt vedabodhitakartavyatkatvarpasdhybhvt vyabhicra syditi tadvrayacraviayatvt ityupttam/ svargdestu ktiviayatva nstti na vyabhicra iti bhva/ nanu kte uddeya vidheyam updnamiti viayatrayamasti/ yga vidheya svarga

uddeya prayjdyagajtamupdnam/ svarge ktinirpitoddeyatkhyaviayaty sattvt ktiviayatvopdne 'pi vyabhicra ityakyha---vidheyatay craviayatvrthakami ti/ ttyy abhedor'tha/ cranirpitavidheyatvbhinnaviayatva hetu/ svargdai ktinirpitavidheyatkhyaviayatvbhvt na vyabhicra iti bhva/ nanu vypyropea vypakropastarka/ tath ca tarkasagraha ityasya vypyropajanyavypakroptmakatarkapratipdakagrantha ityartho bhavati/ sa na yujyate, tarkasagrahagranthena ropamtrasypratipdant, itarapadrthnmapi pratipdandityakya tarkaabdena yath granthapratipdyasakalapadrtha/ pratipdyeta tath tarkaabdo vyutpdyate dpikymityha-tarkapadasyetydin/roprthakatvabhramamiti/ vypyropea vypakroprthakatvabhramamityartha/ sagrahaabdasyopdnamityapyartho 'sti/ so 'tra na sambhavati; 1gudipadrthn, dravyevapi kdinmupdnasysambhavt/ updna hi hastakaraakavypraviea/ tasmt sagrahapadasyasakepea svarpakathanamityartho mle varita ityhaupdnarpeti/ nanu svarpakathanamityatra kathanaabdasyoccraamartha/ uccraa nma tlvohapuasayognuklavypra/ tasya abdamtraviayakasya dravydipadrthasvarpaviayakatvsambhavt svarpakathanamiti abda katha sdhurityakyha-svarpakathana svarpajajannuklaabda iti/ tath ca prakte kathanaabdasya noccraamartha, kintu jnnukla abdor'tha/ jne svarpaviayakatvnvayt padrthasvarpaviayakajnnuklaabda svarpakathanaabdrtha iti nnupapattiriti bhva/ prekvat buddhiprvakri y granthdhyayane pravtti tatra anubandhacatuayamagam/

viayaprayojanasambandhdhikria catvro 'nubandh/ anubadhnanti purua granthdhyayane prerayanttyanubandh granthapratipdyo viaya, granthdhyayanasya prayojanam, granthasya viayasya ca sambandha, ganthdhyayane 'dhikr ityete catur jna vin na ko 'pi granthdhyayane pravarteta/ tath cvayavaktavyasynubandhacatuayasykathant mlasya nynatmakya taccatuaya kaharavenuktamapi lena scitamevetyha -etvate ti/ tarkasagrahapadasya vykhynenetyartha/ sukhabodhya ityatra sukhasya bodha iti ahtatpuragkre sukhaviayakabodha asya granthasya prayojanamiti labhyeta/ tath sati nikhilapadrthabodhakatva tarkasagrahapadavykhynena scita virudhyeta/ ata sukhena ----------------------------------------1. gudipadrthnmityasya updnasysambhavdityanennvaya/ ----------------------------------------bodha iti ttytatpuruatay vykhytamityha - ahtatpurueti/ anyata siddhatveneti/ bhydigranthntarapahandapi siddhatvenetyartha//

_______________________________________________________________________ ____

tarkasagraha padrthavibhga

AnTs_2 dravyaguakarmasmnyavieasamavybhv sapta padrth // dpik padrthn vibhajate -dravyeti/ padasyrtha padrtha iti vyutpatty abhidheyatva padrthasmnyalakaam/ nanu vibhgdeva saptatve siddhe saptapadagrahaa vyarthamiti cet - na/ adhikasakhyvyavacchedrthakatvt/ nanu atirikta padrtha pramito v na v/ ndya; pramitasya niedhyogt/ na dvitya; pratiyogipramiti vin niedhnupapatteriti cet - na/ padrthatva dravydisaptnyatamatvavypyamiti/ vyavacchedrthakatvt/ nanu saptnyatamatva saptabhinnabhinnatvam/ saptabhinnasyprasiddhy katha saptnyatamatvavyptinicaya iti cet - na/ dravydisaptnyatamatva nma dravydibhedasaptakbhvavattvam/ ato doaviraht/ evamagre 'pi draavyam//

prakik mlai saptapadrthiti/ dravyatvdirpye padrthavibhjak saptopdhaya tadanyatamavanta padrth ityartha/ tatra saptatvamapekbuddhivieaviayatvam/ evamagrimagranthasypi atraiva paryavasnamavadheyam/

nanu smnyadharmajnasya vieavijs prati hetutvt smnyalakaakathannantarameva vibhgo yukta/ tath ca mle kathamdau vibhga iti nynat pariharati--padasyeti/ padasyrtha abhidheya iti vyutpatty padasambandhyabhidhviayatvasya lbhe 'pi padasambandhitvasyvyvartakatvdha--abhidheyatvamiti/ lakaa labhyata iti ea/ tath ca na nynateti bhva/vibhgdeveti/ padrthatvvntaradharmapuraskrea dharmipratipdandevetyartha/adhikasakhyvyavacchedrt hakatvditi/ tdasakhyniedhasiddhiphalakatvdityartha/ uddeyavidheyabhvasthale uddeyatvacchedake vidheyavypyatvabhnamautsargikamityayenha-padrthatvamiti/iti vyavacchedrthakatvditi/ iti etadrpo yo vyavacchedonirayastadarthakatvdityartha/saptabhinnabhin natvamiti/ dravydayo ye saptapadrth tadbhedakaviiabhinnatva vaktavyamityartha/dravydibhedasaptakbhvavattvamiti/ dravydibhedn pratyeka prasiddhn saptn kutrpyasattvena tdabhedasaptakatvvacchinnbhvasya sarvatra sattvt na doa iti bhva/ vastutastu"padrthatva dravydisaptnyatamatvavypyam" ityasya padrthatva dravyatvdisaptopdhyanyatamavattvavypyamityartha/ tena bahuu pustakeu saptnyatamatvprasiddhiaktatsamdhnaparasya"nanu saptnyatamatvam"itydigranthasysattve 'pi na katiriti dhyeyam/evamagre 'pti/ eva rty dravytydvaptyartha// blapriy nanu saptapadrth iti yathrutamlt padrth saptatvasakhyvanta iti labhyate/

tanna yuktam/ dravyagudn pratyekamanekatvt hatya saptdhikasakhyy eva padrtheu sattvt padrtheu saptdhikasakhyvyavacchedasya saptapadena kartumaakyatvdityayena prakrntarea mla vycae--dravyatvdirpitydin/tath ca 1bhvapradhnanirdet dravydipadni dravyatvdipari/ antimasya abhvapadasya ----------------------------------------1. bhvapradhnanirdediti/ bhva praktyarthaprakrbhto dharma pradhna ttparyaviayo yasya abdasya sa bhvapradhnanirdea/ tath ca dravydipadn svrthaprakrbhtadravyatvdidharmattparyakatvt bhvapradhnanirdeatvam/ ----------------------------------------dravyatvdyanyatamavati laka/ dravyatvdiu saptatvnvaya/ dravyatvdirp ye padrthatvavypy dharm sapta tadanyatamavanta padrth iti sapta padrth iti vkyt bodha/ dravydipadrthn 1anekatve 'pi dravyatvdaya padrthavibhjakadharm saptaiveti nnupapattiriti bhva/ nanu saptatva sakhyrpo gua tadrayatva dravyatvaguatvdiu nsti, sakhyy guasya dravyamtravttitvt ityakya prakte saptatva na sakhyviearpam, ki tu apekbuddhivieaviayatvamiti vycae -atra saptatvamiti/ 'idamekam', 'idamekam' iti y buddhi s apekbuddhi tadviayatvamityartha/agrimagranthasypti/ rpdaya 'caturviatirgu', utkepadni 'paca karmi'

itydivakyamagranathasyptyartha/atraiva paryavasnamavadheyamiti/ caturviatitvde apekbuddhivieaviayatva eva ttparya niceyamityartha/ dravyaguakarmetydivkya padrthavibhgavkyam/ vibhgo nma 2smnyadharmaprakrakajnavieyabhtapadrthavieya kapadrthatvavypyaparasparsamndhikaraadharmaprak rakajnajanaka-

abda/ etdaabdtmakavibhgaca padrtha katividha iti iyasya vieadharmaprakrakajijsy satymeva kartu akya/ anyath ajijsitrthakathanarprthntaradopatte/ viaiajijs prati smnyadharmaprakrakajna kraam/ vibhgt prva mle padrthasmnyalakaasykathant smnyadharmaprakrakajna iyasya na jtamiti na padrthatvavypyadharmaprakrakajnecchrpavieajijs y anutpatte vibhgakaraamanucitam iti akparihrrtha 'padasyrtha' itydidpikgrantha ityha -nanu smnyadharmajnasyeti/hetutvditi/ 3smnyajnasya vieajijsy svtantryea, iasdhanatjnadharmitvacchedakajajanasampdakatay v hetutvamiti -----------------------------------------

1. anekatve 'pti/ saptdhikasakhykatve 'ptyartha/ 2. smnyadharma padrthatva tatprakrakajnavieya padrtha tadvieyaka yat padrthatvavypy parasparsamndhikara ye dharm dravyatvaguatvdaya tatprakraka jna 'padrth dravyatvaguatvdimanta' itykraka tajjanakaabda ityartha/ 3. smnyajnasya smnyadharmaprakrakajnasya, vieajijsym---vieadharmaprakrakajnecch prati/ ----------------------------------------savyabhicragranthe gaddharabhacryprhu/ smnyadharmajnasattve vieajijs tadabhve tadabhve iti svatantrnvayavyatirekalitay hetutva smnyajnasya/ athav 1svaprakrakatvasambandhena vieadharmaviiajnaviayakecch prati vieadharmaviiajnamiasdhanamitykraka vieadharmaviiajnadharmikeasdhanatprakrakajn a kraam/ tdeasdhanatjna prati dharmitvacchedakbhtavieadharmaprakraka jna kraam/ viie vaiiyvaghibuddhi prati vieyatvacchedakaprakrakajnasya hetuty 2 rjapuruavde vyavasthpitatvt/ vieadharmaprakrakajne ca smnyadharmajna kraamiti paramparay smnyadharmajnasya vieadharmajijsy hetutvamitigaddharaya/ tath ca smnyadharmajna vin vieajijs notpattumarhatti bhva/smnyalakaakathannantaramiti/

padrthn smnyalakae kathite tdalakatmakasmnyadharmajnt padrtha katividha iti vieadharmajijs bhavitumarhatti bhva/nynatmiti/ avayavaktavyrthkathana labhyate/ katham abhidheyatva labhyata iti mlokta sagacchata ityakyha -padasyrthe 'bhidheyaiti/ yadyapi abdata padasambandhyabhidhviayatva labhyate, tathpi samagra na lakaam, abhidhviayatvasyaiva padrthasmnyalakaatvasambhavena padasambandhitvsya vyarthatvt/ ----------------------------------------1. sva vieadharma dravyatvaguatvdi tatprakrakatvasambandhena dravyatvdiviia yat jna tadviayakecch 'dravyatvdiprakrakajna mama bhavatu' itykrik t prati 'dravyatvdiprakrakajna madiasdhanam' itykraka jna kraam/ tdajna prati dharmitvacchedakn dravyatvdn jna kraam/ dravyatvdijne padrthatvarpasmnyadharmajna kraamityartha/ 2. vyutpattivde prathamkrake rjapuruavkyrthavicrvasare 'rjasvatvbhvavn purua sundara' itykrake rjasvatvbhvaviie purue sundaratvavaiiyvaghijne 'rjasvatvbhvavn purua' itykraka vieyatvacchedakbhtarjasvatvbhvaprakraka jna kraamiti nirpitam/ tadatra anusahitam/ ----------------------------------------ata padrthaabdalabhyrthaikadeabhta abhidheyatvameva lakaatvena

vivakitamityaya/avyvartakatvditi/ avyptyativyptydivraarpaprayojananyatvdityartha/ atreda cintyam dpikokta vibhgavkyaghaakapadrthapadena smnyalakaalbhaprakra na obhate/ smnyalakaakathannantara tata iyasya smnyadharmajnena padrtha katividha iti vieajijsy vibhgavkyasya pravtte vibhgavkyghaakapadena smnyadharmascanasyaivocitatvt vibhgavkyaghaakena padena vibhgavkyaprayojakavieajijsjanakasmnyadharmaj notpdane 'nyonyaraydidoeaucityaviraht/ tasmt magalalokasthatarkapadena jeyatvarpa smnyalakaa scitam/ tato viaiajijsy dravyaguetydivibhgavkyamavatramiti kathanameva yuktam/ tathaiva nirvyha caniruktydigrantha iti/ padrthatvvntaradharmapuraskrea dharmipratipdandeveti/ padrthatvavypyadravyatvdidharmaviiadravydidharmi pratipdakadravydiabddityartha/ nanu dravyaguetydiabdamtrt dravyatvdiviiadravydn bodhe 'pi teu saptatvasakhyy katha bodha iti cet atrhu/ vibhgdeveti mlasya dravyaguetydidvandvasamabhivyhtabahuvacandevetyart ha/ tath ca dvandvasamabhivyhbahuvacanasya dvandvapratipdyatvadarthaparyptasakhyvcakatvaniya ma avayamagkaraya/ anyath rmalakmaabharataatrughn ityatra

bahuvacanena tritvdibodhpatty anubhavavirodhpatte/ eva ca prakte dvandvapratipdyadravydyabhvntasamudyaparyptasak hyvcakaty tdadvandvasamabhivyhtabahuvacanasyvaya svkarayatay tdasakhy saptatvasakhyaveti bahuvacanena tatsiddhiriti/nlakahaprakikyapi kathacidatraiva ttparya bodhyam/ mle adhikasakhyvyavacchedrthakatvditi/ adhikasakhyy saptatvdhikatvasakhyy vyavaccheda niedhaniraya artha prayojana yasya tattvdityartha/ tadha -tdasakhyeti/ eva ca saptapadena aamapadrthanstitva bodhyata iti phalitam/ aamapadrthasya bhrntisiddhatve tasya niedhasambhavena niedhyogditi khaana na yujyata ityayena jta ityanuktv pramita iti mle uktam/ pramita ityasya pramviaya ityartha/ pramviayasya sattniyamena niedhyogt iti vaktu akyata iti bhva/tatraiva pratiyogipramiti vineti/ yadyapyabhvabuddhau pratiyogijnameva kraam na tu pratiyogipram, gagandyabhvabuddhau pratiyogigagandiprakrakapramy kraatvsambhavt, gaganderavttitay tatprakriky 'ida gaganavat' itykrakapramy asambhavt/ tathpi prakte pratiyogiprampadena na pratiyogiprakrakapram vivakit api tu pratiyogitvacchedakaprakrakapratiyogivieyakapramaiva 1vivakit/ 'ida gaganam' itykrik gaganatvaprakrakagaganavieyakapramprasiddhaiveti tadbalt gaganbhvabuddhi sambhavati/ prakte saptapadrthtiriktapadrthasya pram nstti tanniedho nopapadyata itidpikaya/ dravyaguetydivkyena padrthnuddiya dravydisaptnyatamatva vidhyate/

uddeyavidheyabhvasthale ca uddeyatvacchedake vidheyavypyatva bhsata iti smnyaniyama/ yath dhanavn sukhtyatra dhanavanvamuddiya sukhasya vidhne uddeyatvacchedake dhane sukhavypyatva bhsate yatra yatra dhana tatra sukhamiti, tath prakte 'pi uddeyatvacchedake padrthantve dravydisaptnyatamatvavypyatva bhsate yatra yatra padrthatva tatra tatra dravydisaptnyatamatvamiti/ tath ca siddhyasiddhibhy vyghto netyartha/ tadetadha -uddeyavidheyabhvasthalait i/autsargikami ti/ smnyanyyasiddhamityartha/ 'adhikasakhyvyavacchedrthakatvt' iti prvatanamlagranthe vyavacchedaabdasya yath niedhor'tha tath 'saptnyatamatvavypyamiti vyavacchedrthakatvt' iti ----------------------------------------1. tath ca 'abhvabuddhau pratiyogijna kraam' iti pravdasypi pratiyogit vacchedakaprakrakapratiyogivieyakajna kraamityevrtha/ na tu pratiyogiprakrakajnamiti bhva/ ----------------------------------------prakttamlasthavyavacchedapadasypi niedhor'tha iti na bhramitavyamiti bodhayitu vycae -etadrpaiti/tadarthakatvditi/ saptagrahaasyeti ea/ nanu saptnyatamatva nma saptabhinnabhinnatvam/ saptapadrthabhinnasyprasiddhy tadbhinnatvarpamanyatamatvamaprasiddhamiti tannirpitavypyatva padrthe na

nicetu akyata iti tdanicayaphalakatva saptagrahaasya na yujyata ityakita 'nanu saptnyatamatvam' itydindpikym/ tatrprasiddhiakna na yujyate, ye dravydaya saptapadrth pratyeka tadbhinnabhinnatvasya pratyeka sattvt/ dravyabhinnagudibhinnatvasya dravye, guabhinnadravydibhinnatvasya gue satatvamiti rty saptasvapi padrtheu tadbhinnabhinnatvasya sattvdityakya vycae -dravydayo ye sapteti/ eva ca dravydayo ye sapta padrth tadbhedakaviia tadbhedasaptakaviia yat tadbhinnatva saptnyatamatvam/tatra bhedasaptakaviiamaprasiddham, dravye gudipratiyogikabhedaakasya sattve 'pi dravyabhedasysattvena tadghaitasaptabhedasamudyasysambhavt, eva gudvapi/ tath ca bhedasaptakaviitmakasya saptabhinnasyprasiddhatay tadbhinnatvarpa saptabhinnabhinnatvamaprasiddhamiti akituraya iti bhva/ dravye guabheda gue dravyabheda ityeva pratyeka prasiddh ye bhed sapta tatsamudyatvvacchinnbhvo 'tra saptnyatamatvam/ padrthatva yatra yatrsti tatra tdasamudyatvvacchinnbhvo 'sti ata vyptinicaya sukara ityayamha -dravydibhednmiti/ bahuu grantheu saptnyatametvamaprasiddhamiti aktatsamdhnaparo grantho na dyate/ ata padrthatva dravydisaptnyatamatvavypyamiti dpiky ydrthavarane 'prasiddhiak nodiyt tdamartha kathayati vastutastviti/

yatra yatra padrthatva tatra tatra dravyatvdaya ye sapta updhaya dharmstadanyatamavattvamiti vypti prakte vivakit/ padrthatva dravye 'sti, tatra dravyatvdisaptnyatamabhtadravyatvavattvamastti/ dravydau vypti sugrah/ anyatamatva ca tadbhinnabhinnatvameva/ dravyatvdaya ye sapta dharm tadbhinn ghaatvdaya tadbhinnatva dravyatvdivastti nprasiddhiakvaka iti bhva/ eva rtyeti/ dravyatva pthivydyanyatamatvavypyamiti nirayrtha navagrahaamiti rtyetyartha//

_______________________________________________________________________ ____

tarkasagraha dravyavibhga AnTs_3 tatra dravyi pthivyaptejovyvkakladigtmamansi navaiva // dpik dravya vibhajate tatreti/tatra- dravydimadhye/ dravyi navaivetyanvaya/ kni tni ityata ha -pthivti// prakik

dravyamiti/ jtyekavacanam/ blapriy nanu 'dravya vibhajate tatreti' itidpikgrantho 'nupapanna/ tath hi dravyapadottaraikavacanasya ekatvamartha/ tasya praktyarthe dravye 'nvaya/ tasya dvityrthe vieyatve dheyatsambandhennvaya/ vieyaty nirpakatsambandhena dhtvarthaikadeajne anvaya/ viprvakabhajadhto dravyatvavypyaparasparaviruddhanndharmaprakrakapra mtmakajnajanakaabdor'tha/, tasynuklatsambandhena khytrthaktau, tasy rayatsambandhena annambhae anvaya iti ekatvaviiadravyavieyakadravyatvavypyaparasparsam ndhikaraanndharmaprakrakapramtmakajnajanakaabdnuklakt yrayo 'nnambhaa iti 'dravya vibhajata' iti vkyt bodha/ tatra ekadravyavieyaka dravyatvavypyapthivtvdinndharmavieaaka pramtmaka jna na sambhavati/ pthivydi rpaikadravyavie 'tiriktatve anantvayavatatprgabhvdikalpangauravam ata vayakatejo 'bhvarpatva sidhyattyapi bodhyam// blapriy 'tama daamadravyam, kptadravynantarbhtatve sati dravyatvt' iti parienumnena tamasa daamadravyatva sidhayiitam/ tatra hetau dravyatvarpavieysiddhiparihrya 'tama dravyam, rpavattvt kriyvattvcca'

ityanumnena tamaso dravyatva sdhanyam/ tatrpi hetvasiddhiak na kry; 'nla tama,' 'calati tama' itykrikay abdhitay pratyakarpay pratty tamasa rpavattvasya kriyvattvasya ca siddhe/ tadhadpiky'nla tama'itydin/prattibalditi 1pacamyantasya rpdhratve kriydhratve cnvaya/ bdhitapratterviaysdhakatvt abdhitetyuktam/ jnasmnyavcakaprattiabda prakte pratyaktmakajnapara, prathamopasthitaparityge mnbhvt/ pratyaksambhavasthala evnumnaparatvt jnasmnyavcakapadasyetyayenha -prakiky prtyakikaprattibalditi/ nanu 'tamo dravyam, nlarpdhratvt kriydhratvcca' ityanumna vyabhicri, dravyatvbhvavati 2janyagudvapi klikasambandhana rpdhratvasya kriydhratvasya ca sattvdityakyha -samavyenanlarpavatteyetyarthaiti/ tath ca samavyasambandhvacchinnanlarpanihdheyatnirpitd hratva tdakriynihdheyatnirpitdhikaraatva ca prakte hetutay vivakitam/ janyagudau klikasambandhvacchinna ----------------------------------------1. prattibalditi pacamyantasya 'tamaso dravyatva siddham' ityanennvaya iti bhramavraya rpdhratve kriydhratve cnvaya ityuktam/ 2. nityapadrtheu klikasambandhena kimapi nsti, nityeu klikyogditi siddhntt/ tath ca nityagude klikasambandhena rpdhratva na

sambhavattyamipretya janyagudvityuktam/ ----------------------------------------1rpakriynihdheyatnirpitdhratvamevstti na vyabhicra iti bhva/klikasambandhena tasyeti/ klikasambandhvacchinnarpakriydhratvasyetyartha/atipr asaktatve 'pi - dravytiriktavttitve 'pi/na katinavyabhicra/evamagre 'pi bodhyamiti/'tamaso nkdipacake 'ntarbhva rpavattvt' ityatrpi rpavattvdityasya samavyena rpavattvdityartho bodhya iti bhva/ etvat 'tamo daamadravyam, kptadravynantarbhtatve sati dravyatvt' iti parienumne hetughaaka dravyatva sdhitam/ atha hetughaaka kptadravynantarbhtatva sdhyatedpikym tatra tamasaitydin/ nanu rpavattvahetunaiva tamasa vyvanantarbhve siddhe puna tatsdhakatay sparbhvasyopanyso vyartha ityakyha -sambandhabhedbhipryeeti/rpavattva samavyasambandhena hetu/ sparbhvastu svarpasambandhena hetu/ samavyasambandhena hetumuktv svarpasambandhena hetumhetyartha/ yadi tamo vyvantarbhavet rpavat na syt sparanya ca na syt/ yata tama rpavat sparanya ca ato vyau nntarbhavatti bhva/ nanu 'tama vyubhinnam, sparbhvt' ityanumna phalitam/ tatra vyubhedarpasdhybhvavati vyau sparanihasayogasambandhvacchinnapratiyogitkbhva rpasya sparbhvasya sattvt vyabhicra/ na ca sparanihasamavyasambandhvacchinnapratiyogitkbhv o hetutvena vivakita/ sa ca na vyvasti, tatra samavyena sparasya sattvt

tadabhvsambhavditi vcyam/ samavyasambandhvacchinnasparanihapratiyogitkbhv asya klikasambandhena vyau sattvt vyabhicratdavasthyt/ na ca samavyvacchinnasparbhvasya svarpasambandhena hetuty vivakitatvt na vyabhicra iti vcyam/ evamapi utpattiklvacchinnavyau 'utpanna dravya kaamaguamakriya ca tihati' iti nyyena sparasybhva ----------------------------------------1. rpanih kriynih ca y dheyat tannirpitdhratvamityartha/ ----------------------------------------svarpasambandhenstti vyabhicrasya durvratvdityakyhaida ca dhvasaprgabhvdhikaraaiti/ tath ca sparaprgabhvavati utpattikavacchinnavyau spartyantbhvo nstti heto prcnamate na vyabhicra iti bhva/anyatheti/ dhvasaprgabhvdhikarae 'tyantbhvo 'gkriyata iti navnamata ityartha/ navyamate 'pi vyabhicra vrayitumha -vastutastuiti/ tath ca vyau spartyantbhva utpattiklvacchinnadaiikavieaatsambandhenaiva vartate, na tu niravacchinnadaiikavieaatsambandheneti na vyabhicra iti bhva/ daiikavieaatpadena svarpasambandha klikavieaatpadena klikasambandhaca navyanyyagrantheu vyavahriyate/ viamavyptahetumiti/ sdhyamtranirpitavyptimn hetu viamavypta iti, hetunirpitavyptimatsdhyanirpitavyptimn hetu

samavypta iti cocyate/ 'tama vyubhinnam, rpavattvt' ityanumnaprayoge yatra yatra rpavattva tatra vyubheda iti vyubhedanirpit vypti hetau rpavattve 'sti/ yatra yatra vyubheda tatra tatra rpavattvamiti rpavattvanirpit vyptistu vyubhede na sambhavati, vyubhedavatykdau rpavattvbhvena vyabhicrt/ ato rpavattva viamavypto hetu/ eva sparbhvo 'pi/ yatra yatra sparbhva tatra tatra vyubheda iti vyptisattve 'pi yatra yatra vyubheda tatra tatra sparbhva iti vyptyabhvt vyubhedavati ghadau sparasyaiva sattvt/ 'tama vyubhinnam, sadgatimattvbhvt' ityatra sadgatimattvbhvastu samavypto hetu/ yatra yatra vyubheda tatra tatra sadgatimattvbhva iti sadgatimattvbhvanirpitavypte vyubhede, yatra yatra sadgagimattvbhva tatra tatra vyubheda iti vyubhedanirpitavypte sadgatimattvbhve ca sattvditi/vijtyakriyeti/ vyumtravttirvilakaakriyetyartha/ dpiky npi tejasti/ 'tama tejasi nntarbhavati (tejobhinnam), bhsvararpbhvt uasparbhvcca' ityanumnam/ tatra bhsvararpbhva viamavypta, uasparbhva samavypta/ eva 'tama jalabhinnam tasparbhvt nlarpavattvcca' ityanumne tasparbhva samavypta, nlarpavattva viamavyptam/ 'tam pthivbhinnam, gandhbhvt spararahitatvcca' ityatra gandhbhva samavypta, spararahitatva viamavyptamiti hyam/ tamasa dravyatvameva nsti, kuto daamadravyatvam/ tamastvabhvkhye saptamapadrthe'ntarbhtamiti matvtamasastejo 'bhvarpatvtityuktadpikym / tatra tejo 'bhvapadena

tejapratiyogikbhvavivaky sryditejasvatyapi dee tejo 'ntarapratiyogikbhvasattvena tama iti prattiprasaga/ tejastvvacchinnapratiyogitkbhvavivaky tamasvatyapi dee tejaparamvdisattvena tejassmnybhvasysattvena tama iti prattyanupapatti/ prakaka yatteja tattvvacchinnapratiyogitkbhvavivakaena tejaparamvdn prakakatvbhvt prvoktadoavrae 'pi prakakatejastryaukakhadyotdimati pradee tamaprattyanupapatti/ ata prauha prkaaka ca yatteja tattvvacchinnapratiyogitkbhvo vivakaya/ prauhatva ca prakamahatvavattvam/ tryaukdetdaprauhatvbhvt tatsattve 'pi tamapratternnupapatti/ tadetatsarva manasiktyha -prauhaprakaketi/ prakakapadaprayojanamha -ataiti/ prauhaprakakatejastvvacchinnapratiyogitkbhvastama ityuktau prakakapada vayartham/ tejaparamn prakamahattvarpaprauhatvbhvdeva vraasambhavt/ ata hirayditejovraya prakakapadamiti vaktavyam/ evamapi cakurditejasvati pradee tamaprattyanupapatti/ tadvraya udbhtarpavattvamapi tejasi vieaa deyam/ tath ca prakamahattvavatprakakodbhtarpavattejastvvacchinn apratiyogi tkbhvastama/ atha v pauhatva mahprabhvattvam/ tenaiva paramn hiraydeca vraasambhavt prakakapadamanupdeyam/ mahprabhvattvvacchinnapratiyogitkbhvastama iti phalitam/ tadetadabhisandhyha -digi ti/ nanu tamaso rpavattvena dravyatvasya prva prasdhitatvt kathamabhvarpatvamityakyadpiky'tama na

rpidravyam' itydyuktam/ atra tamaso rpavattvbhva dravyatvbhvaca sidhayiita/ tamo yadi rpavat dravya v bhavet, tad lokasahaktenaiva caku ghyeta, yata lokshaktena caku ghyate ata tamo na rpavat na v dravyamiti/ yatra yatra loksahaktacakurgrhyatva tatra tatra rpavadbhinnatva dravyabhinnatva ca yath lokbhve iti vyptisadbhvt/ hetau loksahakteti vieanupdne sdhybhvavati rpavaddravye ghadaucakurgrhyatvarpahetusattvt vyabhicra syditi tadupdnam/ ghadirlokasahaktacakurgrhya na tadasahaktacakurgrhya iti na vyabhicra/ tadha -ghadviti/ nanu cakurgrhyatva nma cakurjanyapratyakaviayatvam/ loksahaktacakurjanyatamoviayakapratyake yatra jnalakaapratysatty ghao 'pi bhta, tatpratyakaviaye ghadau vyabhicra iti akymha- cakurgrhyatva cakurjanyajnyalaukikaviayatvamiti/tamasackuaiti/ tamoviayake cakurjanyapratyaka ityartha/upanayamarydaye ti/ jnalakaapratysattyetyartha/ keucit koeu"tena tamasackue tamovn ghaa iti ghadinmupanayamaryday bhne 'pi na kati"iti pho dyate/ tatra 'tamovn ghaa iti' iti bhga aprmika, upanta vieaatayaiva bhsate na tu vieyatayeti siddhntavirodht/ atastadbhgarahita pha eva kvacit dyamna sdhu/ atha v 'ghaavattama iti' iti odhayitv pahanyam/ nanu tejassmnybhvasya pakatay tadantargatasya lokbhvasya dntatvakathana na yuktam, paktiriktasyaiva dntatvt ityata ha -viebhvamiti/ smnyadharmvacchinnapratiyogitkbhva paka,

tadatirikta vieadharmvacchinnbhvo dnta/ ato nnupapattiriti bhva/ nanu loksahaktacakurgrhyatvarpaheturastu rpavaddravyabhedarpasdhya mstu ityaprayojakaakymuktadpikym rpidravyackuapramymitydi/ yadi rpidravyabhedo na syt tarhi loksahaktacakurgrhya na syt/ artht yadi rpidravya syt tarhi lokasahaktacakurgrhya syditi tarka aprayojakaaknivraka vaktavya/ sa ca tarka rpavattvaprakrakadravyavieyakacakurjanyapramtmakap ratyake loka kraamiti kryakraabhve sati sydityayena kryakraabhva pradarita/ tatra prampadasya prayojanamha -loka vineti/ tath ca prampadnupdne lokbhve 'pi rpavattvaprakrakatamovieyakabhramtmakapratyakotpa tty vyatirekavyabhicra syt/ tadvraya prampadamiti bhva/anyatheti/rpidravyackuapramymlokasya kraatvbhve ityartha/ nanu rpidravyaviayakackuapramymlokasya kraatva na sambhavati, loka vinpi rpavatastejodravyasya ckuapramy utpatty vyatirekavyabhicrt/ na ca tejobhinna yat rpidravya tadviayakackuapramymevlokasya kraatvam, ato na vyatirekavyabhicra iti vcyam/ tejobhinnatvavat tamobhinnatvamityapi vieaa dattv tamobhinna tejobhinna ca yat dravya tadviayakackuapramymeva loka kraamiti svkrea loka

vinpi tamasackuatvasambhavt/ tath ca loksahaktacakurgrhyatve 'pi katyabhvt tamaso 'tiriktadravyatva nipratyhamevetyata ha-digiti/ sarvnbhyamnoasparrayatay tejodravyasyvaya svkryatay tatpratyakanirvhya kryatvacchedakakoau tejobhinnatvanivee 'pi tamaso 'bhvarpatve 'pi katyabhvt tadbhinnatvaniveo 'nucita/ tath ca tamaso dravyatve loksahaktacakurgrhyatvnupapatty tamo na rpidravyamiti suhktamiti bhva//

dpik dravyalakaam dravyatvajtimattva guavattva v dravyasmnyalakaam/ prakik muktisdhanbhtapadrthatattvajna lakaajna vin nopapadyata ityata ha -dravyatveti/ sayogajanakatvacchedakatay dravyatvajtisiddhiriti bhva/ nanu lakaalakyatvacchedakayorabheda ityata ha -guavattvamiti/dravyasmnyalakaami ti/ eva ca smnyadharmkathanena na nynateti bhva/

blapriy mle dravyatvajtimattva dravyasya lakaamuktam/ tatra dravyatvajtau ki mnamityakyha -sayogajanakatvacchedakatayeti/ anena dravyatvajtau anumna pramamukta bhavati/ tath hi - dravyayoreva sayoga iti sayoga prati dravya samavyikraam/ samavyasambandhena sayoga prati tdtmyasambandhena dravya kraam/ samavyasambandhvacchinnasayoganihakryatnirupitat dtmyasambandhvacchinnakraat dravye vartate/ t kraat pakktya tatra kiciddharmvacchinnatva kraattvena hetun sdhanyam/ samavyasambandhvacchinnasayoganihakryatnirpitd tmyasambandhvacchinnadravyanihakraat kiciddharmvacchinn kraattvt, y y kraat s s kraat kiciddharmvacchinn yath ghaanihakryatnirpitadaanihakraat daatvvacchinn tadvat ityanumnena dravyanihoktakraaty dravyatvarpakiciddharmvacchinnatvasiddhau sidhyato dharmasya jtitve lghavamiti lghavajnasahakrea dravyatvkhyajtisiddhiriti bhva/ dravyasya guavattva lakantaramukta mle/ tatkathate bjamha -lakaalakyatvacchedakayorabheda iti/ dravyasya dravyatva lakaamitmukte lakya dravyam lakyatvacchedaka dravyatvam, lakaamapi dravyatvameveti lakaalakyatvacchedakayorabheda syt/ nanvastu nma tayorabheda, tvat ko doa iti cet - ryatm/ lakaasya hi lakye itarabhednumiti prayojanam/ lakaa

lakyoddeyaketarabhedavidheyaknumitijanakamiti yvat/ yath go ssnvattva lakaa cet 'gau svetarabhinn, ssnvattvt' ityanumnena go itarabhinnatva sidhyati/ tath prakte 'pi dravyasya yadi dravyatva lakaa tad 'dravyam itarabhinnam, dravyatvt' ityanumna prayoktavyam/ tatra 'dravyam itarabhinnam' ityanumiti/ t prati itarabhedavypyadravyatvavat dravyamiti parmara kraam/ vyptica hetuvypakasdhyasmndhikarayarp/ tath ca dravyatvavypaketarabhedasamndhikaraadravyatvavat dravyamiti parmarasya kra sampanna/ tatra dravyatve itarabhedasmndhikaraye bhsamne tulyavittivedyatay itarabhede dravyatvasmndhikarayamapi bhsate/ tulyavittivedyat nma ekajnaviayatvam/ anumittau ca pakavttitvtmaka pakatvacchedakasmndhikaraya sdhye bhsate/ eva ca anumitiviayasya itarabhededravyavttitvasya parmarena viayktatay parmarasiddhasyaiva viayasya anumity sdhant siddhasdhankhyo doa prasajati/ anumite prva pake sdhyanicayasattve siddhasdhanadoa bhavati/ ato dravyasya yadi dravyatvajtimattva lakaa tad siddhasdhankhyadoa prasajatti parylocya lakantarnudhvana ktamiti bhva/ smnyadharmajna vin vieadharmavijsy anudayt vibhgakaraamanucitamiti akparihry mle dravyasmnyalakaamuktamityha -evaceti/nynateti/ lakakathanarp nynatetyartha/ dpik avyptydilakaam/

1lakaasya tri dani/ lakyaikadevttitvamavypti/ yath go kapilatvam/ alakye lakaasya vartanamativypti/ yath go gitvam/ lakyamtrvttitvamasambhava/ yath gorekaaphavattvam/ prakik daatrayarahitadharmasyaiva lakaatvasya vakyamatay tajjna vieabhtadaatrayarahitatvajna vin na sambhavati/ daatrayarahitatvajna tu viiya daatrayajndhnam/ abhvabuddhi prati pratiyogitvacchedakaviiapratiyogijnasya tantratvdityayena daatraya darayati -lakyaikadevttitvamiti/ lakaatvacchedakatvbhimatasambandhena kicillakyvttitvamityartha/lakyamtreti/ mtrapada ktsnrthaka sambandhavievacchinnalakyavttitvasmnybhvasphora kam/ekaaphavattvamiti/ na ctra alakyavttitvarptivypterapi sattvt sakara iti vcyam/ duasakare 'pi dosakara iti nyyt/ blapriy dravyasmnyalakaamitidpikgrantharavanantara lakaaabdrtha ka? ki nma lakaasya lakaam iti iyasya jijs jyate/ tacchntaye lakaasya lakaa vaktavyam/ tata prk avyptydn lakaakathanamasagatamityata ha -daatrayetydin/ daatrayarahitadharmatva lakaasya lakaam/ daatrayarahitatva ca daatraybhvavattvam/ tath ca daatraybhvaviiadharmatva lakaalakaamiti paryavasitam/ tatra viiabuddhau vieaajnasya kraatvt daatraybhvarpavieaajna kraam/ tdavieaajna ca

daatrayajna vin na sambhavati, abhvabuddhau pratiyogijnasya kraatvt/ ata daatraya ----------------------------------------1. lakaasya tri danti nsihaprakiknumata pha/ ----------------------------------------lakaato daranyam ityayenadpikyavyptydidaatrayasya lakaamuktamiti bhva/ viiya daatrayajndhnamiti/ atryamaya daatrayarahitatva nma na daatrayatvvacchinnapratiyogitkbhva/ tath sati avyptydyekatamadaavati kapilatvdidharme ekasattve 'pi traya nstti nyyena daatraybhvasattvena tadvata kapilatvde dharmasya lakaatvpatte/ ki tu avyptyativyptyasambhavarpadani avyptitvdin viiyopdya tadavacchinnapratiyogitkbhvatraya daatrayarahitatvamiti vaktavyam/ tath ca avyptitvvacchinnapratiyogitkbhva ativyptitvvacchinnapratiyogitkbhva asambhavatvvacchinnapratiyogitkbhva - etattrayaviio dharmo lakaamiti phalitam/ tatra abhvabuddhau pratiyogitvacchedakaviiapratiyogijnasya kraatvt avyptitvdiviivyptydijna kraamiti tdajnotpdanya dau avyptydn svarpamhadpikymiti/

lakyaikadevttitvamavyptiriti/ kicillakyanirpitdheyatvbhva lakyatvacchedakdhikaraakicinnirpitavttitvbhva avyptisvarpamityartha/ go kapilatva lakaam ityukte laky gau lakyatvacchedaka gotvam, tadadhikaraa vetagau tannirpitavttitvbhva kapilatve 'stti avypte dharme lakaasamanvaya/ nanu gotvdhikarae vetagavi kapilatvasya klikasambandhena vartamnatay lakyatvacchedakdhikaraanirpitavttitvbhvo nstti avyptadharme avyptalakasambhava ityakyha -lakaatvacchedakatvbhimatasambandheneti/ vttitvnvayi avacchinnatva ttyrtha/ tath ca lakyatvacchedakdhikaraanirpita 1lakaatvacchedakasambanghvacchinnavttitvbhva avyptasya lakaam, avypte svarpam/ kapilatva kapilagavi samavyena astti samavyasambandha lakaatvacchedakasambandha/ ----------------------------------------1. lakaa yena sambandhena lakye vartate sa sambandha lakaatvacchedakasambandha/ ----------------------------------------gotvdhikaraavetagonirpitaklikasambandhvacchinnavtti tvasya kapilatve sattve 'pi tannirpitasamavyasambandhvacchinnavttitvbhvt kapilatve lakaasamanvaya/ lakyatvacchedakdhikaraatva ca lakyatvacchedakanihdheyatnirpitdhikaraatvam, tatrdheyaty 1lakyatvacchedakatvacchedakasambandhvacchinnatva

niveanyam/ anyath sallakae ssnvattvdau klikasambandhena lakyatvacchedakagotvdhikaraa yat mahidi tadvttitvbhvasattvena avyptalakaasytivypte/ eva lakyatvacchedakasamndhikaraatve sattyapi avyptalakae vieaa deyam/ anyath asambhavagraste ekaaphavattvdau avyptalakaasytivypte/, gotvdhikaraanirpitavttitvbhvasya tatrpi sattvt/ tasmin vieae datte tu ekaaphavattvdau ntivypti, tasya gotvdhikaraavttitvbhvt/ lakyatvacchedakasamndhikaraatva ca lakyatvacchedakanihdheyatnirpitdhikaraatvannirp itavttitvam/ tatra lakyatvacchedakanihdheyaty lakyatvacchedakatvacchedakasambandhvacchinnatva niveanyam/ anyath lakyatvacchedakasya gotvasya klikasambandhena adhikarae ave ekaaphavattvasya sattvena asambhavagrastadharme avyptalakaasytivypte/ tannivee tu tdasamavyasambandhena gotvdhikaraar gaureva, tannirpitavttitva ekaaphavattve nstti ntivyptiriti/ eva vttitve lakaatvacchedakasambandhvacchinnatva niveanyam/ anyath ekaaphavattvasya klikasambandhena govttitay prvoktadopatte/ eva ca lakyatvacchedakatvacchedakasambanghvacchinnalakyat vacchedakanihdheyatnirpitdhikaraatvannirpitalak aatvacche-

dakasambandhvacchinnavttitve sati lakyatvacchedakatvacchedakasambandhvacchinnalakyat vacchedakanihdheyatnirpit-

dhikaraatvanniyapitalakaatvacchedakasambandhvacchi nnavttitvbhva avyptasya lakaamiti phalitam/ adhika pabhirmaippaydau draavyam/ ----------------------------------------1. lakyatvacchedakadharma yena sambandhena lakye vartate sa sambandha lakyatvacchedakatvacchedakasambandha/ ----------------------------------------dpikym - alakye lakaasya vartanamativyptiriti/ alakyamityasya lakyanihapratiyogitkabhedavadityartha/ saptamy nirpitatatvamartha/ tasya vartanaabdrthe dheyatve 'nvaya/ lakyanihapratiyogitkabhedavannirpitavttitvamativyptiri tyukta bhavati/ yath go gitva lakaamukta cet ida lakaamativyptidua bhavati, laky gau tannihapratiyogitnirpakabhedavati mahidau gitvasya vartant/ atra lakyanihapratiyogity lakyatvacchedakvacchinnatva niveanyam/ anyath gonihapratiyogitkabheda ityanena vetagobhedasypi grahtu akyatay tadvati kapilagavi kapilatvasya vartamnatay avyptadharme ativyptalakaasytivypte/ tannivee tu laky gau, lakyatvacchedaka gotva, tadavacchinnagonihapratiyogitkabheda 'gaurna' iti prattisiddha gosmnyabheda tadvn kapilagaurna bhavati, ki tu mahidikameva tadvttitva kapilatve nstti ntivypti/

eva vttity lakatvacchedakasambandhvacchinnatva niveanyam/ anyath gobhinne mahidvapi klikasambandhena kapilatvasya vartamnatay prvoktadopatte/ tannivee tu lakaa yena sambandhena lakye vartate se eva sambandha lakaatvacchedakasambandha iti prakte samavyasyaiva tdatay mahidinirpitasamavyasambandhvacchinnavttitvasya kapilatve 'bhvt na tatrtivypti/ evamapi asambhavagraste ekaaphavattvdau lakyagobhinnvavttitvasattvt ativyptalakasytivyptiriti tadvraya lakyatvacchedakasamndhikaraatve satti vieaamatrpi deyam/ ekaaphavattvasya lakyatvacchedakagotvdhikaraavttitvbhvnna doa/ tath ca lakyatvacchedakatvacchedakasambandhvacchinnalakyat vacchedakasambandhvacchinnalakyatvacchedakanihdh eyatnirpitdhikaraatvannirpitalakaatvacchedakasambandhvacchi nnavttitve sati lakyatvacchedakvacchinnalakyanihapratiyogitnirpaka bhedavannirpitalakaatvacchedakasambandhvacchinnavt titvam ativyptasya lakaamiti phalitam/ lakyamtrvttitvamasambhavaiti/ sarvatra lakye avartanamasambhava/ kvacillakye avartanamavyptadharme 'pyastti sarvatretyuktam/ go ekaaphavattvam lakaamukta cet tatsarvsu govyaktiu nstti asambhavadoadita bhavati/ lakyanirpitavttitvatvvacchinnapratiyogitkbhvo 'tra vivakita, na tu lakyavttitvapratiyogiko 'bhva/ kapilatvdyavypyadharme 'pi yatkicillakyavetagovttitvbhvasya lakyavttitvapratiyogikasya sattventivyptypatte/ tadvivakae tu govttitva nstti

prattisiddhasya govttitvasmnybhvasyaiva lakyanirpitavttitvatvvacchinnapratiyogitkatay tasya kapilatve kapilagovttau viraht ntivyptiriti scanya ktsnrthaka mtrapadam/ eva lakyanirpitavttitve lakatvacchedakasambanghvacchinnatvamapi niveanyam/ anyath ekaaphavattvderapi klikasambandhena govttitvena tadvttitvbhvaviraht asambhavalakae asambhavadoa syditi/ tath ca lakyanirpitalakatvacchedakasambandhvacchinnavttitva tvvacchinnapratiyogitkbhva asambhava iti phalitam/ sarvamidamabhisandhyhaprakikym mtrapada ktsnrthakamiti/sambandhavieati/ lakaatvacchedakasambandhetyartha/lakyavttitvasmn ybhveti/ lakyavttitvatvvacchinnapratiyogitkbhvetyartha/ nanu asambhavagraste ekaaphavattve alakyvttitvasattvena ativyptykhyadoasypi sattvt ekatra anekadoaskarya prasajatti akate -na ctretydin/ akeya yathruttivyptilakabhipryea/ lakyatvacchedakasamndhikaraatve satti vieaaviiasya prvoktaparikttivyptisvarpasya ekaaphavattve viraht/ doabhedt/ duasypi bhedena bhavitavyamiti akiturbhva/ samdhatte -duasakare 'p ti/ duasyaikatve 'pi doasya ekatva netyartha/ ekasmin anekado samveasambhavena doabhedt tadrayaduabhedpattirneti samdhturaya/ 'upadheyasakare 'pyupdherasakara' iti maikravacanasypyayamevrtha/ dpik lakaalakaavicra

etaddaatrayarahitadharmo lakaam/ yath go ssndimattvam/ sa evsdhraadharma ityucyate/ lakyatvacchedakasamaniyatatvamasdhraatvam/ vyvartakasyaiva lakaatve vyvttvabhidheyatvdau ctivypti ata tadvraya tadbhinnatva dharmavieaa deyam/ vyavahrasypi lakaaprayojanatve tu tat na deyam/ vyvtterapi vyavahrasdhanatvt/ prakik etaddaatrayarahitaiti/ uktadabhvatrayaviia ityartha/ nanvasdhraadharmo lakaamiti hi siddhnta/ tasmt krat katha daatrayarahito dharmo lakaamityata ha -sa eveti/ityucyataiti/ abhiyuktairiti ea/ nanu sdhrayasya lakylakyavttitvarpatay tadabhvarpsdhrayasyvyptydidoagrastadharme 'pi sattvt katha doatrayarahita evsdhraadharma ityak parijihru asdhraatvamanyda nirvakti -lakyatvacchedakasamaniyatatvamiti/ lakyatvacchedakavypakatve sati lakyatvacchedakavypyatvamityartha/ avyptyasambhavagrastayorvraya satyantam/ ativyptasya vraya vieyam/ dharmapada lakaatghaakasambandhena vypakatvdittparyagrhakamiti bhva/ atreda bodhyam etaddo asdhraatvasya vighaak/ ativyptau vypyatvasyetarayoca vypakatvasya bhagt/ ete dakatbja lakaena lakaena itarabhedasdhane 'tivyptau vyabhicra, itarayoca bhgsiddhisvarpsiddh iti/ nanu lakyatvacchedakasamaniyatatvasya lakaalakaatve lakaasya vyvttireva prayojanamiti mate vyvartakasyaiva

lakaalakaalakyatay vyvttydvativyaptirityak tanmatnusrea nirkaroti vyvartakasyaiveti/ itarabhednumitijanakasyaivetyartha/ itarabhedavidheyaknumitijanaka tvacchedakaviayatvierayasyaivetiyvat/ etena vyvahrikavyavaccheda/lakaatvegavdilakaatve uktalakaalakaalakyatva iti yvat/lakyatvaiti phe 'pyayamevrtho bodhya/vyvttviti/ gavdtarabhede gotvdirpalakyatvacchedakasamaniyatatvasya abhidheyatvaprameyatvdau padrthatvasamaniyatatvasya ca sattventivyptivraya vyvttibhinnatvamabhidheyatvdibhinnatva ca lakaalakae niveanyamityartha/ yadyapi vyvtterapi vyvahrikatvasya vakyamatay tenaiva rpea vyvahrikatvena sarve sagrahasambhavt pthagabhidhnamanucitam, tathpi hetusdhyayoraikye hetumattnicayakle sdhyasaayarpapakaty asattvena tnumitiriti prcnamate itarabhedasya vyvartakatvbhvena tatrtivypti/ sidhayivirahaviiasiddhyabhva pakat iti siddhntimate tu vyvtterapi vyvartakatvena lakyatay tatra lakaasagamanasyeatvena ntivyptirityvedayitu pthakkathanamiti dhyeyam/ nanu kimida nma lakaalakaalakyatvacchedaka vyvartakatvam/ na tvat smnyato bhednumpakatvam/ vyvttyabhidheyatvderapi yatkicidubhayatvvacchinnapratiyogitkabhednumpakatay tatrtivyptikathansagate/ sarvemapi vyatirekadharm yatkicidvyvartakatay asdhraydighaakavypakatvdivairthyptcca/ npi viiya tattaddharmvacchinnetarabhednumpakatvam/ tath sati

gotvvacchinnetarabhednumpakasya ssndimattvasya gotvasamaniyatatva lakaam ityeva rty viiya tattallakaasya vaktavyatay gotvdirpalakyatvacchedakatattaddharmasamanaiyatyasya gotvvacchinnetarabheddirpavyvttau sattventivypte sambhave 'pyabhidhayatvdvativyptyalagnakatpatte duvaritvt gotvdisamanaiyatyasya tatrsattvditi cet maivam - yata ssndimattva pakktya gotvvacchinnetarabhednumpakatve sdhye vieavyptau anvayadntlbhena yadyaddharmasamaniyata tattandavacchinnavyvartakamiti rty smnyamukhena vypterabhyupagantavyatay tatra siddhasdhanprasiddhibhymavyvartakayorvyvttyabhidh eyatvayo tattaddharmasamanaiyatyarpapraktahetostattulyasya v heto sattvena praktasdhyasya tattulyasya v sdhyasysattvena vyabhicra syt/ atastaddoavraya tattaddharmvacchinnetarabhedarpavyvttibhinnatvamabhi dheyatvdibhinnatva ca tdalakae niveanyamityabhipryako 'ya grantha iti na prvoktadovasara/ adhikavicrastu anyatrnusandheya/ nanu lakaasya vyavahro 'pi prayojanam/ tena rpea vyavahartavyajna vin tadrpvacchinnabodhakaabdarpavyavahrsambhavt/ eva ca vyvahrikalakaasypi lakyatvt tadbhinnatva vieaa na deyamityha - vyavahrasypti/ nanu vyvttvativyptivraya tadbhinnatvamvayakam/ vyvttervyvahrikatvbhvditi bhrama vrayati - vyvtterapti/ apin abhidheyatvdiparigraho

dntalbhya/ blapriy nanvetaddaatrayarahitadharmo lakaam ityasya avyptyativyptyasambhavarpadoatraybhvaviio dharmo lakaamityartha/ tath ca 1ekadoavatyapi kapilatvdau doatraya nstti 2lakaatvpattirityakya vycake uktadabhvatrayaviia iti/ pratiyogini tritva na vivakitam, ki tu abhve iti bhva/ ekadoavati itaradobhvadvayasattve 'pi dobhvatraya nstti na 3prvoktpattiriti dhyeyam/ ----------------------------------------1. ekadoavatyapti/ avyptirpakaidoaviie 'ptyartha/ 2. lakaatvpattiriti/ golakaatvaprasaga ityartha/ 3. prvoktpattiriti/ kapilatvdergolakaatvpattirityartha/ ----------------------------------------nanu na sdhraa asdhraa iti karmadhrayasamst asdhraa ityasya sdhraabhinna ityartha/ sdhraa ityasya ca lakyavttitve sati alakyavttirityartha/ lakyavttitvaviilakyavttitvavniti yvat/ asdhraa ityasya ca lakyavttitvaviilakyavttitvbhvavnityartha/ avyptigraste kapilatvdau alakyavttitvarpavieybhvt viibhvo

'sti/ asambhavagrasta ekaaphavattvdi lakyavttitvarpavieabhvt viibhvavn/ tatath ca ubhayo asdhraatay lakaatvpatti, doavato 'pi asdhraatay doatrayarahita evsdhraa ityasagatica ityakya asdhraaabdrtha prakrntareocyate dpikymityha - nanu sdhrayasyeti/ anydamiti/ lakyavttitvaviilakyavttitvbhvt anyavidhamityartha/ lakyatvacchedakavypakatve satti/ lakyatvacchadaka yatra yatra vartate tatra sarvatra vartamnatva lakyatvacchedakavypakatvam/ lakyatvacchedaka yatra nsti tatrvartamnatva lakyatvacchedakavypyatvam/ laky gau, lakyatvacchedaka gotvam, tatra yatra yatra govyaktau vartate tatra sarvatra ssndimattvamasti, gotva yatra nsti mahidau tatra ssndimattva nstti lakyatvacchedakavypakatve sati lakyatvacchedakavypyatvt ssndimattva asdhraadharmo bhavati, atastat go lakaamiti bhva/ tath ca lakyatvacchedakavypakatve sati lakyatvacchedakavypyatva lakaasya lakaamityukta bhavati/ satyantasya prayojanamha avyptyasambhavagrastayorvrayeti/ avyptigraste kapilatve lakaabhinne lakyatvacchedakagotvanyamahidyavttitvarpa lakyatvacchedakavypyatvamastti tatra lakaalakaasytivypti, tadvraya lakyatvacchedakavypakatve sattyuktam/ gotvavati vetagavikapilatvbhvt lakyatvacchedakavypakatva tatra nstti ntivypti/ nanu uktarty avyptigraste 'tivyptivraarpaprayojanasambhave 'pi asambhavagraste tadvraarpa prayojana na sambhavati/ asambhavagrastasya ekaaphavattvde lakyatvacchedakagotvanyvavttitay lakyatvacchedakavypyatvasybhvt ativyptyaprasakteriti cet -

atrhu/ atrsambhavagrastapada gaganarpasysambhavagrastasya ttparyea bodhakam/ go gagana lakaamukta cet tadasambhavi/ gaganasya avttipadrthatay kutrpi gavi asattvt/ tath csambhavagraste gagane avttipadrthatvdeva lakyatvacchedakagotvanyamahidyavttitvamapyastti lakyatvacchedakavypyatvamtroktau tatrtivypti syditi tadvraya lakyatvacchedakavypakatve sattyuktamiti/ ativyptasya vraya vieyamiti/ lakyatvacchedakavypyatvarpavieyadalbhve lakyatvacchedakavypakatva lakaalakaa syt/ tath sati ativyptiduasya gitvasya gotvavypakatvamastti tatrtivypti syt/ tadvraya lakyatvacchedakavypyatvopdnam/ gitvasya gotvanyamahidivrttitay lakyatvacchedakavypyatva nstti ntivyptiriti bhva/ atreda bodhyam -lakyatvacchedakavypakatva nma lakyatvacchedakanihdheyatnirpitdhikaraatvannih tyantbhvprat iyogitvam/ tatrdheyaty lakyatvacchedakatvacchedakasambandhvacchinnatva niveyam/ anyath gotvasya klikasambandhena adhikarae mahidau vartamnasya ssndimattvbhvasya pratiyogyeva ssndimattvamiti lakae ssndimattvdau asambhavpatte/ eva pratiyogity lakaatvacchedakasambandhvacchinnatva niveanyam/ anyath samavyena gotvavati gavi ya sayogasambandhvacchinnassndimattvbhva tatpratiyogitvasyaiva ssndimattve sattvena asabhavpatte/ eva lakyatvacchedakavypyatva na lakyatvacchedakbhvavadavttitvam,

padrthasya abhidheyatva lakaamitydau lakyatvacchedakapadrthatvbhvavato 'prasiddhy abhidheyatvdirpe lakae avyptypatte/ ki tu svavypakatatkatvam/ sva lakaam, tat - lakyatvacchedakam/ lakyatvacchedakasya padrthatvasya lakabhtbhidheyatvavypakatvamastti na prvoktadoa/ anayorvypakatvavypyatvayordvidh nivee gauravt saknniveya svavypakalakyatvacchedakavypakatva lakyatvacchedakasamaniyatatvamiti parikro yukta/ svavypakatva ca svanihdheyatnirpitdhikaraatvannihtyantbhvpra tiyogitvam/ tatrdheyaty lakaatvacchedakasambandhvacchinnatva niveanyam/ anyath ssndimattvasya klikasambandhendhikarae mahidau vartate yo 'tyantbhva gotvbhva tatpratiyogitvasyaiva gotve sattvena asambhavpatte/ eva pratiyogity lakyatvacchedakatvacchedakasambandhvacchinnatva niveanyam/ anyath samavyena ssndimati gavi ya sayogasambandhvacchinnagotvbhva tatpratiyogitvasyaiva gotve sattvena prvoktadopatte/ 1tath ca lakaatvacchedakasambandhvacchinnasva (lakaa) nihdheyatnirpitdhikaraatvannihtyantbhvanirpit alakyatvacchedakatvacchedakasambandhvacchinnapratiy ogitv-

bhvavallakyatvacchedakanihalakyatvacchedakatvacch edakasambandhvacchinndheyatnirpitdhikaraatvanni htyant-

bhvanirpitalakaatvacchedakasambandhvacchinnapratiy ogitvbhva lakyatvacchedakasamaniyatatvamiti phalati/ eva ca

svavypakatatkatvarpalakyatvacchedakavypyatva gaganarpe 'sabhavagraste 'pi na bhavati gagandhikaraasyaivprasiddhe/ tath

ca avyptysambhavagrastayorvrayetyatra asambhavagrastapada tacchnyvttitvarpavypyatvaniveamabhipretyetyavadheya m/ ----------------------------------------1. tath cetydi/ golakae ssndimattve eva samanvaya lakaatvacchedakasambandha samavya tadavacchinn y ssndimattvanihdheyat tannirpitdhikaraatvat gau tanniho yo 'bhva na samavyena gotvbhva api tu samavyena ghaatvbhva tannirpitasamavyasambandhvacchinnapratiyogitva ghae, tdapratiyogitvbhvavat gotvarpa lakyatvacchedaka tannih y samavyasambandhvacchinn dheyat tinnarpitdhikaraatvat gau tannihtyantbhva na samavyena ssndyabhva api tu ghaatvbhva tannirpitasamavyvacchinnapratiyogitva ghaatve tdapratiyogitvbhva ssndimatve 'stti/ ----------------------------------------adhikamanyato 'vaseyamiti/ sarvamida manasiktyaiva prakikym 'dharmapada lakaatghaakasambandhena vypakatvdittparyagrhakam' ityuktam/ daatrayarahitadharma evsdhraadharma ityucyata iti kathant anyatamadoavn

dharma asdhrao na bhavatti labhyate/ tena ativyptydidomasdhraybhvaprayojakatva labhyate/ tadevopapdayati-atreda bodhyamitydin/ etaddo-avyptyativyptyasambhav/ asdhraatvasya vighaak-asdhraatvbhvaprayojak/ ativyptau satymiti ea/ itarayoca satyoriti ea/ tath ca ativyptirpadoe sati lakyatvacchedakavypyatva na bhavati, avyptirpadoe asambhavarpadoevsati lakyatvacchedakavypakatva na bhavati iti rtydomasdhrayavighaakatvamiti bhva/ dostvat lakaa dayanti/ kathamiti cet - ha - ete dakatbja tviti/ ayamatraya lakaa tvat ligavidhay lakye itarabhedavidheyaknumiti janayati/ yath go itarabhinn ssndimattvditi/ ligasya vypti pakadharmat ceti rpadvayamapekitam/ kasmicit lakae ativyptirpo doo 'sti cet tena lakaena itarabheda nnumtu akyatedva vyabhicradoea vypterbhagt/ tath hi - gau itarabhinna gitvt ityanumna prayoktavyam/ gitvamativypta gobhinnavtti iti jnaday gitva 1gavetarabhedarpasdhybhvavadvtti iti vyabhicrajnamvayakamiti tena gavetarabhedbhvavadavtti gitva iti vyptijna pratibadhyate, tennumitipratibandha tath ca 2vyptivirodhivyabhicrasampdakatay ativyptirlakaa ----------------------------------------1. gavetaretydi/ gavetarabhedarpa yat sdhya tadabhvavadvtttyartha/ gavetarabhedbhvaca gavetaratvarpa/ tath ca gavetarabhedbhvavavadvtti ityasya gavetaratvavadvtti gobhinnavtttyevrtha/ tath ctivyptatvajna vyabhicrajnarpamiti bhva/

2. vyptivirodhivyabhicreti/ vyptijnapratibandhakajnaviayo yo vybhicra tatprayojakatayetyartha ----------------------------------------dayati/ vyabhicrkhyadoayukta karotti yvat/ eva lakae kvacillakyvttitvarpvyptisattve gau itarabhinna kapilatvdityanumne heto pakaikadevttitvarpabhgsiddhi doa, sarvalakyvttitvarpsabhavasattvektsnapakvttitvarp asvarps iddhirdea/ tbhy ca heto pakadharmat bhajyate/ tath ca pakadharmatjnapratibandhakajnaviayabhgsiddhisva rpsiddhisampdakatay avyptyasambhavayorlakadaakatvamiti/ dpikym vyvartakasyaiva lakaatve ityadi/ yat lakye itarabhedamanumpayati tat vyvartakam, tadeva lakaamiti kecit/ yat na vyvartakam api tu abdaprayogarpavyavahrasya nimitta tadapi lakaamityante/ tatra vyvartakameva lakaamiti mate lakyatvacchedakasamaniyatatvarpasya prvoktasya lakaalakaasya vyvartaka lakya bhavati/ vyvartakabhinn vyvtti abhidheyatvdika clakya bhavati/ tatrpi lakyatvacchedakasamaniyatatvasattvt lakaalakaasytivyptirdea/ tadvraya lakaalakae vyvttibhinnatva abhidheyatvdibhinnatva ca vieaa deyam/ katha vyvttau abhidheyatvdau ca lakyatvacchedakasamaniyatatvamastti cet - r yatm - vyvttirnma itarabheda, prakte

gavetarabheda/ sa lakyatvacchedakagotvavypaka gotvavatu sarvsu gou gavetarpekay bhedasya sattvt/ eva lakyatvacchedakavypyaca; gotvanyeu mahidiu gavetareu gavetarabhedasyvtte/ eva abhidheyatvdika lakyatvacchedakapadrthatvavypakam, padrthatvavatsu sarveu padrtheu abhidheyatvde sattvt/ eva padrthatvavypya ca/ yadyapi tacchnyvttitvarpa padrthatvavypyatva na sambhavati, padrthatvanyasyprasiddhe/ tathpi svavypakatatkatvarpa vypyatva sambhavati/ svam - abhidheyatvam, tadvypaka padrthatva tatkatvasybhidheyatve sadbhvt/ eva ca yadi vyvartakameva lakaalakaalakya syt tad alakyeu vyvttvabhidheyatvdiu ca lakyatvacchedakasamaniyatatvasattvdativyptiriti tadvraya tattadbhinnatva lakae niveanyamiti dpikgranthasya bhva/ vyvartakasyetyasya smnyata itarabhedajnajanakasyetyartho yadi syt tad jnapadena pratyakasya v bdabodhasya v vivaky tajjanakatva viaydividhay vyvtterapyastti tasy alakyatva na syditi parylocya prakikym itarabhednamitijanakasyetyartha ukta/ siddhasdhanadoea vyvtte itarabhednumitijanakatva nstti pacdupapdayiyati/ nanu vyvartakasyetyasya itarabhednumitijanakasyetyartho na sacchete, ligajnamevnumitijanakam, na tu ligam iti mate lakaarpasya heto anamitijanakatvbhvt/ na ca vyvartakasyetyasya itarabhedavidheyaknumitijanakajnaviayasyetyartha,

tath ca noktadoa iti vcyam/ anumitijanake 1samhlambanaparmare ghadnmapi viayatay temapi vyvartakatvpatte/ na cetarabhedavidheyaknumitijanakatvacchedakaviayatraya syetyartha, gavetarabhedavypyassndimn ghaaceti samhlambanaparmare ghade viayatve 'pi ghadinihaviayaty na 2janakatvacchedakatvamiti vcyam/ itarabhedanihaviayatnirpitavyptinihaviayatnirpitas sndihetun ihaviayatnirpitagavdipakanihaviaya-

tlijnatvena parmarasya janakatay itarabhedanihaviayaty api janakatvacchedakatay tadrayasyetarabhedasypi vyvartakatvpatte/ eva pakdnmapi vyvartakatvpatteca/ ato nikya vycae itarabhedavidheyaketi/ viayatvieapadena hetunihaviayataiva ghyate, tadrayatva ca sdhyapakdernstti na te vyvartakatvpattiriti hdayam/ itarabhedavidheyaknumitijanakatvacchedik ----------------------------------------1. gau gavetarabhedavypyavn ghaacetykrakaparmare ityartha/ 2. na janakatvacchedakatvamiti/ gauritarabhinnetykrakranumiti prati gavetarabhedanihaprakratnirpitavyptinihaprakratnirpitassndinihaprakratnirpitagonihavie yatlijnatvenaiva

kraatay ghaanihaviayaty kraatvacchedakghaakatay na kraatvacchedakatvamiti bhva/ ----------------------------------------y parmaryapakanihaviayatnirpitatvvacchinn vyptinihaviayatnirpit viayat tadraya vyvartakapadena vivakita iti tu tattvam/ vyvartakasyaiva gavdilakaatve 'pi praktalakaalakae nnupapattirityato vycae - uktalakaalakaalakyatva iti/ ukta yat lakaasya lakaa lakyatvacchedakasamaniyatatvarpa tannirpitalakyatva ityartha/ atiyptimupapdayati - gavdtarabheda iti/ nanu lakaa hi vyvartakam vyvahrikam ceti dvividham/ tatra vyvartakalakaameva lakyamiti pake alakye vyvahrike 'tivypti, tadvraya vyvahrikabhinnatva niveyamityevocyatm/ vyvahrikapadenaiva vyvtterabhidheyatvdeca sagraht tayo pthak pthak abhidhnasya vyarthatvt ityakate - yadyapti/ vakyamatayeti/ 'vyvtterapi vyavahrasdhanatay' iti grantheneti ea/ sagrahasabhavditi/ ekaabdabodhyatvasabhavdityartha/ pthagabhidhnam - bhinnabhinnaabdairnirdea/ samdhatte - tathpti/ ayamatraya lakyetarabhedarpy vyvtte lakyoddeyaketarabhedavidheyaknumitijanakatva sdhyasaaya pakat iti prcnamate na sabhavati/ tath hi - itarabheda itarabhednumitijanaka ityukte sdhyahetvoraikya bhavati, 'gau itarabhinn itarabhedt' ityevnumnasya prayoktavyatvt/ tatra ca 'gau itarabhinna' itykraknumiti prati 'gau

itarabhedavypyetarabhedavat' itykrakaparmara kraam/ sa ca parmara gavi itarabhedamavaghamna pakavieyakasdhyanicayarpo bhavati/ tatkle ca gau itarabhedavat v na veti sdhyasaayarp pakat na bhavitumarhati, sdhyasaaya prati sdhyanicayasya pratibandhakatvt/ pakaty abhve cnumitirna bhavitumarhati/ ittha ca itarabhedarpavyvtte itarabhedavidheyaknumitijanakatvarpavyvartakatvbhvt alakyatay tatra prvoktarty lakyatvacchedakasamaniyatatvarpasya lakaalakaasya sattvdativypti iti/ sidhayivirahaviiasiddhyabhva pakat iti navnamate tu sdhyanicayarpasiddhisattve 'pi 'pake sdhyamanuminuym' itykrakasidhayisattve tadviraharpavieabhvt viibhvarpapakatsattvt anumitirbhavatyeva/ ittha ca 'gavi itarabheda anuminuym' itcchbalt 'gau itarabhedavypyetarabhedavat' iti parmartmakasdhyanicayasattve 'pi 'gauritarabhinna' ityanumiterudayena itarabhednumitijanakatvarpavyvartakatva itarabhedarpavyvtterastti tasy lakyatay lakye lakaasattvasyeatay ntivypti ityamu vyvttvbhidheyatvpekay vidyamna viea scayitu 'vyvahrike 'tivypti' ityanuktv vyvttau abhidheyatvdau ctivypti' ityukta dpikymiti/ nanu kimidamitydi/ ayamatra praghaakrtha - vyvartakasyaiva lakaasya lakyatvacchedakasamaniyatatva lakaamiti prvamuktatvt vyvartakatva lakaalakaasya lakyatvacchedakamiti labhyate/ tatra ki nma vyvartakatvam? na tvat bhedatvena smnyarpea bhedavidheyaknumitijanakatvam/ vyvttyabhidheyatvderapi

bhedtumitijanakatvena vyvartakatvena lakyatvpatty tatrtivyptikathansagate/ gau goghaobhayabhinn gavetarabhedt, padrtha ghaapaobhayabhinna abhidheyatvt ityeva bhedatvkrntayatkicidubhayabhedavidheyaknumitijanakat vasya vyvttyabhidheyatvdvapi sattvt/ ki ca sarvemapi 1vyatireki atyantbhvapratiyogin dharm yatkicidbhednumpakatvt avyptigrastn kapilatvdidharmmapi kapilagau vetagobhinn kapilatvt ityeva bhedavidheyaknumitijanakatvena vyvartakatay lakyatvena 2tatrtivyptyaprasakty tadvrakasya ----------------------------------------1. vyatirekimiti/ aya paabhinna ghaatvditydirty ghaatvdn bhednumpakatvt iti bhva/ kevalnvayin dharm tu yadapekay bheda sdhayitumiyate tatrpi sattvena bhednumpakatva nstti vaktu akyetptyayena vyatirekimityuktam/ tath ca kapilatvdayo 'pi vyatirekia iti bhednumpak bhavitumarhantti bhva/ 2. ativyptyaprasaktyeti/ alakye lakaasattva hyativypti, na tu lakye iti bhva/ ----------------------------------------samanaiyatyaghaakavypakatvavieaasya, ativyptasya gitvde 'gau ghaabhinn gitvt' ityeva yatkicidbhednumitijanakatvena lakyatay tatrtivyptyaprasakty

tadvrakasya vypyatvavieaasya ca vyarthatvaprasagt/ na ca tattallakaalakyatvacchedak ye ye dharm tattaddharmvacchinnetarabhedatvena viiya bhednupdya tadvidheyakalakyoddeyaknumitijanakatvameva vyvartakatvamiha vivakitam/ ubhayabhedasya gotvvacchinnetarabhedatvbhvena tadvidheyaknumitijanakatvamdya vyvttyabhidheyatvde 1na vyvartakatvpatti/ kapilatvdeca gotvvacchinnoddeyakagotvvacchinnetarabhedavidheyakn umitijanakatva 2na bhavati, 'gau gavetarabhinn kapilatvt' ityanumne bhgsiddhe, 'gau gavetarabhinn gitvt' ityanumne vyabhicrcceti vvyam/ tath sati gotvvacchinnetarabhednumitijanakasya ssndimattvasya gotvasamaniyatatva lakaamiti viiya tattallakaalakaasya vaktavyatay ssndimattvalakaasya gotvasamaniyatatvasya gavetarabhedarpavyvttau sattvena tatrtivypte sambhave 'pi abhidheyatvdvativypterasambhavt/ abhidheyatve gotvanyamahidivttitay gotvanyvttitvarpagotvavypyatvbhvena gotvasamaniyatatvasya abhvt/ tath cbhidheyatvdvativyptikathanamasagatamiti prvapaka/ ----------------------------------------1. na vyvartakatvpattiriti/ viiya nivee 'gau gavetarabhinn gavetarabhedt'' 'padrtha padrthetarabhinna abhidheyatvt' ityevnumnaprayogo vcya/ tatrdye sdhyahetvoraikyt

tdnumitirna bhavati/ dvitye padrthetarasyprasiddhy tdnumitirna sambhavati/ ato vyvttyabhidheyatvderna vyvartakatvpatti/ tath clakyatay tatrtivyptikathana yujyata iti viiya bhednumpakatva vyvartakatvamiti vakturaya/ 2. na bhavatti/ tath clakyatay tatrtivyptivraya samanaiyatyaghaakavypakatvdidalasrthakyamiti bhva/ ----------------------------------------siddhntastu---lakaena lakye itarabheda yath anumyate 1tath lakyatvacchedakamapyanumyate/ yath 'ghaa pthiv gandhavattvt' iti ghae gandhavattvena lakaena pthivtvarpa lakyatvacchedakamanumyata iti/ prakte ssndimattva lakyam/ gotvasamaniyatatva lakaam, gotvvacchinnetarabhednumpakatvarpa vyvartakatva lakyatvacchedakam, tenaiva rpea ssndimattvasya lakaalakaalakyatvt/ eva ca ssndimattva pakktya tatra gotvasamaniyatatvena gotvvacchinnetarabhednumpakatva sdhanyam 'ssndimattva gavetarabhednumpaka, gotvasamaniyatatvt' iti tatra cnumne 'yatra gotvasamaniyatatva tatra gavetarabhednumpakatvam' iti viiya vyptirvaktu na akyate, sdhyahetvo pakamtravttitvena paktiriktasya dntasya daurbhikyt/ ata yatra yaddharmasamaniyatatva yatra taddharmvacchinnetarabhednumitijanakatvamiti smnyarpea vyptirvaktavy/ pthivtvasamaniyata pthivtvvacchinnetarabhednumpaka gandhavattva dnta/

smnyamukhavyptau ca praktaheto praktahetutulyasya hetorv sattve praktasdhyasya praktasdhyatulyasya v sdhsysattve vyabhicro doa/ tath ca gevatarabhedarpavyvttai gavetarabhednumitijanakatva nsti, sdhyahetvoraikyena prvoktarty siddhasdhant/ tath ca gotvvacchinnetarabhednumpakatvarpa sdhya tatra nsti/ gotvasamaniyatatvarpaheturastnti tatra vyabhicra syt/ abhidheyatvdau praktahetutulya padrthatvasamaniyatatvarpo heturasti, praktasdhyatulya ----------------------------------------1. tath lakyatvacchedakamapyanumyata iti/ prakiky ssndimattva pakktya gotvvacchinnetarabhednumpakatve sdhye iti katha sagacchate? lakaena htarabheda sdhyate na tvitarabhednumpakatvam ityak manasi nidhyaivamuktam/ atha v eva ttparya varanyam lakaena lakye lakyatvacchedakvacchinnetarabheda kila sdhanya/ prakte gotvasamaniyatatvarpasya lakaalakaasya lakyatvacchedaka gotvvacchinnaterabhednumpakatvam/ tadavacchinnetarabheda gotvasamaniyatatvena hetun lakye ssndimatve sdhanya/ tadavacchinnetarabhedaca gavetarabhednumpakabhinnabheda gavetarabhednumpakatve paryavasyantyayena prakiky gotvvacchinnetarabhednumpakatve sdhye ityuktagiti/ -----------------------------------------

padrthatvvacchinnetarabhednumpakatvarpa sdhya nsti padrthetarasyprasiddheriti vyabhicra syt/ tadvraya yaddharmasamaniyatatva rpahetau vyvttibhinnatve sati abhidheyatvdibhinnatve sati iti vieaa dtavyam/ tena yatra vyvttibhinnatve sati abhidheyatvdibhinnatve sati yaddharmasamaniyatatva tatra taddharmvacchinnetarabhednumitijanakatvamiti smnyamukh vypti paryavasyati tatra ca na ko 'pi doa ityabhipryo dpikgranthasyeti/ atha kramaa paktnmartha ucyate/ smnyato bhednumpakatvamiti/ pratiyogivieanirdeamantar bhedatvena bheda niveya kevalabhedavidheyaknumitijanakatva vyvartakatvamiti vaktu na akyata ityartha/ vyvttyabhidheyatvderapti/ 'gau goghaobhayabhinna gavetarabhedt', 'padrtha ghaapaobhayabhinna abhidheyatvt' ityanumne atra vivakite/ ativyptikathansagateriti/ lakye lakaasattvasyeatvditi bhva/ vyatirekidharmmiti/ kevalnvayidharmmabhidheyatvdn itarabhednumpakatva na sambhavati, abhidheyatvanyasya itarasybhvt 'ghaa itarabhinna abhidheyatvt' ityapi prayoktu na akyate, padrthetarasyaivprasiddheriti bhva/ asdhrayaghaaketi/ lakyatvacchedakasamaniyatatvarpsdhrayaghaaka yat vypakatva vypyatva ca tayorvaiyarthyaprasagt ityartha/ npi viiyeti/ viiyetyasya bhede 'nvaya/ atra lakyatvacchedakagotvdyavacchinne ityadhyhtya gotvdyavacchinnoddeyakagotvdyavacchinnetarabhedavidh eyaknumitijanakatvamiti vykhytavyam/ anyath 'kapilagau gavetarabhinn kapilatvt' ityanumnasambhavena prvoktadoasattvensya pakntaratvnupapatte/ tdalakae niveanyamiti/ tdalakaarpe hetau

niveanyamityartha/ nanu lakaasya vyavahro 'ptydi/ yath lakaasya itarabhednumiti prayojana tath abdaprayogarpo vyavahro 'pi prayojanam/ kathamiti cetittham/ purovarti govyaktau 'iya gau' itykrakagotvvacchinnvacakaabdaprayoga prati 'iya gau' itykraka gotvaprakraka govieyaka jna kraam/ taddharmvacchinnabodhakaabdaprayogarpavyavahra prati taddharmaprakrakavyavahartavyavieyakajnasya kraatvt/ 'iya gau' itykraka jna ca gotvaparicyakalakaajna vin na sambhavatti lakaasya svaviayakajnajanyavyavahartavyaviayakajnadvr vyavahra prayojanam/ tath ca lakaa vyvahrikamapi bhavatti vyvahrikalakaasypi lakyatvacchedakasamaniyatatva lakaamiti vyvahrikamapi lakyamiti vyvttyabhidheyatvderapi lakyatvt tatra lakaasattvasyeatay ativyptyabhvt tadbhinnatvarpa vieaa na deyamiti bhva/ tena rpea vyavahartavyajnamiti/ taddharmaprakrakavyavahartavyavieyakajnamityartha/ gotvdiprakrakagavdivieyakajnamiti yvat/ vyvahrikalakaasypi vyavahraprayojanakavyvttyabhidheyatvdirpalakaasyp i/ lakyatvt -- lakaalakaalakyatvt/ tadbhinnatvam -vyvttyabhidheyatvdibhinnatvam/ dntalbhyeti/ yath abhidheyatvdika vyavahrajanaka tath vyvttirapi vyavahrajanik iti jpanya iti bhva//

dpik

guavattvasya dravyalakaatvasthpanam nanu guavattva na dravyalakaam, dyakavacchinnadravye utpannavinaadravye cvypteriti cet - na/ guasamndhikaraasattbhinnajtimattvasya vivakitatvt/ nanvevamapi 'eka rpa rast pthak' iti vyavahrt rpdvativyptiriti cet na/ ekrthasamavydeva tdavyavahropapattau gue gunagkrt/ prakik nanu dyakavacchinne dravye guavattvasysattve 'pi klntarvacchinne tatra tatsattvamakatam/ eva ca gurayatvalakaa sdhvityata ha utpannavinaeti/ ydadravyrambhakasayogajanakakriyotpatte ttyakae 'vayavntare tdasayoganik kriy jt tdadravya ityartha/ navn puna asamavyikraasya kryasahabhvena kraatmavalambyotpannavinaa ngkurvanti/ gudvativyptivraya guasamndhikaraeti jtivieaam/ sattmdytivyptivraya sattbhinneti/ dravyagunyataratvamdytivypitavraya jtti/ samavyena tdadharmavattvattparyagrhakam/ ata klikdisambandhena tadvattvamdya ntivyptiriti bhva/ evamapti/ uktavivakay avyptivrae 'pi ekrthasamavydeveti/ ekasminnarthe

samavyena sattvdevetyartha/ gunagkraditi/ tath ca kptena samavyaghaitasmndhirakayenaiva guavattvyavahropapattau tatrkptaguavattvakalpana na sambhavati gauravditi bhva/ blapriy dravyatvajtimattva guavattva v dravyalakaamiti prvamuktam/ tatra guavattva lakaam na bhavitumarhati, utpattikavacchinne ghae 'utpanna dravya kaamagua akriya ca tihati' iti nyyena guavattvbhvena avyptidot/ eva ya ghaa prathamakae utpanna dvityakae ca vinaa, tatra prathamakae 'utpanna dravya kaamaguam' iti nyyena guo nsti, dvityakae ca guina ghaasyavint na gua iti utpannavinaaghae 'vypteca ityakita dpikym nanu guavattva na dravyalakaamitydin/ tatra dvityasthalnudhvane bjamha - nanvdyakavacchinne dravya iti/ klntarvacchinna iti/ dvitydikaavacchinna ityartha/ tatra tatsattvam dravyaguasattvam/ guarayatvamiti/ gudhratvamityartha/ samavyena gua lakaamityukte yadyapyavyptirasti, tathpi gurayatvamityukte nvyptiriti bhva/ ydadravyrambhaketydi/ kriy, kriyto vibhga, vibhgt prvadeasayogana, tata uttradeasayoga, tata dravyotpattiriti krama/ atra vibhga sayogaca avayavn prvottaraden ca/ ghaotpdaka ya caturthakaotpanna uttaradeasayoga tajjanik kriy prathamakaotpanna tasy ttyakaa prvadeasayoganakaa tadn

rambhakasayoganajanakakriy jyate cet utpattyanantarakae dravyasya no bhavati/ tath cya krama - prathamakae ghaotpdakakriy, dvityakae vibhga, ttyakae prvadesayogana uttaradeasayoganakakriy ca, caturthakae uttaradeasayoga vibhgaca, pacamakae ghaotpatti prvadeaseyganca, ahakae ghaana uttaradeasayogaceti bhva/ navn punariti/ tath ca etanmate caturthakae eva ghao 'pi uttaradeasayogtmakena asamavyikraena saha utpadyate/ ghaanaca tatttyakaa eveti ghaotpattidvityakae ghaanbhvt utpannavinaaghao 'prmika iti bhva/ dpikym guasamndhikaraeti/ guasamndhikara gudhikaraavtti y sattny jti tadvattva dravyasya lakaam/ bhavati hi dravyatvarp jti gudhikaraapthivydivtti sattto 'ny ceti tadvattvamdya dravye

lakaasamanvaya/ dyakavacchinnaghae utpannavinaaghae ca gubhve 'pi tatsamndhikaraadravyatvajtisattvt nvypti/ jtau guasamndhikaraeti vieanupdne sattbhinnaguatvajtimattvasya gue sattvt tatrtivypti/ guasamndhikaraeti vieae uptte tu gue gunagkrt gudhikaraa na gua, ki tu dravyameva tadvttitva guatve nstti jtipadena guatvagrahasambhavt ntivypti/

gudhikaraadravyavtti y sattjti tadvattvasya gue 'pi sattvdativypti/ tadvraya jtau sattbhinneti vieaam/ jtipadasthne dharmapada nikipya guasamndhikaraasattbhinnadharmavattva dravyalakaamityukte dravyagunyataratvarpo dharmo 'pi gudhikaraadravyavtti sattbhinnaceti tadvattvasya gue 'pi sattvdativypti/ tadvraya jttyuktam/ anyataratva tu na jti/ nanu jtipade uptte 'pi klikasambandhena tdadravyatvarpajtimattvasya gue 'pi sattvdativypti/ samavyasambandhena tdajtimattvavivaky tu jtipada vyartham/ samavyasambandhena guasamndhikaraasattbhinnadharmavattva lakaamityuktyaiva smajasyt/ dravyagunyataratvarpadharmasya svarpameva sambandha iti samavyena tadvattvasya gue virahditi cet - na/ samavyasambandhena tdadharmavattvamatravivakitamiti dyotanyaiva jtipadopdnditi/ tadha prakikym - gudvativyptivrayetydin/ dpikym nanvevamapti/"eka rpam' iti vyavahrt rpe ekatvasakhyrpo guo 'sttyavagamyate; 'rpa rast pthaka' iti vyavahrt rpe pthaktvaguo 'sttyavagamyate/ tath ca gudhikaraa rpa tadvttiry sattbhinn jti guatva tadvattvasya gue sattvt tatra dravyalakaasytivyptiriti akituraya/ samdhatte - ekrthasamavyditi/ ekasminnarthe samavydityartha/ ekatvarpayo pthaktvarpayoca ekasminnarthe ghadau samavyt 'eka rpam', 'rpa rast pthak' iti vyavahra upapadyate/ 'eka rpam' ityasya svrayasamavyasambandhena rpam ekatvavat

ityartha, na tu samavyasambandhena ekatvavat iti/ eva ca uktaparamparsambandhena rpe ekatvapthaktvaviayakatayaiva tdavyavahrasyopapatte gue samavyasambandhena guo ngkriyate/ guasamndhikaraetydilakae ca gudhikaraatva samavyasambandhena vivakitam/ ato rpdai ntivyptiriti bhva/

prakikym samavyaghaitasmndhikarayeneti/ svrayasamavyeneti yvat/ svanihasamavyasambandhvacchinndheyatnirpitdhikar aatnirpitasamavyasambandhvacchinndheyatva samavyasambandhaghaitasmndhikarayam/ tasya odhane svrayasamavya ityeva paryavasyati/ akptaguavattvakalpanamiti/ akptasya samavyasambandhena guavattvasya kalpanamityartha/

_______________________________________________________________________ ____ tarkasagraha guavibhga AnTs_4 rparasagandhasparasakhyparimapthaktvasayogavib hgaparatvparatvagurutvadravatvasnehaabdabuddhisukhad ukhecchdveaprayatnadharmdharmasaskr caturviati gu //

rpa-rasa-gandha-spara-sakhy-parima-pthaktvasayoga-vibhga-paratva-aparatva-gurutva-dravatva-sneha-

abda-buddhi -sukha - dukha - icch-dvea - prayatna-dharma-adharmasaskr caturviatirgu/ dpik gun vibhajate rpeti/ dravyakarmabhinnatve sati smnyavn gua/ guatvajtimnv/ nanu laghutva-kahinatva-mdutvdn vidyamnatvt katha catuviatirgu iti cet - na/ ladhutvasya gurutvbhvarpatvt mdutvakahinatvayo avayavasayogaviearpatvt/ prakik smnyavniti/ samavyena smnyavattva bodhyam/ tena klikdisambandhena tadvati dhvase ntivypti/ gua iti lakyanirdea/ lghavdha guatvajtimnveti/ yadyapi lakaalakyatvacchedakayorabheda tathpi lakaenetarabhede sdhye hetau sdhyasmndhikarayanice 'pi hetudharmitvacchedakakasdhyanicayasya aniyatatvbhiprayeeda lakaamiti sakepa/ ekamagre 'pi bodhyam/ guatvajtisiddhistu guapadaakyatvacchedakatayeti guaddhitau bhacry/ na caiva vibhupadaakyatvacchedakatay vibhutvajti sidhyediti vcyam/ bhtatvasakarasya bdhakasya sattvena tasya jtitvsambhavt jtitvbhimatasakarasyaiva jtitvabdhakatvt/ tath coktam dravyakiravalym udayancryai-

"vyakterabhedastulyatva sakro 'thnavasthiti/ rpahnirasambandho jtibdhakasagraha//" iti/ vyakterabheda svrayavyakteraikya katvderjtitve bdhakam/ vyaktestulyatva anynnatiriktavyaktikatva ghaatvakalaatvdyorbhinnajtitve/ sakara paraspartyantbhvasamndhikaraayordharmayorekatra samvea bhtatvamrtatvderjtitve/ anavasthiti- anvasth jte jtimattve/ rpahni svatvyvartakatvtmakarpahni vieasya jtimattve/ asambandha asamavetatvam abhvderjtimattve iti sakepa/ laghutvdn prmikatve 'pi kptevantarbhvo nyyya iti samdhatte---laghutvasyeti/ blapriy tadvati dhvasa iti/ smnyavieasamavyn prgabhvnyonybhvtyantbhvn cjanyatvt janyamtrasyaiva klopdhitay teu klikasambandhena smnyavattvsambhavt ativyptirna akyate vaktumitylocya dhvase 'tivyptirukt/ yadyapi lakaalakyatvacchedakayorabheda iti/ guasya

guatvajtimattva yadi lakaa tad guatva lakaam, lakyatvacchedakamapi tadeveti lakaalakyatvacchadakayorabhada syt/ astu ko doa iti cet ucyate/ lakaa hi vyvartakam/ lakyavieyakalakyetarabhedavidheyaknumitijanakam/ tath ca guatvasya gualakaatve 'gua itarabhinna guatvt' ityanumnaprayoga kartavya/ tatra guatvavypaketarabhedasamndhikaraaguatvavn gua iti parmaro vcya/ tatra guatve itarabhedasmndhikaraye bhsamne 1tulyavittivedyatay kadcit itarabhede guatvasmndhikarayamati bhsitumarhati/ tath ca guatvarpapakatvacchedakasmndhikarayasya itarabhedarpasdhye bhnt anumitiviayasya sdhye pakatvacchedakasmndhikarayasya parmarenaiva viayktatay siddhasdhana doa prasajatti akituraya/ samdhatte - tathpti/ hetau sdhyasmndhikaraye bhsamne niyamena sdhye hetusmndhikarayabhna na sambhavati/ ato na siddhasdhnaprasaktiriti guatvajtimattva gualakaa bhavitumarhatti bhva/ guapadaakyatvacchedakatayeti/ 'guanih guapadaakyat kiciddharmvacchinn akyattvt ghaanihaghaapadaakyatvat' ityanumnena guatvajti sidhyatti bhva/ bhtatvasakarasyeti/ bhtatvena skamekatra samveasyetyartha/ nanu bhtatvasypi jtitvbhvt katha tatsakara vibhutvasya jtitve bdhaka ityakya na jtisakarajtitvabdhaka, ki tu jtitvbhimatadharmasakara eva tath/ bhtatvasya jtitvbhve 'pi jtitvbhimnaviayatvamastti tatsakaro jtitvabdhaka iti samdhatte - jtitvbhimatasakarasyaiveti/ vyakterabhedatulyatva sakaraca jtimattve bdhakni/ anavasth rpahni asambandhaca

jtitve bdhak/ jtibdhakasagraha ityasya jtitvajtimattvnyataraviayakajnapratibandhakajnavia yaviayakasakiptaabda ityartha/ vyakterabheda ityasya svrayai kavyaktikatvamityartha/ svapratiyogivttitvasvnuyogivttitvobhayasambandhena bhedaviinyatvamiti yvat/ yasyrayabht vyaktaya anek sa uktobhayasambandhena bhedaviio bhavati yath ghaatnava nlaghaabhedaviiam/ sva nlaghaabheda, svapratiyog nlaghaa, tadvttitva ghaatve, eva sva nlaghaabheda, ----------------------------------------1. tulyavittivedyatayeti/ ekajnaviayatayetyartha/ ----------------------------------------tadanuyog raktaghaa tadvttitva ca ghaatve iti ghaatvam uktobhayasambandhena nlaghaabhedaviiam/ katva tu na tath/ bhedapadena kabhedopdne svapratiyog ka, tadvttitva yadyapyke 'sti, tathti kabhednuyogighadivttitva nsti/ ghaabhedopdne svnuyogykavttitva yadyapyakatve 'sti, tathpi spapratiyogighaavttitva nstti/ tath ca katvamuktobhayasambandhena bhedaviinyaditi tat svrayaikavyaktikam, atastat na jti/ jtitva hi nityatve satyanekasamavetatvam/ anekasamavetatva ca uktobhayasambandhena bhedaviiatvam/ atra ca katva jti (uktobhayasambandhena bhedaviiam) iti buddhi prati katva

svrayaikavyaktikam (uktobhayasambandhena bhedaviinyat) iti jnasya tadvattbuddhi prati tadabhvavattjna pratibandhakamiti rty pratibandhakatvt jtitvaviayakajnapratibandhakajnaviayatbasya vyakterabhede sattvt jtibdhakatvamityavadheyam/ vyaktestulyatvam anynnatiriktavyaktikatvamiti/ anynnatiriktrayakatvamityartha/ ghaatvakalaatvayordatulyatvasattvt tayorna bhinnajtitvam/ vastutastu svabhinnajtyrayavyaktinihasakhynynnatiriktasakhy kavyaktikatva svasamndhikaranyonybhvapratiyogitnavacchekadakas vabhinnajtisamndhikaraanyonybhvapratiyogitnavacch eda-

katvarpam tulyatvamityartha/ ida kambugrvdimattvasya jtitve bdhakam/ svam - kambugrvdimattva, tatsamndhikaranyonybhvapratiyogitvacchedik svabhinnajti ghaatvajti tatsamndhikaranyonybhvapratiyogitnavacchedakatva kambugrvdimattve asti/ yatraitda tulyatvamasti 1tatra jtitva nsti/ eva caitdatulyatvajnasya jtitvbhvavypyavattjnavidhay jtitvajnapratibandhakatvam/ ----------------------------------------1. tatra jtitva nstti/ yath pthivydimano 'ntnyatamatve/ sva pthivydimanontnyatamatva, tadbhinn jti dravyatva

tatsamaniyatatva pthivydimanontnyatamatve 'stti tanna jti/ tath ca svabhinnajtisamaniyatatva tulyatvam/ svabhinnajtisamavaniyatatva ca svasamndhikaranyonybhvapratiyogitnavacchedakasva bhinnajtisamn-

dhikaranyonybhvapratiyogitnavacchedakatvamiti bhva/ ----------------------------------------sakaro nma paraspara vihya vartamnayordharmayorekatra vtti/ paraspartyantbhvasamndhikaraayordharmayorekatra vttiriti yvat aya bhtatvamrtatvayorjtitve bdhaka, bhtatva vihya mrtatva manasi, mrtatva vihya bhtatva ke, ubhayo pthivydicatuaye samvea iti dvayo sakart na jtitvam/ 1svdhikaraavttitva-svbhvavadvttitva svdhikaraavttyatyantbhvapratiyogitvaetattritayasambandhena kiciddharmaviiatva sakara iti phalitam/ etdaskaryasya katha jtitvabdhakatvamiti cet - ucyate/ ligavidhayaiva tasya jtitvabdhakatvam/ tath hi - bhtatva na jti uktatritayasambandhena mrtatvavattvt yat uktatritayasambandhena mrtatvavat tanna jti yath 2gaganamanassayoga ityanumnt bhtatvasya jtitvbhvasiddhau bdhajnavidhay jtitvajnapratibandhik y niruktnumiti tajjanakavyptydijne niruktaskaryasya viayatvt sktpratibandhakajnaviayasyeva -----------------------------------------

1. svdhikaraetydi/ sva bhtatva svdhikaraa pthivydicatuaya tadvttitva mrtatve 'sti/ eva sva bhtatva svbhva bhtatvbhva tadvat mana tadvttitva mrtatve 'sti/ eva sva bhtatva tadadhikaraamka tadvttiryo 'tyantbhva mrtatvbhva tatpratiyogitva mrtatve 'sti/ eva coktatritayasambandhena bhtatvaviiatva yat mrtatvasya tadeva sakara ityartha/ 2. gaganamanassayoga iti/ gaganamanassayogasya mrtatvdhikaraamanovttitvt mrtatvbhvdhikaraagaganavttitvt mrtatvdhikaraapthivydicatuayavtti ya gaganamanassayogbhva tatpratiyogitvcca uktatritayasambandhena mrtatvavaiiyamiti heturasti jtitvbhvarpasdhya cstti gaganamanassayogasya dntatvam/ ----------------------------------------pratibandhakajnajanakajnaviayasypi jtibdhakapadrthatvena 1tasya skarye 'katatvt/ atha v 2jtitvbhvnumitijanakajtitvbhvavypyaniruktatritayasa mbandhena mrtatvaparmarasya tadabhvavypyavattnicayatvena jtitvaprakrakajnapratibandhakatvt niruktaskaryasya tadviayatvena skjjtitvajnapratibandhakajnaviayatvamakatamityh u/ anavasth aprmikttarottarakalpany virntyabhva/ iya jte jtimattve bdhik/ 3tarkavidhay bdhakatvamasy/

rpahni 4svatovyvartakatvarpalakaasya bhaga/ iya vieasya jtimattve bdhik/ vieo hi svatovyvartakatvena lakita/ vieo yadi jmimn syt tarhi jtereva vieasyetaravyvttihetutvasambhavt svatovyvartakatvarpa lakaa bhagna syt/ ato vieo na jtimn/ eva ca rpahnirapi tarkavidhayaiva jtimattvabdhik/ asambandha pratiyogitvnuyogitvnyatarasambandhena samavyanyatvam/ aya ca samavybhvayorjtimattve bdhaka/ yatra yatra jtimattva vartate tatra pratiyogitvnuyogitvnyatarasambandhena 5samavyo 'sti/ samavye abhve ----------------------------------------1. tasyeti/ pratibandhakajnajanakajnaviayatvasyetyartha/ 2. jtitvbhvnumitti/ bhtatva na jtiritykrik y jtitvbhvnumiti tajjanaka ya parmara bhtatva jtitvbhvavypyamrtatvavat itykraka tasyetyartha/ tath coktatritayasambandhena mrtatvavattvarpasya sakarasya jtitvnumitipratibandhakaparmaraviayatay jtitvaviayakajnapratibandhakajnaviayatvarpa jtibdhakatvamiti bhva/ 3. tarkavidhayeti/ yadi jtirjtimat syt tarhi uttarottarajtikalpany virntirna

syditi tarko 'tra vivakita/ 4. svatovyvartakatva ca svabhinnaligakasvavieyakasvasajtyetarabhednumityavi ayatvam/ 5. samavyo 'stti/ yath ghae jtimatvamasti, tatra pratiyogitvasambandhena ghaasamavyo 'sti kaple yo ghaasamavya tatpratiyogitvt ghaasya, evam anuyogitsambandhena ghaatvasamavyo 'sti ghae yo ghaatvasamavya tadanuyogitvt ghaasyeti/ ----------------------------------------ca 1tadabhvt ta jtimattva tayo/ uktnyatarasambandhena samavybhva jtimattvbhvavypya/ ata asambandhajna tadabhvavypyavattjnavidhay jtimattvajnapratibandhakama _______________________________________________________________________ ____

tarkasagraha karmavibhga

AnTs_5 utkepavakepakucanaprasraagamanni paca karmi // utkepaa - apakepaa

- kucana - prasraa - gamanni pacakarmi/ dpik karma vibhajate utkepaeti/ sayogabhinnatve sati sayogasamavyikraa karma karmatvajtimadv/ nanu bhramaderapyatiriktasya karmaa sattvt pacetyanupapannamiti cet - na/ bhramadnmapigamane 'ntarbhvt na pacatvavirodha/ prakik sayogsamavyikrae sayoge 'tivyptivraya sayogabhinnatve satti/ sayogasamavyikraa dravye 'tivyptivraya asamavyti/ bhramadnm itydin recanasyandanordhvajvalanatiryaggamann sagraha/ gamane 'ntarbhvditi/ na cotkepadnmapi gamane 'natarbhvo 'stviti akyam/ svatantrecchasya niyogaparyanuyognarhasya munesamatatvditi bhva/ ----------------------------------------1. tadabhvditi/ samavyo 'bhvo vnyatra samavyasambandhena nsti, ata pratiyogitsambandhena samavyavattva samavybhvayerna bhavati/ eva samavye 'bhve v anyat kimapi samavyasambandhena nsti, ata anuyogitsambandhena samavyavattva tayorna bhavatti bhva/ -------------------------------

blapriy sayogabhinnatve sati sayogsamavyikraa karmeti karmao lakaamuktam/ sayogabhinnatve sattyanuktau sayogasya sayogo 'pyasamavyikraam; kyapustakasayoga prati hastapusatakasayogasysamavyikraatvt; ata sayoge 'tivypti/ tadvraya sayogabhinnatve sattyuktam/ sayogakraamityetvanmtroktau sayogasamavyikrae dravye 'tivypti, tadvraya krae asamavyti vieaam/ tadhasayogsamavyikraa iti/ svatantrecchasyeti/ svatantreccho muni niyogaparyanuyognarha iti sarvasamata ityartha/ niyoga - j/ paryanuyoga - prana/ _______________________________________________________________________ ____

tarkasagraha smnyavibhga AnTs_6 param apara ceti dvividha smnyam // smnya dvividham - param aparam ceti/

dpik

smnya vibhajate - paramiti/ param - adhikadeavtti/ aparam - nynadeavtti/ smnydicatuaye jtirnsti/ prakik paramitydi/ smnyalakaa agre mlaktaiva vakyata iti na nynateti dhyeyam/ satty dravyatvdyapekay adhikadeavttitvena paratvameva/ ghaatvdn nynadeavttitvena aparatvameva/ dravyatvdn sattto 'paratvam ghaatvdita paratvamiti viveka/ _______________________________________________________________________ ____ tarkasagraha vieavibhga AnTs_7 nityadravyavttayo vies tv anant eva // dpik viea vibhajate nityeti/ pthivydicatuayaparamava kdipacaka ca nityadravyi/ _______________________________________________________________________ ____ tarkasagraha

samavyalakaam

AnTs_8 samavyas tv eka eva // dpik samavyasya bhedo nsttyha samavyastu iti/ prakik samavyasya bhedo nstti/ na ca samavyasybhede sparasamavyavati vyau rpavattpratti syditi akyam/ rpasamavyasattve 'pi rpbhvena tath pratterabhvditi dik/ blapiy rpavattpratti syditi/ sparasamavyasattvena tadabhinnasya rpasamavyasypi sattvt rpasamavyasyaiva rpavattprattiniymakatvditi bhva/ rpasamavyo na rpavattprattiniymaka, api tu samavyasambandhena rpam/ vyau tu na rpamasti, ato na rpavattprattiprasaga ityayena samdhatte rpasamavyasattve 'pti/ nanu vyau rpasamavyasattve rpa nstti vaktu na akyate sambandhasatty sambandhisattvypyatvdityakyha - digiti/ ayamaya - vyvanuyogikatvaviia rpapratiyogikatvaviiaca samavya vyau rpavattprattiniymaka/ vyvanuyogikatvaviiasamavye

rpapratiyogikatvbhvt vy rpavniti pratti npdayitu akya iti/ adhika muktvalmajdau draavyam/ _______________________________________________________________________ ____

tarkasagraha abhvavibhga AnTs_9 abhva caturvidha / prgabhva pradhvasbhvo 'tyantbhvo 'nyonybhva ceti // abhva caturvidha - prgabhva, pradhvasbhva, atyantbhva, anyonybhvaceti/ dpik abhva vibhajate abhva iti/ _______________________________________________________________________ ____

tarkasagraha pthivnirpaam AnTs_10[1] gandhavat pthiv / s dvividh nitynity ca / nity paramurp / anity kryarp / punas trividh arrendriyaviayabhedt / arram asmaddnm / indriya gandhagrhaka ghra nsgravarti / viayo mtpdi //

tatra gandhavat pthiv/ dpik tatroddeakramnusrt prathama pthivy lakaamha tatreti/ nmn padrthasakrtanamuddea/ uddeakrame ca sarvatra icchaiva niymik/ nanu surabhyasurabhyavayavrabdhe dravye parasparavirodhena gandhnutpddavypti/ na ca tatra gandhaprattyanupapattiriti vcyam/ avayavagandhasyaiva tatra prattisambhavena citragandhnagkrt/ ki cotpannavinaaghadvavyptiriti cet - na/ gandhasamndhikaraadravyatvparajtimattvasya vivakitatvt/ nanu jaldvapi gandhapratterativyptiriti cet - na/ anvayavyatirekbhy pthivgandhasyaiva tatra bhngkrat/ nanu tathpi klasya sarvdhratay sarve lakan kle 'tivyptiriti cet na/ sarvdhratprayojakasambandhabhinnasambandhena lakaasya vivakitatvt/ prakik pthivlakaasya prthamye bjamha - tatreti/ pthivydiu madhya ityartha/ gandhasamavyikraatvacchedakatay pthivtvajtisiddhiriti bodhyam/ nmneti/ ttyrtha abheda/ sakrtanapadrthe pratipdakaabde 'nveti/ tath ca vastupratipdakanmamtramuddea iti lakaa paryavasyati/ atra ghaa iti pade 'tivyptivraya vastupada lakayavastuparam/ lakayasya pthivyde

smnyata pratipdakaprameyapade 'tivypitavraya nmapada lakyatvacchedakvacchinnaparam/ lakaavkye nmasattvt ativyptivraya mtrapadamiti dhyeyam/ rabdhe - janye/ parasparavirodheneti/ surabhigandha prati asurabhigandhasya asurabhigandha prati surabhigandhasya pratibandhakatvenetyartha/ prattyanupapattiriti/ atacitragandha evpratibadhya svkrya iti bhva/ avayavagandhasyaiveti/ svrayasamavetatvasambandhenetydi/ tuyatu durjana iti nyyengktyha - ki ceti/ jalatvdikamdya ativyptivraya gandhasamndhikaraeti/ sattvraya dravyatvpareti dravyatvanynavtttyarthakam/ teda dravyatvavyudsa/ gandhapratteriti/ surabhi jalamitydipratterityartha/ pthivgandhasyaiveti/ svrayasayuktatvasambandhenetydi/ tatra - jaldau/ yathrutagrh akate - nanviti/ anugatarpea lakaatghaakasambandhn niveya kldvativypti vrayati sarvdhreti/ vassutastu samavydn samavyatvdinaiva sasargatay tenaiva rpea tattatsambandhasya tattallakaaghaakatva bodhyam/ blapriy gandhasamavyikraatvacchedakatayeti/ 'samavyasambandhvacchinnagandhatvvacchinnagandhni hakryatnirpitatdtmyasambandhvacchinnapthivniha kraat

kiyiddharmvacchinn kraattvt kaplanihaghaakraatvat' ityanumnaprayogo 'tra vivakita/ nmn padrthasakrtanamuddea iti mlam/ padrthasya sakrtana padrthasakrtanam/ sakrtanaabdasya pratipdakaabda ityartha/ padrthaviayakajnakaabda padrthasakrtanamiti yvat/ padrthaabdo vastupara/ nmneti ttyrthasya abhedasya abde 'nvayt nmbhinna vastuviayakajnajanakaabda uddea iti phalati/ pthivyaptejovyvkakladigtmamanstyatra pthivydiabdn pthivydivastupratipdakatvt nmatvcca uddealakaasamanvaya/ ghaa iti padasypi vastupratipdakatvt nmatvcca tatroddealakaasytivypti/ tadvraya vastupada lakayavastupara vaktavyam/ ghadipada ca na tdaamiti ntivypti/ prameyamiti padasypi lakayapthivydipratipdakatvt tatrtivypti/ tadvraya vastupada lakyatvacchedakvacchinnavastupara vcyam/ prameyapadasya prameyatvvacchinnapthivydibodhakatve 'pi lakyatvacchedakapthivtvdyavacchinnapthivydibodhakat vbhvnntivypti/ 'tatra gandhavat pthiv' itydilakaavkyaghaakapthivpadasypi pthivtvvacchinnabodhakatvt nmatvcca tasyoddeatvpatti/ tadvraya nmamtramityapi vaktavyam/ mtrapadena lakadivcakapadsamabhivyhtatvamucyate/ tath ca lakyatvacchedakaprakrakalakyavieyakajnajanaka lakadivcakapadsamabhivyhtanmbhinna abda uddea iti nikara/ tadha - ttyrtho 'bheda itydin/ sakrtane ityasya vivaraa pratipdakaabde iti/ smnyata iti/ prameyatvarpasmnyadharmeetyartha/ ttyy pratipattyanvayi 1prakratvamartha/

gandhavattvasya pthivlakaatve surabhigandhayuktvayavsurabhigandhayuktvayavbhymu tpanne dravye kasypi gandhasynutpddavypti/ na ca avayavagatagandharpasysamavyikraasya sattvt kuto gandho notpadyata iti akanyam/ surabhigandhasya asurabhigandha prati asurabhigandhasya surabhigandha prati pratibandhakatvena kasypi gandhasya tatrotpattyasambhavt/ na ca yadi tatra gandho notpadyate, tarhi katha tatra gandha pratyeta, atastatra paraspara pratibandht ----------------------------------------1. prakratvamarya iti/ tath ca prameyatvarpasmnyavarmaprakrakapthivydivieyakaj najanake prameyapade ityartha/ ----------------------------------------surabhigandha asurabhigandho v notpadyatm, citragandha utpadyatm, tena gandhaprattirupadyate, gandhavattsattvdavyptica neti vcyam/ avayavagatagandhasyaiva svrayasamavetatvasambandhena avayavini prattisambhave citragandhasynagkrt/ tath ca tatrvyptitdavasthyam/ ki ca yo ghaa prathamakae utpanna atha dvityakae vinaa tasmin ghae avypti, prathamakae 'utpanna dravya kaamaguam' iti nyyena gandhaviraht/ dvityakae dharmia eva nt ityayena akate - dpikym nanu surabhyasurabhti/

gandhasamndhikaraeti/ gandhdhikaraavtti dravyatvavypy ca y jti tadvattva pthivy lakaam/ gandhdhikaraa pupditadvtti dravyatvavypy jti pthivtvajti tadvattva surabhyasurabhyavayavrabdhe dravye utpannavinaaghae cstti nvypti/ dravyatvavypyajtimattvamtroktau dravyatvavypy y jalatvajti tadvattvasya jale sattvt tatrtivypti/ ato gandhasamndhikaraeti/ jalatvasya gandhdhikaraavttitvbhvt na doa/ gandhasamndhikaraajtimattvamtroktau gandhdhikaraapthivvtti y sattjti tadvattvasya jaldau sattvt ativypti/ tadvraya dravyatvavypyeti jtivieaam/ nanu dravyatvavypyeti vieae datte 'pi dravyatvajtimdyajaldivativypti durvr/ dravyatvasya gandhdhikaraapthivvttitvt dravyatvanyavttitvcceti cet na/ prakte dravyatvavypyatva na dravyatvanayvttitvam ki tu dravyatvanynavttitvarpam/ dravyatva ca na dravyatvanynavtti ityayt/ dravyatvanynavttitva ca 1dravyatvasamndhikaraabhedapratiyogitvacchedakatvam / tadha prakikym jalatvdikamdyetydi/ ----------------------------------------1. dravyatvasamndhikaraeti/ dravyatvdhikaraa jala tadvttiryo bheda pthivbheda tatpratiyogitvacchedakatvt pthivtvasya dravyatvanynavttitvam/ dravyatva tu na dravyatvdhikaraavttibhedapratiyogitvacchedaka dravyabhedasya dravyatvdhikaravttitvditi dravyatva na dravyatvanynavttti bhva/

----------------------------------------dpikym nanu jaldvapi gandhapratteriti/ tath ca gandhavattvarpasya pthivlakaasya jaldau ativyptiriti bhva/ anvayavyatirekbhymiti/ jaldau gandhavatpthivsayogasattve gandhapratti tadabhve tadabhva ityanvayavyatirekbhymityartha/ prakikym svrayasayuktatvasambandheneti/ sva pthivgandha, svraya pthiv, tatsayuktatva jaldau/ yathrutagrh sambandhavienavacchinna gandhavattvameva lakaamityabhimnavn/ anugatarpeasarvdhratprayojakasambandhabhinnasamba nghatvenetyartha/ klikdisambandha sarvdhratprayojaka tadbhinnasambandhatva samavydau/ lakaatghaakasambandht lakaatvacchedakasambandhn samavydn/ samavydn samavyatvdinaiva sasargatayeti/ spaa cedam vyadhikaraagddharym/ _______________________________________________________________________ ____

tarkasagraha pthivvibhga AnTs_10[2] s dvividh nitynity ca / nity paramurp / anity kryarp / punas trividh arrendriyaviayabhedt /

arram asmaddnm / indriya gandhagrhaka ghra nsgravarti / viayo mtpdi // s dvividh nity anity ceti/ nity paramurp/ anity kryarp/ punastrividh - arra-indriya-viayabhedt/ arra asmaddnm/ indriya gandhagrhaka ghram/ tacca nsgravarti/ viayo mtpdi/

dpik pthiv vibhajate s dvividheti/ nityatva dhvaspratiyogitvam/ anityatvam dhvasapratiyogitvam/ prakrntarea vibhajate - punariti/ tmano bhogyatana arram/ yadavacchinntmani bhogo jyate tadbhogyatanam/ sukhadukhnyatarasktkro bhoga/ abdetarodbhtavieagunrayatve sati jnakraamanassayograyatva indriyatvam/ arrendriyabhinno viaya/ eva ca gandhavaccharra prthivaarram, gandhavadindriya prthivendriyam, gandhavn viaya prthivaviaya iti tattallakaa bodhyam/ prthivaarra darayati-arramiti/ prthivendriya darayati - indriyamiti/ gandhagrhakamiti prayojanakathanam/ ghramiti saj/ nsogretyrayokti/ evamuttaratra jeyam/ prthivaviaya darayati - mtpdi iti/ prakik nityapthivtvdirpalakaagata nityatvdi darayati nityatvamiti/ prakrntareeti/ pthivmityanuajyate/ atra nityapthivy arrendriyabhinnatvarpaviayalakakrntatvena viayntargatatvamiti pthivystrividhatvam/ ata eva mle punastrividhetyukti sagacchate iti dhyeyam/

kecittu anityapthivy eva traividhya varayanti/ uddeakramnusrea prathama arralakaamha - tmana iti/ yatana avacchedakam/ tath ca milita yda lakaa sampanna tdamha yadavacchinneti/ sukhadukhnyatarasktkrvacchedakam iti yvat/ atra antyvayavitve satti vieaa deyam/ tena pddn avacchedakatve 'pi tatra na ativypti/ yath arratva na jti, pthivtvdin sakart tath indriyatva na jtirityayenha - abdetarodbhteti/ tmdvativyptivraya satyantam/ rotre 'vyptivraya abdetareti/ cakurdau vieaguasynudbhtarpde sattvenvyaptivraya udbhteti/ udbhtatva na jti uklatvdin skaryt/ na ca uklatvdivypya nnaivodbhtatvamiti vcyam/ ckudau udbhtarpatvdin kraatvnupapatte/ ki tu uklatvdivypya anudbhtatva nn tadabhvakavattvamudbhtatvam/ tacca sayogdvapi/ tath ca abdetarodbhtagua sayogamdya asambhavavraya vieeti/ kldvativyptivraya vieyadalam; tatraiva ativyptivraya jnakraeti/ prcnamate viayvayavendriyvayavasayogasya pratyakakraatay tadrayasya indriyvayavasya, navnamate kldau rpbhvapratyake sannikaraghaakatay krabhtacakussayograyasya kldeca vraya mana padam/ na ca tmnyatve sati ityanenaiva tmani ativyptivraasambhave ki gurutaraabdetarodbhtetydivieaeneti vcyam/ tath sati carmamanassayogasya jnamtra prati hetutvamate tatrtivypterityala vistarea/ eva ceti/ tattadarthasya arrdismnyalakaatve cetyartha/ nanu gandhavattvapraveenaiva tallakaasya smajasye gandhagrhakatvaniveanamanucitam/ eva ca indriya gandhagrhakam iti mlamanucita ityak parijihru tanmla tatprayojanakathanaparatay

vycae-gandhagrhakamiti/ uttaratra indriya rasagrhakam itydau/ blapriy nanu 'puna trividh arrendriyaviayabhedt' iti ganthena ki pthivsmnyasya tredh vibhga ucyate ki v anityapthivy/ ndya, pthivsmnyasya yadyaya vibhga syt tarhi nityapthivy api arrendriyaviayeu kvacidantarbhvo vcyama/ sa ca na sambabhavati/ tath hi - na tvat nityapthivy arre 'ntarbhva sambhavati, npi

indriye/ tayorubhayorapyanityatvt/ npi viaye, mtpdirpasya viayasya nityatvbhvt/ na dvitya, punastrividheti punaabdena prva vibhaktasyaiva vibhgntara kriyata iti scant ityakya ha-atra nityapthivy itydin/ eva ca pthivsmnyasyaiva punastredh vibhga/ nityapthivy arrendriyabhinnatvt viaye antarbhva iti nnupapattiriti bhva/ nanu kathacidatra nirvhe 'pi teja prakarae punastrividhamiti na sagacchate/ nityatejasa paramurpasya bhaumadivyodarykarajeu caturu viayevantarbhvsambhavt/ janyatvaghaitabhaumatvde nityayejasyasabhavt/ ata anityapthivy evya vibhga/ punaabdaca vkylakra iti nnupapattirityaynn matamha - kecittu iti/ kecidityasvarasodbhvanam/ tadbja tu punaabdsvrasyt nnityapthivy aya vibhga/ na ca sa vkylakra iti vcyam/ vkydau prayuktasya punaabdasya vkylakraty

kutrpyadacaratvt/ yatkicitpadottara prayujyamnasyaiva punaabdasya vkylakratystatra tatra datvt/ ki ca punaabdasya prakrntaraparatvameva annambhaasypi samatam/ 'prakrntarea vibhajate - punastrividheti' ityavataraikdnt/ na ca pthivsmnyasytra vibhga iti kathacit upapdane 'pi tejaprakarae 'nupapattiriti vcyam/ tatra bhaumdiabdn bhmisambandhi itydyevrtha, na tu bhmijanyamiti/ tath ca paramurpatejaso 'pi bhmisambandhitvderakatatay viayntarbhvo yujyata iti/ tmano bhogyatana arramiti arralakaam/ tmapadottaraahy samavetatvamartha/ tasya bhoge 'nvaya/ bhogo nma sukhadukhnyatarasktkra/ yatanamavacchedakam/ tath ca tmasamavetasukhadukhnyataraskatkrvacchedaka arramityukta bhavati/ ida lakaa hastapddau arrvayave 'tivyptam/ hastapddyavacchedenpi tmani sukhadukhnyatarasktkrasyotpdt/ ata antyvayavitve satti vieaa deyam/ antyvayavitva nma dravynrambhakatve sati avayavitvam/ hastde arrrambhakatay satyantbhvt ntivypti/ tadha sukhadukhnyatarasktkrvacchedakamiti yvaditydin pthivtvdin sakarditi/ arratva vihya pthivtva ghadau, pthivtva vihya arratva jalydiarre/ ubhayo prthivaarre samvet sakara iti bhva/ tath indriyatva na jtiriti/ pthivtva vihya indriyatva rasandau / indriyatva vihya pthivtva ghadau, ubhayo samvea ghrendriyo ityeva pthivtvdin sakart indriyatva na jtiriti bhva/ tmdvativyptivraya satyantamiti/ jnakraamanassayograyatvamindriyatvamityetvanm troktau jnakrabhto ya manassayoga tmamanassayoga

tadrayatva tmanyapyastti tatrtivypti syt/ tadvraya satyantam/ tannivee ca abdetaro ya udbhtavieagua jnasukhdi tadrayatvasyaivtmani sattvt ntivypti ityartha/ udbhtaviaague abdetara iti vieadne abdarpa ya udbhtavieagua tadrayatvameva rotrendriye 'sti na tadanrayatvamityavypti/ syt/ tadvraya abdetareti vieaam/ vieague udbhteti vieadne cakurdau abdetara ya vieagua anudbhtarpdi tadrayatvamevsttyavypti syt/ tadvraya udbhteti vieaam/ vieapadamanupdya abdetarodbhtagunrayatvamityetvanmtroktau abdetara ya sayogkhya smnyagua tadrayatvasyaiva sattvt cakurdndriyevasabhbhava syt; tadvraya vieapadam/ nanu vieapadnupdne 'pi sayogo nopdtu akyate/ tasyodbhtatvbhvt udbhtapadenaiva tadvrat ityakyha - udbhtatva na jtiritydin/ udbhtatva vihya uklatva anudbhtaukle, uklatva vihya udbhtatva udbhtanle, ubhayo udbhtatvauklatvayo udbhtaukle samvea iti skaryt udbhtatva na jti/ na ca uklatvavypyam udbhtatvamanyat nlatvavypyamudbhtatvamnyat ityeva uklatvdivypya udbhtatva nnaiva/ tath ca uklatva vihya udbhtatva nstti na sakara iti vcyam/ udbhtatvasya nntve ckudipratyaka prati udbhtarpa kraamityevamanugatakryakraabhvasya bhagaprasagt/ ata ukldibhedena tadvtti anudbhtatva nn/ anudbhtatvbhvakavattvameva codbhtatvam/ tadeva ca lakae niveitam/ tacca sayoge 'pyasti/ sayogo hi nnudbhta iti

anudbhtatvbhvakavattvasya tatra sattvt/ tath ca 1niruktodbhtatvrayasayograyatvamevendriyevasttya sabhavavraya vieapadamiti bhva/ kldvativyptivraya vieyadalamiti/ jnakraamanassayograyatvamiti vieyadalasynupdne kle kasypi vieaguasybhvt abdetarodbhtavieagunrayatvamastti ativypti syt/ vieyadale uptte tu jnakrabhto ya manassayoga tmamanassayoga manaindriyasayogo v tadrayatva kle nstti ntivypti iti bhva/ manassayoge jnakraeti vieaasya prayojanamaha - tatraiveti/ klasya vibhutay vibhutvasya sarvamrtadravyasayogitvarpatay manassayograyatvamastti kle ativyptivraya jnakraetyuktam/ klnuyogikasya manassayogasya jnakraatvbhvt ntivyptiriti bhva/ manapadasya matabhedena prayojanamha - prcnamata iti/ manapadamanupdya jnakraasayograyatvamityetvanmtroktau prcnamate viayasya indriyvayavasya ca ya sayoga tasypi jnakraatay tadrayatvasya indriyvayave sattvt tatra ativypti/ navnamate viayendriyasayogasyaiva jnakraatvamiti yadyapi indriyvayave 'tivypti na sambhavati/ tathpi kle rpa nstti klavieaakarpbhvavieyakapratyake cakussayuktaklanirpitavieyaty sanikaravidhay kraatvt tadghaakacakussayogasypi kraatvt jnakrabhto ya cakussayoga tadrayatva kle 'sttyativypti syt/ tadvraya manapadam/ tath sati viayendriyvayavasayogasya v klacakussayogasya v manassayogatva nstti na tvdya

prvokttivyptiriti bhva/ prva satyantnupdne tmani ativyptirityuktam/ s ca ----------------------------------------1. niruktodbhtatveti/ anudbhtatvbhvakavattvarpa yat udbhtatva tadrayetyartha/ ----------------------------------------ativypti tmnyatve satti vaeaadne 'pi vrayitu akyeti kimartha abdetaretydigurutaravieaamiti akate - na ceti/ samdhatte tath satti/ tmnyatve sati jnakraamanassayograyatvamityuktau carmaa tmnyatvt jnakrabhta ya carmamanassayoga tadrayatvcca carmayativypti syt/ tadvraya abdetaretydigurutara vieaa deyamityartha/ _______________________________________________________________________ ____

tarkasagraha jalanirpaama AnTs_11 itasparavatya pa / t dvividh nity anity ca / nty paramurp / anity kryarp. / punas trividh. arrendriyaviayabhedt / arra varualoke / indriya rasagrhaka rasana jihvgravarti / viaya saritsamudrdi //

tasparavatya pa/ tca dvividh/ nity anityceti/ nity paramurp/ anity kryarp/ punastrividh - arraindriya viayabhedt/ arra varualoke/ indriya rasagrhaka rasanam/ tacca jihvgravarti/ viaya saritsamudrdi/ dpik ap lakaamha teti/ utpannavinaajale 'vyptivraya tasparasamndhikaraadravyatvparajtimattva vivakitam/ 'ta iltalam' itydau jalasambandhdeva tasparabhnamiti ntivypti/ anyatsarva prvarty vykhyeyam/ prakik tasparasamndhikaraeti/ tatra vieaaprayojana prvoktarty hyam/ jalatvajtisiddhistu snehajanakatvacchedakatayeti dhyeyam/ anyatsarve prvartyeti/ nityatvdika arrdilakaa ca gandhavattvasthne tasparavattva niveya pthivnirpaoktartyertha/ evamagre 'pyhyam/ blapriy prvoktarty hyamiti/ dravyatvavypyajtimattvamtroktau dravyatvavypyapthivtvajtimaty pthivymativypti/ tadvraya tasparasamndhikaraeti jtivieaam/ tasparavajjalavttisattjatimdya pthivydvativyptivraya dravyatvavypyeti/ dravyatvavypyatva ca dravyatvanynavttitvam na tu tacchnyvttitvam/ ato dravyatvajtimdya noktadoa iti

bhva/ snehajanakatvacchedakatayeti/ 'samavyasambandhvacchinnasnehatvvacchinnasnehaniha kryatnirpitatdtmyasambandhvacchinnajalanihakraa t kiciddharmvacchinn kraattvt' ityanumnena jalatvajtisiddhirityartha/ _______________________________________________________________________ ____

tarkasagraha tejonirpaam AnTs_12 uasparavat teja / tad dvividha nityam anitya ca / niyya paramurpam / anitya kryarpam / punas trividha arrendriyaviayabhedt / arram dityaloke / indriya rpagrhaka caku katrgravarti / viaya caturvidha / bhaumadivyaudarykarajabhedt / bhauma vahnydikam / abindhana divya vidyuddi / bhuktasya parimahetur audaryam. karaja suvardi // uasparavat teja/ tat dvividham - nityam anityam ceti/ nitya paramurpam/ anitya kryarpam/ punastrividham arraindriya - viayabhedt/ arramdityaloke/ indriya rpagrhaka caku/ tacca katrgravarti/ viayacaturvidha bhauma-divya-udarya-karaja-bhedt/ bhauma vahnydi/ divyamabindhana vidyuddi/ bhuktasya parimaheturudaryam/ karaja suvardi/ dpik

tejaso lakaamha - uasparavaditi/ 'ua jalam' itydipratte tejassayognuvidhyitvt ntivypti/ viaya vibhajate - bhaumeti/ suvarataijasatvavda nanu suvara prthiva ptatvt gurutvt haridrvat iti cet - na/ atyantnalasayoge sati ghtdau dravatvanadaranena, jalamadhyasthaghtdau tanndaranena ca asati pratibandhake prthivadravatvan gnisayogayo kryakraabhvvadhrat suvarasya atyantnalasayoge sati anucchidyamnadravatvdhikaraatvena prthivatvnupapatte ptadravyadravatvanapratibandhakatay dravadravyntarasiddhau naimittikadravatvdhikaraatay jalatvnupapatte rpavattay vyvdiu anantarbhvt taijasatvasiddhi/ tasyoasparabhsvararpayo upaambhakaprthivarpasparbhy pratibandhdanupalabdhi/ tasmt suvara taijasamiti siddham/ prakik mle abindhanamiti/ adbhi indhana dpana yasya tadityartha/ bhuktasyeti/ bhuktasyaudande parima paripka, tatra heturityartha/ karajamiti/ kara khani tatra jtamityartha/ suvarasya taijasatva vyavasthpayitu akate - dpikym nanviti/ prthivatvasdhaka ptatvahetumuktv taijasatvbhvasdhaka hetumha gurutvditi/ etena suvararpatejasi vijtyaptarpa svkriyate/ 'pta

suvara' ityabdhitapratyakaprattibalt/ eva ca taijasatvasya nirbdhatay pthivtva na sidhyatti kasyacit bhrntirnirast/ gurutvasypratyakatvena tath vaktumaakyatvditi dik/ suvarasya ptimagurutvrayato 'tiriktatva vyavasthpayitu anumne aprayojakaakvraya kryakraabhvamanuklatarka vyavasthpayati - atyantnaleti/ suvarasyetydi/ anumnaprayogastu itthamavaseya - suvara aprthivam asati pratibandhake atyantnalasayoge sati anucchidyamnadravatvdhikaraatvt yannaiva tannaivam/ yath pthiv/ jalamadhyasthaghtdau vyabhicravraya asati pratibandhaka iti/ agnisayogsamndhikaraadravatvavatightdau vyabhicravraya atyantnalasayoge sati iti/ dravadravyntarasiddhviti/ 'atyantnalasayog ptimraya dravatvanapratibandhakadravadravyntarasayukta atyantnalasayoge 'pi anucchidyamnadravatvdhikaraatve sati gurutvta jalamadhyasthaghtdivat' ityanumnena tatsiddhirdraavy/ jaldikamdynumnaparyavasna vrayati - naimittiketi/ nanu uasparabhsvararpayo upalabdhyabhvena suvarasya taijasatva anupapanna ityata ha - tasyeti/ pratibandhditi/ doavidhayetydi/ blapriy suvara prthiva ptatvt gurutvt haridrvat iti mle ptatvagurutvbhy dvbhy hetubhy suvarasya prthivatva prvapaki sdhitam/ tatra ptatvarpea aikena hetunaiva pthivtvasdhanasambhavt gurutvarpadvityahetpanyso vyartha ityakyha - prthivatvasdhakamiti/ tath ca ptatva prthivatvasdhakam/ gurutva tu tejobhinnatvasdhakam/ na ca dvitynumna vyarthamiti vcyam/

paramatanirkaraaprvaka svasiddhntasya kathanyatay parbhimatataijasatvanirkaraya dvitynumnasya vayakatvditi bhva/ nanu suvarasya prthivatvasdhananaiva artht taijasatvbhvaniraye anumnntarapraayanavaiyarthyam/ ekenaiva ptatvahetun prthivatvataijasabhinnatvayo sdhanasambhavditi cet atrhu/ 'suvara prthivam' itydyanumne suvaratva na pakatvacchedakam/ tath sati rajatasya pakatvacchedaknkrntatay tatra prthivatvsiddhiprasagt/ tadarthamanumnntarapraayane gauravcca/ npi rajatasdhraa hirayatva pakatvacchedakam/ tath sati pakatvacchedakrayarajate ptatvarpahetvabhvena bhgsiddhiprasagt/ tasmt gurutvahetvanusaraam/ gurutva tu rajate 'pyastti na bhgsiddhiriti/ vastutastu atra prvapakia suvarasya prthivatvasdhane na nirbhara/ suvare prthivatvbhvasya kenpyanuktatay tadabhvarpapthivtvamevstu iti prvapakasyprasart/ 'karaja suvardi' iti granthakt prvasuvarasya tejastvakathant tadupari suvara tejo na bhavatti prvapakasyaiva yuktatvt/ ata eva 'tasmt suvara taijasam' iti siddhnte upasahro 'pi sagacchate/ eva ca suvarasya tejobhinnatvamapyatra prvapaki sidhayiitam/ suvarasya tejobhinnatva tu ptatvena hetun na sdhayitu akyate 'suvara ptam' itykrakbdhitapratyakabalt suvarasya tejastve 'pi tatra ptatvasyopapatte/ ato gurutvditi dvityahetpanysa/ 'suvara guru' iti pratyakbhvena suvarasya tejastve 'pi gurutvamupapadyata iti vaktumaakyam/ ato gurutva tejobhinnatvasdhane samarthamiti bhvo 'tra pratyate/

spaktaca aya bhva 'etane' itydigrantheneti/ dpikym atyantnalasayoge sattydi/ ayamartha - ghtdipthivy yat dravatva tasytyantgnisayoge sati no bhavati/ tena prthivagatadravatvana prati atyantgnisayoga kraamiti kryakraabhvo labhyate/ para tu tulamadhyasthaghtadravatvasya atyantgnisayoge satyapi no na bhavattyanvayavyabhicraagvraya uktakryakraabhve 'asati pratibandhake' iti vieaa deyam/ tena pratibandhaksamavadhnaklna atyantgnisayoga prthivadravatvanasya hetu iti kryakraabhva phalati/ jalamadhyasthaghte tu jalasya pratibandhakatvt na dravatvana/ tath ca pratibandhaksamavahitgnisayogarpakrabhvt tatra dravatvanarpakrybhva iti na prvoktnvayavyabhicra/ suvare tu atyantgnisayoge satyapi tatra vidyamnaprthivabhgasya yat dravatva tanno na bhavati/ ata taddravatvanapratibandhaka kicit dravya suvare 'stti vaktavyam/ tadeva teja/ tath ca suvare pthivyasdhranubhyamnaptarpagurutvayorrayabh ta prthivabhga tadgatadravatvapratibandhakatejobhga iti bhgadvayamagkryam/ tath anagkre suvarasya ktsnasypi prthivatve tadgatadravatva nayet/ eva ca atyantgnisayoge ptimrayabhga duvatvanapratibandhakadravadravyntarasayukta atyantnalasayoge satyapi avinidravatvavattvt jalamadhyasthaghtavat ityanumnena pratibandhakadravadravyntarasiddhau 'tat dravyam na prthivam asati pratibandhake 'tyantgnisayoge sati anucchidyamnadravatvavattvt yannaiva tannaiva yath pthiv'

ityanumnena tdadravyntarasya pthivbhinnatve siddhe tasya 'tdadravyntara na jalam taimitikadravatvavattvt' ityanumnena jalatvbhve siddhe 'tdadravyntara na vyvdikam rpavattvt' ityanumnena vyvditvbhve ca sati tdadravya taijasa pthivydyaaknyatve sati dravyatvt iti parienumnena tasya taijasatva sidhyatti/ na ca tdadravyasya rpavattvamasiddhamiti katha tena hetun vyvdibheda sdhya iti vcyam/ tasya rpanyatve vyvdivat dravatvanapratibandhakatvnupapatty rpavattvasvkrasya vayakatvt ityayt/ vastuto naimittikadravatvavattvenaiva hetun vyvdibhedo 'pi akya sdhayitum/ tath ca tejastvena nirta pratibandhaka dravyameva suvara hirayamitydibhi vieaabdai smnyaabdaica vyavahriyata iti sidhyati/ atreda tattvam pratibandhakbhvaviia atyantgnisayoga prthivadravatvana iti heturiti kryakraabhva vayaka/ tatra suvarasthaprthivabhgagatadravatvanarpakrybhva pratibandhakbhvaviityantgnisayogarpakrabhva prayukta iti nirvivdam/ tatra tdaviibhvarpa krabhva na vieybhvt, atyantgnisayogarpasya vieyasya tatra sattvt/ ki tu pratibandhakbhvarpasya vieaasybhvdeva vaktavya iti pratibandhaka kicit dravadravyntara tatrstti vaktavyam/ tasypi pthivtve taddravatvanapratibandhaka dravyntara tasypi tathetyanavasth syt/ ata pratibandhakntara vin avinayaddravatvdeva tanna pthiv iti/ aya dpikgrantha

prthivabhgasypi dravatva tejobhgasypi dravatvamityagktya pravtta iti pratyate 'ptadravyadravatvana' 'dravadravyntara' iti padayo svrasyt/ muktvaly tu 'jalamadhyasthamakodavat tasydrutatvta' iti granthena prthivabhgasya dravatvbhva eva pratipdita/ tanmate suvarasya taijasatvasdhaknumnamanyadeveti/ prakikym suvarasya ptimagurutvrayato 'tiriktatvamiti/ suvaraabdavcyasya bhgavieasya pthivbhgdatiriktatvamityartha/ anumne 'prayojakaakvrayeti/ suvaraabdavcyasya bhgavieasya pthivyatiriktatvasdhake 'suvaram aprthivam atyantgnisayoga sati anucchidyamnadravatvdhikaraatvt' ityanumne atyantgnisayoge sati anucchidyamnadravatvdhikaraatvarpaheturastu aprthivatvarpasdhya mstu ityaprayojakaaky tadvraya yadi suvarasya prthivatva syt tarhi atyantgnisayoge sati ucchidyamnadravatvdhikaraameva syt; prthivadravatvana prati atyantgnisayogasya kraatvt ityevarpamanuklatarkamhetyartha/ asati pratibandhake ityasya pratibandhakbhvaviiamityartha/ tasya dravatve 'nvaya/ vaiiya ca sayogasamavyaghaita ekaklvacchinnaikdhikaraavttitvarpasmndhi karayasambandhena/ atyantnalasayoge sati ityasypi samavyaghaitoktasmndhikarayasambandhena atyantgnisayogaviiamityartha/ anvayaca tasya dravatve eva/ jalamadhyasthaghtdau vyabhicravrayeti/ aprthivatvarpasdhybhvavati tatra anucchidyamnadravatvarpahetusattvditi bhva/ agnisayogsamndhikaraadravatvavati ghtdviti/ ikyasthaghtdau ityartha/

atyantnalasayogtydi/ ptimrayatvamtrasya pakatvacchedakatve tadavacchedena ca anumiteruddeyatve agnisayogarahitasypi ptimrayasya pakatvacchedakkrntatay tatrgnisayogaghaitasya hetorabhvt bhgsiddhi syt iti tadvraya atyantnalasayogti pakavieaam/ atyantnalasayogina taijasabhgasya sdhyanyatvt bdha syt iti tadvraya ptimraya iti/ dravadravyntarasya apratibandhakatve tatkalpane 'pi prakte nopayoga iti scanya dravatvanapratibandhaketi sdhyavieaam/ jalamadhyasthaghtdau prthivadravatvana prati dravadravyasyaiva pratibandhakatvadarant prakte 'pi pratibandhaka dravya dravameva sydityabhipretya draveti vieaam/ anumnaparyavasnamiti/ ajijsitrthasiddhirpamarthntara vrayitumityartha/ nanu yadi suvara taijasa bhavet tarhi tejoguayo uasparabhsvarauklarpayo suvare upalabdhi syt/ yata na tayo suvare upalabdhi ata suvara na taijasamiti aknirsrtha tasyeti grantha ityha---nanu uaspareti/ vastuta suvare vidyamnayorapi uasparauklarpayo pratyaka prati prthivagataspararpe pratibandhake iti dpikymuktam/ tacca pratibandhakatva doavidhay na tu tadvattbuddhi prati tadabhvavattjnavidhayetyabhipretyha --doavidhayetydiriti/ _______________________________________________________________________ ____

tarkasagraha

vyunirpaam AnTs_13 rparahitasparavn vyu / sa dvividho nityo 'nitya ca / nitya paramurpa / anitya kryarpa / punas trividha arrendriyaviayabhedt / arra vyuloke / indriya sparagrhaka tvaksarvaarravarti / viayo vkdikampanahetu // arrntasacr vyu pra / sa caiko 'py updhibhedt prpndisaj labhate // rparahitasparavn vyu/ sa dvividha/ nitya anityaca iti/ nitya paramurpa/ anitya kryarpa/ punastrividha --arra - indriya - viayabhedt/ arram vyuloke/ indriya sparagrhaka tvak/ sarvaarravtti/ viayo vkdikampanahetu vyu/ arrntassacr vyu pra/ sa caiko 'pi updhibhedt prpndisaj labhate/ dpik vyu lakayati rparahiteti/ kdau ativyptivraya sparavniti/ pthivydau ativyptivraya rparahiteti/ prasya kutrntarbhva ityata ha - arreti/ sa ceti/ eka eva pra sthnabhedt prpndiabdai vyavahriyata ityartha/ sparnumeyo vyu/ tath hi - yo 'ya vyai vti sati anutaspara upalabhyate sa kvacidrita guatvt rpavat/ na csya raya pthiv, udbhtasparavatprthivasya udbhtarpavattvaniyamt/ na jalatejas, anutasparavattvt/ na vibhucatuayam, sarvatropalabdhiprasagt/ na mana, paramusparasya atndriyatvt/ tasmt ya. pratyamnasparraya sa vyu (eva)/

nanu vyu pratyaka pratyakasparrayatvt ghaavat iti cet - na/ udbhtarpavattvasyopdhitvt/ 'yatra dravyatve sati bahirindriyajanyapratyakatvam, tatra udbhtarpavattvam' iti sdhyavypakatvam/ pake sdhanvypakatvam/ na caiva taptavristhatejaso 'pi apratyakatvpatti iatvt/ tasmt rparahitatvt vyu apratyaka/ prakik arreti iti/ tath ca prasya viaye antarbhva iti bhva/ sthnabhedditi/ 'hdi pra' itydikooktasthnabheddityartha/ mukhansikbhy nikramaapraveant pra/ maldnmadhonayant apna/ hreu pkrtha vahne samunnayant samna/ rdhvanayant udna/ nmukheu vitanant vyna/ svamata darayati - sparnumeya iti/ asya - upalabhyamnasparasya raya pthiv na ca ityanvaya/ catuayamiti/ ida kdipratyekabhedasdhanbhipryea/ sarvatropalabdhiprasagditi/ sparasyetydi/ kdn vibhutvditi bhva/ pratyaka - bahirindriyajanyapratyakaviaya/ anudbhtasparraye tvagindriye vyabhicravraya pratyaketi/ updhitvditi/ tath ca hetau updhivyabhicrea sdhyavyabhicronnayanasambhavt na pratyakatvasiddhiriti bhva/ nanu tdapratyakatvasya gudvapi sattvena tatrodbhtarpbhvena sdhyvypakatvt katha tasyopdhikatvamityata ha yatreti/ tath ca pakadharmvacchinnasdhyavypako 'ya updhiriti bhva/

eva-pratyakasparrayasypi udbhetarpbhvena pratyakatvnagkre ' apratyakatvpattiriti/ udbhtarpbhvditi bhva/ blapriy na vibhucatuayam ityasya vibhucatuayatvvacchinnapratiyogitkabhedavniti nrtha; vibhvapi pratyeka taccatuayabhedasambhavenbhimatsiddhe/ api tu upalabhyamnasparraya kdytmntnyatamabhinna iti artho vivakita ityayenha idamkdipratyekabhedasdhanbhipryeeti/ tath ca hetviti/ 'pratyakasparrayatva pratyakatvavyabhicri pratyakatvavypakodbhtarpavyabhicritvt; yat yadvypakavyabhicri tat tadvyabhicri' iti prayogo 'tra vivakita/ nanu 'vyu bahirindriyajanyapratyakaviaya pratyakasparrayatvt' ityanumne udbhtarpasya updhitva na sambhavati/ updhe udbhtarpasya sdhyavypakatvbhvt bahirindriyajanyapratyakaviayatvavati gudau udbhtarpbhvt ityakate - nanu tdapratyakatvasyetydin/ bahirindriyajanyapratyakaviayatvasyetyartha/ tath ceti/ paka vyu tadgatadharma dravyatvam tadavacchinna smndhikarayasambandhena tadviia sdhya bahirindriyajanyapratyakaviayatva tadvypaka ityartha/ eva ca dravyatvaviiabahirindriyajanyapratyakaviayatva gudau nsti tatra dravyatvarpavieabhvt/ api tu dravye ghadvevsti/ tatra ca udbhtarpamastti udbhtarpasya pakadharmvacchinnasdhyavypakatvdupdhitvamupapad yata iti/ updhirhi kevalasdhyavypaka, pakadharmvacchinnasdhyavypaka, sdhanvacchinnasdhyavypaka iti trividha/ tatra

madhyamo 'yamupdhiriti bhva/ evamiti vykhyeya padam/ tasya vykhyna pratyakasparrayasypyudbhtarpbhvena pratyakatvnagkra iti/ udbhtarpasya sdhyavypakasya vyvabhvena vypakbhvt vypybhva iti rty pratyakatvbhvasya siddheriti bhva/ dpik sisahraprakriy idn kryarpapthivydicatuayasya utpattivinakrama kathyate/ varasya cikrvat paramuu kriy jyate/ tata paramudvayasayoge sati dvyaukamutpadyate/ tribhireva dvyaukai tryauka utpadyate/ eva caturaukdikramea mahat pthiv, mahatya pa, mahatteja, mahvyu utpadyate/ evamutpannasya kryadravyasya sajihrvat kriyay paramudvayavibhge dvyaukana ityeva pthivydina/ asamavyikraant dvyaukana/ samavyikraant tryaukna iti sapradya/ sarvatrsamavyikraant dravyana iti navn/ ki puna paramusadbhve pramam? ucyate - jlasryamarcistha sarvata skmatama yat dravya upalabhyate tatsvayavam ckuadravyatvt ghaavat/ tryaukvayavo 'pi svayava mahadrambhakatvt kaplavat/ ya dvyaukvayava sa eva paramu/ sa ca nitya, tasypi kryatve anavasthprasagt/ sipralayasadbhve 'dht yathprva akalpayat' itydi rutireva pramam/

'sarvakryadravyadhvaso 'vntarapralaya, sarvabhvakryadhvaso mahpralaya' iti viveka/ prakik nanu paramupujasyaiva ghadirpatvena atiriktvayavina asattvt pthivydicatuayasya nityatvnityatvbhy vibhgakathanamanupapanna ityak vrayati -- idnmiti/ pthivydicatuayanirpanantaram ityartha/ vdyaukana ityasya paramudvayasayoganditydi/ sarvatreti/ janyadravyasmnya ityartha/ sarvatra ekartirevocit iti bhva/ ckuadravyatvditi/ ckuatve sati dravyatvdityartha/ rpdau tmani ca vyabhicravraya vieyavieae/ na ca ida aprayojakamiti akyam/ ckua prati kraasya mahattvasya truvapekitatay svayavatva vin avayavasakhyjanyasya tasya svkartumaakyatvdinti sakepa/ yatkicijjanyadravyadhvasasya idnmapi sattvt sarveti/ nityadravy dhvassambhavt kryeti/ paramuniharpdn tadnmapi sattvt dravyeti/ dhvasn dhvassabhavena mahpralaye 'pi sattvt bhvetti dik/ blapriy paramupujasyaiveti/ paramusamhasyaivetyartha/ atiriktvayavina iti/ paramubhinnasya avayavina ityartha/ vibhgakathanamanupapannamiti/ anityasya pthivydicatuayasybhvt iti bhva/ mle cikrvaditi/ siskvadityartha/ tribhireva vdyaukairiti/ dvbhy dvyaukbhy

tryaukotpatti na bhavati/ tryaukamiti 1tritvasakhykvavayavakatvapravttinimittakatryaukaab dnupapatteriti matv evamuktam/ kryadravyasya sajihrvaditi/ kryandravyaviayakevarakartkasahrecchvadityartha / asamavyikraanditi/ dvyaukasya asamavyikraa ya paramudvayasayoga tasya nt dvyaukasya na ityartha/ samavyikraant tryaukana iti tryaukasya yat samavyikraa dvyauka tasya nt tryaukana ityartha/ dvyaukasya tu samavyikraant no na vaktu akyate/ samavyikraasya paramo nsambhavditi bhva/ jlasryetydi/ prathamnumna dvyaukasdhakam, dvitynumna paramusdhakamiti viveka/ ckuadravyatvdityasya ckua ca tat dravyatva ceti samse ghadau ckua yat dravyatva tasyaiva tmani sattvena svayavatvbhvavati tatra heto vyabhicra syt/ ata ckua ca tat dravya ca ckuadravya tasya bhva iti

------------------------------------------------------1. tritvasakhyketi/ tri ani yasya tat tryaukamiti vigraha/ tath ca tritvasakhyviivavayavakatva tryaukaabdasya pravttinimittam/ tatra tribhirdvyaukai tryaukotpattveva sagacchata iti bhva/ ----------------------------------------

ckuadravya tasya bhva iti samso 'tra vivakita/ tena ckuatvaviiadravyatva heturiti phalati/ vaiiya ca smndhikarayasambandhena/ tmani ckuatvarpavieabhvt viiadravyatvarpo hetu nstti na vyabhicra ityayenha ckuatve sati dravyatvdityartha iti/ ckuatvamtroktau svayavatvarpasdhybhvavati rpdau ckuatvasattvt vyabhicra iti tadvraya dravyatvopdnam/ dravyatvamtroktau tmani vyabhicra iti tadvraya dravyatvopdnam/ dravyatvamtroktau tmani vyabhicra iti tadvraya cakurindriyajanyapratyakaviayatvarpackuatvopdnam / vieyavieae iti/ vieya dravyatvam/ vieaa ckuatvam/ na cedamaprayojakamiti/ ckuadravyatvarpaheturastu, svayavatvarpasdhya mstu ityaky tadvrakatarkbhvdityartha/ aprayojakam ityasya vyabhicraaknivartakatarkanyamityartha/ tryaukarpe pake svayavatva nsti cet ckuadravyatvarpaheturapi na syt/ ckuapratyaka prati mahattvasya kraatay tryauke mahattva yadi syt tadaiva ckuatva tasya bhavet/ tryauke mahattva tu avayavagatabahutvasakhyjanyamiti tryauka svayavamiti agkryam/ tath ca svayavatvasya mahattvadvr tryaukackuatvaprayojakatvt svayavatvackuatvayo prayojyaprayojakabhvarpnuklatarkasadbhvt nedamanumna aprayojakam ityaya/

nanu tryaukagatamahattvasya nityatvasvkrea avayavasakhyjanyatvasya anvayakatvt svayavatva vinpi ckuatvopapatte aprayojakameva dvyaukasdhakatvenopanyastamanumnam ityakyha - sakepa iti/ auvyavahrasyuparimanibandhanatay tadrayadvyaukkhyuvastuna avaygkarayatvditi bhva/ sarvabhvakryadhvasa mahpralaya iti/ mahpralaynantara puna syanabhyupagamenedam/ tadabhyupagame tu puna syupayogidharmdharmayorvayakatvt sarvabhvakryadhvasarpo mahpralaya eva na syt ityavadheyam/ 'dht yathprvamakalpayat' iti rutistu avntarapralaynantarasiviayeti temaya/ mahpralaye 'pi sattvditi/ tath ca sarvakryntargatadhvasasya dhvasbhvt sarvakryadhvasarpalakasambhava syt iti tadvraya bhvapadamiti bhva/ _______________________________________________________________________ ____

tarkasagraha kanirpaam AnTs_14 abdaguam kam / tac caika vibhu nitya ca // abdaguakamkam/ tacca ekam, vibhu, nityam ca/

dpik ka lakayati abdaguakamiti/ nanu kamapi pthivydivannn ki? netyha taccaikamiti/ bhede prambhvt ityartha/ ekatvdeva sarvatra abdopalabdhe vibhutva agkartavyamityha- vibhviti/ sarvamrtadravyasayogitvam vibhutvam/ mrtatvam paricchinnaparimavattva, kriyvattvam v/ vibhutvdeva tmavat nitya ityha - nitya ceti/ prakik abdaguakamityatra abdavaditi vaktavye tathkathana 'ke abda eva vieagua' iti dyotanya/ ghako mahka itydivyavahrasyopdhiktatvena asdhakatvt kasya anekatve prama netyha - bheda iti/ ekatvditi/ kasyetydi/ nanvekatve 'pi avibhutvamastu ityata ha - sarvatreti/ sarvadigavacchedenetyartha/ paricchinnaparimavattvamiti/ yadi paricchinnasya apakarrayatvtmakatay paramaorautaratvena dvyaukaparimpekay paramuparimasya apakatvbhvt paramuu avyptamida lakaamityucyate tadpyhakriyvattvamiti/ vastutastu lghavamevottarakalpnusarae bjam iti dhyeyam/ blapriy nanu ghaka

mahka itydivyavahrt ke 'pi bhedo 'sttyavagamyate/ tath ca bhede prambhvditi dpikokti na sagacchate/ uktavyavahrasyaiva kasynekatve pramatvt ityakya ghaamahdirpo ya kasya avacchedaka padrtha tadgata bhedamritya ghako mahka itydivyavahra, na tu kagata bhedam/ ata sa na bhede pramamiti samdhna abhiprayan ha - ghaka iti/ updhiktatveneti/ ghaamahajadirpvacchedakagatabhednimittakatvenetyar tha/ asdhakatvditi/ kabhedsdhakatvdityartha/ autaratveneti/ utkarrayuparimavattvenetyartha/ nanu paricchinnatva npakarrayatvam/ api tu paramamahatparimabhinnatvam, kdicatuaynyatamsamavetatva v/ tath ca paramamahatparimnyaparimavattva kdicatuaynyatamsamavetaparimavattva v mrtatvam, tacca paramuvapi vartata iti na tatrvypti/ ato dvityalakanusarae nvyptirheturityakyha vastutasatu iti/ _______________________________________________________________________ ____

tarkasagraha klanirpaam AnTs_15 attdivyavahrahetu kla / sa caiko vibhur nitya

ca // attdivyavahrahetu kla/ sa ca eka vibhu nityaca/ dpik kla lakayati atteti/ sarvdhra kla sarvakryanimittakraam/ prakik attdivyavahrahetu kla iti mle din angatdiparigraha/ attatva ca vartamnadhvasapratiyogitvam/ varnamnatvam iha abdaprayogdhikaraaklavttivam/ bhaviyatva ca vartamnaprgabhvapratiyogitva/ atra sarvatra klasya ghaakatay abdaprayogarpttdivyavahre hetutva tasya iti dhyeyam/ na ca tdavyavahra sryaparispandopdhimdya sambhavatti vcyam/ anugatasya vyavahrasya anugataviaya vin asambhavena atiriktaklasvkrditi dik/ sarvdhra iti/ klikasambandhenetydi/ atra vibhinnaklikayo dhrdheyabhvaviraht kriyde sarvdhratvaakaiva nvataratti bhva/ blapriy nanu ghaa atta vartamna bhaviyan itydiabdaprayoga klasya ya updhi avacchedaka sryaparispanda taddhetuka/ tath ca atta ityasya abdaprayogdhikaraasryaparispandavttidhvasapratiyog tyartha/

vartamna ityasya abdaprayogdhikaraasryaparispandavttirityartha/ bhaviyannityasya abdaprayogdhikaraasryaparispandavttiprgabhvapratiy ogtyartha/ tath ca na kla sidhyati ityakate - na ca tdavyavahra iti/ samdhatte - anugatasyeti/ ekarpa atta itydi vyavahra ekarpa viaya vin na sambhavati iti eka kla svkaraya/ sryaparispandastu aneka/ ata klaghaanayaiva attatvdika nirvcya iti bhva/ api ca sryaparispanda attdiviayeu sktsambandhena nsti/ ata 1svrayatapanasayogisayogdirpaparamparsambandhe naiva sryaparispandavttitva ghadervaktavyam/ tadapekat lghavt sktsambandhaliklasvkaraamevocitamityayenha digiti/ viayatsambandhena sarvdhratva jnasypyasti ityakya klikasambandhenetydiriti kathitam/ sarvapadrthanihaklikasambandhvacchinndheyatnirpit dhikaraatva sarvdhratvamatra vivakitamiti bhva/ ---------------------------------------1. svrayeti/ sva sryaparispanda tadraya srya tatsayog kla tatsayog ghaasya/ ---------------------------------------nanu kriymtra klopdhiriti siddhntt kriyy klikasambandhena sarvdhratvasattvt tatrtivyptirityata ha - atra

vibhinnaklikayoriti/ kriyy tatsamaklavartisakalapadrthdhratve 'pi tadasamaklavartipadrthdhratva na sabhavati, bhinnaklikayordhrdheyabhvaviraht/ sarvdhratvamityatra sarvapada tu sakalaklavartisarvapadrthaparam, ato na kriyymativyptiriti bhva/ _______________________________________________________________________ ____

tarkasagraha dinirpaam AnTs_16 prcydivyavahrahetur dik / s caik vibhv nity ca // prcydivyavahrahetu dik/ s ca ek vibhv nity ca/ dpik dio lakaamha prcti/ digapi kryamtranimittakraam/ prakik prcydivyavahrahetu iti mle din pratcydiparigraha/ udaycalasannihitamrtvacchinn dik prc/ astcalasannihitamrtvacchinna dik pratc/ merusannihitamrtvacchinna dik udc/ tadvyavahitamrtvacchinn tu daki/

_______________________________________________________________________ ____

tarkasagraha tmanirpaam AnTs_17[1] jndhikaraam tm / sa dvividha paramtm jvtm ca / tatrevara sarvaja paramtmaika eva / jvtm pratiarra bhinno vibhur nitya ca //

jndhikaraam tm/ sa dvividha jvtm paramtm ceti/ varasdhanam tatrevara sarvaja paramtm eka eva/ jvtmanirpaam jvastu pratiarra bhinna/ vibhu nityaca/ dpik tmano lakaamha - jneti/ tmna vibhajate - sa dvividha iti/ paramtmano lakaamha - tatreti/ nityajndhikaraatvam varatvam/ nanu varasadbhve ki pramam? na tvat pratyakam/ taddhi bhya

ntara v/ ndya, arpidravyatvt/ na dvitya, tmasukhadukhdivyatiriktatvt/ npyanumnam, ligbhvt/ npygama, tathvidhgambhvt iti cet - na/ 'akurdika sakartka kryatvte ghaavat' ityanumnasyaiva pramatvt/ updnagocarparokajnacikrktimattva karttvam/ updna samavyikraam/ sakalaparamvdiskmadaritvt sarvajatvam/ 'ya sarvaja sarvavit' itydygamo 'pi tatra pramam/ jvasya lakaamha jva iti/ sukhdyrayatva jvalakaam/ nanu 'manuyo 'ham', 'brhmao 'ham' itydau sarvatra ahapratyaye arrasyaiva viayatvt arrameva tm iti cet - na/ arrasya tmatve karapddine arrant tmano 'pi naprasagt/ npi indriy tmatvam 'yo 'ha ghaa adrkam so 'ha idn spmi' ityanusandhnbhvaprasagt/ anynubhter'the anyasynusandhnyogt/ tasmt dehendriyavyatirikta jva sukhadukhdivaicitryt pratiarra bhinna/ sa ca na paramu/ sarvaarravypisukhdyanupalabdhiprasagt/ na madhyamaparimavn/ tath sati anityatvaprasagena ktahna aktbhygamaprasagt/ tasmt nitya vibhu jva/ prakik mle jndhikaraamiti/ samavyena jnavadityartha/ tatra - tayormadhye/ dpikym nityajndhikaraatvamiti/ na ca '(nitya) vijna nanda brahma' iti rutv virodha iti vcyam/ nandapadasya nandavadarthakaty iva vijnapadasypi vijnavadarthakatsvkrea avirodht/ na ca

nandapadasyaiva tdrthakatvamasiddhamiti vcyam/ ara dyajantatvgkrea tdrthasiddhe/ anyath napusakatvnupapatte/ atra nanda 'bhrpagame sukh savtto 'ham' itivat dukhbhve upacaryate/ navnstu nityasukhamvarasygkurvanti ityalamadhikajalpanena/ arpidravyatvditi/ bhyapratyaka prati udbhtarpasya hetutvditi bhva/ tmasukhadukhdti/ vijtytmamanassayogasya mnasapratyakaheto vare 'bhvditi bhva/ pramatvditi/ na ceda aprayojakamiti ayam/ aprayojakamiti akyam/ kryatvvacchinna prati ktitvvacchinnasya hetutvena aprayojakatvbhvditi dik/ updneti/ yadyapi karttva ktimattvameva sabhavati tathpi aparokajnde cikrdika prati kraatvapradaranya tathoktiriti dhyeyam/ sarvaviditi/ vidadhtvartho viearpea jnam/ lakaamheti/ svarpamhetyartha/ mle pratiarra bhinna iti/ na cvayavopacaybhy tattaccaitrdiarr vibhinnatve 'pi jvabhedbhvt idamasagatam/ eva kyavyhasthale 'pti vcyam/ samnaklikyogajadharmjanyaarrabhedena jvabhedasyaiva vivakitatay adot/ eva ca etaccharrvacchinnabhogavn samnaklikayogajadharmjanyataccharrvacchinnabhogavad bhinna iti rty pratiarra jvabheda sdhya ityalam/ arrasyaiveti/ anyath manuyatvdn arradharmatvena tath pratyayasyaiva asagatirityabhimna naprasagditi/ samavyikraanasya dravyanakatvditi bhva/ yo 'hamiti/ bhtaklikadaranavati vartamnaklikaspranavattva pratyyyate tacca bhavat mate na sambhavati ckuaspranavatorbhedditi bhva/

anusandhnyogditi/ anyath caitrenubhtasya vastuna maitrea smarapatteriti bhva/ nanu sarvaarrvacchedena tmani sukhdisktkropapattaye sarvaarravypitva tmano 'stu/ tathpi vibhutvgkre prayojanbhva ityata ha - na madhyameti/ anityatvaprasageneti/ yanmadhyamaparima tadanityam iti vypteriti bhva/ kteti/ ktasya ygdin sampditasya dharmderhna na, aktasybhygama prpti tatprasagdityartha/ kartu tmana uttarajanmani asattvt, akartuca sattvditi bhva/ nanu jvasya autvameva stm, tvat noktadoa/ skmadpasya sarvaghvacchedeneva aurpasypi jvasya prabhprasaraagkrt iti cet - na/ tath sati kyavyhasthale sukhdisktkrnupapatteriti dik/ blapriy samavyena jnavaditi/ klikasambandhena jnavati kle 'tivyptivraya samavyeneti/ sambandhavievacchinndhratscanyaiva adhikaraapadam/ anyath jnavn tm ityeva vadet iti bhva/ dpikym - bhmam - bahirindriyajanyam/ ntaram manojanyam/ arpidravyatvditi/ rpavato dravyasyaiva bahirindriyajanyapratyakaviayatvditi bhva/ tmasukhadukhdivyatiriktatvditi/ yasya jvtmana svyamanas sayogo 'sti sa tasyaiva jvtmana tatsamavetasukhderv mnasapratyaka janayet/ tajjvtmatadyasukhdivyatirikta tadyamanassayogajanyapratyakaviayo na bhavati/ ata vara jvtmatatsukhtirikta tadyamnasapratyakaviayo na bhavattyaya

ligbhvditi/ varavypyasya ligasybhvdvare nnumna pramamiti bhva/ nanu '(nitya) vijnamnanda brahma' iti ruty tmana jnasvarpatvamtrvagamt jndhikaraatva na sambhavatti akate - na ca nityamiti/ samdhatte - nandapadasyeti/ nandrthakasya nandaabdasya nityapulligatvt nandamiti napusakatvnupapatte nando 'systtyarthe nandaabdt 'ara dibhyo 'c' ityacpratyaye napusaka nandaabda sampadyate/ tath ca nandamityasya nandavadityartha eva vaktavya/ tatsamabhivyhta vijnaabda vijnavadarthaka eva yukta/ tath ca jndhikaraatvameva tay ruty varasya bodhyata iti bhva/ upacaryate - lakaay prayujyate/ vijtytmamanassayogasyeti/ partmavyvttasya svtmamtravtte manassayogasyetyartha/ na cedamaprayojakamiti/ kryatvamastu kartjanyatva mstu iti aky nivartakastarko nstti bhva/ na cedamaprayojakamiti/ kryatvarpaheturastu sakartkatvarpasdhya mstu iti aky nivrako yastarka tacchnyamityartha/ kryatvvacchinna pratti/ nanu sakartkatva hi kartjanyatvam/ pake tadabhvo 'stu iti aky yadi kartjanyatva na syt tarhi kryatvamapi na syt, kryasmnya prati kartu kraatvdityeva kryatvvacchinna prati kart kraamiti kryakraabhvkhyo 'nuklatarka eva vaktavya na tu kryatvvacchinnasya

ktitvvacchinna kraa ityetda iti kathametaditi cet na/ sdhya sakartkatva na kartjayatvarpam/ tath sati karttvasyaiva janakatvacchedakatva syt/ karttva ca ktimattvarpa ktytmakamiti anantn ktn kraatvacchedakatve gaurava syt/ ata ktijanyatvameva sakartkatvam/ ktitvameva janakatvacchedakam ktitva tu jtirpatay ekamityayena kryatvvacchinne ktitvvacchinna kraam ityetdakryakraabhvyatarkbhidhnt/ nanu ghaatvvacchinna prati kullaktitvvacchinn hetu iti viiyaiva kryakraabhvdetdasmnyakryakraabhve prambhve ityatrha - digiti/ ghaatvapaatvdibhedennantakryakraabhvakalpanpek ay kryatvvacchinna prati ktitvena ekahetuhetumadbhvakalpanameva ucitamiti bhva/ dpikym updnagocareti/ updna samavyikraa kapldi tadviayaka yat aparokajna, eva samavyikraaviayi y cikr kaplena ghaa kurym itykrik icch, eva samavyikraaviayi y kti tadvattva karttvamityartha/ updnagocaretyasya trivapyanvayt/ yadyaptydi/ 'jnti', 'icchati', 'yatate', 'karoti' iti kramt kryasmnya prati yatna kraam, yatne cikr kraam, cikr prati jna kraamiti jpanya dpiky tritayamuktam/ sdhya tu ktijanyatvameveti bhva/ nanu 'ya sarvaja sarvavit' iti rutau sarvajaabdasamnrthakatvt sarvavitpadasya punaruktirityakyha - vidadhtvartha iti/ tath ca sarvajaabdena smnyata prameyatvdin sarvaviayakajnamucyate/ sarvavitpadena ghaatvapaatvdin viearpea sarvaviayakajnamucyate/ ato na punaruktiriti bhva/

nanu jvastu 'pratiarra bhinna' iti mle jvasya pratiarra bheda evocyate na lakaam/ tath ca tasya mlasya 'jvasya lakaamha' ityavataraa na yuktam ityata ha - svarpamhetyartha iti/ akate - na ceti/ caitraarrasya avayavopacaybhy bhedasyvayakatay caitryablaarrpekay tadyayuvaarravddhaarrdn bhedo vaktavya/ tath ca blayuvdiarrabhede satyapi tadavacchinna tm eka eva/ eva saubhariprabhtn tmana ekatve 'pi arrsamhgkrt pratiarra jvabhedbhvt pratiarra jvo bhinna iti katha sagacchata iti akgranthasyrtha/ kyavyhasthala iti/ ekena jvena anekaarrdhihnasthala ityartha/ samdhatte samnakliketi/ samnaklikn yo gajadharmjanyn arr bhedo yatra tatra jvabheda ityeva mle vivakitam/ caitryablayuvdiarr samnaklikatvbhvt saubhariprabhtibhi ekakle adhihitn arr yogajadharmajanyatvena tadajanyatvbhvt tdaarr bheda ntmabhedavypyatay mlbhipreta iti nnupapatti/ tath ca samnaklikayogajadharmjanyaarrabhedavypakabhedapra tiyog jva iti 'jvastu pratiarra bhinna' iti mlrtha/ tda arrabheda caitramaitrdiarreu tatrtmabhedo 'stti bhva/ eva cetydi/ avacchedyatsambandhena taccharrabhinnaarravattvditi hetu praya/ anyathetydi/ 'aha manuya' itydipratty ahamarthe tmani munayatvdidharm prakratay bhsante/ arra eva manuyatvdaya

bhavanti/ tasmt ahamarthtmavieyakamanuyatvdidehadharmaprakrakapr attiriya arramevtm ityavagamayati/ yadi tu arrtirikta tm tarhi manuyatvdirahite tmani manuyatvdiprakrik iya pratti bhramarp syt na pramtmiketi bhva/ anyath arrtiriktasytmana ahamarthatve/ pratyayasyaivsagatiriti/ tath pratte pramtvnupapattirityartha/ manuyaabdasya manuyaarrvacchinna ityartht 'aha manuya' iti pratti ahamarthe manuyaarrvacchinnatvamavaghate/ ata arrtmatvasdhik iya prattirna bhavatti siddhnta manasiktya 'ityabhimna' ityuktam/ bhtakliketi/ 'yo 'hamadrka so 'hamidn spmi' iti pratty bhtaklikackuapratyakrayavartamnaklikaspranapr atyakrayayoraikyamavagamyate/ indriytmavde ckuapratyakraya caku spranapratyakraya tvak iti tayorbhedt tayoraikyvaghin pratyabhijpratitirna ghaata iti bhva/ dpikym anynubhta iti/ nanu cakustvacorbhedt tayorabhedvagh pratyabhijpratyayo nopapadyata ityeva vaktavyam/ na tvevamiti kathamea grantho yojanya iti cet - ryatm/ uktapratyabhij yath v ckuaspranapratyakrayayoraikyamavaghate tath ckuapratyakaviayasyaiva spranapratyakaviayatvamapyavaghate/ tatra cakukartkackuapratyakaviayasya ghaasya tvakkartkasmaraaviayatvsambhavt tatsmaraaprvaka tatra spranapratyakaviayatvvaghintvakkartkapratyabhij na syt/ ata indriytirikta ckuaspranapratyakayorraya eko 'gkrya/ sa ca svtmana abheda svnubhtamartha ca anusandhtumarhattyayena

dpiky pravtteriti/ prakiky hna na iti/ ktsa karmao no nma niphalatvam/ karmakartu phalnubhava vinaiva nt/ aktasya karmaa karmayakta'pi abhygama - phalaprpti/ phalnubhavit karmakarturanya eveti tasya karmnuhna vinaiva tatphaprptiriti bhva/ tadha kartu mana iti/ prabhprasaragkrditi/ jnarpaprabhy sarvaarravyptyagkrt ityartha/ kyavyhasthale iti/ ekena jvena yugapadadhihitneka arsthale yasmin arre 'urjva vartate taccharre jvaprabhy jnasya prasare 'pi arrntareu tataprasarbhvt tadavacchedyasukhdyanusandhnamtmano na syditi bhva/ nanu kyavyhasthale 'pi yvanti arri jvendhihitni tvatsu tatprabhprasaro 'gkriyate/ ato nktnupapatti rityaakyhadigiti/ yath ekaghntarropitadpasya prabh ghntare na prasarati, tath ekaarrntasthajvasya prabh arrntare na prasarediti bhva/ _______________________________________________________________________ ____

tarkasagraha manonirpaam AnTs_18 sukhdyupalabdhisdhanam indriya mana / tac ca pratytmaniyatatvd ananta paramurpa nitya ca // sukhdyupalabdhisdhanam indriya mana/ tacca

pratytmaniyatatvt ananta paramurpa nitya ca/ dipik manaso lakaamha sukheti/ spararahitatve sati kriyyattva manaso lakaam/ tadvibhajate - tacceti/ ekaikasytmana ekaika mana vayakam itytman anekatvt manaso 'pyanekatvamityartha/ paramurpamiti/ madhyamaparimavattve anityatvaprasagdityartha/ nanu 'mano vibhu spararahitatve sati dravyatvt, kdivat' iti cet - na/ manaso vibhutve tmamanassayogasya asamavyikraasya abhvt jnnutpattiprasaga/ na ca vibhudvayasayoga asttviti vcyam/ tatsayogasya nityatvena suuptyabhvaprasagt, purtadvyatiriktasthale tmamanassayogasya sarvad vidyamnatvt/ autve tu yad mana purtati praviati tad suupti, yad nissarati tad jnotpattirityautvasiddhi/ prakik manassayogdyativyptivrakendriyatvaghaitamloktalaka pekay laghulakaamha - spararahitatve satti/ ekaika mana iti/ sarvtman ekasya manasa svkre ekasya jnaday aparasya tadanupapatti, tasyutvena sakalendriyairekad sayogbhvditi bhva/ vibhviti/ tath ca tasya paramamahatparimavattvena prvoktadonavaka iti bhva/ abhvditi/ vibhudvayasayognabhyupagamditi bhva/ vibhviti/ tath ca tasya paramamahatparimavattvena prvoktadonavaka iti bhva/ abhvditi/ vibhudvayasayognabhyupagamditi bhva/

jnnutpattti/ bhvakryasysamavyikraajanyatvaniyamditi bhva/ vibhudvayasayogo 'stviti/ tasya nityatvena asamavyikraakriydyasattve 'pi na katiriti bhva/ blapriy tarkasagrahokta manolakaa parityajya dpiky anyasya manolakaasya kathane bjamha - manassayogdti/ 'sukhdisktkrasdhanatva manaso lakaam' ityetvanmtroktau tmamanassayoge 'tivypti, tasypi sukhdisktkrasdhanatvt/ tadvraya indriyatva niveitam/ indriyatva va 'abdetare' tydirpamiti tadghaita manolakaa atiguru iti parylocya laghulakaa dpiky uktamiti bhva/ "sdhanamityasya karaamityartha/ etallbhyaiva indriyapadamupttam, na tu tena rpea pravea gauravt"iti tu nsihastria prhu/ te pake sabhbhavato lakantarasykathane nynat syditi tadvrayaiva dpiky lakantarakaraam/ ukta ca taireva -"nynatparihrya svaya manolakaamha"iti/ nanu vibhadvayasayoga katha bhavet? sayoga prati kriyy sayogasya ca hetutvt/ vibhunoca kriynyatvt kriyjanya sayogo na sambhavati/ avayavanyatvt hastapusatakasyogt kyapustakasayogavat sayogajasayogo 'pi na sabhavattyatrha - tasya nityatvenati/ kriydtyatra diabdena sayogo ghyate/ tath ca janyasayoga pratyeva kriyde hetutva na tvasayoge ajatvavirodhditi bhva/ _______________________________________________________________________ ____

tarkasagraha rpanirpaam AnTs_19 cakurmtragrhyo guo rpam / tac ca uklanlaptaraktaharitakapiacitrabhedt saptavidha pthivjalatejovtti / tatra pthivy saptavidham / abhsvaraukla jale / bhsvaraukla tejasi // cakurmtragrhyo guo rpam/ tacca ukla - nla-pta - raktahirata - kapia citrabhedt saptavidham/ pthivjalatejvtti/ tatra pthivy saptavidham/ abhsvaraukla jale/ bhsvaraukla tejasi/ dpik rpa lakayati cakuriti/ sakhydvativyptivraya mtrapadam/ rpatve ativyptivraya guapadam/ rpa vibhajate - tacceti/ nanu avypyavttinldisamudya eva citrarpam iti cet - na/ rpasya vypyavttitvaniyamt/ nanu citrapae avayavarpasyaiva prattirastviti cet - na/ rparahitatvena paasypratyakatvaprasagt/ na ca rpavatsamavetatva pratyakatvaprayojakam, gauravt/ tasmt paasya pratyakatvnupapatty citrarpasiddhi/ rpasyrayamha - pthivti/ raya vibhajya darayati - tatreti/ prakik mtrapadamiti/

yadyapi cakurmtragrhyatva cakuritargrhyatve sati cakurgrhyatvam, tacca na rpe sabhavati; tathpi tvagindriygrhyatve sati cakurgrhyatva taditi dhyeyam/ guapadamiti/ na caivamapi prabhbhittisayoge 'tivyptiriti vcyam, tvagagrhyacakurgrhyaguavibhjakadharmavattve paryavasnena adot/ ata eva paramurpdau nvayptiriti bodhyam/ samudya eveti/ evakretiriktacitrarpavyavaccheda/ vypyavttiveti/ daiikavypyavttitvetyartha/ idamupalakaam ekaikacitrarpasthale anekarp ekaikatattatprgabhvdisthale ca anekaprgabhvdn kalpanena anekarpeu citra itykrakaprattiviayatvakalpanena ca gauravamiti/ rparahitatveneti/ samavyenetydi/ prasagditi/ dravyackua prati samavyena rpasya kraatvditi bhva/ rpavatsamavetatvamiti/ sprayasamavetatvasambandhena rpam/ pratyakatvaprayojakamiti/ pratyakaviayatvaprayojakamastu ityartha/ gauravditi/ sktsambandhena kraatvpekay gauravdityartha/ citrvayavakvayavakaplai rabdhapaasya ckuatvnurodhena svasamavyisamavetasamavetasamavetatvasambandhena rpasya tatprayojakatvamagkartavyam/ eva ca true ckuatvnupapattirapi draavy/ pratyakatvnupapattyeti/ etena citrarpavat citraraso 'pi sidhyediti aknirastr/ davayalaukikarsanasya aprasiddhy tadanupapattyabhvena na citrarasgkra iti sakepa/ blapriy nanu cakurmtragrhyatva rpe asambhavi/ cakuritargrhyatve sati cakurgrhyatva hi cakurmtragrhyatvam/ jnasmnye manasa kraatvt

cakuritaramanojanyapratyakaviayatvasyaiva rpe sattvena cakuritargrhyatvasya rpe abhvditi akate - yadyapti/ cakuritargrhyatva cakuritarajanyapratyakviayatvam/ cakurgrhyatva cakurindriyajanyapratyakaviayatvam/ samdhatte tathpti/ cakuritarapadena tvagindriya vivakitam/ tath ca tvagindriyajanyapratyakviayatve sati cakurindriyajanyapratyakaviayatva cakurmtragrhyatvam/ asti ceda rpe iti nsambhava iti bhva/ satyantnupdne ekatvdisakhyymativypti, tasy api cakurindriyajanyapratyakaviayatvt/ tadupdne tu sakhyy tvagindriyopi grhyatay tvagindriyajanyapratyakviayatva nstti ntivypti/ atndriye dharmdvativyptivraya vieyam/ na caivamapti/ prabhbhittisayogasya tvagindriygrhyatvt cakurgrhyatvcceti bhva/ tvagagrhyeti/ tvagindriyajanyapratyakviaya cakurindriyajanyapratyakaviayaca ya guavibhjakadharma tadvattva rpasya lakaam/ guavibhjakadharma rpatvajti/ s ca tvagagrhy cakurgrhy ca, yo gua yadindriyagrhya tannih jti tadabhvaca tadindriyagrhyau iti nyyt/ rpatvavattva ca rpe astti lakaasamanvaya/ prabhbhittisayoge vighamna guavibhjakadharma sayogatvam/ sa ca na tvagagrhyo bhavati ghaapaasayogdau sayogatvasya tvagindriyea grahat iti prabhbhittisayoge ntivyptiriti bhva/ etdajtighaitalakaakarae prabhbhittisayoge ativypitavraavat paramurpe 'vyptivraamiti prayojanamitsayha - ata eveti/ paramugatarpasya atndriyatay tatra cakrgrhyatvbhvt/ yathrutalakae

avypti/ yathoktajtighaitalakae tu paramurpe vidyamna guavibhjakadharma rpatvam/ sa tu ghaarpe cakurgrhya eva/ tath ca cakargrhyarpatvavattay paramurpe lakaasamanvayt nvyptiriti bhva/ nanu utpattikae ghadau rpbhvena rpasya klikvypyavttitay 'rpasya vypyavttitvaniyamt' ityasagatamityata ha - daiikavypyavttitveti/ nanu svrayasamavetatvasambandhena pae tantugatarp sattvt rparahitatvena ityasagatam ityata ha samavyenetayditi/ viayatsambandhena pratyaka prati samavyasambandhena rpasya kraatvt pae samavyena rpa nsti cet paasya pratyakaviayatva na syditi bhva/ nanu pratyakatva pratyakajnavtti/ pratyakajne ca rpavatsamavetatvbhvt 'rpavatsamavetatva pratyakatvaprayojakam' iti grantha asagata ityakyha pratyakaviayatvaprayojakamiti/ pratyakatvapadamatra pratyakaviayatvrthakamiti bhva/ viayatsambandhena dravyapratyaka prati svrayasamavetatvasambandhena rpa kraam/ pae samavyena rpbhve 'pi 1svrayasamavetatvasambandhena tanturpa tatra vartate/ ata tasya pratyakaviayatva bhavati/ tasmt citrarpa mstu ityaya/ svasamavyisamavetasamevatasamavatatvasambandheneti/ sva citrarpam/ svasamavyina ye avayav kaplvayavvayav, tatra samavet kaplvayav, tatsamavetatva kaple tatsamavetatva ghae/ true ckuatvnupapattiriti/ paramugatarpasya tryauke svasamavyiparamusamavetadvyaukasamavetatvasamban dhena sattve 'pi svasamavyisamavetasamavetasamavetatvasambandhena asattvt, paramoravayave satyeva tadrpasya uktasambandhena

tryauke sambhavt/ tath coktasambandhena tryauke rpbhvena tryaukasya ckuapratyakaviayatva na syditi bhva/ nanu citro rasa iti pratty atiriktacitrarasiddhirityata ha - sakepa iti/ tdapratte avayavagatannsairupapatte atiriktacitrarasatatprgabhvadhvasdikalpane gauravditi bhva/ _______________________________________________________________________ ____

tarkasagraha rasanirpaam AnTs_20 rasanagrhyo guo rasa / sa ca madhurmlalavaakaukayatiktabhedt avidha / pthivy avidha / jale madhura eva // rasanagrhyo guo rasa/ sa ca madhura - amla - lavaa - kau - kaya tiktabhedt avidha/ pthivjalavtti/ tatra pthivy avidha/ jale madhura eva/ ---------------------------------------1. svrayeti/ sva tanturpa tasyraya tantu tatsamavetatva paasya/ ---------------------------------------dpik

rasa lakayati rasaneti/ rasatve 'tivyptivraya guapadam/ rasasyrayamha pthivti/ raya vibhajya darayati - tatreti/ prakik rasatva iti/ rasanagrhyaguavibhjakopdhimattve ttparyam/ eva gandhalakae 'pi/ blapriy nanu rasangrhyatve sati guatva rasasya lakaam ityuktvapi paramurase avypti, tasya rasanendriyajanyapratyakaviayatvbhvt ityakyha rasanagrhyeti/ rasanendriyajanyapratyakaviayo ya guavibhjako dharma tadvattva rasalakaam/ phaldirase rasatvajti 'yo gua' itydinyyena rasanendriyajanyapratyakaviayo bhavati tdarasatvajtimattvasya paramurase 'pi sattvt nvyptiriti bhva/ eva gandhalakae 'pti/ ghragrhyaguavibhjakopdhimattva gandhalakaamiti bhva/ _______________________________________________________________________ ____ tarkasagraha gandhanirpaam AnTs_21 ghragrhyo guo gandha / sa ca dvividha surabhirasurabhi ca / pthivmtravtti /

ghragrhyo guo gandha/ sa dvividha - surabhi asurabhiceti/ pthivmtravtti/ dpik gandha lakayati ghreti/ gandhatve ativyptivraya guapadam/ _______________________________________________________________________ ____

tarkasagraha sparanirpaam AnTs_22 tvagindriyamtragrhyo guo sapara / sa ca trividha itonutabhedt / pthivyaptejovyuvtti / tatra to jale / uas tejasi / anuta pthivvyvo // tvagindriyamtragrhyo gua spara/ sa trividha ta-ua-anutabhedt/ pthivyaptejovyuvtti/ tatra tala jale/ ua tejasi/ anuta pthivvyyo/ dpik spara lakayati tvagiti/ sparatve ativyptivraya guapadam/ sayogdvativyptivraya mtrapadam/ prakik

mtrapadamiti/ cakuragrhyatvagindriyagrhyaguavibhjakopdhimattvami ti phalitor'tha/ blapriy nanu tvagindriyamtragrhyatve sati guatva sparasya lakaamityuktvapi paramugataspare 'vypti/ tasytndriyatay tvagindriyagrhyatvbhvdityakyha - cakuragrhyeti/ cakurindriyajanyapratyakviaya tvagindriyajanyapratyakaviayaca yo guavibhjako dharma tadvattva sparasya lakaam/ ghadispareu sparatvajti cakuragrhy tvaggrhya ca bhavati tadvattva paramugataspare 'pyastti samanvaya/ tvagindriyagrhya sakhytvamdya sakhyy ativyptivraya cakuragrhyetyuktam/ cakuragrhya atndriya dharmatvdharmatvdikamdya dharmdharmdivativyptivraya tvagindriyagrhyetyuktam/ sparanihatay ghyama guatva cakuragrhya tvaggrahya ca bhavatti tadbattvamdya sakhydau ativyptivraya guavibhjaketyupdhivieaam/ guatva tu na guavibhjakamiti bhva/ _______________________________________________________________________ ____

tarkasagraha pkaprakriynirpaam

AnTs_23 rpdicatuaya pthivy pkajam anitya ca / anyatrpkaja nityam antya ca / nityagata nityam / anityagatam anityam // rpdicatuaya pthivy pkaja anityam/ anyatra apkaja nityamanitya ca/ nityagata nityam/ anityagatamanityam/ dpik pkajamiti/ pka tejassayoga/ tena prvayapa nayati rpntaramutpadyata ityartha/ tatra paramuveva pka na dvyaukdau/ manikipte dhae paramuu rpntarotpattau ymaghaane puna dvyaukdikramea raktaghaotpatti/ tatra paramava samavyikraam/ tejassayoga asamavyikraam/ addika nimittakraam/ dvyaukdirpe kraarpa asamavyikraamiti plupkavdino vaieik/ prvaghaasya na vinaiva avayavini avayaveu ca paramuparyanteu yugapat rpntarotpatti iti piharapkavdino naiyyik/ ata eva prthivaparamurpdika anityamityartha/ anyatreti/ jaldvityartha/ nityagatamiti/ paramugatamityartha/ anityagatamiti/ dvyaukdigatamityartha/ rpdicatuaya udbhta pratyakam/ anudbhtamapratyakam/ udbhtatva pratyakatvaprayojako dharma/ tadabhva anudbhtatvam/ prakik

paramuveva pka iti/ paramuveva prvarpaparvttydijanakatejassayoga ityartha/ evakravyavacchedya spaayati - na vdyaukdviti/ manikipte ghaa iti/ ghae manikipte sati ymaghaane paramuu rpntarotpattvityanvaya/ tatra paramurpe/ avayavinipknagkrdha - kraarpamiti/ paramuveva pka vadat vaieikmayamaya vegtiayavat tejas paramnmabhightasayoge sati avaya teu kriy jyate/ tatayo vibhga, tata rambhakasayogane sati avaya yvadavayavina tata svatantreu paramuu rpntarotpattau punaraddidhaitasmagrvat paramuu kriyvibhgdikramea yathsthita aparvayaviparyantamutpattiriti/ avayavinyapi pka vadat naiyyikn tu avamaya - tejas paramnmabhightasayoge 'pi tasya niyamata rambhakasayogapratidvandvivibhgajanakakriyjanakatve mnbhvena avayavinyapi pkasvkra ucita/ ata eva 'so 'ya ghaa' iti pratybhijpi sagacchate/ anantvayavindyakalpanena lghava ceti/ na cvayavirpa prati avayavarpasya, tanna prati rayanasya ca hetuty vyabhicra iti vcyam/ kryatvacchedakakoau vaijtyaniveanena vyabhicravraasambhavt/ anyatreti jaldvityartha iti/ yadyapi rpdicatuaya jaldau bdhitam, tathpi yathyogyamanvaye ttparyam/ udbhtatvamiti/ udbhtatva jti/ na ca uklatvdin skaryam/ guaskarya na doa iti navnamatbhipryako 'ya grantha iti na doa/ kecittu uklatvdivypyamanudbhtatva nn/

tadabhvakavattvameva udbhtatvamityhu/ blapriy prvarpaparvttydti/ parvtti - na/ dipadena rpntarotpatti ghyate/ tatreti vykhyeya padam/ tasya vykhyna paramurpa iti/ paramugate rpe ityartha/ nanu dvyaukdigatarpe vijtyatejassayogtmakapkasyaiva asamavyikraatvasambhavt kraarpa asamavyikraamityasagatamityakyha - avayavini pknagkrditi/ plupkavdivaieikamate avayavini pkavat prvarpdiparvttiyapntarotpattyo anagkrt tatra rpntara prati pkasysamavyikraatva na sambhavatti bhva/ yvadavayavina iti/ antyvayaviparyanta na ityartha/ rambhakasayogetydi/ dvyaukdyrambhako ya paramusayoga tatpratidvandv tasya sayogasya vinako yo vibhga tajjanik y kriy tajjanakatva ityartha/ vaijtyaniveaneneti/ pkajanyarpatadvinayoravtti yadvaijtya tadavacchinna prati avayavarpa rayanaca heturiti bhva/ 'anyatra apkaja nityamanitya ca' iti paramamlam/ anyatra ityasya jaldvityartha/ prvavkyt rpdicatuayamityanuvartane/ tath ca jaldau vidyamna rpdicatuaya apkajamityartho labhyate/ tadetadasagatam/ jaldau rpdicatuaybhvt/ jale gandharahitasya rpditrayasyaiva, tejasi gandharasarahitasya rpasparadvikasyaiva vyau sparasyaiva sattvt ityata ha yadyaptydin/ yathyogyamanvaya iti/ rpdicatuayamityasya rpdicatuayaghaakamityartha/ tadghaaka ca trika dvaya eka ca bhavatti nnupapattiriti bhva/

_______________________________________________________________________ ____

tarkasagraha sakhynirpaam AnTs_24 ekatvdivyavahrahetu sakhy / navadravyavttir ekatvdiparrdhaparyant / ekatva nityam anitya ca / nityagata nityam anityagatam anityam / dvitvdika tu sarvatrnityam eva // ekatvdivyavahrahetu sakhy/ navadravyavtti/ ekatvdiparrdhaparyant/ ekatva nityagata nityam/ anityagatamanityam/ dvitvdika tu sarvatrnityameva/ dpik sakhy lakayati eketi/ prakik mle dvitvdika tu sarvatrnityameveti/ hetubhtpekbuddhinena dvitvdinditi bhva/ _______________________________________________________________________ ____

tarkasagraha parimanirpaam

AnTs_25 mnavyavahrakraa parima / navadravyavtti / tac caturvidham / au mahad drgha hrasva ceti // mnavyavahrsdhraa kraa parimam/ navadravyavtti/ taccaturvidham - au-mahat-drgha-hrasva ceti/ dpik parima lakayati - mneti/ parima vibhajate - tacceti/ bhvapradhno nirdea/ autva mahatva drghatva hrasvatva cetyartha/ prakik parimasya guibodhakaabdai vibhajanamasagatam/ ata dpikym bhvapradhna iti/ blapriy nanu parimasya guatvt tadvibhgo 'pi guabodhakai autvamahatvdiabdaireva kartavya, na tu parimaviearpaguaviiavcakai aumahaddiabdai iti aky samdhna uktam dpiky bhvapradhno nirdea iti/ aumahaddaya abd mle dharmapradhnak/ tath ca te abdn autva mahattvamitydiparimarpagu evrtha iti nnupapatti/ tadha parimasyeti/ _______________________________________________________________________ ____

tarkasagraha pthaktvanirpaam AnTs_26 pthagvyavahrakraa pthagtva / sarvadravyavtti // pthagvyavahrsdhraa kraa pthaktvam/ sarvadravyavtti/ dpik pthaktva lakayati pthagiti/ 'ida asmt pthak' iti vyavahrakraa pthaktvamityartha/ _______________________________________________________________________ ____

tarkasagraha sayoganirpaam

AnTs_27 sayuktavyavahrahetu sayoga / sarvadravyavtti //

sayuktavyavahrahetu sayoga/ sarvadravyavtti/ dpik sayoga lakayati -

sayukteti/ 'imau sayuktau' iti vyavahraheturityartha/ sakhydilakae sarvatra/ dikkldau ativyptivraya asdhraeti vieayam/ sayogo dvividha karmaja sayogajaceti/ dyo hastakriyay hastapustakasayoga/ dvityo hastapustaka sayogt kyapusatakasayoga/ avypyavtti sayoga/ svtyantbhvasamndhikaraatva avypyavttitvam/ prakik asdhraetti/ klde sdhraakraatvena tatra ntivyptiriti bhva/ svtyantbhveti/ svapratiyogitva svasmndhikarayobhayasambandhena abhvavattvamiti nikara/ blapriy svapratiyogitveti/ sva kapisayogbhva, tatpratiyogitva kapisayoge, tath sva kapisayogbhva, tadadhikaraavkavttitva ca kapisayoge/ tath ca svapratiyogitvasvdhikaraavttitvobhayasambandhena kapisayogbhvaviiatva kapisayoge astti tasyvypyavttitvam/ svapratiyogitvasambandhena ghabhvaviiasya ghaasyvypyavttitvavraya svasmndhikarayanivea/ ghaasya ghatyantbhva smndhikaraya nstti na doa/ svdhikaraavttitvasambandhena ghatyantbhvaviiasya paasyvypyavttitvavraya svapratiyogitvanivea/ paasya ghabhvapratiyogitvt na doa/ _______________________________________________________________________

____

tarkasagraha vibhganirpaam AnTs_28 sayoganako guo vibhga / sarvadravyavtti // sayoganako gua vibhga/ sarvadravyavtti/ dpik vibhga lakayati sayogeti/ kldau ativyptivraya gua iti/ rpdau ativyptivraya sayoganaka iti/ vibhgo 'ti dvividha karmaja, vibhgajaceti/ dya hastakriyat hastapustakvibhga/ dvitya hastapusatakavibhgt kyapustakavibhag/ prakik sayoganaka itti/ na ca tathpi sayoge ativypti/ tasya pratiyogividhay na prati kraatvditi vcyam/ pratiyogitsambandhnavacchinnananihajanyatnirpitaja nakatvavivakaendoditi kecit/ pare tu sayoganatvvacchinnakryatnirpitasamavyasambandh vacchinnakraatvam iti nikara/ etattatparyagrhaka guapadamityhu/

vibhga iti/ ayamapyavypyavttiriti bodhyam/ dyeti/ dyatvamiha svasamndhikaraapatanapratiyogikadhvassamnaklikat vam/ dvityapatandn prthamikapatanadhvasasamnaklikatvt nirsa iti bhva/ blapriy na ca tathpi sayga iti/ sayoganakatva hi sayoganajanakatvam/ dhvasa prati pratiyogina kraatvt sayogana prati sayogo 'pi kraam/ tath ca sayoganajanakatva sayoge 'stti ativyptirityartha/ pratiyogividhayeti/ pratiyogitvenetyartha/ pratiyogitsambandhnavacchinneti/ pratiyogitsambandhena na prati tdtmyasambandhena pratiyog kraamiti kryakraabhvt sayogananih y pratiyogitsambandhvacchinna kryat tannirpitatdtmyasambandhvacchinnakraaty sayoge sattve 'pi pratiyogitsambandhnavacchinnasayogananihajanyatn irpitajanakat nstti na sayoge 'tivyptiriti bhva/ pare tviti/ svarpasambandhena sayogana prati samavyasambandhena vibhga kraamiti kryakraabhvt tadanusdea svarpasambandhvacchinna sayoganatvvacchinna kryatnirpitasamavyasambandhvacchinnakraatva vibhgalakaa atra vivakitam/ sayoge tu

sayogananihapratiyogitsambandhvacchinnakryatnir pitatdtmyasambandhvacchinnakraaty sattve 'pi uktavidhakraatvbhvt ntivyptiriti bhva/ etatttparyagrhakamiti/ samavyasambandhvacchinnakraatttparyadyotakamityar tha/ dyatvamiheti/ svasamndhikaraapatanapratiyogikadhvasasamnaklika yat yat tadbhinnatva dyatvamityartha/ sva dvityapatandi tatsamndhikaraa yat dyapatana taddhvasasamnaklikameva dvityapatandi tadbhinnatva cdyapatane astti lakaasamanvaya/ _______________________________________________________________________ ____ tarkasagraha paratvparatvanirpaam AnTs_29 parparavyavahrsdhraakrae paratvparatve / pthivydicatuayamanovttti / te dvividhe dikkte klakte ca / drasthe dikkta paratvam / sampasthe dikktam aparatvam / jyehe klaktha paratvam / kanihe klaktam aparatvam // parparavyavahrsdhraakrae paratvparatve/ te dvividhe dikkte klakte ceti/ drasthe dikkta paratvam/ sampasthe dikkta aparatvam/ jyehe klakta paratvam/ kanihe klakta aparatvam/

dpik paratvparatvayo lakaamha - parpareti/ paravyavahrsdhraakraa paratvam/ aparavyavahrsdhraakraa apanaratvam ityartha/ te vibhajate te dvividhe iti/ dikktayorudharaamha - drastha iti/ klakte udharati - jyeha iti/ _______________________________________________________________________ ____ tarkasagraha gurutvanirpaam AnTs_30 dyapatansamavyikraa gurutva / pthivjalavtti // dyapatansamavyikraa gurutvam/ pthivjalavtti/ _______________________________________________________________________ ____ dravatvanirpaam AnTs_31 dyasyandansamavyikraa dravatva pthivyaptejovtti / tad dvividha ssiddhika naimittika ca / ssiddhika jale naimittika pthivtejaso / pthivy ghtdvagnisayogajanya daravatvam / tejasi suvardau // dyasyandansamavyikraa dravatvam/ pthivjalatejovtti/ tat dvividham - ssiddhika naimittika ceti/ ssidvika jale/ naikittika pthivtejaso/ pthivy ghtdau agnisayogaja dravatvam/ tejasi suvardau/

_______________________________________________________________________ ____ snehanirpaam AnTs_32 crdipibhvahetur gua sneha / jalamtravtti // crdipibhvahetu gua sneha/ jalamtravtti/ dpik gurutva lakayati dyeti/ dvitydipatanasya vegsamavyikraatvt vege ativyptivraya dyeti/ dravatva lakayati dyeti/ syandanam - prasravaam/ tejasayogaja naimittikam/ tadbhinna ssiddhikam/ pthivy naimittikamudharati ghtdviti/ tejasi tadha - suvardviti/ sneha lakayati creti/ kldau ativyptivraya guapadam/ rpdvativyptivraya crdipibhveti/ prakik tadheti naimittikamha ityartha/ pibhveti pibhva sayogaviea/

_______________________________________________________________________ ____ tarkasagraha abdanirpaam AnTs_33 rotragrhyo gua abda / kamtravtti / sa dvividho dvanytmako vartmaka ceti / dvanytmako bherydau / vartmaka sasktabhdirpa // rotragrhyo gua abda/ kamtravtti/ sa dvividha dhvanytmaka vartmakaceti/ dhvanytmako bherydau/ vartmaka sasktabhdirpa/ dpik abda lakayati rotreti/ abdatve ativyptivraya guapadam/ rpdvativyptivraya rotreti/ abda trividha sayogaja vibhgaja abdajaceti/ tatra dya bherdaasayogajanya/ dvityo vae pyamne daladvayavibhgajanya caacaaabda/ bherydideamrabhya rotradeaparyanta dvitydiabd abdaj/ prakik bherdaasayogajanya iti/ dye asamavyikraa bherykasayoga, nimittakraa bherdaasayoga/ dvitye vaadalkavibhgo 'samavyikraam, daladvayavibhgo nimittakraam/ ttye tu prvaparvabda asamavyikraam/ pavandi nimittakraamiti viveka/

_______________________________________________________________________ ____ tarkasagraha buddhinirpaam AnTs_34 sarvavyavahrahetur buddhir jnam / s dvividh smtiranubhava ca / saskramtrajanya jna smti / tadbhinna jnam anubhava // sarvavyavahrahetu gua jna buddhi/ buddhivibhga

s dvividh smti anubhavaceti/ saskramtrajanya jna smti/ tadbhinna jna anubhava/ _______________________________________________________________________ ____

AnTs_35[1] sa dvividho yathrtho 'yathrtha ca / sa dvividha - yathrtha ayathrthaceti dpik buddhe lakaamha sarvavyavahreti/ kldau ativyptivraya gua iti/ rpdau

ativyptivraya sarvavyavahra iti/ 'jnmi' ityanuvyavasyagamya jnatvameva lakaa iti bhva/ buddhi vibhajate seti/ smte lakaamha - saskreti/ bhvankhya saskra/ saskradhvase ativyptivraya jnamiti/ anubhave ativyptivraya saskrajanyamiti/ pratyabhijy ativyptivraya mtrapadam/ anubhava lakayati/ tadbhinnamiti/ smtibhinna jna anubhava ityartha/ anubhava vibhajate - sa dvividha iti/ prakik jnmtti/ jnatvamtra lakaam/ 'jnmi' ityanuvyavasyagamyatva tu jnatvasya pramasiddhatvascanya/ tath hi - 'ghaa jnmi' itydyanugatnuvyavasyasynugatadharmamantarnupapan netvena tasya svkartavyatvena lghavt jtitvasiddhi/ ittha ca mle sarvavyavahrahetu iti buddhe svarpakathanamiti bhva/ saskrasya trividhatvdha - bhvankhya iti/ pratyabhijy ativyptti/ 'so 'ya devadatta' iti pratyabhijy taddeaklavttitvarpatattsaskrajanyatvasya sattvena tatrtivyaptiriti bhva/ mtrtti/ yadyapi saskramtrajanyatva saskretarjanyatve sati saskrajanyatvam/ tacca smtau asambhavi/ tatra saskretartmdijanyatvasya sattvt/ tathpi cakurdyajanyatve sati saskrajanyatve ttparyamavaseyam/ blapriy nanu jnatvajtimattvasyaiva jnalakatve mle

sarvavyavahrahetu iti gurulakaa kuta proktamityakya mla na lakaaparam, ki tu svarpaparam/ ato nnupapattirityha - ittha ceti/ jnatvasyaiva jnalakaatva ityartha/ taddeaklavttitveti/ taddeaklavttitvarp y tatt tadviayakasaskrajanyatvasyetyartha/ tathpi cakurdyajanyatva iti/ pratyabhij tu saskrasahaktacakuradijanyeti cakurdyajanyatvbhvt na tatra ativyptiriti bhva/ _______________________________________________________________________ ____ tarkasagraha yathrthnubhavalakaam AnTs_35[2] tadvati tatprakrako 'nubhavo yathrtha / yath rajata ida rajatam iti jnam / sa eva pramety ucyate /

tadvati tatprakraknubhavo yathrtha/ saiva prametyucyate/ dpik yathrthnubhavasya lakaamha - tadvatti/ nanu 'ghae ghaatvam' iti pramy avypti/ ghaatve ghabhvditi cet - na/ yatra yatsambandho 'sti tatra tatsambandhnubhava ityartht ghaatve ghaasambandho 'stti nvypti/ saiveti/ yathrthnubhava eva stre pram

ityucyata ityartha/ prakik mle tadvati tatprakraknubhava iti/ saptamyartho vieyitva rayatsambandhennubhavnvay/ tath ca tadvadvieyaka tatprakraknubhavatva yathrthnubhavasya lakaam/ tatpadrtha prakra, tadvattava prakratvacchedakasambandhena grhyam/ tena klikasambandhena uktydau rajatatvasattve 'pi 'idam rajatam' iti bhrame ntivypti/ na ca tathpi ragatvena rajatvaghini, rajatatvena ca ragvaghini 'hame ragarajate' itykrakasamhlambanabhrame 'tivypti/ tatra ragavieyakatva-ragatvaprakrakatvayo rajatavieyakatva-rajatatvaprakranakatvayoca sattvditi vcyam/ tadvadvieyakatvvacchinnatatprakrakatvaviinubhavatv arprthavi vakaena adot/ tath hi - yayo viayatayo nirpyanirpakabhva tannirpitaviayitayo avacchedyvacchedakabhva iti siddhnta/ daritabhrameragatvaprakraty rgavieyatnirpitatvasya, rajatatvaprakraty rajatavieyatnirpitatvasya ca abhvena ragavieyakatvvacchinnaragatvaprakrakatva rajatavieyakatvvacchinnarajatatvaprakrakatvayoca asattvt ntivypti/ smtivyvttaye anubhavatvanivea/ etatphala anupadameva sphabhaviyati/ nanu 'tadvati' ityasya 'adhikarae' ityarthakatay 'ghae ghaatvam' iti pramymavypti/ dheyaty vttyaniymakatay tena sambandhena ghaarpaprakrdhikaraprasiddhe ityayena akate nanu ghae ghaatvmiti iti/

'tadvati' ityasya tatsambandhintyartha/ eva ca ghaatvasypi ghaasambandhitay tdapramy dheyatay ghaasambandhighaatvavieyakatvvacchinnaghaaprakrak atvasya sattvt nvyptiriti samdhatte-yatreti/ yathrthnubhava eveti/ evakrea yathrthasmtivyavaccheda/ yathrthajnabhtrasya pramtve smtikaraasya pramntaratpatte iti bhva/ blapriy saptamyartho vieyitvamiti/ 'tadvati' ityatra tacchabda prakrbhtadharmapara/ saptamyartho vieyitvam/ tatra praktyarthasya tadvatpadrthasya nirpitatvasambandhena anvaya/ vieyitvasya rayatsambandhena anubhave anvaya/ tath ca tadvannirpitavieyitvraya tannihaprakratnirpaka anubhava yathrtha/ tadvannihavieyatnirpakatve sati tannihaprakratpanirpakatve sati anubhavatva yathrthnubhavasya lakaam/ 'aya ghaa' iti pramy ghaatvavadghaanihavieyatnirpakatva ghaatvanihaprakratnirpakatvam anubhavatva ca astti lakaasamanvaya/ smtau ativyptivraya anubhavatvanivea/ uktirajatabhrame rajatatvanihaprakratnirpakatve sati anubhavatvasya sattvt ativypti syt iti tadvraya tadvannihavieyatnirpakatvanivea/ uktirajatabhrame tu rajatatvbhvavacchuktinihavieyatkatvanivea/ uktirajatabhrame tu rajatatvbhvavacchaktinihvieyatkatvamevsti,

na tu rajatatvavadrajatavieyakatvamiti ntivypti/ tadvadvieyakatve sati anubhavatvamtroktau uktau 'ida rajatam' ityayathrthnubhave ativypti/ tatprakrakatvadalbhve tatpadena prakra eva grhya iti niyamlbhena tacchabdena uktitve ghte uktitvavadvieyakatvnubhavatvayo tatra sattvt/ tadvraya tatprakrakatvapadam/ tannivee ca ekatra uccaritayo tacchabdayo ekrthabodhakatvamiti niyamena prathamaghtatatpadrthasyaiva dvityatatpadenpi grhyatay prathamatatpadaghtauktitvaprakrakatvasya niruktnubhave abhvt na ativypti iti kecit/ vastutastu rajata eva dravya iti jne 1rajatatvapramtvpatti, ata tatprakrakatvanivea spaa ceda dinakarydau/ nanu ukte 'pi klikasambandhena rajatatvavattvt rajatatvavacchuktiviayakatvarajatvaprakrakatvayo 'ida rajatam' iti bhrame 'pi sattvt tatrtivyptirityata ha - tadvattva prakratvacchedakasambandhena grhyamiti/ prakte samavyasambandha prakratvacchedakasambandha/ tena sambandhena rajatatvavat rajatameva, na tu ukti/ rajatavieyakatva ca rajatabhrame nstti ntivyptiriti bhva/ -------------------------------------------1.rajatatvapramtvpattiriti/ rajatatvavadvieyakatvditi bhva/ -------------------------------------------na ca tathptydi/ purata avasthitayo rajataragayo indriyasannikayo sato

rajate ragatva rage rajatatva cvaghamna 'ime ragarajate' itykraka ya samhlambanabhrama tatrtivypti/ tasmin bhrame raga rajata ca ubhaya vieyam/ ragatva rajatatva ca ubhaya prakra/ tath ca ragatvavadragavieyakatvasya rajatatvavadrajatavieyakatvasya ragatvaprakrakatvasya rajatatvaprakrakatvasya ca sattvt iti akituraya/ nnmukhyavieyaka jna samhlambanamityucyate/ samdhatte tadvadvieyakatvvacchinnetydin/ tadvadvieyakatvvacchinna yat tatprakrakatva tadraynubhavatva yathrthnubhavatvam/ vieyatprakratayo nirpyanirpakabhve satyeva vieyitvaprakritvayo avacchedyvacchedakabhvo bhavati/ uktasamhlambanabhrame yadyapi ragatva rajatatva ubhaya prakra, yathpi ragatva rajate prakra rajatatva rage prakra iti ragatvanihaprakrat rajatanihavieyatnirpit na tu ragatvavadraganihavieyatnirpit/ eva rajatatvanihaprakrat raganihavieyatnirpit na tu rajatatvavadrajatanihavieyatnirpit/ tath ca ragatvanihaprakratraganihavieyatayo nirpyanirpakbhvt, rajatatvanihaprakratrajatanihavieyatayo tadabhvcca ragatvanirpitaprakritva - raganirpitavieyitayo rajatatvanirpitaprakritvarajatanirpitavieyitvayoca avacchedyvacchedakabhvbhvt ragatvaprakrakatvvacchinnaragavieyakatvasya rajatatvaprakrakatvvacchinnarajatavieyakatvasya ca uktasamhlambanabhrame abhvt ntivyptiriti bhva/ anupadameva sphabhaviyatti/ 'yathrthnubhava eva stre pram ityucyata' iti dpikgranthavykhynvasara ityartha/ adhikarae ityarthakatayeti/ tath ca prakratvacchedakasambandhena

prakrdhikaraavieyaknubhava yathrtha iti labhyate/ 'ghae ghaatvam' iti pramy ghaatva vieyam, tatra dheyatsambandhena ghaa prakra/ prakratvacchedakasambandha dheyat/ dheyatva vttyaniymakam (dheyatvniymakam)/ ata dheyatsambandhena prakrbhtaghadhikaraprasiddhy pramlakaasya tdapramymavyptiriti akituraya/ tadvattyasya tatsambandhintyartha iti/ tatpratiyogikaprakratvacchedakasambandhnuyogintyartha iti bhva/ tath ca 'tadvati' ityasya yadi tannihaprakratvacchedakasambandhvacchinndheyatnir pitdhikaraatvnityartha syt, tad dheyaty vttyaniymakatay ghaanihdheyatsambandhvacchinndheyatnirpitdhika raatvprasiddhy avypti syt/ sor'thastu prakte na vivakita/ dheyatsambandhena ghaasambandhi ghaatva bhavatti 1ghaasambandhighaatvavieyakatvvacchinnaghaaprakra katvasya 'ghae ghaatvam' iti pramy sattvt nvyptiriti samdhturaya/ yathrthajnamtrasya pramtva iti/ yadi anubhavatvamaniveya yathrthajnatva pramtva ityucyate tarhi smterapi yathrthajnatvt praktva prasajyeta/ na cepatti/ pratyakdipramitivilakaasmtirpapramkaraasya vilakaasya pacamapramasya vayakatay pramni catvrti strakroktyasgatypatteriti bhva/ _______________________________________________________________________

____

tarkasagraha ayathrthnubhavalakaam AnTs_35[3] tadabhvavati tatprakrako 'nubhavo 'yathrtha / yath uktv ida rajatam iti jnam // tadabhvavati tatprakraknubhavo 'yathrtha/ saiva apram ityucyate/ (sa eva bhrama ityucyate)/ dpik ayathrthnubhava lakayati - tadabhvavatti/ nanu 'ida sayog' ti pramymativyptiriti cet - na/ yadavacchedena yatsambandhbhva tadavacchedena tatsambandhajnasya vivakitatvt/ sayogbhvvacchedena sayogajnasya --------------------------------------1. ghaasambandhti/ ghaaprattiyogikdheyatsambandhnuyogtyartha/ --------------------------------------prakik ativyptiriti/ sayogbhvavati sayogaprakrakatvasya sattvditi bhva/ yadavacchedeneti/ yadavacchedena yatsambadhvacchinnapratiyogitkayadabhva

tadavacchedena tatsambandhena tatprakraknubhavasya vivakitatvdityartha/ sayogbhvvacchedeneti/ sayogbhvvacchedakvacchedenetyartha/ sayogvacchedeneti/ sayogvacchedakvacchedenetyartha/ sayogasambandhasyeti/ samavyasambandhena sayogasyetyartha/ atredamavadheyam ida avypyavttisayogdiprakrakabhramnurodhena/ vypyavttirajatatvdiprakrakabhramalakaa tu tatsambandhvacchinnapratiyogitkatadabhvavn ya tadvieyakatvvacchinna-tatsambandhvacchinna tatprakrakatvaviinubhavatvam/ pratiyogity prakratvacchedaka - sambandhvacchinnatvanivet 'parvato vahnimn' iti pramy samavyvacchinnavahnyabhvavatparvatavieyakatvasya sattve 'pi ntivypti/ vieyitvaprakritvayoravacchedyvacchedakabhvavivakae na 'ime ragarajate' itykrakapramy ragatvdyabhvavadrajatdivieyakatvaragatvdiprakrak ayo sattve 'pi ntivypti ityala ativistarea// blapriy sayogbhvavatti/ sayogasyvypyavttitvt sayogavatyapi sayogbhvasya sattvt 'ida sayogi' iti pramy sayogbhvavati sayogaprakrakatvasattvt tadabhvavati tatprakrakatvarpabhramalakativyptiriti bhva/ yadavacchedenetydi/ mlvacchedena samavyasambandhvacchinnakapisayogbhva vke vartate tadavacchedena cet kapisayogvaghi jna bhavati tarhi tajjna bhrama/ agrvacchedena kapisayogajna tu pramaiva, tadavacchedena kapisayogbhvaviraht/ agrvacchedena

kapisayogavati vke tadavacchedenaiva samavytiriktasambandhvacchinnakapisayogbhvasattv t agre vka kapisayogti pramy bhramatvpatti/ tadvraya yatsambandhvacchinneti/ mlvacchedena ramavyasambandhvacchinna kapisayogbhvavati vke klikasambandhena kapisayogaprakrakapramymativyptivraya tatsambandhenetyuktam nanu 'sayogbhvvacchedena sayogajnasya' iti dpikoktirayukt; mle vka kapisayogti bhramtmakajnasya mlvacchedena kapisayogvaghitve 'pi sayogbhvvacchedena sayogvaghitvbhvt/ na hi sayogasya sayogbhvo 'vacchedaka, 1tath apratte ityato vycae sayogbhvvacchedakvacchedenetyartha iti/ sayogbhvasyvacchedako ya mldi tadavacchedenetyartha/ sayogvacchedakvacchedeneti/ sayogasya avacchedaka ya agrdi tadavacchedenetyartha/ nanu avypyavttipadrthaprakrakabhramasya svacchinnaviayakatve 'pi vypyavttirajatatvdiprakrakabhramasya tadabhvt yadavacchedenetydiniruktabhramalakaa sarvabhramnuyyi na bhavattyata ha - atredamavadheyamiti/ tatsambandhvacchinnetydi/ uktau indriyasanniky ya 'ida rajatam' iti bhrama tatra samanvaya kriyate/ samavyasambandhvacchinna pratiyogitakarajatatvbhvavn purovartiuktirpapadrtha/ tadvieyakatve sati rajatatvaprakrakatva uktabhrame 'sti iti / prakratvacchedakasambandhvacchinnatva yadi pratiyogity na niveyate tad

yatkicitsambandhvacchinnapratiyogitkatadabhvavn ya tadvieyakatvvacchinna-tatprakrakatvaviinubhavatva bhramasya lakaa syt/ tath sati 'parvato vahnimn' iti pramymativypti/ tath hi - tatpadena vahnirpa prakra ghtacet tasya sayogena parvate sattve 'pi samavyena satt nsti/ ata samavyasambandhvacchinnavahnyabhvavn ya ---------------------------------------1. tath apratteriti/ sayogvacchedakatay sayogbhvasypratterityartha/ ---------------------------------------parvata tadvieyakatve sati vahniprakrakatva 'parvato vahnimn' iti pramymastti/ prakratvacchedakasambandhvacchinnatvanivee tu sayogasambandhasyaiva prakratvacchedakatay tadavacchinnapratiyogitkavahnyabhvavn vieya parvato na bhavatti prakratvacchedakasambandhvacchinnapratiyogitkatadabh vavadvieyakatva 'parvato vahnimn' iti pramy nstti ntivyptiriti bhva/ vieyitvaprakritvayoriti/ tath ca vieyitvaprakritvayo avacchedyvacchedakabhvvivakae tadabhvavadvieyaka tatprakraknubhava bhrama ityetvanmtroktau rage ragatva rajate rajatatva cvaghamna ya 'ime ragarajate' iti pramtmaknubhava tatra raga rajata ca vieyam, ragatva rajatatva ca prakra iti tatpadena ragatvagrahae tadabhvavat rajata uktapramy vieya bhavati ragatva ca prakro bhevatti

ragatvbhvavadrajatavieyakatva ragatvaprakrakatva csti, eva rajatatvbhvavadragavieyakatva rajatatvaprakrakatva csttyativypti syt/ atastayo avacchedyvacchedakbhvavivak/ tath ca tadabhva vadvieyakatvvacchinna yat tatprakrakatva tadviinubhava bhrama iti lakaa bhavati/ uktasamhlambanapramy ragatvanihaprakrataragatvavadraganihavieyatnir pit, na tu ragatvbhvavadrajatanihavieyatnirpit, rajate ragatvasyprakratvt/ eva ca ragatvanihaprakratrajatanihavieyatayornirpya nirpakabhvbhvataragatvaprakrakatvaragatvbhvava drajatavieyakatvayo avacchedyvacchedakabhvo nsti/ yayorviayatayo nirpyanirpakabhva tannirpitaviayitayoreva avacchedyvacchedakabhva iti niyamt/ eva ca ragatvbhvavadvieyakatvvacchinnaragatvaprakrakatv asya rajatatvbhvavadvieyakatvvacchinnarajatatvaprakrakatv asya coktasamhlambanapramy abhvnntivypitariti bhva/ prakratviiavieyatnirpakatve satyanubhavatva bhramasya lakaam/ vieyaty prakratvaiiya ca 1svvacchedakasambandhvacchinnapratiyogitkasvraybh vavannihatvasvanirpitatvobhayasambandheneti nikara/ _______________________________________________________________________ ____ tarkasagraha yathrthnubhavavibhga

AnTs_36 yathrthnubhava caturvidha pratyaknumityupamitiabdabhedt / tatkaraam api caturvidha pratyaknumnopamnaabdabhedt // yathrthnubhava caturvidha - pratyaka - anumiti - upamiti - abdabhedt/ tatkaraamapi caturvidham - pratyaka - anumna - upamna - abdabhedt/ dpik yathrthnubhava vibhajate/ yathrtheti/ prasagt pramkaraa vibhajate tatkaraamapti/ prakkaraamityartha/ pramy karaa pramam iti pramasmnyalakaam/ prakik prasagditi/ smtasya upeknarhatva prasaga tasmdityartha/ smnyato 'vagatasyaiva viearpea pratipdana sabhavatti smnyalakaa sphuayati - pramy karaa pramamiti/ blapriy smtasyeti/ pramy lakae ukte tatkaraa smta bhavatti tasya upek na yukteti bhva/

---------------------------------------

1. svvacchedaketi/ uktvida rajatamiti bhrame eva samanvaya - sva rajatatvanihaprakrat tadavacchedakasambandha samavyasambandha tadavacchinnapratiyogitka svrayasya prakratrayasya rajatatvasya abhva tadvacchuktinihatva vieyatym; eva sva rajatvanihaprakrat tannirpitatva ca uktinihavieyatym/ tath ca uktobhayasambandhena rajatatvanihaprakratvii y uktinih vieyat tannirpakatve sati anubhavatva ida rajatamiti bhrame 'stti/ _______________________________________________________________________ ____ tarkasagraha karaalakaam AnTs_37 asdhraam kraa karaam / (vypravat) asdhraakraa karaam/ dpik karaalakaamha asdhraeti/ sdhraakrae dikkldau ativyptivraya asdhraeti/ prakik asdhraetti/ dikkldde kryatvvacchinna pratyeva kraatvt anubhavatvavypyadharmvacchinnapramvttikryatnirpit

akraatvarpsdhraakraatvasya tatra asattvt ntivypti/ prcnstu'vypravattve sati' ityapi vaktavyam/ ata cakusayogdau ntivypti/ rotramanassayoga abdo v vypra sabhavatyeveti na rotrendriyo karaalakavypti-iti vadanti/ "yadvilambt praktakrynutpda tatkraatvasyaivsdhraakraatvtmakatay kldiu tdakraatvbhvt na ativypti/ vypratvenbhimatendriyasayogdikameva karaam/ etacca 'ligaparmara evnumnam' iti mle eva sphubhaviyati/ ata eva maikdbhi uktam - 'tacca ligaparmara' iti granthena"iti tu navy/ adhikam asmadyacintmaiprabhy anusandheyam/ blapriy dikkldderiti/ pramnirpitsdhraakraatva pramasyalakaam/ pramnih y anubhavatvavypyadharmvacchinn kryat tannirpitakraatvamiti yvat/ anubhavatvavypyadharma pramtvam, kryaty anubhavatvavypyadharmvacchinnatvasynivee kryasmnya prati dikkldde kraatvt pram pratyapi kraatvamastti pramalakaasya dikkldvativypti syt/ tannivee tu prabhnihakryatvvacchinnakryatnirpitakraaty dikkldau sattve 'pi pramnihapramtvvacchinnakryatnirpitakraatva nstti ntivypti/ cakurderiva tatsannikarderapi

pratyakapramhetutvt pramalakaasya vypreu sannikardiu ativyptivraya vypradvraka kraatva lakae niveanyam/ na ca rotrendriyo avypti, rotrasamavyarpasanikarasya nityatvena tajjanyatvaghaitavypralakabhvt vypradvrakakraatvarpasya pramalakaasya rotrendriye 'bhvditi vcyam/ rotramanassayogasya abdasya v rotravypratvt taddvrakapratyakakraatvasya rotre 'pi sattvt - iti prcnamatam/ navnamatamha yadvilambditydin/ na vypravatkraatvamasdhraakraatvam/ ati tu yadvilambt praktakrynutpda tattvam/ kldiu etdsdhraakraatvbhvt ntivypti/ vypratvena prcnbhimateu sanikardiveva da kraatvamastti sannikaraparmardnmeva pramatvamiti navnamatam/ _______________________________________________________________________ ____

tarkasagraha kraalakaam AnTs_38 kryaniyataprvavtti kraam /

(ananyathsiddhatve sati) kryaniyataprvavtti kraam/ dpik kraalakaamha - kryeti/ 'prvavtti kraa' ityukte rsabhdau ativypti syt, ata niyateti/ tvanmtre kte krye ativypti, ata prvavtti iti/ prakik niyateti/ niyatatva hi vypakatvam/ tacca rsabhde na sabhavatti tatra na ghaakraatvtiprasaktiriti bhva/ prvavttti/ svavypakatvasya svasmin sattve 'pi sprvaklavttitvasya asattvena ntiprasaga iti bhva/ kryatvacchedakasambandhena krydhikarae kryvyavahitaprkkavacchedena vidyamntyantbhvapratiyogitnavacchedakataddharmavatt va tena rpea kraatvamiti samuditr'tho bodhya/ blapriy kryaniyatatve sati kryaprvavttitva kraasya lakaam/ kryaniyatatva ca kryavypakatvam/ kryaprvavttitvamtroktau rsabhderapikadcit ghaaprvavartitvamastti ghaakraatvpatti/ tadvraya kryavypakatvanivea/ kryasypi kryavypakatvt tatrativyptivraya kryaprvavartitatvanivea/ tadhaniyatatva htydn/ kryavypakatvaarra eva kryaprvavartitvamapi niveya parikaroti - kryatvacchedakasambandhenetydin/ kryatvacchedakasambandhena sayogena krydhikarae ghadhikarae

pradee ghaaprvakavacchedena vartamno yo 'bhva na daacakrdyabhva, api tu rsabhdyabhva tatpratiyogitvacchedaka rsabhatvdi pratiyogitnavacchedaka daatvdi, tadvattva tadivastti lakaasamanvaya/ kryatvacchedakasambandhenetyanuktau klikasambandhena ghadhikraa yatra ghao notpadyate sa pradeo 'pi bhavati tadvttiryo 'bhva dadyabhva, tatpratiyogitvacchedakadharmavattvameva dadvasti na tadanavacchekadharmavattvamityasambhava syt/ tadvraya-krya-tvacchedakasambandheneti/ krydhikaraavttyabhvpratiyogitvamtroktausayogasam bandhena ghadhikaraai vartate yo 'bhva daatantbhaybhva tatpratiyogitvameva dae astti rty ubhaybhvamdya asambhava syt/ tadvraya pratiyogitnavacchedakadharmavattvanivea/ yaddharmapuraskrea kraatva vivakita tasmin dharme pratiyogitnavacchedakatva vivakitam/ daatvacakratvdin daacakrdn kraatva vivakitam/ daatvdestu tdapratiyogitnavacchedakatvamasttyeva iti lakaasamanvaya/ nta prameyatvamdya rsabhdvativypti/ dpik anyathsiddhinirpaam nanu tanturpamapi paa prati kraa syt iti cet - napha 'ananyathsiddhatve sati' iti vieat/ ananyathsiddhatvam anyathsiddhirahitatvam/ anyathsiddhi trividh - yena sahaiva yasya ya prati prvavttitvamavagamyate ta prati tena tadanyathsiddham/ yath tantun tanturpa tantutva ca paa prati/ anya prati prvavttitve jta eva yasya ya prati prvavttitvamavagamyate ta prati

tadanyathsiddham/ yath abda prati prvavttitve jta eva paa prati kasya/ anyatra kptaniyataprvavartina eva kryasambhave tatsahabhta anyathsiddham/ yath pkajasthale gandha prati rpaprgabhvasya/ eva ca ananyathsiddhaniyataprvavttitva kraatvam/ prakik kraa syditi/ tasya niyataprvavttitvditi bhva/ nibandhntareu anyathsiddhe pacavidhatve 'pi maikramatbhipryeha - trividheti/ yena sahaivetydi/ yena tantun sahaiva yasya tatturpasya tantutvasya ca ya paa prati prvavttitvamavagamyate ta paa prati tantanturpa tantutva ca tena tantun anyathsiddhamityartha/ atra sahitatvam ekajnaviayatva bodhyam/ tanturpasya paaprvavttitvajne anatiprasaktatanturpatvenaiva viayat vcy/ tath ca tanturpa anyathsiddhamiti/ eva entutvasya prvavttitvajnamapi tantuviayakameveti tadapyanyathsiddhamiti bhva/ atra 'yena' ityasya 'svatantrnvayavyatirekalin' iti 'yasya' ityasya ca 'svatantrnvayavyatirekanyasya' iti vieaa bodhyam/ tena na atathbhtena tantutvena tantoranyathsiddhi, na v tantusayogasya tantun anyathsiddhiriti sakepa/"itarnvayavyatirekaprayuktnvayavyatirekali yat yat anyathsiddham"iti tu pare/ abda pratti/ katva hi abdasamavyikraatvam/ tath ca abdakraatvamaghtv kasya katvena ghaaprvavttitva grahtum aakya

ityko 'nyathsiddha ityartha/ anyatra kpteti/ apkajasthale gandha prati kptaniyataprvavttin gandhaprgabhvenaiva pkajasthale 'pi tatsambhave rpaprgabhvo 'nyathsiddha ityartha/ atha eva niyatapada vyartham, aniyatarsamabhde ttynyathsiddhatvena satyantenaiva vraasambhavt iti cet - na/ ghaasmnya prati anyathsiddhyasabhavt anyatra ghabhinne padau kptaprvavartina tantvdita ghaotpattyasambhavditi/ navn punarevamhu - laghuniyataprvavartina eva kryasambhave tadbhinna anyathsiddha ityekavidhameva anyathmiddhatvam/ laghutva ca arraktamupasthitikta sabandhaktam ca/ tatra prathamam anekadravyasamavetatvpekay mahattve/ dvityam gandha prati rpaprgabhvpekay gandhaprgabhve, gandhasya pratyogina upasthitatvena ghra tadupasthite/ ttyam daatvadaarpdyapekay dadau, svrayadaasayogdirpaparamparay gurutvt/ eva caitvataiva nirvhe anyathsiddhitrividha pacavidh ceti prapaco vyutpattivaicitryya/ na ca aniyatarsabhde ttynyathsiddhatvenaiva vrat niyatapada vyarthamiti vcyam/ yata anyathsiddhatvasya anugatasya durvacatay yatra yatra prmikn anyathsiddhatvavyavahra tattadbhedaka niveanyam/ laghuniyatetydika tu bhedapratiyogitattadvyaktiparicyakam/ ittha ca aniyatnantarsabhdn ekena niyatatvavieaenaiva vrat tattadbhedakanivee gauravam/ niyatn daatvdn tu anyaty tattadbhedadavattve

niveanyamityabhisandhi/ blapriy nibandhntareviti-kusumjalivykhyne prake vardhamnopdhyyai pacavidh anyathsiddhaya pradarit, tadanusdea muktavalp ca/ maikraistu aktivde trividh evnyathsiddhaya pradarit/ tadanusrea dpikymapi/ sahitatvamekajnaviayatvamiti/ tath ca yasya prvavttitvamavaghamne jne niyamena tadrayasypi bhna bhavati tat anyathsiddhamiti phalati/ 'tanturpa paaprvavtti' iti jne tanturprayasya tantorapi viayatvt 'tantutva paaprvavtti' iti jne vieyatvacchedakatay tantutvatvasya bhnt tantutvatvasya tantvitarvttitve sati tantuvttitvarpatvt tantnmapi bhncca tanturpa tantutva ca paa pratyanyathsiddhamityartha/ 1tatkryanirpitaniyataprvavttitvagrahanirpitasvanihave ayatvacchedakbhtasvrayakatva prathamnyathsiddhatvamiti yvat/ nanu 'rpa paaprvavtti' itykraka rpatvena tanturpvaghijnamupagamyate tatra tantnmaviayatvt tantun sahaiva prvavttitva nvagamyata iti katha tanturpasya anyathsiddhatvamityakyhatanturpasyeti/ rpatvasya paaprvavttitvtiprasaktatay tadavacchedena paaprvavttitvagraho na sambhavati, anynnatiprasaktadharmasyaivvacchedakatvt/ api tu anatiprasaktatanturpatvvacchinne eva paaprvavttitva jyata iti vaktavyam/ tasmin jne tu tantnmapi 2vieyatvacchedakatay viayatvamvayakamiti bhva/ tantutvasya prvavttitvajnamapi tantuviayakameveti/ 'tantutva

paaprvavtti' iti jne tantutvasya vieyatvt jte yatra vieyatay bhna tatra kicidrpeaiva bhnamiti niyamt tantutvatvena tantutvabhna vaktavyam/ tantutvatva ca tantvitarvttitve sati sakalatantuvttitvarpamiti ------------------------------------------1. tatkryanirpitetydi/ tatkrya paa tannirpita yat niyataprvavttitva tadviayakagraha 'tanturpa tantutva v paaniyataprvavtti' itykrako graha tannirpit y svanih vieyat tanturpanih tantutvanih v vieyat tadavacchedakbhta ya svraya tanturpasya tantutvasya v raya tantu tatkatva tanturpe tanatutve cstti samanvaya/ 2. vieyatvacchedakatayeti/ tanturpamityasya samavyasambandhena tantuviaa rpamityartha/ tath ca 'tanturpa paaprvavtti' iti jne vieye rpe tantnmapi vieaatvt vieyatvacchedakatvamvayakamiti bhva/ -----------------------------------------tantutvatvaghaakatay tantnmarpi bhnamavarjanyam/ eva ca tantutvavieyakaprvavttitvajnasya tantuviayakatvanaiyatyamityaya/ yadv yadviayakatvavypya prvavttitvaprakrakajnya yadvieyakatva tat anyathsiddhamiti yvat/ nanu prathamayatpadena tantumupdya tadviayakatvavypyatva 'tantutva paaprvavtti'

iti jnyatantutvavieyakatve 'stti tantutvasynyath siddhatvopapdane, prathamayatpadena tantutvamupdya tadviayakatvavypyatva 'tantu paaprvavart' iti jnyatantuvieyakatve 'stti tantutvena tantorapyanyathsiddhatva syt/ eva 'tantusayoga paaprvavart' iti jnyatantusayogavieyakatve tantuviayakatvavypyatvamastti tantun tantusayogasya anyathsiddhatva syt iti, ata ha - atra yenetyasyetydin/ tath ca svatantrnvayavyatirekali yadviayakatvavypya prvavttitvajnya svatantrnvayavyatirekanyayadvieyakatva tena tadanyathsiddhamiti phalati/ tantutvasya svtantryea paa prati anvayavyatirekau na sta/ ki tu tantoranvayavyatirekvanustyaiva/ ata prathamayatpadena tantutvasya grahasambhavt na tantutvena tantoranyathsiddhiriti bhva/ tantutvasya grahasambhavt na tantutvena tantoranyathsiddhiriti bhva/ tantuvat tantusayogasya svatantrnvayavyatirek sta, asamavayikraatvt/ ata prathamayatpadena tantu ghtv tadviayakatvavypyatvasya 'tantusayoga paaprvavtti' iti jnya tantusayogavieyakatve sattve 'pi tantusayoge svatantrnvayavyatirekanyatvbhvt na dvityayatpadena tasya grahaa akyamiti na tasynyathsiddhiriti bhva/ tath ca prathamayatpadrthe svatantrnvayavyatirekalti vieaasya prayojanamha - tena na atathbhteneti/ svatantrnvayavyatirekanyenetyartha/ dvityayatpadrthe svatantrnvayavyatirekanyatvaniveaphalamha na veti/ lghavdhaitaranvayavyatirekaprayukteti/ katva htydi/ kasya ghaaniyataprvavttitve 'pi ghaakraatva ngkriyate, anyathsiddhatvt/ tasya tu anya prattydi dvitynyathsiddhatvam/ ghaa prati kasya prvavttitva katvena grhyam/ katva ca abdasamavyikraatvam/ tath ca abda prati prvavttitva

ghtvaiva kasya ghaa prati prvavttitva grhyamiti ka anyathsiddhamiti bhva/ apkajasthala itydi/ yatra ghadau vijtyatejassayogarpapkavat prvarparasagandhasparanaprvaka rpntararasntardnmutpatti tatra rpntardyutpatte prk caturmapi rparasdiprgabhvn niyamena sattvt pkajagandha prati gandhaprgabhvavat rpaprgabhvo 'pi kraa bhavatu iti ak gandha prati rpaprgabhvasynyathsiddhatvt vray/ tasya ' anyatra kpte' tydinokta ttynyathsiddhatva bhavati/ anyatra pkajdanyasmin upkaje gandhe niyataprvavttitvena kptt gandhaprgabhvdeva pkajagandhasypi sambhavena tadbhinna rpaprgabhva anyathsiddha iti bhva1/ athaivamiti/ 'anyatra kpte' tydirpea ttynyathsiddhavarana ityartha/ niyatapada vyarthamiti/ 'kryaniyataprvavtti' iti kraalakae kryaprvavtti ityetvanmtroktau yadghaotpatte prva yadcchay rsabho 'pi vartate, tatra rsabhasypi tadghaaprvavttitvt ghaakraatvpattiriti tadvraya niyatapadamupttam/ tadupdne ca ghaavypakatva rsabhe nstti ntivypti/ para tu tadghadanyasmin ghantare kptaniyataprvavartibhi daacakrdibhireva tadaghaasypi sambhave tadbhinnarsabhasynyathsiddhatvt ananyathsiddhatvadalenaiva rsabhavvaasambhavt niyatapada vyarthamiti akituraya/ satyantenaiveti/ ananyathsiddhatve sattyanenaivetyartha/ samdhatte ghaasmnya pratti/ tadghaatvvacchinna prati rsabhasya prvoktarty anyathsiddhatve 'pi

----------------------------------------1. etat plupkavdin matamanustya/ tanmate paramugandhasyaiva pkajanyatvt dvyaukdyavayavigandhasya avayavagatagandhajanyatvgkrea apkajagandhapadena dvyaukdigandhasya grahtu akyatvt/ piharapkavdin mate tu avayavigandhasypi pkajanyatvt apkaja prthivagandha aprasiddha/ jale tu gandhasyaivbhvt apkajagandhapadena jalyagandhasyopdnsabhavt/ tanmatnusdea pkajarpa prati gandhaprgabhvasya rasaprgabhvasya v kraatva bhavatu iti ak, anyathsiddhatvena samdhna ca vaktavyam/ -----------------------------------------------ghaatvvacchinna pratyanyathsiddhatva na sambhavati/ tad hi 'anyatra' ityasya ghaatvvacchinnt anyasmin ityartha/ tath ca ghaasmnyabhinne padau kptaniyataprvavartibhi tantavdibhi ghaasysabhavt anyathsiddhalakaa rsabhe nstti ananyathsiddhe tatrtivyptivraya niyatapadamvayakamiti bhva/ traymanyathsiddhn sagrhakameka lakaa vadat navnn matamha navn punariti/ laghu yat kryaniyataprvavtti tata eva kryakambhave tadbhinna anyathsiddham/ laghutva arrata upasthity sambandheneti trividham/ pratyaka prati anekadravyasamavetatva kraa v mahattva kraa veti sandehe anekadravyasamavetatvpekay

arrato lghava mahattve astti laghuniyataprvavttin mahattvenaiva pratyakasambhave tadbhinna anekasamavetatva anyathsiddham/ ato na tatpratyakakraam/ gandha prati gandhaprgabhva kraa v rpaprgabhvo v iti sandehe gandharpapratiyoginyupasthite jhaiti gandhaprgabhva evopasthito bhavati na rpaprgabhva iti ghropasthitirpalghavena gandhaprgabhva eva kraa rpaprgabhvastu anyathsiddha/ eva ghaa prati daa kraa v daatvadaarpdika kraa v iti sandehe ubhayorniyataprvavttitve 'pi daasya sayogasabandhena kraatvam/ daatvadaarpdn tu svrayadaasayogarpaparamparsambandhena kraatvamiti sambandhalghava daa evstti tata eva ghaasambabhave tadbhinna daatvadaarpdika anyathsiddhamityartha/ vyutpattivaicitryyeti/ buddhivaiadyyetyartha/ anugatasya durvacatayeti/ laghutvasya arraktasambandhaktdibhedena nnrpatay anyathsiddhatva ekamanugata na akyate vaktum/ eva laghutvavirodhigurutvasypi bhinnatay tadbhinnamityasya gurubhtamityarthakatay gurutvameva anyathsiddhatvamiti paryavasnt/ tasmt yatra yatra prmikn anyathsiddhatvavyavahra tvatpratiyogikabhedakakavattva kraalakae niveanyam/ tatra kryvypak ye anant rsabhdaya te vypakatvrthakaniyatapadenaiva vraasambhavt tvadbhedn nivea anvayaka/ kryavypakn daatvdn tu bheda kraalakae niveanya iti niyatapada

ananyathsiddhatva ca kraalakae niveitavato granthakrasyaya iti bhva/ _______________________________________________________________________ ____ tarkasagraha AnTs_39 krya prgabhvapratiyogi / kryaprgabhvapratiyogi/ dpik kryalakaamha kryamiti/ _______________________________________________________________________ ____ tarkasagraha kraavibhga AnTs_40 kraa trividha samavyyasamavyinimittabhedt / yat samaveta kryam utpadyate tat samavyikraam / yath tantava paasya paa ca khagatarpde / kryea kraena v sahaikasminn arthe samavetatve sati yat kraa tad asamavyikraam / yath tantusayoga paasya tanturpa paarpasya / tadubhayabhinna kraa nimittakraam / yath turvemdika paasya / kraa trividham samavyi-asamavyi-nimittabhedt/ yatsamaveta kryamutpadyate tatsamavyikraam/ yath

tantava paasya, paaca svagatarpde/ kryea kraena v saha ekasmin arthe samaveta satkraa asamavyikraam/ yath tantusayoga paasya, tanturpa paagatarpasya ca/ tadubhayabhinna kraa nimittakraam/ yath turvemdika paasya/

_______________________________________________________________________ ____ AnTs_41 tad etattrividhakraamadhye yad asdhraa kraa tad eva karaam // tadetattrividhakraamadhye yadasdhraa kraa tadeva kraam/ dpik kraa vibhajate kraamiti/ samavyikraasya lakaamha yatsamavetamiti/ yasmin samavetamityartha/ asamavyikraa lakayatikryeeti/ 'kryea' ityetadudharati - tantusayoga iti/ kryea paena saha ekasmin tantau samavetatvt tantusayoga paasysamavyikraamityartha/ 'kraena' ityetat udharati tanturpamiti/ kraena paena saha ekasmin tantau samavetatvt tanturpa paarpasysamavyikraamityartha/ nimittakraa lakayati - tadubhayeti/ samavyyasamavyibhinnakraa nimittakraamityartha/ kraalakaamupasaharati - tadetaditi/

prkik yasmin samavetamityartha iti/ yaddharmvacchinna yaddharmvacchinne samavyenotpadyate, taddharmvacchinna prati taddharmvacchinna samavyikraamiti paramrtha/ kraena paeneti/ svakrya-samavyikraena paena ityartha/ sva tanturpam/ padika prati turtantusayogdn asamavyikraatvavraya tattadasamavyikraalakae tattadbhinnatva deyamiti dik/

blapriy yaddharmvacchinnamiti/ samavyasambandhvacchinnaghaatvvacchinna kryatnirpita-tdtmyasambandhvacchinnakraatva ghaasamavyikraasya lakaam/ samavyena kryasmnya prati tdtmyena dravya kraamiti smnyakryakraabhvo 'prmika ityabhipretyaivamuktam/ tdakryakraabhvasya prmikatve tu samavyasambandhvacchinnakryatnirpitatdtmyasambandhvacchinna-kraatvamamiti smnyalakaamapi bhavitumarhati/ kryaty samavyasambandhvacchinnatvnivee viayatsambandhena ghaapratyaka prati tdtmyasambandhena ghaasyanimittakraatay viayatsambandhvacchinnaghaapratyakanihakryantnirpitatdtmyasambandhvacchinna-kraatvati ghae ativypti ata tannivea/ kraaty tdtmyasambandhvacchinnatvnivee samavyasambandhena ghaa prati kaplasayogasya samavyasambandhena kraatay samavyasambandhvacchinnaghaanihakryatnirpitasamavyasambandhvacchinnakra

atvati ghasamavyikrae kapladvayasayoge ativypti/ tadvraya tannivea/ eva samavyasambandhvacchinna kryatnirpita-samavyasvasamavyisamavetatvnyatarasambandhavacchinnakraat va asamavyikraatvam/ tatra kryaty samavyasambandhvacchinnatvnivee viayatsambandhvacchinna ghaapratyakanihakryatnirpitsamavyasambandhvacc hinna nimittakraatvati ghaarpe ativypti/ kraaty samavyasambandhvacchinnatvnivee tdtmyasambandhvacchinnakraatvati samavyikrae 'tivypti/ samavyasambandhvacchinnatvamtrasya kraaty nivee paarpa pratyasamavyikrae tanturpe 'vypti/ samavyena paarpa prati tanturpasya samavyena akraatvt/ ata svasamavyisamavetatvasambandhvacchinnatvanivea/ tvanmtranivee paa prati asamavyikrae tantusayoge 'vypti/ ata anyatarasambandhanivea/ adhikamanyatra/ _______________________________________________________________________ ____ tarkasagraha pratyakalakaam AnTs_42 tatra pratyakajnakaraa pratyakam / indriyrthasannikarajanya jna pratyakam /tad dvividha nirvikalpaka savikalpaka ceti / tatra nirvikalpaka jna nirvikalpaka yatheda kicit / saparakraka jna savikalpaka yath ittho'yam brahmao'ya ymo'yam iti // tatra

pratyakajnakaraa pratyakam/ indriyrthasannikarajanya jna pratyakam/ tadvibhga taddvividham nirvakalpaka savikalpaka ceti/ niprakraka jna nirvikalpakam/ saprakraka jna savikalpakam/ yath 'ittha ayam', 'brhmaa ayam', 'yma ayam', 'pcaka ayam' iti/ dpik pratyakapramalakaamha - tatreti/ pramacatuayamadhya ityartha/ pratyakajnasya lakaamha - indriyeti/ indriya cakurdikam, artha ghadi, tayossanikara sayogdi, tajjanya jnamityartha/ tadvibhajate taddvividhamiti/ nirvikalpakasya lakaamha niprakrakamiti/ vieaavieyasambandhnavaghi jnamityartha/ nanu nirvikalpake ki pramamiti cet - na/ 'gau' iti viiajna vieaajnajanya, viiajnatvt dati jnavat ityanumnasya pramatvt/ vieaajnasypi savikalpakatve anavasthprasagt nirvikalpakasiddhi/ savikalpaka lakayati saprakrakamiti/ nmajtydivieaavieyasambandhvaghi jnamityartha/ savikalpakamudharati - yatheti/ prakik

nanu turyaviayatnirpakasya nirvikalpakajnaspa nirpakatsambandhena prakratnyatvamiva vieyatnyatva sasargatnyatvamapi lakaa bhavati, vinigamanviraht ityata lakaatraya darayati -vieaavieyeti/ vieydividhy vieydyanavaghijnamityartha/ tath ca jnatvaghaita vieyatnyatvam, vieaatnyatva sasargatnyatva ceti lakaatraya paryavasitamiti bhva/ kecittu - nanu niprakrakatva prakratnyatvam/ prakrat ca bhsamnavaiiyapratiyogitvam/ sasargvacchinnaviayateti yvat tath ca sasargnavaghijnatvameva sasargatnyajnatvena v lakaamst lghavdityata tathaiva mlrthamha-vieaavieyetnti-ityhu/ taccintyam siddhnte sasargaty iva prakraty api vilakaaviayattmakatvena niprakrakatvarpalakae gauravnavakditi dik/ nirvikalpakajnasya atndriyatay tatra pratyakapramsambhavt anumna pramayati gauriti/ viiajnatvditi/ viiabuddhi prati vieaajnasya kraatvt nprayojakataketi bhva/ anavasthprasagditi/ savikalpakasya viiabuddhitvena vieaajnajanyatvaniyamditi bhva/ vieaavieyasambandhvaghti/ atrpyuktarty lakaatraya bodhyam/ blapriy

turyaviayatnirpakasyeti/ prakrat vieyat sasargattraytiriktacaturthaviayatnirpakasyetyartha/ vieydividhayeti/ vieyatvdiprakreetyartha/ nirvikalpake ghaa ghaatva sambandhaca bhsate/ parantu vieyatva vieaatva-sasargatvai ghadika na bhsate/ tath ca mle prakraabda vieyatva-vieaatvasasargatvarpaprakrapara/ niprakrakamityasya tdavieyatvdiprakranyamityartha iti bhv/ atrpyuktarty lakaatrayamiti/ prakratnirpakatva vieyatnirpakatva sasargatnirpakatvamiti lakaatrayamityartha/ _______________________________________________________________________ ____ tarkasagraha sannikaravibhga AnTs_43 pratyakajnahetur indriyrthasannikara avidha / sayoga sayuktasamavya sayuktasamavetasamavya samavya samavetasamavyo vieaavieyabhva ceti / caku ghaapratyakajanane sayoga sannikara / ghaarpapratyakajanane sayuktasamavya sannikara cakusayukte ghae rpasya samavyt / rpatvasmnyapratyake sayuktasamavetasamavya sannikara cakusayukte ghae rpa samaveta tatra rpatvasya samavyt / rotrea abdasykaguatvt guaguino ca samavyt / abdatvasktkre samavetasamavya sannikara rotrasamavete abde abdatvasya samavyt / abhvaparatyake vieaavieyabhva sannikaro ghabhvavad bhtalam ity atra cakusayukte bhtale ghabhvasya vieaatvt / eva snnikaraakajanya jna pratyakam / tatkaraam indriyam / tasmd indriya pratyakapramam iti siddham //

pratyakajnahetu indriyrthasannikara avidha/ sayoga, sayuktasamavya, sayuktasamavetasamavya, samavya, samavetasamavya, vieaavieyabhvaceti/ caku ghaapratyakajanane sayoga sannikara/ ghaarpapratyake sayuktasamavya/ cakussayukte ghae rpasya samavyt/ rpatvasmnyapratyake sayuktasamavetasamavya/ cakussayukte ghae rpa samavetam/ tatra rpatvasr samavyt/ rotrea abdasktkre samavya sannikara/ karavivaravttykasya kotratvt/ abdasya kaguatvt/ guaguino samavyt/ abdatvasktkre samavetasamavya sannikara/ rotrasamavete abde abdatvasya samavyt/ abhvapratyake vieaavieyabhva sannikara/ bhtala ghabhvavat ityatra cakussayukte bhtale ghabhvasya vieaatvt/ dpik indriyrthasannikara vibhajate pratyaketi/ sayogasannikaramudharati - cakueti/ dravyapratyake sarvatra sayoga sannikara/ tm manas sayujyate, mana indriyea, indriyamarthena tata pratyakajnamutpadyate ityartha/ sayuktasamavyamudharati - ghaarpeti/ tatra yuktimha - cakussayukta iti/ sayuktasamavetasamavyamudharati rpatveti/ samavyamudharati - rotreeti/ tadupapdayati - kareti/ nana drasthaabdasya katha rotrasambandha iti cet - na/ vctaragnyyena kadambamukulanyyena v abdt

abdntarotpattikramea rotradee jtasya rotrea sambandht pratyakatvasambhavt/ samavetasamapyamudharati abdatveti/ vieaavieyabhvamudharati - abhveti/ tadupapdayati ghabhvavaditi/ bhtala vieyam, ghabhvo vieaam/ bhtale ghao nsttyatra abhvasya vieyatva draavyam/ prakik mana indriyeeti/ sayujyate ityanennvaya/ evamagre 'pi/ tmapratyakasagrahastu tm manas sayujyate, tata pratyakajna utpadyate iti yojanntarea/ katha rotrasambandha iti/ na ca rotrasya nabhorpatvena tatsamavya drasthaabde 'pyakata iti akyam/ atiprasagabhagya karavivarvacchinnanabho 'nuyogikatvaviiasamavyasyaiva pratyakahetutvgkrea tdasambandhasya drasthaabde 'bhvditi bhva/ prathamata bherdaasayogena nabhasi abda utpadyate, tena abd, taica puna abd ityeva kramea nikhiladigavacchedena abdotpatteragkarayatay tadae 'pi smyanirvhya ha kadamveti/ draavyamiti/ atredamavadheyam vieaatn sayuktavieaatvdirpea bahuvidhatve 'pi vieaattvenaiva parigaant ca avidhatvahni/ na caiva samavyatvenaiva sayuktasamavydnmanugama kuto na kta iti vcyam; svatantrecchasyetydinyynusrea adoditi/ blapriy

evamagre 'pti/ 'indriyamarthena' ityasypi 'sayujyata' ityanennvaya iti bhva/ atiprasagabhagteti/ sarvemapi abdn pratyakaprasagavrayetyartha/ tath dyavc sampadee taragntara janayati tattaraga sampadee taragntara janayati, eva bherydyasamavyikraakdyaabdo 'pi sampadevacchedena abdntara janayati, so 'pi abda svasannihitadevacchedena abdntara janayatti rty karavivarvacchedena utpannaabdo ghyate iti vctaraganyyena abdotpattikrama/ yath prathamata utpanna kadambamukula sarvadigavacchedena evadaivnekamukulni janayati eva bheydykasaygsamavyikraakdyaabdo 'pi sarvadigavacchedena adhikaabdn janayatti/ para tu yaddigabhimukho vyu taddigavacchedena adhikaabdn janayatti kadambamukulanyyena abdotpattikrama iti nsihaprakikkr prhu/ atredamavadheyamitydi/ vieaavieyabhvo nma naika sannikara/ api tu vieaatva vieyatva ceti sambandhadvayam/ tatrbhvavieaakapratyake vieaatva sanikara/ abhvavieyakapratyake vieyatva sanikara/ vieaatva pacavidham sayuktavieaatvam, sayuktasamavetavieaatvam, sayuktasamavetasamavetavieaatvam, samavetavieaatvam, samavetasamavetavieaatvam ceti/ eva vieyatvamapi sayuktavieyatvam, sayuktasamavetavieyatvam, sayuktasamavetasamavetavieyatvame, samavetavieyatvam, samavetasamavetavieyatvam ceti pacavidham/ hatya vieaavieyabhvo daavidha iti nyyabhae pratyapdi/

te kramea udharani - 1bhtala ghabhvavat, 2toyaspara uatvbhvavn, 3nlatva uklatvbhvavat, 4vabda tvratvbhvavn, 5abdatva bhedbhvavat, 6bhtale ghabhva, 7toyaspare uatvbhva, 8nlatve uklatvbhva, 9vabde tvratvbhva, 10abdatve bhedbhva iti/ na caiva vieyavieaabhvasya bahuvidhatve oh sannikara iti kathamiti vcyam/ vieaattvena pacavidhavieaatn vieyattvena pacavidhavieyatnmanugama ktv vieaatvieyatnyataratvena danmapi parigaant avidhatvasyhne/ na ca samavyarp sayuktasamavya sayuktasamavetasamavya - samavya samavetasamavyn caturmapi samavyatvena ekavargkaraa vidhya sayoga, samavya, vieyavieaabhvaceti tridhaiva sannikara kuto na vyabhtte vcyam/ svatantrecchena munin kte oh vibhge niyogaparyanuyogayo kartumaakyatvt/ niyoga j, paryanuyoga prana/ ---------------------------------------1. cakussayukta bhtala tadvieaatva ghabhvasya/ 2. cakussayukta toya tatsamaveta spara tadvieaatvam uatvbhvasya/ 3. cakussayukto ghaa tatsamaveto nla tatsamaveta nlatva tadvieaatva uklatvbhvasya/

4. rotrasamaveta vabda tadvieaatva tvratvbhvasya/ 5. rotrasamaveta abda tatsamaveta abdatva tadvieaatva bhedbhvasya/ 6. cakussayukta bhtala tinnarpitavieyat ghabhvasya/ 7. cakussayukta toya tatsamaveta spara tannirpitavieyat uatvbhvasya/ 8. cakussayukto ghaa tatsamaveto nla tatsamaveta nlatva tannirpitavieyat uklatvbhvasya/ 9. rotrasamaveto vabda tannirpitavieyat tvratvbhvasya/ 10. rotrasamaveta abda tatsamaveta abdatva tannirpitavieyat bhedbhvasya/ -------------------------------------maikrstu kevalavieaat indriyasambaddhavieaat ceti vieaat dvividh/ indriyasambaddhavieaat, prvoktarty pacavidh/ kevalavieaaty udharaa ka abdbhvavat iti abdbhvapratyakam - ityabhiprayanti/ 'vieaatay abdbhvasya, indriyasambaddhavieaatay samavyaghabhvdergraha' iti sanikaravde tai kathant//

/// tarkasagraha eva sannikarajanyajnam pratyakam/ tatkaraa indriyam/ tasmdindriya pratyakapramam iti siddham// iti tarkasagrahe pratyakapariccheda/ dpik anupalabdhe pramntaratvanirkaraam/ etena anupalabdhe pramntaratva nirastam/ yadi atra ghaa abhaviyat tarhi bhtalamiva adrakyata, daranbhvt nstti tarkitapratiyogisattvavirodhyanupalabdhisahaktendriyeaiva abhvajnopapattau anupalabdhai pramntaratvsambhavt/ adhikaraajnrthamapekayendriyasyaiva karaatvopapattau anupalabdhe karaatvyogt/ vieaavieyabhva vieaavieyasvarpameva, ntirikta sambandha/ pratyakajnamupasaharan tasya karaamha - evamiti/ asdhraakraatvt indriya pratyakajnakaraamityartha/ pratyakapramamupasaharati - tasmditi// iti dpiky

pratyakapariccheda prakik etena abhvapramy vieaavieyabhvasanikarajanyatvapradaranena/ pramntaratvam - pratyakdyatiriktapramatvam/ nanu anupalabdhe pramntaratvnagkre ghaopalabdhiday tadabhvapratyakpatti, mama mate tu - anupalabdhytmakapramntarbhvt npattiriti bhaak parijihru yogynupalabdhe indriyasahakritvamtreaiva nirvhe atiriktapramatva na sabhavattyha - yadyatretydin/ atra cakussayogdimadbhtale tarkasypdakbhvasdhakaviparyayapratiyogypdyakatvar paviparyaye tatkoiparyavasyitva darayati - daranbhvt nstti/ taddaranbhvt tannsttyartha/ tarkitetydi/ tarkit pdit pratiyogino ghade sattvasya sattvaprasakte virodhin ya upalabdhi tatpratiyogika abhva anupalabdhi tatsahaktenetyartha/ virodhitvavieaa upalabdhe anhryatvascanya/ pratiyogisattpdanpditopalambhapratiyogikatvarpayogya tviinupalabdhisahakteneti tu paramrtha/ lokasayogdyasattvaday yadyatra ghaa syt tarhi upalabhyeta itypdansambhavena yogynupalabdhyabhvt na tatra ghabhvapratyakamiti sakepa/ kecittu tarkitetydi/ tarkita ropita yat pratiyogisattvam, tadvirodhin y anupalabdhi tatsahaktenetyartha/

etvat pratiyogisattvarpa-krabhvaprayojyopalabdhyabhva abhvapratyake kraam, na tu itarakraavirahaprayojyopalabdhyabhva iti scitam/ ata evndhakre upalambhbhvasattve 'pi na ghabhvapratyakam - ityhu/ nanu abhvapramy indriyasya karaatva anupalabdhe sahakritva ca tvay kalpanyam/ tadapekay anupalabdhereva karaatvakalpana varam ityakya abhvdhikaraabhtalapratyake indriyasya avayamapekayatay kptenaiva indriyakaraatvenbhvapratyakopapattau anupalabdhervijtyapramitikaraatvakalpanamayuktamityh aadhikaraeti/ nanu vieaavieyabhvkhya atiriktasambandha kalpanya tvayetyata ha - vieaavieyabhva iti/ atreda bodhyam pratyaka dvividham laukikam alaukika ceti/ laukikatva ca viayitviea/ laukike oh sanikara kraam/ alaukike tu smnyalaka, jnalaka, yogajadharmaceti trividh pratysatti/ tatra smnyalaka dhmatvdirp tajjnarp v/ smnya lakaa svarpa viayo v yasy iti vyutpatte/ s cray nikhiladhmdn alaukikapratyake upayujyate/ attngatadhtdiu cakussayogderasambhavt indriy asannikn pratyakjanakatvt/ jnalaka tu surabhi candanamiti ckuopantabhne saurabhea cakuo yogyasannikarbhvt/ eva yogin deaklaviprakapadrthapratyake yogajadharma pratysatti kraam iti sakepa// iti prakiky pratyakapariccheda

blapriy nanvanupalabdheritydi/ anupalabdhirnma pratiyogiviayakapratyakbhava/ 'bhtala ghabhvavat' itykrakaghadyabhvaviayakapram prati ghaopalabdhyabhva kraam/ 'bhtala ghaavat' iti ghaopalambhakle ghabhvapramityanudayt/ yadi abhvapram prati anupalabdhi na kraam tarhi pratiyogino ghaderupalambhakle 'pi ghadyabhvapramy patti ata anupalabdhi abhvapram prati kraatay pthakpramamiti bh/ naiyyikstu anupalabdhisahaktendriyaligdibhireva abhvaviayakapratyaknumityderupapatty abhvaviayakapram na pratyakdipramitivilaka, tath tatsdhanamapi na pratyakdipramavilakaam, api tu abhvapramjanakendriyde anupalabdhi sahakri kraamtramityerate/ tarkasyetydi/ 'vyptistarkpratihatiravasna viparyaye/ aninanuklatve iti tarkgapacakam//' ityuktarty tarkasya paca agni apekitni/ vypti pdakasya agnyabhvde pdyasya dhmbhvdeca vypyavypakabhva/ tarkpratihati pratiklatarkbhva/ viparyaye paryavasnam - yadi vahnyabhva syt tarhi dhmbhva syt itypdanasya hi dhmasattvdvahnireva yukta ityevarpe tadviparyaye paryavasna bhavati/ aniatvam pdyasya dhmbhvde aniatva prau/ ananuklatva prativdipakasdhakatvbhva/ tatra viparyaye

paryavasna pariktyha - pdakbhveti/ pdaka vahnyabhva tasybhva vahnyabhvbhva vahnirpa tasya sdhaka ya viparyaya pdyasya dhmbhvasybhva dhmarpa tasya pratiyog dhmbhva pdya yasya tarkasya tattva viparyaye paryavasnamityartha/ prakte 'yadyatra ghaa syt tarhi bhtalamiva ghao 'drakyata' itykrake tarke pdako ghaa tasybhva ghabhva tasya sdhako viparyaya daranbhva tasya pratiyogi daranameva pdyamiti pdakbhvasdhakaviparyayapratiyogypdyakatva tarkasya/ tath ca yasmistarke pdakbhvasdhakbhvapratiyogi pdya bhavati tdasthale pdybhvena hetun pdakbhve eva paryavasna bhavati iti daranbhvt nsttyanena daritam/ daranbhvdityasya ghaadaranbhvdityartha, nsttyasya ghabhva ityartha/ kevalnupalabdhe abhvapratyakakraatve lokasayogdyasattvaday ghanupalabdhe sattvena ghabhvapratyakpatti/ ata yogyatviinupalabdhe kraatva vaktavyam/ yogyat ca tarkitapratiyogisattvavirodhyupalabdhipratiyogikatvarp/ tadghaakatarkasya viparyaye paryavasna 'yadyatra' itydigranthena pradaritamiti bhva/ tarkitetydimula vycaetarkit pdit itydin/ yathrute pratiyogisattvasya pratiyogyupalabdhi virodhinti pratyate/ tadasagatam - ghaopalabdhe ghaasattvavirodhitvbhvt/ ata sattvasya sattvaprasakteriti vykhytam/ ghaasattvroparpaprasakte ghaopalabdhi virodhin/ na hi

ghae upalabhyamne 'yadyatra ghaa syt' iti ghaasatt kacit prasajayediti bhva/ anhryatvascanyeti/ anhryajnasyaiva virodhitvditi bhva/ sattvasya sattvaprasakteriti vykhyne 'pi pditatvarpa tarkitatva pratiyogisattvasyaiva na tu tatprasakte/ ki ca yatra pdaka pdya ubhayamapi prasajyate tatraiva viparyaye paryavasna dyate/ mlttu pratiyogisattvarppdakasyaiva prasajitatva labhyate, na tvpdyy upalabdhe/ ata ttparyrthamha pratiyogisattpdaneti/ pratiyogina ghade sattvasya pdanena prasajanena 'yadyatra ghaa syt' ityevarpea pdita prasajita ya upalambha 'tarhyupalabhyeta' ityevarpaprasajanaviaya upalambha sa pratiyog yasy anupalabdhe tatkatvarpayogyatvii anupalabdhirityartha/ yogyatvieaaprayojanamha lokasayogeti/ pdansambhaveneti/ tath ca pratiyogisattvaprasajanaprasajitapratiyogikatvarpayogyat viraht anupalabdhe yogynupalabdhistatra nsti/ ato na ghabhvapratyakamiti bhva/ nanu yatra pratiyogisattvasya upalabdhecpdna vinaiva bhtacalakussayognantara ghao nstti pratyaka tatrpdanaghaitayogyatviraht tatpratyaknupapattirityakyha - sakepa iti/ pratiyogisattpdanpditatva ca pratiyogisattpdakakpattiyogyatvam/ ato nnupapattiriti bhva/

ata evndhakra iti/ andhakre yo ghaopalambhbhva sa na ghaasattvbhvaprayojya api tu lokasayogarpakrantarbhvaprayojya/ tath ca pratiyogisattvbhvaprayojyopalabdhyabhvarpy yogynupalabdhe tatrbhvt na ghabhvapratyakamiti bhva/

dhmatvdirpetydi/ dau lakaaabda svarpabodhaka/ dvitye tu viayabodhaka/ prathamapake dhmatvdyaviduo 'pi svarpasaddhmatvapratysatty dhm ityeva yvaddhmapratyakpattirityasvrasyt dvityapaknudhvanam/ ckuopantabhve iti/ ckua yat smtasaurabhaviayaka jnamityartha// iti tarkasagrahadpikprakikvykhyy blapriyy pratyakapariccheda

anumnapariccheda _______________________________________________________________________ ____

tarkasagraha anumnalakaam AnTs_44 anumitikaraam anumnam / parmarajanya jnam anumiti / vyptiviiapakadharmatjna parmara / yath vahnivypyadhmavn aya parvata iti jna parmara / taj janya parvato vahnimn iti jnam anumiti / yatra yatra dhmas tatrgnir iti shacaryaniyamo vypti / vypyasya parvatdivttitva pakadharmat // anumitikaraam anumnam/

dpik anumna lakayati anumitikaraamiti/ prakik anumna lakayatti/ pratyakopajvakasagaty anumna nirpayattyartha/ blapriy pratyakopajvakasagatyeti/ pratyakakryatvarpay sagaty ityartha/ indriyea mahnasdau vyptipratyakdeva anumna bhavati/ vyptismaraarpnumna prati vyptipratyakasya anubhavavidhay kraatvt/ tath ca kryakraabhvarpasagaty pratyaknantaramanumnanirpaamiti bhva/ anena pramayo kryakraabhva ukta/ anumitytmakapramite/ parmartmakamnasapratyakakryatvt pramityo kryakraabhva jeya/ /// tarkasagraha anumitilakaam

parmarajanya

jna anumiti/ dpik anumiti lakayati - parmereti/ nanu saayottarapratyake ativypti sthupuruasaaynantara 'puruatvavypyakardimn ayam' iti parmare sati 'purua eva' iti pratyakajanant/ na ca tatrnumitireva iti vcyam/ 'purua sktkaromi' ityanuvyavasyavirodhditi cet, na-pakatsahaktaparmarajanyatvasya vivakitatvt/ prakik parmaretti/ tath ca pratyakapramityapekay anumite vilakaapramtvt anumnasya pramntaratva sidhyatti bhva/ vipartajnottarapratyaka prati vieadaranasya hetutvamagkurvat matamavalambya akate nanviti/ sthupuruasaayeti/ ida viruddhabhvadvayakoikasaaygkrea/ pare tu sthupurueti/ sthutvatadabhvapuruatvatadabhvakoiketyartha ityhu/ purua aivati nirayascanya/ tatra - saayottarapratyakasthale/ anuvyavasyavirodhditi/ idamupalakaam - 'purua anuminomi' ityanuvyavasybhvena prambhvdityapi draavyam/ saayottarapratyake jananye pakaty parmarasahakritve prayojanbhvena pakatsahaktaparmarajanyatvavivakat ntivypti ityha pakateti/ aitena 'vahnivypyadhmavatparvatavnaya dea' iti viiavaiiyvaghibuddhi prati vieaatvacchedakaprakrakanirayavidhay 'vahnivypyadhmavn

parvata' iti parmarasya kraatve 'pi na tatrtivypti/ pakatsahaktaparmarajanyatvasya asattvena ativypterabhvt iti sakepa/ blapriy vilakaapramtvditi/ pratyakapramite yat karaa indriya tadapekay vilakaena parmartmakena kraena janyatvt anumitervilakaapramtvamiti bhva/ pramntaratvamiti/ pratyakpekay atiriktapramatvamityartha/ dpikym nanvitydin granthena yatra dre rdhvavyaktidarannantara 'sthurv puruo v ' iti saaya tata 'puruatvavypyakardimn' iti vypyadharmavattjnarpa parmara tata 'aya purua' iti pratyakam, tasmin pratyake parmarajanyatvaviiajnatvarpasynumitilakaasytiv ypti akit/ tadida na sagacchate/ saayarpavipartajnnantara 'aya purua' iti pratyakasyaiva asabhavt/ tadvattbuddhi prati tadabhvavattjnasya pratibandhakatvditi aky satyapi vipartajne yadi vieadarana syt tarhi tasya vieadaranasya pratyakajanakatva bhavatti 1vieadaranasyeti/ vypyadharmadaranasyetyartha/ prakte 'puruatvavypyakardimn ayam' iti parmaro vivakita/ bhvadvayakoiketi/ sthutvapuruatvya yat bhvarpa dharmadvaya tatprakrakasaayetyartha/ sthutvatadabhveti/ sthutva tadabhva puruatva tadabhvaceti catuprakrakasaayetyartha/ 'sthurv na v, puruo v na v' iti saayasykra/ 2dvikoikasaayadvaya

vtra vivakitam/ prambhvditi/ tatrnumitireva jyata ityatra prambhvdityartha/ tath ca 'aya purua' iti nicayasynumititve 'purua sktkaromi' iti sktkratvvagh anuvyavasyo nopapadyate/ anumititvvagh 'puruamanuminomi' iti anuvyavasya eva syt/ ato nnumititva tasya nicayasya, api tu pratyakatvameveti alakye tatra lakaasattvt anumitilakaasytivyptiriti bhva/ dpiky pakatsahakteti/ tath ca parmarajanyatvamtra nnumiterlakaam/ api tu pakatsahakto ya parmara tajjanyatvam/ saayottarapratyake tu parmarasya janakatve 'pi ---------------------------------------1. anena matntaramapyastti daritam/ tath hi saayottarapratyakamtre vieadarana na hetu, andhakre ghaasaayottarapratyakasya vieadarana vinpi lokasamavadhnamtreaivopapatte/ tathpi yatra viedarandidodhna saaya taduttarapratyake tasya hetutvam/ uktasthale ca vyajakbhvdhna saaya iti/ adhika tattvacintmaau prmyotpattivde tadvykhyne prake ca draavyam/ 2. dvikoiketi/ sthurv na vetykraka eka saaya, puruo na vetykraka apara saaya iti saayadvayamityartha/ ---------------------------------------pakaty

nopayogitvam, prambhvt; siddhisattve 'pi dhrvhikapratyakotpatty siddhyabhvarpy pakaty pratyakahetutvsambhavcca/ tath ca pakatsahaktaparmarajanayatvbhvt ntivyptiriti bhva/ tadha prakikym saayottarapratyake jananya iti/ prayojanbhveneti/ pakaty sahakritvnagkre anupapattyabhvenetyartha/ eteneti/ vakyamahetun ityartha/ yadi parmarajanyatvamtram anumiterlakaa syt tad 'vahnivypyadhmavatparvatavnaya dea' itykraka vanhivypyadhmaviiaparvatavaiiyvaghipratyaka prati 'vahnivypyadhmavnaya parvata' itykrakaparmarasya vieaatvacchedakbhta ya dhma tatprakrakanicayatvena hetutay tdaviiavaiiyvaghipratyake 'pi parmarajanyatvarpasya anumitilakaasya sattvt ativypti prasakt/ spi pakatsahaktaparmarajanyatvasya anumitilakaatavt vrayitu akyata iti bhva/ tdapratyakasya 1pakatjanyatvbhvt/ dpik pakatlakaam sidhayivirahaviiasiddhyabhva pakat/ sdhyasiddhi anumitipratibandhik/ siddhisattve 'pi 'anuminuym' itcchymanumitidarant sidhayi uttejik/ tataca uttajakbhvaviiamayabhvasya ----------------------------------------1. yadyapi dhypyapakobhayavaiiyvaghijnatvarpa yat parmaratva

tadavacchinnajanakatnirpitajanyatlijnatvamanumiterla kaami tyaktvapi uktaviiavaiiyvaghipratyake 'tivyptivraa sambhavati tdabuddhau parmarasya vieaatvacchedakaprakrakanirayatvenaiva hetutvena uktaparmaratvena hetutvbhvt/ tathpi saayottarapratyake vypyapakavaiihyvaghijnatvena vypyadaranajanyatvasattvt ativypte pakatsahaktaparmarajanyatvavivakaanaiva brayat tenaiva viiavaiiyvaghipratyakavraasambhavt uktaparmaratvvacchinnajanakat na niveyeti bhva/ ----------------------------------------dhakraatvavat sidhayivirahaviiasiddhyabhvasypyanumitikraatvam / yadyapi sdhyasaayasya pakattve 'pi sdhyanicayakle anumitivraa sambhavati, tathpi ghanagarjitena meghnumitau vyabhicra/ ata anyd pakatmha sidhayieti/ rsidhayiy sdhynumitcchy samavyena ya abhva svarpasamavyobhavaghaitasmndhikarayasambandhen a tadviiy siddhe samavyena abhva ityartha/ sdhyasiddhi pakatvacchedakaviie sdhyatvacchedakaviiasdhyavaiiyvaghinicaya/ siddhau sidhayivirahavaiiyaniveanasya prayojana darayati siddhisattve 'pti/ atra siddhica 'parvato vahnimn vahnivypyadhmavca' iti samhlambanarp/ ata parmarasampattiriti dhyeyam/

blapriy 'sdhyasaaya pakat' iti prcnoktyupeky bjamha - yadyaptydin/ sdhyanicayarpasiddhikle 'numitivraa hi pakaty anumitihetutvgkrasya uddeyam/ tattu sdhyasaayasya pakattve 'pi nirvahati/ sdhyanicayakle sdhyasaayarpapakaty abhvdeva nnumiti ityevarty anumitivraasambhavt tath ca sdhyasaaya eva pakat astu iti akiturbhva/ tathpti/ sdhyasaayarpapakaty nnumitihetutvam/ vinpi sdhyasaaya ghanagarjanaravaena 1meghnumitte vyatirekavyabhicrditi samdhturaya/ vyabhicra iti/ krabhve 'pi kryotpattirpo vyatirekavyabhicro 'tra vivakita/ anydmiti/ sdhyasaaydanyavidhmityartha/ -------------------------------------------------1. aya pradea meghavn dhanagarjajavattvdityanumnamatra vivakitam/ -------------------------------------------------dpikym sidhayivirahaviietydi/ yatra sdhyanicayarp siddhirasti tatrpi yadi 'pake sdhya anuminuym' itykr sidhayi asti tadnumitirbhavati/ siddhyabhvamtrasya pakattve s na syt, siddhereva

tatra sattvt/ atastatra pakatsampattaye sidhayivirahaviieti siddhervieaa dattam/ uktasthale sidhayiy sattvena sidhayiviraharpavieabhvt sidhayivirahaviiasiddhyabhvasykatatay pakat nirvahati/ eva ca sidhayi uttejiketi phalitam/ uttejakatva ca pratibandhakasamavadhnaklnakryotpdakaprayojaktvam/ siddhirpapratibandhakasattkle 'pi sidhayiy anumitirpakryotpdaprayojakatvt uttejakatvam, yath mairpapratibandhakle dhotpattiprayojakatvt uttejakatvam, yath mairpapratibandhakle dhotpattiprayojakatvt mantrderuttejakatvam/ uttejakbhvaviiapratibandhakbhvasya kryotpatti prati hetutvt/ sidhayivirahaviiasiddhyabhvasya anumitihetutvamiti bhva/ sidhayi nma sdhynumitiviayakecch/ sidhayiviraha sidhayinihapratiyogitnirpako 'bhva/ tatra pratiyogity samavyasambandhvacchinnatva niveanyam/ anyath yatra siddhi sidhayi csti tatra sidhayiy sayogasambandhenbhvt sidhayinihasayogasambandhvacchinnapratiyogitkb hvaviiasiddhedeva sattvena tadabhvarpapakat na syt/ tannivee ca tatra samavyasambandhena sidhayiy sattvena tatsambandhvacchinnasidhayinihapratiyogitkbhvar pavieabhvt viibhvarp pakat nirvahatti/ eva sidhayivirahavaiiya sasiddhau smndhikarayasambanadhena/ anyath svarpasambandhena sidhayivirahavaiiyanivee sidhayisattve 'pi siddhau sidhayibhvasya svarpasambandhena sattvt sidhayivirahaviiasaddhereva sattvena tadabhvarpapakaty anupapatti ata smndhi karayasambandhena vaiiya niveanyam/ smndhikaraya ca

svdhikaraavttitvam/ svdhikaraatva svarpasabandhena, svdhikaraanirpitavttitva samavyasambandhena/ tath ca svanihasvarpasambandhvacchinndheyatnirpitdhikara atvannirpitasamavyasambandhvacchinndheyatsamban dhena sidhayivirahavii y siddhi tadabhva pakat/ sva sidhayiviraha tasya svarpasabandhena adhikaraam tm tatra samavyasambanadhena vttimat ya siddhi tadabhva iti yvat/ tatra svarpasambandhnivee sidhayikle 'pi ekajnaviayatvasambanadhena sidhayivirahdhikarae tmani samavyena vttitva siddherastti tdavttitvasambanadhena sidhayivirahaviiasiddhereva sattvena pakat nopapadyeta/ svarpasambandhanivee tu tena sidhayibhvdhikaraa sidhayivntm na bhavati, api tu anya tm tadvttitva etadtmagatasiddhernstti tdavttitvarpasmndhikarayasambandhena sidhayivirahaviiy siddherabhvasya sattvt na pakatnupapatti/ eva vttitve samavyasambanadhvacchinnatvnivee sidhayivirahdhikarae tmani siddhe samavyena sattve 'pi sayogdisambandhensattvt samavytiriktasambandhvacchinnavttitvarpasmndhika raya siddhernstti viibhvarp pakat prasajyeta/ ata samavyasambandhvacchinnatvasya smndhikarayaghaakavttitve nivea/ eva siddhyabhva siddhinihapratiyogitnirpako 'bhva/ tatra pratiyogity samavyasambandhvacchinnatva niveyam/ anyath siddhikle 'pi sambandhntarvacchinnasiddhyabhvamdya pakat prasajyeta/ tadetatsarvamabhisandhyha - prakikym -

sidhayiy sdadhynumitcchy itydi/ svarpasamavyayobhayaghaiteti/ smndhikarayaghaakdhikaraaty svarpasambandhvacchinnatva, vttity samavyasambandhvacchinnatva ca niveanyamiti bhva/ siddhe samavyenbhva iti/ siddhinihasamavyasambandhvacchinnapratiyogitkbhva ityartha/ pakatvacchedakaviia itydi/ pakatvacchedakvacchinnapakanihavieyatnirpitasd hyatvacchedakvacchinnasdhyanihaprakratlinicaya ityartha/ dravyatvena parvatvaghi 'dravya vahnimat' itykrakanicayaday 'parvato vahnimn' ityanumityutpatte 'dravya vahnimat' itykrakanicayasya 'parvato vahnimn' ityanumitipratibandhakatvavraya pakanihavieyaty pakatvacchedakvacchinnatvanivea/ eva 'parvato dravyavn' itykrakanicayasya tdnumitipratibandhakatvavraya prakraty sdhyatvacchedakvacchinnatvanivea/ eva prakraty sdhyatvacchedakasambandhvacchinnatvamapi niveanyam/ anyath 'parvata samavyena vahnimn' iti nicayasypi 'parvata sayogena vahnimn' ityanumitipratibandhakatvpatte/ nanu siddhikle yadi sidhayi vartate tadnmapi anumite upapdanrtha hi siddhau sidhayivirahaviieti vieaa dattam/ tacca tadaiva srthaka bhavati yadi siddhi-sidhayiparmarnmekakle samavadhna syt/ tacca durghaam/ tath hi- yatra prathama siddhi anantara sidhayi, tata parmara, tata anumiti, tatra parmarakae

siddherndeva pratibandhakbhvt anumityupapatte vyartha siayivirahaviiatvavieaam/ yatra kramea sidhayi-siddhi-parmar tatra parmarakae sidhayiy nt sidhayivirahaviiasiddhereva sattvt sidhayivirahaviiatvanivee 'pi pakat na nirvahati/ yatra tu parmarasiddhisidhayi kramea bhavanti tatra sidhayikae parmarant parmararpakraavaikalyt nnumiti/ jnayorv jnecchayorv ekakaotpattikatva tu ngkriyate/ tath ca katha sidhayivirahaviiatvasya srthakatvamityakyha - atra siddhicetydin/ pakatghaakbht siddhica vahnivahnivypyadhmobhayvaghin samhlambanarp 'parvato vahnimn vahnivypyadhmavca' itykrik vivakit/ ayameva sdhyanicayarpatvt sdhyavypyanicayarpatvcca siddhytmakaparmara iti vyavahriyate/ tath ca yatra dau uktkra siddhytmakaparmara tata sidhayi tato 'numiti tatra dvityakae siddhe sattvt siddhyabhvamtrasya pakattve pakat na nirvahati/ ata sidhayivirahaviiatva siddhe vieaam/ tatra tu sidhayisattvena sidhayiviraharpavieabhvt viibhvarp pakat nirvahattyeva tadvieaasya srthakyamupapdanyamiti bhva/ ata parmarasampattiriti/ anumityavyavahitaprvakae siddhisidhayiparmarn melanamityartha/ /// tarkasagraha parmaralakaam

vyptiviiapakadharmatjna parmara/ yath 'vahnivypyadhmavn aya parvata' iti jna parmara/ tajjanya 'parvato vahnimn' iti jnamanumiti/ dpik parmara lakayati vyptti/ vyptiviayaka yat pakadharmatjna sa parmara ityartha/ parmaramabhinya darayati - yatheti/ anumitimabhinya darayati - tajjanyamiti/ parmarajanyamityartha/ prakik 'vyptiviiapakadharmatjnam' ityatra vyptiviie pakadharmat vyptiviiapakadharmat tajjnamiti saptamtatpurugkre vyabhicriligaknumitau vyptiviiapakadharmatjnajanyatvbhvena avypti; ata vyptiviiapadasya vyptiviayaketyarthamavalambya jnntapadena karmadhrayamagkaroti - vyptiviayakamiti/ vyptyavacchinna-prakratnirpita pakatvacchedakvacchinna-vieyatlinicaya parmara iti tu nirgalitrtha/ abhinya - abhilpakaabdamuccrya/ blapriy vyptiviiapakadharmatjnamityatretydi/ yatra liga sdhyavyabhicri bhavati tatrpi vyptyae bhramtmakt 'dhmavypyavahnimnaya parvata' iti parmart 'parvato dhmavn' ityanumiti jyate/ yadi tu vastuto vyptiviie pakadharmatvvaghi jna parmara tajjanyatva anumiterlakaamucyeta

tarhi uktaparmarasya vyptiviie tadavaghitvbhve parmaratvbhvt tajjanyajnasya anumititva na syt/ ata vyptiviayaka yat pakadharmatvvaghi jna tat parmara/ uktabhramtmakajnasya vyptiviayakatvamakatamiti parmararpat, ata eva tajjanyajnasya parmarajanyatvarpnumitilakakrntatay anumititvamapyupapadyata iti bhva/ nanu vyptiviayaka pakasambandhvaghi ca jna parmara iti parmaralakaakathane 'pi 'dhmo vahnivypya dhmavca parvata' itykrakasamhlambanajnasypi vyptiviayakatvt pakasambandhaviayakatvcca parmaratvpattirityata ha vyptyavacchinneti/ vyptyavacchinna y hetunih prakrat tannirpit y pakatvacchedakvacchinn pakanih vieyat tannirpako nicaya parmara ityartha/ bhavati ca 'vahnivypyadhmavn parvata' iti nicaya tda/ parvatanihavieyatnirpity dhmanihy prakraty vyptyavacchinnatvt/ vyptyavacchinnatva ca sdhyanihaprakratnirpitavyptinihaprakratnirpitatv am/ tena 'vypyadhmavn parvata' iti jne ntivypti/ 'dhmo vahnivypya dhmavca parvata' iti samhlambanajnyadhmanihaprakraty vyptinihaprakratnirpitatva nsti, dhme vypte prakratay abhnt/ ato na tatrtivyptiriti bhva/ tath ca sdhyatvacchedakvacchinnasdhyanihaprakratnirpitav yptinihaprakratnirpitahetutvacchedakvacchinna-

hetunihaprakratnirpitapakatvacchedakvacchinnapak anihavieyatlinicaya parmara iti nikara/ tena 'dravyavypyadhmavn parvata',

'vahnivypyadravyavn parvata' 'vahnivypyadhmavaddravyam' itydinicayn 'parvato vahnimn' ityanumitihetubhtaparmaratva na prasajyata ityavadheyam/ nirgalitrtha iti/ nikrtha ityartha/ abhilpakaabdamuccryeti/ krapradarakaabdamuccryetyartha/ kyikacerpasybhinayasytrsambhavt/ // tarkasagraha vyptilakaam yatra dhma tatra agni iti shacaryaniyama vypti/ dpik vyptilakaamha yatreti/ yatra dhmastatrgniriti vypterabhinaya/ shacaryaniyama iti lakaam/ shacarya smndhikarayam, tasya niyama/ hetusamndhikaratyantbhvpratiyogisdhyasmndhik araya vyptirityartha/ prakik niyatasmndhikaraya sdhybhvavadavttitvdirpa na sambhavati; 'ida vcyam jeyatvt' itydau avypte/ sdhybhvprasiddheritylocyha - hetusamndhikaraeti/ 'vahnimn dhmt' itydau dhmasamndhikarae yo 'tyantbhva

ghatyantbhva, tadapratiyog vahni tatsmndhikaraya dhme astti lakaasamanvaya/ 'dhmavn vahne' itydau tu dhmasmnybhvasypi hetusamndhikaraatay tatpratiyogyeva dhma iti ntivypti/ na ca 'vahnimn dhmt' itydau tattadvahnyabhvasya clinnyyena dhmasamndhikaraatay tdbhvpratiyogitva na kasypi vahnerityativyptiriti vcyam, apratiyogisdhyetyasya pratiyogitnavacchedakasdhyatvacchedakvacchinnetyarthattparyakataydot/ pratiyogity sdhyatvacchedakasambandhvacchinnatva niveanyam/ tena 'vahnimn dhmt' itydau samavyena vahnitvvacchinna-pratiyogitkbhvasya dhmasamndhikaraatve 'pi na kati/ hetupada hetutvacchedakvacchinnaparam/ ata 'dravyam viiasattvt' itydau viiasya uddhnatirekitay hetvadhikaraagudinihatve 'pi dravyatvbhvasya nvypti/ hetvadhikaraat hetutvacchedakasambandhvacchinn grhy/ tena 'vahnimn dhmt' itydau vahnismnybhvasya dhmasamavyinihatve 'pi nvypti/ na caivamapi 'kapisayog evadvkatvt' itydau avypti, sdhyasya hetusamndhikaratyantbhvapratiyogitvacchedakvacch innatvditi vcyam/ hetusamndhikaratyantbhve pratiyogivaiyadhikarayasya niveanyatvt/ kevalnvayisdhyake tdasya ghabhvde prasiddhatvt nvyptiriti/ adhika asmadyamaiddhitivykhyy buddhikualairanusandheyam/ blapriy sdhybhvprasiddheriti/ sdhyasya vcyatvasya kevalnvayitvena sarvatra vidyamnatay tadabhvasyprasiddhe

sdhybhvavadavttitvarpa1vyptalakaasya kevalnvayisdhyakasaddhetvavyptirityartha/ ityarthattparyakataydoditi/ tath ca hetvadhikaraavttyatyantbhvapratiyogitnavacchedakasd adhyatvacchedak-

vacchinnasdhyasmndhikaraya vypti/ 'parvato vahnimn dhmt' itydau hetu dhma, tadadhikaraa parvata, tadvttiryo 'tyantbhva ghadyabhva mahnasyavahnyabhvaca tatpratiyogitvacchedaka ghaatva-mahnasyavahnitvdikam/ tatpratiyogitnavacchedaka vahnitvarpa sdhyatvacchedakam, tadavacchinnavahnismndhikarayasya tdavahnyadhikaraaparvatdivttitvarpasya dhme sattvt lakaasamanvaya/ parvato dhmavn vahne itydau hetu vahni tadadhikaraam ayoglakam tadvttiryo 'tyantbhva dhmbhva tatpratiyogitvacchedakameva dhmatvarpa --------------------------------------1. vypte svarpa vyptasya lakaamiti bhva/ --------------------------------------sdhyatvacchedakamiti sdhyatvacchedake hetusamndhikaratyantbhvapratiyogitnavacchedakatv bhvt ntivyptiriti bhva/ pratiyogity

sdhyatvacchedakasambandhvacchinnatva niveanyamitydi/ 'parvanto vahnimn dhmt' ityatra dhtdhikarae parvate vartate yo 'tyantbhva samavyena vahnirnsttykrakaprattisiddha samavyasambandhvacchinnavahnitvvacchinnapratiyogitko 'bhva/ tatpratiyogity avacchedakameva vahnitva ityavypti syt/ tadvraya hetvadhikaraavttyabhvyapratiyogity sdhyatvacchedakasambandhvacchinnatva niveanyam/ nivee ca hetvadhikaraavttyabhva ityanena yasybhvasyopdne tadyapratiyogity sdhyatvacchedakasayogasambandhvacchinnatva bhavet sa evopdeya iti sayogasambandhena ghadyabhva eva tda, na tu samavyena vahnyabhva tadyapratiyogity sayogasambandhvacchinnatvsambhavt/ tath ca hetvadhikaraavttighadyabhvyasayogasambandhvacch innapratiyogitymavacchedaka ghaatvdi anavacchedaka ca vahnitva bhavatti nvyptiriti bhva/ na katiriti/ nvyptirityartha/ tath ca hetvadhikaraavttyatyantbhvanirpitasdhyatvacchedaka sambandhvacchi nnapratiyogitnavacchedaka - sdhyatvacchedakvacchinnasdhyasmndhi - karaya vyptirityetvat phalitam/ hetupada hetutvacchedakvacchinnaparamitydi/ 'ghao dravyam guakarmnyatvaviiasattvt' ityatra saddhetau hetu uddhasattpi viiauddhayoranatirekt/ hetoradadhikaraa guakarma api; tatra vartate yo 'tyantbhva dravyatvbhvo 'pi tatpratiyogitvacchedakameva dravyatvatvamiti sdhyatvacchedake dravyatvatve pratiyogitnavacchedakatvbhvt avypti/ tadvraya hetutvacchedakvacchinnahetvadhikaraatva niveanyam/ gue karmai va satttvvacchinnasattdhikaraatvasadbhve 'pi hetutvacchedaka yat guakarmnyatvaviiasatttva tadavacchinndhikaraatva na sambabhavati/ gua karma ca guakarmnyatvaviiasattvaditi prattyabhvt/ ata

guakarmnyatvaviiasatttvvacchinndhikaraa dravyameva tadvttiryo 'bhva na dravyatvbhva ati tu guatvdyabhva tatpratiyogitvacchedaka guatvatvdi ananavacchedaka dravyatvatvamiti nvyptiriti bhva/ tath ca 1hetutvacchedakvacchinnahetvadhikaraavttyatyantbhv anirpitasdhyatvacchedakasambandhvacchinnapratiyogitnavacche daka-

sdadhyatvacchedakvacchinnasdhyasmndhikaraya vypti/ hetvadhikaraat hetutvacchadedakasambandhvacchinn grhyeti/ 'vahnimn dhmt' itydau heto dhmasya samavyasambandhendhikaraa dhmvayava tadvttiryo 'tyantbhva sayogena vahnyabhva tatpratiyogitvacchedakameva sdhyatvacchedaka vahnitvamityavypti/ tadvraya hetunihdheyaty hetutvacchedakasambandhvacchinnatva niveanyam/ prakte ca hetutvacchedakasambandha sayoga tadavacchinnadhmanihdheyatnirpitdhikaraatavn dhmvayavo na bhavati, samavyasambandhvacchinnadhmanihdheyatnirpitdh ikaraaty 2eva tatra sattvt/ api tu parvatdireva tanniho 'bhva na vahnyabhva api tu ghadyabhva tatpratiyogitavacchedaka vahnitva bhavatti nvyptiriti bhva/ vahnismnybhvasya vahnitvvacchinnapratiyogitkbhvasya/

dhsamavyinihatve 'pi samavyasambandheya dhtdhikaraadhmvayavavttitve 'pi/ tath ca hetutvacchedakadharmvacchinnahetutvacchedakasamband hvacchinnahetunihdheyat-

dheyatnirpitdhikaraatvannihtyantbhvanirpitasdh yatvacchedakasambandhvacchinnapratiyogitnavacchedaka sdhya-

tvacchedakvacchinnasdhyasmndhikaraya vypti/ ---------------------------------------------1. hetutvacchedakvacchinnahetvadhikaraetyasya hetutvacchedakvacchinnahetunihdheyatnirpitdhikara atvadityartha/

2. evakrea sayogasambandhvacchinnadhtanihdheyatnirpitdhik araat dhyavacchidyate/ ---------------------------------------------na caivamapta/ 'aya vka kapisayog etadvkatvt' ityatra hetu etadvkatva tadaghikaraametadvka tatra vartate yo 'bhva kapisayogbhvo 'pi, tadvke agrabhgvacchedena kapisayogasya sattve 'pi mlabhgvacchedena kapisayogasybhvt/ tath ca hetvadhikaraavtte kapisayogbhvasya pratiyogitvacchedakameva kapisayogatvarpa sdhyatvacchedakamityavyptiriti

bhva/ pratiyogivaiyadhikarayasya niveanyatvditi/ tath ca vkavtti kapisayogbhva pratiyogina kapisayogasydhikarae vke vartamnatay pratiyogisamndhikarao na pratiyogivyadhikaraa/ ghadyabhva eva 1tda tatpratiyogitnavacchedaka kapisayogatva bhavatti nvyptiriti bhva/ sdhybhvavadavttitvasya vyptitve 'ida vcya jeyatvt' ityatrokt avypti, praktasiddhntavyptilakae na prasajattyha kevalnvayisdhyaka iti/ tath ca heto jeyatvasydhikaraa bhtaldi tadvttiryo 'bhva ghadyabhva tatpratiyogitvacchedaka ghaatvdi anavacchedaka vcyatvatvarpa sdhyatvacchedaka tadavacchinnavcyatvarpasdhyasmndhikaraya jeyatve 'stti nvyptiriti bhva/ eva pratiyogivyadhikaraatva pratiyogyanadhikaraavttitvam, na tu pratiyogyadhikaravttitvam, 'sayog sattvdit' ityatrtivyptypatte2 ----------------------------------------1. tda iti/ pratiyogivyadhikaraa ityartha/ 2. ativyptypatteriti/ sayogbhvavati gudau satty sattvt aya heturvyabhicr/ atra hetvadhikaraa sattdhikaraa gudi tanniho yo 'bhva sayogbhva tatpratiyogitvacchedakameva sayogatvarpa sdhyatvacchedakamityativyptirvray/ di tu

pratiyogivyadhikaraatva pratiyogyadhikaravttitva tad sayogbhvasyvypyavttitvena sayogdhikarae dravye vartamnatay pratiyogyadhikaravtti sayogbhvo na bhavati, api tu ghadyabhva eva, tatpratiyogitnavacchedakatva sayogatve 'rattyativypti prasajyate/ pratiyogivyadhikaraatva pratiyogyanadhikaraavttitvamityuktau tu sayogbhvasypi sayognadhikaraaguavttitvena lakaaghaakatay tatpratiyogitvacchedakatvameva sayogatve 'stti ntivyptiriti bhva/ ----------------------------------------1pratiyogyanadhikarabhtahetvadhikaraavttyatyantbh vetydilakaa vivakitam/ pratiyogyanadhikaraatva ca pratiyogitvacchedakvacchinnnadhikaraatvam/ yathrute 'ghaa guakarmnyatvaviiasattvn jte' ityatrtivypte/ guakarmnyatvaviiasattbhvavati gue karmai ca jtisattvt aya vyabhicr hetu/ atra jteradhikarae gue vartamnasya guakarmnyatvaviiasattbhvasya pratiyogiuddhasattdhikaraahetvadhikaraaguavttitay pratiyogyanadhikaraahetvadhikaraavttitvbhvt tdamabhvntara ghadyabhvamdya tatpratiyogitnavacchedakatvasya viiasatttve sattvt ativypti prasajati/ pratiyogitvacchedakvacchinneti nivee tu viiasatttvarpapratiyogitvacchedakvicchinnnadhikara a gua tadvttitay viiasattbhvo 'pi lakaaghaaka, tatpratiyogitvacchedakameva sdhyatvacchedakam viiasatttvamiti ntivypti/ eva pratiyogitvacchedakasambandhena

pratiyogyanadhikaraamityapi vaktavyam/ anyath 'tm jnavn dravyatvt' ityatrtivypte/ jnbhvavati ghadau dravyatvasattvt aya vyabhicr/ atra heto dravyatvasydhikaraa ghadi tanniha abhva jnbhva, yadyapi, tathpi sa pratiyogyanadhikaraahetvadhikaraavttirna bhavati jnbhvapratiyogina jnasya viayatsambandhendhikaraameva ------------------------------------------1. nanu pratiyogivyadhikaraatva pratiyogyanadhikaraavttivamiti vivakymapi saddhetau 'kapisayog etadvkatvt', itydvavypti/ 'kapisayogbhvo hyavypyavttitvt hetoradhikarae vke vartate, tath pratiyogina kapisayogasynadhikarae gue ca vartata iti pratiyogivyadhikaraa hetvadhikaraavttica yo 'bhva kapisayogbhva tatpratiyogitvacchedakatvameva sdhyatvacchedake kapisayogatve 'stti/ ato nikrthamha pratiyogyanadhikara bhteti/ pratiyogivyadhikaraahetvadhikaraavtttyantasya pratiyogyanadhikarabhtahetvadhikaraavtttyartha/ sayog sattvdityatra pratiyogina sayogasynadhikaraa heto sattycdhikaraa gua tadvttiryo 'bhva sayogbhva tatpratiyogitvacchedakameva sayogatvamiti ntivypti/ kapisayog etadvkatvt ityatra heto adhikaraa vka pratiyogina sayogasydhikaraameva bhavati iti pratiyogyanadhikaraahetvadhikaraavttirabhva na kapisayogbhva api tu ghadyabhva tatpratiyogitnavacchedakatva kapisayogatve 'stti nvyptiriti bhva/

-----------------------------------------ghadiriti/ ata pratiyogyanadhikaraahetvadhikaraavttirabhva padyabhva eva tatpratiyogitnavacchedakatva sdhyatvacchedake jnatve 'sttyativypti prasajyate/ pratiyogitvacchedakasambandhanivee tu samavyasambandhvacchinnajnbhvasyaiva hetvadhikaraavttitay samavyasambandha eva pratiyogitvacchedakasambandha tena sambandhena jnasya anadhikaraa ghadi tadvtti yo jnbhva tatpratiyogitvacchedakatvameva jnatvasyeti ntivypti/ tath ca 1pratiyogitvacchedakasambandhvacchinnapratiyogitvacche dakadharmvacchi nnapratiyoginihdheyat-

nirpitdhikaraatvadbhinna hetutvacchedakasambandhvacchinnahetutvacchedakadhar mvacchinnahetunihdheyatnirpit-

dhikraatvannihtyantbhvanirpitasdhyatvacchedaka sambandhvacchinnapratiyogitnavacchedakasdhyatvacche dak-

vacchinnasdhyasmndhikaraya vyptiriti phalitam/ tadidamabhisandhyha - adhika asmadyamaiddhitivykhyymiti/ _______________________________________________________________________ ____ tarkasagraha pakadharmatnirpaam

vypyasya parvatdivttitva pakadharmat/ anumnavibhga AnTs_45 anumna dvividha svrtha parrtha ca / tatra svrtha svnumitihetu / tath hi svayam eva bhyo daranena yatra dhmas tatra agnir iti mahnasdau vypti ghtv parvatasampa gatas tadgate cgnau sandihna parvate dhma payan vypti smarati yatra dhmas tatrgnir iti / tadantara vahnivypyadhmavn aya parvata iti jnam utpadyate / ayam eva ligaparmara ity ucyate / tasmt parvato vahnimn iti jnam anumitir utpadyate / tad etat svrthnumnam / yat tu svaya dhmd agnim anumya parapratipattyartha pacvayavavkya prayukte tat parrthnumnam / yath parvato vahnimn dhmavattvt / yo yo dhmavn sa vahnimn yath mahnasa / tath cyam / tasmt tatheti / anena pratipditl lingt paro'py agni pratipadyate // anumna dvividham-svrtham, parrtham ceti/ ----------------------------------------1. pratiyogitvacchedakasambandhvacchinn pratiyogitvacchedakadharmvacchinn ca y pratiyoginih dheyat tannirpitdhikaraatvadbhinna atha ca hetutvacchedakasambandhvacchinn hetutvacchedakadharmvacchinn ca y hetunihdheyat tannirpitdhikaraatvat yat tanniho yo 'tyantbhva tannirpit y sdhyatvacchedakasambandhvacchinn pratiyogit tadanavacchedaka yat sdhyatvacchedaka tadavacchinna yat sdhya tadadhikaraavttitva dhyptirityartha/

----------------------------------------dpik pakadharmatsvarpamha - vypyasyeti/ anumna vibhajate anumnamiti/ 000 tarkasagraha svrthnumnanirpaam svrtha svnumitihetu/ tath hi svayameva bhyodaranena yatra dhma tatrgniriti mahnasdau vypti ghtv parvatasampa gata, tadgate ca parvate dhma payan agnau sandihna vypti smarati 'yatra dhmastatrgni' iti/ tadanantara 'vahnivypyadhmavn aya parvata' iti jnamutpadyate/ ayameva ligaparmara ityucyate/ tasmt 'parvato vahnimn' ityanumitirutpadyate/ tadetat svrthnumnam/ dpik svrthnumna darayati - svameveti/ vyptigrahopyanirpaam

nanu prthivatvalohalekhyatvdau ataa rahacradarane 'pi vajramaau vyabhicropalabdhe bhyodaranena katha vyptigraha iti cet-na/ vyabhicrajnavirahasahaktasahacrajnasya vyptigrhakatvt/ vyabhicrajna nicaya ak ca/ tadviraha kvacit tarkt, kvacit svatassiddha eva/ dhmgnyorvyptigrahe kryakraabhvabhagaprasagalakaa tarko vyabhicraaknivartaka/

nanu sakalavahnidhmayorasannikart katha vyptigraha iti cet na/ vahnitvadhmatvarpasmnyapratysatty sakalavahnidhmajnasambhavt/ tasmditi/ ligaparmardityartha/ prakik svrthnumnamiti/ svasyrtha prayojana sdhyasaayanivttirpa yasmditi vyutpatty svyasaayanivttiprayojaknumnamityartha/ payan iti/ ekasambandhijna aparasambandhissamraka iti rty daranasya smtihetutvdityartha/ katha vyptigraha itti/ vyabhicrajnaday na kacidapi vyptinicaya abhyupaitti bhyodaranasya vyptinicayahetutva na sambhavatti bhva/ idamupalakaam-bhyodaranamityasya bhyas darann samhra iti, bhyas sdhyahetn daranam, iti, bhyassu adhikaraeu daranamiti vrtha/ ndya, ekatraiva sahacradaranadhray vyptinicayaprasagt/ na dvityattyau, 'etadrpavn etadrast' itydau sdhyahetvoradhikarae ca 1bhyastvbhvena vyptyanicayaprasagdityapi bodhyam/

maikrasiddhntamavalambyha - vyabhicrajnaviraheti/ vyptigrhakatvditi/ vyptica hetusamndhikaratyantbhvapratiyogitnavacchedakasd hyatvacchedakvacchinnasdhydhikaraavttitviiahetutva cchedakarpaiva/ smndhikarayntasya rsabhdisdhrayt/ dhmatvde svarpato vypyatvacchedakatva tdadhmatvatvdirpea ca vyptitvamityavacchedyvacchedakayoraikye 'pi na kati/ ittha ca sdhyatvacchedake tathvidhapratiyogitvacchedakatvarpavyabhicragrahbhv o vipartagrahbhvavidhay hetu/ sdhyasamndadhikaraavttihetutvacchedakagrahe tu vieaajnavidhay smndhikarayajna heturiti rty vyabhicrajnbhvasmndhikarayajnayo vyptigrahahetuteti dhyeyam/ vastutastu hetuvypakasdhyasmndhikarayameva vypti/ na ca vypte rsabhdisdhrayena pramtmakarsabhaligakaparmart bhramtmakavahnyanumitypatti, pramtmakaparmarasya ---------------------------------------1. bhyastvbhveneti/ tatra sdhyahetvostadadhikaraasya caikayaktitvena bahutaratvarpnekatvtmakabhyastvbhvenetyartha/ ---------------------------------------bhramtmakavahnyanumityajanakatvaniyamasattvena ipatterayogditi vcyam/ yaddharmvacchinnavypakatva

vyptighaakam taddharmitvacchedakakavyptiprakrakanicayasyaiva anumitihetutvopagamendot/ ata eva vyptiarre dhmatvpraveena lghavamiti dik/ akceti/ vybhicrasaayasypi vyptigrahapratibandhakatvnubhavt tatsdhraavyabhicrajnatvvacchinnbhvo heturiti hdayam/ tadviraha - vyabhicraakviraha/ kvaciriti tarkbhvetaranikhilakraasamavadhnasthala ityartha/ kvacit svatassiddha eveti/ itarakraavirahasthale tdakraavirahaprayukta evetyartha/ tath ca tatra tarkpek neti bhva/ dhmgnyoriti/ dhmgnyorvyptigrahe utpatsyamne vyabhicraaknivartaka kryakraabhvabhagaprasagalakaastarka ityanvaya/ sa ca tarka 'dhmo yadi vahnivyabhicr syt tarhi vahnijanyo na syt' itykrako bodhya/ nanu mahnasyavahnidhmayo sannikatvena sahacragrahe 'pyanye vahnidhmnmasannikarea sahacrapratyaksambhavena nikhiladhmeu vyptipratyaka na sambhavati/ tath ca parvatyadhmadaranena vyptismarasambhavt parmarnupapattirityayena akate - nanviti/ sakalavahnidhmeu laukikasannikarbhve 'pi smnyalakaapratysattytmaklaukikasannikarasadbhv t vahnitvvacchinnasmndhikarayatvena nikhilavahnidhmasahacrapratyakasambhavt

nikhiladhmeu vyptigraha sambhavati/ eva ca parvatyadhme 'pi vypterghtatvena dhmadaranena vyptismaraasambhavt na parmarnupapattiriti samdhatte vahnitvadhmatveti/ blapriy yadyapi svasyrtha anumitirpa prayojana yasmttat svrthnumnamiti bahuu granthevasti tathpi anumiterapi prayojana sdhyasaayanivttiriti matv vycae---svasyrtha iti/ ekasambandhijnamiti/ vyptykhyasambandhasya sambandhinau dvau hetu sdhyaca/ tayo ekasya sambandhino hato darantmaka jna aparasya sambandhina sdhyasya smti janayati, sdhyasya smtau ca sdhyahetvorvypti smaryata iti bhva/ vastutastu dhmadarana vyptismtihetusaskrodbodhanadvraiva vypitasmti janayati, na tu ekasambandhijnamiti vidhayeti dhyeyam/ vyabhicrajnbhvasahaktasahacrajnasya vyptigrahakraatvamupapdayitu vypti parikaroti---vypticetydin/ yadyapi prva hetusamndhikaratyantbhvapratiyogitnavacchedakasd hyatvacchedakvacchinnasdhyasmndhikaraya vyptirityevoktam, tathpi tvanmtre ukte 'parvato vahnimn dhmt' ityatra rsabhasypi dhmavypakavahnyadhikaraaparvatavttitay tdasmndhikaraykrntatvt vahnivypyatva prasajyeta/ ata hetusamndhikaratyantbhvapratiyogitnavacchedakasdhyatvacchedakvacchinnasdhyasmndhikarayaviiahetutvacchedakavattva vyptiriti parikryam/ rsabhe vahnismndadhikarayasattve 'pi hetutvacchedakbhtadhmatvavattvbhvt ntivypti/ na ca dhmatvaparyanta yadi vypti tarhi dhmatva vyptyavacchedakamiti

vyavahra kathamupapadyate avacchedyy vypte dhmatvarpatay dhmatve dhmatvasyvacchedakatvsambhavt/ avacchedyvacchedakabhvasya bhedaniyatatvditi vcyam/ dhmatvatvena rpea dhtva vypti svarpato dhmatva vyptyavacchedakamityadot1/ etdavyptijne vyabhicrajnbhva katha hetu? katha ca sahacrajna heturiti cet-ryatm/ smndhikarayaviiahetutvacchedakamityasya samndadhikaraavttihetutvacchedakamityartha/ tath ----------------------------------------1. adoditi/ yadyapi dhmatvameva vypti vypyatvacchedaka ceti avacchedyvacchedakayoraikyam, tathpi dhmatvanih avacchedyat dhmatvatvvacchinn, avacchedakat tu niravacchinneti avacchedyatvacchedakatayorbhedt ekasyaivvacchedyvachedakabhva upapanna evetyartha/ ----------------------------------------ca dhmasamndadhikaratyantbhvapratiyogitnavacchedak avahnitvvacchinna - vahnyadhikaraavttidhmavttidhmatvavn dhma iti vyptijnasya kra/ dhmasamndhikaratyantbhvapratiyogitvacchedakavah nitvvacchinnasamndhikaraadhmavttidhmatvavn dhma iti vyabhicrajnasya kra/ vyptijne sdhyatvacchedake pratiyogitnavacchedakatva bhsate, vyabhicrajona tu

sdhyatvacchedake pratiyogitnavacchedakatva bhsate, vyabhicrajne tu sdhyatvacchedake pratiyogitvacchedakatva bhsate/ tatra pratiyogitnavacchedakatvvaghivyptijna prati pratiyogitvacchedakatvvaghivyabhicrajna tadvattbuddhau tadabhvavattjnavidhay pratibandhakamiti vyabhicrajnbhva pratibandhakbhvavidhay pratibandhakamiti vyabhicrajnbhva pratibandhakbhvavidhay vyptijna prati hetu/ sdhyasmndhikarayaviiahetuvttihetutvacchedakamit yao 'pi vyptijne bhsate/ sdhyasmndhikarayagraha eva sahacragraha ityucyate/ tdasahacragraha sdhyasmndhikarayaviio heturitijnaprati viiabuddhau vieaajna kraamiti rty heturiti/ 1adhikamasmadyapacalakavykhyy blabodhiny draavyam/ sdhydhikaraavttitviieti/ hetutvacchedake sdhydhikaraavttitvaiiya ca smndhikarayasambandhena/ dhmatvasya vahnyadhikaraavttitvasya ca ekatra dhme sattvt/ sdhydhikaraavttihetunihahetutvacchedakarpeti tu phalitor'tha/ vipartagrahbhvavidhayeti/ tadabhvavattjnbhvatvenetyartha/ atra tadvattbuddhi pratiyogitnavacchedakatvavat sdhyatvacchedakamiti buddhi/ tadabhvavattjna pratiyogitnavacchedakatvbhvavat artht pratiyogitvacchedaka sdhyatvacchedakamiti buddhi/ -----------------------------------------

1. nanu viiabuddhau vieaaviayakajnasyaiva hetutay sdhyasmndhikarayaviio heturiti buddhi prati sdhyasmndhikarayajnameva hetu, na tu sdhyasmndhikarayaviio heturitykraka sahacrajnamapi, hetuviayakaty viiabuddhikraatvacchedakakovapravet ityata ha-adhikamiti/ aya bhva--sdhyasmndadhikarayaviiahetuviia hetutvacchedakamitykraka vyptijnamhetutvacchadake hetuvaiiya cdheyatsambandhena/ tdavyptijna prati viia vaiiyvaghibuddhau vieaatvacchedakaprakrakajnavidhay smndadhikarayarpasahacragraho heturiti/ -----------------------------------------sdhyasmndadhikaraya vypti iti mlavirodho m bhdityayenha - vastunastviti/ na ceti/ dhmavypakavahnismndhikarayarpy vypte rsabhe 'pi vartamnatay dhmavypakavahnismndhikaraarsabhavn parvata itykrakasya parmarasya pramtmakatay tato 'pi bhramtmakarsabhaligakavahnyanumitypatti ityartha/ yadyapi 'parvato vahnimn' ityanumite pramtvt kathampdyamny anumiterbhramatvam ityak bhavati, tathpi 1vypyaligaknumitereva pramtva na tvavypyaligaknumiterityayenaivamuktamiti dhyeyam/ samdhatteyaddharmvacchinneti/ dhmatvvacchinnavypakatva vyptighaakam, ata dhata dhmatvadharmitvacchedakaka vyptiprakraka nicaya

dhmavypakavahnisamndhikaraadhmavn parvata iti nicaya eva parvato vahnimnityanumitihetu, dhmavypakavahnisamndhikaraarsabhavniti parmarastu rsabhatvadharmitvacchedakaka vyptiprakraka iti na tasynumitihetutvamiti bhva/ ata eveti/ vypakatpraviahetutvacchedakadharmitvacchedakakas mndhikarayaprakrakanicayasynumitihetutva svktya pramtmakarsabhaligakaparmart bhramtmakavahnyanumite vraena vypte rsabhdisdhraye 'pi kativirahdevetyartha/ smnyalakaetydi/ smnya lakaa svarpa yasy s smnyalaka pratysatti sannikara/ vahnitvadhmatvtmakasanikarea tadrayasakalavanhidhmn pratyake sati vanhitvvacchinnanirpitasmndhikarayatvena rpea sakaladhmanihn sakalavanhismndhikaraynmapi graht parvatyadhmaniha parvatyavahnismndhikarayamapi prva pratyakitam/ ata dhmadaranena parvatyadhmanihaparvatyavahnismndhikarayarpavy pte smaraa bhavitumarhatti bhva/ etena -----------------------------------------1. vypyaligakatva ca vypya yalliga tadviayakajnajanyatvam anumiterbhramatva vyptijnasya bhramatvt bhavati/ vypte rsabhasdhraye ca vyptijnasya rsabhadharmikasya pramtvt tajjanyavahnyanumiterapi pramtvameva syt na tu bhramatvamiti bhva/

---------------------------------------vahnitvadhmatvarpasmnyalakaay sakalavahnidhmnmupasthitvapi vahnismndadhikarayarpy vypte pratyekavirntatay prva mahnase mahnasyadhnihasmndhikarayasya ghtatve 'pi parvatyadhmanihasmndadhikarayasygrahat katha tatsmtiritiak parst/ vahnitvvacchinnasmndhikarayatvtmakasmnyalakaa pratysattyparvatyadhnihasmndhikarayasypi grahasambhavt/ /// tarkasagraha parrthnumnanirpaam yattu svayameva dhmdagnimanumya parapratipattyartha pacvayavavkya prayukte tatparrthnumnam/ dpik parrthnumnamha - yattviti/ yacchabdasya 'tatparrthnumnam' iti tacchabdennvaya/ prakik yadyapi parrthnumnaabdasya parasya madhyasthasya artha

prayojana sdhynumitirpa yasmt iti vyutpatty parasamavetnumitikaraaligaparmaror'tha/ ata eva 'svarthnumitiparrthnumityo ligaparmara eva karaam' itydyagrimamla sdhu sagacchate, tathpi parrthnumnaprayojake pacvayavavkye parrthnumnaabdasya aupacrika prayoga iti manasi ktv mlamavatrayati - parrthnumnamheti/ blapriy parasya madhyasthasyeti/ yadyapi paraabda anyapara, tath cnyasamavetnumitikaraamityeva svarasata parrthnumnaabdrtha/ tathpi nyyarpasya parrthnumnasya vddikathymeva pryaa upayogt tatra paraabdasya anyaprativdiparatve tasya bdhajnasattvena bdyuktanyyt aprmyaakrahit anumitirna jyate, madhyasthasya tu pakadvaye 'pygraharahitasya anumitirbhavitumarhattyayenaiva vykhyna ktam/ parrthnumnaprayojaka iti/ parrthnumnasya parasamavetnumitikaraasya ligaparmarasya, prayojake paramparay kraabhte pacvayavakamahvkyarpe nyye/ aupacrika lkaika/ krae kryopacra parrthnumnaabda iti yvat/ katha ligaparmararpaparrthnumnaprayojakatva nyyasyeti cet - ittham/ pratijdibhi pacabhirvkyai prathamata 2tattadvkyrthabodha jyate/ tarta ekavkyatmpannai pacabhirvkyairekamahvkyrthabodho jyate/ tata tatsahaktena manas ligaparmaro jyate, tato 'numiti ityeva anumitijanakaligaparmarajanakamahvkyrthabodhajanak atay

parrthnumnaprayojakatva pacvayavavkytmakanyyasyeti/ mahvkyrthabodhasya krastu 3dhmajnajpyavahnimatparvatbhinnadhmavaddhmav ypakavahnimadabhi nnavahnivypyadhmavadabhinna parvata abdhitsatpratipakitadhmajnajpyavahnimatparvatbhi nna iti/ /// ----------------------------------------1. kraa nyya krya ligaparmara/ kryabhtaligaparmaravcakasya parrthnumn aabdasya krye ligiparmare lakaay prayoga ityartha/ 2. 'parvata vahnimadabhinna' 'dhmaniha jpakatvam' itydykrak pratijdipratyekavkyrthaviayak paca bodh jyante/ 3. dhmajnajpyetydi/ upanayrthe hetvarthnvitapratijrthodhararthayoruddeyatvaccheda katay nigamanrthasya va vidheyatay anvayt udharaaghaakayattatpadayordntabodhakasya ca ttparyagrhakatayopayogasya svkrt uktavidho mahvkyrthabodho labhyate/ tath hi - dhmditi pacamyantrtha dhmajnanirpitajpyatvam/ tasyrayatsambandhena pratijghaakavahnipadrthe vahnvanvaya/ vahnimatpadrthasybhedena parvatapadrthe tasybhedasambandhena upanayaghaakedapadrthe parvate 'nvaya/

udharae vahnipadasya dhmavypakavahnau laka/ yatpadatatpadayathmahnasapadn ttparyagrhakat/ dhmavata abhedena dhmavypakavahnimatyanvaya/ tasyacbhedena upanayasthedampadrthe 'nvaya/ abdhitsatpratipakitadhmajnajpya vahnimn nigamanrtha, tasybhedasambandhena upanayasthedampadrthe 'nvaya/ upanayavkyarthastu vahnivypyadhmavadabhinna parvata, tathabdasya vahnivypyadhmavadarthakatvt idampadasya parvatrthakatvcceti bhva/ _______________________________________________________________________ ____

tarkasagraha nyyvayavanirpaam yath parvato vahnimn dhmavattvt, yo yo dhmavn so 'gnimn yath mahnasa, tath ca ayam, tasmt tath iti/ anena vkyena pratipditt ligt paro 'pyagni pratipadyate/ AnTs_46 pratijhetdharaopanayanigamni pacvayava / parvato vahnimn iti pratij / dhmavattvd iti hetu / yo yo dhmavn sa so'gnimn yath mahnasa ity udharaam / tath cyam iti upanaya / tasmt tatheti nigamanam // pratijhetdharaopanayanigamanni pacvayav/ parvato vahnimn iti pratij/ dhmavattvt iti hetu/ yo yo dhmavn so 'gnimn yath mahnasa ityudharaam/ tath cya ityupanaya/ tasmt tatheti nigamanam/

dpik pacvayavavkyamudharati - yatheti/ avayavasvarpamha pratijeti/ udhtavkye pratijdivibhgamha - parvato vahnimniti/ sdhyavattay pakavacanam pratij/ pacamyanta ligapratipdaka hetu/ vyptipratipdakam udharaam/ vyptiviialigapratipdaka vacana upanaya/ hetusdhyavattay pakapratipdaka vacana nigamanam/ abdhitatvdika nigamanaprayojanam/ prakik pacvayavavkya ityanena paca avayav yasya vkyasya iti vyutpatty pratijdyavayavapacakasamudyatva nyyalakaa bodhyam/ anena pratipditlligditi mlasya pratijdyavayavapacakasamudyaprayojyaligaparmardi tyartha/ sdhyavattay pakavacanamiti/ sdhyatvacchedakvacchinna-sdhyaprakrakapakatvacchedakvacchinnapakavieyakabodhajanakavkyamityartha/ udharat hetuviie sdhyatvacchedakaviiavaiiyajnam, na pakatvacchedakaviie, upanaycca pakatvacchedakaviie hetutvacchekaviiavaiiyajnam, na tu sdhyatvacchedakaviiavaiiyvaghijnamiti tayornirsa/ vkyapadasya nyyvayavavkyaparatvt nyyabahirbhtavkyavyudsa/ evamagre 'pi/ 'aya na dat taddaasayogjanyadravayatvt' itydau pratijy pacamyantatvasya sattvt ativyptervraya ligapratipdakamiti/ hetupratipdakamityartha/ vyptipratipdakamiti/ praktahetumati praktahetuvypakasdhyabodhakavkyamityartha/

kathamudharaasya vypakatvabodhakateti cet - ittham, sdhyapadasya hetuvypakatvaviie sdhye nirhalakaay/ na ca dviruktayatpadasya vaiyarthyamiti akyam, tdattparyagrhakatay srthakyt/ atha v prathamayatpadrthe mahnase dvityayatpadrthe mahnasnyasmin praktahetumatvasya, prathamatatpadrthe mahnase dvityatatpadrthe mahnasnyasmin sdhyasya ca bdabodhe jte uttarakle vypakatbodho mnasa/ tath ca vyptipratipattiparattvamudharaasykatamiti na kaciddoa iti dik/ vyptiviialigapratipdakamiti/ pakatvacchedakaviiavieyakapraktasdhyavypyahetup rakrakabodhajanakavkyamityartha/ 'pakadharmatjnrtham upanaya' iti phe tu 'prayujyata' iti eapraena pradaritrtha eva yathkathacit sagamanya/ hetusdhyavattaypakapratipdaka vacanamiti/ hetujnajpyatvaviiasdhyavadviayakabodhajanakavky amityartha/ uttaraklamabdhitsatpratipakitatvaviayakabodho mnaso draavya/ blapriy pratijlakaa pariktamha - sdhyatvacchedakvacchinnetydi/ parvato vanhimn itykrakabodhasya pakatvacchedakbhtaparvatatvvacchinnavieyakatvt sdhyatvacchedakbhtavahnitvvacchinnaprakrakatvcca tdabodhajanake parvato vahnimniti vkye lakaasamanvaya/ pakatvacchedakvacchinnavieyakatvnivee 'yo yo dhmavn so 'gnimn' ityudharae 'so 'gnimn' iti bhgt 'dhmavan vahnimn' itykrakabodhasya jyamnatay tasya vahnitvvacchinnaprakrakatvena tdabodhajanake udharaavkye 'tivypti/ pakatvacchedakvicchinnavieyakatvanivee tu

uktabodhasya dhmavattvvacchinnavieyakatve 'pi parvatatvvacchinnavieyakatvbhvt na doa/ sdhyatvacchedakvacchinnaprakrakatvamaniveya pakatvacchedakvacchinnavieyakabodhajanakatvamityet vanmtroktau 'tath cyam' ityupanayavkye 'tivypti/ tajjanyasya 'vahnivypyadhmavn parvata' itykrakasya parvatatvvacchinnavieyakatvt/ sdhyatvacchedakvacchinnaprakrakatvanivee tu tasya dhmatvvacchinnaprakrakatvena vahnitvvacchinnaprakrakatvbhvt na doa/ eva pakavieyakatvamtroktau 'dravya vahnimat' iti vkye 'tivypti/ tadvraya pakatvacchedakvacchinnavieyakatvanivea/ 'parvato dravyavn' daiti vkye ativyptivraya sdhyavieyaketyanukatv sdhyatvacchedakvacchinnavieyaketyuktam/ 'parvato dravyavn, dravya vahnimacca' iti vkyajanyasamhlambanabodhasypi parvatatvvacchinnavieyakatvt vahnitvvacchinnaprakrakatvcca tdavkye 'tivyptivraya vieyanprakratayornirpyanirpakabhva niveya sdhyatvacchedakvacchinnasdhyanihaprakratnirpitap akatvacchedakvacchinnapakanihavieyatlibodhajan aka vkya pratijeti vaktavyam/ nyyabahirbhteti/ pacvayavakanyynantargatasya udsnasya 'parvato vahnimn' iti vkyasya nirsa/ evamagre 'pti/ hetvdilakaaghaakavkyapada nyyvayavarpavkyaparamitinyyabahirbhte hetvdivkyasamnkre vkye ntivyptiriti jeyamityartha/ pacamyanta ligapratipdaka heturiti dpik/ pacamyantatve sati

ligaviayakabodhajanakatve sati vkyatvamiti tadartha/ asti ca dhmditi bhgasya tathtvamiti lakaasamanvaya/ pacamyantatve sattyanupdne udharaditrivativypti/ temapi ligabodhakatvt/ ata pacamyantatve sattyuktam/ 'aya na dat taddaasayogjanyadravyatvt' itydau 'aya na dat' iti pratijymapi pacamyantatvasatvt tatrtivyptivrata ligabodhakatve sattyuktam/ praktasdhynumitihetuligabodhakatva tadartha iti na doa/ vkyapadasya nyyvayavatvaparatay nigamanvayave tasmditi bhge ntivypti/ tasya bhgasya nyyvayavanigamanvayavatve 'pi nyyvayavatvsvkrt/ na caiva sati 'aya na dat' iti pratijntargatasya daditibhgasya pratijvayavatve 'pi nyyvayavatvbhvdeva ntivyptiriti ligapratipdakamiti vieaa vyarthamiti vcyam/ tarhi nyyvayavapratijvayavasypi nyyvayavatvdativyptiprasakte/ na ca tarhi nigamanvayave tasmditi bhge 'tivyptiriti vcyam/ pacamyantatvamityanena praktapakavieaatpannasdhynvitasvrthabodhakapac amyantatvasya vivakitatvendodityayt/ nanu 'vyptipratipdakamudharaam' iti dpikta vyptiviayakabodhajanakavkyatvamudharaasya lakaamityavagamyate/ tacca upanayanigamanayorativyptam/ tayorapi vyptipratipdakatvt/ upanayaghaakatathpadasya vahnivypyadhmavnityarthakatvt nigamanaghaakatasmditiabdasya vahnivypyadhmavattvt ityarthakatvt ityakya vycae praktahetumatti/ 'yo yo dhmavn sa so 'gnimn' ityudharae agnipadasya dhmavypakavahnau laka, vpsitayatpada tatpada ca lakattparyagrhakam/ tath ca dhmavn dhmavypakavahnimnityartha/ tena praktahetumadvieyakapraktahetuvypakasdhyaprakraka bodhajanakavkyatvamudharaasya lakaamiti labhyate/ upanayanigamanayo

dalakabhvt ntivyptiriti bhva/ nanvevamapi 'dhmavn dhmavypakavahnimn' itydivkynmapyudharaatvpatti/ na cepatti/ kathakasampradyavirodht ityata ha - digiti/ vpsita yatpadottarahetutvacchedakaviiahetumadbodhakapada tatpadottarasdhyatvacchedakaviiasdhyavadbodhakapad asamudyatvameva udharaatva vivakitam/ ato na doa iti bhva/ dhikamanyatra/ pakatvacchedakaviietydi/ vahnivypyadhmavniti vkye 'tivyptivraya pakatvacchedakaviiavieyakatvanivea/ parvato dhmavniti vkye 'tivyptivraya praktasdhyavypyatvanivea/ praktasdhyanihaprakratnirpitavyptinihaprakratnir pitahetunihaprakratlibodhajanakavkyamityartha/ tena 'parvato dhmavn' iti vkyasypi vastuto vahnivypyo yo dhmastatprakrakatvdativyptiritiaky nvasara/ hetasdhyavattay pakapratipdakamiti dpikgrantht hetumattay sdhyavattay ca pakapratipdakatva nigamanasya lakaamityavagamyate/ tath sati nigamane 'sambhava/ 'tasmt tath' iti nigamanavkyasya sdhyavattay pakabodhakatve 'pi hetumattay pakabodhakatvbhvt/ pacamyarthasya sdhye 'nvayena pake 'nvaybhvt/ eva 'dhmavn vahnimca parvata' iti vkye 'tivyptica/ ato vycae hetujneti/ pacamy jnajpyatvamartha/ jne praktyarthasya heto viayatsambandhennvaya/ tathabdasya sdhyavnityartha/ sdhye pacamyarthasya jnajpyatvasyrayataynvaya/ tath ca hetuviayakajnajpyatvrayasdhyavn paka itykrakabodha nigamant jyata iti nigamanavkye lakaasamanvaya/ abdhitatvdika nigamanaprayojanamiti katham? nigamanavkyt abdhitatvsatpratipakitatvayorapratipakitatvayorapratipatt

erityakyha - uttaraklamiti/ tath ca prvoktarty bdabodhnantara aya heturabdhita asatpratipakaceti mnasa jnamutpadyata iti bhva/ _______________________________________________________________________ ____ tarkasagraha AnTs_47 svrthnumitiparrthnumityor ligaparmara eva karaam / tasml ligaparmar'numnam // svrthnumitiparrthnumityo ligaparmara eva karaam/ tasmt ligaparmaro 'numnam/ dpik anumitikaraamha - svrtheti/ viiaparmarasynumitihetutvasthpanam nanu vyptismtipakadharmatjnbhymeva anumitisambhave viiaparmara kimarthamagkartavya iti cet-na/ 'vahnivypyavnayam' iti bdaparmarasthale parmarasyvayakatay lghavena sarvatra parmarasyaiva kraatvt/ liga na karaam, attdau vyabhicrt/ 'vypravat kraa karaam' iti mate parmarandvr vyptijna karaam/ tajjanyatve sati tajjanyajanako vypra/ anumnamupasaharati - tasmditi/

prakik nanu viiavaiiyvaghiparmarasya anumiti prati hetutve tatrnanyathsiddhatvaniyataprvavttitvayordvayo kalpanyatay gauravam/ 'vahnivypyo dhma, dhmavn parvata' iti jnadvayasya tava mate viiaparmara prati kraatvena kpyatasya karaatve tu ananyathsiddhatvamtrasya kalpanyatay lghavamiti prbhkara akate nanviti/ vahnivypyavnayamiti/ atra tvadabhimatakraasya asattvena vyabhicrt na jnadvayasya kraatva sambhavatti bhva/ kathacidapi vypyatvacchedakadhmatvderbhna parmare na sambhavatti sphoraya bdeti/ lghaveneti/ kalpanlghavenetyartha/ tath hi jnadvaye ananyathsiddhatvaniyataprvavttitvayo kalpanpekay viiaparmare tatkalpanasyaiva laghyastvamiti/ vastutastu taddharmvacchinnavieyakavyptiprakrakanicayaviiata ddharmvacchi nnaprakrakapakatvacchedakvacchi-

nnavieyakanicayasyaiva kraatvacchedakatva jnadvayasdhrayenana tanmate mantavyam/ naiyyikamate tu vyptiviiavaiiyvaghinicayatva kraatvacchedakamiti kraatvacchedakalghavam avadheyam/ vinigamanvirahea jnamnaligatvenpi karaatva vadat cry mata nirasyati - liga na karaamiti/ vyabhicrditi/ tatrpyanumiteranubhavasiddhatvena tadavyavahitaprva bhtabhaviyaddhmderasattvditi bhva/ mata iti/ 'phalyogavyavacchinna kraa karaam' iti mate parmara eva

karaamiti dhyeyam/ karae ativyptivraya - tajjanyatve satti/ blapriy naiyyikenpi dau dhmadaranam, tata vyptismaraam, tata vahnivypyadhmavnayamiti viiaparmara, tato 'numitiriti kramasya svkarayatay dhmadaranavyptismtibhymeva anumitisambhavt madhye viiaparmara kimartha iti prbhkarea akitam/ akeya nopapadyate/ viiaparmardeva anumitisambhave jnadvayasya nnumitihetutvam anyathsiddhatvditi naiyyikena vaktu akyatvt/ ata akiturayamabhivyanakti - nanu viiavaiiyetydin/ tath ca viiaparmarasya ananyathsiddhatva niyataprvavttitva cetyubhaya kalpanyam/ jnadvayasya tu ananyathsiddhatva niyataprvavttitva cetyubhaya kalpanyam/ jnadvayasya tu ananyathsiddhatvamtra kalpanyam, na tu niyataprvavttitvamapi, kptatvt/ ato lghavt jnadvayamevnumitihetu na tu viiaparmara iti prbhkarasya bhva ityaya/ yatra 'vahnivypyavnayam' iti abdaravat 'aya vahnivypyavn' iti bdabodhtmako viiaparmara jta tatra taduttarakae 'numiterjyamnatay jnadvayasya vyatirekavyabhicrt nnumitihetutvamiti sarvatraiva tasya hetutvamiti rty prbhkaramata dpiky khaitam/ nanu prbhkaramate jnadvayasypi vyptijnatvena pakadharmatjnatvena ca kraatvamiyate/ 'vahnivypyavnayam' iti abdaparmarasypi vyptijnatvapakadharmatjnatvarpakraatvacchedak

krntatvt kraatvamiyata eveti na vyabhicra ityakyha kathacidapti/ yaa bhva vyptijnapakadharmatjnayo vyptijnatvapakadharmatjnatvbhy kraatvasvkre 'loko vahnivypya dhmavn parvata' iti jnbhymapi 'parvato vahnimn' ityunamitypatti/ ato vypyatvacchedakatay ghtadharmvacchinne pakadharmatvaghi jnatvena kraatva vaktavyam/ tath ca vahnivypyavnayamiti jne vypyatvacchedakadhmatvderabhnena uktakraatvacchedaknkrntatay kraatvacchedakvacchinna vinpi kryotpatty vyatirekavyabhicra prbhkaramate durvra iti/ sphorayeti/ dhmatvopasthpakapadbhvdityartha/ tath htydi/ bdaparmardanumiti yatra bhavati tatra jnadvaya vinpyanumiteranubhavasiddhatay tatrpi yadi jnadvaydevnumitiriti kalpyate tarhi jnadvayasynanyathsiddhatva niyataprvavttitva cetyubhaya kalpanyam/ tatra viiaparmarasya niyataprvavttity kptatay ananyathsiddhatvamtra kalpanyamiti naiyyikamate lghavamiti bhva/ nanu bdaparmarasthale naiyyikasya mate lghave 'pi yatra jnadvaydevnumiti tatra prvoktarty prbhkaramate lghavamiti smyamityakyha - vastutastviti/ dhmatvvacchinnavieyakavypti prakrakanicaya 'dhmo vahnivypya' itykraka ekaklvacchinnaiktmavttitvasambandhena tadviia dhmatvvacchinnaprakrakaparvatatvvacchinnavieyakani caya 'parvato dhmavn' itykraka/ tath coktanicayaviioktanicayatva prbhkaramate anumitikraatvacchedakam/ naiyyikamate tu vyptiviiavaiiyvaghitvam/ tattu dhmatvnavaghini vahnivypyavnayamiti bdaparmare'pyasti/ ata

kraatvacchedakalghavt naiyyikamatameva yuktamiti bhva/ vinigamanviraheeti/ jyamna liga karaam atha v ligaviayakajna karaamiti pakayoranyatarasya sdhutvasdhakayuktyabhvenetyartha/ ligasya anumitikaraatve jyamnbhymattngatbhy ligbhy anumiti na syt/ anumite avyavahitaprva asatostayo avyavahitaprvavttitvaghaitakaraatvsambhavt/ ligajnasya karaatve tu attngataligayorasattve 'pi tadviayakajnasattvdanumitirupapadyate/ tadha tatrpyanumiteriti/ phalyogavyavacchinnamiti/ kryvyavahitaprvavttitvaviia kraa karaamiti mate parmarasyaivnumityavyavahitaprvavttitay tadave karaam, vyptijnasya tu parmaravyavahitatvt na karaatvamiti bhva/ _______________________________________________________________________ ____ tarkasagraha hetuvibhga AnTs_48 liga trividham / anvayavyatireki kevalnvayi kevalavyatireki ceti / anvayena vyatirekea ca vyptimad anvayavyatireki / yath vahnau sdhye dhmavattvam / yatra dhmas tatrgnir yath mahnasa ity anvayavypti / yatra vahnir nsti tatra dhmo'pi nsti yath mahhrada iti vyatirekavypti / anvayamtravyptika kevalnvayi yath ghao'bhidheya prameyatvt paavat / atra prameyatvbhidhyatvayor vyatirekavyptir nsti sarvasypi prameyatvd abhidheyatvc ca / vyatirekamtravyptika kevalavyatireki yath pthiv tarebhyo bhidyate gandhavattvt / yad itarebhyo na bhidyate na tad gandhavat / yath jalam / na ceya tath / tasmn na tatheti atra yad gandhavat tad itarabhinnam ity anvayadanto nsti pthivmtrasya

pakatvt // liga trividham - anvayavyatireki, kevalnvayi, kevalavyatireki ceti/ anvayavyatirekinirpaam anvayena vyatirekea ca vyptimat anvayavyatireki/ yath vahnau sdhye dhmavattvam/ yatra dhmastatrgni yath mahnasa ityanvayavypti/ yatra vahnirnsti, tatra dhmo 'pi nsti yath mahhrada iti vyatirekavypti/ dpik liga vibhajate ligamiti/ anvayavyatirekia lakaati - anvayeneti/ hetusdhyayo vypti anvayavypti, tadabhvayorvypti vyatirekavypti/ prakik yadyapyanumnanirpaasyaiva pratijtatvena tadvibhga eva ucita, tathpi ligasya traividhye pradarite tajjnasya traividhya phalatti manasi ktvha - liga vibhajata iti/ 'anvayena vyatirekea ca vyptimat' iti mlasya 'anvayasahacragrahagrhyavyptimattve sati

vyatirekasahacragrahagrhyavyptimat' ityartha manasi ktv tdavyptidvaya prakayati - hetusdhyayoriti/ blapriy 'anvayena vyatirekea ca vyptimat' iti yathrutamlt anvayavyptimattve sati vyatirekavyptimattvamanvayavyatirekio lakaamiti pratyate/ tath sati kevalavyatirekiyativypti, tatrpi vastuto 'nvayavypterapi sattvt ato vycae anvayasahacragrahagrhyeti/ sdhyahetvo smndadhikaraya anvayasahacra tajjnajanyajnaviaybht vypti hetuvypakasdhyasmndhikarayarp anvayavypti/ sdhybhvahetvabhvayo smndhikaraya vyatirekasahacra tajjnajanyajnaviaybht vypti sdhybhvavypakbhtbhvapratiyogitvarp vyatirekavypti/ anvayenetyatra ttyy jnajpyatvamartha, anvayaabda anvayasahacrapara, jnajpyatvasya vyptvanvaya, tennvayasahacrajnajpy vyptiriti mlllabhyate/ eva vyatirekaabda vyatirekasahacrapara, ttyrtha jnajpyatvam, tena vyatirekasahacrajnajpyvyptiriti labhyata iti bhva1/ /// tarkasagraha kevalnvayinirpaam anvayamtravyptikam kevalnvayi/ yath ghaa abhidheya prameyatvt paavat iti/ atra prameyatvbhidheyatvayo vyatirekavypti nsti, sarvasypi prameyatvt abhidheyatvcca/

dpik kevalnvayino lakaamha - anvayeti/ kevalnvayisdhyaka liga kevalnvayi/ [vttimat] ityantbhvpratiyogitva kevalnvayitvam/ varapramviayatva sarvapadbhidheyatva ca sarvatra astti vyatirekbhva/ prakik anvayamtravyptikatvarpakevalnvayilakae mtrapadena vyatirekavyptervyavacchedyatay siddhyasiddhibhy vyghta itylocya prakrntarea parikaroti kevalnvayisdhyakamiti/ kevalnvayisdhyakavyatirekiheto ---------------------------------------1. tath ca anvayasahacrajnajanyajnaviayavyptimatve sati vyatirekasahacrajnajanyajnaviayavyptimattva anvayavyatirekio lakaam/ tatra satyantnupdne kevalavyatirekiyativypti/ vieynupdne kevalnvayinyativypti/ vyatirekasahacrepyanvayavyptireva ghyata iti mate anavayasahacrajnavyatirekasahacrajnobhajajanyajna viayavyptimattva anvayavyatirekio lakaam/ ---------------------------------------sagrahya sdhye kevalnvayitva niveitam/ tadeva nirvakti - atyantbhveti/

niravacchinnavttimadatyantbhvetyartha/ tena gaganbhvasayogbhvdisdhyakaheto sagraha/ ghaapadbhidheyatvasya padvasattvena sarvata sattvsambhavdha sarvapadbhidheyatvamiti/ blapriy nanu 'anvayamtravyptika kevalnvay'ti mlt vyatirekavyptinyatve sati anvayavyptimattva kevalnvayino lakaamiti pratyate/ tath sati kevalnvayini vyatirekavypte prasiddhatve tacchnyatva na sambhavati/ tasy aprasiddhatve sutar tacchnyatvprasiddhiriti lakaamida nopapadyata ityayena dpiky kevalnvayisdhyaka kevalnvayi ityuktamityha anvayamtreti/ kevalnvayisdhyaka kevalnvay hetu 'ida vcya jeyatvt' itydi yath kevalnvay, tath kevalnvayisdhyaka vyatirek heturapi 'ida vcya ghaatvt' itydi kevalnvayyeva/ tath cobhayasagrahya hetau kevalnvayitvamaniveya kevalnvayisdhyakahetutva kevalnvayino lakaa kathitamityha kevalnvayisdhyaketi/ vyatirekihetu atyantbhvapratiyog hetu/ tadeveti/ kevalnvayitvamevetyartha/ nanu atyantbhvpratiyogitva kevalnvayitvam, tatsdhyakahetutva kevalnvayiligatvamityuktau kbhvasdhyakasya ghaatvdiheto sagraho na syt kbhvasya 1karpa-kbhvtyantbhvapratiyogitvena

atyantbhvpratiyogitvbhvt/ eva sayogbhvasdhyakahetorapi sagraho na syt sayogbhvasya 2sayogtmaktyantbhvapratiyogitvt ityata ha - niravacchinnetydi/ ----------------------------------------------1. karpa ya kbhvtyantbhva tatpratiyogitvenetyartha/ abhvbhvasya pratiyogisvarpatvditi bhva/ 2. sayogarpa ya sayogbhvtyantabhva tatpratiyogitvdityartha/ ----------------------------------------------sayogasyvypyavttitay svacchinnavttikatvt niravacchinnavttimn abhva na sayogtmaka abhva, api tu ghadyabhva tadapratiyogitva sayogbhve 'stti tasya kevalnvayitvopapatti/ gaganarpo 'bhvastu na vttimn tasyvttitvt, api tu vttimn ghadyabhva tadapratiyogitva gaganbhve 'stti tasypi kevalnvayitvamupapadyata iti bhva/ eva ca yat sarvatrsti, na kvpi tadabhva tat kevalnvayti labhyate/ nanvabhidheyatvasya katha kevalnvayitvam/ abhidheyatva hi padaaktimattvam/ tacca ghaapadipadabhedena bhinnamiti ghaapadbhidheyatvasya padinihtyantbhvapratiyogitvdityakate ghaapadeti/ sarvapadbhidheyatvamiti/ sarva iti yat pada tadabhidheyatva sarvatrstti sarvapadbhidheyatva kevalnvayi/ tath ca

'ghaa abhidheya prameyatvt' iti prayoge sarvapadbhidheyatva sdhya iti kevalnvayitvamupapadyata iti bhva/ /// tarkasagraha kevalavyatirekinirpaam vyatirekamtravyptika kevalavyatireki/ yath pthiv itarebhyo bhidyate gandhavattvt/ yat itarebhyo na bhidyate na tat gandhavat yath jalam/ na ceya tath/ tasmt na tath iti/ atra yat gandhavat tat itarabhinnam ityanvayadnta nsti, pthivmtrasya pakatvt/ dpik kavelavyatirekio lakaamha - vyatireketi/ tadudharati yatheti/ nanu itarabheda prasiddho v na v/ dye yatra prasiddha tatra hetusattve anvayitvam, asattve asdhrayam/ dvtye sdhyajnbhvt katha tadviinumiti/ vieaajnbhve viiajnnadayt pratiyogijnbhvt vyatirekavyptijnamapi na syditi cet - na/ jalditrayodanyonybhvn trayodaasu pratyeka prasiddhn melana pthivy sdhyate/ tatra trayodaatvvacchinnabhedtmakasdhyasyaikdhikaraavtti tvbhvt nnvayitvsdhraye/ pratyekdhikaraaprasiddhy sdhyaviinumiti vyatirekavyptinirpaa ceti/ prakik

mle vyatirekamtravyptikamiti/ nicitavyatirekamtravyptikamityartha/ tena 'pthiv itarebhyo bhidyate gandhavattvt' itydau anvayavyptessattve 'pi na lakasagati/ itadabheda pthivtaratvvacchinnapratiyogitkabheda/ anvayitvamiti/ anvayasahacragrahagrhyavyptimattva sydityartha/ asdhrayamiti/ sapakavyvttatvarpsdhraalakakrntatvditi bhva/ aprasiddhasdhyake 'pi sdhyavieaaknumitirevetybhipryeha sdhyetydi/ vyatirekavyptti/ sdhybhvavypakbhvapratiyogitvarpetyartha/ pthivtarasmnyabhedo na sdhyate, api tu jaldibhedaka sdhyate/ tath ca toktadovasara ityhajaldti/ jaldn ce trayodanyonybhvste ka sdhyata ityartha/ samudyasya prasiddhyasambhavdha - pratyekamini/ trayodaatvvacchinneti/ anumite prva nicitasdhyatvacchedakvacchinnavato dharmia evprasiddhy na tatra heto sattvsattvanibandhane anvayitvsdhraye iti samuditrtha/ pratyeka prasiddhau apekbuddhivieaviayatvarpasamudyatvaviiajna sambhavati/ tath ca vieaatvacchedakaprakrakanirayasya sadbhvt sdhyatvacchedakaviiavaiiyvaghyanumiti vyatirekavyptijna ca sambhavattyha - pratyekdhikaraetydin/ yadyapi jaldi caturdanyonybhvn caturdaasu pratyeka prasiddhnmiti rty vaktumucitam, tathpi arthpatte pramntaratvamagkurvanta prbhkaramkeptu vyatirekavypteranumityagatvasya pradaranyatay tanmatasdhrayena vyatirekavypti pradarayitu jalditrayodaetydikathanam/ na ca tanmate

caturdanyonybhva prasiddh/ abhvasydhikaratmakasya tengkrditi dhyeyam/ kecittu - jalamevdi ye trayodanmiti vigrahea jaldipratiyogikn caturdanmityartha/ trayodaasviti/ jaldtydi/ uktavigrahea caturdaasvityartha/ agre 'pyeva bodhyam ityhu/ blapriy nanu vyatirekamtravyptika kevalavyatirektyasya anvayavyptinyatve sati vyatirekavyptimattva kevalavyatirekio lakaamityartha/ tath ca 'pthiv itarebhyo bhidyate gandhavattvt' ityatra kevalavyatirekii vastuto 'nvayavypterapi sattvdasambhava ityato vycae - nicitavyatireketi/ tath coktasthale vastuta anvayavypte sattve 'pi sdhyasyprasiddhy (ajnena) hetuvypakasdhyasmndhikarayarpnvayavyptinicayo nsti, vyatirekavyptinicayastvastti nicitavyatirekamtravyptikatvasya sattvt kevalavyatirekitvamupapadyata iti bhva/ yatkiciditarabhedasya prasiddhatvt prasiddho na veti vikalpasyaiva nvasara ityata vycae pthivtaratvvacchinnapratiyogitkabheda iti/ pthivtare sarve bheda ityartha/ tath ca yadi pthivtare sarve bheda kvacit ghadau jta tarhi tatra hetusattve sdhyahetvostatraivnvayasahacragraht tadgrhynvayavyptimattvamastti anvayavyatirekyanumnameva bhavet na kevalavyatireke/ yadi tatra heturnsti tarhi hetornicitasdhyavadavttitvena sapakavyvttatvarpsdhraahetvbhvalakakrntata y

hetorasdhraatvpatti/ yadi pthivtaratvvacchinnapratiyogitkabhedarpa sdhya na jtam tarhi sdhyarpavieaajnbhvt sdhyaviiapakajnarp anumitirna syt viiabuddhau vieaajnasya kraatvt/ eva sdhyasyjtatve sdhybhvaghaitavyatirekavyptijnamapi na syt/ abhvabuddhau pratiyogijnasya kraatvditi dpiksthaakgranthrtha/ nanu aprasiddhasdhyakasthale sdhyavieaik paka sdhyavnitykrna anumitirm bht vieaajnarpakraaviraht/ pthivymitarabheda itykr sdhyavieyik anumiti bhavitumarhatyevetyakyha - aprasiddhasdhyake 'pti/ sdhyavieaaknumitireveti/ sdhyavieaaknumitireva jyata iti pake vieaajnbhvt s prakte na sambhavatti daam/ sdhyavieyaknumitirjyata iti pake pratiyogijnbhvt vyatirekavyptijnarpakrabhvt na s sambhabatti bhvo varanya/ jaldibhedakamiti/ jaldn pthivyatiriktn caturdan pratyeka ye caturdaa bhed tatsamha ityartha/ jaldn ye trayodanyonybhv iti/ nanu jaldyaadravy gudiapadrthn ca bheda pthivy sdhanya/ tath ca jaldicaturdanyonybhveti vaktavye trayodaetyabhidhnamanucitamiti cet-atra kecit-mmsakairabhvasydhikaratmakatvasvkrea atiriktapadrthatvnagkrt trayodanyonybhva iti tanmatnusrea kathitam/ arthpatteratiriktapramatvamagkurvatastn pratyeva kevalavyatirekyanumnasya pradaranyatvt ityhu - tanna/ tdatrayodanyonybhvn jaldiu pratyeka prasiddhn tanmate jaldirpatay jaldirpatrayodaabhedasya pthivymasattvena gandhavattvaligena tatsdhansambhavt/ pthivnihasya tdatrayodaabhedasya pthivrpatay jaldiu pratyeka prasiddhyabhvenprasiddhy uktarty vyatirekavyptijnsambhavena

tatsdhansambhavt/ ata jalditrayodanyonybhvnmityasya jalamdirye tu jaldaya, jaldayastrayodaa jalditrayodaa temanyonybhv iti vigraha/ jalditayatra atadguasavijno bahuvrhi/ ato jaldn caturdan ye caturdaa anyonybhv te lbha iti vykhytavyam/ upari prakiky sarvamida spabhaviyati/

vastutastu jaldn caturdan ye bhed caturdaa te sarve jaldiu na prasiddh/ tath hi - jalabheda tejaprabhtiu trayodaasu prasiddha, na tejasi/ evarty trayodaasu prasiddha ya ekaikabheda te melana pthivy sdhyate/ artht caturdaabhedasamudya pthivy sdhyate/ trayodaatvvacchedena prasiddho ya ekaikabheda tadghaitacaturdatmakasamudya pthivy sdhyata iti yvat/ eva ca caturdaatvaviiabhedasya kutrpyaprasiddhatvt nnvayitva na v asdhrayam/ sdhyaghaakaikbhvasya trayodaatvvacchedena prasiddhatay sdhyarpavieaajnasattvena sdhyaviinumitirupapadyate/ eva sdhytmakapratiyogijnasattve sdhybhvajnasambhavt vyatirekavyptijnamapi sulabhamiti nsihastria prhu/ nicitasdhyatvacchedaketi/ sdhyatvacchedaka trayodaatva caturdaatva v tadavacchinn bhed tadvata ityartha/ pratyeka

prasiddhviti/ jalabheddn prasiddhatvt tatra apekbuddhivieaviayatvtmaka yat caturdaatva tajjna bhavati/ tena caturdaatvtmaka yat vieaatvacchedaka tatprakraka niraya hame bhed caturdaa itykraka utpadyate/ tata caturdaatvaviiabhedavat pthiv itykrik viiavaiiyvaghin anumiti sulabh/ caturdaatvaviiabhedbhvavypakbhtbhvapratiyogi gandhavattvamiti vyatirekavyptijna ca sulabhamiti bhva/ vastutastu kevalavyatirekyanumnasthale sdhyavieyikaivnumiti/ ata prva sdhyasyprasiddhvapi na kati/ eva pthivtarabhedbhvatvena rpea sdhybhvasya vyatirekavyptighaakatay na pravea, yena pratiyogyapratisaddhy abhvprasiddhe vyatirekavyptijnasya daurlabhya bhavet/ api tu pthivtaratvavypakbhtbhvapratiyogi gandhavat pthiv ityeva parmara/ ata dpikymrita prayso viphala iti prhu/ 1pakatddhitydau spaametat/ _______________________________________________________________________ ____ tarkasagraha pakalakaam AnTs_49 sadigdhasdhyavn paka / yath dhmavattve hetau parvata // sandigdhasdhyavn paka/ yath dhmavattve hetau parvata/

dpik pakalakaamha sandigdheti/ nanu ravanantarabhvimananasthale avypti/ tatra vedavkyairtmano nicitatvena sandehbhvt/ ki ca pratyake 'pi vahnau yatra icchay anumiti tatra avyptiriti cet-na/ uktapakatrayatvasya pakalakaatvt/ prakik mle sandigdhasdhyavniti/ vieyatsambandhena sdhyaprakrakasaayaviia ityartha/ sapakalakadikamapyeva parikartavyam/ pakalakaasyvyptimakte - dpiky nanviti/ saayavighaakabdabuddhisthale 'vyptimuktv pratyakasthale 'pi tmha kicati/ ukteti/ sidhayivirahaviiasiddhyabhvarpapakatrayatvasya pakalakaatvdityartha/ blapriy vieyatsambandheneti/ 'parvato vahnimn na v' itykrake saaye vahni prakra parvato vieya iti ----------------------------------------------1. ata eva prasiddhasdhyakasthale pakavieyikaivnumitiranubhyate' iti pakaty ddhitigrantha/ atra prasiddhasdhyakasthale pakavieyaknumitiriti kathant aprasiddhasdhyakasthale sdhyavieyaknumitiriti scyate/ tatra gaddharyavykhyna 'ki tu aprasiddhasdhyakasthale vieaajndivirahea

sdhyavieaaknumiteranupapatty sdhyavieyaknumitirpeyate' itydyukta draavyam/ ----------------------------------------------sdhyaprakrakatdasaayasya vieyatsambandhena parvate sattvt parvatasya pakat/ prakratsambandhena tdasaayasya vahnau sattvt vahne pakatvavraya vieyatsambandhenetyuktam/ sapakalakadikamapyeva parikartavyamiti/ vieyatsambandhena sdhyaprakrakanirayaviia sapaka, vieyatsambandhena sdhybhvaprakrakanirayaviia vipaka iti rty parikartavyamityartha/ saayavighaaketi/ tm dehendriydivilakao na veti sandehasya pratibandhaka ya vedavkyajanya bdabodha tm dehendriydivilakaa itykraka tatra tdabdabodhtmakaravanantara tm dehendriydivilakaa itykraknumitirpa manana na syt/ tmana vieyatsambandhena sdadhyaprakrakasandehavattvarpapakatvbhvditi bhva/ _______________________________________________________________________ ____ tarkasagraha sapakalakaam AnTs_50 nicitasdhyavn sapaka / yath tatraiva mahnasa //

nicitasdhyavn sapaka/ yath tatraiva mahnasa/ _______________________________________________________________________ ____ vipakalakaam AnTs_51 nicitasdhybhvavn vipaka / yath tatraiva mahhrada // nicitasdhybhvavna vipaka/ yath tatraiva mahhrada/ _______________________________________________________________________ ____ hetvbhsanirpaam

AnTs_52 savyabhicraviruddhasatpaksiddhabdhit paca hetvbhs //

savyabhicra-viruddha-satpratipaka-asiddha-bdhit paca hetvbhs/ dpik sapakalakaamha niciteti/ vipakalakaamha niciteti/

eva saddhetnnirpya asaddhetnnirpayitu vibhajate - savyabhicreti/ anumitipratibandhakayathrthajnaviayatva hetvbhsatvam/ prakik saddhetnnirpya vyptydiviiahetnnirpyetyartha/ saddhetunirpae asaddhetusmarata prasagasagaty tannirpaamiti bhva/ mle hetvbhs iti/ hetuvadbhsanta iti hetvbhs/ duahetavo nirpyanta ityartha/ nanu smnyadharmaprakrakajnamantar vieajijsnudayena savyabhicretydin vibhgo 'nucita ityak parijihru doalakae 'bhihite doavattvarpadualakaasytisphaatvt lbho bhavattyayena doasmnyalakaamha - anumitti/ hetvbhsatvamiti/ hetorbhs hetvbhs hetunih do, te bhva tattvamityartha/ 'hrado vahnimn' itydyanumiti prati 'vahnyabhvavn hrada' itydibdhanicaya pratibandhaka/ pramtmakatdanicayaviayatva vahnyabhvavaddhraddau akatamiti lakaasamanvaya/ atrnumitipada ajahallakaay anumititatkaranyataraparam/ tena vyabhicrdijnasya parmarapratibandhakatayaiva nirvht anumityapratibandhakatve 'pi vyabhicrdiu nvypti/ 'parvato nirvahni' iti bdhabhramasya 'parvato vahnimn' ityanumitipratibandhakatvt tadviayavahnyabhvdau ativypti ata yathrtheti/ bhrambhinnetyartha/ athaivamapi vahnyabhvavaddhradtmakabdhaikadee vahnyabhvdau ativypti/

'vahnyabhvavn hrada' itykrakayarthrthajnaviayatvasya tatra sattvditi cet-na/ yadrpvacchinnaviayakajnasmnya anumitipratibandhaka tadrpvacchinnatva doatvamityarthaparyavasnendot/ vahnyabhvatvvacchinnaviayakasya 'vahnyabhvavn hrada' iti jnasynumitipratibandhakatve 'pi tdajnasmnyntargatasya 'vahnyabhva' itykrakajnasya apratibandhakatvena vahnyabhvatvde yadrpapadenopdnsambhavt/ na ca tarhi yathrthapada vyartham/ 'parvato nirvahni' iti bhramaviaye 'pi vahnyabhvdvativypte uktartyaiva vraditi vcyam/ jnapadasya jnavieattparyagrhakatay yathrthapadasrthakyt/ eva ca yadrpvacchinnaviayaknhryprmyajnnskanditani cayasmnya praktnumitipratibandhaka tadrpvacchinnatva doatvamityartha paryavasita/ tena vahnyabhvavaddhradaviayakasya hryasya aprmyajnaviiasya saayasya ca anumityapratibandhakatve 'pi nsambhava ityala pallavitena/ pare tu - ida dunmeva lakaam/ parantu jyamnavyabhicrde pratibandhakatvamabhyupetya/ tadarthastu anumitipratibandhak ye vyabhicrdaya ekajnaviayapraktahetutvacchedakavattvasambandhena tatprakrakayathrthajnavieyatvam/ 'dhmavn vahne' itydau dhmbhvavadvttitvaviiavahni vyabhicra, uktasambandhena 'tadvn vahni' itykrakayathrthajnavieyatvamastti lakaasamanvaya/ anumitipadasya praktnumitiparatay saddhetau anumitipratibandhakbhtavyabhicrdnmaprasiddhatvt ntivypti/

yathrthapadnupdne daritasambandhena vyabhicraprakrakabhramavieyatvasya saddhetvapi sattventivypti syditi tannivea ityhu/ blapriy vyptydiviiahetniti/ dipadena pakadharmat ghyate/ tath ca vypti-pakadharmatviiahetutva saddhetorlakaamiti bhva/ hetuvadbhsanta iti/ hetutvaprakrakabhramaviay ityartha/ hetutva ca vyptipakadharmatviiatvam/ tath ca vyptipakadharmatviiatvaprakrakabhramaviayatva hetvbhsatvam/ tattu duahetnmeva bhavati, saddhetn tatpramviayatvditi hetvbhsaabda duahetupara iti bhva/ lakaasamanvaya iti/ tath ca 'hrado vahnimn dhmt' ityatra vahnyabhvavaddhradtmaka bdha doa/ tdadoavattva ca heto dhmasya ekajnaviayapraktahetutvacchedakavattvasambandhenst ti duatvam/ 'vahnyabhvavaddhrada dhmatva ca' ityekajne bdhasya dhmatvasya ca viayatvditydikamhanyam/ nanvanumitipratibandhakayathrthajnaviayatva yadi doalakaa tad bdhasatpratipakayoreveda lakaa samanviyt/ bdhanicayasya satpratipakanicayasya ca 'hrado vahnyabhvavn' itykrakasya 'hrado vahnyabhvavypyaaivlavn' itykrakasya ca tadvattbuddhi prati tadabhvavattnicayavidhay tadabhvavypyavattnicayavidhay ca pratibandhakatvt, tadviayatvarpalakaasattvt/ vyabhicravirodhasvarpsiddhiprabhtiu lakaamida na samanveti/ tajjnnmanumitipratibandhakatvbhvt, anumitikaraaparmarapratibandhakatvasyaiva

vyabhicrdijneu sattvdityata ha - atrnumitipadamiti/ tath ca anumititatkaranyatarapratibandhakayathrthajnaviayatv a hetvbhsalakaam/ parmarapratibandhakatayaiveti/ vyabhicrajna parmare vyptibhne pratibandhakam/ virodhajna sdhyasmndhikarayabhne pratibandhakam/ svarpsiddhijna pakadharmatvabhne pratibandhakamiti sarve anumitikaraaparmarapratibandhakasattvt nvyptiriti bhva/ nirvhditi/ lakaopapatterityartha/ yathrthapadaprayojanamha parvato nirvahniriti/ tath ca yathrthapadnupdne parvate vahnyabhvavnitykrakabhramasya 'parvato vahnimn' ityanumitipratibandhakatvt tdabhramaviayasya vahnyabhvasya doatva syt/ tadvraya yathrthapadam/ uktabhramasya yathrthatvbhvt ntivyptiriti bhva/ nanu yathrthapadopdne 'pi 'parvato vahnyabhvavn' iti bhramavraamaakyam/ tasypi parvatatvavati parvatatvaprakrakatvena vahnyabhvatvavati vahnabhvatvaprakrakatvena ca tadvati tatprakrakatvarpayathrthalakakrntatvena yathrthatvdityata ha bhramabhinnetyartha iti/ tath capraktalakaaghaaka yathrthapada tadabhvavati tatprakrakabhinnrthakam/ 'parvato vahnyabhvavn' iti jna tu vahnyabhvbhvavati vahnyabhvaprakrakatay bhramtmakam, tadbhinna na bhavatti na doa iti bhva/ bhramabhinnatvameva sarve pramtvamityucyate/ tacca 1svavyadhikaraaprakrvacchinna y y vieyat tattadanirpakatvam/ -----------------------------------------1. svavyadhikaraeti/ svavyadhikaraetyasya svdhikaravtttyartha/ uktau

ida rajatamiti bhramyauktinihaviayaty svapadena updne svdhikaraa ukti tadavtti ya prakra rajatatva tadavacchinn y vieyat uktinihavieyat tannirpakatvam ida rajatamiti bhrame tadanirpakatva ida rajatamiti pramymiti lakaasamanvaya/ -----------------------------------------1svnirpitatvasvraybhvavadvttitvobhayasambandhena prakratvii y vieyat tadanirpakatvamiti yvat/ adhikamudgrantheu/ akate athaivamapti/ bhramabhinnrthakayathrthapadanivee 'ptyartha/ 'hrado vahnimn dhmt' ityatra 'hrado vahnyabhvavn' iti nicayasya pratibandhakatay tadviayatva vahnyabhvavaddhra iva vahnyabhve 'pyasti/ tath ca anumitipratibandhakayathrthajnaviayatvarpasya hetvbhsalakaasya bdhntmake vahnyabhve 'tivyptirityartha/ samdhatte --- yadrpvacchinneti/ tath ca yadrpapadena vahnyabhvatvasyopdne tadavacchinnaviayakasya 'vahnyabhvavn hrada' iti jnasynumitipratibandhakatve 'pi vahnyabhvatvvacchinnaviayakajnasmnyntargatasya 'vahnyabhva' itykrakajnasya 'hrado vahnimn' itykraknumitipratibandhakatva nsti/ ata vahnyabhvavaddhradatvameva yadrpapadena dhartavyam/ tadavacchinnaviayakajnasmnyasynumitipratibandhakat vt/ tadrpvacchinnatva ca vahnyabhvavaddhrada evsti na vanhyabhva iti ntivyptiriti bhva/ na ca tarhti/ 'parvato vanhyabhvavn' iti

bhramaviaye vanhyabhve 'tivyptivraya hi yathrthapadamupttam/ niruktaparikre tu yadrpapadena na vanhyabhvatvamupdtu akyate/ tadavacchinnaviayakajnasmnyntargatasya vanhyabhva iti jnasya 'parvato vanhimn' ityanumitipratibandhakatvbhvt/ tath ca vanhyabhve 'tivyptyaprasakty yathrthapada vyarthamiti bhva/ jnavieattparyagrhakatayeti/dya jnapadena anhryamapramyajnnskandita nicaytmaka ca jnamatra ----------------------------------------------1. svanirpitatveti/ sva ida rajatamitibhramy rajatatvanih prakrat tannirpitatva uktinihavieyatymasti/ eva sva rajatatvanihaprakrat tadraya rajatatva tadabhvavacchaktivttitva ca vieyatymasti/ tdavieyatnirpakatva bhrame anirpakatva pramymiti samanvayo bodhya/ ----------------------------------------------vivakitamiti scanya yathrthapadamiti bhva/ anhryatva bdhaklnecchjanyatvbhvavattvam/ tadanupdne 'hrado vanhimn' iti bdhakajnakle 'hrade vanhyabhvajna bhavatu' itcchay jyamnasya 'hrado vanhyabhvavn' iti jnasypi vanhyabhvavaddhradatvvacchinnaviayakajnasmnynta

rgatatay tasya cnumitipratibandhakatvbhvdavyptisyt bdhe/ tadvraya pratibanadhakajne 'nhryatva niveanyam/ eva aprmyajnnskanditatva smndhikarayasambandhena aprmyajnbhvaviiatvam/ tadanivee 'yatra hrado vanhyabhvavn' iti jnnantara 'ida jna apram' iti jna tatra bdhajnasynumityapratibandhakatay bdhe 'vypti/ ata tannivea/ eva nicaytmakatvnivee 'hrado vanhimn na v' iti saaytmakajnasya jnasmnyntargatasya apratibandhakatay avypti syt/ ata tannivea/ tath ca yaddharmvacchinnaviayaknhryprmyajnnskandit anicayasmnya praktnumitipratibandhaka taddharmvacchinnatva hetudoasya lakaamiti paryavasannam/ pare tvitydi/ prvasmin kalpe anumitipratibandhaka yathrtha jnamiti karmadhraya/ asmin kalpe anumitipratibandhakn yathrthajnamiti ahtatpurua/ 'hrado vahnimn dhmt' ityatra 'hrado vanhimn'

ityanumitipratibandhaka vanhyabhvavaddhradtmako bdha tatprakrakayathrthajna ekajnaviayapraktahetutvacchedakavattvasambandhena 'vanhyabhvavaddhradavn dhma' itykraka tadvieyatva dhme 'stti dhmasya duatvam/ 'parvato dhmavn vanhe' ityatra vyabhicrii anumitipratibandhaka dhmbhvavadvttitvaviiavanhirpo vyabhicra tatprakrakayathrthajna uktasambandhena tdavyabhicravn vanhi itykraka, tadvieyatva vanhvastti lakaasamanvaya/ nanu 'parvato vanhimn dhmt' ityatrtivypti/ anumitipadena

'parvato dhmavn' ityanumitimupdya tatpratibandhako yo vyabhicra dhmbhvavadvttivaviiavanhirpa ekajnaviayapraktahetutvacchedakavattvasambandhena tatprakraka yat yathrthajna tdavanhimn dhma itykraka tadvieyatvasya dhme sattvt ityata ha - anumitipadasya praktnumitiparatayeti/ praktapakatvacchedakvacchinnoddeyakapraktasdhyatvacchedakvacch innavidheyaknumitiparatayetyartha/ tath ca 'parvato vanhimn' ityanumitirevopdeyatay tatpratibandhakadoprasiddhy ntivyptiriti bhva/ daritasambandheneti/ ekajnaviayapraktahetutvacchedakavattvasambanadhenet yartha/ _______________________________________________________________________ ____ tarkasagraha savyabhicranirpaam AnTs_53 savyabhicro'naikntika / sa trividha / sdhrasdhranupasahribhedt / tatra sdhybhvavadvtti sdhrao anaikntika / yath parvato vahnimn prameyatvd iti prameyatvasya vahnyabhvavati hrade vidyamnatvt / sarvasapakavipakavyvtto'sdhraa / yath abdo nitya abdatvd iti / abdatva sarvebhyo nityebhyo'ntyebhya ca vyvtta abdamtravtti / anvayavyatirekadntarahito'nupasahr / yath sarvam anitya prameyatvd iti / atra sarvasypi pakatvd dnto nsti // savyabhicro 'naikntika/ sa trividha-sdhraa-asdhraa-anupasahribhedt/ tatra sdhybhvavadvtti

sdhraa/ yath parvato vanhimn prameyatvt/ atra prameyatvasya vanhyabhvavati (sdhybhvavati) hrade vidyamnatvt/ sarvasapakavipakavyvtto 'sdhraa/ yath abdo nitya abdatvt/ atra abdatva sarvebhya nityebhya anityebhyo vyvttam abdamtravtti/ anvayavyatirekadntarahito 'nupasahr/ yath sarvamanitya prameyatvt/ atra sarvasypi pakatvt dnto nsti/ dpik savyabhicra vibhajate---sa trividha iti/ sdhraa lakayati---tatreti/ udharati - yatheti/ asdhraa lakayati---sarveti/ anupasahrio lakaamha---anvayeti/ prakik sa trividha itti/ smnyalakaantu sdhradyanyatamatva sphaam/ mle tatreti/ sdhradimadhya ityartha/ sdhybhvavadvttiriti/ sdhyatvacchedakadharmasambandhvacchinnapratiyogitk bhvavannirpitahetutvacchedakasambandhvacchinndheya

tvnityartha/ tena 'vanhimn dhmt' itydau hetumati parvatdau tattatsdhybhvasya sambandhntarvacchinnasdhyasmnybhvasya ca sattve 'pi sdhybhvavati dhmvayavdau samavydin dhmdervttitve 'pi ca ntivypti/ atra ca sdhybhvavatty sambandhavievacchinnatvnivee 'vanhimn dhmt' itydau vanhydyabhvasya klikasambandhena parvatdau vtterativypti/ daiikavieaatvievacchinnatvanivee ghaatvbhvdisdhyakavyabhicrii sdhybhvasya ghaatvde vieaatvieadhikaraprasiddhyvypti/ ata sdhyatvacchedakasabandhena sdhyavattgraha pratiyeya sambandhena sdhybhvavattnicaya pratibandhaka tena sambandhena sdhybhvavattva vivakayam/ vanhydau sdhye tdasambandho daiikvieaat, ghaatvbhvdau ca sdhye samavyastatheti na doa/ 'kapisayog etadvkatvt' itydau tdasambandho niravacchinnadaiikavieaateti dik/ na ca viruddhe 'tivyptiriti bhramitavyam/ upadheyasakare 'pyupdherasakara iti nyyt, tasya viruddhasdhraye 'pi kativiraht/ mle sarvasapakavyvtta iti/ sapakavattitvasmnybhvavnityartha/ sarvapada sapakavttitvasmnybhvaniveasphorakam/ sapakapada nicitasdhyavadarthavadarthakam/ abde 'nityatvasdhakaabdatvdisaddhetvapi pake sdhyasandehadaymasdhrayasyeatvt iti sapradyavida/ navnstu --saddhetvapi pake sdhyasandehadaymasdhrayasya praktaparmaraklikaviruddhaparmaraday satpratipakasya ca svkre bdhabhramaday bdhasypyagkrpatte/ na

hi vaiamye yukti payma/ eva ctra sapakapada kevalasdhyavatparam/ 'abdo nitya abdatvt' itydisdhyavadavttihetoreva lakyateti na ko 'pi doa iti prhu/ anvayeti/ anvayavyatirekadntarahitatva ca kicidvieyakanicayviayasdhyakatve sati kicidvieyakanicviayasdhybhvakatvam/ navnamate tu atyantbhvpratiyogitvaviiasdhydikatvamevnupasah ratvim/ tajjnasya vyatirekavyptijnapratibandhakat/ blapriy smnyalakaa tviti/ savyabhicrasmnyalakaa tvityartha/ sdhyatvacchedakasambandhetydi/ sdhyanihapratiyogity sdhyatvacchedakadharmvacchinnatvnivee 'parvato vanhimn, dhmt' ityatra dhmasypi sdhraahetvbhsatvpatti/ tath hi sdhyo vanhi tannihapratiyogitnirpako 'bhva mahnasyavanhyabhvo 'pi tadvn parvata tannirpitavttitvasya dhme sattvditi/ sdhyatvacchedakadharmvacchinnatvasya pratiyogity nivee tu mahnasyavanhyabhvo grahtu na akyate, tasya mahnasyatvasahitavanhitvvacchinnapratiyogitkatve 'pi kevalavanhitvvacchinnapratiyogitkatvbhvt/ api tu vanhirnstti prattisiddha vanhismnybhva eva vanhitvvacchinnapratiyogitka tadvn hraddi tannirpitdheyatva dhme nstti ntivypti/ eva sdhyanihapratiyogity sdhyatvacchedakasambandhvacchinnatvnivee 'parvato vanhimn

dhmt' ityatraiva samavyena vanhirnstti prattisiddhasya samavyasambandhvacchinnavanhitvvacchinnapratiyogitk bhvasypi lakaaghaakatay tadvn parvato 'pi tatra sayogena vanhe satve 'pi samavyena vanherabhvt, parvatanirpitavttitvasya ca dhme sattvdativypti/ sdhyatvacchedakasambandhvacchinnatvanivee tu sayogasambandhvacchinnavanhyabhvasyaiva grhyatay tadvn hraddireva tanniyapitdheyatva dhme nstti ntivypti/ dheyaty hetutvacchedakasambandhvacchinnatvnivee sayogasambandhvacchinnavanhyabhvavn dhmvayavo 'pi' tannirpitdheyatva dhme 'sttyativypti syt/ tannivee tu dhmvayavanirpitasamavyasambandhvacchinndheyatvas ya dhme sattve 'pi sayogasambandhvacchinndheyatva nstti ntivypti/ hetumati parvatdviti/ etacca heto sdhybhvavannirpitdheyatvamevstti scanrthamuktam/ tattatsdhybhvasyeti/ mahnasyavanhydyabhvasyetyartha/ sambandhntarvacchinnsdhyasmnybhvasyeti/ sdhyatvacchedakasayogasambandhtiriktasamavyasamb andhvacchinnapratiyogitkavanhitvvacchinnbhvasyetyart ha/

tatra ca sdhybhvavattymitydi/ sdhybhvavatty yadi sambandhavievacchinnatva na niveyate tarhi sayogasambandhvacchinnavanhitvvacchinnapratiyogitk bhvasya klikasabandhendhikaraa parvato 'pi bhavatti tannirpitdheyatvasya dhme sattvt saddhetvativypti/ sdhybhvanihasvarpasambandhvacchinndheyatnirpi tdhikaraatva sdhybhvavattvamiti vivakae ca yadyapi vahnyabhvasya svarpasambandhendhikaraa na parvata, api tu

hraddireva tannirpitdheyatva dhme nstti ativyptirvrayitu akyate, tathpi 'paa ghaatvbhvavn dravyatvt' ityatra vyabhicriyativypti/ tath hi- sdhybhvavati ghaatvbhvbhvavati ghaatvavati ghae dravyatvasattvt aya sdhraavyabhicr hetu/ atra sdhybhva ghaatvbhvbhva ghaatvarpa tasya svarpasambandhendhikaraamaprasiddham/ bhvn svarpasambandhena kvpyavtterityavypti/ ata sdhyavattgrahavirodhitniymakasambandhena sdhybhvavattva vivakayam/ 1sdhyatvacchedakasambandhvacchinnasdhyatvacchedaka-dharmvicchinnasdhyanihaprakratnirpitapakatvacchedakvacchinnapakanihavieyatlibuddhitvvacchinna prati yatsambandhvacchisdadhybhvanihaprakratlinicaya pratibandhaka sa sambandha sdhyavattgrahavirodhitniymaka iti kathyate/ 'parvanto dhmavn vanhe' ityatra 'parvata sayogena dhmavn' iti buddhi prati 'parvata svarpasambandhena dhmbhvavn' iti nicaya pratibandhaka iti svarpasambandha eva sdhyavattgrahavirodhitniymaka tena sambandhena dhmbhvavn ayogolaka tannirpitdheyatva vanhvastti lakaasamanvaya/ 'parvato vanhimn dhmt' ityatra 'parvata sayogasambandhena vanhimn' iti buddhi prati vanhyabhvasya svarpasabandhendhikaraa parvata iti nicaya eva pratibandhaka, na tu klikasambandhena vahnyabhvdhikaraa parvata iti nicayo 'pi tdanicayasattve 'pi 'parvata sayogena vahnimn' iti buddherutpatte/ tath ca svarpasambandhasyaiva sdhyavattgrahavirodhatniymakatay tena sambandhena vahnyabhvdhikaraa hraddireva tannirpitdheyatva

dhme nstti ntivypti/ 'ghaatvbhvavn dravyatvt' ityatra 'pao ghaatvbhvavn' iti sdhyavattbuddhi prati paa ghaatvbhvbhvavn (samavyena ghaatvavn) itykraka nicaya pratibandhaka iti samavya sdhyavattgrahavirodhitniymakasambandha tena sambandhena sdhybhvdhikaraa ghaa tannirpitdadheyatva dravyatve 'stti nvypti/ 'aya vka kapisayog etadvkatvt' ityatra 'vka kapisayog'ti buddhi prati 'vka niravacchinnadaiikavieaatsambandhena kapisayogbhvavn' iti ----------------------------------------1. sdhyatvacchedakasambandhena sdhyatvacchedakadharmea ca sdhyaprakrakajna prati yena sambandhena sdhybhvaprakrakanicaya pratibandhaka sa sdhyavattgrahavirodhitniymaka iti kathyate/ tadeva pariktyha sdhyatvacchedakasambandhvacchinnetydin/ ---------------------------------------nicaya eva pratibandhaka na tu svacchinnavieaatsambandhena kapisayogbhvavniti nicaya vka mlvacchedena kapisayogbhvavniti nicaye satyapi vka agre kapisayogavniti buddhyutpatte/ tath ca sdhyavattgrahavirodhitniymakena

niravacchinnavieaatsambandhena kapisayogbhvavn 1gudireva tannirpitdheyatva etadvkatve nstti ntivypti/ tath ca sdhyatvacchedakvacchinnasdhyatvacchedakasambandh vacchinnasdhyanihapratiyogitnirpakbhvanihasdhyavattgrahavirodhitniy makasambanadhvacchinndadheyatnirpitdhikaraatvann irpita-

hetutvacchedakasambandhvacchinndheyatvn sdhraa iti phalitam/ nanvevamapi 'ghaa dravya guakarmnyatvaviiasattvt' ityatra saddhetvativypti, dravyatvarpasdhybhvavati gue satty sattvena viiauddhayoranatirekt guakarmnyatvaviiasattymapi sdhybhvavannirpitdhayaty sattvt ityata ha - digiti/ sdhybhvavannirpitdheyatvacchedakahetutvacchedaka vattva sdhraatvamitivivakitam/ viiasatty satttvenaiva rpea guavttitay sdhybhvavadguanirpitdheyatvacchedaka satttvameva na tu guakarmnyatvaviiasatttvarpa hetutvacchedakamiti ntivyptiriti bhva/ nanu 'abdo nitya ktakatvt' ityatra viruddhe 'pi nityatvarpasdhybhvavadghaavttitva ktakatve 'stti sdhraalakaasytivyptiriti akate - na ca viruddha iti/ upadheyasakare 'pti/ ekasmin aneke do sabhavantti bhva/ upadheyasakare 'pi - duasya ekatve 'pi updherasakara doasyabhinnat/

-----------------------------------------1. gudireveti/ na tu vka, tatra mldyavacchinnavieaatsambanadhanaiva kapisayogbhvasattvditi bhva/ -----------------------------------------asdhraalakae sapakaabdasya nicitasdhyavnityartha/ vieyatsambandhena sdhyaprakrakanicayavniti yvat/ sapakavttitvasmnybhvavn sapakavttitvatvvacchinnapratiyogitkbhvavn asdhraa iti phalitam/ te 1saddhetorapi yatkicitsapakavttitvbhvasattvt asdhraatva syditykepasya nvasara/ abdo 'nitya abdatvt ityatra saddhetau pake abde 'nityatvarpasdhyasandehaday sdhyaprakrakanicayavn abdo na bhavati api tu ghadireva, tadavttitva abdatve astti abdatvasya asdhraatvam/ yad tu abde 'nityatvanicayo 'sti tad abdo 'pi sdhyaprakrakanicayavattvt sapaka tadavttitva abdatve nstti nsdhrayam/ tath csdhrayamanityadoa iti prcn/ navnstu - saddheto kdcitkamasdhraya necchanti/ tanmate sapakapada sdhyavanmtraparam/ sdhyavadvttitvasmnybhva asdhrayam/ saddhetau pake sdhyasandehadaymapi paka sdhyavn bhavatti tadavttitva hetau nstti nsdhrayam/

kicidvieyaketi/ yatra kutrpi sdhya nicita cet tadvieyakanicayaprakrbhta sdhya bhavet/ sarvamabhidheya prameyatvdityatra tu sarvasya pakatvt abhidheyatva na kvpi nicitam/ ata kicidvieyakanicayprakrbhta sdhya bhavati tdasdhyakaca heturbhavati/ para tu atra sdhybhvasypratiddhatay kicidvieyakanicayviayasdhybhvakatvamiti dala na samanveti/ ato navn atyantbhvpratiyogisdhydikatvamanupasahritvam ityha/ nanu ghao 'bhidheya prameyatvt ityatra saddhetvapi ---------------------------------------1. saddhetorapti/ abdo 'nitya abdatvdityatra ghadirpasapakavttitvbhvasya abdatve sattvdityartha/ abde 'nityatvanicayadaymasya saddhetutvt yatkicinnicitasdhyavatpadena ghadikamupdya tadavttitvasattvt ativypti prasakt/ smnybhvanivee ca sapakabhtaabdavttitvasatvena sapakavttitvatvvacchinnbhvo nstti ntivyptiriti bhva/ ---------------------------------------atyantbhvpratiyogisdhyakatvasattvdanupasahritvpa ttiriti cet - na/ ipatte/ tatra anupasahritvajnena vyatirekavyptijnasya pratibandhena vyatirekavyptijnahetuknumitirna jyate/

anvayavyptijnaml anumitistu nirbdhaiva/ kathamanupasahritvajnasya vyatirekavyptijnapratibandhakatvamiti cet-ittham/ sdhyam atyantbhvpratiyogi iti jnakle sdhyam atyantbhvapratiyogi iti jna yath na bhavati, tath sdhyapratiyogika atyantbhva iti jna ca na bhavati/ tath ca sdhyapratiyogiktyantbhvaghaitavyatirekavyptijnama pi na bhavatti/ _______________________________________________________________________ ____ tarkasagraha viruddhanirpaam AnTs_54 sdhybhvavypto hetur viruddha / yatra abdo nitya ktakatvd iti / ktakatva hi nityatvbhvennityatvena vyptam // sdhybhvavypto heturviruddha/ yath abdo nitya kryatvt (ktakatvt) ghaavat/ (atra ktakatvam hi nityatvbhvennityatvena vyptam)/ _______________________________________________________________________ ____ satpratipakanirpaam AnTs_55 yasya sdhyabhvasdhaka hetvantara vidyate sa satpratipaka / yath abdo nitya rvaatvc chabdatvavad iti / abdo'nitya kryatvd ghaavad iti //

yasya sdhybhvasdhaka hetvantara vidyate sa satpratipaka/ yath abda nitya rvaatvt, abda anitya kryatvt ghaavat/ _______________________________________________________________________ ____ asiddhanirpaam AnTs_56 asiddhas trividha / raysiddha svarpsiddho vypyatvsiddha ceti / raysiddho yath gaganravinda surabhy aravindatvt sarojravindavat / atra gaganravindam raya / sa ca nsty eva / svarpsiddho yath abdo gua ckuatvt / atra ckuatva abde nsti abdasya rvaatvt / sopdhiko vypyatvsiddha / sdhyavypakatve sati sdhanvypaka updhi / sdhyasamndhikaratyantbhvpratiyogitva sdhyavypakatvam / sdhanavann ityantbhvapratiyogitva sdhravyapakatvam / parvato dhmavn vahnimattvd ity atrrdrendhasayoga updhi / tath hi / yatra dhmas tatrrdrendhnasayoga iti sdhyavypakat / yatra vahnis tatrrdrendhanasayogbhvd iti sdhanvypakat / eva sdhyavypakatve sati sdhanvypakatvd ardrendhanasayoga updhi / sopdhikatvd vahnimattva vypyatvsiddham // asiddha trividha raysiddha svarpsiddha vypyatvsiddhaceti/ raysiddho yath gaganravinda surabhi aravindatvt sarojravindavat/ atra gaganravindamraya/ sa ca nstyeva/ svarpsiddho yath abda gua ckuatvt/ atra ckaatva abde nsti, abdasya rvaatvt/ sopdhika

vypyatvsiddha/ dpik viruddha lakayati sdhyeti/ satpratipaka lakayati yasyeti/ asiddha vibhajate asiddha iti/ raysiddhamudharati - gaganeti/ svarpsiddhamudharati - yatheti/ vypyatvsiddhasya lakaamha - sopdhika iti/ prakik sdhybhvavypta iti/ sdhybhvavypti sdhyavadavttitvam/ asdhrayasya tu nicitasdhyavadavttitvarpatay nbheda/ navnamate tu sdhybhvasya vyatirekavypti sdhyavypakbhvapratiyogitvarpeti nsdhraybheda/ etdavyptiviiahetumattjna skdanumitipratibandhakamiti dhyeyam/ yasya sdhybhvetydi/ yatsambandhi yatsdhya tadabhvavypyahetvantarasya

jna pake 'sti sa satpratipaka ityartha/ praktasdhyavypyatvena jyamno ya praktahetu tato 'nyasmin hetau sdhybhvavypyatvajnadaymeva tasya satpratipakateti scanya hetvantaramiti iti prca/ navn punareva varayanti yatsambandhisdhybhvavypyahetvantarasya pake sattva sa tathvidha ityartha iti/ raysiddho yatheti/ raysiddhica pake pakatvacchedakaviraha, pakatvacchedakavirahavn pako v/ sa ca nstyeveti/ aravindasya prasiddhatvt 'savieaehi' iti nyyena aravinde gaganyatva nstti paryavasitor'tha/ svarpsiddhica pake hetvabhva hetvabhvavn pako v/ nanu sopdhikasya atiriktasya sadbhvt katha pacahetvbhs ityata ha sopdhika iti/ vypyatvsiddhi vyptyabhva, tasy sopdhikahetau niyamena sattvt sopdhiko vypyatvsiddha eva na tvatirikto hetvbhsa iti bhva/ updherdeatvamasambhavti dpiky vyaktbhaviyatyagre/ atredamavadheyam sdhye sdhyatvacchedakbhva sdhyprasiddhi/ hetau hetutvacchedakbhva sdhanprasiddhi/ yath kcanamayavahrimn kcanamayadhmt itydau/ tadgrahaday hetutvacchedakaviie sdhyatvacchedakaviiavyptigrahapratibandha phalam/

tayorvypyatvsiddhvantarbhvt na hetvbhsdhikyamiti/ blapriy sdhybhvavypti sdhyavadavttitvamiti/ sdhybhvavypti, sdhybhvbhvavadavttitvam/ tacca sdhyavadavttitvameva, sdhybhvbhvasya sdhytmakatvditi bhva/ asdhraya nicitasdhyavadavttitvam, virudhdatva tu sdhyavadavttitvamiti tayorbheda iti bhva/ navnamate sdhyavadavttitvameva asdhrayam, ata tanmatnusrea asdhrayavilakaa virodhapadrthamha - navnamate tviti/ sdhybhvasya vyatirekavypti sdhybhvbhvavypakbhtbhvapratiyogitvam sdhyavypakbhtbhvapratiyogitvaparyavasitam/ abda nitya ktakatvt ityatra sdhya nityatvam, tadvypakbhta abhva ktakatvbhva tatpratiyogitva ktakatve 'stti lakaasamanvaya/ skdanumitipratibandhakamiti/ tadvattbuddhi prati tadabhvavypyavattjnasya pratibandhakatvt abda nitya ityanumiti prati nityatvbhvanirpitavyatirekavyptimaddhetumattjnasya nityatvavypakbhtbhvapratiyogiktakatvavn abda iti virodhajnasya tadabhvavypyavattjnarpatay pratibandhakatvamiti bhva/ virodhiparmaradvayakla eva satpratipakatvamiti prca/ parmarbhvakle 'pi praktahetoryatsdhya tadabhvavypyahetvantara pake 'sti cet satpratipakatva bhavatyeveti navn/ tadha - yatsambandhi-yatsdhyamitydi/ yatsambandhtyasya yaddhetusambanadhtyartha/ tath ca yaddhetusambandhi yatsdhya tadabhvavypyahetvantarasya jna tatpake 'sti sa satpratipaka/ yath

abdo 'nitya ktakatvt ityatra ktakatvasambandhi anityatvarpa sdhyam, tdnityatvbhvavypyarvaatvarpa hetvantar tajjna abdarpe pake 'stti sa ktakatvahetu satpratipaka/ ydahetusdhyatvenbhimatadharmbhvavypyahetvantar avattjnaviaya pako bhavati tdahetu satpratipaka iti yvat/ hetvantaravieyakapraktasdhybhvavypyatvaprakrakaj naklnapraktasdhyavypyatvaprakrakajnavieyabht o hetu satpratipaka iti phalitor'tha/ yatsambandhisdhyetydi/ ydahetusambandhi yat sdhya tadabhvavypyahetvantarasattva pake tdo hetu satpratipaka/ ktakatvasambandhi anityatva tadabhva nityatvama tadvypya hetvantaram rvaatvam tat pake abde 'satti ktakatva satpratipakam/ raysiddhica pake pakatvacchedakaviraha iti/ gaganravinda surabhtyatra gaganyatvaviiamaravinda paka/ tatra pake aravinde gaganyatva pakatvacchedaka nstti aravindaniha gaganyatvbhvo v gaganyatvbhvaviiamaravinda v raysiddhirityartha/ savieae hti nyyeneti/ 'savieae hi vidhiniedhau sati vieye bdhe vieaamupasakrmata' iti nyya/ vieaaviihe vidhirv niedho kriyama vieye vidherniedhasya v bdhe sati vieae vidhirv niedho v sakrmatti nyyasyrtha/ yath ikh dhvasta ityatra ikhviiapurue vidhyamna dhvasa purue bdht vieaabht ikhmskandatti ikh dhvasta iti vkyt ikhy dhvastatva paryavasyati, tath gaganravinda nsttyukte abhvarpo niedha aravinde bdhitatvt gaganyatvarpavieaamskandatti 1gaganyatvbhvo paryavasyatti bhva/ nanu sopdhike hetau updhereva doatvamastu, ki vypyatvsiddhe

doatvenetyatrha - updherdeatvamasambhavti/ vyaktbhaviyatti/ 'updhistu vyabhicrajnadvr vyptijnapratibandhaka' iti grantheneti ea/ nanu sdhyprasiddhisdhanpratiddhyorapi hetvbhsatvt tayorakathanena nynatetyakya tayorvypyatvsiddhvantarbhvamha atre damavadheyamiti/ kcanamayatvbhvavn vahni itykrakasdhyprasiddhijnaday kcanamayatvaviiavahnijnsambhavt 'kcanamayatvaviiavahnivypyadhmavn' iti parmare kcanamayatvaviiavahnibhna prati sdhyprasiddhijna pratibandhakam/ eva kcanamayatvbhvavn dhma itykarakasdhanprasiddhijnaday 'vahnivypyakcanamayadhmavn parvata' iti parmaro na sambhavati/ dhmavieyakakcanamayatvaprakrakajna prati dhmavieyakakcanamayatvbhvaprakrakajnasya pratibandhakatvt/ tath ca anumitijanakaparmarapratibandhakajnaviayatay sdhyprasiddhisdhanprasiddhyorhetvbhsatvam/ katha vypyatvsiddhvanayorantarbhva iti cet-ryatm/ hetutvacchedakaviiahetuvypakasdhyatvacchedakavii asdhyasmndh ikaraya hi vypti/ sdhanprasiddhisthale hetutvacchedakaviiahetvabhvt tdahetughaitavyptyabhvarpa vypyatvsiddhi, sdhyprasiddhisthale sdhyatvacchedakaviiasdhybhvt tdasdhyaghaitavyptyabhvavt vypyatvsiddhi ityeva tayorvypyatvsiddhvantarbhva iti/

/// ---------------------------------------1. gaganyatvbhve paryavasyatti/ etena paramamle 'gaganravindamraya, sa ca nsatyeva' iti vkyamasagatam/ gaganravindamityasya hi gaganyatvaviiamaravindamityartha/ tatrravindasya sattvt tatra nstitvabdht - iti ak nirkt aravinde gaganyatvbhva ityeva 'sa ca nstyeva' iti vkyasthrtha paryavasita, tatra cnupapatyabhvditi/ ----------------------------------------tarkasagraha updhinirpaam

sdhyavypakatve sati sdhanvypakatva updhitvam/ sdhyasamndhikaratyantbhvpratiyogitva sdhyavypakatvam/ sdhanavannihtyantbhvapratiyogitva sdhanvypakatvam/ (yath) parvata dhmavn vahne ityatra rdrendhanasayoga updhi/ yatra dhma tatra rdrendhanasayoga iti sdhyavypakatay/ yatra vahni tatra rdrendhanasayoga iti nsti/ ayogolake rdrenadhanasayogbhvt/ eva sdhyavypakatve sati sdhanvypakatvt rdrendhanasayoga updhi/ sopdhikatvt vahnimattva vypyatvsiddham/ dpik

updherlakaamha sdhyeti/ updhicaturvidha - kevala - sdhyavypaka, pakadharmv acchinnasdhyavypaka, sdhanvacchinnasdhyavypaka, udsnadharmvacchinnasdhyavypakaceti/ dya rdrendhanasayoga/ dvityo yath - vyu pratyaka pratyakasparrayatvt ityatra bahirdravyatvvacchinnapratyakatvavypaka udbhtarpavattvam/ ttyo yath - prgabhvo vin janyatvt ityatra janyatvvacchinnnityatvavypaka bhvatvam/ caturtho yath - prgabhvo vin prameyatvt ityatra janayatvvacchinnnityatvavypaka bhvatvam/ prakik sdhyavypakatva iti/ sdhyavypakatvasdhanvypakatve ekarpea ekasambandhena ca grhye/ tena 'vahnimn dhmt' itydau tattadvahnau vahnitvena sdhyavypakatvasya tattadvanhitvena sdhanvypakatvasya ca sattve 'pi ntivypti, na v sayogena sdhyavypakasya vahne samavyena sdhanvypakatve 'pi tatrtivypti/ mloktopdhi lakae 'vypti vrayitu lakyabhedena lakaabheda pradarayati updhicaturvidha iti/ yaddharmaviiasdhyavypakatva taddharmaviiasdhanvypakatva lakae niveanyam/ anyath parvatatvtmakapakadharmvacchinnasdhyavypakasya kasyacit dhmatvvacchinnvypakatvt ativypti syditi dhyeyam/ udsneti/ pakadharmasdhanadharmbhy bhinnetyartha/ bahirdravyatvam tmnyadravyatvam/ ida kevalapratyakatvasyaiva sdhyatvnusrea/ prgabhvo vin janyatvditi/ atra janyatva pakadharmo na bhavatti

sdhanvacchinnasdhyavypakatvaghaitalakaam/ anityatvavypakatiti/ vinitvavypakamityartha/ janyatvasyodsnatva sampdayitu prameyatvditi/ blapriy nanu sdhyavypakatve sati sdhanvypakatvarpa mloktamupdhilakaam 'parvato vahnimn dhmt' itydisaddhetau tattadvahnau (mahnasydivahnau) ativyptam/ mahnasyavahnerapi vahnitvena rpea vahnismnyarpasdhyavypakatvt mahnasyavahnitvena rpea sdhanvypakatvcca/ sdhanavati dhmavati vartate mahnasyavahnitvena rpea mahnasyavahnerabhvt/ eva tatraiva lokasyopdhitvpatti/ vahnimati sarvatra sayogasambandhena lokasya vidyamnayat sayogasambandhena sdhyavypakatvt/ eva sdhanadhmavati parvate samavyasambandhena lokasyvidyamnatay samavyasambandhena sdhanvypakatvccetyakyha sdhyavypakatvasdhanvypakatve iti/ tath ca ye sambandhena yena rpeacopdhe sdhyavypakatvam, tenaiva sambandhena tenaiva rpea ca tasya sdhanvypakatva vivakitam/ ato vahnitvena vahnivypakasya mahnasydivahne mahnasyavahnitvena dhmvypakatve 'pi vahnitvena dhmvypakatva nstti ntivypti/ eva sayogena vahnivypakasya lokasya samavyena dhmvypakatve 'pi tenaiva sayogasambandhena dhmvypakatva nstti ntivyptiriti bhva/ vahnitvena sdhyavypakatvasyeti/ sdhyavannihtyantbhvapratiyogitnavacchedakavahnitva vattvasyetyartha/ tattadvahnitvena sdhanvypakatvasyeti/ sdhanavannihtyantbhvapratiyogitvacchedakatattadvah nitvavattvasyetyartha/

eva sayogena sdhyavypakatva sdhyavannihtyantbhvanirpitasayogasambandhvacch innapratiyogitnavacchedakadharmavattvam/ samavyena sdhanvypakatva sdhanavannihtyantbhvanirpitasamavyasambandhvac chinnapratiyogitvacchedakadharmavattvamiti bodhyam/ avypti vrayitumiti/ 'vyu pratyaka pratyakasparrayatvt' ityatra udbhtarpavattvamupdhi/ tatra mlokta sdhyavypakatvaghaita lakaa nsti/ pratyakatvarpasdhyavati tmani udbhtarpbhvdityavypti prasajyate/ t vrayitu lakyabhedena lakaabhedo vaktavya iti updhi caturvindha itydidpiky aya iti bhva/ tath ca kevalasdhyavypakasyopdhe kevalasdhyavypakatve sati sdhanvypakatva lakaam/ pakadharmvacchinnasdhyavypakasyopdhe pakadharmvacchinnasdhyavypakatve sati tadavacchinnasdhanvypakatva lakaam/ sdhanvacchinnasdhyavypakasyopdhe sdhanvacchinnasdhyavypakatve sati sdhanvypakatva lakaam/ udsnadharmvacchinnasdhyavypakasyopdhe udsnadharmvacchinnasdhyavypakatve sati tadavacchinnasdhanvypakatva lakaamiti rty lakaabhedo vivakita iti bhva/ tadha-yaddharmaviiasdhyetydi/ vaiiya smndhikarayasambandhena/ dharmaikyavivaky prayojanamha anyatheti/ 'parvato vahnimn dhmt' ityatra parvatyavahne parvatatvtmako ya pakadharma tadviiavahnivypakatvamasti sdhanvypakatva csti/ dhmavati mahnase parvatyavahnerabhvt iti parvatyavahnirupdhi syt/ dharmaikyavivakae tu parvatatvaviiavahnivypakasya parvatyavahne parvatatvaviia dhmvypakatva nsti/ parvatatvaviiadhmavati parvate parvatyavahne sattvt/ ato ntivyptiriti bhva/ dpiky dya rdrendhanasayoga iti/ 'parvato dhmavn vahne' ityatra drendhanasayoga updhi/ sa ca dhmarpasdhyavypaka

vahnirpasdhanvypakaceti kevalasdhyavypako 'yamupdhirityartha/ dvityo yatheti/ pakadharmvacchinnasdhyavypaka updhirityartha/ 'vyu pratyakaviaya pratyakaviayasparrayatvt' ityatra udbhtarpavattvamupdhi/ sa ca kevalasdhyavypako na bhavati pratyakaviayatvarpasdhyavatytmani udbhtarpavattvbhvt/ ata pakadharmvacchinnasdhyavypako 'yamupdhi/ pakasya dharma pakadharma tadavacchinna tadviia tatsamndhikaraa ya sdhya tadvypaka/ prakte paka vyu tadvttidharma bahirdravyatva tadviia yatpratyakaviayatva tat tmani nsti, tmano bahirdravyatvarpavieabhvt/ ato bahirdravyatvaviiapratyakaviayatva yatra yatrsti pthivydau tatra sarvatra udbhtarpavattvasattvt udbhtarpavattva pakadharmvacchinnasdhyavypakam/ tath bahirdravyatvaviiapratyakasparrayatvarpa pakadharmvacchinna sdhana yatrstivyau tatra udbhtarpa nstti pakadharmvacchinnasdhanvypaka codbhtarpavattva bhavatti lakaasamanvaya/ ttyo yatheti/ sdhanvacchinnasdhyavypaka updhirityartha/ sdhanvacchinnatva ca smndhikarayasambandhena sdhanaviiatvam/ 'prgabhvo vin janyatvt' ityatra bhvatvamupdhiriyate/ sa kevalasdhyavypako na bhavati, vinitvarpasdhyavati prgabhve bhvatvbhvt/ ata sdhanvacchinnasdhyavypako 'yamupdhi/ janyatvarpasdhanaviia vinitva yatra yatrsti ghadau tatra bhvatvasadbhvditi bhva/

caturtho yatheti/ udsnadharmvacchinnasdhyavypaka ityartha/ 'prgabhvo vin pramevayatvt' ityatra bhvatvamupdhi/ pakadharmt sdhanccnyo dharma udsnadharma/ janyatva hi pake prgabhve nstti na pakadharma/ eva sdhant prameyatvccnyat iti udsnadharma/ tadavacchinna janyatvaviia vinitva yatrsti ghadau tatra bhvatvasattvt janyatvaviiaprameyatvavati prgabhve bhvatvasybhvcca bhvatva udsnadharmvacchinnasdhyavypaka udsnadharmvacchinnasdhanvypakacopdhiriti bhva/ prakikym pakadharmasdhanadharmbhymiti/ pakavttirdharma pakadharma sdhanarpo dharma sdhanadharma/ bahirdravyatvam ityasya vivaraa tmnyadravyatvamiti/ vyu pratyaka ityatra pratyakapadasya bahirindriyajanyapratyakaviaya iti yadyartha tadodbhtarpavattva 1kevalasdhyavypaka evopdhi/ yad tu pratyakaviayatvamtra sdhya 2tadaiva pakadharmvacchinnasdhyavypaka ityayenha ida kevalapratyakatvasyaiveti bahirindriyajanyatvghaitapratyakaviayatvamtrasyetyarth a/ udsnatva sampdayitumiti/ yadi janyatvameva hetu syt tad sdhanvacchinnasdhyavypakatvamevopdherbhavet nodsnadharmvacchinnasdhyavypakatvam/ sdhandanyasyaivodsnaabdrthatvt/ ata prameyatvasya hetutvnusaraam/ adhun tu janyatva sdhant prameyatvdanyaditi janyatvaviiavinitva udsnadharmvacchinnasdhyamiti bhva/ _______________________________________________________________________ ____ tarkasagraha

bdhitanirpaam AnTs_57 yasya sdhybhva pramntarea nicita sa bdhita / yath vahnir anuo dravyatvd iti / atrnuatva sdhya tadabhva uatva spranapratyakea ghyata iti bdhitatvam // yasya sdhybhva pramntarea nicita sa bdhita/ yath vahni anua padrthatvt/ atra anuatva sdhyam, tadabhva uatva tvcapratyakea ghyata iti bodhyam/ vykhytamanumnam/ iti tarkasagrahe anumnapariccheda ----------------------------------------1. kevalasdhyavypaka iti/ bahirindrayajanyapratyakaviayatva yatra yatra ghadau tatra udbhtarpavattvasattvditi bhva/ 2. tadaiva pakadharmeti/ yatra yatra pratyakaviayatvam tmanyapi, tatrodbhtarpbhvt udbhtarpasya kevalasdhyavypakatva na sambhavati/ ata bahirdravyatvarpapakadharmaviiapratyakaviayatvarp asdhyavypakatvamapdhe udbhtarpasyopapdanyamiti bhva/ ----------------------------------------dpik

bdhitasya lakaamha - yasyeti/ domanumitipratibandhakatvaprakraodhanam atra bdhasya grhybhvanicayatvena, satpratipakasya virodhijnasmagrtvena skdanumitipratibandhakatvam/ itare tu parmarapratibandhakatvam/ tatrpi sdhraasyvyabhicrbhvarpatay, viruddhasya smndhikaraybhvatay vypyatvsiddhasya viiavyptyabhvatay, asdhranupasahrio vyptisaaydhyakatvena vyptijnapratibandhakatvam/ chaysiddhisvarpsiddhyo pakadharmatjnapratibandhakatvam/ updhistu vyabhicrajnadvr vyptijnapratibandhaka/ siddhasdhana tu pakatvighaakatay raysiddhvantarbhavatti prca/ nigrahasthnntaramiti navn/ iti dpikymanumnapariccheda prakik bdhasya -sdhybhvavattnicayasya/ grhybhvanicayatveneti/ anumitipratibandhakatvamityanennvayi/ virodhijnasmagrtveneti/ ida prcnamate/ vastutastu virodhiparmarasya sdhybhvavypyavattanicayatvenaiva pratibandhakatva lghavditi dhyeyam/

itarem vyabhicrdigrahm/ tatrpi - vyabhicrdigrahevapi/ sdhraasyeti/ bhvapradhnanirdeatay sdhrayasyetyartha/ avyabhicrbhvarpatay/ tadgrahasyeti ea/ vyptijnapratibandhakatvamityanennvaya/ evamagre 'pi/ hetau sdhybhvavadvttitvasyeva sdhyatvacchedake hetusamndhikaratyantbhvapratiyogitvacchedakatvasy pi vyabhicratay tadgrahasya hetusamndhikaratyantbhvapratiyogitvacchedakatvbh varpo yo 'vyabhicra tadgrahapratibandhakateti bhva/ hetau sdhybhvavadvttitvaprakrakagrahasya vyptigrahapratibandhakatva tu maimantrdinyyena viiavyptyabhvatay hetuvypakatvacchedakasdhyatvacchedakvacchinnasm ndhikaraybhvarpatay/ vyptisaaydhyakatveneti/ hetvasdhraydijnaday hetusdhyayo smndhikarayanicaysabhavena pakntarbhvena ca sdhyasaayasattvena vyptisaayasambhavt na vyptiniraya iti prcnamatamabhipretyedam/ pakadharmatjnapratibandhakatvamiti/ pake pakatvacchedakavirahasya hetuvirahasya ca nicayaday hetau pakatvacchedakaviiapakavttitvagrahsabhavditi bhva/ nanu pacatvoktirasagat, hetau updhigrahadaymapi vyptinicaysabhavena updhijnasya vyptinicayapratibandhakaty avaya vaktavyatay updherapi hetvbhsalakakrntatvdata ha updhistviti/ vyabhicrajnadvreti/ tath ca hetvbhsalakae skdanumititatkaranyatarapratibandhakatvasyaiva niveanyatay

paramukhanirkakasyopdherna hetvbhsatvamiti bhva/ nanu tathpi siddhisattve 'numityanudayt tadviayasya sdhyavatpakasypi hetvbhsatvamvayakamityak jarannaiyyikn matamavalambyepatty pariharati - siddhasdhana tviti/ pakatvighaakatayeti/ tanmate pakaty sdhyasaayarpatay tadvighaakatva sdhyanicayasykatamiti bhva/ antarbhavatti/ tath ca na vibhogavyghta iti bhva/ daritamatamatiithilamitylocyha - nigraheti/ na ca siddhnte 'numiti prati siddhe pratibandhakatay tadviayasya katha hetvbhsat neti vcyam/ sidhayiy siddhinihapratibandhakaty uttejakatay kevala sidhayisahitasiddhau pratibandhakatvbhvena tadviaye uktahetvbhsalakasaspart/ adhika asmadybhinavaddhitivykhyy tarkakarkaavicracturdhurairanusandheyam// iti prakikymanumnapariccheda blapriy

grhybhvanicayatveneti/ anumity grhya yat sdhya tadabhvaprakrakanicayatvenetyartha/ tadvattbuddhi prati tadabhvavattnicayavidhayeti yvat/ satpratipakasya sdhybhvavypyapratihetumn paka iti jnasya/ virodhijnasmagrtvena - sdhyavattjnavirodhi yat sdhybhvavattjna tajjanakatvena/ tath ca satpratipakajna sdhybhvavattjna janayati tat sdhynumiti pratibadhnti ityevamanumitipratibandhakajnotpdakatay satpratipakasynumitipratibandhakatvamiti/ prcn/ navnstu sdhybhvavypyapratihetumn paka itykraka satpratipakajna

'tadvattjna prati tadabhvavypyavattjna pratibandhakam' iti rty anumiti pratibadhnti, na tu anumitipratibandhakajnotpdakatay pratibadhnti, skdeva pratibandhakatvasambhavena gauravdityhu/ itaremitydi/ sdhyavypyahetumn paka itykrake parmarevyptigrahe sdhraya-virodha-vypyatvsiddhi-asdhrayaanupasahritvajnn pratibandhakatvam/ 'hetumn paka' iti pakadharmatjane raysiddhisvarpsiddhijnayo pratibandhakatvam/ tath hi sdhybhvavadavttitva hetorvypitariti pake heto sdhybhvavadvttitva vyabhicra/ tath ca 'parvato dhmavn vahne' ityatra 'dhmbhvavadvttirvahni' itykraka sdhrayarpavyabhicrjnam 'dhmbhvavadavttivahnimn parvata' itykrakaparmare dhmbhvavadavttirvahniriti vyptibhne tadvattbuddhi prati tadabhvavattnicayavidhay pratibandhakam/ hetvadhikaraavttyatyantbhvapratiyogitnavacchedakasd hyatvacchedakvacchinnasdhyasmndhikaraya

vyptiriti pake sdhyatvacchedake hetvadhikaraavttyatyantbhvapratiyogitvacchedakatvasy aiva vyabhicratay 'vahnyadhikaraavttyatyantbhvapratiyogitvacchedaka dhmatvam' itykraka vyabhicrajnam 'vahnyadhikaraavttyatyantbhvapratiyogitvacchedakadh matvvacchinnadhmasamndhikaraavahnimn parvata' itykrakaparmare 'pratiyogitnavacchedaka dhmatvam' ityaabhna prati

pratibandhakam/ etdasiddhntavyptiviayakaparmara prati 'sdhybhvavadvtti hetu' itykkavyabhicrajnasya grhybhvnavaghitay nsti pratibandhakatvam/ tdavyabhicrajnakle 'pi yadi siddhntavyptijnnutpattiranubhavasiddh tarhi tasya maimantrdinyyenaiva pratibandhakat vaktavy/ 'abdo nitya ktakatvt' ityatra 'nityatvsamndhikaraa ktakatvam' itykrakasya sdhysmndhikaraytmakavirodhajnasya 'nityatvasamndhikaraa ktakatvam' itykrakavyptighaakasdhyasmndhikarayvaghibudd hi prati pratibandhakatvam/ 'sdhyavypyatvbhvavn hetu' itykrakavypyatvsiddhijnasya 'sdhyavypyahetumn paka' iti parmare hetau sdhyavypyatvajne pratibandhakatvam/ 'aya heturasdhraa iti v anupasahr iti v' jnaday paktirikte sdhyahetvo smndhikarayagrahsabhavena vyptigraho na sabhavati/ pake ca sdhyasaayt hetau sdhyasmndhikarayasaaya eva syt na tu nicaya iti rty vyptinicayapratibandhakatvamasdhraynupasahritvaj nayo/ 'gaganravinda surabhi aravindatvt' ityatra 'aravinda gaganyatvbhvavat' itykrakraysiddhijnasya 'surabhitvavypyravindatvavat gaganyravindam' itykrakaparmare pakatvacchedakagaganyatvaprakrakravindavieyakaj ne pratibandhakatvam/ eva 'hrado vahnimn dhmt' ityatra 'dhmbhvavn hrada' itykrakasya svarpsiddhijnasya 'vahnvypyadhmavn hrada' iti parmare 'dhmavn hrada' iti pakadharmatbhne pratibandhakatvamiti/ tadetatsarvamabhisandhyha prakiky hetau sdhybhvavadvttitvasyetydin/ nanu pacaiva

hetvbhs iti kathanamayuktam/ hetau updhijnaday vyabhicranicayena vyptinicaybhvt anumitikaraavyptinicayapratibandhakajnaviayatay updherapi hetvbhsalakakrntatvena hetvbhsatvt a hetvbhs iti vaktavyatvdityakate -- nanu pacatvoktirayukteti/ anumitau v tatkaraaparmare v skt yadviayakajnasya pratibandhakatva tasyaiva hetvbhsatvam/ updhijna tu vyabhicrajnotpdanadvraiva parmara pratibadhnti na skditi na tasya hetvbhsatvam/ ato na pacatvoktivirodha/ tadha - tath ca hetvbhsalakaa iti/ skdityasya pratibandhakatve 'nvaya/ paramukhanirkakasyeti/ parmarapratibandhaka vyabhicrjna nirkamasyetyartha/ anena updhijnasya sktpratibandhakatvbhva scyate/ nanu yath 'hrado vahnimt dhmt' itydau vahnyabhvavaddhradarpabdhasya 'hrado vahnimn' ityanumitipratibandhaka yat 'hrado vahnyabhvavn' itykrakajna tadviayatay hetvbhsatvam, tath 'parvato vahnimn dhmt' itydau 'parvato vahnimn' itykrakasdhyanicayaday parvato vahnimnnaveti sdhyasaaynudayt sdhyasaayarpapakatvirahea 'parvato vahnimn' ityanumityanudayt anumitipratibandhakasiddhiviayasya vahnimatparvatasypi hetvbhsatva syt, hetvbhsalakakrntatvdityakate - nanu tathpti/ tanmata ityti/ tath ca pracnamate pakaty sdhyasaayarpatay anumitijanakapakatpratibandhakajnaviayatay hetvbhsalakakrntatvena sdhyavatpakasya hetvbhsatvamiameva/ na ca pacadhvibhgavyghta iti vcyam/ raysiddhe 'ntarbhvt/

kathamantarbhva iti cet -- ittham/ raysiddhirdvividh dharmisvarpprasiddhi pakatvprasiddhiceti/ tatra pakatvprasiddhau siddhasdhanasyntarbhva iti/ tadukta kusumjalau --"madhyampi rayasvarppratty tadvieaapakatvpratty ceti dvay/ tatra caram siddhasdhanamiti vyapadiyate/ vyptisthitau pakatvasyhatya vighaant"iti/ daritamatamatiithilamiti/ pakaty svarpasaty pthak kraatvt siddhestatpratibandhakatve 'pi siddhasdhanasthale anumitikaraaparmaravighaana v anumitividhaana v nstti na saddhisdhanasya hetvbhsatvam/ pakatrpahetvabhvdanumiti para notpadyate/ ata siddhasdhanasthale na hetvbhsodbhvanam, api tu vdino nigrahamtramiti bhva/ nanu navnamate 'pi sdhyanicayadaymanumityanudayena maimantrdinyyena siddheranumitipratibandhakatva vcyam/ tath cnumitipratibandhakasiddhiviayasya sdhyavatpakasya kuto na hetvbhsatvamiti akate - na ca siddhnta iti/ yatsattve niyamena yannotpadyate, yadabhve ca yadutpadyate tasyaiva pratibandhakatvam/ siddhisattve 'pi s siddhiryadi sidhayisahit bhavati tad anumityutpatty siddhernnumitipratibandhakatvam/ ato 'numitipratibandhakajnaviayatvarpa hetvbhsalakaa sdhyavatpake nstti samdhatte-sidhayiy itydin/ nanvevamapi sidhayivirahaviiy siddheranumitipratibandhakatay tadviayasyahetvbhsatva durvramityata ha - adhikamiti/ aya bhva pratyakitaviaye 'pi sanikare sati dhrvhikapratyakasya, prattrthakaabdaravae 'pi

punarbodhasya ca samatatvt tadvadeva siddhiviayasya parmarasattve 'numityutpattau na samatatvt tadvadeva siddhiviayasya parmarasattve 'numityutpattau na kicidbdhakam/ ata siddhernnumiti prati pratibandhakatvam/ eva sdhyasaayavirahe 'pyanumityutpatty na sdhyasaayarpapakat anumitihetu/ tath ca siddhe anumiti prati v anumitikraa prati v pratibandhakatvbhvt na siddhiviayasya sdhyavatpakasya hetvbhsalakakrntateti/ iti tarkasagrahadpikprakikvykhyy blapriyy anumnapariccheda ///d///

upamnapariccheda _______________________________________________________________________ ____

tarkasagraha AnTs_58 upamitikaraam upamnam / sajsajisabandhajnam upamiti / tatkaraa sdyajnam / atideavkyrthasmaraam avntaravypra / tath hi ka cid gavayaabdrtham ajnan kuta cid rayakapurud gosado gavaya iti rutv vana gato vkyrtha smaran gosada pia payati / tadanantaram asau gavayaabdavcya ity upamitir utpadyte //

upamitikaraamupamnam/ sajsajisambandhajnamupamiti/ tatkaraa sdyajnam/ tath hi -kacit gavayaabdrthamajnan kutacit rayakapurut gosado gavaya iti rutv vana gata vkyrtha smaran gosada pia payati/ tadanantara aya gavayapadavcya ityupamitirutpadyate/ vykhytamupamnam/ iti tarkasagrahe upamnapariccheda dpik upamna lakayati upamitikaraamiti/ iti dpiky upamnapariccheda prakik upamna lakayatti/ avasarasagaty upamna nirpayattyartha/ upamitisvarpa vyutpdayati - mle sajeti/ saj gavayapadam/ saj - gavaya, tayo sambandha akti, tajjnamityartha/ lakaa tu upaminomi ityanuvyavasyagamyopamititvameva/ vkyrtha smaran gosada pia payatti/ etane smaraa sdyadaranajanyam udbodhakntarajanya v/ ubhayamapi sdyadaranasahakni, na tu sdyadaranajanyameva smaraa sahakrti scitam/ prcastu - 'vkyrtha smaran' ityatra vartamnasmpye pratyaya/ vkyrtha

smariyannityartha/ eva ca vkyrthasmaraasya sdyadaranajanyatlbhena vypratlbha --- ityhu/ tadanantaramitydi/ sdyadarannantaram 'gavayo gavayapadavcya' itykrik gavayatvarpalaghudharmadharmitvacchedakakopamitirutpa dyata ityartha/ idamupalakaam - vaidharmyadaranenpyupamitiriti dhyeyam/ vaieikstu padavcyatvavypyasdydiparmart padavcyatvasynumitireva, ato nopamna pramntaram - ityhu/ taccintyam-vyptijnamantarepi padavcyatvapramiteranubhavaddhitvt/ ityantra vistara/ iti prakikym upamnapariccheda blapriy avasarasagatyeti/ pratibandhakajijsnivttau avayavaktavyatvamavasara/ anumnasya bahuvdisamatatvena nirasanylpavdivipratipattikatay prathamamanumna eva vyutpitsorjijs jyate, na tpamne, tasylpavdisamatatvena nirasanyabahuvdivipratipattikatvt/ tath cnumne prathamamutpanny 1pratibandhakbhtaiyajijsy tannirpaena nivttau avayavaktavyatvarpvasarasagaty anumnnantara upamnanirpaamiti bhva/ saj - vcaka abda, gavaydipadam/ saj - vcyor'tha gavaydi/ tayo ya sambandha aktykhya tadviayakajnamupamiti/ 'gavayo gavayapadavcya'

itydykraka aktijnamupamitiriti yvat/ sdyajnakaraaka jnamupamitiriti granthntareu kathant sdyajnakaraakatvasya upamitilakaatvasambhave 'pi tadapekay lghavt upamititvajtimattva lakaamucitamityabhipretyha - lakaa tviti/ ---------------------------------------1. pratibandhakbhteti/ upamnanirpaa iti ea/ ---------------------------------------nanu 'vkyrtha smaran gosada pia payati' iti mlt dau 1atideavkyrthasmaraa tata 2gosadapiadaranamiti kramo labhyate, tadayuktam/ gosadapiadarannantarameva atideavkyrthasmarat ityakyha - eteneti/ vartamnasmpya iti/ 'vartamnasmpye vartamnavadv' ityanusanena bhaviyati lai atpratyayena smaranniti rpam/ smaran ityasya smariyan ityartha/ eva cdau sdyaviiagavayapiadarana tata atideavkyrthasmaraa tata upamitiriti kramasyaiva mlato lbht vkyrthasmaraavyprakasdyadaranasya upamitikaraatva yujyata iti bhva/ nanu 'gosado gavayapadavcya' itykrikaivopamitirastu/ na cepatti, gavayatvasya gavayapadaakyatvacchedakatvsiddhypatteratyatrha gavayo gavayapadavcya itykriketi/ upamite 'gosado gavayapadavcya' itykrakatve gosdya

dharmitvacchedaka vcyam/ gosdya gavayatvpekay guru iti jnaday gosdyvacchedena gavayapadavcyatvajna bhavitu nrhatti 'gavayo gavayapadavcya' itykrakataivopamiteryukteti bhva/ idamupalakaam/ tatprakrakabdabodhe tadavacchedena aktijnasya hetutvt gavayapadt gosdyaprakraka eva gavayabodha syt, na tu gavayatvaprakraka/ anubhyate ca gavayapadt gavayatvaprakraka eva bdabodha/ ata gavayatvvacchedena gavayapadavcyatvvagh 'gavayo gavayapadavcya' iti jnameva upamitirityapi bodhyam/ vaidharmyadaranenpyupamitiriti/ yatra kenacit govidharm ava ityukta rutavn kacit kadcit kutracit govidhadharma ava payati tatra vaidharmyaviiapiadarana karaam, govidharm ava

---------------------------------------1. atideavkyeti/ tadvadidamiti vkyamatideavkyam/ prakte gosado gavaya iti vkyam atideavkyam/ 2. gosadapieti/ piaabda ktiviiavyaktipara/ gosadkragavayavyaktidaranamityartha/ ---------------------------------------ityatideavkyrthasmaraa vypra avo 'vapadavcya iti jnamupamitiriti bhva/ vaieikstvitydi/ 'gavayo gavayapadavcya, gosdyt, yo gavayapadavcyo

na bhavati nsau gosada, gosadacyam, tasmt gavayapadavcya' ityunamnaprayogo 'tra vivakita/ tath ca gavayapadavcyatvavypyagosdyavnayamiti parmart jyamn gavayo gavayapadavcya iti pram anumitireva na tadvilaka/ ato nopamna pramntaramiti vaieikaya/ tanmata nirkaroti vyptijnamantarepti/ anyatreti/ kusumjalydigranthevityartha/ iti tarkasagrahadpikprakikvykhyy blapriyy upamnapariccheda ///d///

abdapariccheda _______________________________________________________________________ ____

tarkasagraha abdalakaam AnTs_59 ptavkya abda / ptas tu yathrthavakt / vkya padasamha / yath gm nayeti / akta padam / asmt padd ayam artho boddhavya itvarasaketa akti //

ptavkya abda/ ptastu yathrthavakt/ dpik abda lakayati pteti/ pta lakayati - ptastviti/ prakik abda lakayatti/ upajvyopajvakatvasagaty abda ni - payattyartha/ atra jyamnaabdasya abdapramatay abde upamnopajvakatvbhvt upamitibdabodharphalayo sagatirbodhy/ tath hi aktiparicchittirevopamiti/ tasyca bdabodhopajvyatvena phalayorupajvyopajvakatvasambhava/ tdasagateca phalanihatve 'pi svrayakaraatvtmakaparamparsambandhena karaanihatvt karaayoranantarbhidhnaprayojakatvam/ abdajnasya pramatvgkartnavnamate tu upamite aktapadaviayakatvena abdapramatay tatra copamnajanyatvasykatatay svarpayorapi sagatiriti mantavyam/ mle ptavkya abda iti/ abda iti lakyanirdea/ pramaabda iti tadartha/ ptavkyamiti lakaam/ bhavati hi payas sicattydiabda ptoktavkyam/ na tu vahnin sicattydiabda, taduccraakartu yathrthavakttvarpptatvbhvt/ praktavkyrthagocarayathrthajnajanyavkya pramaabda iti tu nikara/ vkyaprayoge vkyrthajnasya hetutvt lakaasagati/ sphuametat abdamaau/

blapriy upajvyopajvakatvasagatyeti/ upamnam upajvya kraam, abda upajvaka krya/ tath ca abdopamnayo kryakraabhvasadbhvt kryakraabhvarpasagaty upamnnantara abdanirpaamiti bhva/ upajvyopajvakabhvamevopapdayati - atretydin/ aya bhva-pramayorpajvyojvakabhvo 'tra durvaca/ abdaprama hi jyamna vkytmaka abda/ upamnaprama tu sdyadaranam/ tatkryatva tu abde nstti/ abdopamntmakapramayo kryakraabhvo na sambhavati/ abdopamnajanyapramityorevtrakryakraabhva/ abdajanypramiti bdabodha/ upamnajany pramiti ayamasau gavayapadavcya itydykraka aktigrha/ aktigrahajanyatva ca bdabodhe vartata iti/ na ca kryakraabhvtmakasagate pramitidvayanihatve 'pi pramadvayanihatvbhvt upamnapramanirpanantara abdapramanirpae tdasagaternopayoga iti vcyam/ upamitibdabodharpapramitidvayanihasya kryakraabhvasya svrayajanakatvasambandhena pramanihatvt/ sva kryakraabhva, svrayau upamitibdabodhau, tajjanakatvamupamnaabdayoriti/ tath ca kryakraabhvarpasagate svrayajanakatvasambandhena pramanihatvt upamnnantara abdanirpaa sagatamiti/ ida prcnamatnusrea/ navnamate tu abdajnameva abdapramam/ upamitirapi gavayo

gavayapadavcya itykrik gavayadharmik gavayapadavcyatvaprakrik gavayapada gavayavcakamitykrik gavayapadadharmik gavayavcakatvaprakrik v pakaviayakatvt abdajnarpaiva/ s ca sdyajnarpopamnapramajany/ eva ca abdapramarpaabdajntmakopamite sdyajntmakopamnapramajanyatvt pramayorapi kryakraabhvarp sagatirastti/ upamnopajvakatvbhvditi/ upamnapramajanyatvbhvdityartha/ aktiparicchittiriti/ aktiviayakajnamityartha/ tasyca - aktiparicchitteca/ bdabodhopajvyatvena - bdabodhajanakatvena/ karaayoranantarbhidhnaprayojakatvamiti/ karaayo pramayo yat anantarbhidhna paurvparyebhidhna tatprayojakatva taddhetutva sagaterityartha/ ptoktavkyamiti/ ptakartkoccraaviayabhta vkyamityartha/ ptastu yathrthavakteti mlt abdhitrthaviayakajnajanakaabdaprayogakartetyartho labhyate/ yathbhto 'bdhitr'tho yathrtha/ tasya vakt iti vigraht/ vakt tadviayakajnajanakaabdaprayogakart/ ptavkya abda iti mlcca abdhitrthaviayakajnajanakaabdaprayogakartkoccraa viayaabdatva abdapramasya lakaamiti pratyate/ tadapekay lghavt abdhitrthaviayakajnajanyavkyatvameva pramaabdasya lakaa bhavitumarhattyayenha - praktavkyrtheti/ 'artha buddhv abdaracan' iti nyyt vaktnihena vkyrthaviayakayathrthajnenaiva vkyarpa abdo

jyata iti lakaasamanvaya/ tadha - vkyaprayoga iti/ sphuametat abdamaviti/ tattvacintmaau abdakhae 'prayogahetubhtrthatattvajnajanyaabda pramam' iti gageavkyamatrbhisahitam/ /// tarkasagraha vkya tu padasamha/ akta padam/ asmt padt ayamartho boddhavya iti varasageta akti/ dpik vkyalakaamha vkyamiti/ padalakaamha - aktamiti/ aktinirpaam arthasmtyanuklapadapadrthasambandha akti/ s ca padrthntaramiti mmsak/ tannirsrthamha asmditi/ itthdnmiva ghadnmapi saketa eva akti, na tu padrthntaramityartha/ prakik mmsakamatanirsakatvena agrimamlamavatrayitu tanmatasdhrayena aktipadrthamha arthasmtyanukleti/ bdabodhajanaka-arthasmtyanukla ghadipadaghadirprthayo sambandha aktirityartha/ anuklatvam/ iha prayojakatvam/ tacca

kraatvacchedakapadapadrthasambanadhe 'pyakatam/ ghadipadatadarthayoranyasambandhavraya anuklnta vivakitrthakam/ anyasambandhajnasyrthasmtijanakatve 'pi bdabodhajanakasmtijanakatvbhvt/ arthasmtyanuklatvasya addisdhrayt vieyamiti dhyeyam/ padrthntaramiti/ tattatpadrthatvacchedakbhvakavadityartha/ tentiriktapadrthatvasya anyamatprasiddhatve 'pi na vyghta/ asmt padt ayamartho boddhavya iti mlasya 'etatpadajanyabodhaviayo 'yamartha' itykrakevarecch aktirityartha/ na tu padrthntaramiti/ na cevaryajnasyecchy kterv aktirpatvamiti vinigamanviraht atiriktaiva aktiriti vcyam/ dhunikasaketasya icchrpatay akterapi icchrpatve saketajnasya anugatakryakraabhva sambhavati nnyath ityeva vinigamakasabhavena, icchy eva aktitvasvkrt/ na ca - bhagavadicchy sakalaviayiy aktitvasvkre ghaapadaboddhavyatvaprakrakatadicchy pae 'pi sattvt ghaapadavcyatvasya atiprasaga/ eva gagpadajanyabodhaviayatvaprakrakecchy tre 'pi sattvena aktyaiva tadbodhasambhave lakaocchedpattiriti - vcyam/ yata tattatpadavcyatva tattatpadajanyabodhaviayatvaprakratnirpitevarecchyavi eyatvattvam/ tdaprakratnirpitavieyatsambandhena tadicchvattva v/ tath ca tdasya ghaapadavcyatvasya pae 'sattvt ntiprasaga/ gagdipadajanyatvasya bodhe, bodhaviayatvasya ca tre, svtantryea bhnamvarecchy upeyate/ ittha ca viakalitabhnasthale nirpyanirpakabhvpannaviayaty abhvena gagpadajanyatvaprakratnirpitabodhaviayatvaprakrat

nirpitav ieyatsambandhena icchvattvasya tre 'sattvena na katiriti sakepa/ blapriy bdabodhajanaketi/ anekapadrthasasargvaghijna bdabodha/ tasya janaka padrthn smaraam, tadanukla padapadrthasambandha akti/ tadanuklatva ca tajjanakajnaviayatvam/ tath ca yasya padapadrthayo sambandhajnamasti tasyaiva vkyaghaakapadajnt tattatpadrthasmaraa bhavati/ padajna hi ekasambandhijnamaparasambandhismrakamiti rty padrthasmti janayati/ yath prva sambaddhatay dayo hastihastapakayordhadhye pact kadcit ekasya hastipakarpasambandhino daranena aparasya hastirpasya sambandhina smaraa bhavati tadvat prva padapadrthayo sambandha ya jnti sa eva ekasya padarpasya sambandhina jne sati aparamartharpa sambandhina smartu aknoti/ tath ca sambandhajnasahaktt padajnt padrthasmti tata bdabodha iti kramo 'tra vivakita/ nanu 'athasmtyanuklapadapadrthasambandha akti' iti dpikvkye anuklaabdasya yadi kraamityartha tad padapadrthasambandhajnasyrthasmtijanakatve 'pi padapadrthasambandhasyrthasmtijanakatvbhvdasambh ava/ ata ha anuklatvmiha prayojakatvamiti prayojakatva ca kraakraatvacchedakobhayasdhram/ padapadrthasambandhajnamityasya viayitsambandheta sambandhaviiajna ityartha/ tath ca

arthasmtikraam sambandhaviiajnam/ tatra viayitsambandhena vidyamnatay padapadrthasambandhasya kraatvacchedakatvamakatam/ krae vidyamnasyaiva kraatvacchedakatvt/ tath ca padapadrthasambandhasya arthasmtiprayojakatvt tadanuklatva sambhavatti bhva/ tath ca bdabodhajanakrthasmtiprayojakatve sati padapadrthasambandhatva akterlakaamiti paryavasannam/ tatra vieynupdne addivativypti/ te kryasmnya prati kraatay arthasmti pratyapi kraatvt/ tadvraya vieyopdnam/ adde padapadrthasambandhatvbhvt ntivypti/ vieanupdne ghaapadasya kambugrvdimadrpatadarthasya ca ya klikdisambandha tatrtivypti/ tadvraya vieaam/ ghaapadatadarthayo klikasambandhasya kathacit arthasmtyanuklatve 'pi tasy smte bdabodhajanakatva nsti/ ata bdabodhajanakrthasmtyanuklatvasya klikasambandhe 'bhvt ntivypti/ tadha ghadipadetydin/ vivakitrthakamiti/ bdabodhajanakasmtyanuklatvrthakamityartha/ 's ca padrthntaram' iti dpikta akti kptasaptapadrthtirikta padrtha ityartho labhyate/ tath sati naiyyikamate 'prasaddhi/ kptapadrthtiriktatvasya aprasiddhatvt/ tath ca mmsakena naiyyika prati tatsdhane naiyyikenprasiddhavieaatva udbhvyatetylocya vycae-tattatpadrthatvacchedakbhvakavadityartha iti/ pratyeka dravydau prasiddh ye dravyatvdnmabhv tadghaita samudyavat aktirityartha/ anyamatprasiddhatve 'pti/ naiyyikamate 'prasiddhatve 'pi ityartha/ na vyghta - nnupapatti/ asmt paddityatra pacamy janyatvamartha/ tasya budhadhtvarthabodhe 'nvaya/ yatpratyayasya

vaiyatvamartha/ tath ca etatpadajanyabodhaviayo 'yamartha iti labhyate/ tadha-iti mlasyeti/ dhunikasaketasyetydi/ itthdipaddayamartho boddhavya itykrakdhunikecchrpasaketagraht itthdipadt vyaktivieabodho bhavatti svkrayam/ 'ghaadipadt ayamartho bodhya' itykrakevarecchrpasaketagraht ghadipadt ghadibodha iti vaktavyam/ saketatva ca tattatpadaboddhavyatvaprakrakdhunikecch varecchayosdhrao dharma/ tath cevarecchy aktitve ubhayasdhraasketatvvacchinnaviayakajnatvena bdabodha prati ekavidhameva kraatvam/ tattatpadajanyabodhaviayatvaprakrakasya varajnasya varaprayatnasya v aktitve tu itthdipadasthale icchrpasaketajnt bdabodha ghadipadasthale tu varajnarp varapratnarpa v y akti tajjndapi bdabodha ityeva aneke kryakraabhv kalpany iti gauravam/ ata varecchaiva aktirityartha/ vinigamaka vinigaman iti padayo anyatarapakasdhakayuktirityartha/ na ca bhagavadicchy itydi/ varecchy sarvaviayakatvamekatva cgkriyate/ s cet akti tarhi paderapi 'ghadipadavcyatva prasajyeta/ tath hi - vieyatsambandhena ghaapadajanyabodhaviayatvaprakrakabhagavadicchvatva ghaapadaakyatvamiti vaktavyam/ 'ghaapadajanyabodhaviayo ghao bhavatu' itykriky bhagavadicchy ghao vieya ghaapadajanyabodhaviayatva prakra/ ghaapadajanyabodhaviayatvaprakrakevarecchy svanirpitavieyatsambandhena ghae sattvt ghaasya ghaapadaakyatvam/ varecchyca ekatvt tasy 'paapadajanyabodhaviaya pao bhavatu', 'kuyapadajanyabodhaviaya kuya bhavatu' itydykrakatvamapyagkarayam/ tath cevarecchy paderapi vieyatvt ghaapadajanyabodhaviayatvaprakrakevarecchy vieyatsambandhena

padvapi sattvt paderapi ghaapadavcyatvaprasaga/ eva 'gagpadajanyabondhaviaya pravho bhavatu', 'trapadajanyabodhaviaya tra bhavatu' itykrakaty apvarecchy vaktavyatay tatra gagpadajanyabodhaviayatva prakratra vieyamiti gagpadajanyabodhaviayatvaprakrakevarecchy vieyatsambandhena tre 'pi sattvt trasypi gagpadavcyatvt aktyaiva gagpadt trasya bodhasambhavena tre gagpadasya laka anvayikti lakay bhagaca prasajyeteti aky aya/ ghaapadaboddhavyatvaprakrakatadicchy iti/ ghaapadajanyabodhaviayatvaprakrakevarecchy ityartha/ yatastatpadavcyatvamitydi/ vieyatsambandhena tatpadajanyabodhaviayatvaprakrakevarecchvattva na tatpadavcyatvam, yena prvoktadoau sytm/ api tu tatpadajanyabodhaviayatvanihaprakratnirpit y varecchnirpit vieyat tadvattvam tatpadajanyabodhaviayatvanihaprakratnirpitavieyats ambandhenanevarecchvattvav tatpadavcyatvam/ varecchy ekatvena tasy sarvasya vieyatve prakratve 'pi ca varecchy tattatpadrthanih vieyat prakrabhedena bhinnabhinn bhavati/ eva ca 'ghaapadajanyabodhaviayo ghao bhavatu,' 'paapadajanyabodhaviaya pao bhavatu' ityadykrakevarecchnirpit ghaanih vieyataiva ghaapadajanyabodhaviayatvanihaprakratnirpit, na paanih vieyat, pae ghaapadajanyabodhaviayatvasyevarecchy anavaghant/ ata ghaapadajanyabodhaviayatvanihaprakratnirpitavieya tsambandhena varecchy ghae eva sattvt ghaasyaiva ghaapadavcyatva na pade/ eva lakasthale 'gagpadajanyo bodho bhavatu'

'bodhaviaya tra bhavatu' itykrakatvameva varecchymagkriyate/ gagpadajanyatvanihaprakratnirpita bodhanihaprakratnirpita viayatva-nihaprakratnirpita-vieyatsambandhena varecchvattvameva gagpadavcyatvam/ prvapradaritaviakalitabhntmikymvarecchy bodhanihaprakraty gagpadajanyatvnihaprakratnirpitatvanstti uktasambandhenevarecchvattvasya tre 'bhvt gagpadavcyatva trasya nstti tre gagpadalakay svkryatay/ na lakaocchedpatticeti bhva/ tadasya ghaapadavcyatvasyeti/ ghaapadajanyabodhaviayatvanihaprakratnirpitaviey atsambandhenevarecchvattvarpasya ghaapadavcyatvasyetyartha/ ntiprasaga - na paasya ghaapadavcyatvaprasaga/ nanu akty yatra padrthabodho bhavati tatraivevarecchy vayakat/ lakaat yatra bodha, tatra nevarecchy vayakatvam/ akyasambandhamtrasyaivpekitatvt/ tath ca 'gagpadajanyo bodho bhavatu, bodhaviayastra bhavatu', ityadykrakecchkalpana mudh/ trasya gagpadavcyatva tu prguktaprakreaiva vryate/ vcyrthapravhasambandhamtrea trasya gagpadalakyatvopapatterityata ha - sakepa iti/ kryasmnya prati varecchy kraatvt gagpadt traviayakabodha pratyapi varecch kraamiti vaktavyam/ tatra kimkr varecch kraamiti jijsy trdau gagpadavcyatvavyavahrbhvt uktaviakalitabhnavat varecchaiva kraamityavayavaktavyatvt iti bhva/ dpik

viiaaktisthpanam nanu gavdipadn jtveva akti, vieaatay jte prathamamupasthitatvt/ vyaktilbhastu kepditi kecit/ tanna 'gmnaya' itydau vddhavyavahrea sarvatrnayande vyaktveva sambhavena, jtiviiavyaktveva aktikalpant/ pramik viie akti vyavasthpayitu mmsakamata upanyasya dayatigavdti/ vieabhtajtigrahamantar viiagrahsambhavena viie aktikalpana na sambhavati/ ata jtigrahasya prathamamapekitatvena jtveva aktikalpana ucitam lghavt ityha vieaatayeti/ prathamamupasthitatvditi/ viiagraht prvamavagatatvdityartha/ katha tarhi vyaktilbha ityata ha - vyaktti/ kepditi/ arthpattipramdityartha/ vyaktveva sambhaveneti/ anupapattipratisandhnanyatdaymapi vyaktibhnasya anubhavasiddhatvena cetyapi bodhyam/ viiavyaktveveti/ evakrea kevalajtikalpanavyavaccheda/ atreda bodhyam-jti-tadvaiiya-tadrayeu triu akti kalpany/ padrthadvayasambandhasyaiva padadvayasamabhivyhralabhyatvennyasyakyasya bdabodhe bhnsambhavditi/ navystu lakyatvacchedakatvagrahamtrea lakyatvacchedakasya yath bdabodhe bhna tath akyatvacchedakatvagrahamtrea

akyatvacchedakasypi bdabodhe bhna sambhavatti akyatvacchedake ca akti na kalpanyeti vadanti/ blapriy viie akti vyavasthpayitumiti/ gavdipadn gotvdijtiviiavyaktau akti nirdhrayitumityartha/ viiagrahsambhaveneti/ viiaviayakabuddhau vieaaviayakajnasya kraatvena gotvaviiavyaktijnt prva gotvarpavieaajna vayakam/ tath ca prathamopasthitatvt lghavcca jtveva aktikalpanamucitam, na tu tadviiavyaktviti bhva/ jtveveti/ evakrea vyaktiu aktivyavaccheda/ lghavditi/ vyaktnmnantyt jtecaikatvditi bhva/ nanu jtau aktisvkre gavdipadt gotvdijtereva bodha syt na tu vyakte/ gopadaakyatvt/ gopadakyasypi gopadt bodhgkre gopadt ghaderapi bodha sydityaayena akate - katha tarhti/ arthpattipramdityartha iti/ jtiviayakajnasya vyaktiviayakatniyamt vyaktibhna vin jtibhnamanupapannamityanupapattipratisandhnarprthp attipramajanyavyaktyupasthity gopadajanyabdabodhe vyakterbhnamiti bhva/ idamupalakaam/ gopadasya govyaktau aktyabhve 'pi laka agkriyate/ ato lakaay bdabodhe vyaktibhnamityapi draavyam/ etena govyaktivcakapadbhve 'pi arthpattipramopasthitagovyakte bdabodhe bhngkre paddanupasthitasya pratyakdinopasthitasypi ghade bdabodhe bhnpattirityapstam/ anupapattipratisandhneti/ vyaktibhna vin jtibhnamanupapannamitykraknupapattipratisandhna nyakle 'pi vyaktibhnasynubhavasiddhatay nrthpattipramt vyaktibhnam/ anvaynupapattipratisandhnanyakle 'pi vyaktibhnasynubhavasiddhatay na lakaay vyaktibhnamityartha/

kevalajtikalpanavyaccheda iti/ kevalajtau aktikalpanasya vyavaccheda ityartha/ nanu jtiviiavyakttau aktikalpane jtau, jtivyaktyo ya samavyarpa sambandha tatra ca aktyabhvt katha gopadajanyabodhe gotvajte gotvasamavyasya ca bhnopapatti/ akyatvacchedakatvt kathacit gotvabhnopapattvapi akyatnavacchedakasya samavyasya katha bhnam/ na ckkay bhnamiti vcyam/ dvbhy padbhy upasthitayorarthayo ya sambandha tasya dvbhy aktibhy upasthitayorarthayorya sambandha tasya v samabhivyhrarpkkbhsyatvt padrthatadavacchedakayo sambandhasykkbhsyatvnupapatte ityakyha atreda bodhyamitydin/ tath ca ghaatva-samavya-ghaeu triu ghaapadasyaik akti, tath ca akyatvt traymapi ghaapadajanyabodhe bhna sambhavatti bhva/ padrthadvayasambandhasyaiveti/ padadvayopasthapyrthadvayasambandho v bhinnbhy vttibhymekapadopasthpyrthadvayasambandho v padrthadvayasambandha ityanena vivakita/ evakrea akya-akyatvacchedakayo sambandho vyavacchidyate/ padadvayasamabhivyhralabhyatveneti/ vakkbhsyatvenetyartha/ anyasyakyasyeti/ akkay alabhyasya sasargasya akyatvarahitasya akyatvacchedakasya ghaatvdijtecetyartha/ navystviti/ yath gagy ghoa itydau tre gagpadasya lakasvkre 'pi tratve lakavirahe 'pi tratvasya lakyatvacchedakatvt tratva lakyatvacchedakamitykrakalakyatvacchedakatvaprakr akajnamtrea

alakyasypi tratvasya bdabodhe bhnam, tath ghaatve aktivirahe 'pi ghaatva akyatvacchedakamitykrakaakyatvacchedakatvaprakra kajnamtrea ghaapadt ghaatvasya bhna sambhavatti akyatvacchedake ghadau akti na kalpanyeti bhva/ atra kecit akyatvacchedake aktyasvkre pthivpadt kadcit aadravytiriktadravyatvena kadcidgandhavattvena kadcitpthivtvena ca bdabodhpatti/ pthiv pthivpadaaky itivat aadravytiriktadravya gandhavn v pthivpadaakyamitykrasya aktigrahasya sambhavt/ tratvvacchinne gagpadaakyasambandharpalakajnt tratvena trabodha, gagtratvvacchinne gagpadalakajnt gagtratvena trabodha itivat/ tath ca lakaay yatkicidekadharmvacchinnaviayaka eva bdabodha iti yath na niyama tath akyrthabodhe 'pi niyamo na syt/ akyatvacchedake aktisvkre tu pthivpadt pthivtvenaiva bdabodha iti niyama upapadyate/ ata akyatvacchedake 'pi akti svkarayetyhu/ taccintyam/ yaddharmaprakrakabdabodha iyate taddharmadharmikaakyatvacchedakatvaprakrakaaktijna meva tdabdabodhahetu/ akyatvacchedakaca sarvatra akyatvnynnatiprasakta laghureva dharma, sambhavati laghudharmasyvacchedakatve gurudharmasya svarpasambandharpvacchedakatvnagkrt/ tath ca pthivtvpekay aadravytiriktadravyatvdergurutvt na

akyatvacchedakatvam/ atastatra akyatvacchedakatvajna pramtmaka na sambhavatti na tasya pramtmakabdabodhahetutvam/ lakasthale tu 'tra pravhasambandhavat' itykrakasyeva 'gagtra pravhasambandhavat' itykrakasypi lakajnasynubhavasiddhatay gurvapi svarpasambandharpalakyatvacchedakatvajna bdabodhaheturupeyate/ tath ca aktisthale pthivtvenaiva akty pthivpadt pthivbodha, na tu aadravytiriktadravyatvdineti niyama, lakasthale kadcit tratvena kadcit gagtratvena bodha ityaniyamacopapadyata iti lakyatvacchedake yath na laka tath akyatvacchedake 'pi na aktiriti navnnmaya/ tadetatsarva lakyatvacchedakatvagrahamtrea akyatvacchedakatvagrahamtrea iti padbhy scitamiti dhyeyam/ dpik aktigrahopyapratipdanam aktigrahaca vddhavyavahrea/ vyutpitsurbla 'gmnaya' iti uttamavddhavkyaravanantara madhyamavddhasya pravttimupalabhya gavnayana ca dv madhyamavddhapravttijanakajnasya anvayavyatirekbhy vkyajanyatva nicitya 'avamnaya, g badhna' iti vkyntare vpodvpbhy gopadasya gotvaviie akti, avapadasya avatvaviie aktiriti vyutpadyate/ prakik

aktigrahaca vddhavyavahreeti/ aktigrahastu vddhavyavahrdin sambhavattyartha/ din vykaradiparigraha/ ata eva "aktigraha vykaraopamnakoptavkydvyavahrataca/ vkyasya edvivtervadanti snnidhyata siddhapadasya vddh// ityabhiyuktokti sagacchate/ vykarat praktipratyaydn aktigraha/ upamnt aktigrahastu adhastddarita/ 'apyekadantaherambalambodaragajnan' iti kodekadantdiabd gaeatvaviie akt ityarthakt gaeatvaviie aktigraha/ tatraikadantdiabdnmeva padrthatay te vibhinnatvena dvandvopapatti/ 'kokila pikaabdavcya' ityptavkyt pikapadasya kokile aktigraha/ vyavahrata aktigraha upapdayati - vyutpitsuriti/ aktigrahecchvnityartha/ uttamavdveti/ prayojakavddhetyartha/ madhyamavddhasyeti/ prayojyavddhasyetyartha/ gavnayana dv pravttimupalabhya cetyanvaya/ upalabhyetyasynumyetyartha/ 'iya kriy prayatnaprvik vilakaakriytvt svyakriyvat' ityanumnaprayogo bodhya/ pravttijanakajnasya gavnayanagocaraprayatnajanakagavnayanajnasya/ vkyasya viier'the aktirna kalpany, tdrthasya samabhivyhralabhyatvt/ 'ananyalabhyo hi abdrtha' iti nyydityabhisandhimha - avamnayetydi/ vpodvpbhymiti/ vpa - sagraha/ udvpa - tyga/ vyutpadyata iti/ vyutpattyrayo bhavattyartha/

vkyaet yath 'yavamayacarurbhavati' ityatra yavaabda ryavyavahrt drghakaviiasya vcaka, mlecchavyavahrt priyagorvcako veti sandehe 'vasante sarvasasyn jyate patratanam/ modamnca tihanti yav kaialina//' iti vkyaet drghakaviie aktiniraya/ priyagau tu aktibhramt prayoga/ vivarat yath'payati pka karoti' ityatra yatnrthakakarotin sarvkhytavykhynt khytasya yatnatvaviie aktigraha/ prasiddhapadasnnidhyt aktigrahastu 'vikasitapadme madhukara' itydyagrimagranthena sphubhaviyati ityala pallavitena/ blapriy vddhavyavahreeti/ vaddhayo jnavato vyavahra pravtti abdaprayogaca vddhavyavahra/ praktipratyapdnmiti/ 'bh sattym' itydivykarat bhprabhtn praktn sattdirprthe aktigraha/ 'la karmai ca bhve ckarmakebhya' itydivykarat pratyayasyrthaviee aktigraha/ adhastddarita

iti/ prvamupamnapariccheda darita/ nanu 'apyekadantaheramba' itydikoe ekadantaherambdiabdn paryyatvena ekrthavcakatay katha dvandvasamsa/ padrthabheda eva dvandvasamsgkrdityatrha - tatraikadantdti/ ete abd etdrthabodhak iti jpanrtha hi koa/ tatraikadantdaya abd tattadnuprvkaabdarthak eveti bhva/ dpikym vyutpitsurbla itydi/ kacit blaka gavdipadn kasminnarthe aktiriti jijsate/ sa kadcit kenacit prerakea crydin iya prati ukta 'gmnaya' iti vkya vata iyasya gavnayana payati/ tata gavnayanarpakriy prati kraabhta prayatnamanuminoti/ tata kicitkriyviayakaprayatna prati tatkriyviayakajnasya kraatvt tdajna prati prayojakavddhaprayukta vkyameva kraamityanvayavyatirekbhy nicinoti/ tataca prayojyavddhasya gokarmaknayanaviayaka jna 'gmnaya' iti vkyajanyamiti nicinoti/ tatra gopadasya gotvaviie akti vin gopadrthasya karmatve 'nvaysambhavt gopadasya gotvaviie aktirityapi nicinoti ityanay rty vyavahrasya aktigrhakatvamiti bhva/ pravttiabda prayatnapara/ nanu pravttijanakasya gavnayanaviayakajnasya vkyajanyatvt vkyasyaiva gokarmaknayane akti kalpyatmityatrha - prakikym vkyasyeti/ viier'the iti/ gokarmakatvaviinayanarpe vkyrthe ityartha/ tath ca padaakty upasthitnmarthn anvayarpasya vkyrthasya samabhivyhrarpkkayaiva bhnopapatty vkyrthe na

aktiriti bhva/ api ca gopadasynayannvitagavi aktisvkre 'g badhna' ityatrpi tdagobodhopapatti/ evamnayapadasya gokarmaknayane aktisvkre 'avamnaya' ityatrpi tadbodhpatti/ ata gopadasya gotvaviie nayapadasya nayanatvaviie ca aktirnicyate/ kriykrakayoranvitatva tu samabhivyhralabhyamityvpodvpbhy sunicayam/ etadabhipryeaiva vpodvpopanysa iti bhva/ vyutpatyrayo bhavatti/ aktinicayavn bhavattyartha/ vivaradyatheti/ tatsamnrthakapadntarea tadarthakathana vivaraam/ 'aktigraha vykaraopamna' itydiloknuktn agulinirdeaprvakaabdaprayogdnmapi aktigrhakatva manasiktyoktam - ala pallaviteneti/ dpik abdn siddhaparatvamapti nirpaam nanu sarvatra kryaparatvt vyavahrasya kryaparavkya eva vyutpatti na siddhapara iti cet - na/ 'ky tribhuvanatilako bhpatirste' itydau siddhe 'pi vyavahrt 'vikasitapadme madhukara tihati' itydau prasiddhapadasamabhivyhrt siddhe 'pi madhukardivyutpattidarant ca/ prakik

vyavahrasya/ kryaparatvditi yojan/ kryaparatva ca ktisdhynayandirpakriyttparyakatvam/ vyutpatti aktigraha/ vyavacchedya sphuayati - na siddheti/ siddhe 'pi vyavahrditi/ tath ca siddhe 'pi aktigrahastvvayaka/ anyath tatrnubhavasiddhasya abdabodhasya apalppatteriti bhva/ blapriy siddhe 'pi aktigraha ityatra siddhaabda kriyvyatiriktapara/ dpik lakanirpaam

lakapi abdavtti/ akyasambandho laka/ gagy ghoa ityatra gagpadavcyapravhasambandhdeva tropasthitau tre 'pi aktirna kalpyate/ saindhavdau lavavayo parasparasambandhbhvt nnaktikalpanam/ laka trividh jahallaka, ajahallaka, jahadajahallaka ceti/ yatra vcyrthasynvaybhva tatra jahallaka/ yath mac kroantti/ yatra vcyrthasypyanvaya tatra ajahaditi/ yath chatrio gacchantti/ yatra vcyaikadeatygena ekadenvaya tatra jahadajahaditi/ yath tattvamasti/

prakik tre 'pi aktirna kalpyata iti/ gagpadasyeti ea/ nanu eva saindhavdipadn nnrthakatvnupapatti, ekatra akti anyatra lakaetyeva nirvhdata ha - saindhavdviti/ din harydiparigraha/ sambandhbhvditi/ sayogdirpasambandhbhvdityartha/ idamupalakaam-prasiddhayorarthayo kutra lakaetyatra vinigamakbhvena ubhayatra aktikalpanasyvayakateti/ mac iti/ macapada macasthapurue lkaikam/ vcyryasya kroanakarttvnvaybhvdityartha/ vcyrthasypti/ apin lakyasamuccaya/ chatria iti/ ekasrthavhitvena chatryacchatriu gamanakarttvnvaya/ ttparynupapattireva lakabjam/ na ca chatrtyasya matubarthakenipratyayntasya padasamharpatvena tacchakyprasiddhy tatsambandharpalakay abhvena kathamidamudharaamiti vcyam/ 'pratipdyasambandha eva laka' ityetadabhipryea tadudharaadnt/ anyath 'kkebhyo dadhi rakyatm' itydyudhartavyam/ tatra kkapadasya kkataditarasdhraadadhyupavtakatvvacchinnaparatvt/ kecittu - chatrapadasya ekasrthe laka/ taddhitrtha sambandh/ tath caikasrthasambandhino gacchanttyanvayabodha ityhu/ tattvamasti/ tatpadavcye sarvajatvdiviie tvapadavcyasyntakaradiviiasybhednvaynupapatty ubhayatra vieaaparityga/ tath ca tatpadalakyasya uddhasya tvapadalakyea

saha abhednvayopapattirityabhiprya/ idamudharaa tu jvabrahmaoraikya bruvat brahmavdin matbhipryea/ naiyyikamate tasysamatatvt/ naiyyikamatarty tu 'syam devadatta' itydau tattasya idnmasambhavddhnam, idantvasya sambhavdahnamiti jahadajahallakamcakate/ pare tu - 'ghao nitya' itydau ghaatvasyeva 'so 'yam devadatta' itydau tattasyopalakaatay bhne na kicit bdhakamiti ki jahadajahallakaayeti vadanti/ blapriy sayogdirpasambandhbhvditi/ tath ca akyasambandharpalakay asambhavt lavavayorbhayoreva saindhavapadasya aktirityartha/ macasthapurua iti/ macasthaiviti yuktam, rodandirpakroanakarttvasya tatraiva svrasikatvdityhu/ vcyrthasyeti/ macapadaakyrthasya macasya samabhivyhtakroatipadrthakroanakarttvnvayaviraht anvaynupapattirpalakabjasattvt - macapadasya macasthe purue lakaeti bhva/ tath ca ydapade vcyrthavieyaketarapadrthnvayaviayakabdabodhajan akatva na sambhavati tatra pade jahallaka, y laka vcyrtha tyajati s jahallaka, jahat ca s laka ceti karmadhrayt/ athav akyrtha jahata tyajata padasya laka jahallakaeti ahtatpurua/ yatra akyrtho na parityajyate akyrthparitygena lakyrthabodha tatra ajahallaka/ 'yath chatrio gacchanti' iti/ atra chatripadasya chatryacchatrighaitasamudye laka/ ekasrthavhitveneti/

ekasamudyaghaakatvenetyartha/ ttyy vaiiyamartha/ tasya chatryacchatrivanvaya/ chatripadalakyeu ekasamudyaghaakatvaviieu chatryacchatriu gamanakarttvnvaya iti bhva/ nanvanvaynupapattirna lakay bjam/ 'ya praveaya' itydau yaipadavcyn yanmapi praveanakarmatvnvayasambhavennvaynupapattirpabjb hvt yaipadasya yaidhare lakay ayogdityata ha ttparynupapattireva lakabjamiti/ yaidharattparyeaiva 'ya praveaya' iti vkyaprayogt lakanagkre tdattparya nopapadyeteti lakabja tatrpyastti bhva/ ekakrenvaynupapattivyavaccheda/ nanu trkikamate akta padamiti padalakat chatrin iti vkyameva/ chatrapadasya chatre aktatvt inipratyayasya sambandhe aktatvt praktipratyayarpapadadvayasamharpatvt chatripadasya/ vkye ca aktyabhvt vkyaakyrthprasiddhy akyasambandharp laka na sambhavati/ tath ca chatrinnityasya ajahallakaodharaatva na sambhavatti akate-na ca chatrtyasyeti/ matubarthaketi/ sambandhrthaketyartha/ pratipdyasambandha iti/ bodhyrthasambandha ityartha/ tath ca chatrinniti vkyaakyrthprasiddhvapi tdavkyajanyabodhaviayo yor'tha chatravniti tatsambandhasya samudye sattvt vkye 'pi lakaopapadyata iti bhva/ anyatheti/ akyasambandha eva lakaeti

svkra ityartha/ kkataditareti/ kkataditarabildisdhraa yat dadhinakatva tadavacchinne kkapadasya lakaetyartha/ dadhinakatvena rpea kkasypi bodht ajahallakatvam/ padalakaayaiva nirvha vadat matamha - kecittviti/ ekasrtha iti/ ekasamudyatva ityartha/ chatrio gacchanttyasya ekasamudyatvavavanto gacchanttyartha/ samudyatva cpekbuddhivieaviayatvam/ atha v chatrapadasya ekasamudyor'tha, ini pratyayasya ghaakatvarpasambandhaviior'tha/ hu ityasvarasodbhvanam/ tadbja tu chatrapadasya chatrighaitasamudyatvrthakatve chatrapadajanyabdabodhe chatrapadamukhyrthasya chatrasya mukhyavieyatay bhnbhvt atratyalakay ajahatsvrthatvnupapattiriti/ atra tatpadavcya itydi/ tattvamastyatra tatpadasya sarvajatvdiviiacaitanya vcyor'tha/ tvapadasya antakaraaviiacaitanya vcyor'tha/ samnavibhakterabhedor'tha/ sa ca viiayorbdhita/ ata vcyrthaikadeayo sarvajatvaantakaraarpavieaayo tygena caitanyamtra dvbhy padbhy lakyate/ so 'ya devadatta itydviti/ tatpadasya taddeatatklavttitvaviior'tha/ idapadasya etaddeaitatklaviior'tha/ viiayoraikya ca bdhitam/ ata tatpadaakyrthaviiaikadeasya tattaddeatattatklavttitvarpavieaasya tygena vieye devadatte tatpadasya laka/ eva ca yatra vieaasya akyaikadeasya tygena vieyasya akyaikadeasya bodhastatra jahadajahallakaetyukta bhavati/ pare tviti/ yath ghao 'nitya ityatra ghaatvaviie anityatvaviibhedo na

sambhavati, ghaatve 'nityatvbhvditi ghaatvopalakite 'nityatvnvayasvkreopapatti, tath so 'ya devadatta itydvapi tattopalakite idantvnvayenopapatty jahadajahallaka mstviti bhva/ dpik gauvyajanayorvtyantaratvakhaanam gauyapi lakaaiva lakyamaguasambandhasvarp/ yath agnirmavaka iti/ vyajanpi aktilakantarbht, abdaaktiml, arthaaktiml ca anumndin anyathsiddh/ prakik gauy vttyantaratva nircae - gauyapti/ nanu 'gagy ghoa' ityatra tre akyasya pravhasyeva 'agnirmavaka' itydau mavake akyasya agne sktsambandho na sabhavati iti katha lakaay nirvha ityata ha - lakyameti/ lakyamo yo gua ucitvdi tatsambandharp ityartha/ ayamabhiprya akyasambandho hi laka/ sa ca kvacitsktsambandha, kvacitparamparsambandha/ eva ca akyasygne svanihaucitvavattvasambandha eva lakaeti/ lakrik punarevamhu - 'tre ghoa' iti abdaprayoge svyatte 'gagy ghoa' ityananvitbhidhna aityapvanatvdiprattyartham/ na ca s prattirlakaay upapadyate kevalatralakaayaiva anvaynupapattiparihre

aityapvanatvdiviialakay mnbhvt/ tasmt vyajanvttiragkartavyeti/ tanmata nirasyati vyajanpti/ aktilakantarbhteti/ ayambhva - nnrthakasthale 'drasth bhdhar ramy' itydau bhdharaabdena parvatnmiva rjmapi aktyaiva pratti sambhavati/ 'gagy ghoa' itydau tu aityapvanatvdiviiatraprattirapi lakasmrjydeva/ tatra lakakalpiky ttparynupapattereva sadbhvt ki vyajanayeti/ nanu abdaaktimly vyajany anyathsiddhatve 'pi arthaaktimlystasy nnyathsiddhi/ tath hi "gaccha gacchasi cetknta panthna santu te iv/ mampi janma tatraiva bhyt yatra gato bhavn//" itydau 'he priya tava gamanottara mama prano bhaviyati/ ato na gantavyam' itydyartho vyajyate/ na hyatra aktilakabhy nirvha/ ittha ca vyajany vayakatetyata ha - arthaaktiml ceti/ castvartha/ anumndineti/ anumnaprayogastu - 'iya madyagamanottaraklikapraviyogavat vilakaaabdaprayokttvt' itydirpa/ din sabhvandi parigraha/ utkaaikatarakoikasaayassambhvan/ autkaya ca viayatviea/ yadi punarnubhaviko lokn svarasavh 'abdt

amumartha pratyemi' ityanubhava tad vaiyajanik pratti grvagurupyaakyavraeti vyajansiddhi nipratyhaiveti mantavyam/ blapriy lakyamo yo gua itydi/ lakyama akyrthavttiryo gua tatsajtyaguavattva gauvttirityartha/ agnirmavaka ityatra agnipadaakyrthavahnivttiryo gua ucitva tatsajtyaucitvavn mavaka iti bodha/ nanvetdy gauy vtte katha akyasambandharpalakaymantarbhva ityatrha ayamabhiprya iti/ akyrthapratiyogika sambandho laka/ sambandhaca sktparamparsdhraa/ gagy ghoa itydau gagpadaakyrthasya sayogarpa sktsambandhastre 'sti/ agnirmavaka ityatra tu akyrthasygne svavttiguasajtyaguavattvarpa paramparsambandha mavake 'sti/ ubhayorapi sambandhayorlakatvameveti bhva/ vyajankhymatirikt vtti vadatmlakrik matamanuvadati - lakrik punariti/ yadi 'gagy ghoa' itydau travttirghoa itykrakabodho vivakita, tarhi travcaka abdameva prayujta tre ghoa iti/ ghonanvitrthavcaka gagpada ca prayujta/ ato 'tra akyrthavttiaityapvanatvdirpor'tho 'pi ghoe vivakita/ sa ca 'tre ghoa' ityato na budhyeta/ gagpadaprayoge tu tatsmarthyt gagpravhagataaityapvanatvdirvyajyata iti vaktu akyate/ na ca gagpadasyaiva aityapvanatvdiviiatre lakastu, tath ca lakaayaiva aityapvanatvdiprattyupapatte vyajanay na prayojanamiti vcyam/ anvaynupapattirhi lakabjam/

s ca tralakaayaiva parihartu akyeti aityapvanatvdilakay prambhvt/ tasmt vyajankhy atirikt vtti svkaray, y aktilakabhymanavagamyamartha pratyyayattylakrik bhva/ aya bhva itydi/ 'drastho bhdharo ramya' ityatra bhdharaabdavcyasya parvatasya drasthitasya ramyatva praktor'tha/ asthiracittatvt rjno 'pi drasth eva ramy ityapraktor'tho 'pyatra pratyate/ s ca pratti bhdharaabdaaktiml/ tath ca nnrthasthale arthaprakaradin nivritasypraktrthasya pratti yadbalt bhavati s abdaaktimlvyajan itylakrik/ tatra bhdharaabdena parvatnmiva rjmapi abdaaktyaiva prattisambhavt nsti vyajany vayakateti naiyyik/ eva gagy ghoa itydau gagpadasya aityapvanatvdiviiatre lakagkreaiva aitydiprattirupapadyate/ yadyapyatrnvaynupapattirnsti, tathpi ttparynupapattirasti, aityapvanatvdibodhattparyeaiva trapada parityajya gagpadaprayogt tasya ttparyasya laka vinnupapatte/ ttparynupapattireva lakabjam nnvaynupapattiriti prvamevokta vakyati ca dpikym/ tath ca kta vyajanayeti bhva/ akate - nanviti/ anyathsiddhatve 'pi - akty lakaay v gatrthatve 'pi/ arthasmarthyt yatrrthntara pratyate tatrrthaaktiml vyajan/ yath

'gaccha gacchasi cet' ityatra bhart yatra gacchati tatra dee nyiky janmakathanena janmanaca maranantaraklikatvena janmarpapadrthasmarthyt pravsottaraklikamaraarpor'tho 'bhivyajyate/ tena ca gamanbhvo vyajyate/ asyrthasya padavtty akty lakaay v prattyasambhavt vyajankhy vtti svkryetyaya akitu/ ia spaam/ dpik lakabjanirpaam ttparynupapatti lakabjam/ tatprattcchayoccaritatva ttparyam/ ttparyajna ca vkyrthajne hetu nnrthnu rodht/ prakaradika ttparyagrhakam/ prakik anvaynupapatte lakabjatve ya praveaya itydau lakanupapatti/ ttparynupapatte tathtve tu tasystatrpi sattvena yaipadasya yaidhare laka sambhavattyayenha ttparynupapattiriti/ tatprattti/ trdirprthapratttyartha/ nnrtheti/ 'saindhavamnaya' itydinnrthakasthale saindhavapadasya ave lavae ca akte tulyatay bdabodhe ttparyagrahasya kraatvamantar niyatakle tattadbodhopapatti nstti tatra tatkraatvasyvayakatve tadanurodhena sarvatra tadvayakateti bhva/ na ca maunilokdau bdabodhnupapatti/ tatra niruktattparyasya asattvditi vcyam, ttparyasya

tatprattcchrpatvaparyavasnena tatra tdattparyasya sattvendot/ na ca tathpi tatprattcchrahitaukdyuccaritavkydapi bdabodhasynubhavikatay tatrnupapatte parihrsambhava iti akyam/ tatrevarecchmdyaivnupapatte parihrasambhavt iti akyam/ tatrevarecchmdyaivnupapatte parihrasambhavt parihrasambhavt ityalamadhikajalpanena/ prakaradikamiti/ din 'saakhacakro hari pjya' itydau hariabdasya bhagavati ttparyaniryakasya 'saakhacakra' iti vieade parigraha/ katha prakarade ttparyagrhakatvamiti cet - ittham/ 'ida saindhavapada lavaabodhecchay uccaritam bhojanaprakarae uktatvt' iti rty gha/ blapriy niyatakla iti/ kadcit lavaaviayaka kadcit avaviayaka ityeva klavyavasthetyartha/ tadanurodheneti/ nnrthakasthale bdabodhe ttparyajnasya kraatvnusreetyartha/ tadvayakateti/ ttparyajnasyvavakatetyartha/ nanu tatprattcchayoccaritatvarpattparyajnasya bdabodhahetutvasvkre maunikartkea vkyabodhakalipydin yatra bdabodhastatra tatprattcchayoccaritatvarpattparybhvt ttparyajnamasambhavti akate - na ca maunilokdviti/ maunikartkavkyabodhakalipydvityartha/ nirktattparyasya tatprattcchay uccaritatvarpattparyasya/ ttparya tatprattcchmtram/ tattu mauninmapyasti/ tajjncca lipydita bdabodha upapadyata ityayena samdhatte ttparyasyeti/ nanu tatprattcchpi na ttparyam/ ukde tdecchvirahe 'pi ukdyuccritavkyt

bdabodhasynubhavasiddhatvdityakate na ca tathpti/ varecchmiti/ ukoccritdasmdvkyt etdrthabodho bhavatu itykrakevarecchaiva tatra ttparyam/ tajjncca bdabodha iti bhva/ nanu pramjanakaukavkydau varecchysttparyatve 'pi bhramajanake 'vahnin sicati' itydiukavkye varecchysttparyatva na sambhavati, tath sajvarecchy visavditvpatterityatrha alamadhikajalpaneneti/ visavdiukavkye ikakasyecchaiva ttparyam, ato na doa iti bhva/ ekrthavcakaabdaghaitavkyt bdabodho yatra, tatra ttparyajnasynupayoge 'pi nnrthakasaindhavdipadaghaitt 'saindhavamnaya' itydivkyt kadcidavnayanabodha kadcillavanayanabodha iti vyavasthy ttparyajnenaiva nirvht ttparyajnasya bdabodhahetutvamvayakam/ saindhavapadasya asminnarthe ttparyamiti jna ca prakaradin bhavatti dpikym uktam/ tatrdipadagrhyamha - dineti/ prakaraa nma bhojanagamandiprastva/ vieadai itydipadane bhimukhydiparigraha/ bhojanaprakarae uktatvditi/ yannaiva tannaiva yath pramaprakarae prayukta saindhavapadamiti ea praya/ iti rtyeti/ ityanumnavidhayetyartha/ dpik arthdhyhrakhaanam

'dvram' itydau 'pidhehi' iti abddhyhra/ nanu arthajnrthatvt abdasyrthamavijya abddhyhrsambhavt arthdhyhra eva yukta iti cet-na/ padavieajanyapadrthopasthite bdajne hetutvt/ anyath 'ghaa karmatvamnayana kti' ityatrpi bdajnaprasagt/ prakik prbhkaramata nirkariyama svasiddhnta darayati - dvramiti/ arthajnrthatvcchabdasyeti/ abdajnasya arthajnaphalakatvdityartha/ etvat prathamata evrthnusandhne lghavamiti scitam/ ki ca 'artha buddhv abdaracan' iti nyyenrthajnamantar kkdimacchabdnusandhnarpaabddhyhrasyaivsa mbhavena prathamata arthndhyhrasyaivvayakatetyha-arthamavijyeti/ yathkathacidupasthitapadrthn bdabodhnudayena padajanyatatvasyopasthitivieaaty vayakatay tdopasthitisampattaye abddhyhra eva anyatty anusartavya ityha - padavieeti/ vieapadasypi prayojana darayitu 'ghaa karmatvam' itydyanudhvanam/ tatra karmatvdipadajanyakarmatvdyupasthite sattve 'pi ghaapadottarmpadajanyakarmatvdyupasthiterasattvena na siddhntimate bdabodhaprasaga iti bhva/ padavieajanyetyatra vtty padavieajanyetyapi bodhyam/ tena 'ghaamnaya' itydau ghadipaddkderupasthitvapi na bdabodha iti dik/ blapriy arthajnaphalakatvditi/ bdabodhtmakrthajnahetutvdityartha/ iti nyyeneti/ yath abdaprayogtmakaabdaracan prati arthajna kraam, tath

abdnusandhnarpaabddhyhra pratyapi arthajna kraam/ tataca abddhyhrt prvabhvin arthajntmakena arthdhyahreaiva bdabodhanirvohe ki abddhyhreeti bhva/ yathkathaciditi/ bdabodha prati padrthasmaraa kraam/ padrthasmarae padajnajanyatva vieaa deyam/ anyath yatra padt na padrthasmaraam, api tdbodhakdin, tatrodbodhakdijanyapadrthasmaraasya bdabodhahetutvpatte/ eva ca dvramitydau padajnajanyapidhnopasthitisampattaye padajnarpaabddhyhra evvayaka iti bhva/ yathkathacidityasya padajntiriktenodbodhakdirpopyenetyartha/ tdopasthitisampattaya iti/ padajanyapadrthopasthitinipattaya ityartha/ anyaty - agaty/ ghadipadditi/ ghadipadasya abdarpasyke samavyasambandhena vidyamnatay samavyasya ghadiabda kaceti dvau sambandhinau/ tatraikasya ghadipadasya jnt aparasya kasya smaraa bhavati, ekasambandhijnamaparasambandhismrakamiti nyyt/ tath ca tdasmaraaviayasykasya bdabodhavraya vtty padajnajanyapadrthasmaraa bdabodhaheturiti vcyam/ vttica aktilakanyatararpa sambandha/ ghaapaddkasmaraasya ghaapadavttiprayojyatvbhvt na tasya bdabodhahetutvamiti bhva/ vtty padajnajanyatva ca vttijnasahaktapadajnajanyatvam/ dpik padavibhga pakajdipadeu yogarhi/ avayavaaktiryoga/ samudyaakt rhi/

niyatapadmatvdijnrtha samudyaakti/ anyath kukude 'pi prayogaprasagt/ prakik yadyapi, padam tvat caturvidham - yaugikam, rham, yogarham, yaugikarham ceti/ yogo 'vayavaakti/ tanmtrerthapratipdakamdyam/ yath pcakdipadam/ rhi samudyaakti/ tanmtrerthapratipdaka dvityam/ yath gavdipadam/ yogarhibhy parasparasahakrerthapratipdaka ttyam/ yath pakajdipadam/ yogaakty samudyaakty ca parasparasahyena vibhinnrthapratipdaka caturtham/ yath udbhitpadam yogena tarugulmde rhy tu ygavieasya ca vcakam/ tathpi yogarha pradarya tatra yogarhyo svarpapradaranena tadrty anyatrpi boddhu akyamityabhipryea pakajdipade yogarhi pradarayati pakajdti/ yogarhiriti/ yogasahit rhirityartha/ nanu pakajdiabdevapi yoga evstu tvataiva nirvht ityakya pakajaabdasya padmatvvacchinne vttimantar niyamena padmatvvacchinnabhnamanubhavasiddha na nirvahatti padmatvvacchinne rhirvayiktyha - niyateti/ niyatapadmatvvacchinnabhnnubhave vipratipannana pratyha - anyatheti/

niyatapadmatvvacchinnabhnopayogisamudyaaktyanakk ra ityartha/ prayogeti/ pakajapadaprayogetyartha/ blapriy yogo 'vayavaaktiritydi/ avayavaaktimtrerthabodhaka pada yaugikam/ pcakapade pac aka ityavayadvayamasti/ tatra pacdhto pkor'tha, akapratyayasya kart artha/ pcakapadena pkakart budhyate/ avayavrthamtrasyaiva bodht pcakapada yaugikam/ mtrapadena yogarhapadavyavaccheda/ samudyaaktimtrerthabodhaka rham, mtrapadenvayavaaktivyavacchedadvr yogarhapadavyvtti/ yath gavdipade samudyagat aktireva vartate/ aktapadaghaitatve sati samsabhinnatve sati aktinirpakatva yaugikatvam/ yath pcakapade pkaaktapacadhtukartakta-akapadaghaitatve sati pkakarttvarpaikadharmvacchinnaaktikatvamastti samanvaya/ rhe 'tivyptivraya aktapadaghaitatve satti/ 1samse 'tivyptivraya samsabhinnatve satti/ yadyapyevamapi yogarhe pakajdipade 'tivypti prasajati, tathpi avayavrthaghaitadharmvacchinnaaktikatva ----------------------------------------1. samse 'tivyptivrayeti/ na ca samse aktyanagkrt aktinirpakatvbhvt kathamativyptiprasaktiriti vcyam/ pcakapadasya yath pkakarttvarpaikadharmvacchinnaaktatva tath rjapurudisamsasypi rjaviiapuruatvarpaikadharmvacchinnaaktikatvamastty ayt/

-----------------------------------------aktinirpakatvamityanena vivakitam/ pkakarttvarpatdadharmvacchinnaaktikatvt pcakapade samanvaya/ pakajapada tu avayavrthghaitapadmatvvacchinnaaktikamiti na tatrtivypti/ rhatva tu padghaitatve sati aktinirpakatvam/ gavdipade na akta pada ghaakamiti padghaitatvamasti, gotvvacchinnaaktatvcca aktinirpakatvamastti samanvaya/ yaugike 'tivyptivraya satyantam/ apabhrae 'tivyptivraya vieyam/ aktapadaghaitatve sati avayavrthghaitadharmvacchinnaaktikatvra yogarhatvam/ pakajapade 'paka' 'ja' iti aktapadadvayaghaitatvamasti, avayavrthghaitapadmatvvacchinnaaktikatva cstti samanvaya/ 1rhinirpakatvacchedakarhyarthatvacchedaksamnd hikaraadharmvacch innaaktapadaghaitasamudyatvavattva yaugikarhatvam/ udbhiddipade rhyarthatvacchedakaygatvsamndhikaraordhvabheda natvvacchinnaakta bhid - dhtu - ghaita yganirpitarhinirpakatvacchedaka yat ud - bhid - samudyatva tadvattvasattvt samanvaya/ yaugike pcakdipade 'tivyptivraya samudyatve rhinirpakatcachedakatva vieaam/ rhe gavdipade 'tivyptivraya aktapadaghaitatvanivea/ yogarhe pakajdipade 'tivyptivraya rhyarthatvacchedaksamndhikaraadharmvicchanna aktatva padavieaamiti nsihastripradarita panth/ yogarhibhy parasparasahakreeti/ yogaakty pakajanikart ucyate, rhy padmamucyate/ tbhy parasparasahakrea pakjjyamna

padmamucyate/ dpik anvitaaktikhaanam 'itarnvite akti' iti prbhkar/ anvayasya vkyrthatay bhnasambhavt anvaye 'pi aktirna kalpanyeti gautamy/ ----------------------------------------1. rhinirpakatvacchedaka iti samudyatve 'nveti/ rhyarthatvacchedaksamndhikaraeti dharmavieaam/ ----------------------------------------prakik yadyapi 'krynvite akti' iti prbhkaramatam, tathpi siddhrthaparavkye vyutpattervyavasthpitatvena tatsdhrayya tanmata pariktya darayati - itarnvita iti/ anvite akti iti tu nikara/ ayamabhiprya kathacidupasthitn padrthn bdabodhavraya tadviayakabdabodha prati vttijnajanyatadupasthititvena hetuty kalpanyatay anvaye 'pi aktirapekit/ anyath tdasmnyakryakraabhvabhagaprasagt/ na ca sasargaviayatbhinnatattadviayatlibdabodha prati vttijndhnatattadupasthititvena hetutvamstm, tath cnvaye

aktyanagkre 'pi na katiriti vcyam/ tath sati kryatvacchedakagauravpatte/ eva ca 'anvito ghao ghaapadavcya' itykrakaaktijnameva bdabodhaprayojakamiti/ kecittu-itarnvite aktirityasya krynvite aktirityartha hu/ sayuktika naiyyikamata darayati - anvayasyeti/ padrthasasargasya padasamabhivyhrabaldeva bdabodhe bhnasambhavt tdasasarge 'pi aktirna kalpanyeti samuditrthanikara/ ayamayatattadviayakabdabuddhi prati vttijndhnatattadupasthititvena anugatakryakraabhvo na sambhavati, aktilakaobhayasdhraasya vttitvasya durvacatvt/ api tu tacchaktapadajnajanyatadupasthititvenaik kraat/ tallkaikapadajnajanyatadupasthititvena ca apar kraat svkartavy/ parasparatattadupasthitijanyabdabodhe vyabhicravraya ca tattatkravyavahitottaratva tattatkryatvacchedakakoau niveanyam/ eva ca vttyanupasthitasypi padrthadvayasasargasya bdabodhopagame vyabhicraprasakty daritadvividhakryakraabhvasya nipratyhateti kimanvaye aktikalpanena/

blapriy

nanu 'itarnvite akti iti prbhkar' ityayuktam/ 'krynvite akti' ityeva tatsiddhntt ityakyha - yadyapi krynvita iti/ tathpti/ 'ky tribhuvanatikalo bhpatirste' itydau siddhe 'pyarthe abdaprayogt siddhe 'pyarthe padn aktigraha iti prvameva nirpitatvt ktisdhyakriynvite aktiriti na yuktamitylocya 'itarnvite akti' iti prbhkaraikadeina pariktavanta iti tanmatamandyata iti bhva/ siddhaparavkye 'pi padrthasya itarnvitatvamastti itarnvite aktirityuktau sarvatropapattiriti/ itara svasamabhivyhtapadrtha tadanvite akti samabhivyhtapadrthaca kryarpo v siddharpo v/ itarasypi padntarea lbht anvite aktirityeva parikarayamityayenha - anvite aktiriti/ nanu anvayasya samabhivyhrarpkklabhyatvt tadae aktikalpanamayuktamityata anvaye akti vadat prbhkarmayamudghayati - ayamabhipraya iti/ kathacidupasthitnmiti/ padavttijntiriktakraajanyopasthitiviaymityartha/ padrthnmanvaya bdabodhe bhate/ anvaye aktyasvkre anvayaviayakapadaaktijnarpakrabhvt anvayaviayaka bdabodha na syditi bhva/ na ceti/ ghaamnaya ityatra sasargatkhyaviayatbhinn y ghaanihaviayat tacchlibdabodha prati 'ghaa ghaapadaakya' itykrakavttijnajanyaghaopasthiti kraam/ anvayanih y sasargat tacchlibdabodha prati tu aktijnajany anvayopasthitirnpekit/ anvayaviayakabdabodhasya sasargatbhinnaviayatlibdabodhatvarpakryatvacc hedaknkrntatvditi bhva/ kryatvacchedakagauravpatteriti/ tadviayakabdabodhatvpekay sasargatbhinnatadviayatlibdabodhatvasya gurutvditi bhva/ etanmate aktigrahasykramha - evaceti/ tath ca

ghaamnayetyatra ghaakarmatvayo karmatvnayanayo nayanaloarthayocnvaya bdabodhe bhsate/ ghaanihakarmatnirpakamnayana kryamiti bdabodht/ tatra ghaapadasya ghaarprthamtre aktisvkre ghaakarmatvayorya dheyatvarpa sasarga tadvcakapadbhvt tasya bdabodhe bhna na syt/ ata ghaapadasya svasamabhivyhtmpadrthakarmatvnuyogikdheyatvarpa sasargaviiaghae akti/ sasargaviiatva ca ghaasya sasargapratiyogitvarpam/ tatra ca karmatvarpasyetarapadrthasya ampadenaiva lbht ananyalabhyasyaiva abdrthatvt karmatve na ghaapadasya akti/ eva ampadasypi ghaapratiyogikatvopalakitnvayaviie karmatve akti/ eva ca ghaakarmatvayo sasarga ghaapadaampadaaktibhy labhya iti anvaya padaaktyaiva bhsate/ eva ampadrthakarmatvadhtvarthnayanayo sasargo 'pi padadvayaaktilabhya iti prbhkaraya/ naiyyikayamvikaroti - padrthasasargasyetydin/ prbhkaramate 'pi am ghaa ityata bdabodhavraya ghaapadvyavahitottaravartyampadatvajna bdabodhakraamityavaya vcyam/ tath ca tdakraabaldeva sasargasya bdabdhe bhnasambhave sasarge aktikalpana nocitam/ ananyalabhyasyaiva abdrthatvditi bhva/ padasamabhivyhreti/ padasamabhivyhro nma avyavahitottaratvasambandhena padaviiapada tvam/ nanu tadviayakabdabodha prati vttijnajanyatadviayakopasthiti kraamiti kryakraabhvasya yathkathacidupasthitapadrthn bdabodhe bhnavraya svkryatay vttynupasthitasya

sasargasya bdabodhe katha bhnam/ tath sati uktakryakraabhve vyatirekavyabhicraprasagt ityato naiyyikn bhva spakaroti - ayamaya itydin/ tath ca prvokta smnyakryakraabhva na sambhavati, aktilakaobhayasdhraasya vttitvasya durvacatvt/ atastadarthaviayakaaktijnajanyatadarthopasthiti tadarthaviayakabdabodhe kraam/ tadarthiviayakalakajnajanyatadarthopasthiti tadarthaviayakabdabodhe kraamiti kryakraabhvadvaya kalpanyam/ evamapi yatra ghaaviayakaaktijnajanyaghaopasthity ghaaviayakabdabodha tatra ghaaviayakalakajnajanyaghaopasthitirpakrabhv t yatra lakajnajanyaghaopasthity bdabodha tatra aktijnajanyatadupasthitirpakrabhvcca krabhve 'pi kryotpattirpa vyatirekavyabhicro bhavatti tadvraya kryatvacchedakakovavyavahitottaratva niveya tadviayakaaktijnajanyatadupasthityavyavahitottarabda bodha prati tadviayakalakajnajanyatadupasthiti kraamiti kryakraabhvo vaktavya/ lakajndhnabdabodhasya aktijnajanyopasthityavyavahitottaratvarpakryatvacched aknkrntatay tatra aktijnajanyopasthityabhve 'pi na vyatirekavyabhivra/ krabhve 'pi tatkryatvacchedakaviiasyotpattveva vyatirekavyabhicradot/ tath ca anvayaviayakabdabodhasya aktilakajnajanyopasthityuttaratvbhvena dvividhakryatvacchedaknkrntatay tatra dvividhakrabhve 'pi na vyatirekavyabhicraprasaga/ ata kryakraabhve vyabhicrabhiy nnvaye akti kalpanyeti bhva/

vttitvasya duvacatvditi/ na ca aktilakanyataratvameva vttitva suvacamiti vcyam/ tadbhinnabhinnatva hyanyataratvam/ tath ca bhedadvayvacchinnabhedavatva tat/ bhedadvayatva ca ekabhedaviiparabhedatvam/ tath ca bhedayorvieyavieaabhve vinigamanviraht aktibhedaviialakabhedvacchinnapratiyogikabhedavatt va v lakabhedaviiaaktibhedvacchinnapratiyogitkabhedava ttva v lakabhedaviiaaktibhedvacchinnapratiyogitkabhedava ttva v anyataratvamityatra vinigamanvirahea tadubhayvacchinnavttijnasya kraatdvaya kalpanyamiti ekakryakraabhvo na sambhavati ityayt/ tath ca anvaya kklabhya eveti sthitam/ _______________________________________________________________________ ____

tarkasagraha kkdinirpaam AnTs_60 kk yogyat sanidhi ca vkyrthajnahetu / padasya padntaravyatirekaprayuktnvaynanubhvakatvam kk / arthbdho yogyat / padnmavilambenoccraa sanidhi // AnTs_61 kkdirahita vkyam apramam / yath gaur ava puruo hastti na pramam kkviraht / agnin siced iti na prama yogyatviraht / prahare prehare'sahoccritni gm nayetydipadni na prama sanidhyabhvt // kk yogyat

sannidhica vkyrthajnahetu/ padasya padntaravyatirekaprayuktnvaynanubhvakatvamkk/ arthbdho yogyat/ padnmavilambenocchraa sannidhi/ kkdirahita vkya na pramam/ yath gaurava puruo hast iti vkya na pramam/ kkviraht/ agnin sicatti vkya na pramam/ yogyatviraht/ prahare prahare 'sahoccaritni gmnaya itydipadni na prama snnidhybhvt/ dpik kketi/ kkdijnamityartha/ anyath kkdibhramt bdabhramo na syt/ kk lakayati - padasyeti/ yogyatlakaamha artheti/ sannidhilakaamha - padnmiti/ avilambena padrthopasthiti sannidhi/ uccraa tu tadupayogitayoktam/ gaurava iti/ ghaa karmatvamityapi ankkodharaa draavyam/ prakik kkdirahitapadasamudyt bdabodhavraya kkde bdabodhahetutva abhihita mlakt/ tacca navnamate na sambhavatti tajjnasya hetutmha kkdijnamiti/ din yogyatparigraha/ anyath - kkde bdabodhahetutve/ mle madasyetydi/ yatpadasya yatpadbhvapaprayuktamanvayabodhjanakatva tatpadasamabhivyhtatatpadatva kketyartha/ prayuktatva ca 'krabhvtkrybhva' iti prattiskika svarpasambandhaviea/ ajanakatvnta paricrakam/ ekapadrthe 'parapadrthavattva yogyateti mate

saayanicayasdhraatattajnatvvacchinna bdadhhetu/ bdhanicaybhbo yogyateti navnamate tu svarpasatyeva yogyat taddheturiti dik/ blapriy tacca navnamate na sambhavatti/ kky bdabodhahetutve yatra kk nsti, para tu kk astti bhramo 'sti tatra bdabodha iyamo na syt/ kkjnasya hetutve tu kkvirahe 'pi tadviayakabhramtmakajnt bdabodha upapadyata iti bhva/ eva yogyaty bdabodhahetutve yogyatvirahe 'pi yogyatbhramcchbdabodho na syt/ ato yaugayatjnasya bdabodhahetutvu vaktavyamiti bhva/ yatpadasyeti/ yatpadasya ghaapadasya ampadbhvaprayukta ghaaniha karmatva itykrakabdabodhjanakatvamiti ghaapadasya ampadasamabhivyhtatva kk/ krabhvt krybhva iti/ ampadarpakrabhvt bdabodharpakrybhva ityartha/ ajanakatvnta paricyakamiti/ tath ca tatpadasamabhivyhtatatpadatvamevkk/ kdapadasamabhivyhtakdapadatvamiti jijsy yatpade 'sati yatpada na bodhajanaka tatsamabhivyhtatvamiti jpanya ajanakntamuktam na tu tadapi lakaaghaakam, prayojanbhvditi bhva/ paricyakatva ca lakaghaakatve sati lakaaghaakapadrthajpakatvam/ ekapadrtha itydi/ svaghaakaikapadapratipdyarthaviiparapadrthapratipd akatva yogyat/ sva payas sicatti vkyam tadghaakamekapada payaseti pada tatpratipdyor'tha paya karaakatva tadviie 'parapadrtha seka tatpratipdakatva payas sicatti vkye 'stti

tdavkyasya yogyat/ etdayogyatviayaka saaytmaka nicaytmaka v jna bdabodhahetu/ ekapadrthe aparapadrthavattvbhvarpabdhaviayakanicaybhvo yogyateti navyamate tu bdhinicaybhvarpayogyat pratibandhakbhvavidhay svarpata sat hetu na tu tdayogyatjna kraamiti bhva/ nanvekapadrthe 'parapadrthavattva yogyateti pake yatra vkyrtho 'prva tatra prva tdayogyatjnasysabhava/ bdhanicaybhvo yogyateti mate tasya bdabuddhi prati kraatvakalpanamanvayakam/ tadvattabuddhi prati tadabhvavattnicaya pratibandhaka iti smnyapratibadhyapratibandhakabhvenaiva nirvht ityata ha - digiti/ tatadvkyaghaakatattatpadrthasmarae sati kvacinnicayarpa kvacitsaayarpa v yogyatjna sambhavati/ bhtale ghaa iti prtyakikanicayottara jyamne bdabodhe tdaprtyakikanicaytmaka yogyatjna kraam/ yatra tu vkyrtho 'prva 'nadystre paca phalni santi' itaydau tatra saaytmaka yogyatjna kraam/ ataprathamapake na doa/ tadvattjnasmnye tadabhvanicayatvena smnyapratibandhakat na sambhavati/ ghabhvavat bhtalamiti nicayottaramapi 'ghaaprakrakabhtalavieyakackua me jyatm' iti icchbalt ghaavadbhtalamiti ckuajnotpatty vyabhicraprasagt/ api tu tadviayakackuecchvirahaviiatadabhvanicayatvena viiyaiva pratibadhyapratibandhakabhvo vaktavya/ hrynumiteranagkrt anumiti prati tadabhvanicayapratibandhakaty icchviraho na niveyata iti tatprakraknumiti prati tadabhvanicayapratibandhakaty icchviraho na

niveyata iti tatprakraknumiti prati tadabhvaprakrakanicatvena pthageva pratibandhakat/ evameva bdabodhe 'pi pthageva pratibandhakatva kalpanyamiti bdhanicaybhvarpayogyaty bdabodhakraatvamavayakalpanyamiti/ dvityapake 'pi na doa iti bhva/ _______________________________________________________________________ ____ tarkasagraha AnTs_62 vkya dvividham / vaidika laukika ca / vaidikam varoktatvt sarvam eva pramam / laukika tv ptokta pramam / anyad apramam // AnTs_63 vkyrthajna abdajnam / tatkaraa abda // vkya dvividham vaidika laukika ceti/ vaidika varoktatvt sarvamapi pramam/ laukika tu ptavkya pramam/ anyadapramam/ vkyrthajna bdajnam/ tatkaraa abda/ eva yathrthnubhavo nirpita/ iti tarkasagrahe abdapariccheda dpik vkya vibhajate vkyamiti/ vaidikasya vieamha - vaidikamvaroktatvtaditi/ vedapaurueyatvam

nanu vedasya anditvt kathamvaroktatvamiti cet - na/ 'veda paurueya vkyasamhatvt bhratdivat' ityanumnena paurueyatvasiddhe/ na ca smaryamakartkatvamupdhi, gautamdibhi iyaparamparay vede 'pi sakartkatvasmaraena sdhanavypakatvt/ 'tasmttepnttrayo ved ajyanta' iti ruteca/ nanu var nity, sa evya gakra iti pratyabhijbalt/ tath ca katha vedasya anityatvam iti cet - na/ 'utpanno gakra, vinao gakra' itydipratty varnmanityatvt, 'so 'ya gakra' iti pratyabhijy 'seya dpajvl' itivat sjtyvalambanatvt/ varn nityatve 'pynuprvviiavkyasya atityatvcca/ tasmt varokt ved/ prakik mmsaka akate - nanviti/ vedasya varoktatva anumnena vyavasthpayati - veda iti/ nanu 'adaapurn kart satyavatsuta' itydi pramabalena bhratdau kart upalabhyate/ na hi tath vede/ tath ca smaryamakartkatvasya bhratdau sdhyavypakatvena pake sdhanvyapakatvena ca updhitvt kathamidamanumna sdhaka bhevadityakate - na ceti/ gautamdibhiiyaparamparay vede karturpadee vivadanta pratyha - tasmditi/ sa evya gakra iti/ atra etatklikagakre prvaklikagakrbhedo bhsate/ sa ca varnmanityatve na sambhavatti bhva/ anityatvditi/ tarhi pratyabhijvirodha ityata ha - so 'yamiti/

utpattivinapratyayayoranyrthakatvakalpanpekay tatpratyayasya tathtvakalpane lghavamiti hadayam/ 'agnimle' itydau nuprv - krottaragakrottaranatvdirp/ tatrottaratvamavyavahitottarakaavttitva vcyam/ ittha ca varan atityatvnagkre 'pyanityakaaghaity nuprvy anityatvt tadviiavkyasamudyatmakavedasya tvadabhimatamanityatva na sidhyatti varnmanityatvamevocitamityha-varnmiti/ blapriy mmsaka iti/ vedpaurueyatvavdti ea/ vyavasthpayatti/ sdhayattyartha/ dpikym paurueyatvasiddheriti/ tath coktnumnena vedn puruanirmitatvasiddhy anditvamasiddham/ ato 'nditvt kathamvaroktatvamiti aky nvasara iti bhva/ updhitvditi/ yatrayatra paurueyatva bhratdau tatra smaryamakartkatvamastti smaryamakartkatvasya paurueyatvarpasdhyavypakatvam - yatra sdhana vkyasamhatvamasti pake vede tatra smaryamakartkatva nstti tasya sdhanvypakatvam/ ata smaryabhakartkatvamupdhiriti uktnumna sopdhikatvt duamiti katha paurueyatvasdhakamityartha/ gotamdibhiriti/ gotama svaiyya ved sakartk ityupadidea, so 'pi svaiyya tathopadideetyeva iyaparamparay gautamy vedn sakartkatva smaranti/ tath ca smaryamakartkatvasya pakavttitay sdhanvypakatvbhvt nopdhitvamiti dpikokta na sagacchate/ gotamdaya tathopadidiurityatra prambhvt iti aky artha/ tasmditti/ tepnt tapa kurvata vart trayo ved ajyanteti rutyartha/ tath ca anay rutyaiva vednmvarasatvarpa pauruaiyatva pramitamiti anumnasya npeketi bhva/

anityatve na sambhavatti/ yadi var utpattivinavanta tarhi prvaklikagakrasya naatvt etatklikagakre tadabhedvaghin pratyabhij na sagaccheteti bhva/ nanu varnmutpattivinvaghiprattibalt utpattivinavattve siddhe prvottaraklikagakrayorabhedsambhavt 'so 'ya gakra' iti pratyabhij nbhedamavaghate/ api tu tajjtyatvam/ prvaklikagakravttigatvajtimn etatklikagakra iti pratijy artha iti dpikokta na yujyate/ 'so 'ya gakra' iti pratyabhijay gakrayorabhede siddhe tadvirodht 'utpanno gakra, vinao gakra' iti pratti na gakre utpatti vina v avaghate, api tu varavyajakavyuvieasayogdigatasya utpattervinasya ca vare ropamtramityapi vaktu akyatvt/ atha v utpanna ityasya abhivyakta iti vinaa ityasya nbhivyakta iti crtha ityapi vaktu akyatvt/ tath ca varanityatva nirbdhamityakyha - utpattivinapratyayayoriti/ utpanno gakra vinao gakra iti prattyorityartha/ anyrthakatvakalpaneti/ abhivyaktydyarthakatvakalpanamapekyetyartha/ dpik smtycrayo prmyam manvdismtn cr ca vedamlakatay prmyam/ smtimlavkyn idnmanadhyayant tanmlabht kcit kh utsanneti kalpyate/ nanu pahyamnavedavkyotsdanasya kalpayitumaakyatay viprakravdasyyuktatvt nitynumeyo vedo mlamiti cet na/ tath sati kadpi varnuprvjnbhvena bodhakatvsambhavt/

prakik yadyapi smtydn ptoktatvdeva pramatva sidhyati tatkartmanvdnmptatvt, tathpi temptatve vipratipanna pratyha - manvdti/ crmiti/ crapratipdakaiavkynmityartha/ etena pramavibhgavyghtaak nirast/ vedrtha jtvaiva manvdibhi tadarthakasmtydni viracitni/ ataste prmyamiti mana si ktvha - vedamlakatayeti/ nanu tarhi sa veda kuto nopalabhyata ityata ha - smtimleti/ tanmletydi/ smtydimlabht kcit kh phata paribhraetyanumyata ityartha/ vkyotsdanasya - vkyocchedasya/ nanu samnnuprvkavedaphasya sapradyasiddhatvt tdavede katipayavkyocchedasya kalpayitumaakyatve 'pi pahyamnaveda eva viakalitatay vidyamnavkyn smtimlatvamasttyatha viprakreti/ ayuktatvditi/ smtydisamnrthakavkyn pahyamnavede 'nupalambhditi bhva/ nitynumeya iti/ nityo 'numeyarpa ityartha/ varnuprvjnbhveneti/ tdajnasypibdabodhahetutvt/ anyath naddndiabdai arthavieabodhnpattiriti bhva/ blapriy nanu crasya vedamlakatay pramatvgkra ktirpasycrasya vibhakteu pratyakdiu caturu pramevanantargatatay atiriktapramatvpattau caturdh pramavibhajanamasagatamityato vycaai crapratipdaketi/ crasya anuhnasya bodhakni yni in vkyni temityartha/ eteneti/

crapadasyoktavkyaparatayvykhynenetyartha/ vedrtha jtvaiveti/ tath ca vedrthajnaprvaka viracitatva vedrthajnajanyatva v vedamlakatvamityukta bhavati/ dpik abdasynumnntarbhvaravaanam/ nanu 'etni padni smritrthasasargavanti kkdimatpadakadambakatvt gmnaya daeneti madvkyavat' ityanumndeva sasargajnasambhavt abdo na pramntaramiti cet - na/ anumityapekay vilakaasya bdajnasya 'abdtpratyemi' ityanuvyavasyaskikasya sarvasamatatvt/ prakik abdasya pthak pramatvamanagkurvat vaieik mata dayitumupanyasyati - nanvetntydin/ etni padni - ghaamnaya itydipadni/ smritrthasasargavantti/ smritrthasasargajnaprvaktyartha/ sasarge ttparyaviayatva niveanyam/ tena sasargntaramdya nrthntarat/ kkdtydin yogyatsatyo parigraha/ kkdirahite padakadambake vyabhicravraya kkdti/ sarvasamatatvditi/ tath ca kryavailakaynurodhena abda pramntara iti bhva/ blapriy smritrthasasargajnaprvaktyartha iti/

ghaamnayetydivkyaghaakaghadipadai smrit tdapadajanyasmtiviayabht ye padrth te ya sasarga tadbiayakajnaprvaktyartha/ tath ca smritrthajnaprvakatva sdhyam/ sdhyaghaaka yat jna tat 'artha buddhv abdaracan' iti nyyasiddha abdaracanhetubhta vaktgata jna, tajjanyatvtmaka tatprvakatva ghaamnayetydivkyaghaakapadeu vartate/ na caivamapi vkyrthajnaprvakatvasya vkyrthajnasya v sdhyatve 'pi sasargarpasya vkyrthasysdhyatvt vkyrthajnasya kathamanumitirpatvam, tadabhve katha tajjanakavkyasynumnavidhay pramatvamiti vcyam/ sasargaviayakatvaviiajnasya sdhyatvena vidheyakoipraviasya sasargasypi sdhyatvt/ sasargntaramdyeti/ ghaamnayetydau ghaakarmatvayo karmatvnayanayoca ttparyviayaklkasasargajnaprvakatvasiddhiprayuktas yrthntarasya vraya sasarge ttparyaviayatva vieaamiti bhva/ padrthe smritatvavieaasya prayojanamitthamuktam muktvalprabhym-"naiyyikamate ghaamitydivkyajanye dheyatsambandhena ghaaprakrakakarmatvaviiyakabdabodhe 'ghaamiti vkyam ghaapadrthaprakrakdheyatvasasargakmpadrthavie yakaprattcchay uccaritam' itykraka padrthatvena padrthvaghittparyajnameva kraam/ tath cmpadrthavieyakdheyatsasargakaghaapadrthaprak rakajnasypi ttparyaviayapadrthasasargajnarpatay tdajnaprvakatvasiddhimdyrthntaram/ karmantvam dheyatsambandhena ghaaviiamiti ghaatvvacchinnaghayatvendheyatsasargakajnasyaiv bhimatatvt/ atasmritatva padrthavieaam padanirpitavttijnajanyopasthitiviayatvacchedakatvopala

kitadhamrvacchinna ityartha/ eva cmpadrtha dheyatvasambandhena ghaapadrthaviia iti jnasya ghaapadrthatvaviiyatvena dheyatsasargvaghitve 'pi niruktaviayatvacchedakatvopalakitaghaatvdyavacchinny atvena dheyatvnavaghitvnnrthntaraprasakti"iti/ dinakarymapi -"ttparyajne itarapadrthasyetarapadrthatvena pravet ghaatvdin smtasya sasargona sidhyet ata samriteti"iti sakipyoktamatrnusandheyam/ kkdirahite padakadambaka iti/ ghaa karmatvam nayana ktiritydau/ kryavailakynurodheneti/ kryamatrnuvyavasaya anumitisthale anuminomtykraka bdabodhasthapale abdt pratyemtyekraka/ atha v krya anumiti bdabodhaca tayorvilakaatvnusreetyartha/ dpik arthpatydn pramntaratvanirsa nanu arthpattirapi pramntaramasti, 'pno devadatto div na bhukte' iti de rute v pnatvnyathnupapatty rtribhojana arthpatty kalpyata iti cet - na/ 'devadatto rtrau bhukte divbhujnatve sati pnatvt' ityanumnenaiva rtribhojanasya siddhatvt/ atepacaditi sambhavo 'pyanumnamave/ 'iha vae yakastihati' ityaitihyamapi ajtamlavaktkaabda eva/ cepi abdnumnadvr vyavahraheturiti na pramntaram/ tasmt pratyaknumnopamnaabd catvryeva pramni/

iti dpiky abdapariccheda prakik mmsaka akate - nanviti/ 'div na bhukte' ityarthe de pratyakato jte, rute - abddavagate/ etena drthpatti rutrthpatticetyarthpattidvaividhya scitam/ pnatvnyathnupapattyeti/ pnatvasyartribhojana vinnupapattyetyartha/ atredamavadheyam - yadvin yadanupapanna tattadupapdakamiti rtribhojanamupapdakam, pnatvamupapdyam, upapdakajna phalam, upapdyajna karaam/ phalakaraayorarthpattiabdo vartate/ phale 'arthasya patti kalpan' iti vyutpatty/ karae tu 'arthasya patti kalpan yasmt' iti vyutpattyeti/ vyatirekyanumnenaiva gatrthatvt arthpatte pramntaratva anucitamiti samdhattedevadatta iti/ divmtrabhojini pne vyabhicravraya satyantam/ ahortrbhojinyapne vyabhicravraya vieyam/ tacca yogdyajanyapnatvaparam/ tena bhojananye yogini pne na vyabhicra/ sambhavaitihyayoratiriktapramatva vadat paurikn mata dayati - ate pacaditydin/ anumnameveti/ anumnameva, na tu pramntaramityartha/ atavnityukte pacadvniti jna sambhavati tasynumnenaiva nirvht/ atasya pacadvypyatvditi bhva/ ajtamleti/ viiynicitaprathamavaktka abda na tu pramntaramityartha/ tdaabdasya yathrthatve abdapramamadhye 'ntarbhva/ anyath tu apramameveti hdayam/ nanvanay ceay ayamartho boddhavya iti saketitaceay vijtyapramjanant cey api

pramntaratva iti vadanta nirasyati - cepti/ abdnumnadvreti/ abdadvr anumnadvr v, na tu svtantryeetyartha/ ceay kalpitasya abdasya prampakatve gauravt anumnnusaraam/ vyavahreti/ pramtmakajnetyartha/ upasaharati tasmditi/ iti prakiky abdaparicchada blapriy ityartha iti/ div bhojanbhvarper'the ityartha/ drthpattiriti/ pratyakato jtasya div abhajnanihasya pnatvasya yamartha rtribhojankhya vinnupapatti tasya rtribhojankhyasyrthasya kalpana drthpatti/ rutasya 'pn devadatto div na bhukte' itydivkydavagatasya pnatvasya yamartha vinnupapatti tasya rtribhojanasya kalpana rutrthpatti/ nanvarthpattipramite arthpattipramasya ca ki lakaam/ na hi tallakaamavijya tatpramntaratvavicra kartu akya ityata ha atredamavadheyamitydi/ yadvin rtribhojana vin yadanupapanna pnatvamanupapannam/ tat rtribhojana tadupapdaka pnatvasyopapdakam/ upapdyajnena upapdakajnamarthpattirp pramiti/ upapdyasya pnatvasya jnena upapdakasya rtribhojanasya jna bhavati iti samanvaya/ na ca upapdyajnaviayako yo 'nuvyavasya pnatvamaha

jnmtykraka tasypi upapdyajnaviayako yo 'nuvyavasya pnatvamaha jnmtykraka tasypi upapdyajnajanyatvt tatrtivyptiriti vcyam/ upapdyajnatvenopapdyajnajanyatvasya vivakitatvt/ anuvyavasytmakamnasapratyakasya viayavidhay upapdyajnajanyatve 'pi upapdyajnatvena tajjanyatvbhvt ntivypti/ tath copapdyaviayakajnatvvacchinnajanakatnirpitajanyat lijnatvamarthpattipramy lakaam ityukta bhavati/ tdajnakaraatvamarthpattipramasya lakaam/ phalakaraayoriti/ pramitau prame cetyartha/ vyatirekyanumnenaiveti/"devadatto rtrau bhukte div abhujnatve sati pnatvt yo rtrau na bhukte sa div abhujnatve sati pno na bhavati yath rtrau div cbhujna ko mahari na tath cyam tasmnna tath"iti prayogo 'tra vivakita/ kecitu - yo div abhujnatve sati pna sa rtrau bhukte yath pratinaktamtra bhujno yajadatta ityanvayyanumnenpyarthpattergantrthatmhu/ satyantmiti/ satyantnupdne rtribhojanarpasdhybhvavati divmtrabhojanakartari pne yajadatte pnatvarpahetusatvt vyabhicra/ tadvraya div abhujnatve satti vieaam/ div bhujnatvameva yajadatte 'stti na vyabhicra/ ahortrbhojinti/ tath ca pnatvditi vieynupdne devadatto rtrau bhukte div abhujnatvdityeva hetu syt/ tath sati yastpasa divpi na bhukte rtrvapi na bhukte ata eva ka tasmin rtribhojanarpasdadhybhvavati div abhujnatvarpahetusatvt tatra vyabhicra/ tadvraya pnatvditi/ tasmistpase ca pnatvbhvt na vyabhicra/ nanvevamapi yo yog na bhukte athpi yogamhtmyt pno bhavati, tasmin rtribhojanakarttvarpasdhybhvavati div abhujnatve sati pnatvarpahetusatvt vyabhicra ityakyha - tacca yogdyajanyapnatvaparamiti tath ca yogini yat pnatva tat yogajanyamiti yogajanyapnatvbhvt na vyabhicra iti

bhva/ atavnityukta itydi/ atasakhykabrhyadhikarae adhiveane pacatsakhykabrhma santi na veti sandehnantara atatvasakhyvata samhasya pacatsakhyvadghaitatvena atavastvadhikarae pacadvastusambhava itykrakajnarpt sambhavapramt iha pacat brhma santti niraytmakapramittyutpaty sambhavo 'pi pramntaramiti kecit/ tanna - idamadhiveana pacadbrhmaavat atabrhmaavatvt yat atasakhykavastumat tat pacatsakhykavastumat yath ataghadhikaraa bhtalam iti smnyamukhavyptiparmarajanynumitirpaiva sambhavtmik pramiti, ato na sambhava pramntaramiti bhva/ atasya pacavdypyatvditi/ yatra atasavykapadrth tatra pacatsakhykapadrth iti vypti/ abdadvreti/ yath lipidarana abdasmti janayitv bdabodha prayojayatti paramparay kraatve 'pi karaatvbhvt na pramam, tath cepi dvitvabodhakaabdasmtidvr dvitvdibodhaprayojik na tatkaraamiti na pramamiti bhva/ anumnadvreti/ ceamnasybhipryavienumnadvretyartha/ aya dvitvabodhattparyavn dvitvabodhakatvvinbhtavilakaacevatvdityanumnk ro vivakita/ nanu vyavahraheturityatra vyavahrapadasya pravttiparatve taddhetutva dvitvdijna evsti na tu paramparay jnajanakaceymityakya vyavahrapada pramparatay vycae pramtmakajnetyartha iti/ vyavahriyate aneneti vyutpaty vyavahrapada prakte pramtmakajnrthakamityartha/

iti tarkasagrahadpikprakikvyravyy blapriyy abdapariccheda ///d/// prmyavda ---d--dpik tatra vipratipattipradaranam jnn tadvati tatprakrakatva svatogrhya parato veti vicryate/ tatra vipratipatti - jnaprmya tadaprmygrhakayvajjnagrhakasmagrgrhya na v iti/ atra vidhikoi svatastvam nieghakoi paratastvam/ prakik pramaprasagt pramtvasya parato grhyatva vyavasthpayiyan ha jnnmiti/ ayartha dheyatvam/ tasya cnvaya tadvati tatprakrakatve/ tacca tadvadvieyakatvvacchinnatatprakrakatvam/ tacchabdrthoghaatvdirpa/ svatogrhyamiti/ jnagrhakasmagrjanyagrahaviaya ityartha/ parata iti/ grhyamityanuajyate/ anumndijanyagrahaviaya ityartha/ tatra - vicre/ prayojakatva saptamyartha vipratipattvanveti/

katha tasy vicraprayojakatvamiti cet - atra vadanti/ viruddhrthapratipdakavkyadvaya hi vipratipatti/ tay aprmyaakkabalitatattadvkyrthabodhadvr madhyasthasya saayo janyata ityekatarakoinicayya nyyaprayogdirpo vicra/ eva ca vicropayogisaayajanany vipratipattervicropayogitvamakatamiti/ jnaprmyamiti pakanirdea/ atra tadvati tatprakrakajnatvarpameva prmya paka, na tu pramitikaraatvarpam iti ttparyagrhaka jnapadam/ vastutastu tadvati tatprakrakatvasya ghaatvapaatvdirprthabhedena bhinnatay kasypi prmyasya yvajjnagrhakasmagrgrhyatva na sambhavati ityato yaddharmaghaitaprmya yad paka tad taddharmaprakrakajnagrhakayvadgrhyatvameva sdhanyam/ na tu smnyato jnagrhakayvadgrhyatvamiti ttparyagrhaka jnapadam/ tadaprmyetydi/ tadaprmygrhik yvat jnagrhik smagr tajjanyagrahaviayo na vetyartha/ tdagraha gurumate vyavasya/ murrimiramate anuvyavasya/ bhamate ca jtatligaknumiti/ atra gurumate sarvasminneva jne mitimt-meya-etattraya bhsate/ tanmate 'ghaatvena ghaa aha jnmi' itykrakasyaiva vyavasyasya utpatte/ eva ca vyavasyasya svapraktmakatay svenaiva svagataprmyasya grahat bhavati prmyasya svatogrhyatvam/ viiabuddhi prati vieaajnasya kraaty tairanagkrt anupasthitasypi prmyasya bhnasambhavt/ miramate 'aya ghaa' itykrakajnnantara 'ghaatvena ghaamaha jnmi' iti jnaviayakalaukikamnasamutpadyate, tena prmyasya grahaam/ bhaamate tu jnasytndriyatay jtatligaknumitereva prthamikajnagraharpatay tay prmya ghyate/ anumnaprayogastu -

ghaa ghaatvavadvieyakaghaatvaprakrakajnaviaya ghaatvaprakrakajtatvattvt yannaiva tannaivam iti/ jtat ca saviayako jnajanya atirikta padrtha iti mataviveka/ blapriy etvat prabandhena catvri pramni nirpitni/ eva ca prame jte 1tadghaakasya pramtvasyopasthiti bhavatti smtasyopeknarhatvarpaprasagasagaty pramtvaviayaka vicra pravartayattyha pramaprasagditi/ pramanirpitaprasagasagatyetyartha/ vyavasthpayiyanniti/ paramatanirkaraaprvaka sdhayiyan ityartha/ ayartha dheyatvamitydi/ tath ca aya ghaa itydijnaniha ghaatvavadvieyakatvvacchinnaghaatvaprakrakatvdirp apramtva svatogrhya parato veti vicryata ityartha/ icchdinihapramtvasya mmsakairapi paratogrhyatvasvkkart tatra vivdo nstti tasya vicro 'nvayaka iti scanya jnanihamiti pramtve vieaamupttam/ ---------------------------------------1. taddhaakasyeti/ pramtvaviiapramjanakasya pramaabdrthatvditi bhva/ ---------------------------------------sakalajnasdhraameka pramtva nsti, jtyatiriktasya ghaatvdiviayaghaitasya tasya pratijna bhinnatvditi scanya jnn iti bahuvacanam/ jnagrhaketi/ jnaviayakajnajanik

y smagr tajjanya yat jna tadviaya ityartha/ asya samanvayaprakra pacdbhaviyati/ anumndi itydipadena ptavkyarpa abdo ghyate/ vkyadvayamiti/ pramtva svatogrhya ityeka vkyam, pramtva parato grhyam ityapara vkyam/ tatra prathama mmsakasya, dvatya naiyyikasya/ etat parasparaviruddhrthapratipdakavkyadvaya vata madhyasthasya prathama aprmyaakviayabhta tattadvkyrthabodho jyate, tata pramtva svatogrhya v paratogrhya veti saayo jyate/ tata madhyasthasya prathama aprmyaakviayabhta tattadvkyrthabodho jyate, tata pramtva svatogrhya v paratogrhya veti saayo jyate/ tata madhyasthasya ekatarakoikanicayamutpdayitu nyyaprayogarpo vicra kriyate/ tath ca nyyaprayogarpavicra prati madhyasthasaaya kraam/ madhyasthasaaya prati vipratipatti kraamiti vipratipatte vicraprayojakatvamiti bhva/ atra"vicro jalpa, vipartodbhvakaparavijigay nyyaprayogarpa/ jijssampdanena tadagasya tadupayogino madhyasthasaayasya jananrvipratipattrityartha"iti gaddharagrantho 'nusandheya/ dpiky pradarita vipratipattivkya tattanmatnuvdarpa dpikkrasyaivetyhu/ saayajanany iti/ saayajaniky ityartha/ nanu jnaprmyamiti pakanirdea ityuktam/ tatra prmyamityeva pakanirdeo

'stu, jnapada kimarthamityakymha-atra tadvatti/ kararthakalyuantt pramaabdt bhvevaj nipannasya prmyaabdasya pramkaraatvamartha/ bhvrthakalyuantt pramaabdt bhveya nipannasya prmyaabdasya pramtvamartha/ prakte ca pramtvarpa prmyapadrtha eva paka, na tu pramkaraatvarpa iti scanya jnapadam/ na ca pramkaraatvameva pako 'stviti vcyam/ tatra svatogrhyatvarpasdhybhvena bdht/ na ca jnapadopdnena katha pramkaraatvavyvtti/ pramkaraatvasya vyptijnasdyajnditnanihatvt iti vcyam/ jnasyaiva prmya jnaprmyamityavadhraasybhipretatvt jnamtravttiprmya pakataybhimatam/ pramkaraatvarpa prmya tu na jnamtravtti, tasya 1mana prabhtivttitvt/ pramtvarpa prmya tu jnamtravttti jnapadena pramitikaraatvavyavaccheda ityayt/ nanu jnamtravttti vieae datte 'pi vyptijndiniha yat anumitydipramkaraatva tat jnamtravttti tadvyavaccheda kathamiti cet - atrhu/ vieyatvacchedakvacchedena vieanvayasyautsargikatvt prakte pramkaraatvatvarpavieyatvacchedakvacchedena jnamtravttitvnvayo vcya/ pramkaraatvatvkrnte pratyakapramkaraatve jnamtravttitvabdht/ ata pramtvamevtra prmyapadrtha/ tadvati tatprakrakajnatvatvarpapramtvatvvacchinne tu jnamtravttitvnvaya/ sabhbhavatti tadvalt atra pramtvarpa prmyameva ghyata iti/ nanu

prmyapadrthatvena prmyapadrthasya pakatve bhavedeva jnapadasrthakyam/ viiya tadvati tatprakrakajnatvasya pakatve jnapada vyarthamityatasttparyagrhakatay tatsrthakyamha - vastuta iti/ kasypi prmyasyeti / ghaatvavati ghaatvaprakrakajnatvarpaprmyasya tadrayabhtajnagrhakasmagrgrahyatve 'pi tadanrayayvadantargatapadijnagrhakasmagrgrhya tva nstti bdha syt/ ato ghaatvaghaita ghaatvavadvieyakatvvacchinnaghaatvaprakrakajnatva rpa prmya yad paka tad ghaatvaprakrakajnagrhakasmagrghyatvameva sdhyam/ na tu jnatvena smnyena jnaghaita jnagrhakasmagrgrhyatvamiti scanya jnapadamiti bhva/ na tu smnyata iti/ idamupalakaam, dharmntaraprakrakajnagrhakayvatsmgrgrhyatva na sdhyamiti lbhyetyapi bodhyam/ ---------------------------------------1. mana prabhtti/ manasa mnasapratyakarpapramkaraatvditi bhva/ ---------------------------------------tadaprmyetydi/ jna yay smagry jyate tayaiva smagry jnagata pramtvamapi jyate/ jnaviayakajne eva jnagata pramtvamapi viaya ityartha/ tatra prbhkaramate jna tripurpamagkriyate/ triputyasya jt-jeya-jnaitattritayaviayakamityartha/ tanmate dau 'aya ghaa' iti vyavasytmaka jna tata 'ghaamaha jnmi'

ityanuvyavasytmaka jnamiti ngkriyate/ api tu prathamata eva ghaamaha jnmtykrakameva jna jyate, tadave vyavasytmakam/ tasmin jne viaya ghaa, jt ahamartha, jdhtvarthajna ceti traya viaya/ ata eva jnasya svaviayakatvarpa svayaprakatvam/ tath ca jnaviayaka svtmaka jna svagatapramtvamapi viaykaroti, yath jnagata jnatvamapi viaykaroti tadvat/ jnatvaviiajnaviayakatvavat pramtvaviiajnaviayakatvamapi vyavasyasya svkriyate/ na ca viiabuddhau vieaajnasya kraatvt prvamanupasthitasya pramtvasya katha bhnamiti vcyam/ tdakraaty anagkrt/ tath ca jnaviayakajnaviayatvasyaiva svatastvarpatay gurumate jnaviayaka jna svayameva tadviayatva pramtvasystti svatastvopapatti/ murrimir mate dau aya ghaa iti vyavasytmaka jnam, tata ghaatvena ghaamaha jnmtyakraka anuvyavasya/ tasya ghaatvaprakrakaghaavieyakajnavnityartha/ tath ca tanmate jnaviayakajnamanuvyavasya/ tena jne viaykriyame tadvieaatay ghaatvaprakrakatvvacchinnaghaavieyakatvarpa pramtvamapi viaykriyate/ ata jnaviayakajnaviayatvarpasvatastvopapatti/

bhn mate jnasytndriyatay aindriyaka ghadijna jnaviayaka na bhavatti prathamata aya ghaa ityeva jnamudeti/ tena jnena ghae jtatravya kacit saviayako dharmo jyate/ tay jtatay jnamanumyate/ tath ca jtatligaknumitireva tanmate jnaviayakajnam/ tay anumity jnagata pramtvamapi viaykriyata iti jnaviayatvarpasvatastvopapatti/ 1prthamikajnagrahaviayatva svatogrhyatvamiti matatrayasdhraa nirvcyam/ jnagrahe prthamikatvavieat naiyyikasamatapravttydiligaknumitytmakadvityajn agraho vyavacchidyate/ vyavasyasya svapraktmakatayeti/ svaviayakatayetyartha/ grahaditi/ viaykaradityartha/ jnaviayakalaukikamnasamiti/ jnaviayakamtmamanassayogarpalaukikasannikarajany a mnasapratyakamityartha/ idameva mnasam anuvyavasya ityucyate/ tena prmyasya grahaamiti/ tena mnasapratyakea pramtvasya viaykaraamityartha/ jnaviayakamnasapratyakanirpit pramtvanihaviayateti yvat/ tay pramya ghyate anumity prmya viaykriyate/ ghaatvavadvieyaketi/ tath csymanumitau ghaatvavadvieyakaghaatvaprakrakajna viaya, jnavieaatay ghaatvavadvieyakaghaatvaprakrakatvarpapramtvamap i viaya/ dpik svatastvaghaakadalaprayojanam

anumndigrhyatvena siddhasdhanavraya yvaditi/ 'ida jna apram' iti jnena prmygraht bdhavraya aprmygrhaketi/ 'ida jna apram' ityanuvyavasyanihaprmyagrhakasypi aprmygrhakatvbhvt svatastva na syt ata taditi/ tasmin grhyaprmyraye aprmygrhaketyartha/ udhtasthale vyavasye 'prmyagrhakasypyanuvyavasye tadagrhakatvt svatastvasiddhi/ prakik yvattvavieae satyeva agrhaknta srthakamityabhipretya prathamatastasyaiva prayojana darayati - anumneti/ prmyasyetydi/ siddhasdhaneti/ naiyyikamate 'pi 'idam jnam pram samarthapravttijanakatvt' ---------------------------------------1. prthamiketi/ prthamika yat jnaviayakajna tadviayatvamityartha/ ---------------------------------------ityanumnena 'idam jnam pram' ityptavkyena ca grhyatvditi bhva/ naiyyikamate 'pi niedhe sdhye bdhavrayetyapi bodhyam/ yvaditti/ nanu smagry yvattvavieaamayuktam, yvatsmagrjanyagrahprasiddhe/ na hi sarvbhi jnasmagrbhi eka jna janyate/ na ca yvat smag viiyopdya tattajjanyagrahaviayatva sdhyata iti vcyam/

anuvyavavydismagr tdrpyea nivee matatrayasdhraynirvhditi cet - na/ yato yvaditi phalato grahavieam/ tath ca jnagrhakasmagrjanyayvadgrahaviayatvamiti phalitam/ tattaddharmaprakrakajnagrhakasmagrjanyagrahatvavy pakaviayitpratiyogitvamiti nikara iti sakepa/ prmygrahditi/ vyavasyanihetydi/ prmyviaykaradityartha/ aprmygrhaketti/ tath ca tdajnasmagry sdhyakoyapraviatvt tay prmyasygrahae 'pi na bdha iti bhva/ anuvyavasyanihetydi/ tdnuvyavasyaniha yadaprmyavadvieyakatvaviiprmyaprakrakatvar paprmya tadgrhakasyetyartha/ 'smnye napusakam' iti napusakanirdea/ svatastva na syditi/ yad niruktaprmyasya pakat, tad aprmygrhakaprmyagrhakasmgry eva sdhyakoau niveanyatay tdasmagry aprasiddhatvt tasya svatogrhyatva na sidhyedityartha/ saptamtatpuruamabhipretyha tasminniti/ etasyaiva vivaraa grhyaprmyraya iti/ ydaprmya praktnumitavuddheya tdaprmyrayavieyakprmyaprakrakajnjanak eti agrhakntrtha/ ida jna apram ityanuvyavasyanihaprmyagrhakasmagry vyavasyavieyakprmyagrahajanakatve 'pi anuvyavasyavieyakprmyagrahjanakatvt jnagrhakatvcca aprmyavadvieyakatvdighaitaprmyasya svatogrhyatvasiddhirityha - udhtasthala iti/ ida jna aprametyatretyartha/ adhika asmadyamaiddhitivykhyymanusandheyam/ blapriy

tadaprmygrhakayvajjnagrahakasmagrgrhyatva svatastvam iti dpikymuktam/ tasmin aprmygrhik yvat jnagrhik smagr tajjanyagrahaviayatvamiti tadartha/ aprmygrhaketyasya aprmyaprakrakajnjanaketyartha/ tadekadeajne tasminniti saptamyantrthasya tadvieyakatvasynvaya/ tacchabdena yda prmya anumity grhya tdaprmyraya ucyate/ tath ca grhyaprmyrayavieyakprmyaprkarakajnjanak ajnaviayakajnajanakayvatsmagrjanyajnaviayatva svatastvamiti paryavasannam/ aya ghaa itykrakajne ida jna pram samarthapravttijanakatvt ityanumity grhya yat ghaatvavati ghaatvaprakrakatvarpa pramtva asti tadraya aya ghaa iti jnam, tadvieyaka yat apramtvaprakraka jna ida jnamaprametykraka tadajanik bhavati ghaajnaviayakajnajanik smagr, na hi tay ghaajnavieyakpramtvajna jyata iti/ tdasmagrjanya jna ca jnaviayaka jna prvoktarty vyavasya-anuvyavasya-anumitytmaka matabhedena, tadviayatva pramtve 'stti samanvaya/ atra dalaprayojanakathanvasare prathama yvatpadasya prayojanamuktv tadanantara tadaprmyagrhaketyasya prayojanamukta dpikym/ tatra prathamopasthitasya agrhakntasya prathama prayojanamuktv tadanantaramevnantaropasthitasya yvatpadasya prayojanakathana nyyyam/ tatparityajya kimartha viparyayea prayojanamuktamityakymha - yvatvavieae satyeveti/ ida tu dvayorapi vieaayo prayojane jte satyeva spakartu akyat iti dau tayo prayojana pratipdyate/

aprmygrhaketi vieanupdne yvajjnagrhakasmagrgrhyatva svatastvamiti bhavet/ tath ca 'ida jna apram' itykrakajnamapi jnaviayakayvajjnntargata tadgrhyatvabhapramtva evsti, na tu pramtva iti bdha syt/ tadvraya smgry aprmygrhaketi vieaamupttam/ ida jna apram itykrako yo jnagraha tajjanakasmagr aprmyagrhikaiva bhavet tdagrahasyprmyaviayakatay tdagrahajanakasmagry aprmyagrhakatvvayambhvt/ tath ca tdasmagry aprmygrhakatvbhvt aprmygrhik jnagrhakasmagr anuvyavasydismagryeva tajjanynuvyavasydirpajnagrahaviayatva pramtve astti na bdha/ yvatpadnupdne apramtvgrhik y jnagrhakasmagr ityanena ida jna pram samarthapravttijanakatvt ityanumnarp ida jna pram ityptavkyarp v smagrmupdya tajjanynumiti-bdabodharpayo 'ida jna pram' itykrakayo jnagrahayorviayatva pramtve naiyyikasypyabhimatamiti tatsdhane siddhasdhana syditi tadvraya yvatpadam/ tath sati vyavasynuvyavasydnmapi yvajjnagrahntargatatay tadviayatvasya pramtve 'nagkrt na siddhasdhanamiti dvayo dalayo prayojanasthiti/ tatra yvattvadale satyeva aprmygrhaketi srthakam/ anyath jnagrahakasmagrjanyagrahaviayatva svatastvamityuktau na bdhaprasakti, jnagrahapadena vyavasyasynuvyavasyasya jtatligaknumiterv grahaena tadviayatvasya pramtve sambhavt/ tath ca bdhprasakty tadvraaphalakamagrhaknta vyartha syt/ yvatpade sati tu 'ida jna aprm' itykrakagrahasypi yvajjnagrahntargatatay tadviayatva pramtve nstti bdha prasajyate,

tadvrakatay cgrhaknta srthakamityayena yvatvavieae satyeva agrhaknta srthakamityukta pramikaymiti/ niedhe sdhye bdhavrayeti/ tadaprmygrhakayvajjnagrhakasmagrgrhyatvbh va naiyyikasya sdhya/ tatra yvatyapadbhve samarthapravttijanakatvaligaknumnaptavkyagrhyatvt tadabhvarpasdhybhvt bdha tadvraya yvatpadamiti bhva/ abhvasdhyakasthalepake pratiyogimattvameva bdha ityayenedam/ nanu smagrymiti/ yvatpadasya smagrpadavieaatve yvatya jnagrahajanakasmagrya tajjanyagrahaviayatva sdhyamiti phalati/ tath sati yvatsmagrjanya eka jnagraha aprasiddha iti sdhyprasiddhi prasajyate/ yata anuvyavasyajanaka-vyavasyajanakajtatligaknumitijanakasamarthapravttiligaknumitijanakasmagr sarvsmapi pratyeka jnagrhakatay tdayvatsmagrjanya eko jnagraho na bhavatti/ smagr yvatvena na nivea, api tu viiyaiva/ tath ca tattajjnagrahajanakatattatsmagrjanyatattadgrahaviayatv a svatastvamiti parikrea sdhyprasiddhivrae 'pi matatrayasdhraya na nirvahatti akgranthrtha/

samdhatte - yato yvaditi/ nanu jnagrhakasmagrjanya yvadgrahaviayatvasya sdhyatve 'pi paajnagrhakasmagrjanyayvadgrahnatargatapaajna jnena ghaatvaghaitaprmyasygraht bdho durvra ityakya jnagrhaketyatra jne taddharmaprakrakatvavieat na doa iti samdhna vivaku yvatpadasya svasamabhivyhtapadrthatvacchedakavypakatvabodhakat vavyutpattimapyabhisandhya phalitrthamha - tattaddharmeti/ yaddharmaghaitaprmya paka taddharmaprakretyartha/ tath ca ghaatvavadvieyakatvvacchinnaghaatvaprakrakatva ghaatvaprakrakajnagrhakasmagrjanyagrahatvavypaka viayitnirpakamiti pratijvkyam/ ghaatvaprakrakajnam aya ghaa itykrakajna tadviayakajnajanakasmagr anuvyavasydismagr tajjanyagrahatva yatra yatra anuvyavasydau tatra ghaatvavadvieyakaghaatvaprakrakatvarpapramtvanir pitaviay itsti, tdaviayitnirpakatva ca pramtve 'stti samanvaya/ nanu naiyyikamate 'pi prmyanirpitaviayity ghaatvavadvieyakatvvacchinnaghaatvanirpitaprakrittv ena tdagrahatvavypakatvbhve 'pi ghaatvanirpitaprkrittvena anuvyavasydismagrjanyagrahatvavypakatvt siddhasdhanam/ ghaatvavadvieyakatvvacchinnaghaatvanirpitaprakrittv ena prmyaviayity vypakatva tu na vivakitu akyam/ naiyyikamate sdhyprasiddhe/ 'ghaatvena ima jnmi' itykraknuvyavasye ghaatvanirpitaprakrittvenaiva tdaprakrity bhnt na tu ghaatvavadvieyakatvvacchinnaghaatvaprakrittvenetya akyha sakepa iti/

atra ghaatvavati ghaatvaprakrakatva ghaatvaprakrakajnagrhakasmagrjanyagrahanihbhv apratiyogitnavacchedakadharmavadviayitnirpakamiti pratij na vivakit, yenoktadoa syt/ apitu ghaatvaprakrakajnagrhakasmagrjanyagrahanihbhv apratiyogit, ghaatvavadbieyakatvvacchinnaghaatvaprakrakatvarpa prmyaviayakatvatvnavacchinn iti pratij vivakit/ ato na sdhyprasiddhydikamiti bhva/ adhika prmyavdagddhary draavyam/ dpikym ida jnamaprameti jneneti/ tath ca aprmygrhaketi smagrvieanupdne jnagrhakasmagrjanayayvadgrahaviayatva svatastvamiti syt/ tath sati rajate ida rajatamiti vyavasynantara yat ida jnamaprameti bhramtmaka jna tasya jnagraharpatay tajjanakasmagrjanyayvadgrahntargatatdajnaviayatv amapramtva evsti na tu pramtvarpapaka iti bdha syt/ tadvraya aprmygrhaketivieaam/ apramtvagrhjanaketi tadartha/ niruktajnagrahasya apramtvaviayakatvena apramtvagraharpatay niruktajnagrahajanakasmagry apramtvagrahajanakatvt tadajanakatva nstti jnagrahapadena 'ida jnamapram' itykrako jnagraho na grhya, api tu 'rajatatvena ima jnmi' ityanuvyavasydireva grhya tajjanakasmagry aprmyagrhakatvt tajjanynuvyavasydytmakagrahaviayatva pramtve 'stti na bdha iti bhva/ prakikym vyavasyanihetydiriti/ ida rajatam itykrakavyasyaniha yat pramtva rajatatvavati rajatatvaprakrakatvarpa tadaviayakatvdityartha/ tath ca pramtve

yvadantargatatdajnviayatvt bdha iti bhva/ tdajnasmagry iti/ ida jna apram itykrakajnajanakasmagry ityartha/ sdhyakoyapraviatvditi/ apramtvagrhakatvena aprmygrhakatvarpavieankrntatvditi bhva/ tadaprmyagrhaketyatra tatpadasya dpikokta prayojanamevam - ida rajatamitibhramtmakavyavasyottara-ida jnam apram ityvakrakajnanihasya apramtvavati apramtvaprakrakajnatvarpasya pramtvasya apramtvagrhakasmagryaiva grahat aprmygrhakasmagrgrhyatvtmakasvatastvabdha tdapramtve syditi tadvraya tadaprmygrhaketi tatpadam/ tasmin aprmyagrhaketi tadartha/ ydapramtve svatastvamiyate tdapramtvrayavieyakpramtvaprakrakajnjanake ti tadaprmygrhaketyasyrtha/ ida jna apram itykrakajnanihapramtvagrhakasmagry idajnapadena vivakita yat ida rajatam itykrakajna tadvieyakpramtvagrhakatve 'pi praktasypramtvavati apramtvaprakrakatvarpapramtvasya rayabhta yat ida jna aprametykrakajna tadvieyakpramtvaprakrakajnajanakatvt noktadoa iti/ ida jna aprametyanuvyavasyaniheti/ jnaviayakatvdasya jnasynuvyavasyaabdena vyapadea/ ata jnmtydykrakatviraht kathamasynuvyavasyatvamiti nakanyam/ nanu vieyabhtasmagrpadnusrea prmyagrhiky apti vaktavye katha prmyagrhakasyptyukta dpikym

ityakyha smnye napusakamiti/ (grhakatvarpa) smnyadharmrayavivakay tadrayavievivaky napusakamityanusant atra napusakatvamiti bhva/ niruktaprmyasyeti/ aprmyavadvieyakatvaviiprmyaprakrakatvarpap rmyasyetyartha/ tasyeti/ niruktaprmyasyetyartha/ na sidhyediti/ tath ca bdha iti bhva/ svatogrhyatvasiddhiriti/ tdaprmyrayabhta ya ida jna aprametykraknuvyavasya tadviayakajnajanakasmagry svrayatdnuvyavasyavieyakaprmyaprakrakajn janakatay tdasmagry prasiddhatvt tajjanynuvyavasyaviayakajnaviayatvasya anuvyavasyanihapramtve satvt na bdha iti bhva// dpik prmyajaptivdaprvapaka nanu svata eva prmya ghyate, 'ghaamaha jnmi' ityanuvyavasyena ghaaghaatvayoriva tatsambanadhasypi viaykarat vyavasyarpapratysattestulyatvt/ purovartini prakrasambandhasyaiva pramtvapadrthatvditi cet--prakik ittha vipratipattimupanyasya mmsakamatamupanyasyati nanviti/ svata evetydi/ ghaatvdighaitaprmya niruktasmagrta eva ghyata ityartha/ apyarthakenaivakrea anumndiparigraha/ anuvyavasyeneti/ ida ca miramatbhipryea/ matatrayasdhrayena tu prthamikajnagraheeti dhyeyam/ tatsambandhasypti/

ghaaghaatvayo ya sambandha tasyptyartha/ nanu anuvyavasye katha sambandhasya bhnamityakya yath ghaaghaatvayo vyavasyarpapratysatty bhnam tath tatsambandhasypi, vyavasyarpapratysatteraviedityha - vyavasyeti/ tvat katha prmyasya bhnamata ha - purovartini prakrasambandhasyaiveti/ purovartini ya prakrasambandha tadghaitasyaivetyartha/ ayamaya - naiyyik api anuvyavasye vieyatvaprakratvayorbhnamagkurvanti, purovartina ghaatvena jnmtykrakasyaiva anuvyavasyasya tairagkrt/ parantu purovartini ghadau ghaatvdirpaprakrasambandhabhnangkurvanti/ atastatra prakrasambandhabhnasya vyavasthpane kimapi nvaiamiti prmyasya bhna sidhyati, anupasthitayorapi vieyatvaprakratvayorbhnasya sarvasamatatvditi/ blapriy ghaatvdighaitaprmyamiti/ ghaatvavadvieyakatvvacchinnaghaatvaprakrakatvarpa prmya tadrayajnagrhakasmagryaiva ghyata ityartha/ aya ghaa itykrakavyavasyaviayaka yat jna ghaamaha jnmtykraka tasmin ahamartha tm jna ca tmamanassayogena manassayuktasamavyena ca bhsete iti tadae laukikatvam/ ghaaghaatvayostu jnalakaay pratysatty bhnam/ tdnuvyavasyt prva aya ghaa itykrakavyavasyasya sattvt vyavasyasya ghaaghaatvobhayaviayakatvt/ tath ca ghaaghaatvaviayakavyavasytmakajnalakaasannikar ea yath v 'ghaamaha

jnmi' ityanuvyavasye ghaaghaatvayorbhnam, tathaiva ghaaghaatvayo ya sambandha samavyarpa tasypi bhnamvayakam/ vyavasye tasypi bhnena vyavasytmakasannikart tatsambandhabhnasyvayambhvt/ na ca ghaaghaatvasambandho bhsatm, tvat pramtvbhnt pramtvasya jnaviayakagrahaviayatvravya svatastva katha sidhyediti vcyam/ purovartini prakrasambandhasyaiva pramtvapadrthatvt sambandhabhnasyaiva pramtvabhnarpatvt/ etadeva kathamiti cet ryatm - jnasya prmye viodhyamne viayatathtva eva tatparyavasyati/ viayo ydadharmavattay vyavasye bhsate tdadharmasambandha eva viayasya tathtvam, tadeva ca pramtvamiti tasynuvyavasyena viaykarat pramtvasya svatogrhyatvamiti mmsakaya/ sa eva dpiky prakiky cndita iti/ yadyapi arthantathtvasya viayanihasya jnagatapramtvarpatva na sambhavatti tadvannihavieyatnirpakatve sati tannihaprakratlijnatvameva pramtva vcyamiti ak avatarati, tathpi naiyyikai purovartinihavieyatnirpakatve sati rajatatvanihaprakratnirpakatvamanuvyavasye bhsata iti svkriyate/ tatra vieyatprakratayoranupasthitayo 'pi bhnam/ purovartirajatatvayo vyavasyarpapratysaty bhnam, purovartini rajatatvavatva na bhsate ityagkriyate/ mmsakstu vyavasyarpapratysattismyt rajatatvavatvamapi bhsata iti nirpya tadghaitapramtva anuvyavasyena viaykriyata iti

nirpayantti viea/ purovartina ghaatvena jnmtykrakasyeti/ purovartinihavieyatnirpakaghaatvanihaprakratnir pakajnavnahamityartha/

dpik prmyajaptivdasiddhnta svataprmyagrahe 'jalajna pram na v' ityanabhysaday pramtvasaayo na syt/ anuvyavasyena prmyasya nicitatvt/ tasmt svatogrhyatvbhvt parato grhyatvameva/ tathhi prathama jalajnnantara pravttau saty jalalbhe sati prvotpanna jalajna pram samarthapravttijanakatvt yannaiva tannaiva, yath apram iti vyatireki pramtva nicyate/ dvitydijneu prvajnadntena tatsajtyatvaligena anvayavyatirekipi ghyate// prakik jalajnamitydi/ jalajna pram na v itykraka/ anabhysadaym prthamikajalajnagrahottaradaym/ anubhavasiddha pramtvasaayo na sydityartha/ nicitatvditi/ tadvattnicayasya tadabhvavattjna prati pratibandhakatvditi bhva/ atra 'jto ghaa' iti pratte jnaviayatviayakatvakalpanenaiva nirvhe atiriktajtat na kalpany gauravt mnbhvcca iti tannirasanaprakro bodhya/ tasmditi/

anabhysaday saaynubhavdityartha/ etasya svatogrhyatvbhve 'nvaya/ paratgrhyatvamiti/ prmyasynumnditi eva grhyatvamityartha/ pravttau satymiti/ etena mmsakairabhyupagaty prmyanicayasya pravttihetuty vyabhicro darita/ na ca nikampapravttveva prmayanicasya hetut, sakampapravttau tu pramyasaayasya, nikampatva sakampatva ca viayitviea eva ca tatra sakampapravttyagkre 'pi prmyanicayasya hetuty katha vyabhicra iti vcyam, tathpi yatra prmyasyprmyasya v jna nst, scca kevalajaldijna tatra pravttipradaranena prmyasaayahetuty vyabhicrasya durvratvt/ na caiva jaldijne aprmyanicakle pravttisyditi akanyam/ aghtprmyakajaldijnatvena, taddhetutsvkrea adoditi sakepa/ jalalbhe satti/ etvat vakyamasya prmyavyavasthpakaheto svarpsiddhiak nirkt/ idn pakasysattvdha - prvotpannamiti/ samartheti/ tadvadvieyakatatprakraketyartha/ anvayyudharasambhavt vyatirekyudharaa sadntamha - yannaiva tannaivamiti/ yadapram tatsamarthapravtyajanakamityartha/ vyatireki vyatirekavyptimat/ nicyate - anumyate/ dvitydijneu - dvitydijalajneu/ tatsajtyatvaligena - prvajnasajtyatvarpaligena/ samarthapravttijanakatveneti yvat/ ghyata iti/ prmyamanumyata ityartha/ blapriy prthamikajalajnagrahottaradaymiti/ prthamika yat jalajna tadviayako yo graha jalamaha

jnmtykraka taduttarakle ityartha/ tath ca prthamikajalajnagrahe yadi jalajnaniha pramtvamapi ghta tarhi jalajna pram na veti jalajnadharmikapramtvasaayo na syt, jalajnadharmikapramtvanicaytmakapratibanadhakasatv diti bhva/ jtu jalaye jalamlokya tatra vihitasnnapnde pusa paradine madhyhne drt tatra yajjaladarana tat dvitya jalajna abhysadapannamityucyate/ tasya ghtaprmyakaprvajnasajtyatvnusandhnena ida jna pram na v iti saayasya na prasaktiriti parylocya prthamikajalajnagrahottaramityuktam/ tadabhvavattjna/ pramtvasaaye pramtvbhvakoerapi bhnena tadaajna prati pramtvanicayasya pratibandhakatvdityartha/ tannirasanaprakra iti/ jtatnirsaprakra ityartha/ eteneti/ prthamikajalajnnantarameva pravttiriti kathanenetyartha/ mmsakairabhyupagatymiti/ kasmicit viaye jte sati jte jne prmyanicaya vin viaye pravtti na bhavatti tadviayakapravtti prati tadviayakajnadharmikaprmyanicaya kraamiti mmsak vadanti/ tanna yuktam/ jalajnnantara ida jna pram itykrakajalajn adharmikaprmyanicaya vinpi pravttertpatty vyatirekavyabhicrditi/ bhva/ na ca nikampeti/ pravttirdvividh nikamp sakamp ceti/ utka pravtti nikamp, anutka

pravtti sakamp/ utkaatvnutkaatve pravttigatau viayitvieau/ tatra tadviayi utkaapravtti prati tadviayakajne prmyanicaya kraam, tadviayaknutkaapravtti prati tu prmyasaaya kraam/ prmyanicayasya nikampapravttitva kryatvacchedakam, prmyasaayasya sakampapravttitva kryatvacchedakam/ yatra jalajnnantara tatra prmyanicaya vinpi pravtti jyate tatra s pravtti sakampetyagkriyate/ tasy ca nikampapravttitvarpakryatvacchedakaviraht prmyanicaya vin nikampapravttitvvacchinnasynupatty na vyatirekavyabhicra iti prmyanicayasya pravttihetutva nirbdhamiti akituraya/ tathpti/ yatra prmyasya aprmyasya v saayo v nicayo v nbht jalajna paramabht tatrpi pravtterdaranenasakampy tdapravtte prmyasaaya vinpyutpaty vyatirekavyabhicrt prmyasaayasya pravttihetut na bhavatti samdhturaya/ na caivamiti/ prmyanicayasya v prmyasaayasya v pravtti prati hetutvnagkre yatra jalajne aprmyanicaya tatkle/pi pravtti syt, pravttiheto jalajnasya satvdityartha/ aghteti/ aprmyajnbhvaviiajaldijnameva jaldiviayakapravttiheturityagkrt jaldijne aprmyajnakle aprmyajnaviiajaldijnamevstti na pravtypatti, aprmyajnbhvaviiajalajnarpasya pravttihetorabhvditi bhva/ nanu bahuvittavyayysasdhyeu vaidikeu vyavahreu prmyanicaya vin nikampapravttirna dyata iti prmyagrahaviirthanicayasyaiva pravttihetutvam/

yukta caitat-aprmyajnbhvaviirthanicayasya pravttihetutve taccharre tadabhvavati tatprakrakatvarpasya tadvati tatprakratvbhvarpasya cprmyasya nivepekay prmyagrahaviiatvanivee lghavdityakyha sakepa iti/ prmyagrahasya kathacit pravttyupayogitve 'pi parata prmyagrahasabhavt svata eva prmyagraha iti nbhiniveavyamiti bhva/ etvateti/ jalalbhe satti kathanenetyartha/ vakyamasya prmyavyavasthpakahetoriti/ prmyasdhakasya samarthapravttijanakatvarpahetorityartha/ svarpsiddhiak pakvttitvaak/ pravtte smarthya hi jalalbhenaiva/ tath ca jalalbhakathanena jalajne samarthapravttijanakatvarpaheturastti scitamiti bhva/ idnmiti/ prmynumitisamaya ityartha/ prvajnasajtyatveti/ ghtaprmyakaprvajnasajtyatvaligenetyartha/ dvitydijnasya prvajnasajtyatva ca saphalapravttijanakatvarpea/ tath ca saphalapravttijanakatvameva hetu, prvajnamanvayadnta iti scanya prvajnasajtyetyuktam/ anumnaprayogastu - dvitydijalajna pram samarthapravttijanakatvt yat samarthapravttijanakam tatpram yath prthamikajalajnamiti/ atreda tattvam-aya ghaa iti jnnantara ima ghaa jnmi, ima ghaatvena jnmi ityanavyavasyo bhavati, na tu ghaa ghaatvena jnmti/ pramtva tu na kevala dharmivieyakatvaviiaghaatvaprakrakatvam, tasya

prambhramobhayanihatvt/ ki tu ghaatvavadvieyakatvaviiaghaatvaprakrakatvam/ ida ca nnuvyavasye bhsate/ tatra ghaatvaviianihatay vieyaty agrahat/ vyavasye idantvenaiva ghaasya vieyatvt ghaatvaviiatvena ghaasya vieyatvbhvt ghaatvaviianihatay vieyaty anuvyavasyane grahasabhavt/ ata prmya na svatogrhyamiti naiyyiknmaya iti kecit/"tathpyanuvyavasynantara vyavasyasya prmye arthasya tadvattve ca saayasynubhavasiddhatvt nrthatadvattva tadbiaya"iti maigrantha tearamanukla/ ddhitikr api-"prmyasya saaynyathnupapatty taddharmaviie tatprakrakatvasya grhakatve 'nuvyavasyasysmatharya kalpyate/ tena purovarttini rajatatvaprakrakamiti grahe 'pi purovartini rajate rajatatvaprakrakamiti na graha"iti prhu/ gaddharabhacrystu -"tadvadvieyakatvatatprakrakatvayoravacchedyvacchedak abhvagrahea prmyasaayasya tadadhnasyrthatadvattvasaayasya copapatte arthatadvattvviayakatve nirbharo nocita"ityhu1/ dpik prmyotpattiparatasttvanirpaam pramy guajanyatvamutpatau paratastvam/ pramsdhraakraa gua, apramsdhraakraa doa/ tatra pratyake vieaavadvieyasannikaro gua/ anumitau vypakavati vypyajnam/ upamitau

yathrthasdyajnam/ bdajne yathrthayogyatjnam itydyhanyam/ ---------------------------------------1. ityhuriti/ jne ghte 'pi jne prmyasya saayo bhavatti tadanurodhena prmyaghaaka kacidaa jnajne na bhsata iti vaktavyam/ sa ca purovartini ghaatvavattvarpa iti ddhitikrdaya/ ghaatvavadvieyakatvaghaatvaprakrakatvayoravacchedy vacchedakabhvarpa sa iti gaddharabhacrtha iti viveka/ ---------------------------------------prakik eva japtau paratastva vyavasthpya utpattau paratastva nirpayati pramy iti/ pramsdhraakraamiti/ pramtvdhikadeavttidharmnavacchinnapramnihakryat nirpitakraatltyartha/ tena jnamtrahetubhttmamanassayogde bhramajanakapittdido ca vyudsa/ apramsdhraakraatvamapyeva parikartavyam/ caturvidhapramy hetubhta gua krameopapdayati tatreti/ caturvidhaprammadhya ityartha/ itydyhanyamiti/ 'pta akha' itydibhrame pittdidoa, ida rajatamitydibhrame ca ckacakydi iti hanyamityartha/ blapriy pramtvdhikadeavttti/ pramtvavypakadharmnavacchinn y

pramnih kryat tannirpitakraatva pramtvaprayojakasya guasya lakaamityartha/ pramnihakryatnirpitakraatvamtroktau jnasmnya prati hetubhte tmamanassayogdvativypti/ tadvraya kryaty pramtvdhikadeavttidharmnavacchinnatvanivea/ tmamanassayogdau tu pramtvdhikadeavtti yo dharma jnatva tadavacchinnakryantnirpitakraatvamevsti, na tadanavacchinnakryatnirpitakraatvamiti ntivypti/ bhramsdhraakraeu pittdidoeu pramtvavypakajnatvdyanavacchinnakryatnirpitakra atvasattvt tatrnivyptivraya kryaty pramnihatvanivea/ pittde bhramaniakryatnirpitkraatlitve 'pi pramnihakryatnirpitakraatlitvbhvt ntivypti/ tadha - teneti/ eva parikartavyamiti/ apramtvdhikadeavttidharmnavacchinnpramnihakrya parikartavyami ti/ apramtvdhikadeavttidharmnavacchinnpramnihakrya tnirpitakraatlitva doasya lakaamityartha/ dpik aprmyasya paratastvanirpaam purovartini prakrbhvasya anuvyavasyena anupasthitatvt apramtva parata eva ghyate/ pittdidoajanyatvamutpattau paratastvam/ prakik

apramtvasya paratastva sayuktika darayati - purovartinti/ anupasthitatvditi/ aviaykaradityartha/ tath ca pratysatterabhvt apramtvasynuvyavasyena grahaa na sambhavatti bhva/ apramtvam tadabhvavadvieyakatvaviiatatprakrakatvam/ parata eva ghyata iti/ anumndita eva ghyata ityartha/ anumnaprayogastu ida jna apram visavdipravttijanakatvt yannaiva tannaiva yath pram iti/ blapriy pratysatterabhvditi/ sanikarbhvdityartha/ vieye prakrasambandhasya vyavasyaviayatvt vyavasyarpajnalakaapratysatty anuvyavasyena prakrasabandhaghaitapramtvagrahaa kathacit prasakta prva nirktam/ purovartini prakrbhvasambandhasya vyavasyaviayatvt tadghaitasypramtvasya kathamapi bhramnuvyavasyena grahaa na sambhavatti apramtva na prthamikajnagrahaviayatvarpasvatastvavat/ api tu anumnavedyatvkhyaparatastvavaditi bhva/ visavdipravttti/ viphalapravtttyartha/ dpik anyathkhytisamarthanam/ nanu sarve jnn yathrthatvt ayathrthajnameva nstti/ na ca 'uktau ida rajatam' iti jnt pravttidarant anyathkhytisiddhiriti vcyam/ rajatasmtipurovartijnbhymeva

pravttisambhavt/ svatantropasthiteabhedgrahasyaiva sarvatra pravartakatvena 'nedam rajatam' itydau atiprasagbhvditi cet - na/ satyarajatasthale purovartivieyakarajatatvaprakrakajnasya lghavena pravttijanakatay uktvapi rajatrthipravttijanakatavena viiajnasyaiva kalpant/ prakik gurumata nirasya anyathkhyti vyavasthpayati - nanvitydin/ yathrthatvt pramtvt/ ayathrthajnameva nstti/ tadabhvavadvieyakatatprakrakatvarpyathrthatva jnavtti netyartha/ tena na siddhyasiddhibhy vyghta/ ayathrthatvasya tu prasiddhiricchdau bodhy/ anyathkhytti/ tadanagkre purovarttivieyakarajatatvdirpeatvacchedakaprakrakaj nasya savdivisavdisdhraapravttijanakatay tatra pravttireva na syditi bhva/ rajatasmtti/ klptaniyataprvavartibhymitydi/ sambhavditi/ tath ca pravtti prati viiajnatvena kraataiva nstti tadanurodhena anyathkhytikalpana na sambhavatti bhva/ nanveva yatra 'nedam rajatam' itydibdhagraha tatrpi pravtti sydityata ha - upasthiteti/ etvat smtirpakrapek sphukt/ iabhedgrahasyaiva rajatdirpeabhedagrahbhvasyaiva/ evakrea viiajnasya pravartakatvavyavaccheda/ sarvatreti/ rajate uktau cetyartha/ satyarajatasthale viiajnatvenaiva pravtti prati kraatvameavyam/ anyath dharmadharmijnayo iabhedgrahatvarpagurudharmvacchinnasya ca kraatpatte/ eva ca tatra pravtti pratyanvayavyatirekbhy

viiajnasya kraaty lghavt smnyata pravttitvvacchinna prati viiajnatvena anugatakryakraabhvasyaiva kalpanyatay visavdipravtterapi tatkryatvacchedakvalhatay tatprva viiajnasya kalpanyatvt anyathkhytirnirbdhaiveti samdhatte - satyarajateti/ rajatatvaprakrakajnasyeti/ tdajnatvvacchinnasyetyartha/ pravttijanakatay pravttitvvacchinnajanakatay/ viiajnasyaiva purovartivieyakeatvacchedakaprakrakajnasyaiva/ etena iabhedgrahasya vyavaccheda/ kalpant - anumnt/ tatprayogastu - 'iyam purovartivieyakeatvacchedakaprakrakajnajany, pravttitvt, rajatasthalyapravttivat' iti/ sydetat - pratyake sannikarasya kraatay rajatatve tadabhvena katha uktau 'idam rajatam' iti pratyakamiti cet, maivam/ alaukikasannikarasypi pratyakajanakaty vyavasthpitatvena jnalakaapratysattereva prakte sambhavt/ blapriy gurumatamiti/ sarvi jnni tadvati tatprakrakatvarpapramtvavanti/ tadabhvavati tatprakrakatvarppramtvavat kimapi jna na bhavatti prbhkaramatamityartha/ nanu dpikym ayathrthajnameva nstti gurumatnuvdo na yukta/ ayathrthajnasya prasaddhitve taninaedho na yukta/ ayathrthajnasyprasiddhatve ca pratiyogyaprasiddhy tanniedho na yukta iti siddhyasiddhibhy vyghtdityata ha tadabhvavaditi/ ayathrthatva paka, jnavttitvbhva

sdhya, jnatvavypakapramtvaviruddhatvt iti hetu/ tadanagkra iti/ tadabhvavadvieyakatatprakrakajnarpnyathkhytyan agkra ityartha/ purovartivieyaketi/ purovartivieyakapravtti prati purovartivieyakeatvacchedakaprakrakajna hetu/ rajatrthina puruasya purovartini idakrspade vastuni iatvacchedakarajatatvajne vin pravtteranudayt/ tath ca uktivieyakarajatatvaprakrakajntmaknyathkhytiman tarea pravttirna ghaate/ ata pravttyanusrea taddhetubht anyathkhytiragkryeti akituraya/ savdipravtti saphalapravtti/ visavdipravtti/ viphalapravtti/ nanu viiajna pravttikraa v jnadvaya tatkraa vetyatra vinigamanviraht 'rajatasmtipurovartijnbhymeva pravttisambhavt' ityuktamityatrha - kptaniyataprvavartibhymitydiriti/ viiajnasya pravttikraatva vadat naiyyikenpi viiajntprva idamitykraka purovartiviayaka pratyaka rajatasmaraa ceti jnadvaya bhavattyagkriyate/ tath ca kptaniyataprvavartibhy idajnarajatasmarabhymeva pravtte sambhave viiajnamanvayakamiti bhva/ viiajnatveneti/ purovartivieyakarajatatvdiprakrakajnatvenetyartha/ nanvevamiti/ rajatasmtipurovartijne eva pravttikrae; viiajna tu na pravttikraamityagkra ityartha/ pravtti syditi/ rajatasmtipurovartijnayo sattvditi bhva/ rajatdirpeti/ rajatdirpa yat ia tatpratiyogikabhedajnbhvasyetyartha/ tath ca purovartivieyakarajatdirpeapratiyogikabhedaprakrakaj

nbhvav i - ie purovartijnarajatasmarae purovartini rajatrthipravttiheturiti 'nedam rajatam' iti bdhajnakle na pravttypattiriti bhva/ idamiti dharmijna-rajatatvajnabhedgrah tray kraatvpekay viiajnasyaikasya kraatve lghavamiti mle 'bhipretam/ tadha satyarajatasthala itydin/ yadyapi dharmadharmijnayo kraatva viiajnakraatvdyapi agkaroti, tathpi 'neda rajatam' iti bdhagrahakle pravttivraya iabhedagrahbhvatvvacchinnasya kraatva prbhkareocyate naiyyikena viiajnatvvacchinnasya kraatvamucyate/ tatra kraatvacchedakalghava naiyyikasyaiveti bhva/ smnyata pravttitvvacchinna pratti/ savdivisavdipravttisdhraapravttitvvacchinna prattyartha/ tatkryatvacchedakvalhatayeti/ tasya viiajnasya yat kryatvacchedaka pravttitva tadrayatayetyartha/ tatprvamiti/ visavdipravtteprvamityartha/ rajatatve tadabhveneti/ sannikarbhvena cakussayuktaaktisamavybhvenetyartha/ jnalakaeti/ rajatasmaratmaka yat rajatatvaprakrakajna sa eva rajatatvabhnaprayojaka sanikara iti bhva/ _______________________________________________________________________ ____

tarkasagraha ayathrthnubhavanirpaam

AnTs_64 ayathrthnubhavas trividha saayaviparyayatarkabhedt / ekasmin dharmini viruddhanndharmavaiiyvaghi jna saaya / yath sthur v puro veti / mithyjna viparyaya / yath uktv ida rajatam iti / vypyropea vypakropas tarka yath yadi vahnir na syt tarhi dhmo'pi na syd iti // ayathrthnubhavastrividha - saaya-viparyayatarkabhedt/ ekasmin dharmii viruddhanndharmavaiiyajna saaya/ yath sthurv puruo veti/ mithyjna viparyaya/ yath uktau ida rajatam iti/ vypyropea vypakropastarka/ yath yadi vahnirnasyt tarhi dhmo 'pi na syt iti/ dpik ayathrthnubhva vibhajate - ayathrtha iti/ svapnasya mnasaviparyayarpatvt na traividhyavirodha/ saayalakaamha - eketi/ ghaapaviti samhlambane 'tivyptivraya eketi/ 'ghaa dravyam' itydvativyptivraya viruddheti/ 'ghaatvaviruddhapaatvavn' ityatra ativypitavraya nneti/ viparyayalakaamha mithyeti/ tadabhvavati tatprakrakaniraya ityartha/ tarka lakayati - vypyeti/ yadyapi tarka viparyaye 'ntarbhavati, tathpi pramnugrhakatvt bhedena sakrtanam/ prakik nanu ayathrthnubhavasya traividhyakathanam mle 'sagatam, svapnajnasya anubhtapadrthasmaraakaphapittdirpadoaubhubhd

airjyamnasya bdhitrthaviayakasya anubhavasiddhatvdata ha svapnasyeti/ yadyapi pradeavievasthitamanassayoga svapna/ tathpi tadasamavyikraakajne svapnaabdo bhkta ityavadheyam/ ckudirpatvsambhavdha - mnaseti/ yattu smmirpa svapnajnamiti tat bhydiviruddhamityupekitam/ koyoravypyavttitvajnottara jyamne ekasmin dharmii ghaatadabhvobhayaprakrakasamuccaye 'tivyptivraya virodhaviayakatvasya nivee 'pi nnetyasyvayakateti darayitumha - ghatvaviruddheti/ nnetti/ ekadharminihavieyatnirpitaviruddhanndharmanihap rakratkatvbhvt ntivyptiriti bhva/ na ca vibhinnarpeaikadharmivieyakaviruddhnekadharmaprakr akajne 'tivyptiriti akyam/ ekadharmvacchinnavieyatghaitaparikrakraena adoditi dik/ tantrntare brahmabhinne sarvasminnevamithyabdasya prayogadarandha tadabhvavatti/ pramvraya idam/ tadabhvavadvieyakatvvacchinnatatprakrakatvetydyarth avivakat na samhlambane 'tiprasaga/ saayasya icchyca vraya saaynyajnrthaka nicayayadamiti sakepa/ mle vypyropeeti/ hryavypyavattbhramajanya hryavypakavattbhramastarka ityartha/ hryajnamtre 'tiprasagavraya janyntam/ yatra nyam purua iti nicayasattve khdau kardibhramt 'aya purua' itydyhryropa tatrtivyptivraya prathamamhryapadam/ rajatatvavypybhvavattgrahakle hrya yadrajatatvavypyavattjnam tajjanye 'idam rajatam' ityanhryajne 'tivyptivraya dvityamharyapadam/

tarke pdyavyatirekanicaya pdypdakayorvyptinicayaca kraamiti dhyeyam/ tarkastu mnasaviparyayarpa eveti kathamayathrthasya traividhyakathanamityha - yadyapti/ pramnugrhakatvam - pramena pramy jananyy pratibanadhakavighaanadvropayogitvam/ bhedeneti/ tarkatvarpavailakayenetyartha/ tarkasya prmnugrhakatvajpanya tath kathanamiti bhva/ blapriy bhkta iti/ lkaika krye kraopacra ityartha/ tath ca svpna vijna viparyaye 'ntarbhtamiti bhva/ bhydiviruddhamiti/"uparatendriyagrmasya pralnamanaskasya indriyadvreaiva yadanubhavana mnasam, tat svapnajnam"iti praastapdabhye tadvykhynakandalydigranthe ca svapnasynubhavarpatpratipdanditi bhva/ ekadharmivieyakaviruddhanndharmaprakrakajna saaya/ ghaapaviti jnasya viruddhaghaatvapaatvarpnekadharmaprakrakatvt tatrtivypti/ tadvraya ekadharmivieyaketyuktam/ ghaapaarpnekadharmivieyaka ghaapaviti jnamimiti ntivypti/ ghao dravyamiti jnasya ghaarpaikadharmivieyakatvt ghaatva-dravyatvarpnekadharmaprakrakatvcca tatrtivypti/ tadvraya viruddheti dharmavieaam/ ghaatvadravyatvayoparekatra ghae vartamnayorekatrvartamnatvarpaviruddhatvbhvt ntivypti/ ghaatvaviruddhapaatvavn iti jnasypi ekadharmipaavieyakaviruddhapaatvarpadharmaprakrak atvt tatrtivypti/ tadvraya nndharmaprakraketyuktam/

yadyapi ghaatvaviruddhapaatvavniti jnasypi ghaatvapaatvarpanndharmaprakrakatvamasti, tathpi tasmin jne ghaatva virodhe prakra paatva tu pae prakra iti ekasmin dharmii tayo prakrakatva nstti ntivypti/ nanu aya paatvavniti jnasypi vastuto ghaatvavirudva yat paatva tatprakrakatvena tatrtivyptivraameva nnetyasya prayojana bhavitumarhatti 'ghaatvaviruddhapaatvavn' iti jnaparyantnudhvana dpikymayuktamityatrha koyoriti/ ghaa tadabhvacvypyavtti iti jnnantara jyamne 'aya ghaavn ghabhvavca' itykrake samuccayasajake jne vastuta ghaaviruddha yo ghabhva tatprakrakatvt tatrtivyptivraya koidvayavirodhaviayakatvamapi niveanyam/ koyoravypyavttitvajnanyaklne samuccaye eva koyorvirodho viaya/ tayoravypyavttitvajnaklne samuccaye tu koyorvirodho na bhsate/ tath coktasamuccayasya virodhaviayakatvbhvt ntivypti/ tath cya paatvavniti jnasya vastuta ghaatvaviruddha yat paatva tadviayakatve 'pi virodhaviayakatvbhvt na tatrtivypti vaktu akyata ityayena 'aya ghaatvaviruddhapaatvavn iti jnaparyantnudhvanam/ tasya jnasya virodhaviayakatvt prasakty ativyptervraya nneti vieaamiti bhva/ ekadharminihavieyatetydi/ aya ghaatvaviruddhapaatvavn iti jne ghaatvamapi prakra paatvamapi prakra/

parantu ghaatvanihaprakrat virodhanihavieyatnirpit, paatvanihaprakrat paanihavieyatnirpit/ dvayo ghaatvapaatvanihaprakratayo ekadharminihavieyatnirpitatva nstti tdajne ekadharminihavieyatnirpitanndharmanihaprakrat nirpakatvbhvt ntivyptiriti bhva/ vibhinnarpeeti/ 'parvato vahnimn dravya vahnyabhvavat' itykrake samhlambane parvatatvadravyatvbhy parvatarpaikadharmivieyake 'tivypti/ parvatanihavieyatnirpitavahnitadabhvarpanndharm anihaprakratnirpakatvditi bhva/ ekadharmvacchinneti/ tath ca ekadharmvacchinnavieyatnirpitanndharmanihaprak ratnirpakajnatva saayasya lakaam/ 'parvato vahnimn, dravya vahnyabhvavat' iti jne vahninihaprakrat parvatatvvacchinnavieyatnirpit vahnyabhvanihaprakrat dravyatvvacchinnavieyatnirpiteti dvayo prakratayo ekadharmvacchinnavieyatnirpitatva nstti ntivypitariti bhva/ nanvevamapi ghaatadabhvayoravypyavttitvajnaklne 'bhtala ghaavat ghabhvavacca' itykrake samuccaye 'tivypti/ tasypi bhtalatvarpaikadharmvacchinnavieyatnirpitaghaatada bhvarpanndharma - nihaprakratnirpakatvdityata ha-digiti/ 1svaghaitadharmvacchinnapratibandhakatnirpitapratibad hyatvacchedakbht y svanirpakatvacchedakadharmvacchinnanirpitavirodhavia yitnirpit prakrit samndhikarayasambandhena tadviiaprakritaiva saayatvam/ tacca

samuccayavyvttam/ samuccaye virodhbhnena koidvayaviayitayo virodhaviayitvnirpitatvt/ saaye cntata koyo sasargatay parasparavirodhabhnopagamena lakaasamanvaya iti bhva/ etena samuccaye 'tivyptivraya jne virodhaviayakatvavieaadne tata eva ghaapaviti jnasya dravyam iti jnasya ca vraasambhavt ekadharmivieyakatvavieaa dharme viruddhatvavieaa ca vyartham/ tayorjnayo virodhaviayakatvbhvenaiva vraditi aky nvasara/ uktaparikra eva praktagranthattparyditi/ ---------------------------------------1. svaghaitetydi/ sva bhtala ghaavanna veti saayanih ghaanirpit prakrit tadghaito dharma ghaanirpitaprakritvvacchinnabhtalanirpitavieyitlij natva tadavacchinn bhtala ghaavaditykrakajnanih pratibandhakat tannirpit y pratibadhyat bhtala ghabhvavaditi jnanih tadavacchedakbht ghabhvanirpit prakrit, eva sva ghaanirpitaprakrit tannirpakat ghaanih tadavacchedakadharma dhaatva tadavacchinnanirpito yo virodha tannihaviayatnirpit s ghabhvanirpit prakrit bhavati ekdhikaraavttitvasambandhena tadviiaprakrit ghaanirpitaprakrit bhtala ghaavat na veti saaye 'stti samanvaya/ --------------------------------------tantrntare advaitavednte/ tath ca mithyviayaka jna viparyaya

ityuktau brahmtiriktaviayakasya sarvasypi jnasya advaitimate mithyviayakatvt viparyayatvpatti, ata mithyjnamityasya tadabhvavati tatprakrakaniraya iti vykhyna ktamiti bhva/ pramvrayedamiti/ tatprakrakaniraya viparyaya ityetvanmtroktau aya ghaa itydipramymativypti tasy api ghaatvdiprakrakatvt/ tadvraya tadabhvavatti vieaam/ aya ghaa itydipramy ghaatvavadvieyakatvena ghaatvbhvavadviyakatvbhvt ntivyptiriti bhva/ na samhlambane 'tiprasaga iti/ ragarajatayo 'ime ragarajate' iti pramy ntivypitarityartha/ tasy pramy rajatatvbhvavadragavieyakatve rajatatvaprakrakatve ca satyapi ragatvbhvavadvieyakatvvacchinnarajatatvaprakrakatv a nsti, rajatatvanihaprakraty rajatatvavadrajatanihavieyatnirpitatvena rajatatvbhvavadraganihavieyatnirpitatvbhvt rage rajatatvasyprakratvditi bhva/ avaia sarva pratyakapariccheda evoktamityayenoktam sakepa iti/ vypyropea vypakropastarka/ ropaabdasya hryabhramaityartha/ hryatva ca bdhaklnecchjanyatvam/ ttyy janyatvamartha/ tasya vypakrope 'nvaya/ vypyasyropa vypyropa/ ahy viayatvamartha/ tath ca bdhaklnecchjanyavypyaviayakabhramajanya bdhaklnecchjanyavypakaviayako bhramastarka iti phalati/ yadi

parvato vahnyabhvavn syt tarhi dhmbhvavn syt itykrakastarka/ tatra vypya vahnyabhva tadviayaka ropa parvato vahnyamniti bdhaklnay icchay janya bhrama yadi parvato vahnya bhvavn syt itykraka, tajjanya vypakasya dhmbhvasya ropa tarhi dhtbhvavn syditykraka/ sa eva tarka/ vypyaviayakabhrame hryatvavieadne khy puruatvavypyakarabhramt yatra aya purua ityhryropa tatrtivypti tadvraya hryatvavieaam/ khy karabhrama na hrya iti ntivypti/ vypakrope hryatvavieadne hryt rajatatvavypyavat idamiti jnt jyamne ida rajata itykrake anhryabhrame 'tivypti/ tadvraya tat/ tadha - hryavypyavattetydi/ nya purua iti nicayasatva iti/ 'aya purua' iti bhramasya hryatvasampdanyaitaduktm/ rajatatvavypyavattjnasya hryatvasampdanya rajatatvavypybhvavattgrahakle iti/ pdyavyatirekanicaya iti/ pdya prasajanya, dhmbhva tadvyatireka dhmbhvbhva dhmarpa tannicaya, pdyasya dhmbhvasya pdakasya vahnyabhvasya ca y vypti tannicayaca tarke kraamityartha/ kathamayathrthasya traividhyakathanamiti/ saayo viparyayaceti dvaividhyakathanasyaiva yuktatvdityartha/ pratibandhakavighaanadvreti/ pratibandhakbhtavyabhicraaknivartanadvretyartha/ tarktiriktaviparyay tu nsti pramnugrhakatvam, tarkasya tu tadastti vailakayascanya viparyayayntarbhtasypi tarkasya pthanirdea ityartha/ tath ca viparyaye tarkatvkra pramnugrhakatvacchedaka, viparyayatva tu na tatheti vieajpanya viparyayatvatarkatvbhy vibhga iti

bhva/ _______________________________________________________________________ ____ tarkasagraha smtinirpaam AnTs_65 smtir api dvividh / yathrthyathrth ca pramjany yathrth / apramjanyyathrth // smtirapi dbividh - yathrth ayathrth ceti/ pramjanay yathrth/ apramjany ayathrth/

_______________________________________________________________________ ____ sukhdinirpaam AnTs_66 sarvem anuklatay vedanya sukham // AnTs_67 sarve pratiklatay vedanya dukham // AnTs_68 icch kma // AnTs_69 krodho dvea // AnTs_70 kti prayatna // AnTs_71 vihitakarmajanyo dharma // AnTs_72 niiddhakarmajanyas tv adharma // AnTs_73 buddhydayo'v tmamtravieagu // AnTs_74 buddhcchprayatn dvividh / nity anity ca /

nity varasya / anity jvasya // sarve anuklatay vedanya sukham/ pratiklatay vedanya dukham/ icch kma/ krodho dvea/ kti prayatna/ vihitakarmajanyo dharma/ niiddhakarmajanyo 'dharma/ buddhydaya aau tmamtravieagu/ buddhcchprayatn nity anityaca/ nity varasya/ anity jvasya/ dpik smti vibhajate smtiriti/ sukha lakayati - sarvemiti/ 'sukh aham' itydyanuvyasyagamya sukhatvdikameva lakaam/ yathruta tu svarpakathanamiti draavyam/ prakik nanu 'sarve anuklatay vedanyam' itydi mla sukhdilakaapara na sambhavati, padadravnayopabhogdijanyasakhe sdhn dveadarant avypterityaky 'sukhyaham' itydipratyakasiddha sukhatvdikameva lakaamityha - sukh ahamitydyanuvyavasyeti/ sukhatvdtydin dukhatvaparigraha/ yathruta tviti/ sarvemanuklatay itydikamityartha/ blapriy sarve anuklatay vedanya sukham iti mlt

anuklatvaprakrakajnaviayatva sukhasya lakaamiti pratyate/ tath sati parakyadravyopabhogajanye sukhe sdhn dveadaranena sdhuvttipratiklatvaprakrakajnaviayatvasyaiva tatra sattvena sarve anuklatay vedanyatvasya tdasukhe 'bhvenvyptypatte ida lakaa ayuktamiti aknivrartha sukhyahamitydidpikgrantha ityha - nanu sarvemitydin/ _______________________________________________________________________ ____

tarkasagraha saskranirpaam

AnTs_75 saskras trividha / vego bhvan sthitisthpaka ceti / vega pthivydicatuayamanovtti / anubhavajany smtihetur bhvantmamtravtti / anyath ktasya punas tadavasthpdaka sthitisthpaka kadipthivvtti // saskra trividha vega bhvan sthitasthpakaceti/ vega pthivydicatuayamanovtti/ anubhavajany smtihetu bhvan/ tmamtravtti/ anyath ktasya (sthitasya) puna tdavasthypdaka sthitasthpaka/ kadipthivmtravtti/ dpik saskra vibhajate

- saskra iti/ saskratvajtimn saskra/ vegasyrayamha vega iti/ vegatvajtimn vega/ bhvan lakayati anubhaveti/ anubhavadhvase 'tivyptivraya smtti/ tmdvativyptivraya anubhaveti/ smterapi saskrajanakatva navnairuktam/ sthitasthpaka lakayati - anyatheti/ sakhydaya aau naimittikadravatvavegasthitasthpak smnyagu/ prakik anubhavetti/ smti saskra prati ca anubhavatvenaiva kraatva vadat prc ayamabhiprya - tattadviayakasmti prati tattadviayakasaskra prati ca tattadviayaknubhavatvenaiva hetut na tu tattadbiayakajnatvena, anubhavatvasypi jtitvena jnatvpekay gauravsabhavt/ na ca vinigamanviraha iti akyam, vypyadharmapuraskrea kraatvasambhave vypakadharmasynyathsiddhinirpakatvditi/ navn puna anubhavn tattadviayakasmti tdasaskra prati ca tattadviayakajnatvenaiva hetut, na tu anubhavatvena, saskrasya phalanyatay prathamasmaraenaiva anubhavajanyasaskrasya nena saktadanubhtasya smaraottara asmaraaprasagt/ na ca svajanyasmaraasya saskranakatve smtisdhraena jnatvena hetutve 'pi ghaapadirpannviayvaghin anubhavena janitasya tvadviayakasaskrasya ghadyekaikagocarasmaraenpi vint taduttara padismaranupapatti, tattadviayakasaskrbhvt/ smtijanyapadigocarasaskrasya ca bhinnarviayakatay

padismrakatvyogt/ ata svajanyacaramasmterevnyaty tattadvyaktitvena tattatsaskranakaty agkartavyatay anubhavatvena janakatymapi na doa iti vcyam/, anynaviayakasyaiva phalasya nakatvgkrea adot/ jyate ca puna puna smarat dhatara saskra/ drhya ca saskragata jtiviea jhaiti smtyutpdaprayojaka/ na ca daivavaasampannt jhaiti udbodhakasamavadhndeva jhaiti smtiniyamopapattau na tatprayojakatay saskragata jtiviea siddhyatti vcyam/ jhaiti smte daivdhnajhaityudbodhakasamavadhndhnatvamabhyupag amya saskrtiayakhaane strdvabhysasyaivnpatte/ ki ca parityajya ca nicitvyabhicraka rpa ghyamavyabhicrakea kraatvakalpana sa sambhavatti nnubhavatvena smtisaskrahetutsambhava - iti prhu/ tanmata darayati - smterapti/ apin anubhavaparigraha/ etanmate lakae ca anubhavajany iti sthne jnajanyeti niveanyam/ blapriy vypyadharmapuraskreeti/ vypyadharma anubhavatvam, vypakadharma jnatvam/ anyathsiddhinirpakatvditi/ na hi daasya dravyatvena rpea ghaakkaraatvamiti bhva/ saskrasya phalanyatayeti/ smaraarpea phalena nyatayetyartha/ tath ca saskra prati anubhavatvena hetutve yatra ghaaviayaknubhavajanyasaskrea ghaasmaraa jtam, tatra puna klntare ghaasmaraa na syt ghaasaskrasya prthamikaghaasmaraena naatvt/ na ca ghaasmarat puna/ saskro jyate tena

punarghaasmaraamiti bhavat vaktu akyate/ anubhavatvena kraatvapake ghaasmarae saskrakraatvacchedaknubhavatvbhvena tasya saskrotpdakatvyogt/ jnatvena kraatve tu smarae 'pi jnatvasattvena tasypi saskrakraatay prathamotpannaghaasmarat puna saskra tata smaraamiti smaraottara smaraamupapadyata iti bhva/ na ca svajanyetydi/ saskrajanyasmaraena saskro nayatti svkre tadviayakajna tadviayakasmtiheturiti jnatvena rpea kraatvgkre 'pi tatra samhlambantmakaghaapadinnpadrthaviayaknubh avnantara ghaapadn pratyekaa smaraamajania, na tu anubhtasakalapadrthaviayakaismaraam tatra ghaasmaraena samhlambannubhavajanyasya ghaapadinnpadrthaviayakasaskrasya nt padismaranupapatti padiviayakasaskrasya naatvt/ na ca tatra ghaasmaraajanyasaskra padismti janayatti vcyam/ ghaasmaraajanyasaskrasya ghaaviayakatay tasya padismtijanakatvyogt/ tadviayakasmti prati tadviayakasaskrasya hetutvt anyaviayakasaskrenyviayakasmarasambhavt/ tath ca antimasmtireva saskrenyaviayakasmarasambhavt/ tath ca antimasmtireva tadvyaktitvena saskrana prati heturiti vcyam/ ittha ca anubhavatvvacchinna saskrasmtyorheturiti pake 'pi prthamikaghaasmaraena ghanubhavajanyasaskro na nayatti tadbalt puna ghaasmaraa bhavitumarhatti anubhavatvenaiva

smtihetutvamastu iti akgranthbhiprya/ anytaviayakasyaivetydi/ saskre yvanta padrth viay tvatpadrthaviayakasamaraameva saskranakam/ tath-ca ghaapadi nnpadrthaviayakasamhlambannubhavajanyatvadvia yakasaskrasya ghaamtrasmaraena tatsaskranynaviayakea no na bhavatti kramaa padismaraamupapadyata iti bhva/ smarae saskranynaviayakatva ca saskraviayatvypakaviayatkatvam/ saskra prati jnatvenaiva hetutve yuktyanataramha - jyate ceti/ puna puna ghaasmarat jhaiti ghaasmtiprayojakadrhyarpajtivieaviaasaskro jyata ityanubhavasiddham/ tacca jnatvena saskrahetutva eva sagacchate, smaraasypi jnatvena tata saskrotpattisambhavt iti bhva/ udbodhakasamavadhnditi/ udbodhaka sambandhidarandi/ saskrtiayakhana iti/ saskragatadrhykhyajtivieakhaana ityartha/ abhysasyaivnpatteriti/ saskragatadrhykhyajtivieakhaana ityartha/ abhysasyaivnpatteriti/ saskradrhyrthameva abhysakaraditi bhva/ nanu jhaiti smtyartha jhaiti smtiprayojakodbodhakasamavdhnrtha v strbhysa, na saskradrhyrtha ityata dontaramha - ki ceti/ nicitvyabhicraka rpamiti/ yaddharmvacchinnai kryvyavahitaprvavttyabhvpratiyogitvarpvyabhicrani cayo 'sti tda dharmamityartha/ kryvyavahitaprvavttyabhvapratiyogitnavacchedakatay nicita dharmamiti yvat/ ghyamavyabhicrakeeti/ yaddharmvacchinne vyabhicro ghyate tena dharmeetyartha/ prakte smaratprvamanubhavatvvacchinna na niyamensti dvityasmaratprvamanubhavbhvt/ tath

cnubhavatvvacchinna ghyamavyabhicrakam/ dvityasmaratprvamapi jnatvvacchinnasya prathamasmaraasya sattvt jnatva nicitvyabhicrakam/ ata nicitvyabhicrea jnatvenaiva smtihetutvam, na ghtavyabhicronubhavatveneti bhva/ nanu navnamate anubhavasyeva smterapi saskra prati hetutay smtijanye saskre 'nubhavajanyatvbhvt 'anubhavajanysmtihetu bhvan' iti lakaa tatrvyptamityata ha - etanmata iti/ tath ca etanmate jnajanyatve sati smtihetutvameva saskrasya lakaam/ smtijanyasaskre 'pi smtirpajnajanyatvamastti nvyptiriti bhva/ dpik vieagualakaam anye rpdayo vieagu/ dravyavibhjakopdhidvayasamndhikaravttijtimadguat va vieaguatvam/ prakik dravyavibhjakopdhti/ pthivtvajalatvdirpa yaddravyavibhjakopdhidvaya pratyeka tatsamndhikara dvitvapthaktvasayogdaya tadavttijtimadguatvamityartha/ rpdviu caturu nlatvdikam, [rpatvdikam?] ssiddhikadravatve ca dravatvvntarajtim, snehdiu daasu

snehatvdikam, bhvany saskratvvntarajti cdya lakaasamanvaya/ nanu ida lakaa ekatvdivativyptam ekatvatvdi jterapi tdatvt/ na ca tdopdhidvayasamndhikaraavttiguatvanynavttijti nyaguatvam iti tadartha/ eva caikatvdiu sakhytvde sattvt tdajtinyatvasysattvena ntivyptiriti vcyam/ evamapi parimdivativypte/ parimatvde tdajtitvsambhavt iti cet atra pravadantyabhij yadyadrpvacchinnasamndhikaraa yatkiciddravyavibhjakopdhidvaya tattadbhinn sthitasthpakavttibhinn ca y jti tadvattve sati guatvamiti tadartha/ yadrpvacchinnasmndhikarayasya samavyasambandhaghaitasyaiva niveanyatay yadrpapadena ghaatvderdhartumaakyatvt ghadau ativypti, ato vieyam/ sthitasthpake 'tivyptivraya sthitasthpakavttibhinneti/ sthitasthpakasya pthivydicatuayavttitvamate tu na deyam/ rpatvde yadrpapadena dhartu aakyatve 'pyavntarajtimdya rpdiu lakaasamanvaya/ prthivnutasparasya vyavypekay vijtyasyaiva anubhavasiddhatvt/ sakhydayastu smnyagu iti na tatra vaijtya jalapthivydibhedena siddhntasiddham, ata tatra ntivypti/ tdajtimadbhinnaguatvameva smnyagun lakaamavaseyam/ blapriy

nanu dravyavibhjakopdhidvayasamndhikaravttijtimadguat va vieaguasya dpiky lakaamuktam/ tatra dravyavibhjakopdhidvaya pthivtvajalatvdi tadadhikaraamaprasiddham, pthivtvajalatvayorekatrsattvt, tath ca lakaamidamasambhavtyato vycae - pthivtvajalatvdirpamiti/ pthivtvajalatvayorubhayo adhikaraasyprasiddhatve 'pi pratyeka tayoradhikaraa pthiv jala ca prasiddham/ tadvttaya dvitvapthaktvasayogdaya tadavttirjti rpatvarasatvdi tadvn gua rparasdiriti tdajtimadguatvasya rparasdau sattvt lakaasamanvaya/ rpdika tu dravyavibhjakopdhidvayasamndhikaraa na bhavati, dravyavibhjakapthivtvajalatvadvaydhikaraapthivjalayo ekasya rpasya rasde v avtte/ ato dviniha dvitvdikameva tda tadavttitva rpatvdijtvastti bhva/ atra pratyekamityasya tatsamndhikaraetyatrdhikaraa evnvaya na tu tadadhikaraavttitve 'ptyavadheyam/ nlatvdikamiti/ dipadena rasatvavypya madhuratvdi sparatvavypya anutatvdi ca ghyate/ na ca rpatvarasatvdijtimdyaiva samanvayasambhave tadvypyanlatvdijtimdya samanvayakaraa kimarthamiti vcyam/"atra pravadant"tydin vakyamaparikra eva lakaasysya ttparyt tatra rpatvdivypyajtimdyaiva samanvayasya kartavyatvt/ dravatvvntarajtimiti/ dravatvatvavypy ssiddhikadravatvatvarp jtimityartha/ snehdiu daasviti/ snehaabdabuddhisukhadukhecchdveaprayatnadharmdha rmevityartha/ saskratvvntarajtimiti/ saskratvavypy bhvantvajtimityartha/

akate - nanvidamiti/ pthivtvajalatvarpayo dravyavibhjakayordvayorupdhyo pratyekamadhikarae pthivy jale ca ekatva nsti/ pthivvttyekatvasya jalavttyekatvasya ca bhinnatvena ekasya ekatvasya ubhayatrvtte/ tath ca tdopdhidvayasamndhikara dvitvasayogdaya eva, tadavtti y jti ekatvatvarp jti tadvadguatvasyaikatve sattvt vieagualakaasya smnyague ekatve 'tivyptiriti bhva/ tdatvditi/ dravyavibhjakopdhidvayasamndhikaravttitvdityartha / na ca tdeti/ tdetyasya dravyavibhjaketyartha/ tath ca dravyavibhjakopdhidvaya pthivtvajalatvdi pratyeka tadadhikaraapthivjalavtti dvitvapthaktvdi tadvtti guatvavypyajti sakhytva-pthaktvatvdi tacchnyaguatva rpdvasti/ ekatve tu nsti, sakhytvarpatdajtimattvasyaiva sattvt/ ato ntivyptiriti bhva/ guatvanynavttti/ guatvavypyetyartha/ evamapti/ dravyavibhjakopdhidvayasamndhikaraavttiguatvavyp yajtinyaguatvasya vieagualakaatve 'ptyartha/ parimdivativypteriti/ autvamahattvdirpa parima pratyekavtti na vysajyavtti/ ata dravyavibhjakopdhidvayasamndhikaraa na parimam, api tu dvitvdikameva tadvttiry guatvavyyajti sakhytvdi tacchnyatve sati guatvasya parime sattvt tatrtivyptiriti bhva/ tdajtitvsambhavditi/ dravyavibhjakopdhidvayasamndhikaraavttiguatvavyp yajtitvsambhavdityartha/

yadyadrpeti/ yadyadrpa sayogatvapthaktvatvdika tadavacchinnasayogapthaktvderadhikarae jale pthivy ca pratyeka

vartamna dravyavibhjakopdhidvaya jalatvapthivtvarpam, tattadbhinn sayogatvapthaktvatvdibhinn y jti nlatvdi tadvattve sati guatva nldivastti samanvaya/ atra guatvarpavieyadalasya prayojanamha - yadrpvacchinneti/ tath ca yadrpapadena ghaatva nopdtu akyam/ tadavacchinnasya ghaasydhikarae kaple dravyavibhjakopdhidvayasya jalatvapthivtvadvayasysattvt/ ata sayogatvdikameva yadrpapadenopdeyam, tadbhinna y ghaatvajti tadvattvasya ghae sattvt tatrtivypti, tadvraya guapadam/ na ca yadrpapadena ghaatvamapyupdtu akyate tadavacchinnasya ghaasya klikasambandhendhikarae kle klikasambandhena jalatvapthivtvtmakopdhidvayasattvt tadbhinnatva ca ghaatve nstti katha ativyptiprasaktiriti vcyam/ uklatvvacchinnasya klikasambandhendhikarae jale pthivy ca jalatvapthivtvadvayasattvt tadbhinnatva uklatvdijtau nsttyasambhavavraya samavyasambandhena yadrpvacchinndhikarae samavyasambandhena vartamnamityarthasyaiva yadrpvacchinnasamndhikaraamityanena vivakitatvt kle ghaatvvacchinnasya samavyensattvt klo na samavyena ghaatvvacchinndhikaraam, api tu kapla eveti tadvttitvasya jalatvapthivtvadvaye 'bhvt yadrpapadena ghaatvasyopdtumaakyatay sayogatvdikamupdya tadbhinn ya ghaatvajti tadvattvt ghae 'tivyptiprasaktirityayt/ sthitasthpaka iti/ sthitasthpakatvvacchinndhikaraakadau jalatvapthivtvobhaybhvena yadrpapadena sthitasthpakatva nopdtu akyate, api tu

sayogatvdikameva tadbhinn y jti sthitasthpakatvarp jti tadvadguatvasya sthitasthpake sattvt tatrtivypti/ tadvraya jtau sthitasthpakavttibhinneti vieaam/ sthitasthpakatva tu sthitasthpakavtti, na tadbhinnamiti na doa iti bhva/ na deyamiti/ tanmate sthitasthpakdhikaraa jala pthiv ca tadvttitva jalatvapthivtvayorastti yadrpapadena sthitasthpakatvamapi grahtu akyate tadbhinnatva nsti tasyetyata eva ativyptivraasambhavt sthitasthpakavttibhinneti vieaa na deyamiti bhva/ nanu yadrpapadena rpatvamapi grahatu akyam, rpatvvacchinnarpdhikarae jale pthivy ca jalatvapthivtvadvayasattvt tadbhinn rpatvabhinn rpatvajti na bhavatti katha rpe lakaasamanvaya ityata ha rpatvderiti/ tath ca rpatvabhinn nlatvdijtimdya nldau samanvaya iti bhva/ nanu spare katha lakaasamanvaya/ na tvat sparatvamdya/ tasypi yadrpapadenopdtu akyatvt/ tath hi-yadrpa sparatvam tadavacchinndhikaraa jala pthiv ca, tadvtti jalatvapthivtvadvaya bhavati, ata spaabtvabhinn sparatvajti na bhavati iti sparatvamdya samanvaya kartumaakya/ npi anutasparatvdikamdya, tatra toatve dya toasparayo samanvayasambhave 'pi anutatvamdya anute samanvayo na sambhavati, yadrpapadena anutatvamapyupdtu akyate tadavacchinndhikarae pthivy vyau ca dravyavibhjakopdhidvayasya vyutvapthivtvarpasya sattvt tadrpabhinnatva anutatve nsttyakyha prthivnutarspaasyeti/ tath ca anutatvavypy prthivnutaspare, vyavyaspare 'vidyamn kcana vilakaajtirasti, eva vcavynutaspare ca prthivaspare 'vidyamn kcana jtirasti/ t tmdya pthivaspare vcavyaspare ca samanvaya/ tath hi - yadrpapadena s

jti na grahaayogy tdajtyavacchinndhikarae pthivy vyutvapthivtvarpopdhidvaysattvt api tu sayogatvdireva grhy, tadbhinnatva ca prthivasparagatavijtau vartate tadvatvt prthivaspare samanvaya/ eva vyavyaspare 'pi samanvayo bodhya iti bhva/ nanveva pthivgataikatve jalyaikatve 'vidyamn kcana jtirastti svktya ekatve 'tivyptiprasaktirityata ha - sakhydayastu smnyagu iti/ tath caikatve vaijtybhvt sakalaikatvasdhraamekatvatva yadrpapadenopdeyam tadavacchinndhikaraa jala pthiv ca tadvtti jalatvapthivtvarpopdhidvayam/ atastadbhinn ekatvatvabhinn ekatvatvajti na bhavatti naikatve 'tivyptirityaya/ tdajtimadbhinnaguatvamiti/ dravyavibhjakopdhidvayasamndhikaravttijtimadbhinn aguatvamityartha/

_______________________________________________________________________ ____

tarkasagraha karmanirpaam AnTs_76 calantmaka karma / rdhvadeasayogahetur utkepaam / adhodeasayogahetur apakepaam / arrasanikasayogahetur kucanam / viprakasayogahetu prasraam / anyat sarva gamanam / pthivydicatuayamanomtravtti //

calantmaka karma/ rdhvadeasayogahetu utkepaam/ adhodeasayogahetu apakepaam/ arrasannikasayogahetu kucanam/ arraviprakasayogahetu prasraam/ anyatsarva gamanam/

_______________________________________________________________________ ____

smnyanirpaam AnTs_77 nityam ekam aneknugata smnyam / dravyaguakarmavtti / tad dvividha parparabhedt / para satt / apara dravyatvdi // nityameka aneknugata smnyam/ dravyaguakarmavtti/ para satt/ apara dravyatvdi/ _______________________________________________________________________ ____

vieanirpaam AnTs_78 nityadravyavttayo vyvartak vie // nityadravyavttayo vyvartak vie/ dpik

karmao lakaamha - calaneti/ utkepadn kryabhadamha - rveti/ arreti/ vakratsapdaka kucanam/ jutsampdaka prasraamityartha/ smnya lakayati nityamiti/ sayoge 'tivyptivraya nityamiti/ jalaparamugatarpe 'tivyptivraya eketi/ paramuparimdvativyptivraya aneketi anugatatva samavetatvam tena nbhvdau ativypti/ viea lakayati nityeti/ prakik mlokta sarvasagrhaka na bhavattyha - vakrateti/ nityamitti/ atra nityatva prgabhvpratiyogitva dhvaspratiyogitva v, ekataraniveenpi sayogdervrat/ ekapada svarpakrtanamtraparamiti draavyam/ mle vyvartak iti/ nityadravy paraspara bhedasdhak ityartha atha vieapadrthe ki pramam/ na ca atyantasakrn paramn bhedakadharma vin bhedsiddhirata vie agkartavy iti vcyam, ekatvdivyaktereva bhedakatvasambhavt iti cet na/ yata etatparamai tatparamubhedasdhane ekatvde vyabhicritay etadekatvdereva hetut vcy/ na ca tayo paramvo bhedsiddhau ekatvdau etatva sugraham/ etatparamusamavetatva hi tasyaitatvam/ tasmt pratinityadravyameavyo

vieapadrtha/ sa eva svasajtyn paraspara bhedasdhaka iti tatrpi vientarpek nsti/ ato nnavasth iti sampradya/ blapriy nanu nityadravyavttaya vyvartak vie iti paramamlt nityadravyavttitve sati bhedasdhakatva vieasya lakaamiti labhyate/ tath ca sati gaganaparimdnmapi nityadravyavttitvt itarabhedasdhakatvcca tatrtivypti ityato vycae nityadravy parasparabhedasdhak ityartha iti/ atyantasakrnmiti/ atyanta miritnmityartha/ ekatvdivyaktereveti/ aya paramu tatparamo bhidyate ekatvt ityanumnamatra vivakitam/ yata etatparamviti/ tatparamubhedarpasdhybhvavati tatparamvapyekatvarpahetusatvd vyabhicra, tadvraya etadekatvditi hetu prayoktavya/ etadekatva nma etatparamumtrasamavetamekatvam/ ekatve etatparamumtrasamavetatva ca etatparamubhinnsamavetatve sati etatparamusamavetatvarpa etatparamau tatparamvapekay bhede 'jte durgraham/ tath ca hetujnbhvt nnumiti/ prvameva bhede jte cnumnavaiyarthyam/ anumnasya bhedasiddhyarthatvditi bhva/ nanu etatparamu tatparamo bhinna etadviet iti hetun paramubhedassdhanya/ tatra etatparamugataviee paramvantaragatt viet bhedasiddhi vin etadvieasya paramvantarabhedasdhakatva na bhavati/ tadartha viee vientarasvkre anavasthetyata ha - sa eva svasajtynmiti/ viea yath paramn bheda sdhayati tath sajtyavientarabhedamapi sdhayati, svaparanirvhakatvgkrt, ato nnavastheti bhva/

_______________________________________________________________________ ____

tarkasagraha samavyanirpaam AnTs_79 nityasabandha samavya / ayutasiddhavtti / yayor dvayor madhya ekam avinayadaparritam evvatiate tv ayutasiddau / yathvayavvayavinau guaguinau kriykriyvantau jtivyakt vieanityadravye ceti // nityasambandha samavya/ ayutasiddhavtti/ yayormadhye ekamamavinayadavastha aparritamevvatihate tau ayutasiddhau/ yath avayavvayavinau, guaguinau, kriykriyvantau, jtivyakt, vieanityadravye ceti/

dpik samavya lakayati nityeti/ sayoge ativyptivraya nityeti/ kdvativyptivraya sambandheti/ ayutasiddhalakaamha yayoriti/ nlo ghaa iti viiaprattirvieaavieyasambandhaviay, viiabuddhitvt, dati viiabuddhivat iti samavyasiddhi/ avayavvayavinviti/ dravyasamavyikraamavayava, tajjanya dravya avayavi/ prakik

vaieikamatasdhrayena samavye anumna pramayati - nla iti/ samavyikraatvasya antyvayavini sattvt dravyeti/ paramuvraya janyeti/ avinayadavasthamaparritamevvatihate vinayadavastha tvanrita kaamavatihate yath tantvdine padiriti manasiktya mle avinayadityuktam/ blapriy 'dravyasamavyikraam avayava' iti dpikta dravyanirpitasamavyikraatva avayavasya lakaamiti labhyate/ ghaarpadravyasamavyikraatvasya kaple sattvt lakaasamanvaya/ tatra samavyikraatvamtroktau avayavini ghae 'pi tatsamavetarpdisamavyikraatvasattvt tatrtivypti/ tadvraya samavyikraatve dravyanirpiteti vieaam/ avayavina ghaasya gudinirpitasamavyikraatvasattve 'pi dravyanirpitasamavyikraatvbhvt ntivypti/ tadha samavyikraatvasyeti/ kaplarpe 'vayavini avayavatvasyeatay tatrtivyptirneti scanya antyvayavintyuktam/ janya dravyamavayavti granthena janyatve sati dravyatvam avayavino lakaamuktam/ tatra janyatvamtroktau janyaguadvativypti/ tadvraya dravyatvamupttam/ dravyatvamtroktau avayave paramvativypti/ tadvraya janyatvamupttm/ tadha paramuvrayeti/ paramamle 'yayormadhye ekamavinayadavasthamaparritamevvatihate tvayutasiddhau' iti granthena ayutasiddhayorlakaamuktam/ yayormadhye tantupaayormadhye eka paa tantvrita evvatihate iti tau tantupavayutasiddhau/ tatra vinayadavastha ityasya naprvakaasya ityartha/ avinayadavastha ityasya nvyavahitaprvakat prvakaeu vidyamna

ityartha/ svvyavahitaprvakaavttitvasvapratiyogitvobhayasambandhena naviiatva vinayadavasthatvamiti yvat/ tatra avinayadavasthamiti vieaasya prayojanamha avinayadavasthamitydin/ ayamatraya-yadi ekamityasya avinayadavasthamiti vieaa na dyate, tarhi yayormadhye ekamaparritamevvatihate tvayutasiddhviti ayutasiddhalakaa syt/ tath sati tantupaayoravypti/ tantupaayormadhye ekasya paasya tantvritatayaivvasthnamiti niyambhvt, yad tantunt paana tad tantunakae paasya tantvanritasyaivvasthnt/ ata paasya avinayadavastheti vieaam/ tantunakaastha paa vinayadavastha, uttarakae paasya nt, nvyavahitaprvakaasthatvarpavinayadavasthalaka krntatvt/ ata avinayadavastha paa tantunaprvakavacchinnapaa tasya tu tantvritatayaivvasthnt nvyptiriti/ tantvdina iti/ tantvdinakae ityartha/ _______________________________________________________________________ ____

tarkasagraha abhvanirpaam AnTs_80 andi snta prgabhva / utpatte prva kryasya / sdir ananta pradhvasa / utpattyanantara kryasya / traiklikasasargvacchinnapratiyogitko'tyantbhva / yath bhtale ghao nstti / tdtmyasabandhvacchinnapratiyogitko'nyonybhva yath ghaa pao na bhavatti //

andi snta prgabhva/ utpatte prva kryasya/ sdirananta pradhvasbhva/ utpatteranantara kryasya/ traiklika sasargvacchinnbhva atyantbhva/ yath bhtale ghao nsti iti/ tdtmyvacchinnapratiyogitkbhvo 'nyonybhva/ yath ghaa pao na bhavatti/ dpik prgabhva lakayati - andiriti/ kdau ativypitavraya snta iti/ ghadau ativypitavraya andiriti/ pratiyogisamavyikraavatti pratiyogijanako bhaviyatti vyavahrahetu prgabhva/ dhvasa lakayati-sdiriti/ ghadau ativypitavraa ananta iti/ kdau ativyptivraya sdiriti/ pratiyogijanya pratiyogisamavyikraavtti dhvasta iti vyavahrahetu dhvasa/ atyantbhva lakayati traikliketi/ anyonybhve ativyptivraya sasargeti/ dhvasaprgabhvayorativyptivraya traiklika iti/ anyonybhva lakayati - tdtmyeti/ pratiyogitvacchedakropyasasargabheddekapratiyogikayo ratyantnyonybhvayorbhinnatvam/ kevaladevadattbhvt 'dayabhva' iti pratty viibhva, 'ekasattvepi dvau na sta' iti pratty dvitvvacchinnbhva, sayogena ghaavati samavyena ghabhva, tattadghabhvt ghaatvvacchinnapratiyogitkasmnybhvaca atirikta/ evamanyonybhvo 'pi/ prakik prgabhve

pramamha - bhaviyatti/ sasargeti/ tdtmytiriktasasargetyartha/ dhvasaprgabhvayorapi pratiyogitvacchedakasambandha vartata iti matbhipryea traikliketi vieaam/ anyath anyonybhvavrakeaiva tayorvrat tadvyarthatpatte/ yadi sasargvacchinnetyde anyonybhvabhinnbhva ityartha tad traikliketi siddhnte 'pi srthaka traiklikatvamiha nityatvarpam/ mle bhtale ghao nstti/ atra ghabhve bhtalasya vieyatva sambandha, ghabhvavat bhtalam ityatra tu bhtale abhvasya vieaatva sasarga iti vadat prc ayamabhiprya vieyatvavieaatve svarpasambandhavieau na jnyaviayatvieau/ na ca vieaatkhya svarpasambandha eka eva astu, 'bhtale ghao nsti' iti prattau 'bhtala ghabhvavat' iti prattito vailakayasya vieaatvvacchinndheyatviayakatvakalpanenaiva nirvhditi vcyam/ tdaprattyo vailakayya prathamy vieaatvvacchinndheyat sannikara, dvityy vieaat sasarga iphayupeyate; ki v prathamy vieaat sasarga, dvityy vieaatvvacchinndhrat ityatra vinigamakasya durlabhatvt/ na ca tdaprattyo sasarge 'vilakaatve 'pi vieaavieyabhvabhedt vailakayopapatti ityubhayatra vieaaty eva sambandhatstviti vcyam/ tvatpi 'bhtale ghao nsti' 'bhtalavn ghabhva' ityanayo 'bhtala ghabhvavat' 'ghabhve bhtalam' ityanayoca prattyo vailakaynirvrht/ tasmt vieyatvavieaatvanmakayo ubhayo svarpasambandhavieayo sasargat/ tath ca 'bhtalavn ghabhva'

ityatra ghabhve bhtalasya vieaatva sasarga, ghabhve bhtalam ityatra ca bhtale 'bhvasya vieyatsasarga bhsate/ sa ca tatra abdhita iti abhramatvanirvha iti sakepa/ dhvasaprgabhvayoriva ekapratiyogikayo atyantbhvnyonybhvayo kim ekavidhatva, netyha - pratiyogiteti/ ropyeti/ prcnamatbhipryea/ atra yathyoga pratiyogitvacchedakadharmabhedaiva sasargabhedo 'pyatyantbhvabahutvaprayojaka/ pratiyogitvacchedakadharmabheda anyonybhvabahutvaprayojaka iti draavyam/ tadeva darayati-kevaleti/ kevaladevadattbhvt viibhvo 'tirikta ityanvaya/ anyath kevaladevadattavati 'da nsti' iti pratyaynpatte/ ubhaybhvasytiriktatve pratti pramayati - ekasattve 'pti/ ghaapaau dvau na sva itydau ghaatva paatva ubhayatva caitattritaya pratiyogitvacchedakam, kevalaghaavati kevalapaavati yatkicidubhayavati ca tath pratyayt/ sambandhabhedenbhvasytiriktatva darayati sayogeneti/ smnyaviebhvayo bheda darayati - tattaditi/ atirikta iti/ anyath yatkicit ghaavati ghao nstti pratyaypatte/ evamanyonybhvo 'pti/ avacchedakabhedt tattadghaabheda tata ubhayabheda ghaabhedaca atirikta ityartha/ blapriy "traiklika sasargbhva atyantbhva"iti mlam/ sasargbhva ityasya sasargvacchinnapratiyogitkbhva ityartha/ tatra traiklikatvamtroktau anyonybhve 'tivypti, tasypi nityatvt/ tadvraya sasargvacchinnapratiyogitka ityuktam/ na

ca sasargvacchinnapratiyogitkatvanivee 'pi anyonybhvasya tdtmyasambandhvacchinnapratiyogitkatvt ativyptitdavasthyamiti vcyam/ sasargbhva ityanena tdtmytiraktisabandhvacchinnapratiyogitkbhvasya vivakitatvt/ tadha - tdtmytiriktasasargetyartha iti/ sasargbhvatvamtroktau dhvasaprgabhvayorativypti, tadvraya traiklika iti/ nanu samavyena ghadhikarae sayogena ghao nsti, sayogena ghadhikarae samavyena ghao nsti iti prattyupapattaye sayogasambandhvacchinnaghabhva samavyasambandhvacchinnaghabhvayorbhedo vaktavya/ tadartha ctyantbhvyapratiyogity sambandhvacchinnatva agkriyate/ dhvasaprgabhvayostu tdayuktyasambhavena tayo sasargvacchinnapratiyogitkatva aprmikam/ tath ca sasargbhva ityanenaiva dhvasaprgabhvayorvraasambhavt traikliketi vieaa vyartha ityata ha - dhvasaprgabhvayorapti/ dhvasaprgabhvayo atyantbhvavirodhitmate 'ymaghae samavyena rakto nsti' 'raktaghe samavyena ymo nsti' iti prattau prgabhvadhvasayoreva viayatay tayorapi samavyasambandhvacchinnapratiyogitkatvamastti tanmatnusrea dhvasaprgabhvayorativyptivraya traikliketi vieaamiti bhva/ anyatheti/ dhvasaprgabhvayo sambandhvacchinnapratiyogitkatvnagkra ityartha/ anyonybhvavrakeaiveti/ anyonybhve 'tivypitavraya upttena tdtmytiriktasambandhvacchinnapratiyogitkatvavieae naivetyartha/ tayorvrat dhvasaprgabhvayorativyptivraasambhavt/ tadvyarthatpatte - traikliketi vieaavaiyarthypatte/ yadti/ tath ca sasargbhva ityasya anyonybhvabhinnbhva ityartha/ dhvasaprgabhvayorapi anyonybhvbhinnbhvatvamastti

tatrtivyptivraya trekliketi vieaamiti bhva/ anityapadrthevapi prvadinavodindyadinkhyabhtabhaviyadvartamnarpak latrayavttitvasambhavt traikliketi vieae datte 'pi dhvasaprgabhvayo ativypti tadavasthetyata ha - traiklikatvamiha nityatvarpamiti/ nityatva ca dhvaspratiyogitve sati prgabhvpratiyogitvam/ dhvaspratiyogitvanivet prgabhvanirsa/ prgabhvpratiyogitvanivet dhvasanirsa/ nanu bhtale ghao nsti ityatra ghabhve bhtalasya vieyatva sambandha, bhtala ghabhvavat ityatra bhtale ghabhvasya vieaatva sambandha iti prcnairukta na sagacchate/ bhtala ghabhvavat iti prattau bhtalasya vieyatay ghabhvasya vieaatay na bhnt bhtale ghabhvasya vieaatva sambandha ityukte sagatatve 'pi bhtale ghao nsti iti prattau ghabhvasya vieyatay bhtalasya ca prakratay bhnena bhtalasya vieyatvbhvena bhtalasya vieyatva sambandha ityukterasagatatvt/ tath bdhitavieyatvarpasasargvaghitay tdapratte bhramatvpatti ityata prcnnmaya vaktu rabhate - tatra ghabhva itydin/ vieyatvavieaatvesvarpasambandhavieviti/ yath daaviia purua ityatra daanirpita vieyatva puruagata daaviiatvtmaka daavayvartyatvarpa v dhrapuruasvarpa tath bhtalaniha ghabhvanirpita vieyatvamapi ghabhvaviiatvtmaka dhrabhtalasvarpam, yath v daaniha vieaatva dheyadaasvarpam tath ghabhvaniha vieaatvamapi ghabhvasvarpam/ sambandhatayocyamna vieyatva vieaatva ca na jnyavieyatprakratkhyaviayatviearpam, ki tu

svarpasambandhtmakam/ tath ca 'bhtale ghao nsti' ityatra vieyatrpaviayaty bhtale 'bhve 'pi svarpasambandhtmakavieyatvasattvt tena sambandhena ghabhve bhtalasya prakratay bhnt pratte pramtvameveti/ bhva/ na ca vieaatkhya iti/ tath ca bhtalaghabhvayo vieaatvamiti eka eva sambandha/ na ca ekasyaiva sambandhasya dvayorapi prattyorviayatve tayorvailakaya kathamiti vcyam/ sambandhaikye 'pi 'bhtale ghao nsti' iti prattau vieaatsambandhvacchinndheyatva viaya, 'bhtala ghabhvavat' iti prattau vieaatva viaya ityeva prattyo vailakayasya vaktu akyatvditi akitu aya/ samdhatte - tdaprattyoriti/ prathamymiti/ 'bhtale ghao nsti' iti prattvityartha/ dvityymiti/ 'bhtala ghabhvavat' iti prattvityartha/ puna akate - na ca tdaprattyoriti/ tath cobhayatrpi pratntyo vieaatvanmaka eka eva sambandha viaya/ tathpi 'bhtale ghao nsti' iti prattau vieyatkhyaviayat ghabhvanih vieaatkhyaviayat bhtalanih/ 'bhtala ghabhvavat' iti prattau vieyatkhyaviayat bhtalanih vieaatkhyaviayat ghabhvanih ityeva viayatvailakaydeva tdprattyorvailakaya na sambandhavailakayditi akiturabhiprya/ vieaavieyabhvabhedditi/ vieaat vieyatkhyaviayatvailakaydityartha/ samdhatte tvatpti/ 'bhtale ghao nsti' iti prattau ghabhve vieyatkhyaviayat bhtale vieaatkhyaviayat

'bhtalavn ghaabhva' ityatrpi tathaiveti viayatvailakaybhvt tayo vailakaya na syt/ eva 'bhtala ghabhvavat' iti prattau bhlanih vieyatkhyaviayat, ghabhvanih vieaatkhyaviayat, 'ghabhve bhtalam' iti prattvapi tathaiveti viayatvailakaybhvt tayo vailakaya durupapdamiti bhva/ eva ca svarptmakavieaatkhyamekameva sambandhamagktyaviayatvailakayt prattivailakayasya durupapdatvt vieaatva vieyatva ceti svarptmakasambandhadvayamagktya sambandhavailakaydeva prattivailakaya nirvohavyamiti vadan upakrnta pratterabhramatvamupasaharati - tasmditi/ tath ca 'bhtale ghao nsti' ityatra ghabhve bhtalasya vieyatva sasarga, 'bhtalavn ghabhva' ityatra ghabhve bhtalasya vieaatva sambandha ityanayorvailakayam/ 'bhtala ghabhvavat' ityatra bhtale ghabhvasya vieaatva sasarga/ 'ghabhve bhtalam' ityatra bhtale ghabhvasya vieyatva sambandha iti tayo vailakayamiti bhva/ nanvevamapi 'ghabhve bhtalam', 'bhtale ghao nsti' ityanayo vieyatviayakatvt vailakaya na syt/ eva 'bhtalavn ghabhva, 'bhtala ghabhvavat' ityanayo vailakaya na syt, ubhayatra vieaatrpasambandhasyaiva viayatvdityata ha - sakepa iti/ viayatvietmakavieyavieaabhvavailakayasahakta svarpasambandhtmakavieyavieaabhvavailakayena prattn vailakayamupapdanyam/ yayo prattyo viayatvailakaya nsti tayo sambandhavailakayamasti/ yayo sambandhavailakaya nsti, tayo viayatvailakayamasti ityeva prattn vailakayam/ tattassambandhasybdhitatvt

pramtva copapadyata iti bhva/ asya sandarbhasya bahuvramloane kte 'pi ttparyjnt cryacaran apccham/ te 'pi bahudh locya prakikymat odhana ktv ttparyamavarayan/ tathaivhamatrlikham/ pratiyogitvacchedakadharmabhedt pratiyogitvacchedakasambandhabhedcca ekapratiyogiko 'pyatyantbhva bhidyate/ eva pratiyogitvacche dakadharmabhedt ekapratiyogiko 'pyanyonybhva bhidyata iti sodharaa dpiky nirpyate/ dhvasaprgabhvayostu tath bhedo na nirpita, tatra kraamha - dhvasaprgabhvayoriti/ aya bhva dhvasaprgabhvayo sambandhvacchinnapratiyogitkatva v kiciddharmvacchinnapratiyogitkatva v ngkriyate/ ata ekapratiyogikn dhvasn ekapratiyogikn prgabhvn caikavidhatvameva/ atyantnyonybhvayostu tadagkrt ekapratiyogiknmatyantbhvn bhinnabhinnadharmasambandhvacchinnapratiyogitkatve pratiyogitvacchedakadharmabhedt pratiyogitvacchedakasambandhabhedcca bhinnatvameva/ ekapratiyogikn anyonybhvn yadyapi sambandhabhedt bhedo vaktumaakya, tdtmyasyaiva pratiyogitvacchedakasambandhatvt/ tathpi pratiyogitvacchedakadharmabhedt bhedo vaktu akyata iti bhva/ aropyeti prcnamatbhipryeeti/ sasargropajanya prattiviayo 'bhva atyantbhva/ sasargropo nma tdtmytiriktasambandhena pratiyogyropa iti pracn hu/ tath ctyantbhvabuddhijanakropaviayasayogasamavydisa

mbandhabhedt atyantbhvabheda iti ropyasasargabhedditi dpiky artha iti bhva/ navnstu pratiyogyropasybhvabuddhihetuty niryuktikatvt tdtmytiriktasambandhvacchinnapratiyogitkbhvatvame va sasargbhvatvam, traiklikatvavieita tadevtyantbhvatvamityhu/ tanmatnusrea tu pratiyogitvacchedakasambandhabheddatyantbhvabheda ityhmam/ pratiyogitvacchedakadharmabheda iti tdtmyarpasya pratiyogitvacchedakasambandhasya ekavidhatvt pratiyogitvacchedakasambandhabheda nnyonybhvabhedaprayojakatay ukta ityavadheyam/ kevaladevadattbhvditi/ devadattbhvasya daaviiadevadattbhvasya ca yadyapi devadatta eka eva pratiyog, tathpi ekatra devadattatva pratiyogitvacchedakam, anyatra daa iti pratiyogitvacchedakadharmabhedt devadattbhvadayabhvayorbheda/ yadi tu tayorbhedo ngkriyate tarhi kevaladevadattavati bhtale devadatto nsti iti pratti yath na bhavati, tath da nstti prattirapi na bhavet/ bhavati tu td pratti/ ata kevaladevadattbhvt daaviiadevadattbhvo 'tirikta iti bhva/ ghaapaau dvau na sta iti/ kevalaghaavati v kevalapaavati v pradee 'ghaapaau dvau na sta' iti pratti bhavati, 'ghao nsti' iti v 'pao nsti' iti v pratti na bhavati/ ata kevalaghabhvt kevalapabhvcca atiriktatay ghaapaobhaybhva

svkartavya/ 'ghaapaau na sta' ityatra ghaatvamtra v paatvamtra v ubhayatvamtra v na pratiyogitvacchedakam, pratiyogitvacchedakaviiapratiyogin skamabhvasya virodht ghaamtravati bhtale pratiyogitvacchedakaghaatvaviiaghaarpavirodhisattven a 'ghaapaau na sta' itykrakobhaybhvvaghiprattyanupapatte/ tathkevalapaavati ghaapatiriktayatkicidubhayavati ca pradee paatvaviiasya ubhayatvaviiasya ca virodhina sattvena tdapratti na syt/ ata ghaatva paatva ubhayatva ceti tritaya pratiyogitvacchedakam/ pratiyogitvacchedakatparyptyadhikaraadharmavacchinna pratiyogin skamabhvasya virodha iti tdatritayvacchinnaghaapaobhayameva ghaapaobhaybhvasya virodhti ghaapaobhayavatyeva pradee 'ghaapaau na sta' iti prattirna bhavati, kevalaghadimati tu bhavitumarhatti bhva/ sayogenetti/ tath ca sayogasambandhvacchiddhaghabhvt samavyasambandhvacchinnaghabhvo 'nya iti svkarayam/ anyath sayogena ghaavati bhtale sayogena ghao nstti pratti yath na bhavati tath samavyena ghao nst ti prattirapi na syt/ eva tatraiva samavyena ghao nstti pratti yath bhavati tath sayogena ghao nstti prattirapi syditi bhva/ smnyaviebhyoriti/ smnybhvaviebhvayorityartha/ smnyadharmvacchinnapratiyogitkbhva smnybhva/ vieadharmvacchinnapratiyogitkbhva viebhva/

'ghao nsti' iti prattisiddha ghaatvvacchinnapratiyogitkbhva smnybhva/ 'nlaghao nsti', 'raktaghao nsti' itydiprattisiddha nlagh aatvdyavacchinnapratiyogitkbhva viebhva/ yadi smnybhvo ntirikta tad nlaghaavati bhtale raktaghabhvasya sattvt raktaghabhvarpasya ghaasmnybhvasypi sattvamvayakamiti 'ghao nsti' iti ghaasmnybhvvaghin pratti syt/ smnybhvasytiriktatve tu nlaghaavati bhtale raktaghabhvasya sattve 'pi ghaasmnybhvasysattvt na td prattiriti vaktu akyate/ ata viebhvtirikta smnybhvo 'gkaraya iti bhva/ avacchedakabhedditi/ nlaghaabhedasya nlaghaatva pratiyogitvacchedakam, ghaapaobhayabhedasya ghaapaobhayatva pratiyogitvacchadedakam ghaabhedasya ghaatva pratiyogitvacchedakam ityeva pratiyogitvacchedakadharmabhedt 'nya nlaghaa' 'nemau ghaapaau' 'nya ghaa' itydiprattisiddhn nlaghaabhedaghaapaobhayabheda-ghaabheddn bhinnatva vaktavyamityartha/

dpik vyadhikaraadharmvacchinnbhva 'ghaatvena pao nsti' iti pratty vyadhikaraadharmvacchinnbhvo ngkriyate/ pae ghaatva nstti tadartha/ atiriktatve sa kevalnvay/ prakik

prasagdha ghaatveneti/ ngkriyata iti/ abhvadhiya viiavaiiyvaghimarydopabhitatay 'ghaatvena pao nsti' itydipratyayasya viiavaiiynavaghina ghaatvde pratiyogitvacchedakatvavyavasthpakatvbhvena vyadhikaraadharmvacchinnbhve mnbhvditi bhva/ nanu tarhi tdapratyayasya k gatiriti ata hapaa iti/ nanu 'ghaatvena pao nsti' iti pratte padhikaraakaghaatvbhvvaghitva na sambhavati/ asati bdhake tacchabdollekhipratte tacchabdapratipdyrthaviayakatvaparitygyogt padhikaraakaghaatvbhvasya 'ghaatvena pao nsti' iti abdt kathamapyapratte/ kintu avacchinnapratiyogitkatvasambandhena abhve svtantryea ghaatvvaghitvameva/ 'abhvabuddhi viiavaiiyvaghimaryd ntiete' iti niyamastu na/ eva ca vyadhikaraadharmavacchinnapratiyogitkbhva saprama iti cet - astu tarhi atiriktatva tasyetyha - atiriktatva iti/ sa vyadhikaraadharmavacchinnapratiyogitka/ kevalnvayti/ pratiyogitvacchedakvacchinnapratiyogirpavirodhavirahditi bhva/ blapriy nanu abhvn anekavidhatvanirpaaprasage vyadhikaraadharmvacchinnbhvakhaana ayuktamityata ha - prasagditi/ smtasya upeknarhatvarpaprasagasagatyetyartha/ pratiyogitvacchedakadharmasabandhabheddiva pratiyogitvacchedakadharmagatt pratiyogitsmndhikarayatadasamndhikarayabheddap i abhvabheda bhavati, tathaiva vyadhikaraasamndhikaraadharmvacchinnapratiyogitkay orabhvayorbhedasiddhedityakya

vyadhikaraadharmavacchinnbhva eva nsti, kutastadartha bhedakntarnveaamityayena vyadhikaraadharmvacchinnbhvakhaanamapi sagatameva iti tu nsihastricara prhu/ dpikym ghaatvena pao nsttydi/ ghaatvena pao nstti pratty siddhyattyukta vyadhikaraadharmvacchinnbhvo nsmbhiragkriyate/ tdapratte panuyogikaghaatvbhvaviayakatvena ghaatvvacchinnapaanihapratiyogitnirpakbhvaviayak atvdityartha/ atra saundaopdhyy - abhva dvividha vyadhikaraadharmvacchinnapratiyogitka samndhikaraadharmvacchinnapratiyogitkaceti/ pratiyogitrayvttirdharma vyadhikaraadharma/ pratiyogitrayavttirdharma samndhikaraadharma/ 'ghaatvena pao nsti' ityatra pratiyogitraya paa tadavttirdharma ghaatva tadavacchinn y paanih pratiyogit tannirpako 'bhva vyadhikaraadharmvacchinnbhva/ 'ghao nsti' ityatra pratiyogitraya ghaa tadvttidharma ghaatvam tadavacchinnaghaanihapratiyogitko 'bhva samndhikaraardhmavacchinnbhva ityhu/ tatkhaanaprakramha prakikym abhvadhiya iti/ abhvabuddhirviiavaiiyvaghimaryd ntiete' itiniyamt abhvatvaprakrakabuddhi sarvpi pratiyogitvacchedakaviiapratiyogivaiiyamabhve 'vaghata iti vaktavyam/ prakte ghaatvaviiapaprasiddhy tadvaiiyvaghitva na sambhavatti 'ghaatvena pao nsti' iti pratti na ghaatvvacchinnapaanihapratiyogitkbhva viaykaroti/ api tu aaga nstti pratti yath ge ayatvbhva viaykaroti tath ghaatvena pao nstti prattirapi pae ghaatvbhvamavaghate/ ata uktapratti

vyadhikaraadharmasya pratiyogitvacchedakatvasdhanya nlamiti bhva/ nanu ghaatvenetydi/ asati bdhake tacchabdollikhitapratntestacchabdapratipdyrthaviayakatva miti niyamt 'ghaatvena pao nsti' iti abdt yor'tha pratipdyate sa eva tadullikhataprattvapi viaya iti vcyam/ tatra tdaabdt ghaatvvacchinnapaanihapratiyogitkbhvasyaiva pratipatte tdaabdollikhitapratterapi tadviayakatvameva yuktamiti bhva/ kintu iti/ ghaatvenetyatra ttyy avacchinnapratiyogitkatvamartha, tasybhve 'nvaya ityabhiprya/ vibhaktyartharpea sambandhennvaya ia eva/ ata eva dinakarym 'bhtale ghaa' itydau dheyatsasargepi ghaabhtalayoranvayt skdityasypi vyutpattau nivet"ityuktam/ tatra rmarudrye -"yadyapi ghae bhtalavttitvaprakrakabodhasvkreaivopapattau dheyatsambandhena bhtalasypi ghae prakratvopagamo 'nucita, padrthasya sasargavidhay bhnnagkrt/ tathpi 'bhtale ghaa' iti vkyajajnnantara ghao bhtalyo na veti saaynutpdasypyanubhavasiddhatay vibhaktyarthasya sasargavidhaypi bhnamdtam"ityuktam/ etena avacchinnapratiyogitkatvasya ttyvibhaktyarthatvt tasya prakratay bhnasyaivocitatvt avacchinnapratiyogitkatvasambandhenetyuktirna yukteti ak apast/ nanu 'ghaatvena ghao nsti' itydvayuktanyne ghaatvasya avacchinnapratiyogitkatvasambandhenbhve 'nvayo

vaktavya/ tath ca ghae ghaatvasynanvayt ghaatvaviiavaiiyvaghitva nstti 'abhvabuddhirviiavaiiyvaghitvamaryd ntiete' iti niyamasya bhaga itya ha - abhvabuddhiriti/ 'ghaatvena ghao nsti' itykrakasybhvapratyayasynubhavikatay yatra pratiyogitvacchedakatva bhsate tadviiavaiiyvaghitvamabhvabuddheriti niyamsambhava/ tath ca tdaniyamabhagaia eva iti bhva/ astu tarhti/ tath ca ghaatvena ghao nstti pratty yath svtantryea bhsamne ghaatvdau pratiyogitvacchedakatvvaghant pratiyogivieaatpannasyaiva pratiyogitvacchedakatvamiti niyamo nstti samndhikaraadharmvacchinnapratiyogitkbhva sidhyati, tathaiva ghaatvena pao nstti prattypi vyadhikarae ghaatve 'vacchedakatvvaghant vyadhikaraadharmvacchinnpratiyogitkbhvo 'pi sidhyatti bhva/ virodhivirahditi/ pratiyogitvacchedakaviia pratiyogiyogitraya abhvasya virodh/ ghaatvaviiasya ghaasya sattveghaatvvacchinnaghabhva na sambhavati/ ghaanyasthala eva tdbhva iti sa na kevalnvay/ ghaatvena pabhvastu ghaaviiapaarpavirodhyaprasiddhy tadabhvt paavati paanye ca sarvatrstti kevalnvayti bhva/ dpik smayikbhvasytiriktatvakhaanam

smayikbhvo 'pi atyantbhva eva samayaviee pratyamna/ ghabhvavati ghanayane atyantbhvasya anyatra gamanbhve 'pi apratte, ghapasarae sati pratte, bhtalaghaasayogaprgabhvadhvasayo ghaatyantbhvaprattiniymakatva kalpyate/ ghaavati tatsayogaprgabhvadhvasayorasattvdeva atyantbhvasypratti/ ghapasarae tu sayogadhvasasya sattvt prattiriti/ prakik nanu bhtaldau ghaasattvaday na tadabhvabuddhi anyad tu jyate/ ata smayikbhvo 'tirikta evgkartavya iti vadanta nirkartumha - smayiketi/ pratiyogivirahasamaye pratyamno 'tyantbhva eva smayikbhva/ na tu utpdavinalyatirikta iti samuditor'tha/ nanveva bhtale ghaasya nayanadaymapi tadabhvasya nityatvena tatpratyaypatti ata ha - ghabhvavatti/ niymakatvameva samupapdayati ghaavatti/ tattatklvacchinnabhldeve ghadyabhvasasargatay ghaakle ca tacchnyaklaviiabhtaldirpasasargbhvena tad na tadatyantbhvabuddhirityapi draavyam/ blapriy na tu utpdavinalyatirikta iti/ pratiyogivirahakle utpadyamna pratiyogikle vinayactyantbhva smayiko 'tyantbhva/ tath ca ghadyatyantbhva smayiktyantbhva, aagdyatyantbhvastu traikliko 'tyantbhva iti temaya/ dpikkrstu smayikbhvastu traikliktyantbhvt ntiricyate/ sarvad vidyamno 'pi samayaviee pratyamnatvamtrea

smayikbhva ityucyate, na tu samayaviee utpattimattvena/ nanu smayikbhvasya atyantbhvdanatiriktatve ghabhvavati bhtale ghanayannantaramapi ghatyantbhvaprattiprasaga, ghatyantbhvasya nityatvt nikriyatvena anyatra agamancca ghanayannantara ghaavati bhtale ghatyantbhvarpaviayasattvt iti cet - na/ yata ghanayannantara vidyamno 'pi ghatyantbhvo na pratyate, ghapasaranantara pratyate, ata ghatyantbhvapratyaka prati bhtalaghaasayogaprgabhva bhtalaghaasayogadhvasaca prayojaka iti kalpyate/ ghanayannantara tu bhtalaghaasayogadhvasaca sattvt tatprgabhvo v taddhvaso v nstti krabhvt na ghatyantbhvapratyakam/ ghapasaranantara tu bhtalaghaasayogadhvasasya sattvt ghatyantbhvapratyaka bhavati/ eva ca nityasyaivtyantbhvasya samayaviee prattitadabhvayorupapatty tadartha smayikbhvo 'tiriktatay na svkartavya iti nirpayantti praghaakrtha/ prakiky samdhnntaramha - tattatklvacchinneti/ yasmin ghaanyakle bhtale ghatyantbhvabuddhirbhavati tdaghaanyaklvacchinnabhtalasvarpameva bhtalaghatyantbhvayo sambandha, ghanayannantara ca bhtalasya ghatyantbhvasya ca sattve 'pi ghaanya ya klatadavacchinnabhtalasvarptmakasya sambandhasybhvt na bhtale ghatyantbhvaprattiriti bhva/

dpik abhvasydhikaratmakatvakhaanam kevaldhikaradeva nstti vyavahropapattau abhva na padrthntaramiti gurava/ tanna-abhvnagkre kaivalyasya nirvaktumaakyatvt/ prakik nanvabhva nsti atirikta padrtha, yasmin adhikarae 'ghao nsti' itydipratyaya tasmin adhikarae padyabhvatvakalpanenaiva tath prattinirvht, kptadharmii dharmakalpany akptadharmikalpanto laghyastvditi gurumatamakya nircae - kevaleti/ yadyapyananteu adhikaraeu dharmakalpanto 'tiriktaikadharmikalpanasyaiva laghyastvt atroktanyyasynavatra/ ki ca abhvasydhikaraasvarpatve jaldau vidyamnasya gandhdyabhvasya jaldirpatvditarendriyagrhyatpattiritydidani prasphuranti, tathpi 'kevaldhikaradeva' iti tadvacananirsdeva tannivttisambhave kimetnyapekitntylocya tadeva nirkaroti - abhvvagkra iti/ atiriktbhvnagkra ityartha/ atha kimida kaivalyam? bhtalasvarpamiti cet ghaavadbhtalasypi tadabhvasvarpatpattvta tadnmapi ghabhvavattbuddhiprasaga/ ghabhvavattvamiti cet siddhamatiriktbhvena, ata kaivalyanirvacanamaakyamityha - kaivalyasyeti/ blapriy

yadyapyananteviti/ yeu yeu adhikaraeu ghatyantbhvapratti bhavati teu teu adhikaraeu ghabhvatvakalpanpekay kpteu tvatsvadhikaraeu ekasya ghatyantbhvarpasya dharmia kalpana laghutaramiti bhva/ nanu dharmikalpanpake abhvarpo dharm abhvatvarpadharmaca ityubhaya kalpanyam/ dharmakalpanpake tu abhvatvarpadharmamtra kalpanyam/ dharmimadhikaran kptatvditi kuto lghavvaka ityato dantaramha - ki ceti/ abhva yadyadhikaraasvarpa tarhi jale vidyamnasya gandhbhvasya jalasvarpatay 'yo guo yadindriyagrhya, tannih jti tadabhvaca tadindriyagrhya' iti nyyt gandhbhvasya ghrendriyagrhyatay gandhbhvtmakasya jalasya ghrendriyagrhyatvpatti, jalasya cakurdigrhyatay ghrendriygrhyatay ca taltmakasya gandhbhvasya cakurdigrhyatvpatti ghrendriygrhyatvpattirv iti bhva/ itarendriyagrhyatpattiriti/ ghretaracakurdigrhyatpattirityartha/ itydidanti/ abhvasydhikaratmakatve bhtalaghabhvayordhrdheyabhvnupapatti dhrdheyatabhvasya bhedavypyatvditi daamdipadagrhyam/ dpik abhvbhvasya bhvarpat abhvbhva bhva eva/ ntirikta, anavasthprasagt/ dhvasaprgabhva prgabhvadhvasaca pratiyogyeveti prca/ abhvbhva atirikta eva ttybhvasya

prathambhvarpatvt na anavastheti navn/ prakik nanvabhvasya atiriktatve tadabhvo 'pyatirikta, tasypyabhva tathetyanavasth sydata ha - abhvbhva iti/ dhvasetydi/ dhvasaprgabhva pratiyogisvarpa, tatprgabhvarpaca/ prgabhvadhvasastu pratiyogisvarpa, taddhvasarpaca ityasyrtha avaseya/ tena pratiyogiprgabhvadaymapi 'dhvaso bhaviyati' iti pratyayasya pratiyogidhvasadaymapi 'prgabhvo naa' iti pratyayasya copapatti/ nanu kle dravyatva nsti iti pratyaya na jyate, dravyatvbhva iti tu jyate iti vaiamyanirvhya nstti pratyaye daiikasambandhvacchinndheyatvabhna kalpanyam/ ittha ca ghabhvbhvde ghadirpatvetviha ghabhvo nstti pratyayasya bhramatvameva syt/ bhvasya vieaatvieea vttyanagkrt/ ata abhvbhva atirikta na tu bhvarpa iti navnamata darayati abhveti/ tarhi anavasthetyata ha - ttyeti/ blapriy nanu dhvasaprgabhva prgabhvadhvasaca pratiyogyeva iti dpikta ghaadhvasaprgabhva ghaaprgabhvadhvasaca ghaasvarpa iti labhyate/ tath sati ghanutpattiday 'ghaadhvaso bhaviyati' iti ghaadhvasaprgabhvaviayakapratti na syt tadn ghabhvt/ eva

ghaadhvasaday 'ghaaprgabhvo naa' iti ghaaprgabhvadhvasaviayakaprattirnasyt, tadtmakasya ghaasybhvdityata ttparyamha - dhvasaprgabhva iti/ ghaadhvasaprgabhva ghaasvarpa ghaaprgabhvasvarpaca/ tath ca ghanutpattiday ghaaprgabhvasya sattvt tadtmaka ghaadhvasaprgabhva viaykurvan 'ghaadhvaso bhaviyati' iti pratti udayate/ ghaotpatyanantara jyamn 'ghaadhvaso bhaviyati' iti prattistu ghatmaka ghaadhvasaprgabhva viaykaroti/ eva ghaaprgabhvadhvasa ghaasvarpa, ghaadhvasasvarpaca/ ata ghaakle 'ghaaprgabhvo naa' iti pratti ghaarpa ghaaprgabhvadhvasa viaykaroti/ ghaadhvasakle 'ghaaprgabhvo naa' iti pratti ghaadhvasarpa ghaaprgabhvadhvasa viaykaroti/ tath ca na kpyanupapattiriti bhva/ nanu kle dravyatva nsttydi/ kle dravyatva nstti pratti na jyate, kle dravyatvbhva iti pratitistu jyate/ tadartha naapada daiikavieaatsambandhvacchinndheyatvnvitbhvabod hakamiti vyutpatti svkaray/ ghae paatva nsttyasya ghaanirpitadaiikavieaatsambandhvacchinndheyatv n paatvbhva ityartha/ kle klikasambandhena dravyatvbhvasya sattve 'pi daiikavieaatsambndhena dravyatvbhva prati samavyasambandhena dravyatvasya virodhitatayakle samavyena dravyatvasattvt klanirpitadaiikavieaatsambandhvacchinndheyatvn dravyatvbhvo na bhavatti kle dravyatva nstti pratti na

bhavatti vaktavyam/ ittha ca bhtale ghabhvo nstnti prattirapi ghabhvbhve bhtalanirpitadaiikavieaatsambandhvacchinndheyatv amavaghata iti vaktavyam/ ghabhvbhvo yadi ghaasvarpa syt tad bhvn daiikavieaatsambandhena vtteranagkrt tatsambandhvacchinndheyatvbhvavati ghae tadavaghitay tdapratterbhramatva syt/ iyate tu pramtvam/ ata abhvbhva na bhvarpa api tu atirikta/ na ca anavasth/ ghabhvbhvasya atiriktatve 'pi ghabhvbhvbhvasya ghabhvarpatvgkrt iti navnnmaya/ navnatarstu bhvnmapi daiikavieaatsambandhena vtti agkurvanti/ tanmate abhvbhva ntirikta/ etattattva kaghaitalakaagddhary draavyam/ _______________________________________________________________________ ____

tarkasagraha oaapadrthn saptapadrthevantarbhva AnTs_81 sarve padrthn yathyatham uktev antarbhvt saptaiva padrth iti siddham // sarvemapi padrthn ukteveva antarbhvt saptaiva padrth iti siddham/ dpik nanu"pramaprameyasaayaprayojanadntasiddhntva yavatarkan irayavdajalpavitahetvbhsacchalajtinigrahasthn

tattvajnt nireyasdhigama" [ny. s. 1-1-1] iti nyyastre oaapadrthnmuktatvt katha saptaivetya ha sarvemiti/ sarve saptasvevntarbhva ityartha/"tmaarrendriyrthabuddhimana pravttidoapretyabhvaphaladukhpavargstu prameyam"iti dvdaabidha prameyam/ pravtti-dharmdharmau/ rgadveamoh do/ rga-icch/ dvea-manyu/ moha-arrdau tmabhrama/ pretyabhva-maraam/ phalam-bhoga/ apavarga-moka/ sa ca svasamndhikaraudukhaprgabhvsamnaklnadukhad hvasa/ prayojanam-sukhaprtipta dukhahnica/ dntamahnasdi/ prmikatvena abhyupagator'tha siddhnta/ nirayanicaya/ sa ca pramaphalam/ prakik paramakruikena munin dukhapakanimagna jana uddidhru pratam"pramaprameya"itydistra, tadvirodha parihartu kipati - nanviti/ pratyakapramasya dravye, anumndn ca gue 'ntarbhvasya sphuatvt prameydn dravydivantarbhvamha tmetydin/ tmaarrendriy dravye, arthasya pthivydirpasya dravydiu, buddhe gue, antarindriyasya manasa dravye 'ntarbhva/ evamagre 'pi yathyathamantarbhva draavya/ dharmdharmau iti/ tajjaniketyartha/ etacca sphuamkare/ rga / icchviea/ maraamiti/ maranantarabhvi jananamityartha/ tath ca padavyutpatti pretya mtv bhva jananamiti/ caramapraarrasayogadhvasa maraam/ dyaarraprasayoga jananam/ mukttmasayogadhvasavata ghaasya muktatvpattivraya - dukhadhvasa iti/

dukhadhvasavat asmaddnmapi muktatvpattivraya klnntam/ anyadyadukhaprgabhvasamnaklikadukhadhvasavat ukdytmanmapyamuktatvaprasagt svasamndhikaraeti dukhaprgabhvavieaam/ na ca svasamndhikaraadukhsamnakalnetyanenaiva suuptiklikadukhadhvasasypi agrimadukhakaavttervrat prgabhveti vyarthamiti vcyam/ yathsannivee vaiyarthybhvditi dik/ saayasya nirpitatvt prayojanasvarpa darayati prayojanamiti/ blapriy pratyakapramasya dravya iti/ indriya pratyakapramkaraam/ tatra cakua tejasi, rasany jale, ghrasya pthivym, tvaca vyau, rotrasya ke 'ntarbhvt manasa pthak dravyatvcca pratyakapramasya dravye 'ntarbhva ityartha/ anumndn ca gua iti/ vyptijnamanumnam, sdyajnamupamnam, padajna abda ityevamanumndn jnarpe gue 'ntarbhva ityartha/ evamagre 'pti/ pravttidodnmapi yathyatha sapatasvevntarbhva ityartha/ nanu pravtte prayatnaviearpatvt dharmdharmayostu adaviearpatvt 'pravtti dharmdharmau' iti dpikgrantho 'sagata ityata ha - tajjaniketyartha iti/ dharmdharmayorjanik pravttirityartha/ krye kraopacra iti bhva/ tath ca pravtte gue 'ntarbhva/ sphuamkara iti/"pravttisdhano dharmdharmau pravttiabdenoktau yath annasdhan pr"iti dvityastre bhye,"pravttiphale dharmdharmau smin stre pravttirityucyete/ kasmt, tatsdhanatvt anna vai prina pr iti yath"iti saptadaastre vrtike coktatvt

pravtterdharmdharmajanakatva mlagrantheu spaamiti bhva/ icchviea iti/ utkaecchetyartha/ tath ca rgasyecchtmake gue 'ntarbhva, dveasya gue, mithyjnarpasya mohasya ca gue 'ntarbhva/ mithyjna nma bhramtmakajnam/ maranantareti/ pretya-mtv bhva/ jananamiti vyutpatty maranantaraklikajanya pretyabhvaabdrtha/ caramasya praarrasayogasya dhvasa maraam/ dya arraprasayoga janma/ tath ca pretyabhvasya sayogarpe gue 'ntarbhva/ praarrasayoge caramatva ca svasajtyaarravttiprasayogaprgabhvnadhikaraatva m/ dyatva ca svasajtyaarravttiprasayogadhvasnadhikaraatvam/ dpikym phala bhoga iti/ bhogo nma sukhadukhnubhava/ tath ca phalasya anubhavarpajntmake gae 'ntarbhva/ svasamndhikaraeti/ svasamndhikaraa ya dukhaprgabhva/ tadasamnaklna dukhadhvasa moka ityartha/ idnmasmka vidyamna yatkiciddukhadhvasa bhaviyaddukhaprgabhvasamnaklika/ muktau ya dukhadhvasa sa dukhaprgabhvsamnaklika punardukhasyjaniyamatvditi bhva/ apavargalakaaghaakadaln prayojanamha prakikym mukttmasayogetydin/ dukhadhvasa ityatra dukhapadnupdne svasamndhikaraadukhaprgabhvsamnaklna dhvasa moka iti etvanmtroktau mukttmano ghaasya ca ya sayoga taddhvaso 'pi dukhaprgabhvsamnaklna iti tdasayogadhvasavato ghaasypi muktatva syt/ tadvraya dukhadhvasa ityuktam/ sayogadhvaso na dukhadhvasa iti tasya na muktitvamiti

bhva/ nanu mukttmano vibhutvt yvadghaasthiti ghae mukttmasayogo 'styeveti taddhvasavatva ghaasya katha bhavet/ ghae nae tu mukttmaghaasayogadhvasasattve 'pi ghaasybhvt sutar na ghaasya muktatvamiti kathamiyamak? atrocyate - ghaa dau kutracit pradee 'sti, tad tatpradevacchedena mukttmaghaasayogo 'sti/ sa eva ghaa pradentara ntacet prvapradevacchinntmasayogo nayati, pradentarvacchedena anya sayogo jyate/ tath cnae eva ghae pradeavievacchinnamukttmasayogadhvaso 'stti ghaasya muktatvaprasaga ityayt/ dukhadhvasavatmiti/ tath ca dukhadhvaso moka ityetvanmtroktau sasrimasmaddnmapi suuptikle dukhadhvasasattvt muktatvpatti/ tadvraya klnntam/ adya vidyamnasya asmadya dukhadhvasasya vobhvidukhaprgabhvasamnaklnatvt tdadukhaprgabhvsamnaklnatva nstti na muktitvamiti bhva/ anyadyeti/ tath ca dukhaprgabhve svasamndhikaraeti vieanupdne muktn ukdn yo dukhadhvasa sa ukdyanyasasrytmavtti yat bhvi dukha tatprgabhvasamnaklnameva bhavatti tadasamnaklnadukhadhvasavatvbhvt ukdnmamuktatva syt/ tadvraya svasamndhikaraeti vieaam/ tadupdne ca sva uktmavtti dukhadhvasa tadadhikaraa uktm tadvattitva anyadyadukhaprgabhve nstti na tatsamnaklnatvamdya prvoktadoa iti bhva/

nanu svasamndhikaraadukhsamnaklnetyevstu, ki tdadukhaprgabhvsamnaklneti vieaena/ na ca asmka suuptau yo dukhadhvasa tasya dukhasamnaklnatva nsti, suuptau dukhbhvt/ tath ca dukhsamnaklnadukhadhvasasatvt asmka muktatvpattibhavet dukhsamnaklnetyuktau/ dukhaprgabhvsamnaklnetyuktau tu suuptau asmsu bhvidukhaprgabhvo 'stti tadtanadukhadhvasasya dukhaprgabhvasamnaklnatvt vraamiti vcyam/ dhvasasya dhvassambhavena suupitakliko yo dukhadhvasa tasya jgratkae 'pyanuvartamnatay jgratkle yaddukha tatsamnaklnatvamastti samndhikaraadukhsamnaklnatvbhvt vraa bhavatti dukhaprgabhvsamnaklnatvaparyantasynvayakatvt ityayena akate - na ca sbasamndhikaraeti/ samdhatte yathsanivea iti/ yadyapi dukhsamnaklnatvavieaena vraa bhavati, tathpi dukhaprgabhvsamnaklnatvenpi vraasambhavt tasya na vaiyarthyathmati bhva/ na ca laghundukhsamnaklnatvenaiva vrae gurua dukhaprgabhvsamnaklnatvaviiaasya vaiyarthyameveti vcyam/ yatra gurudharmaghaakena laghudharmea nirvha tatraiva gurudharmasya vaiyarthyam/ prakte tu dukhsamnaklnatvatvvacchinnbhva dukhsamnaklnatvam/ dukhaprgabhvasamnaklnatvatvvacchinnbhva dukhaprgabhvsamnaklnatvam/ anayocbhvayo

pratiyogitvacchedakabhedena bhinnatvt ekasmin abhve 'nyasya ghaakatvbhvt na vaiyathyavika ityayt/ nanu svatvasynanugatatay tadghaitamukterapyanekatvena muktipadasya nnrthakatvpatti ityata ha - digiti/ atrnuyogini svatva na vivakitam, ki tu pratiyogini/ tath ca svasamndhikaraadukhaprgabhvasamnaklna yadyatsva tattadvyaktibhedaviiadukhadhvaso moka/ eva ca tdabhedakaviiatvopalakitadukhadhvasatvasya sakalamuktisdhraatay na muktipadasya nnrthakatpattiriti bhva/ irttha cpavargasya moke 'ntarbhva/ saayasya ayathrthnubhavarpatvasya prvamuktatvt jnarpe gue 'ntarbhva ukta ityayena mle saayasykathanam/ tadha - saayasya nirpitatvditi/ sukhaprptirnma sukhameva/ dukhahnica dukhadhvasa/ tath ca prayojanasya gue 'bhve cntarbhva/ dntasya yathyatha dravyagudivantarbhva/ siddhnto 'pi dravydirpa eva/ prmikatvena svktrthasyaiva siddhntatvt/ nirayasya jnarpe gue 'ntarbhva/ avayavn abdarpatay prguktatvt gue 'ntarbhva, tarkasyroparpaty uktatvt bhramtmakajne 'ntarbhva iti tayo atrkathanam/ vdajalpavitan abdarpatay gue 'ntarbhva/ dpik kathnirpaam tattvabubhutso kath vda/ ubhayasdhanavat vijigukath jalpa/ svapakasthpanhn aparapakavidalanamtrvasn vita/ kath nma nnvaktkaprvottarapakapratipdakavkyasandarbha/ prakik

ubhayasdhanavatti/ parapakanirkaraasvapakasdhanavat/ ida ca vitay ativyptivrayeti dhyeyam/ svapaketi/ atra vijigu kathetyanuvartate/ nneti/ ekena prvapaka kriyate, anyena ca samdhnam, eva kramea nnkartkatva vkyasamhasyvaseyam/ blapriy parapaketydi/ vijigukath jalpa ityetvanmtroktau vitaymativypti/ ata svapakasdhanavattyuktam/ parapakanirkaraasvapakasdhanavattyatra parapakanirkaraamapi jalpe vayakamiti scanya antarbhvitam, ntivyptydivraya/ vijigupadenaiva vdasya vraasambhavta/ duaheturp hetvbhsn yathyatha dravydivantarbhva/ dpik chalanirpaam abhipryntare pratyuktasyrthntara parikalpya daa chalam/ prakik chalamiti/ yath 'navakambalo 'ya devadatta' iti ntanattparyea prayuktasya navatvasakhyviiamarthntara parikalpya kacit

dayati 'nsya nava kambal santi ati daridratvt' itydi/ blapriy chalamapi abdarpatvt gue 'ntarbhavati/ dpik jtinirpaam asaduttara jti/ prakik asaduttaramiti/ uttarasya asatva tu svsdhakatsdhrayena parsdhakatsdhakatay svavyghtakatvam/ tath ca svavyghtamuttara jtiriti lakaa paryavasyati/ blapriy svsdhakatsdhrayeneti/ paramatsdhakatvasdhanya hi jtirpamuttaramucyate/ taccet svamatsdhakatmapi sdhayet tad jtirityartha/ parakyaheto parsdhakatve sdhyamne svakyaheto svsdhakatvamapi yena bhavati tat jtyuttaramiti bhva/ paramatabdhanrtha ucyamnamuttara svamatamapi vihanti cet tdguttaravieo jtiriti phalitor'tha/

dpik sdharmyavaidharmya-utkaraapakara-varya-avarya-vikalpa-sdhya-prpti-aprptiprasaga-prati dnta-anutpatti

-saaya-prakraa-ahetu- arthpatti-aviea-upapattiupalabdhi anupalabdhi - nitya - anitya - krya-akrya-sam jtay/ prakik sdharmyasamlakaam tadabntarabhedt darayati - sdharmyetydin/ dvandvnte ruyamasya samabdasya pratyeka yoga/ sdharmyasam vaidharmyasametydaya caturviati jtaya/ sdharmyea sthnhetudakamuttaram sdharmyasam/ yath tm sakriya kriyhetuguavattvt loavat, kriy hetuguactra kriyjanakavyusayogdireveti sthpanyamuttaram - 'yadi sakriyasdharmyt sakriya tad vibhutvarpanikrayasdharmyt nikriya eva ki na syta/ na ca atra kicit vinigamakamasti' iti/ blapriy sdharmyasamy sodharaa lakaamha - sdharmyeeti/ vdin svasdhyasdhanrtha hetau prayukte sati prativdina

dntasdyamtrvaabdhena hetun vdyabhimatasdhybhvasdhanamukhena vdyuktaheto svasdhysdhakatvasdhakamuttara sdharmyasametyathai/ yath tmetydi/ yo ya kriyhetubhtaguavn sa kriyvn; yath loa kriyhetubhtavyusayogarpaguavattvt kriyvn tadvat tmpi tdaguavattvt kriyvn iti vdinokte sati, prativd vadati 'yadi kriyhetuguavattvena rpea loasdyt tmana kriyvattva tarhi yath paramamahatparimavata kasya nikriyatva tath tmano 'pi paramamahatparimavattvt nikriyatva ki na-syt; tm nikriya paramamahatparimavattvt kavadityapi vaktu akyatvt' iti dayati/ etda daa sdharmyasametyartha/ prakik vaidharmyasamlakaam vaidharmyea dakamuttaram vaidharmyasam/ yath tatraiva kriyvato loasya sdharmyt yadi kriyvntm, tad vibhutvarpatadvaidharmyt nikriya eva ki na syt/ na hi tatsdharmyt kriyvat bhavitavyam, tadvaidharmyt nikriyea na bhavitavyam ityatra kicit niymakamasti iti/ blapriy eva dntvttidharmavattvarpea dntavaidhrmyea vdyuktaheto

svasdhysdhakatvakathana vaidharmyasam/ vibhutvarpeti/ vibhutva paramamahatparimavattvam/ tath ca vdin tm kriyvn kriyhetuguavattvt loavat ityukte, tm nikriya sakriyaloavidharmatvt iti prativd vadati/ sakriye loe vidyamnasya dharmasya sattvt tm loavat sakriyacet loe avidyamnasya vibhutvasya tmani sattvt tm nikriya eva kuto na syditi dana vaidharmyasametyukta bhavati/ prakik utkarasamlakaam paroktasdhandeva tadavypakasya dharmasya pake pdanam utkarasam/ yath abdo 'nitya ktakatvt ghaavat itydau kacidevamha 'yadi ktakatvena hetun abda ghaavadanitya syt, tarhi tenaiva abda ghaavadarvao 'pi syt' iti/ blapriy utkarasamy lakaamha - paroktasdhandeveti/ parea svasdhyasdhanya yo heturucyate tenaiva tdahetoravypako ya dharma tasya pake prasajana utkarasametyartha/ yath abdo 'nitya ktakatvdityatra kacidha - yadi ktakatvena hetun abda ghaavadanitya tarhi tenaiva hetun abda ghaavad arvao 'pi syditi/ atra heto ktakatvasya avypaka dharma arvaatva tasya pake pdana kriyate/ damuttara utkarasam/"vyptimapurasktya

pakadntnyatarasmin sdhyasdhannyatarea avidyamnadharmaprasajana utkarasama/ yath abdo 'nitya ktakatvt iti sthpanym anityatva ktakatva ca ghae rpasahacaritam, ata abdo 'pi rpavn syt/ eva rvaaabdasdharmyt ktakatvt ghao 'pi rvaa sydaviet"iti vivantha/ prakik apakarasamlakaam paroktadntasdharmyea pake parbhimatadharmntarasya abhvasdhanam apakarasam/ yath tasminneva anumne 'yadi ktakatvena abda ghaavadanitya syt tarhi tenaiva abdo ghaavadarvao 'pi syt' iti/ blapriy avidyamnadharmaprasajana utkarasam/ vidyamnadharmbhvaprasajana apakarasam/ tadha - paroktadntasdharmyeeti/ parea vdin ukto yo dnta tatsdharmyea pake vdyabhimatasya arthntarasybhvasdhanam apakarasam/ yath abdo 'nitya ktakatvt iti vdinokte prativd vadati - yadi ktakatvarpt ghaasdharmyt abdo ghaavadanitya tarhi tasmdeva heto abda ghaavat arvao 'pi syditi/ atra pake abde anityatvavat vdyabhimata arthntara rvaatva tadabhvasya prasajana kriyate iti samanvaya/"sdhye dharmbhva dntt prasajato 'pakarasama"iti bhyam/

prakik varyasamlakaam varyasya sthpanyasya dntadharmasya pake sdhanam varyasam/ yath prvoktnumne 'kriyjanakanodankhyasayogavattvt lode bhavatu kriyvattvam/ tmanastu kriyvattve tajjanakanodankhyasayogavattvamapi syt' iti/ blapriy varyasam lakayati - varyasyeti/ dnte vidyamnasya pake sthpanyasya sdhana varyasam/ yath tm kriyvn kriyhetuguavattvt loavaditi vdinokte prativd uttarayati-lode kriyjanakanodankhyasayogavattvt kriyvattva bhavatu/ tmanastu kriyvattve loavat kriyjanakanodankhyasayogavntm bhavediti/ damuttara varyasam/"khypanyo varyo viparyaydavarya"iti bhyam/ prakik avaryasamlakaam sdhyahetvordharmayorapi pake tulyatsdhanam avaryasam/ yath tatraivnumne lodigatanodandirpakriyhetuguavattva tmanyasiddham/ tath ca tulyatay yath asiddhena kriyhetuguena tmanikriyvattva sdhyate, tath tdena kriyvattvena tajjanakaguavattvamapi kimiti na sdhyate niymakbhvt iti/

blapriy avaryasammha - sdhyahetvoriti/ pake sdhyahetvordvayorapi tulyatvt yat vdidakamuttara tadavaryasam/ yath tm sakriya kriyhetuguavattvt loavat ityanumne eva tmani kriyvattvamapi asiddham, kriyhetunodankhyasayogavattvamapyasiddham/ tatrsiddhena nodankhyena kriyhetuguena tmana sakriyatva sdhyate cet asiddhena kriyvattvena kriyjanakanodankhyasayogavattvamapi kuto na sdhyate niymakbhvt ityeva yaduttara tadavaryasametyartha/ prakik vikalpasamlakaam dntavikalpa pradarya drntikavikalpakathana vikalpasam/ yath tatraiva anumne 'kriyhetuguayukta kicit laghu, yathsa vyu, eva kriyhetuguayukta kicit kriyvat syt yath lodi kicidakriyam yath tm/ prvavikalpo bhavati aya tu na bhavattyatra ki naymaka syt' iti/ blapriy vikalpasammha dntvikalpa pradaryeti/ dnte vividha kalpa pradarya drntike 'pi vividhakalpapradarana vikalpasametyartha/ yath prvokte tm sakriya kriyhetuguavattvt ityanumne eva kriyhetuguayukta kicit guru yath

lodi kicillaghu yath vyu, eva kiyhetuguayukta kicitsakriya yath ghadi, kicidakriya yath tm/ tatra prvo vikalpa eva samcna aya tu vikalpa na samcna ityatra niymaka kimapi nsti/ tath ca kriyhetuguavattve samne 'pi kasyacit sakriyatvamityapi sambhavatti tena hetun tmano nikriyattvamevstu iti rty yaduttara tat vikalpasam/ prakik sdhyasamlakaam dntasya pakatulyatkathanam sdhyasam/ sdhyaabdo 'tra pakavc/ yath tatraiva yadi 'yath loa tath tm' iti tvay ucyate tad 'yath tm tath loa' ityapyytam/ tath ca yadytmani kriyvattva sdhyate tarhi loe 'pi tatsdhanyam neti cettarhi yath loa tath tmeti na vcyam/ 'loasada tm, ntmasado loa' ityatra niymakbhvt iti/ blapriy sdhyasammha dntasya pakatulyatkathanamiti/ sdhyate 'sminniti vyutpatty sdhyaabda pakavc/ dnta pakatulya itypdana sdhyasam/ ia spaam/"hetvdyavayavasmarthyayog dharma sdhya tra dnte prasajata sdhyasama/ yadi yath loa tath tm, prptastarhi yath tm tath loa iti/ sdhyacyamtm

kriyvniti kma loo 'pi sdhya/ atha naivam, na tarhi yath loa tath tm"iti bhyam/ prakik prptisamlakaam prpty pratyavasthnam prptisam/ prptica sdhyahetvo smndhikarayam/ yath tatraiva kriyhetuguavattvenaiva kimiti kriyvattva sdhyate kimiti kriyvattvena tdaguavattva na ubhayoraviet iti/ blapriy prptisammha prpty pratyavasthnamiti/ sdhyena saha ekdhikaraavttitva hetorasti cet hetun ska ekdhikaraavttitva sdhyasypyasttyagkarayam/ tath ca sdhyasmndhikaraya purasktya hetun sdhya sdhyate cet hetusmndhikaraya purasktya sdhyenaiva hetu sdhyatm/ eva ca tm kriyvn kriyhetuguavattvt itivat tm kriyhetuguavn kriyvattvt ityapi sdhyatm aviet iti pratyavasthna prptisametyartha/ ubhayoraviediti/ ubhayo smndhikarayviedityartha/ prakik aprptisamlakaam aprpty

pratyavasthnam aprptisam/ yath tatraiva prvoktadodaprptasya heto sdhyasdhakatva vcyam, tath cprptatvviet sarva sarva sdhayet iti/ ayameva hetu sdhybhva kimiti na sdhayet/ sdhyameva tu sdhayedityatra vinigamakbhvt iti/ blapriy aprptisammha aprpty pratyavasthnamiti/ aprpti sdhyahetvo asmndhikarayam/ atraiva vikalpa kartavya/ tm kriyvn kriyhetuguavattvt ityukte aya hetu sdhyasamndhikaraa san sdhya sdhayati v? sdhysamndhikaraa san sdhya sdhayati v? dye smndhikarayviet sdhyenpi kuto na hetu sdhyata iti pratyavasthnt prptisam/ dvitye asmndhikarayviet sdhyamiva anyat sarvamapi hetu kuto na sdhayet/ tath ca sarva sarva sdhayet/ tath heturyath sdhyensamndhikarao 'pi sdhya sdhayati tath sdhbhvensamndhikaraatvt sdhybhvameva kuto na sdhayet? iti rty pratyavasthnam - daakathanam aprptisametyartha/ prakik prasagasamlakaam sdhanaparamparprana prasagasam/ yath kriyvattve kriyhetuguavattva sdhanam/ tatra ki sdhanam? na hi sdhana vin kasyacit siddhirasti/ eva tatrpi ki sdhanamitydi/ blapriy

prasagasam lakayati - sdhanaparamparprana iti/ sdhanaparampar viayaka prana prasagasam/"sdhanasypi sdhana vaktavyamiti prasagena pratyavasthna prasagasama"iti bhyam/ ia spaam/ prakik pratidntasamlakaam dntntarea sdhybhvasdhanam pratidntasam/ yath 'tatraiva loadntena kriyvattve sdhite nikriykadntena tmano nikriyattvameva ki na syt/ loadntena kriyvattva kadntena nikriyattva na ityatra niymakbhvt' iti/ blapriy pratidntasammha - dntntareeti/ tm kriyvn kriyhetuguayuktatvt loavat iti loadntena kriyvattva sdhyate cet tm nikriya kriyhetuvyusayogavattvt kavat itykadntena kuto na sdhayitu akyata iti praktasdhyanya dnta pradarya daodbhvana pratidntasam/"kriyvn tm kriyhetuguayogt loavat ityukte pratidnta updyate kriyhetuguayukta ka nikriya dathmati/ ka punarkasya kriyhetugua, vyun sayoga"iti bhyam/ prakik

anutpattisamlakaam anutpatty pratyavasthnam anutpattisam/ yath 'ghao na nitya janyaiktvt' itydau kacidha - yadi janyaikatva anityatve pramam tad ghae ekatvotpatte prva tadabhvt nityatvam/ nityacet tarhi anutpanna eveti/ blapriy anutpattisammha anutpatty pratyavasthnamiti/ janyaikatvditi/ janya ca tat ekatva ca janyaikatvam, tasmt/ anutpanna eveti/ tath ca anityatva bdhitmiti bhva/"tath ca sdhangapakahetudntn utpatte prk hetvabhva ityanutpatty pratyavasthna anutpattisama/ utpatte prva hetvdyabhvena pratyavasthnasyaiva lakaatvt"iti vivanrtha/ prakik saayasamlakaam sdhraadharma pradarya saayodbhvana saayasam/ yath 'abdo 'nitya kryatvt' itydau 'abdasya anityaghaena saha kryatvarpa sdharmya yath asti tath nityena abdatvena saha rvaapratyakaviayatva sdharmya astti ubhayasdharmyadarant saaya syt/ ekapariee niymakbhvt' iti/

blapriy saayasammha sdhraadharma pradaryeti/ spartham/"nitynityasdharmyditi saayakraopalakaam/ tena samnadharmadarandi yatkicitsaayakraabalt saayena pratyavasthna saayasama"iti vivantha/ prakik prakaraasamlakaam vdyuktaheto sdhyavipartasdhakahetvantarodbhvanam prakaraasam/ satpratipakodharaameva atrodharaa bodhyam/ blapriy prakaraasammha vdyaktahetoriti/ abda anitya ktakatvt ghaavat iti vdin anityatvasdhanya ktakatvahetau ukte sati tdahetusdhyasya anityatvasya viparta yat abda nitya rvaatvt abdatvavat ityeva prayujyamna hetvantaram rvaatvkhya tadudbhvanena pratyavasthna prakaraasametyartha/ prakik ahetusamlakaam

klatraye 'pi hetutvsambhavena ahetutvakathanam ahetusam/ yath 'kryatvdirpasdhana sdhydanityatvt prvaklavtti cet tadnityatvarpasdhyasya tadnmabhvt kasya sdhakam/ atha pactklavtti cet tad prvakle sdhanbhvt kasya sdhyamanityatvam/ yadi ca ubhaya ekaklavtti tad ki kasya sdhana ki kasya sdhyam/ vinigamakbhvditi/ hetusameti phe tu klatraye 'pi hetutvasya asambhavakathana hetusametyartha/ blapriy ahetusam lakayati - klatraye 'pti/ klatraye 'pi hetutvsambhavakathanaprvaka ahetutvakathanam ahetusam/ kasya sdhakamiti/ anityatvasya kryatva na sdhakamityartha/ prvaklvacchedena avidyamnasya sdhyasya hetu katha sdhako bhavet iti bhva/ kasya sdhyamanityatvamiti/ anityatva kryatvasya sdhya na bhavattyartha/ klatrayaabdena kryaklatatprvaklatatpactkl vivakit/"heturahetun na viiayate/ ahetun sdharmyt pratyavasthnam ahetusama"iti bhyam/ prakik arthpattisamlakaam arthpattipuraskrea sdhybhvodbhvanam arthpattisam/ yath"prvoktnumne abdasya anityasdharmydanityatva yadi, tad

arthpatty siddha nityasdharmyt nityatvamapi ekatarvadhrae niymakbhvt"iti/ blapriy arthpattisam lakayati - arthpattipuraskreeti/ abda anitya ktakatvt iti anityena ghaena ktakatvasdharmyt abda anitya ityukte arthdpadyate nityasdharmyt nitya iti/ asti ca nityena kena asparatvarpa sdharmya abdasya iti abdo nitya eva ki na sydityevam arthpattiprvaka daodbhvana arthpattisametyartha/"arthpatty pratipaka sdhayata arthpattisama/ yadi pryatnnantaryakatvt anityasdharmyt anitya abda iti, tad arthdpadyate nityasdharmyt nitya iti/ asti tvasya nityena sdharmya asparatvam"iti bhyam/ ekatarvadhraa iti/ anityasdharmydanityatvamevetyavadhraa ityartha/ prakik avieasamlakaam sarvvieaprasagodbhvanam avieasam/ yath tatraiva 'yadi ktakatvdin anityaghadisdharmyea abdasya anityatva tad prameyatvdirpea tatsdharmyea sarvasyaivnityatva syt/ maduktasdharmyea tatsidhyati, na tu tvaduktenetyatra niymakbhvt' iti/ blapriy

avieasam lakayati - sarvvieaprasagodbhvanamiti/ abdo 'nitya ktakatvt ityatra ekasya dharmasya ktakatvde abde ghae ca sattvt yadi abdaghaayoranityatvenviea ucyate, tad sarvemavieaprasaga/ sattvaprameyatvdirpasya ekasya dharmasya sarveu sattvt/ tath ca sanmtravttidharmeviepdanamavieasam/ tath ca sarvemabhede pakdivibhgo na syt/ sarvemekajtyatve 'vntarajtyuccheda, sarvemanityatve jtydivilaya iti vivantha nirpayati/ prakik upapattisamlakaam ubhayapakasdharmyea sdhanopapattikathanam upapattisam/ yath 'yadi anityatvasdhana kryatvamupapadyata iti abdasynityatva tad nityatvasdhanamapi kicidupapadyata iti nityatva ki na syt' iti/ blapriy upapattisam lakayati - ubhayapakasdharmyeeti/ dvayorapi pakayo sdhanamupapadyata iti kathanam upapattisam/ abdasya anityatvapake yath sdhane kryatvamupapadyate, tath abdanityatvapake 'pi sdhana rvaatvdikamupapadyata iti dvayorapi pakayo sdhanasyopapannatvkhya samnadharma purasktya pratyavasthnam upapattisameti yvat/

prakik upalabdhisamlakaam vdyupadaritasdhanbhve 'pi sdhyasya upalabdhikathanam upalabdhisam/ yath abdo 'nitya prayatnnuvidhyitvt ghaavat ityatra prayatna vinpi vyunodanavt vkakhbhagajanyasya abdasya upalabdhe na prayatnnuvidhyitva abde 'sti iti/ blapriy upalabdhisam sodharaa lakayati - vdyakteti/ vdin nirdiasya kraasybhve 'pi sdhyopalambht pratyavasthnam upalabdhisama/ tath hi - parvato vahnimn dhmt itydika vahnyavadhrartha ucyate, na tatsambhavati, dhma vin lokdito 'pi vahnisiddhe/ tath ca na tasya sdhakatvamiti pratiklatarka iti vivantha/ prakik anupalabdhisamlakaam vdinnupalabdhivat kasyacit padrthasya anagkre anupalabdhivadeva vdyabhimatasypi yatkicitpadrthasya abhvasdhanam anupalabdhisam/ yath - 'jalde vidyamnasypi varaavat yathnupalabdhi tath uccratprva abdasya

vidyamnasypi varaavat anupalabdhi ityetanmata vdin dyate-yadyvaraavat abdo nopalabhyete, tad jaldyvaraamiva abddyvaraamapyupalabhyeteti/ atrottaram-yadi bhavadbhi anupalabdhita varaa nbhyupeyate tad anupalabdherapi anupalabdhybhvo siddhe tadabhvt varabhvsiddhau varaasiddhi' iti/ blapriy anupalabdhisam lakayati - vdineti/ naiyyikaistvat abdnityatva eva sdhyate - yadi abda nitya syt tarhi uccrat prk kuto nopalabhyate/ na hi ghadyvaraakuydivat abdasyvaraamasti, tadanupalabdheriti/ tatraiva jtivd pratyavatihate-yadyvaranupalabdhe varabhva sidhyati tad varanupalabdherapyanupalambht varanupalabdherapyabhva sidhyet/ tath ca anupalabdhipramaka varabhvo na syt api tu varaopapattireva syditi abdanityatve nokta bdhaka yuktamiti/ ittha ca evarpea pratyavasthnam anupalabdhisametyartha iti vivantha/ prakik nityasamlakaam dharmasya nityatvnityatvavikalpt dharmio nityatvasdhanam nityasam/ yath 'abdasya yat anityatva bhavadbhi ucyate tat nitya anitya v/ yadi nitya tad abdavttereva tasya sadtanatvt

abdasypi tathtvamgatam/ atha anitya tad abde kadcit anityatvbhvo 'stti nitya eva abda ityubhayathpi abdasya nityatvam' iti/ blapriy nityasam lakayati - dharmasyeti/ abdasypi tathtvamgatamiti/ abdasypi nityatva prasaktamityartha/ dharmia vin dharmasya sthityabhvena dharmasynityatvasya nityatve sadtanatve dharm abdo 'pi nitya syditi bhva/ abde anityatvasya nitya sarvakla svkre anitye abde nityatva syditypdana nityasam iti vivanrtha/ prakik anityasamlakaam anityadntasdharmyt sarvnityatvaprasagodbhvanam anityasam/ yath 'yadi anityena ghaane sdyt abda anitya ityucyate tad yena kenacit dharmea sarvasyaiva tatsadatvt sarvasynityatvaprasaga' iti/ blapriy anityasam lakayati - anityadnteti/ anityena ghaena sdharmyt (ktakatvarpt) anitya abda iti bruvata asti ghaennityena sarvabhvn sdharmya (sattvdirpam) iti sarvasya anityatvamania sampadyate/ so 'ya anityatvena pratyavasthnt anityasama iti bhyam/ vyptimapurasktya

yatkiciddntasdharmyea sarvasya sdhyavattvpdant anityasam/ sdhyapaddavieasamto vyavaccheda tatra sarvviea evpadyate na tu sarvasya sdhyavattvam iti vivanrtha/ prakik kryasamlakaam vdyuktaheto anyakoryepi sambhavbhidhna kryasam/ yath tatraiva prayatnnuvidhyitva ubhayathpi sambhavati ghadivat abdasvarpotpattau jaldivat varakanivttau ca ubhayatrpi prayatnnuvidhyitvadarant/ tath ca tasya varakanivttirpakryntarasya sambhavt nnityatvaniyatatva iti/ kvacit kraasameti pha/ tasypi 'kraasya prayatnnuvidhyitvasya ubhayatra abdasyotpattau tadvarakanivttau ca samatvbhidhnam' iti rty ukta evrthe paryavasnamavaseyam/ atra granthagauravabhayt skmaprakr na darit ityabhiyuktairanyatra te 'nusandhey/ blapriy kryasam lakayati - vdyuktahetoriti/ yath abda anitya prayatnnuvidhyitvt ityatra prayatnnuvidhyitva kryadvaye 'sti svarpotpattau varakanivttau ceti/ tatra svarpotpattyabhipryea vdinokte jtivdala ha varakanivttveva prayatnnuvidhyitvasyopayoga na svarpotpattviti abdasynityatva na sidhyatti/ evarty

pratyavasthna kryasametyartha/ atredamavadheyam-keucit grantheu sdharmyasam vaidharmyasam itydirpea strligatay samaabda prayujyate, keucittu sdharmyasama vaidharmyasama itydirpea pulligatay prayujyate/ tatra jtervieyatvavivaky samaabdasya strligatvam/ nyyastrakrastu-'sdharmyavaidharmyasamau' itydirpea pulligatayaiva nirdiati/ tasyya bhva vdyaktasya pratiedha kila jtivdin kriyate, tatra pratieghaabda pulliga iti tadanurodhena samaabdasya pulligeteti/ tadukta nyyapariuddhau vedntadeikai -"akapdyeu ca jtiviealakaastreu pulligntasamaabdanirdea svapakasthpanaparapakapratikeparpea vibhge pratyavasthne pratiedhabhgentra jtitva vivakitam ityuktarpajtiviebhiprya ityhu"iti/ nyyabhyakrdayo 'pti pratiedhaabdasya stre bahula prayogt pratiedhaabdamdyeva samaabde pulliganirvha manyante/ vivanthanyyapacnanastu 'sdharmyasamdayo jtivikalp/ vividha kalpa vikalpa prabheda' iti vadan vikalpaabdnusrea samaabdasya pulligat nirvahati/ eva vdin sdhane kriyme tatra prativdin udbhvyamna asaduttaraviea jti/ tasya jtiabdavcyat jyamnatvanibandhan/ tath ca"sdharmyavaidharmybhym pratyavasthnam jti"iti/ kathy pravttayo vdiprativdino madhye vdin sdhane kte yathvasthitottarasphurtirahitasya jigo prativdina mukht ya kacit hetvbhsa avat gata jyamna eva bhavati na tu jta san kryakaro 'ptyayena avadhrarthatay jtiabda pravartata iti uttamruvrarghavcryasvmina nirpayanti/ te eva

svmina smyrthakasamaabdaghaanasya ttparyameva varayanti vdiprativdiprayuktayorhetvo(?) smyam, vdiprativdinorapi smya ca samaabdena lakyate/ stre samaabda pratiedharpahetuvieabhta hetugata smya darayati/ athpi vaktgatasmyamapi vivakitam/ tadha vrtikakra -"samkarartha prayogasama/ sdharmyameva sama tasya prayogasya sa sdharmyasama"iti/ atra samkararthamityanena vastuta smybhve 'pi samkaraoddheo jpyate/ na hi saddhetorasaddhetun nirkaraa smypdana v bhavati/ kena kasya samkaraamiti cet - vdin prativdina samkaraam/ tath ca prativdin svpakaraparihrrthamantata samkarartha jtiprayoga kriyata ityukta bhavati/ deikacarastu nyyapariuddhau jtiprayoga kriyata ityukta bhavati/ deikacarastu nyyapariuddhau jtivdiprayuktaheto paraghtakatvavat svavyghtakatvamapyastti tadeva smya samaabdena pratipdyata iti nirvahanti/ eva caturviatidh nirdiadsu jtiu kscit jtn lakaeu pariralyamneu samnatva sthlady pratyate/ tata nmabhedamtramiti ak avatarati/ tatrpi smady vicryame lakaeu bhado 'vagantuakyate/ tadetanmanasi nidhyha - atra granthagauravabhayt skmaprakr na darit iti/ ki ca s jtn saptgni bhavantti udayancrthai nyyapariiasynte "lakya lakaamutthiti sthitipada mla phala tana jtn

savieametadakhila pravyaktamukta raha"// iti lokrdhena pratipditam/ tatra prativdin yat asaduttaramucyate tadeva lakyam/ tasya sdharmyasamdiu yatrnatarbhva tallakaameva lakaam/ utthitirnma janma/ sthite pada sthitipada jtyuttarasthite raya/ asatisdhanaprayoge jtyuttarpravtte dyo hetureva sthitipadatvena vivakita/ dajtiprayogasya mla sdharmydykrakadaranam/ phala tu vdina svoktahetau prativdin duatvabhramotpdanam/ tana vdin prativdyuktasysaduttarasya jtirpasya nirkaraam/ strakrastu jtyuttarasya nirkaraaprakra pratijti viada pratipditavn/ saptgakatva tu nyyapariie tatra tatra scitameva/ sarvamida vistarabhayt atropekitamiti bhva/ dpik nigrahasthnanirpaam vdina apajayahetu nigrahasthnam/ prakik nigrahasthna lakayati - vdina iti/ ida ca yadyapi chaldvapyasti tathpyarthntardirpanigrahasthnamadhye 'ntarbhvt adoa/ chalatvdinpi jnasyopayogitvt pthigupdna hetvbhsavat/ dpik

pratijhni, pratijntaram, pratijvirodha, pratijsannysa, hetvantaram, arthntaram, nirarthakam, avijtrthakam, aprthakam, aprptaklam, nynam, adhikam, punaruktam, ananubhaam, ajnam, apratibh, vikepa, matnuj, paryanuyojyopekaam, niranuyojynuyoga, apasiddhnta, hetvbhsca nigrahasthnni/ ea sugamam/ prakik pratijhnilakaam tasyvntarabhedn daayati -- pratijetydin/ yatra pratijtrthaviruddhbhyupagama pratijtrthaparitygo v tatra pratijhni/ yath 'abdo 'nitya pratyakaguatvt' ityatra 'so 'yam gakra' itydipratyabhijbaltparea bdhe udbhvite 'astu tarhi nitya abda' iti nityatvamagkurvan vd abdasya anityatvapratij jahti/ blapriy pratijhni lakayati - yatra pratijtrtheti/ pratijtasya sdhyasya yat viruddha tadagkra pratijtasya sdhyasya tygo v pratijhni/ ida ca"sdhyadharmapratyankena dharmea pratyavasthite pratidntadharma svadnte 'bhyanujnan pratij jahtti pratijhni"itydi bhynusri lakaam/ vivanthastu -"svapakeparapakadharmbhyanuj pratijhni/ svaya viiybhihitaparityga iti phalitrtha/ seya pakahetudntasdhyatadanyahnibhedt pacadh

bhvati/ yath abda anitya ktakatvt ityukte pratyabhijbdhitaviayo 'yamityuttarite astu tarhi ghaa eva paka iti/ eva tatraiva abdo 'nitya aindriyakatvt ityukte hetoranaikntikatvamiti pratyukte astu ktakatvditi heturiti/ eva parvato vahnimn dhmt lokavadityukte dnta sdhanavikala iti pratyukte astu tarhi mahnasaviditi/ eva atraiva siddhasdhanena pratyukte astu tarhi indhanavniti/ anyahnistu vieaahnydi, yath tatraiva nladhmdityukte 'samarthavieaatvena pratyukte astu tarhi dhtditi hetoriti"ityha/ tadanusrea dinakarym 'viiya pratijtasya pakde paritygarpapratijhne' iti proktam/ prakik pratijntaralakaam paroktadooddidhray prvnuktavieaaviiatay pratijtrthakathanam pratijntaram/ yath -- kitydika guajanyam kryatvt ityatra adajanyatvena siddhasdhanodbhvane 'saviayaka' iti guavieaadnam/ blapriy pratijntara lakayati - parokteti/ guavieaadnamiti/ saviayakaguajanyatva sdhyam/ adasya tu saviayakatvbhvt tajjanyatvamdya na siddhasdhanamiti bhva/ 'pratijtrthasyetyupalakaam/ hetvatiriktrthasyeti tattvam/ tena udharantaram, upanayntaram, nigamanntara ca pratijntaratvena saghta bhavati' iti vivantha/ hetvantara tu strakrea pthanigrahasthnatvena

nirdiam/ prakik pratijvirodhalakaam svoktasdhyaviruddhahetukathanam pratijvirodha/ yath dravya guabhinnam rpdita pthaktvena anupalabhyamnatvt iti/ blapriy pratijvirodha lakayati - svoktasdhyeti/ rpdita pthaktvena anupalabhyamnatva hi gubhinnatvavypyam, na guabhinnatvasdhakam/ ato guabhinnatvbhvavyptasya heto kathant pratijvirodha ityartha/

prakik pratijsannysalakaam svokter'the parea dite tadapalpa pratijsannysa/ yath -- 'abdo 'nitya aindriyakatvt' ityukte parea smnye vyabhicramudbhvya dite svoktamapalapati 'kenocyate abdo 'nitya' iti/ blapriy pratijsannysa lakayati -- svokter'the iti/ pratijhnau pratijtrthasya tyga pratijsannyse tu tasypalpa iti bheda/

prakik hetvantaralakaam paroktadaoddidhray prvoktahetukoau vieantaropdnam hetvantaram/ yath 'abdo 'nitya pratyakatvt' ityatra smnye vyabhicrodbhvane 'jtimattve sati' iti vieaadnam/ blapriy hetvantara lakayati - parokteti/ paroktadaoddidhray prvoktahetutvacchedaktiriktahetutvacchedakaviiavaca na hetvantaramityartha/ jtimattve satti vieae datte tu smnye jtimattvbhvt na vyabhicra/ prakik arthntaralakaam

praktnupayuktrthakathanam arthntaram/ yath-nitya abda asparavattvt iti hetu/ hetupada ca hinotestunipratyaye nipannam; pada ca suptiantam itydi/ blapriy arthntara lakayati - praktnupayukteti/ praktnkkitrthbhidhnamityartha/ prakik

nirarthakalakaam

avcakaabdaprayogo nirarthakam/ yath abda anitya jabagaadaatvt itydi/ avijtrthalakaam pariatprativdyabodhaprayojakapadaprayoga avijtrtham/ tacca 'klinvaya aprasiddhrthaka tvaritoccritam' itydirpam/ blapriy avijtrtha lakayati - pariaditi/ vdin trivramuktamapiprativdin sadasyaica yanna budhyate tat avijtrtham/ 'avahitvikalavyutpannapariatprativdibodhnuklopasthitya janakavcakavkyaprayogo 'vijtrtham/ vcaketyanena nirarthakprthakavyudsa' iti vivanrtha/ tda vkya 'bhstana himabheajavat' itydikam/ bhstanamityasya parvata ityartha/ himasya bheajam agni tadvn iti himabheajavadityasthrtha/ 'agnirhimasya bheajam' iti rute/ prakik aprthakalakaam parasparnanvitapadasamha aprthakam/ yath-abdatva ghaa paa nitya anitya ca prameyatvt itydi/

blapriy aprthaka lakayati paraspareti/ abhimatavkyrthabodhnuklkknyapadasamha aprthakamityartha/ prakik aprptaklalakaam avayavn vyutkramea kathanam aprptaklam/ yath abdatvt abda anitya itydi/ blapriy aprptakla lakayati - avayavnmiti/"pratijdn avayavn yathlakaa arthavat krama/ tatrvayavaviparysena vacana aprptaklam"iti bhynusrda lakaam/ vivanthastu-avayavasya kathaikadeasya viparysa vaipartyam/ tath ca samayabandhaviaybhtakathkramavipartakramebhidhn a paryavasannam/ tatrya krama-vdin sdhanamuktv smnyate hetvbhs uddharay ityeka pda, prativdinaca tatroplambha dvitya pda, prativdina svapakasdhana tatra hetvbhsoddhraa ceti ttya pda/ jayaparjayavyavasth caturtha pda/ eva pratijhetvdn krama/ tatra sabhkobhavymohdin vyatyastbhidhna aprptaklam' iti pratipdayati/

prakik nynalakaam yatkicidavayavanyvayavbhidhnam nynam/ spaam/ adhikalakaam adhikahetvdikathanam adhikam/ yath abda anitya abdatvt rvaatvcca itydi/ punaruktalakaam anuvda vin kathitasya puna kathanam punaruktam/ yath -- abda anitya, abda anitya itydi/ blapriy punarukta lakayati - anuvda vineti/ niprayojana punarabhidhna punaruktam/ anuvdastu vyakhyrpa saprayojanaka/ ato na tatrtivypti/ tath ca samnrthakasamnnuprvkaabdasya niprayojana punarabhidhna abdapunaruktam/ yath abda anitya abda anitya iti/ samnrthabhinnnuprvkaabdasya niprayojana puna abhidhnamarthapunaruktam/ yath abda anitya dhvanirnirodhadharmaka iti/ prakik

ananubhaalakaam pariad trirabhihitasypi ananuvda ananubhaam/ blapriy ananubhaa lakayati -- pariadeti/ vdin triruktasya pariad vijtrthasya vkyasya prativdin ananuvda ananubhaam/ ajnaskaryanirsya ajnamanvikurvateti vikepaskaryanirsya kathmavicchindateti ca vieayam itycry/ na ca apratibhskaryam, uttarapratipattvapi sabhkobhdin ananubhaasambhavditi vivantha/ prakik ajnalakaam pariad vijtasya vdin trirabhihitasypi vkyrthasybodha ajnam apratibhlakaam uttarrha parokta buddhvpi uttarasya asphrtivat tbhva apratibh/ blapriy apratibh lakayati

-- uttarrhamiti/ na ctra ananubhaasyvayakatvt tadeva daamastviti vcyam/ paroktnanuvde hi tat/ apratibhy tu paroktnuvde 'pi uttarpratipattiriti viet/ prakik vikepalakaam asambhavatklntarakryavysagnudbhvya kathviccheda vikepa/ blapriy vikepa lakayati -asambhavaditi/ klntare kartu akya vastuta idn bhavitumanarha yat krya tatra vysagamudbhvya kathvicchedo vikepa/ tena rjapurudibhirkrae ghajandibhirv vayakakryrthamkraa svaghadhdika payato gamane vstavairorogdin pratibandhe v na vikepa/ 'yatra kartavya vysajya kath vyavacchinnatti ida me karaya vidyate tasminnavasite pact kathaymti vikepo nma nigrahasthnam' iti bhyam/ prakik matnujlakaam svapake doamanuddhtya parapake dobhidhnam matnuj/

blapriy matnuj lakayati - svapaka iti/ svasiddhnte parokta doamagktynuddhtya ca parasiddhnte 'pi samno doa ityudbhvana matnujetyartha/ yath-puruatvccedaha cora tata eva bhavnapi cora itydikam/ prakik paryanuyojyopekaanapalakaam udbhvanrhaparakyanigrahasthnnudbhvana paryanuyojyopekaam/ blapriy paryanuyojyopekaa lakayati - udbhvanrheti/ paryanuyojyo nma nigrahopapatty codanya, tasyopekaa nigrahasthna prpto 'styananuyoga/ etacca kasya parjaya ityanuyuktay pariad vacanyam/ na khalu nigraha prpta svakaupna vivuyt' iti bhyam/ 'nanu vdin kathamidamudbhvyam, svakaupnaviraasyyuktatvditi cet-satyam/ madhyasthenaiva idamudbhvyam, vde ca svayamudbhvane 'pyadoa' iti vivantha/ ia spaam/ atra jtinigrahasthnaviaye bhya-vrtika-ttparyak-pariuddhi-nyyapariianyyapariia-nyyamajar

-trkikarakdiu grantheu vedntadeikaktanyyapariuddhau ca bahuvivecitamasti/ tatsarva svadhna parmya kacinmahnprabandha pthageva lekhanya/ prakaraagranthe etvadeva paryptamiti vistarabhayduparamyate/ prakik niranuyojynuyogalakaam nigrahasthnarahite nigrahasthnodbhvanam niranuyojynuyoga/ apasiddhntalakaam ekasiddhntamatamritya kathpravttau tadviruddhasiddhntamatamlambyottaradnam upasiddhnta/ pratijhni ananubhaa - ajna - apratibh vikepaparyanuyojyopekanmabhve, manye hetvbhsavyatiriktanigrahasthnn gue, hetvbhsn ca dravydiu antarbhva yathyatha bodhya/ atirikta strrtha sugama ityabhipryeha - eamiti/ blapriy jtn nigrahasthnn ca kpteu saptasu padrtheu antarbhvaprakramha pratijhntydin/ dinakargranthe pratijhnydn nigrahasthnn pratyekamupdnena tatra tatrntarbhva viadamukta

tata evvaseya/ asaduttararpajte svbhimatrthavyghtakasvottaravkyarpatay abdtmake gue 'ntarbhva/ dpik akteratiriktapadrthatvakhaanam nanu karatalnalasayoge satyapi pratibandhake sati dhnutpatte akti padrthntaramiti cet - na/ pratibandhakbhvasya kryamtre kraatvena akteranupayogt/ kraatvasyaiva aktipadrthatvt/ prakik nanu analasayoge satyapi maydisamavadhne dho na jyata iti mayde pratibandhakat vcy/ s ca vahnau dhnuklaaktisvkra eva nirvahati/ pratibandhakaty krynuklaaktivighaakatvarpatvt/ ata tadanyathnupapattisiddhy akteratiriktatvt 'saptaiva padrth' ityasagatamiti prbhkara akate - nanviti/ nanveva aktisiddhvapi tasy atiriktatvsiddhiriti cet - na/ yato na tvaddravytmik akti gudivttitvt/ ata eva na guakarmnyatararp, na ca smnydyanyatamarp, utpatti vinalitvt/ eva ctiriktapadrthatvasiddhiriti/ nanu pratibandhakatva na krynuklaaktivighaakatvame ki tu krabhtbhvapratiyogitvam/ tacca mayabhvasya hetutvdeva upapadyate, maisamavadhnaday ca tadabhvarpakrantarbhvdeva dhnutpattisambhava/ ittha ctiriktaaktisvkro 'nucita iti

samdhatte - pratibandhakbhvasyeti/ nanu 'dhotpde vahni akta' iti vyavahrnyathnupapatty setsyati atirikt aktirityakya tasy kraatrpatve 'pi vyavahropapatte ntirikt aktirityha - kraatvasyeti/ nanu maydyabhvasya hetutve maisamavadhnaday satyapyuttejake dho na syt/ manmate tu maydyapasraadaymiva uttejakasamavadhnadanaymapi vahnau dhnuklaaktyantarotpatte agkrea na doa iti cet - na/ uttejakbhvaviiamaydyabhvasya kraatvgkrea adot/ na ca uttejakn ananugatatvt tattaduttejakbhvakaviiamaydyabhvasyaiva kraaty kalpanyatay gauravamiti vcyam/ dhnuklaakti prati etdakraaty tavpyvayakatvt anantaaktitatprgabhvataddhvasakalpane gauravditi sakepa/ blapriy karatalasya agneca sayoge satyapi maiyapapratibandhakasattve karatalasya dho na jyata iti akti padrthntaram/ ityakita dpikym/ tatra dhnutpattimtrea akte padrthntaratva katha sidhyet, ata akeyamanupapann ityata akgranthasyaya vadan avatrayati -- nanvanalasayoge satyapti/ karatalasya analasayoge satyapi maydisattve karatalasya dho na jyate maydyasattve dho jyate/ yatsattve krya notpadyate yadasattve cotpadyate tasya pratibandhakatvt mayde sattve dho na jyate tadasattve dho jyata iti mayde dhapratibandhakatva vcyam/ pratibandhakatva ca krynuklaaktivighaakatvam/ tath ca dhnukl y agninih

akti s main nyate/ ata aktiviiavahnereva dhajanakatvt maisattve dhaakternt aktiviiavahnereva dhajanakatvt maisattve dhaakternt aktiviiavahnirpakrabhvt na dha/ ittha ca krynuklaaktivighaakatvt vin nopapadyata ityevamarthpattipramena aktirpasytiriktasya padrthasya siddhau padrth ityukti sagacchata iti akiturbhva/ nanvevamiti/ arthpattipramena prvoktarty aktirpapadrthasya siddhvipa tasy saptapadrthtiriktatva kathamityartha/ yato na tvat dravytmiketydi/ akti dravyabhinn gudivttitvt guatvdivat/ aktirhi rpdigueu kriydau csti/ avayavarpdau avayavirpdikraatvena tadanuguaakte sattvt tasy rpdiguavttitvt kriyy sayogdijanakatvena tadanuklaaktimattvt akte kriyvttitvcca/ tath ca gudivttiguatvakriytvdika yath na dravya tath aktirapi gudivttitvt na dravyamityartha/ ata eveti/ gudivttitvdevetyartha/ akti guakarmnyatarabhinn gudivttitvt guatvdivat/ guakarmobhayabhedasya sdhyatve guarpatve karmarpatve 'pi ca 'eva nobhayam' iti nyyena ubhayabhedasambhvt uddheysiddhi syditylocya anyatarabhedasya sdhyatvamanustam/ yatra guabheda karmabhedaca ubhayamasti tatraiva guakarmnyatarabheda sabhavatti bhva/

na ca smnydyanyatamarpeti/ akti smnydyanyatamabhinne utpattivinalitvt ghadivat/ utpattimattvamtrasya hetutva

smnydyanyatamabhedbhvavati dhvase utpattimattvasattvt vyabhicra/ tadvraya vinalitvditi/ dhvasasya vinbhvt na vyabhicra/ vinlitvmtroktau uktasdhybhvavati prgabhve vinitvasattvt vyabhicra/ tadvraya utpattinivea/ prgabhvasynde utpattivirhat na vyabhicra/ tath ca utpattivinobhayavattva utpattiviiavinavattva v hetu/ smnydtyatra diabdena vieasamavybhsava ghyata/ eva ceti/ pvauktnumnairarthpatty cnugjahtena akti atirikta padrtha kptapadrthnantarbhtatve sati padrthatvt iti parienumnena akteratiriktapadrthatva sidhyatti bhva/ nanu 'pratibandhakbhvasya kryamtre kraatvena akteranupayogt' iti dpikgrantha akte padrthatvakhaanya pravtta/ kryamtre pratibandhakbhvasya kraatvamastu nma/ tvat akte padrthatva kuto na bhavat iti aky dpiky ttparyamha-pratibandhakatva neti/ tacceti/ pratibandhakatva cetyartha/ mayabhvasya hetutvdeveti/ evakrea krynuklaaktivighaakatvavyavaccheda/ tath ca mae krynuklaaktivighaakatvbhve 'pi krabhto yo mayabhva tatpratiyogitvt pratibandhakatvamupapadyate/ tath ca anyathnupapattirprthpattipramasybhvt na aktisiddhiriti bhva/ tadabhvarpakrantarbhvdeveti/ mayabhvarpa yat krantara tadabhvdevetyarth a/ atra antaraabdaprayogt dha prati vahni mayabhvaca ityubhaya pthak kraam, na tu mayabhvaviiavahni kraam/ vahniviiamayabhva kraa v mayabhvaviiavahni kraa ceti vieyavieaabhve vinanigamanvirahea gurubhtakryakraabhvadvaypatteriti scitam/

nanu pratibandhakatvnyathnupapatty aktyasiddhvapi vyavahrnyathnupapatty akt sidhyatti akate - nanu dhotpda iti aktirptiriktapadrtha vinpi kptena kraatvarpapadrthenaiva vyavahrasyopapatty na vyavahrnupapattirasttyha tasy kraatrpatve 'pti/ nanu kraatva katha ntirikta iti cet atrhu/ kraatvamiti gnitv udijtau v abhva v kraatvasyntarbhva iti/ spaamida kusumjaldau/ akate -- nanu maydyabhvasya hetutva iti/ candrakntamai dhapratibandhaka tadabhva dhahetu/ yatra vahnau candrakntamaisayogakle sryakntamaisayogo v mantroddheyatva v asti tad dho jyate/ tatra candrakntamayabhvarpasya kraasybhvt tava mate katha dha? mama mate tu mayabhva na dhakraam/ api tu aktiviiavahnireva kraam/ candrakntamain vahnigataakterne 'pi sryakntamaimantrdisamavadhnaday puna vahnau dhnuklaaktyantaramutpadyata iti svkrea aktiviiavahne sattvt dha sambhavati, ata akti agkarayeti akiturbhva/ atra uttejakaabdena pratibandhakasattve 'pi kryotpattiprayojaka sryakntamaydirucyate/ pratibandhakasamavadhnaklikakryotpattiprayojakatva uttejakatvamityukta bhavati/ samdhatte -uttejakbhvaviieti/ yatra mai uttejaka ca vartate tatra uttejakbhvarpavieabhvt viibhvarpa kraa astti dhotpattirpapadyata iti akteranupayoga iti bhva/ ananugatatvditi/ anekatvdityartha/ gauravamiti/ aneke

uttejakbhvn kraatvacchedakakukau pravediti bhva/ dhnuklaakti pratti/ maisattve dhnuklaakternkkrt mayapasrae tdaaaktyutpatteca agkrt vahninih dhnuklaakti prati mayabhva kraam, tatrpi maimattve aktint uttejake sati akterutpatteca uttejakbhvaviiamayabhva akti prati kraamiti vcyam/ tadapekay dha pratyeva tasya kraatvamastu ki anantn aktn tatprgabhvataddhvasdn ca kalpaneneti bhva/ nanu uttejakbhvakaviiamayabhvasya dha prati hetutve mantrarpottejakadaymapi abdtmakasya mantrasya gagananihatvena vahnydhikarae dee tadabhvasattvt smndhikarayasambandhena taduttejakbhvaviiamaisattvt dhnutpdaprasaga/ ki ca sayogavat sayogena dravyasypi avypyavttitay maisattvepi kicidavacchedena sayogena mayabhvasattvt dhotpattiprasagaca ityata ha--sakepa iti/ abhvyavieaatsambandhena dhatvvacchinna prati uddeyatdaiikavieaatnyatarasambandhvacchinnapratiyogitkn tattaduttejakbhvn smndhikarayarpa yadvaiiya tadavacchinnasya mayde daiikavieaatuddeyatnyatarasambandhvacchinnapratiyogitkbhvasy bhvyavieaatsambandhena hetutvamiti dinakaryuktarty kryakraabhva parikalpya prvoktadoau vrayau iti bhva/ etvat/ sahajaaktirnirkt/ dpik

dheyaaktinirsa nanu bhasmdin ksydau uddhidarant dheyaakti agkry iti cet - na/ bhasmdisayogasamnaklnspyasparapratiyogikayvad abhvasahitabhasmdisayogadhvasasya uddhipadrthatvt/ prakik nanu evamapi ksyde aspyavastuspare sati na bhojandirpakryrhat aktimatksydereva tadarhatvt/ aspyaspare sati akternt bhasmasayoge tu puna akterutpdt tadarhat/ eva ca ksydau dheyaakti svkry/ na ca ksydau bhojandika prati aspyasparasya pratibandhakatvakalpandeva upapattau tadanagkra iti vcyam/ prakte ca aspyasparasya asaspyasayogarpatay sati sanne pratibandhakbhvasadbhvt, ksydau antar bhasmdisayojana bhojandyarhatpatteriti puna pratyavatihate nanu bhasmdineti/ prathamendipadena amlde dvityena ca tmrde parigraha/ kptadhvasavieeaiva ksyde uddhatvopapattau atiriktaaktyagkro 'nucita iti samdhatte bhasmdisayogeti/ yatra ksydau bhasmdisayogadhvasnantara punaraspyaspara tatrpi bhasmdisayogadhvasasya sattvt uddhypatti ata sahitnta dhvasavieaam/ shitya ctra sambandhavieaniyantrita smndhikarayam aspyavastn anugamakarpasya durvacatay smnyadharmvacchinnnabhvanivesambhavt yakticidaspyasparbhvasya ca tatra sattvt tadpatti

tadavasthaiva ityata yvaditi/ tath ca tatra yvat aspyasparbhvn niravacchinnavieaatsambandhena asattvt noktadoa iti bhva/ yatra ca bhasmdisayogspyavastusparau yugapadevotpannau vinaau ca tatra tattadaspyasparbhva kasmndhikarayaviiabhasmdisayogadhvasamd ya uddhatpatti ata bhasamdisayogaklvacchedena tatra vidyamnrthaka klnntamabhvavieaam/ tath ca tava bhasmdisayogakavacchedena yvattadabhvnmasattvt na doa iti bhva/ blapriy atha prokadibhi vrhydiu bhasmdin ksydiu dhey aktirnirkriyate 'nanu bhasmdin' itydin dpikym/ sahajaakti dheyaakticeti aktidvayasya mmsakairagkrt/ prathamendipadenmlderiti/ bhasman udhyate ksya tmrammlena udhyati/ gomayt udhyate bhmi nr tu rajas tath//' iti vacanamatrnusahitam/ dpikym bhasmdisayogeti/ bhasmdisayogasamnakln yvanta aspyasparapratiyogikbhv tatsamudyaviia bhasmdisayogadhvasa eva ksyde uddhirityartha/ yatra ksydau dau aspyavastusayoga tata bhasmdisayoga tata bhasmdisayogannantara punaraspyavasatuspara/

tatkle prvatanabhasmdisayogadhvasasattvt bhasmdisayogadhvasamtrasya uddhipadrthatve tadnmapi uddhatvpatti/ tadvraya sahitnta bhasmdisayogadhvase vieaam/ aspyasparakle aspyasparapatiyogikbhvaviiatva nstti na doa/ shitya ca atra svarpasabandhaghaitasmndhikarayarpam/ ata vyadhikaraa klikdisambandhena smndhikaraa v aspyasparapratiyogikbhvamdya tdasparakle uddhatvpatti na bhavati/ ksydau yatkicidaspyavastusparakle 'pi aspyavastvantarasayogbhvasattvt tadviia prvatanabhasmdisayogadhvaso 'stti uddhatvpatti/ ata yvattvanivea/ tadn yvadabhvntargatasya ydspyavastusparo 'sti tadabhvasya asattvt na doa/ na cbhve yvattvanivepekay aspyavastusparattvvacchinnbhva eva niveyatmiti vcyam/ vijtyevanekeu aspyavastuvanugatadharmasybhvt pratiyogitvacchedakasya smnyadharmasytrsambhavt/ sayogasyvypyavttitay ksydvaspyavastusayogakle 'pi kicidavacchedena tadabhvasya daiikavieaatsambandhena sattvt tadviia prvaklnabhasmdisayogadhvasamdya uddhatvpattivraya smndhikarayaghaakdheyatya niravacchinnadaiikavieaatsambandhvacchinnatva niveyam/ yatra ksydiptre bhasamdisayoga aspyasparaca ekakle utpannau vinaau ca tatra bhasamdisayogadhvasa aspyasparbhvaviio bhavatti ptrasya tadvata uddhatvpattivraya aspyasparapratiyogikbhve bhasmdisayogasamnaklnatvavieaam/ bhasmdisayogvacchedakakavacchedena

bhasmdisayogdhikarae vidyamna iti tadartha/ eva ca tatra vidyamnasya aspyasparbhvasya bhasmdisayogadhvasaklikatve 'pi bhasmdisayogakavacchedena vidyamnatva nstti na doa/ eva ca bhasmdisayogvacchedakakavacchinnatadadhikaraavt tikspyaspaarpratiyogikayvadabhvanihaniravacchinnadaiikavieaatsabandhvacchinndheyatniyapitdhikara atvadvtti bhasmdisayogadhvasa uddhiriti phalitam/ tadha - yatra ksydvitydin/ sabandhavieaniyantritamiti/ niravacchinnadaiikvieaa tsambandhaghaitamityartha/ dpik svatvasytiriktapadrthatvakhaanam svatvamapi na padrthntaram, yatheaviniyogayogyatvasya svatvarpatvt/ tadavacchedaka ca pratigrahdilabdhatvameveti/ prakik 'caitrasya ida dhanam' itydau dhandau yatsvatva pratyate tatpadrthntaramiti mata nirasyati - svatvamapti/ apin anuktasamuccnayakena pratiyogitvdiparigraha/ nanu tarhi svatva kisvarpam ityata ha - yatheeti/ tadavacchedaka ceti/ tdayogyatvaprayojakamityartha/ pratiyogitva pratiyogirpa pratiyogitvacchedakarpa vetydika bahutaramhanyam/ blapriy

yatsvatva pratyata iti/ ahyeti ea/ tatpadrthantaramiti/ svatva na dravytmakam gudivttitvt/ ata eva na guakarmnyatartmakam/ na ca smnydirpam, nityatvaprasagt/ mama svatva utpannam, tava svatva vinaa itydi pratty svatvasynityatvvagamena ipatte kartumaakyatvt/ npyabhvtmakam, bhvatvena pratyamnatvt/ ata kptapadrthnantarbhtatvt svatva padrthntaramiti prvapaka/ yatheaviniyogayogyatniymaka pratigrahdin labdhatvameva svatvam/ tacca sayogdirpam, ntiriktapadrtha iti siddhnta/ dpik vidhivda atha vidhi nirpyate -prayatnajanakacikrjanakajnaviayo vidhi/ tatpratipdaka lidirv/ ktyasdhye pravttyadarant-ktisdhye pravttidarant ktisdhyatjna pravartakam/ na ca viabhakadau pravttiprasaga, iasdhanatligakaktisdhyatjnasya kmyasthale vihitaklaucijvitvanimittajnajanyasya nityanaimittikasthale pravartakatvt/ na cnanugama, svavieaavattpratisandhnajanyatvasynugatatvditi gurava/ tanna lghavena ktisdhyeasdhanatjnasyaiva cikrdvr prayatnajanakatvt/ na ca nityanaimittikasthale iasdhanatvbhvt apravttiprasaga, tatrpi pratyavyaparihrasya ppakayasya ca phalatvakalpant/ tasmt ktisdhyeasdhanatvameva lidyartha/

prakik sarve padrthn uktapadrtheu yathyathamantarbhva nirpya mlanynat parihartu vidhi nirpayiyama iyvadhnya tannirpaa pratijnte -- atheti/ svaparamatasdhraa vidhitva tvat nirvakti - prayatneti/ prayatnajanik y cikr tajjanaka yajjna tadviaya ityartha/ gurumate ktisdhyatjnasya, svamate ktisdhyatvaviieasdhanatjnasya cikrdvr prayatnajanakatvt tanmate ktisdhyatve svamate ktisdhyatvaviiesdhanatve ca lakaasagati/ abhidhyakasya vidhimatbhiproyaha - tatpratti/ tdajnaviayakryatvdipratipdakalidirityartha/ lidiritydin lotavydisagraha/ vkro 'nsthym/ gurumatamakate -- ktyasdhya iti/ ktyasdhyatvenvagata ityartha/ pravartakamiti/ cikrdvr pravttijanakamityartha/ na ca ktyasdhyatvajnbhva eva pravartako 'stviti akyam, ktyasdhyatvajnbhvatvena tattve gauravt/ ktisdhyatvbhvaktisdhyabhedatattadvypydidarann pravttau pratibandhakatvakalpanena mahgauravcca iti dik/ nanu viabhakadau pravttypatti/ ktisdhyatjnasya tatrpi sattvdityak nircae -- na cetydin/ iasdhanatligaketi/ 'ayam matktisdhya, matkti vin anupapadyamnatve sati madiasdhanatvt' itynumniketyartha/ kmyasthala iti/ pravartakatvdityanennvaya/ jyotiomaygdvityartha/ vihitakletydi/ vihitaklaucitvitvajndhnasya ktisdhyatjnasya nitye sandhyvandandau, aucdirpanimittajndhnasya tasya naimittike

snndau pravartakatvdityartha/ 'aham etatklikaktisdhyasandhyvandanaka, etatklikaucijvitvt' ityevarty ktisdhyatvajnasya vihitaklaucijvitvdijnajanyatvamavaseyam/ ananugama iti/ pravttismnyaprayojakasya ekasybhvditi bhva/ svavieaavattevydi/ sva pravartamnapurua, tasya vieaa tanniho dharma kmandi, tadvatty svaviayasdhanatvdirpasya tatsambandhasya pratisandhna jna tajjanyatvasyetyartha/ lghaveneti/ kraatvacchedakalghavenetyartha/ tanmate kraatvacchedakasya janyatvdighaitatvt gauravamiti bhva/ ktisdhyeasdhanateti/ tatra balabadaninanubandhitvamapyantarbhvanyam/ tena na ktisdhyatvena tptirpeasdhatvena cvagate viasapkte bhojandau pravttypatti/ viiajnatvvacchinnasya kraatvakathana tu prc matena/ navyamate ktisdhyatvdijnn pthageva daacakrdinyyenana kraatvt/ prayatneti/ pravtttyartha/ pratyavyeti/ pratyavyasya parihra prgabhva, tasya dukhajanakbhvatay tannasyaiva iatvena phalatvamiti bhva/ na ca katha tatprgabhvasya phalatva tasyjanyatvditi vcyam; yatsattve yatsattvamiti vyavahralabhyasya svarpasabandharpasya sandhyvandanaprayojyatvasya tatra sattvena phalatvkaterityavadheyam/ blapriy mlanynat parihartumiti/ na ca vidhyanirpaena katha mlasya nynat, saptn oan v padrthn nirpaenaiva 'kriyate

tarkasagraha' iti pratijy nirhatvditi vcyam/ sarvaprameyasagrhake 'tra maydigrantheu vistarea nirpitasya vidheranirpae nynataivetyayt/ prayatnajaniketydi/ pravttirpaprayatna prati 'ida kurym' itykrik cikr kraam/ cikr prati gurumate 'ida matktisdhyam' itykraka ktisdhyatjna kraam/ naiyyikamate 'ida matktisdhyatve sati madiasdhanam' itykraka jna kraam, tadviayatva ktisdhyatve, ktisdhyatvaviieasdhanatve cstti vidhilakaasya tayo samanvaya ityartha/ abhidhyakasyeti/ vidhivcakasya liderapi vidhiabdavcyatvamiti matbhipryeetyartha/ tath ca vtsyyanabhyam --"yadvkya vidhyaka codaka sa vidhi" [nys-2-9-63] iti"yadvkya vidhyaka deaka sa vidhi"iti tatra vrtikam/ vkro 'nsthymiti/ vidhinimantraetydipinistrasvrasyt lidyabhidheye eva vidhiabda pravartate, na tvabhidhyake ityavagamt iti bhva/ 'nanu ktyasdhye pravttyadarant' iti dpikoktamayuktam/ ktyasdhye 'pi ktisdhyatbhramea pravttidarandityata ha -- ktyasdhyatvenvagata ityartha iti/ ktyasdhye ktisdhyatvabhramt pravttvapi ktyasdhyatvajne sati na pravtti ata nsagatiriti bhva/ nanu pravtti prati cikry eva kraatvt ktisdhyatjna pravartakamiti na sagatamityata ha -- cikrdvr pravttijanakamityartha iti/ na ca ktyasdhyatveti/ ktyasdhyatvajnakle pravttivraya hi ktisdhyatjnasya pravttihetutvamuktam/ pravtti prati ktyasdhtjnbhva kraamityuktyaiva ktyasdhyatvajnakle pravttivariyitu akyate/ na ca lghavnavaka iti vcyam/ pratibandhakbhvasya kryasmnye kraaty kptatvt ktyasdhyatjnbhvasya kraatva na kalpanyam iti lghavam, ktisdhyatjnasya tu akpta kraatva kalpanyam iti gauravamiti akiturayt/ samdhatte --

ktyasdhyatjnbhvatveneti/ ktisdhyatjnatvpekay ktyasdhyatjnbhvatvasya kraatvacchedakasya gurutvdityartha/ ktisdhyatvbhveti/ pravtti prati ktisdhyatvbhvajnasya ktisdhyabhedajnasya ktisdhyatvbhvavypyavattjnasya ktisdhyabhedavypyavattjnasya ca pratibandhakatvt te ye 'bhv te api kraatva vaktavyamiti mahgauravam/ tadapekay ktisdhyatjnasyaikasya kraatve lghavamiti bhva/ dpikym iasdhanatligaketydi/ kmyakarmasu pravtti prati iasdhanatvaligakaktisdhyatvavidheyaknumitytmaka ktisdhyatvajna hetu/ 'idava jyotiomdirpa kmyakarma matktisdhyam matkti vin asattve sati madiasdhanatvt yannaiva tannaiva yath caityavandanam' ityanumna draavyam/ sandhyvandandinityanaimittikakarmasu pravtti prati nimittarpaligajnajanyaktisdhtvavidheyaknumitytmak a ktisdhyatjna kraam/ vihitakle ucitve sati jvitva sandhyvandandinityakarmasu nimittam/ snndirpanaimittikakarmasu aucittve sati jvitva nimittam/ tath ca tatra 'aham idnntanaktisdhyasandhyvandanaka etatkle ucitve sati jvitvt yo naivam sa naivam yath bauddha', 'aham etatklikaktisdhyasnnaka etatkle aucitve sati jvitvt yo naiva sa naiva yath nstika ityanumna pravartate/ na ca kvacit iasdhanatligakaktisdhyatjnasya kvacidvihitaklikaucijvitvdiligakaktisdhyatjnasya ca pravttihetutve tayo paraspara vinpi pravtterjyamnatay vyatirekavyabhicrt pravttismnya prati ktisdhyatjnasya hetutva na sambhavati, abhayasdhraasyaikasya kraatvacchedakadharmasybhvditi vcyam/ svavieaavattjnajanyatvasynugatasya kraatvacchedakasya

sadbhvt/ sva pravartamna purua tasya vieaa tadvttidharma phalakman tadvattva tadviayaphalasdhanatvarpa tatsambandha tajjna 'kmya iasdhanam' itykraka tajjanyatva iasdhanatligakaktisdhyatjona, eva sva pravartamnapurua tadvieaa vihitaklikaucitvaviiajvitvam aucitvaviiajvitva ca tadvattjna 'tdadharmavnaham' itykrakajna tajjanyatva sandhy vandanasnndinityanaimittikakarmavieyakaktisdhyatj ne nimittaligaknumitytmake 'stti svavieaavattjnajanyatvasynugatakraatvacchedakat vamiti bhva/ prakikym aya matktisdhya itydi/ ayam kmya jyotiomdi/ atra hetau madiasdhanatvamtropdne matktisdhyatvarpasdhybhvavati vydau madiasdhanatvarpahetusattvt vyabhicra/ tadvraya satyantam/ vyde matkti vinpi sattvt matkti vin asattva nstti na vyabhicra/ anupapadyamnatve sati ityasya asattve sattyartha/ matkti vinetyatra matpadnupdne madiasdhane paraktapkdau matktisdhyatvarpasdhybhvavati kti van anupapadyamnatve sati madiasdhanatvarpahetusattvt vyabhicra/ tadvraya tatra matpadam/ paraktapkasya matkti vinpi parakyakty upapadyamnatay satyantbhvt na vyabhicra/ dukhaviearpe rame svecchdhnaktisdhyatvarpasdhybhvavati matkti vin asattvarpahetusattvt vyabhicra/ tadvraya iasdhanatvditi vieyam/ madyarame macchatroriasdhanatvt vyabhicratdavasthyam/ tadvraya madiasdhanatvditi/ madyaramasya

macchatrviasdhanatve 'pi madiasdhanatva nstti na vyabhicra/ atra sdhye ktau svecchdhnatva vieaa deyam/ anyath nntaryakarame 'pi uktahetujnajanyaktisdhyatjnasattvena taduddeena pravttypatte/ svapada yatra pravartate tatparam/ nntaryakarame tu na tadviayakecchdhnaktisdhyatjnamiti na tatra pravttypatti/ eva ca hetvapi matkti vinetyatrpi ktau svecchdhnatva vieaa deyam/ anyath anyecchdhnamatktisdhye madiasdhane nntaryakajalasayogdau vyabhicrpatte/ na caiva sati nntaryakarame svecchdhnamatkti vin sattvena satyantbhvdeva vyabhicravraasambhave iasdhanatvditi vieyadalavaiyarthyam iti vcyam/ ipatte/ asya hetvantaratvt na doa iti vadanti/ vihitaklaucijvitvajndhnasyeti/ vihitaklika yat ucitvaviiajvitva tadviayakajnajanyasyetyartha/ aucam/ aucitvam/ tasya ktisdhyatjnasya/ pravttismnyaprayojakasyeti/ pravttitvvacchinnakryatnirpitakraatvacchedakasyetya rtha/ kraatvacchedakalghavenetyartha iti/ svavieaavattjnajanyatvpekay ktisdhyatvaviieasdhanatvajnatvarpasya kraatvacchedakasya laghutvenetyartha/ laghutvamevopapdayati --- tanmata iti/ gurumata ityartha/ janyatvdighaitatvdityatra dipadena kryatjnatva parmyate/ tath hi -svavieaavattjnajanyatvamtra na pravttikraatvacchedakam, tdajnaviayaknuvyavasyasypi tajjanyatvena pravtti prati kraatvpatte/ api tu svavieaavattjnajanyaktisdhyatjnatvenaiva kraatva vcyam/ tatra ca niyamaghaitajanyatvasya ktisdhtjnatvasya ca pravet gauravamiti bhva/

nanu ktisdhyatvaviieasdhanatvaprakrakajnasya pravttihetutve madhuviasampktnnabhojane 'pi ida matktisdhyatve sati mattptirpeasdhanamiti jnasattvt pravttypattirityata ha - atra balavadanieti/ tath ca balavadanijanakatvaviiaktisdhyatvaviieasdhanat vaprakrakajna pravttihetu/ madhuviasampktnnabhojane tu tatkle tptirpeasdhanatve 'pi klntare maraarpabalavadaniasdhanamitijnasyaiva sattvena tatra na pravttiriti bhva/ balavadaninanubandhitva nma iotpattinntaryakadukhdhikadukhjanakatvam/ balavaddveaviayadukhjanakatva v/ nanu balavadanijanakatvaviiaktisdhyatvaviiesdhanatj nasya kraatve balavadanijanakatvdn vieyavieaabhve vinigamanviraht gurubht aneke kryakraabhv prasajyanta iti katha tatkraatva dpikkreoktamityakya prcnamatnusrea tathoktamityha viiajnatvvacchinnsyeti/ navyamata iti/ prvoktsvrasyt na viiajnatvvacchinnasya kraatvam/ kintu balavadaninanubandhitvajnatvvacchinnasya ktisdhyatjnatvvacchinnasya iasdhanatjnatvvacchinnasya ca pthageva kraatvam/ yath daacakrdn ghaa prati daatvacaktatvdin pthageva kraatvam na tu daaviiacakratvdin tadvaditi bhva/niphale pravttyabhvt iasdhanatjnasyaiasdhanatvena jyamne 'pi madhuviasampktnnabhojane apravtte balavadaninanubandhitvajnasya, ktyasdhye sumerugnayandau pravttyabhvt ktisdhyatjnasya ceti traymapi pravttihetutvamvayakamiti bhva/ nivttytmakaprayatnavyvartanyoktam pravtttyartha iti/ na hi nivttirpayatna prati ktisdhyeasdhanatjnasya

hetutvamiti bhva/ dukhajanakbhvatayeti/ dukhajanakapratiyogikbhvatayetyartha/ pratyavyasya dukhajanakatay tadabhvasya dukhajanakbhvatvam/ svarpasambandharpasyeti/ siddhasya sarakaarpo ya tatkraatvamatra vivakitam/ ata pratyavyaprgabhvasattrpa kema sandhyvandana prayojyatvenbhimata iti bhva/ dpik aprvasya lirthatvakhaanam nanu 'jyotiomena svargakmo yajeta' ityatra lisvargasdhanamaprva krya pratyate/ ygasya utaravinina klntarabhvisvargasdhanatvyogt tadyogya sthyi kryamaprvameva lidyartha/ krya ktisdhyam/ kte saviayatvt viaykky ygo viayatvennveti/ 'kasya kryam' iti niyojykky svargakmapada niyojyaparataynveti/ kryabddh niyojya/ tena 'jyotiomanmakaygaviayakam svargakmasya kryam' iti vkyrtha sampadyate/ vaidikalitvt 'yvajjvamagnihotra juhuyt' iti nityavkye 'pyaprvameva vcyam kalpyate/ 'rogyakmo bheajapnam kuryt' itydi laukikali kriykrye laka iti cet - na/ ygasypyayogyatnicaybhvena iasdhanatay prattyanantara tannirvhrtham avntaravypratay aprvakalpant/ krtandin narute na ygadhvaso vypra/ prakik

lide krya eva aktiriti gurumata akate - nanviti/ icchviearpasya ygasya utaravinina svargasdhanatvena bhna na sambhavati, ayogyatvdityaprvarpa eva krye aktiragkryetyha ygasyeti/ utaravinina ttyakaavttidhvasapratiyogina/ sthyi - phalaparyantasthyi/ anvayaprakra darayati krya ktisdhyamiti/ yge ktisdhyatva skt/ aprva tu ygadvreti bodhyam/ kryaboddheti/ idam matktisdhyamiti jnavnityartha/ vidhyarthamukhyavieyaka bdabodha darayati teneti/ svargakmasya liarthe krye tadekadee ca ygasya anvayenetyartha/ nyyamate tu tatra 'ktisdhyabalavadanijanakeasdhanaygnuklaktimn svargakma' iti vkyrthabodha/ nanu aprvasya prvamunapasthitatvt katha tatra aktigraha iti cet, atra pravadanti abhij - tanmate taddharmvacchinnaviayakabdabodha prati taddharmvacchinnaviayakaaktigrahasya tdopasthiteca hetut, na tu samnaviayakatvena hetuhetumadbhva/ eva ca kryatvvacchinne yatra kutracit aktigraha/ yogyatbalcca aparvrpakryasya bdabodhe bhna, na hi ygaviayakamanyatkrya sambhavatti/ nanu nitye phalbhvt katha tatra aprvabodhakat ityata ha yvajjvamiti/ aprvameveti/ kryatvenetydi/ paprvamityartha/ laukikasthale aprvabhnsambhavdha - rogyeti/ kriykrya iti/ dhtvarthanihakryatva ityartha/ laukiklaukikasdhrayena kryatvdveva lide aktiragkryetyayena samdhatte ygasyeti/ ayogyatvt ygasya svargasdhanatvena bhna na sambhavattyuktadoa nirce - ayogyeti/ ayogyatsaayasattve 'pi tasyvighaakatvt bdabodho bhavatyeveti bhva/ vkydiasdhanatvena yoge 'vagate

tasyutaravinina vypra vin phalajanakatvsambhavt tannirvhya aparv kalpyata ityha - tannirvhrthamiti/ nanu ygadhvasasyaiva vypratvamastu kimaprvakalpanenetyata ha-krtandineti/ din "karmanjalaspartkaratoyvilaghant/ gaakbhutarat dharma karati krtant//" ityatroktakarmanjalaspardiparigraha/ dhvasasya vypratve svargadhrpattirityapi dantara vibhvanyam/ karman, karatoy, gaak iti nadvie/ blapriy mle aprva krya pratyata iti/ aprva kryatvena pratyata ityartha/ lio hi kryatvvacchinne akti/ prakikym ayogyatvditi/ svargasdhanatvnvayayogyatvirahdityartha/ dvityakaavttidhvasapratiyogitvarpasya kaikatvasya bauddherevgkrdha-ttyakaeti/ msdiparyantasthyitvasynupayogdha phalaparyantasthyti/ svargotpattiparyanta vartamnamityartha/ vidhyarthamukhyavieyakamiti/ liarthakryamukhyavieyakamityartha/ svargakmasyetydi/ lia ktisdhyamityartha/ ktau svargakmasya samavettvasambandhennvaya, viayatsambandhena ygasynvaya/ tath ca svargakmasamavet ygaviayi y kti tatsdhyam (aprvam) itykrako bodha ityaya/ svargakmasya krye 'nvaya ityuktvapi prptprptavivekena ktvanvaya eva vivakita/ tadekadea iti/ kryaikadee ktvityartha/ nyyamate tviti/ tanmate litvena rpea li ktisdhyatva balavadanijanakatva

iasdhanatva ca abhidhyate/ khytatvena rpea ktirabhidhyate ktisdhyatvdn tray dhtvarthe yoge rayatsambandhennvaya/ ygasynuklatsambandhena khytrthaktvanvaya/ kterrayatsambandhena prathamntrthe svargakme 'nvaya/ tath ca ktisdhyatva-balavadaniajanakatva-iasdhanatvrayaygnuklaktimn svargakma iti bodha/ na tu samnaviayakatveneti/ taddharmvacchinnatadviayakabdabodha prati taddharmvacchinntadviayakaaktijnasya taddharmvacchinnatadviayakopasthiteca hetuteti netyartha/ yatra kutraciditi/ ygdikriyymityartha/ yogyatbalditi/ svargasdhanatvnvayayogyatbaldityartha/ paprvamiti/ niphalamaprva paprvamityucyate/ nityasthale tasya svata prayojanatva prbhkarerucyate/ kriyrpasya kryasya dhtunaiva lbht tatra lakaoktirasagatetyata ha dhtvarthanihakryatva iti/ kryaaktasya lia tatra kryatve lakaetyathe/ 'bheajapnarpakriyjanye rogyasdhanabheajapratiyoginnihavilakaasayoge lakaetyartha' iti nsihastria prhu/ vkydiasdhanatvenetydi/ 'jyotiomeva svargakmo yajeta' iti vkyt 'jyotiomayga svargasdhanam' iti bdabodha dau jyate/ tadanantara dvikavasthyino ygasya rutibodhita svargasdhanatva anupapannamityanupapattipratisandhnt kalpitasya aprvasya prathamotpannabdabodhviayatay aprvasya liarthatva na sambhavatti ttparyam/ karmaneti/ karman, karatoy, gaak, iti nadvie saj/ dpik

khytasya yatnrthakatvasthpanam lokavyutpattibalt kriyymeva ktisdhyeasdhanatva li bodhyata iti liatvena vidhyarthakatvam, khytatvena yatnrthakatvam/ pacati pka karotti vivaraadarant, ki karoti iti prane pacattyuttarcca khytasya prayatnrthakatvanicayt/ ratho gacchattydau anuklavypre laka/ 'devadatta pacita', 'devadattena pacyate taula' itydau kartkarmao nkhytrthatvam/ kintu tadgataikatvdnmeva/ tayorkepdeva lbha/ prakik lokavyutpattti/ lokavyavahretyartha/ sa ca yo yatra pravartate sa ktisdhyatveneasdhanatvena ca tajjnavnityevarpa/ kecittu yadicchay yatra pravtti tattatsdhanamiti lokavyavahra ityhu/ navy puna loke pacetetydilidisamabhivyhrasthale kriyymeva ktisdhyatvaviiesdhanatvabodha iti niyamabalditi tadartha/ sarvatreti ea iti vycakhyu/ khytatveneti/ tacca saketasambandhenkhytapadavattva tiptvdikameva aktatvacchedakamiti tu navy/ yatnrthakatvam ktitvvacchinnavcakatvam/ ki karotti/ ktitvvacchinne jijsitasambandhabodhakatva eva tannivartakatva nnyatheti bhva/ nanu ratho gacchati itydau khytasya ktibodhakatvsambhavt tadanurodhena vypra eva akti vaktavyetyata ha - ratho gacchattydviti/ vypre anuklatvotkrtana tu tena sambandhena vypre gamanasynvayalbhya/ navy puna gacchattyatra khytasya jnttydviva rayatve nirhalaka/ na crayatsambandhenaiva

prathamntrthe gamanderanvayena nirvhe rayatve nirhalakakalpana nirarthakamiti/ vcyam/ nmrthayoriva dhtvarthanmrthayorabhedtiriktasambandhennvayasyvy utpannatvt tatra tathnvaysambhavt/ stoka pacattydau stokde dhtvarthe poke 'nvayt abhedtirikteti dhyeyam/ vaiykaraamata nircae - devadatta iti/ nkhytrthatvamiti/ khytasya kartrdau aktisvkre 'nantaktyde akyatvacchedakatvamagkartavyam/ ktydau aktisvkre tu ktitvdijte akyatvacchedakatvt lghavamiti bhva/ tadgataikatvdnmeveti/ khytrthatvamiti prvenvaya/ din ktydiparigraha/ nanu tarhi kartkarmao katha lbha ityata ha - tayoriti/ kepdeveti/ paramatena/ svamate tu prathamantapadenaiva tallbht/ 'devadatta taula pacati' ityatra 'taulakarmakapknuklaktimn devadatta' ityanvayabodha/ 'devadattena pacyate taula' ityatra tu 'devadattasamavetaktijanyapkakarmbhtastaula' iti bdabodha/ na ca 'devadatta pacati' ityatra tty, 'taula pacyate' ityatra ca dvity syt/ tatra kartkarmao khytennabhidhnditi vcyam/ anabhihite karttve ttyy tde ca karmatve dvityy vidhnendoditi dhyeyam/ blapriy yo yatreti/ ya purua yatra ygdau pravartate sa purua ktisdhyatvaiasdhanatvaprakrakaygavieyakajnavnityevarpt lokavyavahrt ygdikriyymeva li ktisdhyatkmiasdhanatva cvagamyata ityartha/ vyavahraparatay vyutpattipada vykhyya, niyamaparatay vyutpattipada vycakn navyn matamha - navy panuriti/ tacca saketasabandheneti/ khytapadasya yatra tibdau pinydn

icchvietmaka saketo 'sti sa tibdi saketasabandhena khytapadavn/ khytapadavattva tibdiniham/ tat aktatvacchedakamityartha/ yath tibdiu adaasu khytapadasya pineranyasya v saketa tath abdntarasaketasypi anyapuruyasya sambhavt tattacchabdavattvasypi vinigamanvirahea aktatvacchedakatva syditylocya navn tiptvdikameva ktiaktatvacchedakamityhu/ tanmatamha tiptvdikameveti/ atra "tibodereva yatra vcakatgraha tadanurodhena pacattydynuprvjnasya tibdijanyopasthitisahakrea bdabodhopadhyakatkalpanasya vayakatay tibdereva tdrpyea aktatkalpany ucitatvam"iti vyutpattivdagrantho 'nusandheya/ kartrarthakatvpekay yatnrthakatve akyatvacchedakalghavamastti scanya ktitvvacchinnavcakatva ityuktam/ dpiky pacati pka karotti/ tatsamnrthakapadntarea tadarthakathana vivaraam/ 'pacati' iti vivarayapade pac ti iti bhgadvayamasti/ 'pka karoti' iti vivaraavkye 'pkam' ityanena dhto vivaraam, 'karoti' ityanena 'ti' itykhytasya vivaraam/ yatna kdhtorartha/ tath ca karotin vivarat khytasya yatnrthakatvam/ eva 'ki karoti' iti pranasya pacati ityuttara dyate/ tatra pranavkye ki abdasya jijsviayadharmvacchinnor'tha/ dvityy viayatvamartha/ tatrdheyatsambandhena kipadrthasynvaya/ viayatvasya nirpakatsambandhena ktvanvaya/ tath ca jijsviayadharmavacchinnanihaviayatnirpakaktiriti bodho jyate/ 'pacati' iti vkyena pkanihaviayatnirpakaktiriti bodho bhavati/ tath ca jijsitadharmvacchinnaviayakaktivcakasya pranasya vieadharmvacchinnaviayakayatnavcakaabda evottara bhavitumarhatti khytasya yatnavcakatvamiti bhva/ prakikym

jijsitasambandhabodhakamiti/ jijsviayadharmvacchinnapratiyogikaviayatvarpasamba ndhabodhakam ityartha/ pkasambandhabodhakatva iti/ pkaviayakatvabodhakatva ityartha/ tannivartakatvamiti/ jijsnivartakatvamityartha/ ktibodhakatvsambhavditi/ acetane rathe yatnarpakterbdhitatvditi bhva/ nanu ratho gacchattydau khytasynuklavypre lakaetyuktirna yukt/ anuklatvasya sasargatay bhnasambhavena tadae abdavtteranvayakatvt vypramtre lakay vaktumucitatvdityakya dpiky api tathaiva ttparyamityha - vypre anuklatvotkrtanamiti/ navy punariti/ dghitikrdaya ityartha/ maiknmatamakate na crayatsambandhenaiveti/ avyutpannatvditi/ anyath 'caitra pacyate' ityatra dhtvarthapkasya karttsambandhena caitre, taula pacattydau karmatsambandhena taulasya dhtvarthe pke 'nvaypattariti bhva/ vaiykaraamatamiti/ 'devadatta taula pacati' ityatra taulapadottaradvityy karma artha tatrbhedena taulasynvaya/ karmaa svanihakarmatnirpakatvasambandhena dhtvarthe pke 'nvaya/ 'pacati' ityatra tipa kart artha/ tatra devadattasybhedennvaya/ kartu dhtvarthapke svanihakarttnirpakatvasambandhennvaya/ tath ca devadattbhinnakartka taulbhinnakarmaka pka iti dhtvarthamukhyavieyako bodha/ devadattena pacyate taula ityatra ttyy kart artha/ tatra devadattasya abhedennvaya, kartuca pke 'nvaya/ khytasya karma artha tatra taulasybhedena karmaaca dhtvarthe 'nvaya/ devadattbhinnakartka taulbhinnakarmaka pka iti

bdabodha/ naiyyikamate tu devadatta taula pacati ityatra dvityy karmatvamartha/ tatrdheyatsambandhena taulasynvaya/ karmatvasya nirpakatsambandhena dhtvarthe pke 'nvaya/ khytasya ktirartha/ tatrnuklatsambandhena dhtvarthapkasynvaya/ kterrayatsambandhena devadatte 'nvaya iti taulanihakarmatnirpakapknuklaktimn devadatta iti prathamntrthamukhyavieyako bodha/ devadattena pacyate taula ityatra ttyy ktirartha/ tatra devadattasya samavyennvaya/ kterjanyatsambandhena dhtvarthapke 'nvaya/ khytasya karmatvamartha/ tatra nirpitatvasambandhena pkasynvaya/ karmatvasyrayatsambandhena prathamntrthe taule 'nvaya iti devadattasamevataktijanyapkanirpitakarmatvn taula iti bodha/ bhammsakn mate devadatta odana pacati ityatrkhytasya ktirp bhvan artha/ odanapadottaradvityy akhaopdhirpa karmatvamartha/ tatrdheyatsambandhena taulasynvaya/ karmatvasya svanirpakadhtvarthapknuklatvasambandhena khytrthaktvanvaya/ devadattasypi tatraivnvaya/ dhtvarthapkasya karaatvasambandhena ktvanvaya/ svanihakaraatnirpakaudanoddeyakatvasambandhena pkasya ktvanvaya iti paryavasyati/ tath ca devadattasamavet taulakarmakapknukl pkakaraik ktiriti bodha/ aite

mate khytarthakti bdabodhe mukhyavieyatay bhsate/ pkasya ktau karaatva ca kti prati uddeyabhtaudanakaraatvt/ yatra tu dvitynta vin pacati ityetvanmtramuktam tatra dhtvarthapkasya karmatsambanadhena ktvanvaya/ devadattasamavet pkakarmik ktiriti bodha/ caitrea odana pacyate ityatrpi ttyy karttvamartha/ tasya svanirpakapknuklatvasambandhena khytrthaktvanvaya/ dhtvarthasya pkasya svakaraakaudanoddeyakatvasambandhena ktvanvaya/ khytasya tatra karmatva bhvan crtha/ karmatve odanasynvaya/ karmatvasya svanirpakapknuklatvasambandhena bhvanymanvaya/ tath ca devadattakartkapknukl odanakarmakapknukl pkakaraakaudanoddeyik bhvenati bdabodha iti/ prvenvaya iti/ tath ca ca kartkarmagat ekatvdisakhy kti klaca khytrtha/ asmin mate anabhihite iti strasya kartkarmagatasakhyymanabhihitymityartha/ atha v karttve karmatve cnabhihite ityartha/ nta devadatta pacati ityatra devadattapadottara ttyy, taula pacyate ityatra taulapadottara dvityy v apatti/ agre ca spaamidam/ ktydiparigraha iti/ din klo ghyate/ paramateneti/ mmsakamatenetyartha/ 'kart ckepalabhya' iti nyyaprakdau nirpitatvt/ dpik upasarg dyotakatvam prajayati itydau

dhtoreva prakare akti/ upasarg dyotakatvameva, na tatra akti/ prakik upasarg vcakatvamata nirasyati prajayattydviti/ nanu dhtunaiva prakarderbodhe praabddervaiyarthyamata ha - upasargmiti/ dyotakatvam - ttparyagrhakatvam/ tena 'itaraniptnm vcakatvam' iti scitam/ tath hi-ekakrasya ayogavyavacchedor'tha 'akha pura eva' itydau, anyayogavyavacchedaca 'prtha eva dhanurdhara' itydau itydika bahutaramhanyam/ blapriy ttparyagrhakatvam - yatra pra iti upasarga dhtun saha uccryate tatra dhto prakare ttparyamiti graho bhavati/ ata dhtorarthaviee ttparyagrahajanakatvamupasargmiti bhva/ itaraniptnmiti/ upasargtiriktaniptnmityartha/ itydika bahutaramhanyamiti/ 'nlam saroja bhavatyeva' itydau evakrasya atyantyogavyavacchedor'tha ityhanyamityartha/ atreda bodhyam evakrrthastrividha-anyayogavyavaccheda, ayogavyavaccheda, atyantyogavyavacchedaceti/ vieyasagataivakrasya anyayogavyavacchedor'tha/ yath prtha eva dhanurdhara itydau prthnyasmin dhanurdharatvayogo vyavacchidyate/ tatra anya, yoga, abhvaceti traya evakrasya pthak aky/ anyaabdrtha bhedavn/

bhede prthasya pratiyogitsambandhennvaya/ sambandharpe yoge prakte tdtmytmake pratiyogitvena dhunardharasynvaya/ yogasybhve pratiyogitvennvaya/ abhvasya svarpasambandhena anyasminnanvaya/ eva dhanurdharasya abhedasambandhena prthe 'nvaya/ tath ca prthapratiyogikabhedavn (prthnya) dhanurdharapratiyogikatdtmybhvavn (dhanurdharatvbhvavn) prtha dhanurdharbhinnaceti bdabodho jyate/ prthasya vieyatay anyavieaatay ca dvirbhnam/ eva dhunardharasya evakrrthayogavieaatay prthavieaatay ca dvirbhnam/ vieaasagataivakrasya ayogavyavacchedor'tha/ yath 'akha para eva' itydau akhe paryogo vyavacchidyate/ tatraivakrasya yogbhve abhve ca akti/ sambandhtmake yoge parasya pratiyogitay anvaya/ yogbhvasya pratiyogitay abhve 'nvaya/ abhvasya svarpasabandhena akhe 'nvaya/ tath ca akha parayogbhvbhvavn iti bdabodha/ kriysagataivakrasya atyantyogavyavacchedor'tha/ yath 'nla saroja bhavatyeva' itydau saroje nlabhavantyantyogo vyavacchidyate/ atyantatva abhvaca tatra evakrrtha/ atyantatva ca vypakatvam/ tacca bhedapratiyogitnavacchedakatvam/ bhede sarojasydheyatsambandhennvaya/ bhedapratiyogitnavacchedakatvasya pratiyogitay

abhve 'nvaya/ abhvasya svarpasambandhena ayoge 'nvaya/ eva nlakartkabhavanasya nlatvtmakasya ayogaikadee yoge pratiyogitvennvaya/ tath ca sarojanihabhedapratiyogitnavacchedakatvbhvavn nlatvapratiyogikasambandhbhva iti bdabodha/ nlatvasambandhbhve sarojatvavypakatvasysambhavena sarojatvavypakatvaviiyogbhvasya bodhayitumaakyatvt ayoge sarojatvavypakatvavyavacchedabodho varita iti/ adhikam ddhikryaivakrrthavivecane jayarmanyyapacnanaktapadrthamly ca draavyam/ dpik padrthatattvajnasya mokahetutvanirpaam padrthajnasya paramaprayojana moka/ tath hi-- 'tm vre draavya rotavyo mantavyo nididhysitavya' iti ruty ravadn tmasktkrahetutvabodhant rutt dehdivilakatmajne satyapyasambhvannivtte yuktyanusandhnarpamananasdhyatvt/ mananopayogipadrthanirpaadvr strasypi mokopayogitvam/ tadanantara rutyupadiayogavidhin nididhysane kte tadanantara dehdivilakatmasktkre sati dehdau ahamityabhimnarpamithyjnane dobhvt pravttyabhve dharmdharmayorabhve janmbhve prvadharmdharmayoranubhavena ne caramadukhadhvasalakaamoko jyate/ jnameva mokasdhanam/ mithyjnanivtterjnamtrasdhyatvt/ 'tameva viditvtimtyumeti nnya panth vidyate 'yanya' iti ruty sdhanntaraniedhcca/

prakik prekvatpravttaye sakalakmanviayamuktiprayojanakat granthasya darayati padrthajnasyeti/ padrthatattvajnasyetyartha/ anyemavntaraprayojannmapi sadbhvdha - parameti/ ruterayamartha -- are mumuku tm draavya mumuko tmadaranamiasdhanamiti yvat/ tmadaranopya darayati --rotavya itydin/ rtha-kramea bdakrama tyakto bhavati, 'agnihotra juhoti' 'yvag pacati' itydivat/ asambhvannivtteriti/ aprmyajnanivtterityartha/ yuktyanusandhneti/ aya bhva--- yuktibhiranucintana mananam/ tacca tmana itarabhinnatvennumnam/ tacca bhedapratiyogtarajnasdhyam/ tadartha sakalapadrthanirpaamiti/ mokopayogitva viadayati --- tadanantaramiti/ manannantaramityartha/ blapriy sakalakmanviayeti/ apunarbhavarpatvt sarvemapa yo moka tatprayojanakatvamityartha/ yadapekay anyat prayojana na bhavati tat paramaprayojanam/ yadapekay anyat prayojana bhavati tat avntaraprayojanam/ prayojanntarsdhanatve sati prayojanatva paramaprayojanatvam/ prayojanntarasdhanatve sati prayojanatva avntaraprayojanatvam/ nanu"tm v are draavya rotavya"iti rutau phakramnusrea daranasyaiva ravaasdhanatvamavagamyate na tu ravaderdaranasdhanatvamityakyha rthakrameeti/

prayojanavaena ya krama sa rthakrama/ yath agnihotrayavgpkayo/ atra hi yavgv homaprayojanakatvena tatpka prayojanavaena prvamanuhyate/ padrthabodhakavkyn ya krama sa phakrama/ tena ca padrthn kama ryate/ aprmyajnanivtteriti/ rutivvayajanye dehdivilakatmaviayakabdabodhtmakaravae aprmyajnasya nivtti mananena bhavati/ manana cnu mitytmakam/ tm dehdibhinna jnecchdyrayatvt yannaiva tannaivam iti vyatirekyanumnaprayogo draavya/ bhedapratiyogtarajnasdhyamiti/ tmnuyogikabhedapratiyogibht ye tmetarapadrth tadvia yakajnajanyamanumitytmaka mananamityartha/ tadarthamiti/ tmetara padrthaviayakajnotpdanrthamityartha/ pratyhtyanighya, viayasayuktni yath na bhaveyustath ktvetyartha/ manapratyhtya mana indriyasayukta yath na syt tath ktv/ sktkartavye tmani manasa praidhna sthpana yoga/ vieadaranenaiveti/ rajatavyvartakasya uktigatasysdhraadharmasya uktitvasya daranenaivetyartha/ tath prakte 'pti/ tmagatasya taditaravyvartakasya dharmasya daranenaiva dehdibhramarpa mithyjna nivartate ityartha/ /// tarkasagraha kdanyyamatayorblavyutpattisiddhaye/ annambhaena vidu

racitastarkasagraha// // it.i tarkasagraha sampta// /// dpik jnakarmasamuccayavdanirsa nanu 'tatprptiheturvijna karmacokta mahmune' iti karmao 'pi mokasdhanatvasmarat jnakarmao samuccaya iti cet na/ "nityanaimittikaireva kurvo duritakayam/ jna ca vimalkurvannabhysena ca pcayet// abhyscca kvacijjnt kaivalya labhate nara"// itydin karmao jnasdhanatvapratipdant jnadvraiva karmao mokasdhanatva na skt/ tasmt padrthatattvajnasya moka paramaprayojanamiti sarva ramayam/ iti tarkasagrahadpik sampt

/// prakik 'kaivalya labhate nara' itydineti/ din 'kyante csya karmi tasmin de parvare' itydirute 'jngni sarvakarmi bhasmastkurute tath' itydismteca sagraha/ jnadvraiveti/ atrya krama -nikmanay bhagavatprtyartha ktai karmabhi duritakayarptmauddhirbhavati/ tato viayeu vairgyam/ tata ravadau pravtti/ tata ravadikramea tattvajnotpattau prvoktamithyjnandikramea mokanipatti/ adhikam asmadyacintmaiddhitivykhyymanusandheya tarkakarkaavicracturdhurairiti/ kauinyagotrasambhto nlakahkhyapaita ktimrpipadetasmai candracya magalam// iti prakik sampt /// blapriy ryante ceti/ parvare-- pare avar yasmt tasmin paramtmani sktkte sati puyapparpi karmi nayanttyartha/ jngniriti/ jnarpo 'gni sarvyapi puyapparpi karmi bhasmkarottyartha/

dpikym tmasktkre sattydi/"dukhajanyapravttidoa mithyjnnmuttarottarpoya tadanantarpydapavarga"iti nyyastramatrbhisahitam/ prathamata avicchinnatailadhrvat ravaamananasamnaviayaknavarattmnusandhnarpe nididhysane sati tm dehdibhinnatvena sktkriyate/ aya sktkra eva tattvajnamityucyate/ anena tattvajnena dehdau tmbhedabhramarpa mithyjna nivartate/ tdadomanutpattau rgadveamoharp do notpadyanate/ tdadomanutpattau vihitaniiddhakarmasu pravtti na bhavati/ pravttyabhvcca puyapparpau dharmndharmau notpadyete/ dharmdharmayoranutpattau ca arraprasayogarpa janma tmano na bhavati/ janmntarbhve asmin janmani prrabdhayo puyappayoranubhavena vine ca caramadukhasya dhvasarpo moko bhavati iti bhva/ tameva viditveti/ ta paramtmna viditvaiva jtvaiva pumn mtyu sasra atyeti atikrmati/ tmatattvajnavneva sasranavn bhavattyartha/ ayanya-mokaprptaye anya tattvajndanya panth upya na vi/te ityartha/ sdhanntaraniedhditi/ tmatattvajndanyasya sdhanasya niedhdityartha/ tatprptiheturiti/ mokprpte tattvajna bhagavatpranaygdirpa karma cobhaya

sdhanamityartha/ samuccaya iti/ jnakarmasamudya mokasdhanam/ parasparasahakrea jnakarmaorbhayo mokasdhanatva na jnamtrasyetyartha/ jna ca vimalkurvanniti/ dehendriydivilakatmajna mananenprmyajnnskandita kurvannityartha/ abhyseneti/ indriyanigrahaprvaksaktsamaraarpanididhysanena pcayet phalonmukha kurydityartha/ prakiky tarkakarkaeti/ tarkamlaka ya karkaa kahinatara vicra vimara tatra y ctur cturya tay tatra v dhuriai samarthairityartha/ vimara tatra y ctur cturtha tay tatra v dhuviai samarthairityartha/ candracya magalamiti / magalamiti samarpakriyvieaam/ magala yath syt tath candracya samrpayadityartha/ yath varrpaabuddhy kriyama ygadndi magakalara tath tattvajnadvr sakalojjvakasnapaya granthasya varya samarpaamapi svasya pare ca magalakaramiti bhva// nirajanjandrarnivsakpbalt sadcryakakcca vykhyeya samapryata// prauhavidvanmanastui vykhyai janayenna v/ bln tu mana prti parmvakyati dhruvam// iti rkattcrytmajasya

rdevanthattcryakakalabdhasmnyavieastravijnasya catustrairomae vidyvridhe nvalpkam - ahakoparmnujattcryasya ktiu prakikvykhy blapriy sampt /// // rgurucararavindbhy nama// // prakikvykhy prasra// magalavda [p.1] nidhyetydilokasyya vkyrtha/ tath hi - hdi ityatra saptamy nirpitatvamartha/ tasya ca vttitvaprakrakhryajnarpaniprvakadhdhtvarthagha akavttitve 'nvaya/ [1] viveamityatra nirpakatay jnnvayi rayatay tadanvayi v vieyatva vieyitva vr'tha/ praktyarthasya vieyatve dheyatay vieyitve v nirpitatvasambandhennvaya/ lyapa samnakartkatvasahitottaraklnatvaparatvt lyapapratyayasya dhvasor'tha/ tatra praktyarthasya pratiyogitaynvaya/ dhvasasya ca

svapratiyogisamnakartkatvasvdhikaraaklavttitvobhayas ambandhena kriyata ityatra kdhtvarthaktvanvaya/ [1] guruvandanamityatra svoccrayittvacchedakaikaklnobhayvttijtitvopalakitaj tiyuktaarrvacchinnacetananihpakarvadhitvaprakraka-

bodhnuklatdacetanakartko vypro vandanam/ gurupadasya samsntargatatay luptaahkasya vieyatnirpitor'tha/ tasya cbhedasambandhena prakratymanvaya/ praktyarthasydheyatay vieyatve 'nvaya/ viprvakadhdhtvarthaktyanvita vidheyatva vidheyitva v dvityrtha/ atrpi lyapa prvavadevrtha/ [1] blnmityatra ahy bodhnvayi samavetatvam artha/ tatra nirpitatvasambandhena praktyarthasynvaya/ [1] sukhabodhyetyatra sukha yath syttath bodha/ sukhacsau bodhaceti samndhikaraasamsa/ dpikym [1] skhena bodha iti vykhynam arthapradaranamtraparam/ anyath ttysamsnupapatte/ sukhaabdaca 'bhrpagame sukh savtto 'ham' itivat dukhbhve upacaryate/ sa ceha dharmipara/ bodhyetyatra 'edhnhartu vrajati' ityarthe 'edhebhyo vrajati' itivat 'bodha janayitu kriyata' ityarthe 'bodhya kriyata' iti"kriyrthopapadasya ca karmai sthnina"iti strea prpt caturth utpattyanuklavypraviayakecch bodhayati/ tasy svaviayasamnakartkatvasvaprayojyecchviayatvobhayasa mbandhena ktvanvaya/ utpattau ca bodhnvaya/ khytasydheyatay praktyarthnvito vartamnakaa, rayatay prathamntrthnvayi, vidheyatva crtha/ viiabodha spaaa dpikym [1]

vivevaramiti/ svanihakarmsdhraahetuprayatnavattavasambandhenm bsahitamrtivi ibhinnanikhilavidyopadeakartrabhinnavivevaravieyak a-

svpakarvadhitvaprakrakajnnuklasvyavypradhvas avieitatakarsagrahapratipdyrthaviayakajnajanakbhi nnablasama-

vetnysaviiadravydipadrthaviyakabodhanakbhinnavy khyna - vidheyakavartamnaklnaktimnaha iti bodha/ vypradhvasavaiiya ca svapratiyogisamnakartkatvasvdhikaraaklavttitvobhayas ambandhena/ prakikym [2] vande ivamitydi/ prvrdhasya upaderabhinnmbviibhinnadakimrtiivavieyakasvpakarvadhitvaprakrakabodhnuklavyprnuklaktim nahamiti bodha/ [2] yadvandanenetydyuttarrthasya yannamaskraprayojyagurunirpitasdyapratiyogikasamban dhrayo mando 'pti bodha/ apiabdrtha svasamabhivyhtapadrthatvacchedakamandatvdivirodha, sa caikakavacchedena ekdhikaravttitva sdynvayi/ upadeacjtajpanae viayatviiaabdarpam/ vaiiya snirpakajnajanakatvasvasmndhikarayobhayasamband hena/ smndhikarayaghaakacaramavttitva svaprkklvacchinnajnaviayatvbhvasambandhena/ 'asyrthasyopadea' itydau ahyartha dheyatvam/ tasya copadadeapadrthaghaakaviayatymanvaya iti bodhyam/ dpikym [1] cikritasyetydi/ kdhto ktirartha sana

icch/ nihyca ktinihavieyatnirpitaviayatsambandhvacchinnaprakr atrayor'tha/ kte vieyatsambandhenecchymanvaya/ tasyca nirpitatvasambandhena prakratymanvaya/ s ca icch 'granthaviayakaktirbhavatu' itykrik/ [1] nirvighnaparisamptyarthamityatra nirvighna yath yath samptiriti vigraha/ [2] nirvighnaparisamptaya ityatra tu prvavadutpdakavyprecchaiva caturthyartha/ vypraca pratibhdirpa/ samptica caramavaraghvasa tadanvitaayartha granthasyetyatra sambandha svaghaakacaramavarapratiyogitvarpa/ etattattvamasmadviracitasampti [vicre] draavyam/ [1] iyaikyai -- iyn ikayitumityartha/ 'tumarthcca bhvavacant' iti sutraa caturth/ 'paktu vrajati' ityarthe 'pkya vrajati' itydivat/ tatrecchaiva caturthyartha/ tasyca svaviayasamnakartkatvasvaprayojyecchajaviayatvobhaya sambandhena nibandhapadrthajnajanakaabdarpabindhane 'nvaya/ 'iy apyeva kuryu' itykraknugraharpecchaiva ikpadrtha/ tatra iy vieyatsambandhennvaya/ 'avayakartavyatvaprakrakajna ik' iti tu asmaddinakaraipaymativistarea nirastam/ ktapratyayasya vieyatnirpitaviayatsambandhvacchinnaprakratrayor 'tha/ dhtvartha dyakti/ ktvadyatva ca dhvasaviinyatvaparyavasitam/ vaiiya svottaratvasvapratiyogiktiviiatvobhayasambandhena/ ktivaiiya svasmndhikarayasvaviayagranthaviayakatvobhayasamb andhena/ atra magalatadupanibandhanayo phaladarant 'tayorcarae tattaddharmikeavieasdhanatbhramaprayukte magalcaraarpatvt, bhrntapuruyajalatandycaraavat' ityanumna nirastam/

yattu -'magaldikamanuheyam niphalatvt' ityanumnapradaranam -tattuccham/ bhrntapuruynuhnaviayatay bdhpatte/ iasdhanatvapramdhna1 ktiviiatvbhvasdhane 'pi ktau -------------------------------------1. ktiviiatvbhveti/ ktiviiatva ca viayatsambandhena/ -------------------------------------pramdhnatvbhva eva paryavasnena tadapekay asmaduktasyaiva yuktatvt/ yadapi 'magaldycaraa ppajanakam' ityunamnam tadapi heyam/ vyprasya niphalatve tadcaraaphalsidy abhrntn phalavieasdhanatjndeva pravttyupapattau tadcaraena ppotpattikalpane prambhvt/ yadyapi pratijy na kurydityasypi iasdhanatjnbhvdhnbhrntapuruyapravttyabhv nuvditvt, prptrthe 'pi 'bhujate' itydau vidhiprayayadarant, kte 'karomi', 'kriyate', 'kurva' itydirpy niphalatvt tadcaraamayuktamiti ak sambhavati, tathpi tasy iyvadhnaphalakatvt na doa/ ata eva 'iyvadhnya pratijnta' itydilekhana granthakt tatra tatra sagacchate/ avadhna ca manaso vikeparhitya vijtyamanoyoga iti yvat/ caturthyartha utpattyanuklavyprecch/ anyat prvavat/ sa ca vypra 'may pratij kt, bhavadbhissvadhnena bhavitavyam' iti iyn prati guro abdaprayoga/ [2] svagranthasya

itaragranthanetydi/ svagranthavieyaketaragranthajanyaprayojanajanakatvbhv aprakrakajnajanakaabdnukalktimnityanvayabodha/ dpikym [1] magalasya samptisdhanatva nstti/ magala samptisdhanatvbhvavadityartha/ tdasdhanatvbhvo magalavttiriti v/ [1] anvayavyatirekbhy vyabhicrditi/ anvayavyabhicraca kraasattve 'pi krynutpattirpa, tanniakaraca 1svvacchinnavypyatnavacchedakakraatvacchedakvacc hinnakraakavannihbhvyakryatva cchedakasambandhvacchinnapratiyogitvacchedakakryatv acchedakakatvam, ---------------------------------------1. svvacchinnetydi/ svapadena yaddharmvacchinnasattve 'pi krya na jyate tadgrhyam/ tacca kaplkasayogatva tadavacchinnavypyatvacchedaka kapladvayasayogatva vypyatnavacchedaka yat kraatvacchedaka daatvdi tadavacchinnakraakavati kapladvayasayoganye pradee vartate ya ghabhva tatpratiyogitvacchedakaghaatvakatvasya kallakasayogatve sattvt tadvata kaplakasayogasya anvayavyabhicritvam atra kraatvacchedake vypyatnavacchedakntnupdne kaplkasayogasynvayavyabhicritva na nirvahati/ atastudapdnam/ -----------------------------------------

kryatvacchedakanirpitatdvacchedakasambandhvacch edakatvbhimatadharmavattvam/ vyatirekavyabhicraca krabhve 'pi kryotpattirpa/ kryatvacchedakasambandhena kryatvacchedakvacchinndhikaraaviiakraatvacched akavattvam/ vaiiya1svanihbhvyakraatvacchedakasambandhv acchinnapratiyogitvacchedakatvasvvacchinnavypyatnavac chedaka yvadavacchinndhikaraakavattvasambandhvacchinndhe yatvobhyasambandhena/ tdakavattva ca svasamndhikaraabhedapratiyogitvacchedakatvasambandh vacchinnasvani hvacchedakatka pratiyogitkabhedavattvasambandhena svaviiatvaparyavasitam/ svdhikaraat svaviiakaraatvacchedakadharmvacchinnanirpitdhikar aattvasambandhena/ svavaiiya svvacchinnavypyatvacchedakatvasambandhvacchinnatvas vanihvacchedakatkapratiyogitkabhedavattvasambandhen a/

pratiyogitvacchedakat cdheyatsambandhena/ tddheyatnyakraatvacchedakadharmavattvam anvayasahacra/ niruktobhayasambandhena krydhikaraaviinyakraatvacchedakavattva vyatirekasahacra/ anvayavyabhicragrastakaplkasayogavraynvayasah acragraha kraatgrahahetu/ vyatirekavyabhicragrastarsabhdivraya vyatirekasahacragraha tath/ 2vyabhicra grahau ca kramea sahacragrahapratibandhakau/ prakikym [3] ato na vyabhicra ityanennvaya iti/ ato na vyabhicra

ityuttaravkyennvaya ityartha/ vighnnynasakhykatvasya kraatvacchedakatve gauravamabhisandhna kalpntaramha balavattarasyeti/ ---------------------------------------1.svanihbhvyetydi/ prathamasvapada kryatvacchedakvacchinndhikaraaparam/ dvityasvapada kraatvacchedakaparam/ evamuparitanasvapadni kraatvacchedakadharmapari/ 2. vyabhicragrahauceti/ anvayavyabhicragraha anvayasahacragrahapratibandhaka, vyatirekavyabhicragraha vyatirekasahacragrahapratibandhaka ityartha/ ---------------------------------------vighnadhvasadvreti/ svajanyavighnadhvasasambandhenetyartha/ evamagre 'pi/ ata eva vighnabahutve 'pi yatra balavattarameka magala vartante tatrpi samptirbhavati/ balavattaratva ca vaijtyaviea/ [3] hu ityasvarasscita/ tadbjantu 'sakduccarita abda sakdevrtha gamayati' iti nyyt ata itydipadnmvttnmarthadvayabodhakatvnupapattireva/ nanu icrnumitarutibodhikartavyatkamityanena icrasya magalakartavyatbodhakarutyanumpakatva labhyate/ tacca nopapadyate/ icramtrasya

rutibodhitpravttapravttiviayatvalakaakartavyatrahitab hojanasdhraatvt/ 'sntv bhujta' itydi tatkartavyatbodhiketi vcyam/ tasy bhojane snnottaraklnatmtravidhnaparatvt/ bhojanasya rgaprptatay tadvidhiparatvsambhavt/ 'aprpte hi stramathavat' iti nyyenetyayena akate - [1] nanu magalasya kartavyatva iti/ kartavayatve ktividheyatve/ ki abda kepe/ tath ca magalakartavyatpramitikaraa na kimaptyartha/ icrasyoktayukty rutyanumpakatvsambhavt iti bhva/ yattu kartavyatva ktividheyatprayojakatvamityartha iti, tadapahsyam/ viayattmakagauakarmrthakasya tavydipratyayasya viayatprayojakadharmavadarthakaty prambhvt/ anyath boddhavyaabddvapi tath prasagt/ ata eva [3] magalasya rutibodhitakartavyatkatva vyavasthpayitu akata ityavataraikdnamapi sagacchate/ aprmyajnnskanditanicaynuklasamcnayuktikathan a vyavasthpanam/ tumuna icchaivrtha/ tasya 1svaviayasamnakartkatvasvaprayojyecchviayatvobhayas ambandhena akymanvaya/ --------------------------------------1. svaviayetydi/ sva vvavasthpanecch tadviaya vyavasthpana tatsamnakartkatva akym, tath sva vyavasthpanecch tatprayojy agviayakecch tadviayatva ca akym/ magalasya rutibodhitakartavyatkatva vyavasthpayeyamitcchay prvapaka kurymiti prvapakecch jyata iti bhva/ ---------------------------------------dpiky samdhatte-

[1] ietydi/ hetusdhydipradaranaprvakamanumnasvarpa vivoti - [1] tathhtyalaukikvigtaicraviayatvditi/ atrlaukikatvasamndhikaravigtatvasamndhikaraai craviayatvdityaya/ karmadhrayopari ryamabhvapratyayasya prvapadrthatvacchedakasamndhikaraottarapadrthatv acchedakabodhakatvavyutpatte/ nanu icrnumitaruterityatra iasamavetaktiviayakaparmarajanynumitividheyatva rutau bodhita na saghaate/ 'magala rutibodhitakartavyatkam' ityanumitividheyatvasya rutibodhitakartavyatkatva eva sattvt/ ruteca 1tadavacchedakakoipraviatvt/ vidheyakoipraviatve 'pi vidheyatva na svkartu akyam/ tath sati vahnitvamanumitamiti vyavahraprasagt ityaky rutervidheyatvamupapdayati [3] atryamaya itydin/ anumite prvamasiddhatvditi/ anumitiprkklnajnaviayatnavacchedakatvdityartha/ tena parmaraviayatve 'pi mahnasyavahnyde na vidheyatnupapatti/ atra ca magalakartavyatbondhakarutirpavieastu pake sdhyasambandhasiddhimtreaiva sambhavati/ parvato vahnimnitydau parvatyavahnydivadityavadheyam/ nanu [1] icranumitarutereveti dpikvkyasthenaivakrea tdarutyatiriktasya magalakartavyaty pramatva vyavacchidyate/ tacca na yujyate/ 'magala kartavya samptiphalakatvt' ityanumnasya tatra pramatva sambhavattyata ha - [3] evakro 'pyarthaka iti/ hurityasvarasa/ tadbjantu vttyaniymakasambandhasya vypakatghaakatvasmndhikarayaghaakatvayorasambh ava/ yathrutadpikvkyrthsvrasya ceti/ vidhimantar rgdti/ atra cntarabdasybhvor'tha/ tasya smndhikarayasambandhena rge

anvaya/ atra ca vidhe svabodhitakartavyatkatvasambandhvacchinnapratiyogitkat vasambandhennvaya/ smndhikarayaghaakadvityavttirviayatay/ ---------------------------------------1. tadavacchedaketi/ vidheyatvacchedaketyartha/ ---------------------------------------tasila prayojyatvamartha/ prpti pravtti/ ktapratyayrtha vidheya/ tath ca viddhyabhvasamndhikaraargdhnapravttividheyabhinn atvamiti phalitam/ yadyapi magale rutibodhatakartavyatkatvasandehena tdargdhnapravttiviayatvasya sandigdhatay viiaheto sdhyvieo durvra, nicitahetoreva nicyakatvt, tathpi pravttiviayatvena ubhayavdimatasiddha yadyadbhojandika tattadbhinnatvanivee ttparyam/ ata eva rtrirddhdivrayvigtatvavieaamapi saphalam/ anyath tatra rutibodhitakartavyatvavirahe vidhimantar rgata prptatvena tadvaiyarthyt/ avigtatva dharmastrdyadhnanivttiviayabhinnatvam/ dipadena niphalatvapramsagraha/ tena 'nu kuryt niphalam' ityde anuvdarpatve vyutkramaktadardau na

vyabhicra/ etatsarvamabhipretygre [4] sakepa ityuktam/ [3] vedoktatvajneneti/ vedoktatvajnajanyavedavihitakarmnuklaktimattva iatvamityartha/ vedvihitahisdikarmi vedoktatvabhramea ya karoti tadvraya vedoktatvajna pramrpamiti bhva/ [3] ahisdikartarti/ 1atrhisabdena hisvirodhivypro vivakita/ dpikym [1] niiddhatvditi/ ida cptata/ na kurydityderanuvdarpaty prgevoktatvt/ [4] tarkapadasyetydiahy vieyatvamartha/ tasya bhrame 'nvaya/ bhramamityatra nivttyanvayi pratiyogitva dvityrtha/ nivttyanuklavypro vraa, tumartha icch, tasyca svaviayasamnakartkatvasvaprayojyecchviayatvobhayasa bandhena nirvacane 'nvaya/ dpikym sakepeeti/ svalpatvenetyartha/ vaiiye tty, tacca kathannvitam/ ---------------------------------------1. atrhisabdeneti/ ahisabdasya hisbhvrthakatve abhvasya ktyaviayatvt ahiskartartyanupapanna syt/ ata hisvirodhivypro 'hisetyartha/ nao 'tra virodhyarthakatva 'tadanyatadviruddhatadabhveu na' iti strakdvacanam/ ---------------------------------------padrthavibhga [15] padasambandhitvasyeti/ na ca viayatve 'bhidhrpitatvasya vyarthatvt ki

tadabhidhneneti vcyam/ 1abhidhnirpitaviayatvasypi viayasya sattvt abhidhyaviayatvasya padrthasmnyalakaat na sabhavatti bhramavraya viayatymabhidhnirpitatvasya niveendot/ padasambandhinycbhidhy viayatsabandhenaiva viayasabaddhatvt yadyapi viayatsambandhena abhidhvattvasyaiva lakaatva vaktumucitamiti tasy prakravidhay niveo viphala, tathpi"vyvttirvyavahro v lakaasya prayojanam"ityuktarty vyavahrasdhane viayaty vttyaniymakatay hetutvacchedakasambandhatva savivdamityabhiprya/ na caiva svasamndhikaraavypyatvacchedakaviayatrpadharm ntaraghaitatvt abhidheyatvatvasya vypyatnavacchedakatay vypyatvsiddhiriti vcyam/ abhidhviayatvasya nirpitatvasambandhenbhidhviiatvena lakaatvdityayditi/ dpikym [15] padrthn vibhajate iti/ viprvakabhajadhto svasamabhivyhtadvityntapadopasthpyatvacchedakavyp yadharmaprakrakajnajanakaabdor'tha/ dvityntapadaupasthpyatvacchedakatvamupalakaam/ evamuttaratrpi bodhyam/ nanu pthivydipadrthnmanantatvt katha padrthn saptatvakathana sagrahe sagacchata ityakya saptapadasya dravyatvdirpasaptopdhyanyatamatatparatay samdhatte prakikym [15] dravyatvdirp iti/ saptopdhaya iti/ nanvatropdhiu ki nma saptatvam? na tvat sakhyrpa sambhavati uktayukte/ ekatvasya sakhyrpatve 'pi dravyatvdivieaasaptatvasya sakhyrpatvyogt/ na ca bhramamdya tadapapattiriti vcyam/ abhrntn tdabhramsambhavena temupdhiu saptavyavahrnupapattiprasagt/ tathpi ekamtravttidharma ekatvam/ ekamtravttitva ca

----------------------------------------1. abhidhnirpiteti/ abhidhay anirpita viayatva yasyetyartha/ abhidhyaviayatvasyeti/ abhidhay nirpita yat viayatva tasyetyartha/ ----------------------------------------svavttitvasvabhinnavttitvobhayasambandhena kicidviinyatvam/ svapratiyogivttitvasvnuyogivttitvobhayasambandhena bhedavadanyatva v/ tath cyamanugama svyaikatvaprakratnirpitadravyatvanihavieyatvasvyaik atvaprakratnir pitaguanihavieyatvdyanyatamavaddharmaviiatva saptatvam/ athtra svyaikatvaprakratnirpitadravyatvdinihavieyatvdisa mbandhvacchinna svanihvacchedakatkapratiyogitkabhedasaptakavattvasa mbandhvacchinnasvanihvacchedakatkapratiyogitkabhed avattvasambandhena viiatva vcyam/ eva ca tatrpi bhedeu saptatvasyoktarity apekbuddhivieasyaiva vaktavyatay anavasthprasagditi cet - na/ atrpekbuddhivieaviayatva ca dravyatvanihavieyatnirpita ekatvanihaprakratvaviia yadguatvanihavieyatnirpita ekatvanihaprakratvaviia taddivii ya buddhi vieyatsambandhenatadvattva,

viiystasy vieyatsambandhena dravyatvdveva sattvopagamt na samhlambanajnamdytiprasaga/ vaiiya smndhikarayasambandheneti/ [15] evamagrimagranthasypti/ navaiva dravytydiretyartha/ dpikym adhikasakhyvyavacchedrthakatvditi/ atrdhikasakhyabda aamapadrthapara/ vyavacchedo nma niedhasiddhi/ tath ca 'trn brhman naya' itydau caturthdibrhmaaniedhavat aamapadrthaniedhasiddhiriti bhva/ 1svrayavttitvasvnrayavttitvobhayasambandhena praktasaptatvaviiasakhy adhikasakhypadrtha/ [15] nanvatirikta padrtha iti/ yadyapi atiriktapadrtharpadharmyaprasiddhi pramitatvbhvakoyaprasiddhiceti vikalpo 'ya nopapadyate, tathpi pramita padrtha padrthavibhjakadharma atirikto v na vetyartha/ ---------------------------------------1. svrayavttitveti/ sva saptatvasakhy svray saptapadrth tadvttitva aatvasakhyym, eva sva saptatva tadanraya aamapadrtha tadvttitva aatvasakhyym/ ----------------------------------------atiriktatva ca dravyatvdyabhvatvntnyatamdhikaraavttitvam/ tath ca padrthavibhjakadharma tddhikaraavttirnavetyartho labhyata iti dharmiprasiddhy koiprasiddhy ca vikalpasiddhi/ yattu 'dravydibhedakavattvasya tdabhedaktmakasya kaghaakapratyeknatiriktatay

pramitapadrthavttitvbhvasya durghaatvt/ vikalpe 'nyatarakoerabdhitatvaniyamt vysajyavttidharmavacchinnnuyogitkaikadeavttipratiyogi tkbhvasyprmikatvt tdakdhikaraatvasya cprasiddhatvt katvasya durvacatvcca/ pramita padrtha dravydibhedakavn na veti vikalprtha ityapi na/ bhednmekaviipara tvena nivee 'prasiddhiprasagena tvadviviayakadhviayatvasya pratyekameva bhedeu sattvt/ [16] iti vyavacchedrthakatvditi/ itykrakanicayaphalakatvdityartha/ na ca tdanicaya eva mstu iti akanyam/ oaapadrthn kptapadrthntarbhvasdhane tdavyptinicayasyvaypekitatvt/ [15] sagrahe dravyaguetydi/ atra ca dravydyanyatamatvasambandhena 'ekatra dvayam' iti rty padrthatvvacchinne dravydyanvayo vyutpattivaicitryt/ 'padrthatva dravydisaptnyatamatvavypyam' iti bodhastu auttarakliko mnasa eva/ prapacita cedadasmbhiranyatra/ dpikym [15] dravydisaptnyatamatva nmetydi/ atryamaya--smndhikarayasabandhena dravyabhedaviio yo guabheda tadviio ya karmabheda tadviio yo 'ya smnyabheda tadviio yo 'ya vieabheda tadviio yo 'ya samavyabheda tadviio yo 'yamabhvabheda tasybhvatvvacchinnnuyogitkasvarpasabandhvacchin napratiyogitkbhva eva dravydyanyatamatva, eva vaipartyamapyevamhyam/ anyath dravydibhedasaptatvvacchinnapratiyogitkbhvarpatve saptatvasya durvacatay tdbhvasypi aprasiddhypatte/ yadyapi saptatvasya tadviayakadhvieaviayatvarpatva suvacam/ tathpi viayatvasya vysajyavttitve mnbhva tadavacchinntyantbhva

dravydiu pratyeka vartate/ asmatpake tu tdabheda prati tdasabandhasya vyadhikaraatay vyadhikaraasambandhvacchinnapratiyogitkbhvaprasiddh isaulabhyamiti sudhbhi vibhvanyam/ [16] vastutastvitydi/ idamatra cintyam-padrthatva dravydyanyatamatvavypyam, saptatva ca tadviayakadhviayakatvarpamityuktayaiva smjasye dravyapadasya dravyatvaparatva anyatamapadasynyatamavatparatva ca vin laka na nirvahatti lakarayaamayuktam/ kicillaka hi akyasambandharp dravydyanyatamasya akyrthatvbhvt tdnyatamavati laka na akyate/ tath aktyaprasiddhi upapdanyaiva/ dravyavibhga [22] dravyamiti jtyekavacanamiti/ nanvatra ki nma jtigatamekatvam? na tvat gua/ tatra tadanagkrt/ npi sajtyadvityarhityam, siddhyasiddhibhy vyghtm iti cet, ucyate-ekamtravttidharmvacchinne ekavacanasya akti/ vyaktyekatvaparavkyasthale 'paun yajeta' itydau 1svrayatvasvavttipratiyogitvacchedakatvobhayasambandh ena praktyarthe 'nvaya/ avacchedakatva ca svakaraakaygakarabhtapavdivttibhedapratiyogitvacc hedakatvasambandhena avacchedakat crayatsambandhena/ jtyekatvaparavkyasthale dravyamitydau tu 2svrayrayatvasvakarmakavibhgakarmbhtadravyavttib hedapratiyog itvacchedaka-

tvasambandhvacchinnasvanihapratiyogitvacchedakatkatv obhayasambandhena praktyarthe 'nvaya/ s ca svrayrayatvasambandhena/ ekatvamanyatrpi bodhyam/ --------------------------------------1. svrayatveti/ sva ekatvam, tadrayatva praktyarthe paau, eva sva ekatva tadvtti paumadbheda tatpratiyogitvacchedakatva ca paau/ svakaraaketyatra svaabda praktyarthapaupara/ 2. svrayrayatvetydi/ prathavasvaabda ekatvapara/ dvityasvaabda ttyasvaabdaca praktyarthadravyapara/ svanihapratiyogitvacchedakatkatvamityasya svanih y bhedapratiyogitvacchedakat tatkatvamityartha/ svanihvacchedakatkapratiyogitkabhedavattvamiti yvat/ ---------------------------------------[24] mmsakamatamitydi/ daa anupapannatvaprakrakajnnuklayuktikathanam/ tumuna icchaivrtha, tasy upanyse 1prvavadevnvaya/ [24] atiriktatva vyasthpayitum ityatrpi uktartireva/ nirkaraa tu abhvaprakrakajnnuklaabda/ [24] antarbhvamityatra dvityy pratiyogitvamartha/ tasya nirkaraaikadee 'bhve 'nvaya/ dpiky [24] prattibaldityatra balaabdena viayasdhakatva dyotyate/ ata tasy bhramatve na viayasdhakatvamiti aknirsybdhitetyuktam/ nletydi/ atra ca dravyasdhakahetudvayakathana

2nyndhikadntamabhisandhya/ [24] klikdisambandheneti/ atrdipadena viayatsambandhasya parigraha/ na tu daiikavieaaty, tath sati mrteu sdhyasattvena vyabhicrnavakt/ [24] atiprasaktatve 'pti/ janyaguadvitydi/ dravyatve siddhe satti/ atra dravyatva iti saptamy anumitirpasiddhirartha/ tasy uttaraklnatvasambandhena nirkarae 'nvaya/ dpikym [23] tamaso nkdipacake 'ntarbhva iti/ kdipacaknyatamatvatvvacchinnapratiyogitkbhva tamovttirityanvayabodha/ [23] na vyviti pthakkaraa vyvanantarbhtatvasdhakahetvantarasattvt/ na hi sparbhvderapi kdyanantarbhntatvasdhakatva sambhavati, 3vyabhicrt/ navnamatamanustya prakikym [24] vastutastviti/ ---------------------------------------1. prvavadevnvaya iti/ svaviayasamnakartkatvasvaprayojyecchviayatvobhayasa bandhennvaya ityartha/ 2. nyndhikadntamabhisamndhyeti/ tamaso dravyatvasdhakanlatvaheto nladravyyeva ddahnta, tamaso dravyatvasdhakakriyvattvahetostu mrtadravyi dnta ityeva ttpayam/ 3. vyabhicrditi/ tama kdyanantarbhta sparbhvditi hi prayoktavyam/ tatra ca sdhybhvavati kdau sparbhvasattvt vyabhicra ityartha/

---------------------------------------[24] viamavyptamiti/ viamavyptatva ca sdhyvypakatve sati sdhyavypyatvam/ samavyptatva ca sdhyavypakatve sati sdhyavypyatvam/ nanu sadgatimattvbhvdityatra hetau sadgatiabdena yogavyutpatty srvaklikagamana labhyate/ srvaklikatva ca klatvanirpitaklikasabandhvacchinnavypakatva, pralaydau janyavyorabhvt tadyakriyy tadn virahea klatvavypakagamanarpasadgatiabdrthasya janyavyvabhvena 1tadabhvena vyvanantarbhntatvasdhane vyabhicra ityata ha -- [24] sadgati vijtyakriyeti/ eva ca vaijtyavieasya janyavyukriyymapi sattvt na doa iti bhva/ kptadravyevanantarbhvdityartha iti/ idamatra parienumna vivakitam - tama pthivydibhedakadravyatvobhayavat pthivydyanantarbhntatvadravyatvobhayasmt yannaiva tannaiva yath ghaa iti/ atrbhvarpatay tamasa naiyyikairabhyupagamt siddhasdhanavraya sdhyakoau dravyatvanivea/ gudau vyabhicravraya hetukoau dravyatvanivea/ gudau vyabhicravraya hetukoau dravyatvanivea/ gudau vyabhicravraya hetukoau dravyatvanivea/ pthivydau vyabhicravraya pthivydti/ yattu-smndhikarayasambandhena pthivydibhedakaviiadravyatva sdhya pthivydyanantarbhntatvaviiadravyatva heturiti/ tanna/ naiyyikamate 'numite prk sdhyahetvoraprasiddhatay vyatirekavypterdurgrahatvditi/ dpikym [23] prauhetydi/ prauhatvamutkatva mahattvrayatvam,

teja paramuvraya mahatvanivea/ tejastruivraayotkatvanivea/ prakakatva codbhtnabhibhtarpavattvam/ cakurdivrayodbhteti/ suvardivraynabhibhteti/ ghadivraya tejapadam/ yadyapi udbhtatvasya vakyamarty tattadanudbhtatvbhvakarpatay pratiyogitnavacchedaknanugamt tama padrthanntva prasajyate, ---------------------------------------1. tadabhveneti/ sadgatimattvabhvene tyartha/ ---------------------------------------tathpi mahprabhvatvvacchinnapratiyogitkbhva eva tama/ prauhaprakakatejaabdena ca mahprabhaiva vivakitamiti abhipretyaivgre digityuktam/ prakikym [24] loksahakteti/ lokjanyackuanirpitalaukikaviayatvditi paryavasitrtha/ tennyatra cakua lokarpasahakrikraaviiatve 'pi na kati/ nanu tama pratyake 'pi klavidhay lokasya kraatvt asiddhiriti cet - na/ klatvvacchinnlokanihajanakatkatvbhvasya nivet/ spranamdya ghadau vyabhicravraya ckueti/ viayaty laukikatvanivee prayojanamha - [24] tamasackue 'pi ghadnmitydin/ 'ghae tama' itykrakapratyake 'laukiky jnapratysatty ghadn viayatve 'pi na tatra vyabhicra ityartha/

atra cdhuntaneu pustakepu 'tamovn ghaa' iti pho 'nupapanna/"asmymedhsrajovini" iti strea tasmasvtyeva rpanipatte/ matupguayorasambhavt/ upanta vieaatayaiveti niyamenlaukikajnapratysatty ghadn vieyatay bhnsabhavenlaukikaviayatmdya ghadau vyabhicrsambhavcca/ atastdapho bhrntatama prakipta iti vidkurvantu vidvsa/ [24] viebhva vypyadharmvacchinnapratiyogitkbhvam/ ida ca pakadntayorabhedaaknirsya/ ayamatra bhva kryatvacchedakakoau tamobhinnatvasya dravyavieaatvamupagamya tamobhinnadravyavttilaukikaviayatsambandhena ckua prati sayogenlokasya kraatve yadyapi na doa, tathpi tamaso dravyatve kryatvacchedakakoau tamobhinnatvanivet gauravamanantvayavakalpanaypi/ tattamackuasykasmikatvavraya asdhraakrantarakalpanasyvayakatay gauravamiti/ [25] prgabhvdtydipadenadhvasaparigraha/ [25] vayaketi/ ida ca tamobhva eva teja ki na syditi vinigamanvirahaaknirsya/ anyath 'ua teja' iti uasparaprattyanupapattiprasagt/ dravyalakaam dpikym [31] dravyatvajtimattvamiti/ atra jtipada samavyena dravyatvasya lakaatvalbhya/ na tu tadapi lakaaghaaka, tath sati svasamndhikaraavypyatvacchedakadharmntaraghaitat ay vypyatnavacchedakatvena vypyatvsiddhyptt/ prakikym [31] sayogajanakatvacchedakatayeti/ atredamanumnamabhimatam sayoganihasamavyasambandhvacchinnakryatnirpitat

dtmyasambandhvacchinnakraat kiciddharmvacchinn kraatttvt dadinihaghadikraatvaditi/ 'sidhyato dharmasya jtitve lghavam' iti tarkasahaktjjtitve bdhakbhvasahitcca parmart dravyatvajtyavacchinnatvasiddhi/ kicijjtyavacchinnatvasya sdhyatve pratibandhakbhvanihakraaty vyabhicra syditi tadupekitam/ na ca satt pthivtvdik ca jtimdynumnaparyavasnt arthntaramiti vcyam/ tatsamaniyatadharmasyaiva tadavacchedakatvt sattdau tadvypyatvdigrahasya prakte sattvena taddynumnaparyavasnsambhavt/ 'sattdika yadi sayogasamavyikraatvacchedaka syt tarhi sayogasamavyikraatsamaniyata syt' iti tarkavalt sattdijtyavacchinnatvnumityasambhavt/ evamuttaratrpi bodhyam/ samavyena sayoga prati tdtmyena dravyatvena kraatva gudau samavyena sayogpattivraya bodhyam/ [31] lakaalakyatvacchedakayorabheda iti/ tath sati lakaenetarabhednumne parmarakle itarabhedasamndhikaraadravyatva dravyatvavypaketarabheda itykrakasiddhisattvt anumityanupapatti/ asamnkrakanicayasypi pratibandhakatvt/ sidhayinudhvane ca praysagauravamityabhiprya/ yattu lakaalakyatvacchedakayorabhede upanayavkyt bdabodhnupapatti prakte 'pi sambhavati iti, tattuccham - dravyatvasya svarpato lakyatvacchedakatvt, dravyatvatvena ca lakaatvt 'dravyatvavat dravyam' itykrakaprcnamatopanayasya bdhakbhvt/ taddharmanihaprakratnirpitavieyatnirpitvacchedak

atvacchedakatsambandhena bdabuddhi pratyeva taddharmabhedasya kraatvasya vaktavyatvt/ anyath 'dravya jtimat' itydiprayognupapatte/ avyptydilakaam [33] lakaatvacchedakatvbhimatasabandhena yatkicillakyvttitvamityartha iti/ lakyatvacchedakasamndhikarabhvyalakaatvacched akasambandhvacchinnapratiyogitve sati lakyatvacchedakdhikaraanirpitalakaatvacchedakasa bandhendheyatvamavyptiriti nikara/ anyath yathrute lakyaikadeamtrasdhranugatnatiprasaktasya durvacatay asambhavpatte/ asambhavino vraya dvityadalam, gandhdisallakaavraya prathamadalam, pthivydai sayogdin gandhdyabhvasya sattvt abhvapratiyogity lakaatvacchedakasambandhvacchinnatvanivea/ klikasambandhena gavvttvekaaphdau tadvraya dvityadalaghaakdheyaty tatsambandhvacchinnatvanivea/ na caivamapi gandhaghaobhaybhvaghadivttitvaviiagandhdyabhv derghadau sattvt taddoatdavasthyamiti vcyam/ tdbhvapratiyogitvacchedaka tddheyatvacchedakaca yo lakaatvacchedakadharma tasya vivakitatvt/ yadyapi tdbhvapratiyogitvacchedaka ghaatvagandhatvdikamapi, tathpi tdapratiyogitvacchedakatparyptyadhikaraatvavivakay na doa/ [33] alakye lakaasyeti/ 1vieaatvieea lakyatvacchedakvacchinnapratiyogitkabhedavannirpitala kaatghaakasambandhvacchinndheyatvamityartha/ ghadau ghadibhedsattvt gandhdai ntivypti/ na v klikena

jaldau gandhasattvamdya/ ---------------------------------------1. vieaatvieeetyasya bhedavatve 'nvaya/ ---------------------------------------npi pthivydveva pthivydibhedasya klikasabandhena sattvt taddoatdavasthyam/ lakyamtrvttitvamiti dpikvkyt mtrapadasyetaravyavacchedaparatve lakyetarvttitvaviialakyavttitva sybhva asambhava iti labhyate/ tacca na yujyate - ativyptadharme 'tiprasagt ityata prakiky mtrapada ktsnrthakatay vycae [33] mtrapadamiti/ [33] sambandhavieetydi/ lakaatvacchedakasambandhvacchinnodheyatpratiyogitk asvarpamevtrasabandhaviea/ lakaatvacchedakasambandhvacchinndheyatpratiyogikas varpasambandhvacchinnalakyavttitvatvvacchinnapratiyo gitk-

bhvo 'sambhava iti paryavasitam/ tena dvitvdyavacchinndheyatpratiyogitkasvarpasya gudivttitva prati vyadhikaraatvt/ atra ca mtrapadasya samabhivyhtapadrthatvacchedakavypakatvrthakatay nirpakatsambandhvacchinnalakyatvacchedakavypakatv a dheyatve labhyate/ tath satyativyptadharme 'tiprasagt yvatyo lakyavyaktaya tattadvyaktitvbhvakavattva tu durjeyam, vinigamanvirahbhy vivakitumaakya cetylocya etat [33]

lakyavttitvasmnybhvasphorakamiti/ vastutastu lakyatvacchedakavypakbhvyalakaatghaasambandh vacchinnaprati yogitvacchedakalakaatvacchedaka-

lakaatvacchedakadharmavattvamasambhava/ lakyatvacchedakavypakatva ca lakyatvacchedakasamndhikaratyantbhvapratiyogitn avacchedakadhamravattvam, na tu tdbhvpratiyogitvam; sarvemeva dvitvdyavacchinnapratiyogitay asambhavpatte/ etena viearpea sasargatvnabhyupagame 'pi na kati/ lakyatvacchedakatghaakasambandhdin lakyatvacchedakdiprakreaivdhikaraapravea/ tena sambandhntarea lakyatvacchedakdyadhikaraamdya na doa/ na vnavasth/ [33] ekaaphavattvamitti/ yadyapi ate pacannyyena gavderapyekaaphavattvamakatam, tathpyekatvamatra na sakhyrpam/ api tu svrayapdavttitvasvabhinnatvobhayasambandhena aphaviinyatvarpa pribhika jeyam/ ativyptiarre lakyavttitvaniveanamanvayakamityabhipryea [33] duasakarepti, nyyditi/ duasvarpaikye 'pi doasvarpayo paraspara bhinnatvt tanniveanamanvayakamiti bhva/ atra kvacit prcnagrantheu digiti dyate/ tatra cya bhva asambhavinyekaaphavattvdau 'idamatrtivyptam' iti vyavahrbhvt lakyavttitvamavaya niveanyamiti na tatroktanyyvaka/ ekatrsambhavina evnyatra vyavahre bdhakbhvt tatroktanyyvaka iti/

lakaalakaavicra nanu [30] 'etaddaatrayarahito dharma' iti dpikvkyt tdadoatrayatvvacchinnapratiyogitkbhva eva lakaalakaamiti labhyate/ tacca na yujyate/ avyptydipratyekadoagrastadharme'pi tatsattventivypte ityata ha [38] uktadabhvatrayaviia ityartha iti/ yvat pratyekdhikaraasyaiva kdhikaraatvt na doa iti bhva/ [38] avyptydtydipadensambhavaparigraha/ [38] anydamiti/ tath ca asdhraapada vakyamrthe pribhikamiti/ sdhraa na bhavattyasdhraa iti vyutpatty sdhraapadrtha lakyavttitvaviilakyavttitvarpa tadabhvarpsdhraapadrthasya yaugikasyvyptyasambhavagrastayo sattvena tdrthnupapatti, ki ca 'etaddaatrayarahitadharmo lakaam' iti granthena virodhaca ityasvrasyadvaya manasi nidhya pribhika nirvakttyapi bodhyamiti prakikvataraikttparyam/ 'avyptyasambhavagrastayorvraya satyantam' iti pha prmdika/ ekaaphavattvdirpasysambhavina svavypakatatkatvarpalakyatvacchedakavypyatvavirahe a tatrvyptyaprasakte/ [38] avyptasyeti prcnakoeu pho dyate/ sa eva yukta/ yattu - pthivydika samavyena lakaamitydvasambhavini gaganadvativypti/ lakyatvacchedakbhvavadvttitvarpasya lakyatvacchedakavypyatvasya tatra sattvt ityavyptyasambhavagrastayoriti pho 'pi sdhuriti tanna - abhidheyatvdvativypte vakyamy

asagatiprasagt svavypakatatkatvarpavypyatvasyvaya niveanyatay tatphasdhutvsambhavt/ yadi ca tatphasdhutve 'pygraha, tad svbhvavadvttitvasambandhvacchinna lakyatvacchedakanihapratiyogitvacchedakanihbhvya svasamndhikaraabheda-

pratiyogitvacchedakatvasambandhvacchinnapratiyogitvarp avypyatvasya niveena tadupapdanyam/ [38] sa evsdhraa dharma ityucyata iti dpikvkyt asdhraatve sati dharmatvamiti labhyate, tatra dharmatvasya niveanamaphalam avttigagande lakyatvacchedakavypakatvaviraht tatrvypteraprasart ata tatpadasya srthakyamha - [38] dharmapadamiti/ [38] lakaatghaakasambandheneti/ lakyatvacchedakasambandhena lakyatvacchedakdhikaraavttyabhvyalakaatvaccheda kasabandhvacchinnapratiyogitnavacchedaka lakaatvacchedakasambandhena svvacchinndhikaraavttibhedapratiyogitnavacchedaka kyatvacchedakakaca yo lakaatvacchedakadharma tadvattva vivakayamityartha/ [38] vypakatvditydin vypyatvaparigraha/ tath ca lakyatvacchedakaviia lakaatvacchedakavattva asdhraatvamiti nikara/ vaiiya ca svavttibhedapratiyogitvacchedakatvasvdhikaraavttyabh vyatdapratiyogitvacchedakatvasambandhvacchinnasvani h-

vacchedakatkapratiyogitkabhedavattvobhayasambandhena/ 1avacchedakatva lakaatghaakasambandhena ----------------------------------------

1. avacchadekatvamiti/ prathamasambandhaghaakamavacchedakatvamityartha/ tath ca lakyatvacchedake gotve yo bheda ssnditvavadbheda, tath hi sva ssnditvarpa lakaatvacchedaka tadavacchinnasya ssnde lakaatvacchedakasamavyasambandhena yadadhikaraa go tadvttibhedapratiyogitvacchedakatvasya gotve 'bhvt tdabhedapratiyogitvacchedakattvasambandhena na ssnditvavat gotva iti gotvavtti ssnditvavadbheda bhavati tatpratiyogitvacchedakatva ssnditve/ eva sva gotva tadadhikaraavtyabhvapratiyogitvacchedakatva ssndittve nstti tdapratiyogitvacchedakatvasambandhena gotvavadbheda ssnditve 'stti ubhayasambandhena lakyatvacchedakagotvaviiatva lakaatvacchedake ssnditve draavyam/ eva ca prathamadvityattyasva padni lakyatvacchedakapari, caturthasvapada lakaatvacchedakaparamiti viveka/ ----------------------------------------svvacchinndhikaraavttibhedapratiyogitvacchedakatvasa bandhena/ sayogdin gandhdyabhvavraya vypakaty lakaatghaakasabandhvacchinnatvanivea/ jaldau klikdin gandhdisattvt vypyaty tannivea/ anyacca svayamhyam/ [38] asdhraatvasya vighaak iti/ atra viprvaghaadhto abhvor'tha/ vulassampdaka/ tath ca lakyatvacchedakavypakatvasahitalakyatvacchedaka1vy pyatvarpaviibhvasampdak ityartha/ tdbhvactivypte2vieybhvaprayukta/ avyptyasambhavinoca vieabhvaprayukta ityabhipretyha - [38] ativyptviti/ pakatvacchedakasmndhikarayamtrea hetvabhvavattva bhgsiddhi/ tadavacchedena tadabhvavattva svarpsiddhiriti viveka/ atra ca bhgsiddhe

avacchedakvacchedena pake hetumattjnavirodhitay, svarpsiddhe avacchedakvacchedena smndhikarayena ca pake hetumattjnavirodhitay dvayorapi pakadharmatjna prati virodhitay hetvbhsatvamiti dhyeyam/ [39] vyvttireveti/ ayamaya 'vyvttirvyavahro v lakaasya prayojanam' iti/ vyvtti itarabheda/ vyavahra jnajanakaabda/ prayojana jpyam/ tath ca vyvartakatvam itarabhednumpakatvam/ vyvahrikatva vyavahrnumpakatvam/ prakte ca vyvttireva lakaajpy ityeka matam/ vyvttivyavahrobhaya jpyamityapara matam/ tatrdyapake vyvartakatvasyaiva lakyatvacchedakatay vakyamarty ativyptiriti/ vyvartakasyetyatra ----------------------------------------1. vypyatvarpaviieti/ vypyatvarpa yat viia tadabhvasapdak/ 2. vieybhveti/ lakyatvacchedakavypyatvarpa yadvieya tadabhvaprayukta ityartha/ vieabhveti/ lakyatvacchedakavypakatvarpa yadvieaa tadabhvaprayukta ityartha/ -----------------------------------------vyprvakavtudhtoritarabhedor'tha/ akapratyayasynumitijanaka ityabhipryeha [39] itarabhednumitijanakasyetyartha iti/ anumitijanakatva ligaparmarasyaiva, na tu parmyamnaligasya/ tath ca

gandhdervyvartakatvnupapatti/ na cetarabhednumitijanakajnaviayatva vyvartakatvamiti na doa iti vcyam/ evamapi samhlambanaparmaraviayodsnvarat, abhidheyatvdvativyptikathansagateca/ tasypyuktarty lakyatvt/ na ca tdajanakatvacchedakaviayatrayatva taditi vcyam/ evamapi itarabhedavyptidhaakbhvdvativypte gotvdyavacchedena gavetarabhedavypakakapilarpavat gau itydykrakabhramtmakaparmaraviayatmdya kapilarpderapi vyvartakatpatteca/ tath ca dharmatvameva lakaalakaamityaky nikarrthamha [39] itarabhedavidheyetydi/ itarabhedavidheyaknumitijanakajnya pakatvacchedakvacchinnavieyatnirpitaviayatetyartha / yattu bhramyaviayatmdya doavraya bhramnirpitatva niveyamiti tadasat/ samnkrakajneu viayatbhedbhvena udsne samhlabanamdysambhavasya durvratvt/ smndhikarayaghaakapakavieyatnirpit itarabhedaprakratmdya itarabhede 'tiprasagavraya pakatvacchedakvacnnitvanivea/ kicidavacchinnatvanivee 'pi pakasya smndhikarayaghaakatvena taddeatdavasthyamiti madupekitam/ vastutastu mukhyavieyatnirpitatvameva prakraty niveanyam/ anyath bhvasydheyatva lakaamitydau bhvatvbhvahetuknumitijanakatvacchedakavyptinihavi eyatnirpitaprakratmd-

ydheyatve 'tiprasagt/ atra cetarabhedaviayakatvasynumitau nivee 'itarabheda

prameya abhidheyatvt' ityanumitijanakat dya abhidheyatvdau vyvartakatprasaga/ ata itarabhedavidheyakatvasya tatra nivea/ itarabhedatvvacchinnavidheyatkatva vivakayam/ 'ghaa svarpasambandhena abhidheyatvavn prameyatvt' ityunamitijanakatmdya taddot vidheyaty pakatvacchedakavypakatvavieitasvarpasambandhvacc hinnatva niveyam/ atyath gotvdismndhikarayamtrvaghigauritarabhinnetykra knumitihetubhtapramtmakatdapar-

maryajanakatmdyvyptigrastadharme 'tiprasagt/ tdavidheyatkatvasahitnumititvvacchinnajanyatpratiyog ikajanakat nivey/ anth pakatvacchedakvacchedena tatsmndhikarayamtrea cetarabhedvaghisamhlambannumitijanakasmndhikar ayamtrvaghi parmaryajanakatmdya taddoatdavasthyam/ athaivamapi pthivtarabhedavypyaghaetarabheddimattjnasdhra yena klikdisambandhena pthivtarabhedavypyapthivtarabhedavattjnasdhraye na v kalpanynumitijanakatmdya pthivtarabheddvativyptirduvraiva/ na ca tdnumityupadhyakajnyatvasya viayaty nivet na doa iti vcyam/ evamapi pthivtarabheddyae 'prmyatajnskanditasya 'pthivtarabhedavypyapthivtarabhedavat tadvypyadravyetarabhedavat ca pthiv' itykrakajnasya tathtvt/ tdnumityanupadhyakajnavttitvasya tdnumityanupadhyakasaaydisdhraagandhdiviay atvsagrhakatay nivesabhavt/ iti cenna/ tdnumititvvacchinnajanyatnirpitajanakatvacchedik tdnumityupadhyakajnavttiry aprmyajnnskanditajnyaviayat tadrayatvasya vivakitatvt/ tdajanyatviiaviayatvamiti nikara/ vaiiya

svanirpitajanakatvacchedakatvasvraynumityupadhyak prmyajnnskanditajnyatvobhayasambandhena/ aprmyajnnskakanditatva viayatvasmndhikarayaklikavieaatvatritayasambandh ena bhramaviinyatvam/ svapratiyoginihatvasvnuyoginihavieyatnirpitatvasvv acchinnatvatrayasambandhena sasargaviinya prakratnirpakatvamiti madekaparilita panth/ [39] eveneti/ evakreetyartha/ nanu ssndn gavdilakaatvasya katha ativyptiprayojakatva, phatanena daabhaganyyt; ata ha [39] uktalakaeti [39] abhidheyatvdibhinnatva ceti/ idamatra cintyam -- vyvartakamtrasyoktalakaalakyatve lakyatvacchedakbhvavadavttitvarpalakyatvacchedaka vypyatvani veenaivavyvahrikavrae svavypakatatkatvatvarpalakyatvacchedakavypyatva niveybhidheyatvdvativypti sapdya tadvraya tadbhinnatvaniveana praklandinyyenyuktam/ yattu pthivitvdirpalakyatvacchedakanye jaldau klikdin sattvt ativypti - iti tanna/ ghadilakae jnavadanyatvdveva lakaagamant/ ato lakyatvacchedakbhvavypakbhtbhvyalakaatghaa kasambandhvacchi nnapratiyogitvarpalakyatvacchedakavypyatvasya vivakitatvditi/ [39] na tvatsmnyato bhednumpakatvamiti/ smnyato bhedatvena/ tasilo 'vacchinnatvamartha/ tasya ca bhednumpakatvaghaakabhedavidheyatymanvaya/ [39] yatkicidubhayatvvacchinnapratiyogitketi/ 'ghaa ghaapaobhayabhinna abhidheyatvt', 'pthiv ghaapaobhayabhinn pthivtarabhedt' itydyanumitijanakatmdya tatra vyvartakatvasya spapdatvt iti bhva/ yadyapi 'ghao bhedavn abhidheyatvt' itydyanumitijanakatmdya tat suvaca iti dvitvvacchinnabhedasdhyaknumnaparyantnudhvana

viphalam, tathpi rkiciddharmvacchinnapratiyogitkatvasahitabhedatvvacchi nnavidheyatpayrantanivee 'pi katha doo bhavati ityetadartha vyvttisdhrayrthamapi tathokti/ anyath siddhasdhanpatte iti dhyeyam/ nanu vysajyavttyatiriktakiciddharmvacchinnapratiyogitkatvasa hitabhedatvvacchinnavidheyatnivet na ko 'pi doa ityata ha -- [39] sarvemapi vyatirekidharm yakicibdyavartakatayeti/ gau paabhinngitvt', 'kapilagau ghaabhinna kapilarpavattvt' itydyanumitijanakatmdya gitvakapilarpdau tadupapdanasambhavditi bhva/ [39] npi viiyetydi/ pthivvypakatvaviiasvarpasambandhvacchinnapthivtv dyavacchinna itarabhedatvvacchinnavidheyatknumitijanakatvacchedaka niruktaviayatrayatvamityartha/ yadyapi 'kapilagau ghaabhinn kapilalarpavattvt' ityanumitimdya kapilarpdervyvartakatprasaga, tathpi dharmintvacchedaketydinyyena na doa/ [40] gotvdisamanaiyatyasya tatrsattvditi/ padrthatvasamaniyatatvasya lakyprasiddhy alakaatvena tatra tatsattvasykicitkaratvt iti bhva/ [40] gotvvacchinnetarabhednumpakatve sdhya iti/ svvacchinnetarabhednumpakatvasambandhena gotve sdhya ityartha/ tengre 'bhidheyatvdau vyabhicrakathana sagacchate/ anyath padrthatvvacchinnetarprasiddhytadghaitasdhybhvasy a sutarmaprasiddhatvena sdhybhvavadvttitvarpavyabhicrasya

durvacatvt/ asmatpake tu padrthatva prati uktasambandhasya vyadhikaraatay sdhybhvasya prasiddhatvena vyabhicra suvaca eva/ [40] abhidheyatvdibhinnatva ceti/ cakro vkrrtha/ anyath taddharmvacchinnetarabhedabhinnatvasya niveenaiva padrthetarprasiddhy abhidheyatvdau vyabhicravraena abhidheyatvdibhinnatvasva hetukoau niveasya niphalatay tatsamuccyakatvsambhavdasagate/ atra smnyavyptisthale taddhetudharmikatattatsdhyavyptigrahbhvaviiatattats dhyahetbhayasthite anumitipramy siddhntalakaaprmyavdayoruktatvt na prakte 'numitisambhava ityabhipretyha - [40] adhikavicra iti/ [40] tena rpea vyavahartavyajna vineti/ itarabheddiprakrea pakaviayakaparmara vinetyartha/ tadrpvacchinneti/ lakyatvacchedakapthivtvdyavacchinanapratipdaketyarth a/ vyavahrsambhavt - vyavahrnumnsambhavt/ tath ca taddharmvacchinnabodhakaabdarpavyavahravidheyaknu mitijanakatvacchedakatva taddharmvacchinnavyvahrikatvam/ tacca 'ghaa pthivti vyavahartavya, pthivtarabhedt', 'ghaa padrtha iti vyavahartavya, abhidheyatvt' itydyanumitimdya vyvttyabhidheyatvdvapi akatamiti bhva/ etena dpiky lakaaprayojanatve lakaajpyatve vyavahrasdhanatvt vyavahrnumpakatvdityartho bodhya/ guavattvasya dravyalakaatvasthpanam

dhvasaprgabhvavati atyantbhvasya prcnairananumatatvt ntyantbhvaghait vypti sambhavati/ yadv pratiyogivyadhikaraalakyanihbhvapratiyogitvasyaiva vyptiarre praviatvt gandhdyabhvasya ctathtvt nvyptirityayena akate -- prakikym [53] nanvitydi/ gurayatvalakaamiti/ gutmakalakaamityartha/ rayatvakathana lakaatghaakasambandhapradaranya/ etena gudhikaraatvasypyutpattinirpitdhikaraaty avypyavttittvt/ guapratiyogikatvopalakitasamavyena guavattvasya samavyaikyapake gudvativypti/ tatpratiyogikatvaviiasamavyasyotpattiklvacchedenbh vasattvt

avypti iti daamanavakam/ sattvieaatvabhramavraya [53] jtivieaamiti/ atra ca guasamndhikaraatva guanihasamavyasambandhvacchinndheyatnirpakanir pitasamavyasambandhvacchinndheyatva, tena klikena guavadguasamavetasya, klikena guasamavyivtterguatvasya vyudsa/ [53] bhva iti/ atha 'eka rpa rast pthak' iti vyavahrasya smndhikarayasambandhena gue guaviayakatvasyopagame rpdvapi svasmt pthagvyavahraprasaga/ svvadhikapthaktvasmndhikarayasya svasminnapyabdht iti cet - na/ smndhikarayasya svasmin svvadhikapthaktvasambandhatvnupagamt/ kalpankalpanayoca phalnurodhitvt/ vastutastu 'rpa rast pthak' itydau pthaktvasya svanirpakatvacchedakvacchinnabhinnatvasmndhikara yobhayasambandhena bhnbhyupagamt na doa iti/ [53] klikdtydipadena samavyasvarpobhayaghaitasmndhikarayaparigraha/ [56] hetudharmitvacchedakaketi/ hetvavacchinnavieyatketyartha/ asamnkrakasiddhecvirodhitvditi bhva/ [56] sakepa

iti/ ayamatraya vyatirekavypteranumngatvena na kpyanupapatti/ upanayavkyt bdabodhnupapattirapi parrthnumnasthala eva doa na svrthnumnasthale 'pti lakaaprayojanasiddhirnirbdhaiveti/ nanu bhtatvasya jtitvbhvt katha tatsakarasya bdhakatvam updhisakarasydoatvdityata ha - [57] jtitvenbhimateti/ jtitvenpditetyartha/ tath ca tulyayukty bhtapadaakyatvacchedakatay bhtatvajtisiddhy na skarya doa iti bhva/ [57] vyakterabheda itydi loke iti paddhyhrea jnajanakasvalpaabdarpasagrahbhedabodho varanya/ prathamatrikasya jtitve dvityatrikasya jtimattve bdhakatvamiti vieascanya madhye 'thaabda/ vyakteritydilokoktajtibdhakatva ca jtijtimattvnyataraprakrakajnapratibandhakajnaviaya tvam/ vyakterabheda 1svasamevatatvasvabhinnasamavetatvobhayasambandhena prameyaviinyatva svapratiyogisamavetatvasvnuyogisamavetatvobhayasamband hena bhedavadanyatva v/ tajjnasya tadvadanyatvajnavidhay uktobhayasambandhena prameyaviiatvdirpnekasamavetatvaghaitajtitvajnap ratibandhakatvam/

--------------------------------1. svasamavetatveti/ sva nlaghaa tatsamavetatva ghaatve, eva sva nlaghaa tadbhinnaptaghaasamavetatva ca ghaatve iti

uktobhayasambandhena nlaghaarpaprameyaviie ghaatva tadbhinnatvamkatve/ eva sva nlaghaabheda tatpratiyoginlaghaasamavetatva ghaatve, sva nlaghaabheda tadanuyogiptaghaasamavetatva ca ghaatve iti tdobhayasabandhena bhedavat - nlaghaabhedavat ghaatve tadanyatvamke iti bodhyam/ --------------------------------tulyatva svabhinnajtisamaniyatatvam, svabhinnatvasvasamaniyatatvobhayasambandhena jtiviiatvaparyavasitam/ tacca jtitvbhvavypyamiti tadgrahasya tadabhvavypyavattgrahavidhay kalaatvde ghaatvdijtibhinnajtitvopagame virodhitvam/ tasya ca jtitvbhvavypyatva ghaatvakalaatvayorbhinnajtitve ghadipadasya dharmadvayvacchinne aktidvayakalpana kryakraabhvadvayakalpana ca nnyatheti lghavamiti dhsahaktena jtiviiatvapakakajtitvbhvavypyatadabhvnyatarasd hyakaprameyatvdihetuknumnena siddham/ sakaraca svasmndhikarayasvbhvasmndhikarayasvasamnd hikarabhvaprati yogitvatrayasambandhena jtiviiatvam/ tadapi ca jtitvbhvavypyameva/ tasya tathtva ca dharmastrasiddham/ viruddhajtn paraspara vypyajty vypakajte, vypakajty vypyajteca jtiskaryavraya sabandhatrayanivea/

anavasthiti anavasth ca jtyanrayavttipadrthavibhjakopdhiparamparropdhnaj tiviiabuddhinirpitata-

ttajjtijnakraatnantyarpniaprasajanarpeha vivakit/ tasyca tadpdakakpattividhay jtirjtimattykrakajnavirodhitvam/ rpahni svatovyvttatvarpalakaasvarpasya hni/ svatovyvttatva ca vie svatasiddhaparasparabhedavattvam tasya vie jtimattve 'nupapatti/ sajtyn padrthn paraspara bheda pratyakea vyvartakntarea v siddhyatti nyyt vieo yadi jtimn syt svatovyvttattvavn na syt itypattiviayatay vieasya jtimattve bdhakatvam/ 'aya paramu tatparamubhinna etadviet' ityanumnena vieasya jtimattve jtyrayasya jtipuraskreaiva vyvartakatva iti niyamena jtipuraskreaiva vyvartakaty vyabhicrpatte/ asabandha asamavetatvam/ tacca bahuvrhibalt samavetatvasmnybhvaparyavasitam/ tajjnasya nitynekasamavetatvarpajtyabhvavypyavattjnavidhay nitynekasamavetarpajtimattjnavirodhitvam/ etatsarvamabhipretyaiva [57] sakepa ityuktam/ dpikym [56] laghutvasya gurutvbhvarpatvditi/ na ca gurutvasya laghutvbhvarpatvamdya vinigamanviraha iti/ vcyam/ svatantrecchasyeti nyyendot iti bhva/ karmavibhga [62] asamavyti/ na ctra sayogabhinnatve sati

asamavyikraamstmiti vcyam/ dyapatansamavyikradau ativyptivraya sayogasypi srthakyt/ smnyavibhga [63] satty dravyatvpekayetydi/ apekabdasya pratiyogitnirpakatvamartha/ ttyyca vaiiyam/ adhikadeavttitva ca svapratiyogyadhikaraavttitvasvdhikaraavttitvobhayasam bandhenbhvaviiatvam/ sakadee 'bhve ttyntrthadravyatvanihapratiyogitnirpitatvaviiatvnv aya/ adhikadeavttitvenetyatra ttyy abhedor'tha/ dravyatvanihapratiyogitkbhvavaiiybhinna dravyatvpekay paratvamiti vkyrtha/ [63] dravyatvdn sattto 'paratvamiti/ tacca 1svraydhikaraavttyabhvapratiyogitvarpam/ vieavibhga [63] viesatvanant eveti vkye anantatva ca na vidyate anta sakhytvavypyadharmvacchinnaprakratksmaddisamav etanicaya vieyatsambandhena yeu nstti vigrahn sakhytvavypyadharmvacchinnaprakratkatdanicayav ieyatvbhvavattvam/ prakikym [63] -------------------------------1. svrayeti/ sva satt tadraya gua tannihbhva dravyatvbhva tatpratiyogitva

dravyatve iti dravyatvasya sattto 'paratvamiti bhva/ -------------------------------viveka iti/ tath ca smnya trividham --- kevalaparam, kevalparam, parparam ceti/ sagrahe ca kevalaparparapradarandeva parparajte, sphuatay lbht tadakathanamiti bhva/ nanu satty kevalaparatvakathanamanupapannam/ premayatvdijtisattvt satty 1parparatvdityata ha --- dpikym [63] smnydicatuaya iti/ samavyalakaam [64] samavyastveka evetyatra sagrahapaktau samavyasyaikatva samavyanihabhedapratiyogitnavacchedakadharmavattva na tu sakhyrpam, samavyvttitvt avyvartakatvt ca/ evakraca dapribhikatve ttparyagraha/ yadv ekatvamubhayvttidharma/ ubhayvttitva ca svapratiyogivttitvasvabhinnavttitvobhayasambandhena rkicidviinyatvam/ evakrasya cdheyatrayabhedapratiyogitvacchedakatvam abhvaca khaaor'tha/ dheyaty vyutpattivaicitryea prathamntapadopasthpyasypi samavyasya nirpitatvasambandhennvaya/ samavyanirpitdheyatrayabhedapratiyogitvacchedakatva sya ca vidheyatvacchedakatvbhimatasambandhvacchinnvacched akatkapratiyogitkasvarpasambandhvacchinnapratiyogitk atvasambandhenbhve 'nvaya/

tdbhvasyacaikapadrthe 'nvaya/ tath ca samavya samavyanirpitdheyatrayabhedapratiyogitvacchedakatva vieitbhvavadabhinna iti bodha iti abhipryevatrayati - dpikym [64] samavyasya bhedo nsttyheti/ atra ca bheda dheyatrayabhedapratiyogitvacchedakadharma/ samavyasyetyatra ay nirpitatvamartha/ tasya ca bhedapadrthaghaakdheyatymanvaya/ asadhtvarthdheyatymapi vyutpattivaicitrydanvaya/ asadhtvarthdheyatyca naarthbhve tasya ca prathamntapadrthe bhede 'nvaya/ tath ca samavyanirpitdheyatrayabhedapratiyogitvacchedakadh arma samavyanirpitdheyatvbhvavniti bodha/ ---------------------------------1. taparparatvditi/ satty prameyatvpekay aparatvam, dravyatvdyapekay paratvamiti rty parparatvamiti bhva/ ---------------------------------anuyogitvacchedakvacchedenbhvabodhakaty naa vyutpannatay samavyadvitvapake 'pyuktavkyrthasagati/ yadv bheda anyonybhva/ samavyasyetyatra ahy ekamtravttidharmvacchinnapratiyogitkatvamartha/ samavyasyeti punarvtty tadarthasya samavyavttitvasysadhtvarthdheyatymanvaya/ tath ca samavyanih y ekamtravttidharmvacchinnapratiyogit tannirpitnyonybhva

samavyanirpitavttitvavniti/ bodha/ itiabdasya itykrakamartha/ tasya cbhedasambandhena jnotpattiprayojakaabdarpabrarthaikadee jne 'nvaya/ tasya ckhytrthaktvanvaya/ anuklatsambandhena tdajna ca prakte mnasarpa bodhyam/ tena prakte tasya abdarpatvsabhave 'pi na kati/ prakikym [64] rpasamavyeti/ ayamatrayatatsambandhena tatprakrakabhramatva ca tatsambandhvacchinnapratiyogitkatadabhvavadvieyakat vvacchinnatatsambandhvacchinnaprakrakatvam/ tacca 'vyu samavyena rpavn' iti jne 'katameva/ tena sambandhena tatprakrakapramtva ca na tatpramopalakitatatsambandhnuyogivieyatkatvaghaitam , ki tu tatpratiyogikatvvacchinnanirpakatkatatsambandhnuyogit rayavieyatkatvaghaitam/ vyau rpanye rpapratiyogikatvvacchinnanirpitsamavynuyogit na svkt iti na tdajnasya pramtvaprasaga/ eva tatpratiyogitvaviiatannirpitasya tatsambandhnuyogitvasya tena sambandhena tatsattvavypyatvasvkrt na vyau rpapratiyogitvopalakitasamavyavati samavyena rpavattprasaga ityabhipretya [64] digityuktam/ pthivnirpaam dpikym [65] uddeakramnusrditydi/ pacamy prayojyatvamartha/ tdnusraprayojyajaldilakaakathanaprkklnbhinnapt hivydisamudyaghaakbhtapthivvieyakalakaaprakra ka-

jnoddeaprayojyaabdnuklaktimniti bodha/

prakikym [65] prthamye - prathamavaktavyatve/ [66] lakayavastuparamiti/ praktalakarayayvadvastuparimityartha/ tena na ghadipade praktalakarayaghadipratipdake 'tiprasagatdavasthyam/ tath ca praktalakarayayvadvastunihaviayatlitva bodhavieaa deyamiti bhva/ [66] mtrapadamitti/ atra kecit --lakyatvacchedaketarprakrakatva mtrapadalabhyam/ lakaavkyasya taditaralakaapratipdakatvnna tatrtivyptiriti bhvaityhu/ tattuccham/ mtrapadasya samabhivyhtapadrthentarasabandhavyavacchedabodhaka ty 'atra bhtale dhao 'sti' itydau vyutpannatay abde lakapratipdakatvasyaiva tallabhyatvt/ lakyatvacchedaketarasabandhavyavacchedabodhakaty vyutpattivirodhasya spaatvt/ padrthadvayasasargabodhasyaiva bdbodharpatay antata praktyarthasakhyprakrakasypi pthivydivieyakabdabodhasya sabhavt lakyatvacchedaketarprakrakabdabodhprasiddheca/ eva ca lakyatvacchedakaprakrakabdajanakatvacchedakayatki cijjnyaviayatrayavaratvavypakasamudyatvam uddealakaam/ ato na pthivydibhge 'tivypti/ tdasamudyatva ca tdasamudyatvanihanynavttitnirpakatvena vieayam/ tena na lakadivkye 'tivypti/ tdasamudyatva ca vyptisambandhena uddeapadapravttinimittam/ tenrayatay tasyaikadeasdhraatve 'pi na kati/ samudyatvasya vysajyavttitvena nivea/ ata dhvieaviayatvarpasya tasynanugame 'pi na kati/ yadi ca viayatvamavysajyavttti nya prakra sdhynityucyate, tad tdavaratvavypakadharmavattvamevoddealakaa

vaktavyam/ tdadharmatvena ca vieyatvacchedakadharmabodhakatvavyutpatte svkrnntiprasagvaka/ yadyapi paryyapadntardhnabdabodhe vyabhicravraya tattatpadajnvyavahitottaratvasya kryatvacchedakakoau avaya niveyatay tatra viayanivee prayojanyojyaabdnuklaktimniti bodha/ prakikym [65] prthamye - prathamavaktavyatve/ [66] lakayavasatuparamiti/ praktalakarayayvadvastuparimityartha/ tena na ghadipade praktalakarayaghadipratipdake 'tiprasagatdavasthyam/ tath ca praktalakarayayvadvastunihaviayatlitva bodhavieaa deyamiti bhva/ [66] mtrapadamitti/ atra kecit --lakyatvacchedaketarprakrakatva mtrapadalabhyam/ lakaavkyasya taditaralakaapratipdakatvnna tatrtivyptiriti bhvaityhu/ tattuccham/ mtrapadasya samabhivyhtapadrthentarasabandhavyavacchedabodhaka ty 'atra bhtale ghao 'sti' itydau vyutpannatay abde lakapratipdakatvasyaiva tallabhyatvt/ lakyatvacchedaketarasabandhavyavacchedakbodhakaty vyutpattivirodhasya spaatvt/ padrthadvayasasargabodhasyaiva bdabodharpatay antata praktyarthasakhyprakrakasypi pthivydivieyakabdabodhasya sabhavt lakyatvacchedaketarprakrakabbodhprasiddheca/ eva ca lakyatvacchedakaprakrakabdajanakatvacchedakayatki cijjnyaviayatrayavaratvavypakasamudyatvam uddealakaam/ ato na pthivydibhge 'tivypti/

tdasamudyatva ca tdasamudyatvanihanynavttitnirpakatvena vieayam/ tena na lakadivkye 'tivypti/ tdasamudyatva ca vyptisambandhena uddeapadapravttinimittam/ tenrayatay tasyaikadeasdhraatve 'pi na kati/ samudyatvasya vysajyavttitvena nivea/ ata dhvieaviayatvarpasya tasynugame 'pi na kati/ yadi ca viayatvamavysajyavttti nya prakra sdhynityucyate, tad tdavaratvavypakadharmavattvamevoddealakaa vaktamavyam/ tdadharmatvena ca vieyatvacchedakadharmabodhakatvavyutpatte svkrnnatiprasagvaka/ yadyapi paryyapadntardhyanabdabodhe vyabhicravraya tattatpadajnvyavahitottaratvasya kryatvacchedakakoau avaya niveyatay tatra viayanivee prayojanbhvena lakyatvacchedakbhtapthivtvdiprakrakatvvacchinnatva sya janyatymasabhava/ tathpi tattatpadajnvyavahitottarabdatvvacchinnajanyataiva lakae nivey, ato na doa/ pthivpadajnvyavahitottarabdatvvacchinnajanyatnirp itajanakatvacchedakayatkicijj -- nyaviayatrayavaratvavypaka tdavypakasamudyanihanynavttitnirpitaca yo 'ya dharma sa eva pthivyuddealakaamitirty tattaduddealakaa bodhyam/ na ca kicittvanivedananugama iti vcyam/ tdajanakatnirpitdhikaraatviiadharmavattvasya vivakitatvt/ vaiiya ca svasamndhikaraabhedapratiyogitvacchedakatvasambandh vacchinnasvani hvacchedakatkapratiyogitkabhedavattvasambandhena svdhikaraatsvaviiaviiaviayatrayavarantvasamban dhena/ viayaty svaviiavaiiya ca svanirpakajanakatvacchedakatvasvrayajnyatvobhayasa

mbandhena/ tdadharmanihanynavttitnirpakabhinnatva ca svvacchinnapratiyogitkabhedavadvttitvasvasmndhikara yobhayasabandhena tdadharmaviinyatvam/ adhikaraatvaiiyaghaakatay svaviiadharmaviiatvasabandhvacchinnasvanihvacc hedakatkapratiyogitkabhedavattvasabandha paryavasita/ ata eva 'pthiv gandhavat' iti vkye ntiprasaga iti madekaparilita panth/ [65] nanu surabhyasurabhyavayavrabdha iti dpikvkye tdvayavbhymrabdhamiti vigraht tdvayavasamevatdyaktimattva labhyate/ prvakasya rabhate dyaktibodhakatvt/ ktapratyayasya vidheyatvamartha/ taccsagatam/ kte tmamtradharmatvdityata ha-- [66] rabdhe janya u iti/ [66] parasparavirodhenetti/ virodha pratbandhakatvam, tatra parasparatva ca svrayanirpitapratibandhakatrayanirpitva pratibandhakatviiatvaparyavasitam svanirpakavttitvasvrayavttitvobhayasambandhena/ [66] surabhigandha prati asurabhigandhasyetydi/ atra samavyena surabhigandha prati samavyasambandhvacchinnapratiyogitkasysurabhigandh bhvasya samavyasabandhvacchinnapratiyogitkasya surabhigandhbhvasyaiva v kryaklavttitay kraatvena prattibalena surabhyasurabhyubhayorasabandhayoreva samavyenotpattau kryaklvachedena pratibandhakbhvarpakrabhvt nobhayagandhotpattiriti bhva/ yattu - samavyena surabhigandha prati svasamavyisamavetasamavyena asurabhigandhde pratibandhakatvarana - tattu pratibandhakatvacchedakasabandhagauravdandeyam/ [66] svrayasamavetatvasabandhenetydiriti/

atrvacchinnasasargatkatva ttyrtha/ tacca prattisabhavenetyatra prattvanveti/ ttyy prayojyatvamartha/ tasya samavyena gandhaprattau bhramadoavidhay prayojakatva bodhyam/ dpikym [65] citragandhnagkrditi/ tath ca citragandhasysattvdavyptirastyeveti bhva/ [66] prakikym tuyatu durjana iti nyyeneti/ atryamaya-surabhyasurabhigandhavatparamubhy dvyaukamrabdham/ tatastryaukdikramea mahvayaviparyantamutpannam/ tatra ghae gandhaprattirnopeyata eva tadavayavakapldau gandhbhvena tatra gandhsabhavt paramugandhasya cpratyakatvt/ vastutastu paramugandhasya laukikapratyakaviayatvbhve 'pi svasamavyighaitaparaparsabandhena tatra paramugandhaviayaklaukikapratyaka sabhavatyeva/ yadi cya gandhavniti laukikaprattirjyate itygrahastadstu citragandha iti/ [65] gandhasamndhikareeti/ atrpi prvavadevrtho bodhya/ anyath prvarty dot/ nanu dravyatvparatva dravyabhinnabhinnatvam, tath ca kathamasabhavavraamityata ha - [66] dravyatvanynavtttyarthakamiti/ dravyatvbhvavadavttitvameva sattvraya kuto na niveyata ityata ha - [66] teneti/ [66] dravyatvavyudsa iti/ dravyatvasya svbhvavadavtti'pi svasamndhikarabhvapratiyogitvaviraht/ klikasabandhena tdadharmavattvamdytivyptivraya [65] jtti/ nityatvamtramatra vivakitam/ anekasamavetatvasya

prakte 'vyvartakatvt/ pthivjalnyataratvasya samavyasabandhaghaitasmndhikarayaviraht/ klikasabandhena tdadharmavattvamdytivyptivraya samavyena tdadharmavattvasya vivakayatay uktnyataratvamdya doprasakteca/ pthivjaladvitvdnmapi apekbuddhivieaviayatvarpatay nityatvaviraheaiva vraa bodhyam/ [66] svrayasayuktatvasabandhenetydiriti/ atrpi prvavadevrtho varanya/ [66] anugatarpea svanihdheyatvacchedaktiriktatvenetyartha/ sarvanihdheyatnavacchedakasabandhena ghade kapldilakaatve bhtaldau ghadisayogini ativypte/ eva samavydn tdarpea sabandhatvamapyaprmikam/ [66] vastutastviti/ bodhyamiti/ pthivy samavyena gandho lakaa, samavyena kaplasya ghao lakaamiti bhva/ pthivvibhga sagrahe [69] s dvividh nity anity ceti/ dve vidhe yasy s dvividh, vidh nma vibhjakadharma, uddeyatvacchedakapthivtvdiskdvypyadharma iti yvat/ bahuvrhvuttarapadasynyapadrthe nirhalakay sarvasamatatay dvitvasakhyrayavibhjakadharmavati prakte vidhpadasya nirhalaka/ dvipada ttparyagrhakam/ nitynityayo nitynitynyataratvasabandhennvaya pthivym/ sarvatra vibhgavkyasthale tath vyutpatte svkrt/ iti abda hetugarbhavieaadyotaka/ tath ca yata tath tata pthiv dvitvrayatdadharmavatti bodha/ ata eva nitynityapadayo strligatvamupapannam, tayo pthivpadasamndhikaraatvt/ yattu-nitynityapade nityatvnityatvapare/

tayorabhedasabandhena vibhjakadharme 'nvaya - iti, tattuccham/ ubhaybhedasya vibhjakadharme 'sabhavt/ anyataratvabodhakapadbhvena nityatvnityatvnyatarabhedabodhsabhavt tayorlakay mnbhvt/ ydrthasya lakaay yatkicitpadrthabodha tdrthabodhasya aktdapi paddnubhvikatvena pthiv dvividh nityatvamanityatvamiti prayogpatte/ vidhpadrthatvacchedakavibhjakadharmanihavieyatni rpitbhedasabandhvacchinnaprakratsabandhena bdabodha prati vidhpadasamabhivyhtaitipadasamabhivyhtayakicitpadan irpitaakti jnde pratibandhakatvdikalpane mahgauravpatte/ atha paramurdvividha-nityo 'nityaca/ dravya dvividhampthiv jala ceti prayogpattiriti cet-na/ dvividhetydibahuvrhau vidhpadrthatay yvanto dharm pratyante tvaddharmamtraviayakadhvieaviayatvarpadvitvdivie itadharmavati nirhalaka/ vieitatva ca svavypakapthivtvdiskdvypyavypyatvrayatvasvra yatvobhayasambandhenetyadoa/ uddeyatvacchedakbhtapthivtvdyavacchedena tdadharmavadanvayasvkrt na dravya dvividham pthiv jala cetydiprayoga/ yadyapi nityatvnityatvayorjaldisdhraatay na pthivtvdivypyatva tathpi pthivtvdyanyatamatvaviiasvarpdisambandhena tayostathtvamakatam/ sktpada ca 'pthiv trividh nitynityapaaceti' itydi prayogavraya/ 'po dvividhnitynityceti' itydvapyuktaiva rti/ yadi ca 'punastrividh - arrendriyaviayabhedt' ityde pthivsmnyavibhgaparatmate

'tdabhedaprayuktatritvasakhyviiapthivtvaskdvy pyadharmavat pthiv' itaydirtyaiva bodhasya vaktavyatay artatvdn tdavypyatvirahesagatiriti vibhvyate, tad uddeyatvacchedakapthivtvdiskdvypyatva nopdeyam/ vibhjakadharm paraspara vaiyadhikarayabhnavyutpatte dvividhetydau svkrt 'pthiv trividh, nitynityaghaaca' iti prayognavaka/ eva ca bahuvrhau tdadvitvaviirayadharmavati nirhalaka/ vaiiya 1svasetydibhedavattvatdtmyobhayasambandhena/ bhedapratiyogitvacchedakat uddeyatvacchedakapthivtvdisamndhikaraanihatvavi eitasvanih - vacchedakatkapratiyogitkabhedavattva avacchedakatnihvacchedakatkapratiyogitkabhedavattvo bhayasambandhvacchinn tatraikvacchedakat nityatvtirikt svraydhikaraaklavttitvasambandhvacchinnasvanihv acchedakatkapratiyogitkabhedavattvasambandhena/

nanu purastrividheti pthivsmnyavibhgo v kryapthivvibhgo v/ ndya, nityapthivy arrdvantarbhvsambhavt/ npi rdvintya, punaabdasvrasyavirodht/ tena hi yaddharmvacchinnasya prgvibhga kti taddharmvacchinnasyaiva rpntarea - vibhajana scyata ityata ha prakikym [70] atreti/ tath ca 'punastrividh' itydau pthivsmnyasyaiva vibhga/ 'viayo mtpdi- ityatra dipadena paramuparigrahasambhavt/ bhaumadivyaudarykarajabhedditi taijasaviayavibhgasthale 'pi bhmerida bhaumamamiti vigraht bhmi sambandhydiparatvt tenaiva taijasaparamusagrahditi bhva/ [70] varayantti/ atra punaabdsvrasyamavasarabjam/ idamatra bodhyam - atra

'puna trividh arrendriyaviayabhedt' ityatra arrapratiyogikatvenrdiya pratiyogikatvnyataravannihdheyatatvaarrapratiyogikatv aviayapratiyogikatvnyataravannihadheyatvnyatamasamb andhena arrderekatra dvayamiti rty bhedapadrthe anyonybhve anvaya/ pacamy prayojyatvamartha/ arrdivieitabhedavttitritvaviiavibhjakadharmavatti bodha/ bhedasya prayojakatva ca svajndhnpekba1ddhidvr/ uktarty anyatrpi bodha hya/ vaiiya ca prvavaditi/ -------------------------------------1. svasetydibhedavveti/ svasamndhikaraabhedapratiyogitvacchedakatvasabandh vacchinnasvani havacchedakatkapratiyogitkabhedavattvetyartha/

-------------------------------------[69] viayo mtpdiriti/ mtpvd yasyeti vyutpatty mtpdinihditnirpaka prthivaviaya iti bodha/ taddharmvacchinnasya tadditva nma uddeyatvacchedakanihatannirpitdheyatviiatvam/ vaiiya svrayadharmatviiataddharmavattvasambandhena/ vaiiya ca svavypyadharmvacchinnabodhakapadaprvapadapratipdya tvacchedakatvasvavypyatvobhayasambandhena/

kecittu svaviayakajnaviayasamudyaghaakatva ditvam/ sva prthivdiviaya/ tath ca

mtpdiviayakajnaviayasamudyaghaakatnirpaka mtpdighaitasamudyaviayakajnaviaya prthivaviaya ityartha-iti vycakru/ atastantusamadyatvasya dhvieaviayatvarpatay viiya tattatpadrthajne samudyatvasyaiva durnirpatvt/ tattatpadsarvajajve 'sambhavt/ sambandhakoau svavypyatvopdant, viayo mtpajaldiriti vkyasya na prmyam/ vypyatva ctra tatsamndhikaraabhedapratiyogitvacchedakatve sati tatsmndhikarayam, na tu tadabhvavadavttitvam/ tena 'prameya pthivydi' itydivkyasya na prmynupapatti/ satyantanivecca 'pthiv dravydi gandhavaddi' ritydivkyasya na prmyam/ smndhikarayanivecca mtpdiriti vkyasya na prmyam ityalamativistarea/ [70] antyeti/ dravyasamndhikaraabhinnatvamantyvayavitvamiha vivakitam/ nanu arrasya arratvajtireva kuto lakaatay nokt/ evamindriyasypi indriyatvajtimattvam/ na ca arratvderjtitvemnbhva/ 1padavcyatpakaknumnasyaiva tathtvt ata ha arratvamiti/ -------------------------------1. padavcyatpakaknumnasyeti/ arrapadavcyat kiciddharmvacchinn padavcyattvt ghaapadavcyatvat ityanumnasyetyartha/ -------------------------------abdetaretydndriyalakae vieapadavaiyarthya

sayogasyodbhtatvarpajtyankrntatvt/ ata tatpada srthakayitumha[70] udtatva na jtiriti/ [70] uklanvdin skaryditi/ sakara eva skaryam/ cturvaryditvt svrthe ya/ tena pthivtvdin sakarditi prvagranthenvirodha/ [70] kraatvnupapatteriti/ idamatra cintyamuklatvdivypyannodbhtatvbhyupagame 'pi tattududbhtnyatamatvena ckua prati ekahetutva suvacam/ anyatamatvaghaakabhedn mitho vieaavieyabhve vinigamanviraha iti tu nakanyam/ udbhtatvasya tattadanudbhtatvbhvakarpatvapake 'pi katvasya tattadviayakadhvieaviayatvarparpatay tattadviayakatvn vieaavieyabhve vinigamanvirahasya tulyatvt/ sayogdikamdykdickuavraya rpatvasya kraatvacchedakakoau antarbhvanyatay rpatvatdodbhtatvayo vieaavieyatvacchedakabhve vinigamanvirahea mahgauravaprasagcceti/ [71] vieetti/ smnyaguabhinnetyartha/ tena dravyatvdikamdysambhavavraya guapadamiti dhyeyam/ rpbhveti/ udbhtarpbhvetyartha/ tena nbhvasya yogyatnupapatti/ [71] sannikaraghaakatayeti/ ayamatra bhvajnakraatva jnaniyataprvavttitva tacca klacakussayoge 'katameva/ anyath cakussayogaviianirpitavieaatvirahea kle rpbhvapratyaknupapatteriti/ [71] mana padamiti/ kle sukha nstti pratyakantu na sambhavatyeva, vijtytmamanassayogasya jnamtra prati hetutvasvkrt/ tath ca tattadbhedakaniveagauravabhayena sarvamatasdhrayyoktavieaa niveitamiti bhva/ [71] prayojanakathanaparatayeti/ etena ghrendriye 'numnapramamapi scitam/ tath hi gandhasktkra manobhinnendriyakaraaka

mnasnyapratyakasmnyasktkratvt/ ghadickuajnasmnya prati samavyikraatvt siddhasdhanavraya sdhyaarre manobhinneti mnasasktkre vyabhicravraya hetukoau mnasnyeti/ [71] evamuttaratra jeyamiti/ tasparasamndhikaraeti pada tatva sparanihajtiviea iti scanya/ tasparavatya pa itydisagrahavkye 'pi evameva bodhyam/ na tu tadapi lakaapraviam/ eva uttaratrpi/ tejonirpaam sagrahe [76] abindhana vidyuddi pa indhanni yasyeti bahuvrhi varayati/ kecittu-karae lyuantasyendhanaabdasypabdasamndhikaraatve vieyanighnatve na strligatvpatty 'ihhai'tydin p(?) prasagena abindhanamiti rpniptte abindhanikamityeva vaktavyatvt indhanaabdasya prvaniptpatteca indhanaabdasy1tathtvdityabhipryea vyadhikaraabahuvrhi pradarayati adbhi indhanamitydin/ tath ca indhanaabda bhve lyuanta iti bhva-ityhu/ suvarataijasatvavda [77] suvarasyetydi/ suvaravieyakataijasatvaprakrakanicaynuklaparamatani rkaraaprvaka2vypraviayakecchviiaprvapaknukl aktimniti bodha/ vaiiya ca svaprayojyecchviayatvasvaviayasamnakartkatvobhayasa

mbandhena/ [76] svara prthivamiti dpikvkyam sarva vkyamasati bdhake svadhraamiti nyyenvadhraagarbhamityayenvatrayati --------------------------------1. atathtvt-apabdasamndhikaraatvbhvt vieyanighnatvbhvccetyartha/ 2. vypraviayaketydi/ vypra svamatasthpanarpa/ svaprayojyeti/ sva vypraviayakecch tatprayojy/ icch prvapaka kurymitykr tadviayatva prvapaknuklaktau, eva sva vypraviayakecch tadviaya vypra tatsamnakartkatva ca tdaktau/ suvaravieyaketydi/ prathamaviintasya aknivttyanuklavypre dvityaviintasya ktau cnbaya/ prathamavaiiya svaprayojyatvasvasmndhikarayobhayasabandhena/ dvityavaiiya svaprayojyecchviayatvasvaviayasamnakartkatvobhayasa bandhena/ ---------------------------------[77] prthivatvasdhakamitydin/ tena gurutvasya jale vyabhicrea prthivatvasdhakatvsambhavt taijasatvbhvasdhakatvasyaiva vaktavyatvena taijasatvbhvasya ca pratijvkyenlbht tatsdhakahetukathanamanucitamiti ak

niravak/ suvara prthivamevetyeva pratijrthasya vcyatay tatra caivakrea taijasatvbhvalbht/ [77] etena taijasatvbhvasdhakahetukathanena/ [77] digiti/ aya bhva-samavyena ptarpa prati tdtmyasambandhena pthivtvena kraaty kptatvt suvarasya taijasatve vijtyaptarpa prati kraatntara kalpanyam/ tasya prthivatve tu na tatkalpanvayambhva iti lghavamiti tarknughta 'suvara prthivatvatadabhvnyataravat prameyatvt' ityanumna tasya pthivtvasdhakapramatay sambhavatti/ [77] suvarasya ptimagurutvrayata itydi/ suvaravieyakaptimagurtvrayavyatiriktatvaprakrakpr myagrahnskanditanicaynuklayuktikathanaviayakecc hviinumnavieyakprayojakatvaprakrakaaknivtty anuklavypraviayakecchviinuklatarkavyavasthpan nuklaktimniti bodha/ [77] asati pratibandhaka itydi/ pratibandhaktyantbhvaviityantnalasayogaviiadra vatvdityartha/ agnisayuktaghae vyabhicravraya dravatvaniveanam/ vaiiyadvaya ekakavacchinnaikdhikaraavttitvarpam/ [77] atyantnalasayog ptimraya itydi/ atra ctyantnalasayogti pakavieanupdne jalamadhyasthaptarprayadravadravyaviee smndhikarayena siddhasdhanavrayvacchedakvacchedennumiteruddey aty vaktavyatvena haridry smndhikarayena bdha syditi tadupdnam/ jalamadhyasthaghte smndhikarayena siddhasdhanavrayvacchedakvacchedennumiteruddey aty vcyatvena ghaadvaato bdhavraya ptimrayatvamupttam/ yadyapyevamapi ptarpavati tdaghadau bdha tathpi svvyavahitttarapyevamapi ptarpavati tdaghadau bdha tathpi

svvyavahitottarakavacchinnasmndhikarayasabandh ena vijatygnisayogaviiaptarpavattvasyaiva pakatvacchedakatvasvkrt na doa iti bhva/ svvyavahitottarakavacchinnaikdhikaraavttitvalakaas mndhikarayasabandhengnisayogaviiadravatvasahi tagurutva hetu/ svasamavetadravatvanapratibandhakadravadravyntarasa yuktatva sdhyam/ na ca dntapakasdhraasvatvnanugamt pake bodho dnte sdhyavaikalya v/ eva dravadravyntaretyatra svnyonybhvrayadravadravyavivaky anupayoga anyathsiddhiceti vcyam/ 1svasayuktatvasvapratibadhyanapratiyogidravatvasamavyitvasvsamavet ajapatimattvatritayasambandhena dravadravyaviiatvasya sdhyatvbhyupagamt sdhyaarre uddeyasiddhaye ttyasabandhanivea/ sidhyati dravye vyabhicrvraya hetukoau gurutvanivea/ yadyapi tdadravyasiddhita prk tatra vyabhicragrahasya na sambhava, tathpi yadyatyantnalasayogaviiadravatvamuktasdhyavypya sayt tarhi praktapakatvacchedakvacchedena daritsdhyasdhaka syditi rtyanavasth syditi gurutvopdnam [77] jaldikamdyeti/ atra dna grahaam/ tacca prakte viayatrpam/ lyapa samnakartkatvamtramartha viayatrpaparyavasnaabdrthnvitam/ samnakartkatva ceha tannirpakanirpitatvam/ jaldikamityatra dvityy dheyatvamartha/ tath ca jaldiniha yadviayatva tannirpakanirpitnumnaviayatvarprthntaradharmikasa bhavitvaprakrakajnnuklavyprakartetivkyrtha/

-------------------------------------1. svasayuktatvetydi/ sva dravadravya jala tatsayuktatva dhte, sva jala tatpratibadhya dravatvana tatpratiyogi dravatva tatsamavyitva dhte, sva jala tadasamavetapthivtvajtimatva ca dhte iti jalamadhyasthadhte samanvaya/ pake tu sva suvaagatatejobhga tatsayuktatva prthivabhge, sva tejobhga tatpratibadhyo yo dravatvana tatpratiyogidravatva tatsamavyavattva prthivabhge, sva tejobhga tadasamavet pthivtvajti tadvavattva prthivabhge iti samanvaya/ --------------------------------------vyunirpaam dpiky [82] sparnumeyo vyuriti/ atra ca sparapada sparatvaparam/ tena parvatnumayo vahniriti vyavahravraya ttyy vieyatrthakatvamapahya prakratrthakatvasyopagantavyatay sparnumeyo vyurityasagatamityapstam/ yadv tdtmyasabandhena sparasyaiva hetutva vivakitamiti nsagati/ anumnaprakraca 'upalabhyamnaspara kvacidrita sparatvt, tdtmyena spardv, prthivdisparavat' u iti [82] vyauvtti/ atra ca vyau iti saptamy gaganamartha/ tasya ca samnaklnatvasambandhena upalambhe 'nvaya/ yadyapi guatvdrpavaditi hetudntayorabhidhna [na] yuktam; sparnumeya ityatra prguktaviroght; tathpi sparatvdihetuknumnamupalakaamityabhipryea

guatvahetuknumnntaramapyuktamiti dhyeyam/ atra copalabhyamnasparaviia [yadi] pthiv syt tarhyudbhtarpavn syt, yadi jaldika syt tarhyanuyasparavnna syt, yadyaya spara kdicatuaynyatamasamaveta syt tarhi dentarasthajanasamavetalaukikapratyakaviaya syt, yadi manassamaveta syt tarhi laukikapratyakaviayo na syt/ yadyayamudbhtaspara pthivsamaveta syt udbhtarpavadvtti syt, yadi jaldisamaveta syt anuto na syt, udbhtasparrayo yadi vibhu syt dentarasthajanasamavetapratyakaviayasparaka syt, yadi mana syt, pratyakviayasparaka syt iti tarkai 'aya spara pthivydibhinnakicitsamaveta' itykraknumitirjyata iti bhva/ [82] udbhtasparavaditydi/ atra ca ghrendriye vyabhicravraya prathamamudbhteti/ udbhtatvasybhvaktmakasya dravyatve 'pi sattvt taddoa ityata sparapadam/ vyau tadvraya prthivatvanivea/ vyvapyanudbhtarpasattvt dravyatvasattvcca udbhtarpanivea/ atra copalabhyamnasparrayasya pthivtvdika prasakta na tu pthivydestadrayatvam/ ato 'prasaktapratiedhaparihrya yojanamha- [82] asyetydi/ dpiky [83] na vibhucatuayamiti/ tadanyatama netyartha/ anyath siddhasdhanaprasagt, ekatrobhaydibhedasattvditi dhyeyam/ navnstu vyo pratyakat varayanti/ tanmatamkeptumanuvadati-- [83] nanu vyu pratyaka itydin/ nanu pratyakatva pratyakaviayatva, tath ca vyorapi alaukikamnasapratyakaviayatvbhyupagamt siddhasdhanamata ha-prakiky [83] pratyakabahirindrayajanyapratyakaviaya iti/ yadyapyalaukikatdapratyakaviayatvamapi vyorastti taddoatdavasthyam, tathpi

mnasnirpitalaukikaviayatvasya sdhyatve ttparynna doa/ anirpitnta ca mnasaviayatmdyrthntaravraya/ ata eva vakyamopdhertmani sdhyavypakatbhagasya nvaka/ [83] pratyaketti/ laukikaviayatrayetyarthavivakannalaukikapratyakavia yasparavati tvagindriye vyabhicratdavasthyam/ sparapada tu laukikaviayatrayadravyatvdikamdya/ laukikaviayatrayaguetyuktvapi rvaapratyakaviayaabdamdya ke vyabhicravyudsya/ sparasya samavyena hetutvascanya rayatvakathanam/ dpikym [83] udbhtarpasyeti/ atrodbhtapada prcnaikadeibhi vyvapyanudbhtarpasvkrt updhe sdhanvypakatvopapattyartham/ prakiky [83] sdhyavyabhicronnayanasambhavditi/ yadyapi vypakatvacchedakatvbhimatarpvacchinnnirpitavyabhi crasya vypyatvacchedakatvbhimatarpvacchinnanirpitavyabhic rasynumpakatay prakte ca dravyatvtmakapakadharmaviiapratyakatvavyabhicra eva tadviiasdhyavypakavyabhicrenumtu akyate, na tu uddhasdhyavyabhicro 'pi, vyptigrahaviraht/ tathpi tdopdhivyabhicrea viiasdhyavyabhicrasiddhau vieaavaddhiibhvavadvttitvena hetun vieybhvavadvttitva pacdanumtu akyamiti bhva/ atha v pakadharmavati sdhanvypakatvena uddhasdhyavyabhicra evnumtu akya/ pakadharmavati sdhanvypakatva ca sdhanrayapakadharmavannihtyantbhvapratiyogitva m/ eva pakadharmvacchinnasdhyavypakatva ca sdhyrayapakadharmavannihbhvpratiyogitvamiti/ evamupdhyantare 'pi draavyam/

vastutastu 1udbhtarpanyatvadravyatva(dravyatva)ubhaybhva samavyasambandhvacchinnapratiyogitkasvbhvyadravya nihdhikaraatsabandhvacchinnasvanihvacchedakat kapratiyogitkabhedavattvasasabandhena udbhtarpa v updhi/ tasya rpdvapi sattvena sdhyavypakatvt pakabhtavyvasattvena sdhanvypakatvcca/ upadaritadharmavieasya updhitvascanyaiva pakadharmvacchinnasdhyavypakatvakrtanam/ updhicturvindhyakathanamapi tatra tatra vivakitadharmavieasya updhitvalbhya vivakitasambandhavieasya updhitvacchedakatvalbhya veti madekaparilita panth/ kecittu vieavyabhicritvanicayasahaktaviiavyabhicritvavyp tigraht vieyavyabhicrasiddhi iti vadanti/ tadasat/ yato viiavyabhicra viibhvadvttitvameva/ na tu vieaavyabhicrsahitavieyavyabhicra/ prattakasparavattvdau tadasabhavt/ --------------------------------1. udbhtarpanyatveti/ rpdigue dravyatvbhvaprayuktobhaybhvasya sattvt ghadidravye udbhtarpanyatvbhprayuktobhaybhvasattvcca asya bahirindriyajanyapratyakaviayatvarpasdhyavypakatvam/ samavyasabandhetydi/ svbhvyetyasya svbhvanirpitetyartha/ dravyanihdhikaraatymanvaya/

rpdinihdhikaraaty udbhtarpbhvanirpitatvasattve 'pi dravyanihatva nstti svbhvanirpitadravyanihdhikaraatsabandhena svavattva (udbhtarpa vattva) rpdau nstti tena sabandhena svavadbhinnatvasya rpdau sattvt svavadbhinnatvasabandhena udbhtarpa tatrstti sdhyavypakatvamiti bhva/ ghadinihdhikaraaty dravyanihatvasadbhve 'pi udbhtarpbhvanirpitatva nsti/ ata svbhvanirpitdhikaraatsabandhena svavadbhinnatvasattvt tatsabandhena udbhtarpa ghadvastti sdhyavypakat bodhya/ -------------------------------tath copadaritaparmart viiavyabhicrasiddhau na kicidapi bdhaka payma iti viiasdhyavyptikopdhe uddhasdhyavyabhicronnyakatvnirvha eveti/ dpiky [82] prasya kutrntarbhva itydi/ tath ca daamadravyatva prasya, vyvantarbhve 'pi kryavnucturvidhya v prasajyeteti bhva/ arretydivieaena arrendriyabhinnatvarpaviayalakakrntatvt na caturvidhyam, vyvantarbhvcca na daamadravyatvamityaya iti bhvaca/"sa caiko 'pyupdhibhedt prdisajbheda labhata"iti sagrahavkye updhibheddityatra pacamy prayojyatvamartha/ tasya 'labhata' ityatra dhtvarthasambandhe 'nvaya/ sa ceha vcyatvarpa/ eko 'ptyatra ekatva pratvanynavttidharmanyatvam/ apiratra virodhrthaka/ virodhaca

samabhivyhtapadrthantvacchedakaikatvdhikaraanirpit opdhibhednavacchi nnavttikatvbhva/ tasya ca sambandhe anvaya/ tath ca ekatvaviruddhopdhibhedaprayuktaprpndisajnirpit asabadhraya sa iti bodha/ kecittu apiabdasya virodhrthakatmhu/ tadasat/ dharmii tdasambandhrayatvabhnenaiva tdasambandhrayatve ekatvvirodhalbhena pthakkathanavaiyarthyt/ asmanmate tu virodhatatsmndhikarayayorekatra sabhavapradaranaparatay tatsrthakyt/ ke te updhaya ityakymupdhiabdrthamha dpikym [82] sthneti/ tatra pramamha prakikym [82] hdi pra itydi iti/ sisahraprakriy

dpikym [85] cikrvaditi/ yadyapvarecch nityaiva/ tathpyetatkle paramau kriy bhyditi rty tasy klavievaghitay tatkla eva tatra kriytpatti nnyadeti niyama upapadyate/ eva sajihrvadityatrpi bodhyam/ ckuadravyatvdityatra ckua yat dravyatvamityarthavivakymtmani vyabhicratdavasthyamabhisandhya dravyapadena karmadhraya 1karmadhrayopari' itydinyya cbhipretyrthamha- [85] ckuatve sattydi/ [85] rpdviti/ ida ca janyadravyatvasya sdhyatbhipryea/ dravyasamevatatvarpasvayavatvasdhane tu ghabhvdau vyabhicro bodhya/ etatsagrhakamevdipadamiti dhyeyam/ [85] kryatve 'navasthprasagditi/ avayavatvavypakasvayavatvakatvarpvyavasthitaparampa

r dhnamerusarapagataparimatratamynupapattirpniap rasajjand ityartha/ tath ca 'tryaukvayava svayava mahdrambhakatvt' ityatra uktatarkabalt nityvayavasamaveta ityanumitirutpadyata iti bhva/

[86] prakiky sakepa iti/ ayamatra bhva/ yadyapi truimahattvasya nityatvopagame avayavasakhyy npeketi daritnumnasyprayojakatvaak durvr, tathpi --'jlasryamarcistha yatskmamupalabhyate/ tasya ahatamo bhga paramuprakrtita//' iti smtiprmyabalt dvyaukaparamvo svkra vayaka iti/ digiti/ atryamaya-- sarvaabdasya svasamabhivyhtapadrthatvacchedakavypakatvrthakatay kryadravyatvavypakatvamavntarapralayasya, bhvakryatvavypakatva mahpralasya ca lakaam/ vypakatva ca svanihadhvasapratiyogitsabandhena/ svananihatva ca klikasabandhena/ etena kry bhvakry cnantn viiysarvajadurjeyatvena tvaddhvasasamudyatvasya sutar parijnsambhavt etallakaakathanamasagatamityapstamiti/

kanirpaam [88] dyotanyeti/ tath ca abdaguakamiti sagrahavkye 'sarva vkya'miti nyyena abda eva guo vieaguo yasminniti bahuvrhiriti bhva/ nanu taccaikamiti sagrahavkye kasyaikatvamuktam, tanna yuktam, -------------------------------1. karmadhrayopartydinyyamiti/ karmadhrayopari vidyamna bhvrthakapratyaya smndhikarayabodhaka iti nyyamityartha/ -------------------------------ghako mahka itydivyavahrasya knekatvasdhakasya sattvt, vyavahrabhede vyavahartavyabhedasyaiva niymakatvt/ tath ca 'ghakavyavahra mahkatvvacchinnabhinnanihavyavahartavyatka mahkatvabhinnadharmvacchinnavyavahartavyatkavyava hratvt, yo yaddharmabhinnadharmvacchinnavyavahartavyatkavyavah ra sa taddharmvacchinnabhinnanihavyavahartavyatka' iti smnyavyptyupaabhyamanumnamatra mnamityaky 'vyavahartavyatvacchedakabheda eva vyavahrabhedaniymaka, anyath prpndivyavahrabhednupapatte/ eva ca daritnumne prpndivyavahramdya vyabhicra/ tath ca prakte ghaamahdirpavyavahartavyatvacchedakabhedena tdavyavahropapattau na tasykabhedasdhakatvam' iti samdhnamabhisandhyha- [88] ghako mahka

itydti/ [88] anekatve katvanynavttidharmavattve/ [88] pramam - pram, tasya vieyatsambandhvacchinnapratiyogitkbhvadityartha/ tath ca 'ka katvanynavttidharmanya, tdadharmavattvaprakrakapramvieyatvbhvt, yannaiva tannaivam' iti vyatirekyanumnamkasya ekatve pramamupadaritam/ [88] ekatvdeveti/ katvanynavttidharmanyatvdevetyartha/ kecittu katvavypyadharmaviruddhadharmvypakkatvakatva meva ke ekatvam/ atryamanugama-bhedaviikatvakatva tat/ vaiiya ca svapratiyogitvacchedakatvasvrayatvobhayasambandhena/ avacchedakat svavypyadharmaviiatvasambandhena/ vaiiya ca svaviruddhadharmaviiatvasambandhena/ vaiiya ca svasetydibhedavattvasambandhena - ityhu/ yattu vibhjakadharmadvayanyatva taditi/ tattuccham/ padrthavibhjakadravyatva - dravyavibhjakkatvayo sattvensambhavpatte/ kavibhjakatvaniveane ca siddhyasiddhibhy vyghtpatteriti dhyeyam/ kakladigtman sdhraa vibhutva na jti/ tatsdhiky anugatapratyakadhiyo 'sabhavt, teu rpdyabhvt, ananyathsiddhalignupalambhennumnsambhavt/ abdasya cptoktatvnicayena sandigdhaprmyakatvt, anyath vaipartyasypi suvacatvt/ na ca vibhupadavcyatvacchedakatay vibhutvajtisiddhiriti vcyam/ 1tulyayukty bhtatvasypi siddhypatty prguktatritayasambandhena tadviiatvarpajtiskaryasya jtitvbhvavypyatay ghtasya jtibdhakasya sattvena

tasya jtitvsiddhe/ yattu paramamahatparimavattva vibhutvamiti/ tanna/ 'vaibhavt mahnkastath ctm' iti stre kadena paramamahatvasdhakaligtvena vibhutvasyoktatvt paramamahatparimavattvasya tatsvarpaty strakrnanumatatvt ityabhipryea prakrntarea vibhutva nirvakti- [88] sarvamrteti/ atra ca padisayuktaghadivraya sarvapadam/ vibhn kriyvirahea parasparasayogbhvt asabhavanirsya mrtapadam/ mrtatvasya kriysamavyikraatvacchedakatay siddhajtiviearpatvapake prcnbhimatotpannavinaadravyamdysambhavavray a dravyapada sayogavadarthakam/ ata evoktadoavraya mrtapada nityamrtaparamiti pralapitamandeyam/ dravyapadavaiyarthyptcca/ 'kriyvattva mrtatvam' iti mate utpannavinaadravynupagantnaye v nopdeyameva tat/ atha 'sarvamrtadravyasayogitvam'ityasya sarvi yni mrtadravyi tvatpratiyogikasayogavattvrthakatve tvatpratiyogikaikasayogprasiddhy asambhava/ tvat pratyekapratyekapratiyogikasayogasamudyavattvrthakatv e ghaapaasayogderapi tdasamudyaghaakatay tadghaitasamudyavattvasya kdvabhvt sa eva doa/ yattu yvanti mrta dravyi te pratyekapratiyogikaikasayogaghaitasamudyavattva taditi - naia doa/ na ca mrtatvajtipake

--------------------------------1. tulyayuktyeti/ bhtapadavcyatvacchedakatayetyartha/ prgukteti/ svasmndhikarayasvbhvasmndhikarayasvasamnd hikaratyantbhvapratiyogitvaitattritayasabandhenetyart ha/

--------------------------------utpannavinaapthivyderapi tadrayatay sarvamrtnatargatatvena tatpratiyogikasayogprasiddhy na tadghaitasayogasamudyavattvamkdvityasambhavat davasthyamiti vcyam/ dravyapadasya sayogavadarthakaty prgevveditatay tdapthivydyasagraht mrtapadasya kriyvatparatve sutarmadocceti/ tattuccham/ apekbuddhivieaviayatvarpasya kdicatuayaghaakapratyekamtrasamavetasayogasam udyaparyptasamudyatvasya bhinnabhinnatay tdaikaikasamudyatvvacchinnavattvasya vibhusmnyalakaatvopagame vcyatsambandhena vibhupadavattvarpalakyatvacchedakavatyanyasmin tasysattvt avypte/ tattatsamudyacatuayavattvasya lakaatve asabhavpatte/ tasya kutrpyasattvt/ tvadanyatamavattvasya tathtve tdnyatamatvasya tattatsamudyatvvacchinnebhedacatuayavadanyatvarpata y vysajyavttidharmvacchinnnuyogitkbhvnupagame asambhavpatte/ tadupagame ca ghakdisayogasypi tdnyatamatvrayatay ghadvativypte kathamida sagacchate/ yadapi 'sarvamrtadravyasayogitvam' ityanena mrtadravye

gagandisayuktatva nstti labhyate/ eva ca svsayuktamrtadravyaka yadyatsva tattadvyaktitvvacchinnapratiyogitkabhedakavattva lakaa phalitam/ atra gagandyasayuktamrtprasiddhy svapadena gagandyupdnsambhavt gagandau lakaasamanvaya/ gaganderapi svsayuktaguditvdasambhavavraya mrteti/ mrtatvajtipake tadrayotpannavinaaghaderapi svsayuktatvdasambhavavraya sayogyarthaka dravyapadam/ tdaghadeca gagandyasayuktatve 'pi sayogitvavirahnnsambhava/ na caiva mrtapadavaiyarthyam, guderatathtvditi vcyam/ tathpi gagande svsayuktagagandikatvt taddovraya tasyvayakatvditi - tadapyasat/ klntarapuruntaryamrtapadrthavyaktn viiysmbhirjtumaakyatay tdabhedakaghaitalakaasya dukaratvt/ svsayuktamrtasayuktakatvatdtmyobhayasambandhen a prameyaviinyatvasynugatasya lakaatvasambhave 'pi svasayuktprasiddhy sayuktatvasabandhena svvacchinnabhinnatvaghaitalakaasya rpdvativypte, svtantryea dravyatvaniveena tadvrae 'pi utpannavinaapthivydvativypte/ dravyatvasthale sayogitva niveya tatparihre 'pi mahgauravt vakyamarty yathrutaabdalabhyrthasya nirdeasya sabhave tatparitygenrthntara parikalpya tatra dontaravyudsya vieantaraniveasya 1praklanddhinyyenyuktatvcca/ etena svsayuktetyanena

svanihasayuktatvasambandhvacchinnapratiyogitktyant bhvavivakannotpannavinaapthivydvativypti/ eva kriyvadavttidravyavibhjakadharmattva mrtatvajtivyadhikaraadravyavibhjakadharmavattva v sarvamrtadravyasayogitvamityanena vivakitam/ tdadharmavatt ca svarpasamavynyatarasambandhena/ nta kltmdvavyptirityapi parstam/ udakaraty durvratvt/ anyataratvaghaakayorbhendayormitho vieaavieyabhve vinigamanvirahea vibhupadrthadvaividhyaprasagcca/ atrocyate sarvamrtetydermrtadravyatvavypakatvamartha/ sarvaabdasya samabhivyhtapadrthatvacchedakavypakatvrthakatvt/ vypakat ca svnuyogikasayogapratiyogitvasabandhena/ etallbhyaiva sayogtyuktam/ yadyapi svnuyogikasayogapratiyogitvasambandhena mrtadravyatvavypakatva mrtadravyanihtyantbhvyatdasambandhvacchinnapr atiyogitnyatvaparyavasitam, vttyaniymakasambandhasytyantbhvapratiyogitnavacche dakatvamate na prasiddhyati, tathpi mrtadravyanihabhedapratiyogitnirpitaniruktasambandh vacchinnvacchedakatnyatvarpa tadiha vivakitam/ atyantbhvapratiyogitvacchedakasypi vttyaniymakasabandhasynyonybhvapratiyogitvacched akatvacchedakaty ---------------------------------1. praklanddhinyyeti/ 'praklanddhi pakasya drdasparana varam' iti nyyenetyartha/

---------------------------------sarvasamatatvditi madekaparilita panth/ nanu parime paricchannatva npakararpam, yenoktadoa syt/ api tvkdyanyatamsamavetatvam/ yattu vibhvasamavetatva taditi - tadasat - vibhutvasya mrtatvaghaitatvennyonyrayaprasagt/ ato na paramuu avayptiriti manasi nidhyha -- prakikym [88] vastutastviti/ klanirpaam [89] angatdtydin vartamnaparigraha/ [90] ghaakatayeti/ attdivyavahra prati 1attatvdiprakrakajnasya kraatay tdavyavahrajanakatvacchedakapratiyogitvaprakratnir pitadhvasaprakrat-

nirpitdheyatvaprakratnirpitaprakratdyrayatayetyart ha, abhedasttyrthahetutvnvita/ vastutastu attatva svavttidhvasapratiyogitvasambandhena, 'atti' iti abdaprayogdhikaraaklavattvam/ bhaviyatva ca svavttiprgabhvapratiyogitbasambandhena bhaviyatti abdaprayogdhikaraaklavattvam/ vartamnatva ca dheyatsambandhena vartata iti abdaprayogdhikaraaklavattvam/ eva ca vyavahre vyavahartavyatvacchedakaprakrakajnasya kraatay tadavacchedakaviayatvattvarpa vyavahrahetutva klasykatameva/ ghaakatayetyasypi tdaviayatrayatayetyartha/ abhedasttyrtha/ prgabhvnupagame puna bhaviyatti

abdaprayogdhikaraakaadhvasvacchinnaklotpattikatv arpa svadhvasvacchinnaklotpattikatvasabandhena tdakaaviiatvaparyavasita nirvcyamiti dhyeyam/ janakatvacchedik ca viayat mukhyavieyatnirpitaprakratvarp prvakalpe ' caramakalpe tu --------------------------------1. attatvdiprakrakajnasyeti/ ghaa vartamnaklavttidhvasapratiyogo itykrakajnasyetyartha/ tdavyavahrajanakatvacchedaketyasya antimaprakratymanvaya/ pratiyogitvanihaprakratnirpit y dhvasanihaprakrat tannirpit y dheyatvanihaprakrat tannirpit y vartamnaklanihaprakrat tadrayatayetyartha/ --------------------------------mukhyavieyatnirpitaprakratvamukhyavieyatnirpitas asargatnirpitotpattiviayatnirpitaviayatvnyatararp grhy, ato ntiprasaga iti/ [90] anugatasyetydi/ pratikaadindika sryaparispandderbhinnabhinnatvt tatrttdivyavahrnupapatteriti bhva/ [90] digiti/ yadyapi attdivyavahrasynugataklaviayakatve vartamndvapi tdavyavahrpattynanugatasryaparispanddirpopdhivi ayakatvamevnyaty svkartavyamiti noktarty atiriktaklasiddhi/ tathpi

klikaparatvdyasamavyikraasayograyatay kdn pratyeka vinigamanviraht atiriktakla sidhyatti klikasambandhena sarvdhratvasya kriydvativyptibhrama nirkroti -- [90] atretydin/ pratcydtydin udcdakiayo parigraha/ tmanirpaam [92] samavyena jnavadityartha iti/ anyath klikdin jnavati kldvativyptiriti bhva/ [92] virodha itti/ 1tay varasya jnasvarpatvabodhanditi bhva/ '(nitya) vijnam' iti rutau vijnapadasya ara dyajanyatva v nandyditvt kartarilyupratyayntatva vbhipreyatyha [93] vijnavadarthakateti/ nanvvare sukhbhvt kathamuktarute prmyamityakyha - [93] atreti/ [93] sukh savtto 'hamitivaditi/ tdavkyasthasukhaabda ivetyartha/ atra-uktarutau, nanda- nandaabda dukhbhve upacaryata iti/ saptamy dheyatvamartha/ upacro laka/ nirpakatvamytrtha/ tath ca dukhbhvanihalakanirpaka uktarutisthnandaabda iti phalitam/ ---------------------------------1. teyati/ 'nitya vijnamnanda brahma' iti rutyetyartha/ ---------------------------------rutivkyasthapadasysati bdhake laka na yuktetynandaabdasya mukhyrthaparatva varayat navnn matamha [93] navnstviti/ nanvvare janyamukhbhvt kathamnandaabdasya mukhyrthakatvamata ha -- [93] nityasukhamiti/

daritarutibalditydi/ [93] vijtyeti/ anyath partmana parea manas pratyakpatteriti bhva/ idamatra bodhyam 'tm bhyapratyakyalaukikaviayatnya udbhtarpanyadravyatvt', 'jvagatasukhdyatirikta mnasyalaukikaviayatvbhvavat vijtyamanoyogatadrayasamavetatvdinyatvt, gagandivat'ityanumnadvaya vivakitam/ tena na crvkamate pakprasiddhi/ avacchedakvacchedena sdhyasiddheruddeyatvt natassiddhasdhanam/ [92] npyanumnam ligbhvdityatrpi prameyasmnya svavyatirikttmasdhakatvasambandhvacchinnajvanihapra tiyogitktyantbhvavat vastutvdityanumnamavaseyamiti/ [93] digiti/ ayamatra bhva - yadyapi kullaktitvdyavacchinnasattve ghaatvdyavacchinnasattva tadabhve tadabhva ityanvayavyatirekbhy ghaatvdikulldiktitvbhymeva kryakraabhvassidhyati, tathpi yadvieayoritivyptibalt kryatvvacchinna prati ktitvena kraatvamapyvayakam/ eva kryatvvacchinna prati jnatvecchtvbhymapi tathtva tdnvayavyatirekviet/ eva ca 'krya ktijanya kryatvt' ityanumnamiva 'krya jnajanya icchjanyaca kryatvt' ityanumnadvayamapi vivakitmiti, [93] aparokajnderitydipadena cikirparigraha/ [93] cikirdikamitydipadena ktiparigraha/ nanu 'ya sarvaja sarvavit'iti rutau sarvajaabdenaiva varasya sarvaviayakajnatvalbhe puna sarvavitpada vyarthamityakyha [93] sarvaviditti/ vastutastu sarvavidityasya sarva vidantti vyutpatty sarvavypta ityartha/ vida lbha iti dhto kvipi tdr thasambhavditi dhyeyam/

nanu [92] jvasya lakaamha - jva itti dpikym [91] jvastu pratiarra bhinna iti sagrahavkyvataraamayuktam/ pratiarra bhinnatvasya indriydisdhraatay jvalakaatvsambhavt, ato lakaapadasya bahulagrahaasmarthyt lakyata idamiti vyutpatty karmai lyuantatvamritya svarpaparatvamabhisandhya vycae - [93] svarpamhesyartha iti/ [93] mle prati arra bhinna iti/ atra ca pratipadasamabhivyhtadvityy dheyatrayabhedapratiyogitvacchedakatvamabhvaca khaaor'tha/ anyath smnyato vypakatvasya vypyavieghaitasya durvacatvena dvityrthatnupapatteriti dhyeyam/ nanu 'pratiarra bhinna' iti vkyt pratidravya sattetydiu dravyatvavypik sattetydyarthavat pratipadasamabhivyhtaarrapadasya artatvavypakatvrthakatay arratvavypakabhedapratiyogtyartho labhyate/ tacca na ghaate/ jvtmanyekatvopagame 'pi drthanirvht tmabhedasya arratvavypakatvkate/ atrocyate - na hi bhedasya arratvavypakatva svarpasabandhena vivakitam/ yenaiva syt/ api [tu] svasamndhikaraabhogvacchedakatvasvapratiyogitvacche dakatvobhayasabandhena avacchedakat svaviiayogajadharmdyajanyaarrvacchinnabhogavattvas abandhena/ arre svavaiiya ca svabhinna [tva] svasamnaklnatvobhayasabandhena/ ato noktadoa/ etadevbhipretyha - [93] samnkliketydi/ ki tarhi jvalakaamityakymha - dpikym [92] sukhdika jvalakaamiti/ atra sukhopdna prcnamatamanustya/ anyath navnamate uktarty vare 'tivypte/ din dukhadveayo parigraha/ prakikym [93] anyath-arrtiriktasytmatve/ siddhnte

manuydiabdasya svavtticesdhraakraayatnavattvasabandhena manuydiarrvacchinntmaparatay manuyo 'hamitydiprattyupapattirityabhisandhyoktam [93] abhimna iti/ [94] yanmadhyamaparimamitydi/ parime madhyamatva ca paramutvaparamahattvabhinnatvam/ tath ctmanastathtve yathdeha tasypi sakocaviksalitvpatty anityatvaprasaga iti bhva/ [94] digiti/ ayamatra bhva- yadi ca kyavyhasthale arrntare 'pi sukhdisktkropapattaye prabhprasaraamagkriyate, tad anyatrdasyeha kalpanamanupapannam; dnurodhenaiva kalpanasya sarvasammatatvt/ ekagrahavartidpaprasaraasya grahntare 'de/ eva vypitvapratipdakgamo 'pi tatra pramamiti/ manonirpaam dpikym [98] spararahitatve satti/ vyvativyptibhiy rpdirahitatvopekaam/ sagrahe [98] pratytmaniyatatvditi/ atra kecit - yvanta tmna tvat manas vcyatvt manaso 'nantatvamiti viirtha/ tallbha kathamiti cet ittham pratipadasamabhivyhtamtmapada prtisvikarpea tattadtmavyaktiparam/ tanniyatatva ca tadanysambandhitvam tacca tadanyasamavetajnjanakatvam/ tath ca svajanyajnrayayatkicidtmabhinnasamevatajnjanakat vdityartha/ ekaikasya manasa iti ea/ jnajpyatva pacamyartha anantatve anvetti - tattuccham/ tmaabdasytmatvajtiviiaaktitay tattadvyaktitvvacchinnaparatve tasya lakaprasagt/

tmanmanantatvena viia durjeyatvcca/ vastutastu niyatatvamatra bhedrayatvam; bhede ctmana pratipadsamabhivyhrabalt 1svasetydibhedavattvarpavypakatsabandhena anvaya/ svdhikaraat tdtmyasabandhena/ ---------------------------------1. svasetydibhedavattveti/ svasamndhikaraabhedapratiyogitvacchedakatvasabandh vacchinnasvani hvacchedakatkapratiyogitkabhedavatvasabandhenatya rtha/

---------------------------------bheda svabhinnasamavetajnajanakatvasambandhvacchinnasvapra tiyogitvacchedakatvasvrayamanojanyajnasamavyitvaubhayasabandhena/ eva ctmapadasya mukhyrthaparatpi sutar sagacchate/ ata eva sagrahaippaymuktamarthntaramapi drato 'pstam/ nanu lghavt sarvemapytman ekameva mana stmityatrha - [99] sarvtmanmitydi/ nanu manaso 'utva eva uktadoa syt/ na hi vaya tasyutva svkurmahe/ api tu vibhutvameva/ tath ca sarvtman manasa ekatve 'pi sarvendriyairekad sayogasambhavt naikasya pusa jnaday aparasya tadanupapattirityabhipryea akate - dpikym [99] nanu mana itydin/ [99] spararahitatve sattydi/ pthivydau vyabhicravraya satyantam/ gudau vyabhicranirsya vieyam/ atra ca manaso 'utve nantya

kalpanyam/ vibhutve tu na tatheti lghavamiti tarkasattvt nsynumnasyprayojakatvamiti bhva/ samavyena sayoga prati samavyena kriyy kraatvt vibhuu ca kriyvirahea noktasayogopapattirityayenha prakiky [99] vibhudvayeti/ [99] kriydtydin sayogaparigraha/ dpikym [99] tad suuptiriti/ idamatra bodhyam suupti svpa purtannpradevacchinntmnuyogikamanapratiyogikas ayoga na tu tdadenuyogikamanapratiyogikasayoga/ tath sati 'caitra svapiti', 'maitra suupta' itydivkynmaprmyptt/ tatra caitrdipadasya tattaccharrvacchinntmaparatay tmani ca tdasayogaviraht/ kartpratyayasya crayatvabodhakatvt/ ata evoktam vyutpattivdaippaym kambhaenpi 'tatraikasmin svpe nidrnyavacchinnamanoyogarpe' daiti 'dhtvarthasvpe nidrnyavacchinntmamanoyorpe' iti ca/ yattu - svapittydau purtatpradeamanoyognuklaktimniti bodhavaranam tadayuktam - svpadaymtmani tdakterabhvt jvanayonirpayatnasya ca prakriymtrahetutvena tdasayognuklatvaviraht iasdhanatjnajanyatvacchedakapravttitvajterevkhyt rthatvacchedakaty gaddharea uktatay jvanayoniyatnasykhytrthatprasakterevbhvcca/ yadyapi tdamanoyogasya svparpatve mana svapittydadivkyaprmypatti, tathpyanuyogity eva tatra pratyayrthatvasvkrea tasyca pratiyoginyanabhyupagamt noktpatti/ yadyapykhytderrayatvdyarthakaty apyanyatra kptatvt

tatttparyea mana svapiti itydiprayogpatti durvraiva/ tathpi ktydvevkhytasya akti, rayatvdau tu nirhalakaeti sarvnumatam/ tatra svapidhtusamabhivyhtapratyayasynuyogitva evndittparya kalpyate/ ato na doa/ athnuyogitvdessasargatay bhnenaivopapattau kimkhytdestadarthakatmupagamya prakravidhay tadbhnasvkrea? anyath tatsasargasypi bdabodhaviayatvakalpanpatty gauravt/ na caiva caitro na svapittydau naarthbhvnvaynupapatti/ pratiyogitvadanuyogity api vttyaniymakatvenbhvapratiyogitnavacchedakatvditi vcyam/ vttyaniymakasypyabhvapratiyogitvacchedakatghaakas ambandhatvopagamendot/ na ca vttyaniymakasambandhvacchinnapratiyogitkbhvasytiri ktasya kalpane gauravamiti vcyam/ tdasambandhvacchinnapratiyogitkatadabhvasya tadyatdasambandhbhvasamaniyatatvena tadabhinnatay atiriktakalpanviraht/ na caivamapi vttyaniymakasambandhvacchinnapratiyogitkalpane gauravamiti vcyam/ bhavanmate 'pi prguktagauravasattvena smyt/ na ca rjapuraavdoktayuktynuyogitvasya bdabodhe prakratvamvayakamiti vcyam/ tdayuktn vistarenyatrsmbhirnirastatvt/ svapittyetvanmtrasya bodhakatvopapattaye khytderanuyogitrthakaty vayakatvt/ yadyapi caitra svapittydau anuyogity padrthatve 'pi bbodhe sasargatay bhne na ko 'pi da/ tathpi ttparyrthavienurodhena tatsasargako v tatprakrako v bodho bhvatviti na tatrsmkamgraha/ caitro jnttydvapyevameva bodhyam/ eva bhavanmate purtat

svapittydiprayogasya prmya durvram/ asmanmate tu neti madekaparilita panth/ [98] sukhdyupalabdhisdhanamindriya mana iti sagraha/ atra ca ghadyupalabdhisdhanbhtacakurdinirsya sukhdti/ tmanyativyptivraya vieyam/ yadi ca tdopalabdhisdhanatva tdopalabdhinihnubhavatvavypyadharmvacchinnajanya tnirpitajanakatvam, anyath klavidhay tajjanake cakurdvativypte/ tath ca ntmanyativyptiriti indriyatvavieea vyarthamiti vibhvyate, tadpyha - prakikym tmamanoyogditi/ dipadena sukhdiparigraha/ tath ca sukhdimnasatvvacchinna prati manasa karaat nirvhartha tmamanoyogasytmasamevatayogyavieaatvena sukhderv vyparatkalpanasyvayakatay tadvraya tatsrthakyamiti bhva/ [99] autvasiddhiriti/ idamatra prambhimatam 'mana autvatadabhvnyataravat prameyatvt' ityanumna manaso 'nautve uktarty suuptyanupapattiriti tarkasahaktamiti/ rpanirpaam [100] cakurmtragrhyo guo rpamiti sagrahavkyam/ atra ca cakurmtragrhya ityanane cakurviiadharmrayagrhya iti bodha/ vaiiya ca laukikapratysatty svagrhyarpagrhakendriyavttibhedapratiyogitvacchedakat vasabandhvacchinna svanihvacchedakatkapratiyogitkabhedavattvacakuvani hdheyatvobhayasambandhena/ adhikam anyatra prapacita asmbhi/ prakikym [101] na rpe sambhavatti/ rpasytmamanogrhyatvditi bhva/

[101] tathpi tvagindriyeti/ yadyapi cakuritaranirpitajnatvnavacchinnajanyatrayajnyalau kikaviayatnya tvarpacakuritargrhyatvavivakae na doa/ tathpi tvagde ckuapratyaka prati kldividhay janakatmdysambhavavraya janakaty klatvdyanavacchinnatvasya v janyatymevava v jnatvavypyadharmvacchinnatvasya v vivakayatay cakussayuktasamavyamdysambhavavraya cakuritarasya dravyatvena vieayatay ca gauravamitylocya tatparityga/ [101] tvagagrhyatvetydi/ tvcanirpitalaukikaviayatnyatva ckuanirpitalaukikaviayatvatva ca jtivieaamatra vaktavyam/ tena tvcapratyake yapatvasyopanayamaryday bhne 'pi tvacaca klavidhay rpackuajnajanakatve 'pi na kati/ eva gurutvde ckue upanayamaryday bhne 'pi ntivypti/ atra rasdivraya ckueti/ prabhdivraya guavibhjaketi/ guatvavypyetyartha/ nanu prabhbhittisayoge 'tivyptivraya guapadameva vieaguapara ki noktamityaakym ha- [101] ata evetydi/ tath ca darittivyptivra cakurmtragrhlayassiddhikadravatvaviee 'tivyptinirsya ca jtighaitaparikrasyvayakatay tvagagrhyatvde/ tadvieaatayaivopapattau lakae vieatvaniveana gauravvahamiti bhva/ dpikym [100] avypyavttinldti/ atrvyptivttitvavieaa parasparavaiyadhikarayaknirsya daiikvypyavttitvamiha vivakitam/ tacca 1svapratiyogitvasvdhikaraanirpitakiciddevacchinndhe yatvobhayasabandhenbhvaviiatvam/

nanu [100] rpasya vypyavttitvaniyamditi dpikoktirasagat/ utpanna dravyamiti nyyena rpdn klikvypyavttitvasyvayakatvdityata ha - prakikym [101] vypyavttitveti/ daiikavypyavttitvetyartha iti/ daiikavypyavttitva ca prvoktobhayasambandhanbhvaviinyatvam/

--------------------------------1. svapratiyogitvetydi/ sva kapisayogbhva tatpratiyogitva kapisayoge, eva sva kapisayogbhva tadadhikaraa vka tannirpitgradevacchinnavttitva kapisayoge 'stti samanvaya/ --------------------------------1atra ca nldisamudya nitrarpamiti prattiviayatvatadabhvnyataravn prameyatvdityanumna nldisamudyo yadi prattiviaya syt tarhyavypyavtti syditi tarkasahakta prama vcyam/ tatra rpasya vypyavttitvaniyame vipratipanna prati dantaramha [101] idamupalakaamitydin/ eva ca daritagauravajnasahaktamuktnumnameva citrarpasytiriktatve pramamiti bhva/ prgabhvdtydin dhvasaparigraha/ nanu citrapae rpavattpratte 2smndhikarasambandhenvayavarpamdyopapatte atiriktacitrarpa nopeyate/ parasparavirodhena vypyavttinldisamudyo 'pi na

tatrotpattumarhatti akate [100] nanu citretydin dpikym/ smndhikarayena tatra rpasattvdha prakikym [101] samavyenetydiriti/ 3samavetatvyasambandhasya svarpasya kraatvacchedakatvkalpanay lghavamabhisandhyha [101] svrayasamavetatvasambandhena rpamiti/ jnagatapratyakatvajtau prayojakatvsambhavdha - [101] pratyakaviayatveti/ nanu dravyavttilaukikaviayatsambandhena pratyaka prati samavyena rpasya kraatve citrapaasthale 'tiriktarpatatprgabhvataddhvasn kalpanay mahgauravamiti tadapekay svarayasamavetatvasambandhenaiva rpasya kraatvamucitamityato dantaramha - [101] citrvayavvayavaketydin/ dpikym [101] tasmt paasyetydi/ ayamatra bhva --- aya paa rpatadabhvnyataravn prameyatvdityanumnena yadyaya rpanya syt tarhyapratyaka syditi tarkasahaktena siddha rpa --------------------------------1. atra ceti/ nldisamudyasya citrarpatvbhva ityartha/ yadv rpasya vypyavttitva ityartha/ athav citrarpasytiriktatva ityartha/ 2. smndhikarayasabandheneti/ svdhikaraavttitvasabandhenetyartha/ sva avayavatanturpa tadadhikaraa tantava tadvttitva paastheti tena sabandhena paasya tanturpavattvam/ 3. samavetatvyeti/ rpavatsamavetatvasya pratyakatvaprayojakatve tasya svarpasabandhenaiva prayojakatva vcyamiti samavetatvapratiyogikasvarpasabandhasya

kraatvacchedakasabandhatva vaktavyam/ svrayasamavetatvasabandhena rpasya kraatve tu samavetatvameva kraatvacchedakasabandha na tu tadyasvarpamiti lghavamiti/ kraatvacchedakadharmalghavamapyatra bodhyam/ -------------------------------prvoktayukty atiriktatvasiddhe citrarpamiti vyavahriyata iti/ citrarassiddhau hetumha - [101] dravyalaukiketydi/ tath cya rasatadabhvnyataravn prameyatvdityanumnamanuklatarkavirahdaprayojakamiti bhva/ atra ca nnrasavadavayavadvayrabdhe vastuni atra rasa iti prattyupapattaye citrarasgkra vayaka iti tvanakanyam/ tatrvayavarasasyaiva 1smndhikarayena bhnbhyupagamt/ yatra ca nnrasavatparamudvayrabdhadvyaukdikramea mahvayaviparyanta utpanna tatra rasaprattirnopeyata eva/ dharmia rsanapratyake upanayamarydayaiva bhnbhyupagamt/ paramurasasypi vieyavidhaylaukikapratyaksambhavt/ upanta vieaatayaiveti naiyyikasiddhntditi/ vastutastu tasasya vypyavttitvaniyame prambhvt deabhedvacchedena ekasminneva vastuni nnrasotpattisambhavt samavyentra rasa iti pratte pramrpy nnupapatti/ sarvamidamabhisandhyoktam [101] sakepa iti/ rasanirpaam

nanu [103] rasanagrhyo guo rasa iti lakaavkye paramurase 'vypti/ rasanagrhyajtimattvavivakymapi sattdikamdya rpdvativyptirata ha - [104] rasanetydi/ [104] guavibhjaketi/ 2guatvanynavttitva vivakitam/ sparanirpaam

nanu tvagindrayamtragrhya itydilakae 'sambhava/ sparasyatvagitartmdigrhyatvt/ eva paramuspare 'vypti/ tvagragrhyatvt ityata ha - [104] cakuragrhyetydi/ --------------------------------1. smndhikarayeneti/ svrayasamavetatvasabandhenetyartha/ 2. nanu guavibhjakatva guatvavypyatvam, tacca guatvasypyakatamiti taddya rpdvativyptirityata ha - guatvanynavttitva vivakitamiti/ guatvanynavttitva ca guatvasamndhikaraatve sati guatvasamndhikaraabhedapratiyogitvacchedakatvam/ tacca guatvasya nstti bhva -------------------------------cakuragrhyatva ca ckuanirpitalaukikaviayatnyatvam/

tvagindriyagrhyatva ca tvcanirpitalaukikaviayatvattvam/ nta 1prvavaddoa/ guavibhjakatva ca vyupratyakatvdinavnamate vyutvajtimdya vyvativyptivraya upttam/ pkaprakriynirpaam [106] parvttydtydin rpntaraparigraha/ nanu [105] manikipte ghaa iti dpikvkye saptamyantaghaapadasyottaratrnvaysambhavt asagatirityato yojanmha -- [106] ghae manikipte satti/ tath ca ghaapadottarasaptamy masayogor'tha/ tasya cottaraklnatvasabandhena ymaghaane anvaya iti bhva/ nanu paramuu rpotpattau ymaghaana iti dpikvkyt ymaghaane paramuniharpotpattyuttaraklnatva labhyate/ taccayuktam avayavinnantarameva paramuu rpntarotpatte vaieikai svkrt ato yojanay anvayamha -- [106] ymaghaana itydi/ jti iti ea/ tath ca napadottarasaptamy utpattirartha/ tasycottaraklnatvasambandhena rpntarotpattvanvaya iti bhva/ [106] svatantreviti/ viakalitevityartha/ rambhakasayogarahiteviti yvat/ [106] aparvayavti/ prvavinavayavivyatiriktvayavtyartha/ [106] ata eveti/ avayavinyapi paramuvat pkgkrdevetyartha/ nanu so 'ya ghaa iti pratyabhijsjtyamavalambate/ nirvpitropitadpe seya dpajvleti pratyabhijvat na tvekasy eva vyakte kladvayasambandham/ ato na virodha ityato dantaramha - [105] anantvayavtydi/ ndtydin prgabhvaparigraha/

[107] vraasambhavditi/ vaijtyasyvayavarpjanyvayavirpavyvttatvditi bhva/ -------------------------------1. prvavaddoa iti/ ckue upanayamaryday sparatvasya, tvce gurutvasyopanayamaryday bhne 'pi nsambhava ativyptirvetyartha/ -------------------------------[107] yathyogyamiti/ tath ca rpdicatuayapada tdacatuaynyatamaparamiti bhva/ nanu udbhtatvasya jtirpaty indriyalakavasare nirastatvt atra ca jtirpatvokte prvottaragranthavirodha ityakya matabhedanobhayagranthasagatiriti tasya jtirpatvamevetyha - [107] udbhtatva jtiritydin/ guagateti/ guaghaitetyartha/ [107] na doa - na prvotataragranthavirodha ityartha/ aya bhva skaryasya jtibdhakaty pramabhte dharmastre dravyagataskaryasyaiva jtibdhakatvokte/ svdhikaraadravyavttitvasvbhvdhikaraadravyavttitvas vdhikaraadravyavttyabhvapratiyogitvatritayasabandhen a jtiviiatvarpadravayaghaitajtiskaryasyaiva jtitvbhvavypyaty upagamena jtibdhakatva svkriyate/ na tu gudisdhraasvdhikaraaghaitajtiskaryasyeti/ vastutastu prguktasambandhena dravyatvavypyajtiviiatvameva jtitvbhvavypyamityupagamt guatvavypyajtivaiiyasya ctathbhtasya na jtibdhakatvamiti dhyeyam/ jtiskaryasmnyasyaiva jtibdhakatvamabhyupetya

praktagranthamupapdayat matamha - kecittviti/ hurityanensvarasa scita/ tadbjantdbhtatvasya tattadanudbhtatvbhvakarpatve tasya gagandisayogasdhraatay gagandipratyakabhiypratyakaprayojakatvsambhavt udbhtatva pratyakaprayojakamitidpikgranthsagatiriti/ parimanirpaam [108] bhvapradhna iti/ bhva pradhna mukhyavieya yasminniti vyutpatty dharmanihamukhyatnirpakatva bhvapradhnatvam, nirpakatva ca jnadvrakam, eva cumahaddiabda sagrahavkyastha autvamahatvdika lakaay bodhayatti bhva/ sayoganirpaam [110] sdhraakraatvena kryatvvacchinnakryatnirpitakraatvena/ nanu svtyantbhvasamndhikaraatvamavypyavttitvamiti dpikvkye svapadasya yatrvypyavttitva sthpyam tadvyaktiparaty vayakatay sayogdivyaktnmnantyt ekavyaktyupdne 'paravyaktyasagraha/ svtyantbhvasamndhikaraa yadyatsva tvadanyatamatva tu sarvajenaiva jeyam, mahgaurava, ca ato nikrthamha -- [110] svapratiyogitvetydi/ yadyapi svtyantbhvasamndhikaraatvatdtmyobhayasabandh ena prameyaviiatvamanugatam, tathpi tdtmydirpdhikapadrthanivet gauravamiti tadupekitam/ athtra sayogdisambandhvacchinnapratiyogitkaghaatvdyabhvdyadhikarae samavydin ghaatvdessattvt tatrtivypti/ na ca tatsambandhvacchinnapratiyogitkatadabhvdhikarae tatsambandhendheyatvasya vivakay na doa iti vcyam/

yattvatattvnanugamena lakaasya tattadvyaktiviramptt/ na cbhvaviiatva tat, vaiiya ca svapratiyogitvasvaviidheyatvobhayasabandhena/ dheyaty svavaiiya svapratiyogitvacchedakasambandhvacchinnatvasvdhikara anirpitatvobhayasabandhena/ ato nnanugama iti vcyam, evamapi sayogdisambandhvacchinnapratiyogitkaghaatvdyabhv asyvypyavttitprasagt/ svasya sayogdin yo 'bhva tadyaprvakadivttitvaviia svbhvanihapratiyogitvacchedakasvarpasabandhena padau tatsattvt/ na ca svasmin svbhvya yatpratiyogitva tadavacchedakasabandhena svbhvdhikaraavttitvanivet nya doa iti vcyam/ yattvatattvnanugamasya durvratvt/ na ca adhikaraatviiatva tat, vaiiya ca svrayrayatvasvaviidheyatvobhayasabandhena/ dheyaty svavaiiya ca svanirpakbhvdhikaraanirpitatvasvrayvacchedakasa bandhvacchinnatvobhayasabandhena/ adhikaraat ca svanirpitapratiyogittvasambandhvacchinn/ ato na ko 'pi doa/ yadv pratiyogitviiatva tat, vaiiya ca svrayatvasvaviidheyatvobhayasabandhena/ svavaiiya ca svvacchedakasambandhvacchinnatvasvanirpakbhvdhik araanirpitatvobhayasambandheneti vcyam/ evamapi

dravynyatvaviiasattbhvdvativypte/ tadabhvarpaviiasatty uddhasattnatiriktatay tadadhikarae ghadau tatsattvt/ na cbhvatvaviiatva adhikaraatviiatva v tat/ prathame vaiiya ca svanirpitapratiyogitvasvaviidheyatvobhayasambandhena/ svavaiiya ca svvacchinndhikaraanirpitatvasvanirpitapratiyogitvacch edakasambandhvacchinnatvobhayasambandhena/ dvitye adhikaraat svanirpitapratiyogittvasambandhena/ vaiiya ca svrayrayatvasvaviidheyatvobhayasambandhena/ svavaiiya ca svanirpakbhvatvvacchinndhikaraanirpitatvasvrayv acchedakasambandhvacchinnatvobhayasambandhena/ ato na doa/ atra dravynyatvaviiasattbhvo nsttyapratyayt gudau tdasattbhvbhvatvena vttyanupagamditi vcyam/ evamapyabhvatvasynugatkhaopdhirpaty anyatra vyavasthpitatvena tasya sarvatrbhinnatay taddoatdavasthyt/ atrocyate adhikaraatviiatvamavypyavttitvam/ adhikaraat ca svaviiapratiyogittvasambandhena/ svavaiiya ca svaviibhvanirpitatvasvanirpita kiciddharmvacchinnaprakratnirpitasasargatvobhayasa mbandhena/ abhve svavaiiya ca svrayatva1svasetydibhedavattvobhayasambandhena/ svdhikaraat ca svvacchedakatsambandhena/ ---------------------------------1. svasetydibhedavattveti/ svdhikaraavttibhedapratiyogitvacchedakatvasabandhv acchinnasvanihvacchedakatkapratiyogitkabhedavattvety artha/

---------------------------------bhedapratiyogitvacchedakat ca dheyatsambandhena/ adhikaraatviiatva svrayrayatvasvaviidheyatvobhayasambandhena/ svavaiiya ca svrayvacchedakasambandhvacchinnatvaviidhikaraan irpitatvbhayasambandhena/ adhikarae svavaiiya ca svasetydibhedavattvasambandhena/ svdhikaraatva ca svanirpakaviayatvacchedakatsambandhena/ bhedapratiyogitvacchedakat svarpasambandhvacchinndheyatvacchedakatsambandhe na/ yadyapi klikasambandhena ghaatvbhvdiviiasya dhvasasya ghadau sambhavt atiprasaga, tathpi svaviidhikaraanirpitatvasthne svaviidhikaraatvannirpitatva niveyam/ svavaiiya ca svvacchinnapratiyogitkabhedanirpitatvasvasetydibhedava ttvobhayasambandhena/ bhedapratiyogitvacchedakat svaviivacchedakatsambandhena/ vaiiya ca svrayanirpitasvarpasambandhvacchinndheyatvanirpita tvasvanirpakaviayatvacchedakatvacchedakasambandhva cchinnatvobhayasambandhena/ vastutastu 1pratiyogitviiatvamavypyavttitvam/ vaiiya ca svrayatvasvaviidheyatvobhayasambandhena/ svavaiiya ca svvacchedakasambandhvacchinnatvasvvacchedakadharm vacchinnatvasvanirpakbhvdhikaraanirpitatvatritayasam bandhena/ 2tena viiasattvasya nvypyavttitvamiti dhyeyam/ ---------------------------------

1. pratiyogitviiatvamitydi/ pratiyogit kapisayoganih tadviiatva kapisayoge svrayatvasabandhensti, kapisayogasya pratiyogitrayatvt/ eva pratiyogitvacchedakasamavyasabandhvacchinn pratiyogitvacchedakakapisayogatvvacchinn pratiyogitnirpakakapisayogbhvdhikaraavkanirpit ca kapisayoganihdheyat bhavati iti tritayasabandhena pratiyogitviiamdheyatva ca kapisayoge 'stti kapisayogasyvypyavttitvam/ 2. tena viiasattvasyeti/ viiasattnihy viiasattnihapratiyogitnirpakbhvdhikaraaguanir pitdheyaty pratiyogitvacchedakaviiasatttvvacchinnatvaviraht uktatritayasambandhena pratiyogitviiatvbhvditi bhva ---------------------------------vibhganirpaam [111] kecidityasvarasasscita/ tadbjantu janyamtrasya klatvapake janyarpdvativyptiriti/ pare tvitydi/ atra cvacchinnntena janyatvieaena ghaitameka lakaam/ samavyasambandhvacchinnatvena kraatvieaena ghaitamapara lakaam iti viveka/ anyath ekatra lakae ubhayaniveane prayojanbhvt/ tattaddhvasavyaktitvvacchinna prati tdtmyena tattatpratiyogivyakte kraatayaiva sayog - [dya] (di)tivyptivraditi bodhyam/ nanu kryasmnya prati tdtmyena hetubhte kldau ativyptiviraht guapadavaiyarthyamityak tasya

daritrthattparyagrhakatvopagamena pariharati - [111] etatttparyeti/ paratvparatvanirpaam nanu parparavyavahrsdhraakrae paratvparatve iti sagrahavkyt ubhayavyavahrsdhraakraatvamubhayalakaamiti labhyate/ taccsambhavi, paratvde pratyekamaparavyavahrdyasdhraakraatvaviraht, ato vycae [112] dpiky paravyavahretydi/ asamavyikraatvamtrasya gurutvalakaatve tantudvayasayogdvativypti/ patanakraatvasya tathtve 'pi rayatay patanasamavyikrae phaldvativypti sphuaivetylocydyapadasya ktyamha - [113] dvitydti/ nanvdyatvamihdau bhavamiti vyutpatty prvaklotpannatva, tacca dvitydipatanasypi ttydipatanaprvaklotpannatay akatamiti katha tadvraasambhava ityata dyatvamanyda nirvakti - [111] prakikym dyatvamiheti/ svasamndhikaraetydi/ athtra svapadamanuyogiparam v pratiyogiparam v/ ndya, dyapatanavyaktnmnantyt/ tenaikopdne itarsagraht/ svasamndhikaraapatanapratiyogikadhvassamnaklna yadyatsva tvadanyatamattva tu asarvajadurjeyam/ anyatamattvaghaakabhedn mitho vieaavieyabhve vinigamanvirahaca/ npyuttara, tdayatkicidekapatanavyaktibhedasya dvitydipatanasdhraatvt/ tda yadyatsva tattadvyaktitvvacchinnabhedakavattvasya tvadanyatamatvvacchinnabhedavattvasya v prguktadoaditatvt/ atrocyate 1tdtmyasvasamndhikaraapatanapratiyogikadhvasasam naklnatvasambandhvacchinnasvanihvacche-

dakatkapratiyogitkabhedavattvobhayasambandhena patanaviiatvamdyatvamiti anuyogini svatvntarbhve sthlnugama/ 2svasamndhikaraapatanadhvasasamnaklnatvasamban dhvacchinnasvapratiyogitvacchedakatvrayatvobhayasab andhenabhedaviiatvamiti skmnugama/ 3pratiyogini svatvdare tu svasamndhikaraapatanadhvasasamnaklikatvavdtmy obhayasabandhena patanaviinyatvamiti sthlnugama/ 4svasamnaklkatvasvasamndhikaraapatanapratiyogikatv asambandhvacchinndheyatvobhayasambandhena

--------------------------------1. tdtmyetydi sva prathamapatana tatsamndhikaraam yat dvityapatana taddhvasasamnaklikatva prathamapatane nstti tdasamnanaklikatvasambandhena svavadbhinnatvasya svatdtmyasya ca prathamapatane sattvt tasya dyatvopapatti/ 2. svasamndhikaraetydi/ prathamasvaabda dyapatanapara/ dvityasvaabda dyapatanavadbhedapara/ dyapatanasamndhikaraa yat dvityapatana tatpratiyogikadhvasasamnaklikatvasambandhena ya dyapatanavadbheda tadrayatva tatpratiyogitvacchedakatva cdyapatane 'stti samanvaya/ 3. pratiyogintydi/ sva dvityapatana tatsamndhikaraa yat prathamapatana taddhvasasamnaklikatva tdtmya ca dvityapatane 'stti uktobhayasambandhena dvityapatanaviia tadeva,

tadanyatva prathamapatane 'stti samanvayo bodhya/ 4. svasamnaklikatvetydi/ dhvasapadena prathamapatanadhvaso grhya/ tadviiatva dvityapatane tadanyatva prathamapatana iti samanvayo vcya/ tathhi - prathamasvapada prathamapatanadhvasaparam/ tdadhvasasamnaklikatva dvityapatane 'sita/ dvityasvapada dvityapatanaparam/ dvityapatana hi svasamndhikaraapatanapratiyogikatvasambandhena prathamapatanadhvase 'sti iti dvityapatananih prathamapatanadhvasanirpit dheyat svasamndhikaraapatanapratiyogikatvasambandhvacchinn bhavati/ tath ca tddheyatsambandhena prathamapatanadhvasaviia dvityapatana tadanyatvamdyapatane iti bodhyam/ ----------------------------------dhvasaviinyatvamiti skmnugama/ tddheyatvasthne 1svapratiyogipatanasamndhikaraatva v niveyamiti na ko 'pi doa/ evamanyatrpi/ yadyapi vkt saudhe patitasya phalde saudhtpatanaday tatra niruktamdyatvamasambhavi/ tathpi tatra saudhvadhikapatana tdaphaldigatam na tvat smnyata dyam, parantu saudhvadhikapataneu prthamikapatanasydyatva sambhavati/ tacca svasamndhikaraasaudhvadhikapatanadhvasamnaklna tvdirpamityavadhivieaghaitamdyatva vcyam/ eva ca vkvadhikapatanasya svasamndhikaraavkvadhikapatanaprgabhvsamnk

lnatvdirpa avadhivieaghaitameva caramatva nirvcyam/ prakikoktamavadhivieghaitamdyatvantu sambhavasthalbhiproyaetyavadheyam/ abdanirpaam dpikym [113] guapadamiti/ na caivamadavraya pibhvsdhraakraatvasya vivakayatay guapadamiti vyarthamiti vcyam/ asamavyikraabhtacrdivraya tadvayakatvt/ prakikym [113] pibhvassayogaviea iti/ dhraakaradiyogya ityartha/ abdamtre kasya samavyikraaty spaatvdha [113] dye asamavyikraamitydi/ buddhinirpaam nanu [114] sarvavyavahraheturjna buddhiriti sagrahavkye sarvavyavahrahetutva buddhilakaa phalitam/ tacca na ghaate/ ukdyuccaritavyavahrahetutvasya buddhvabhvt/ bubodhayidhnavyavahra prati hetutvokty vyabhicravirahe 'pi yena jnena pratibandhakavat vyavahro na janita tasya vyavahropadhyakatvbhvt tatrvypti/ svarpayogyatrpahetutvasya nivee 'pi ghadijneu padivyavahrahetutvbhvt naikajnasya sarvavyavahrahetutvamityata ha - [114] jnatvamtra lakaamiti/ nanu tarhi sagrahe sarvavyavahraheturiti ---------------------------------1. svapratiyogti/ atra svapada prathamapatanadhvasaparam/ tatpratiyogi prathamapatanam, tatsamndhikaraatva dvityapatane/

---------------------------------kimarthamuktamityatrha ida ceti/ [114] saskrasya trividhatvditi/ tath ca iha saskrapadena vegasthitasthpakayorvivakae smtvasambhava iti bhva/ [114] bhvankhya itti/ tath ca bhvany smtihetutvt nya doa iti bhva/ [114] saskrajanyatvasya sattveneti/ aya bhva jnapratysatte anudbuddhasaskrnyasaviayakatvena hetutvamvayakam, anyath icchdyanuvyavasyena ghadibhnnupapatte/ eva ca saskrasypi upanayavidhay hetutvamiti saskrajanayatvamiti tena nnumitydvativyptiriti bhva/ [114] tathpi cakurdti/ na ctra manojanyatvbhvnivee 'yo 'ha ghaamadrkam so 'ha idn spmi' imi mnasapratyabhijymativypti/ tannivee tvasambhava/ jnasmnye manasa karaatvt/ eva cakurde kldividhay smtihetutvdasambhavaceti vcyam/ ckuatvamnasatvdirpajtyavacchinnapratiyogitkabheda kavattvasya pratyakatvvacchinnapratiyogitkabhedasya v niveyatvt/ idamatra cintyam mtrapadaghaitayathrutaabdalabhyasya saskretaranirpitajnatvavypyadharmvacchinnajanyat nyatvasya lagho niveenaivopapattau uktarty bhedanivee udakaratpattiriti/ yathrthnubhavalakaam jnatvaniveenpcchdivraasambhavdha - smtti/ [116] etatphalamanubhavatvaniveaprayojanam/ [116] yatrett i/ atra ca 'ghaapaobhaya ghaa' itydijnnmapi

ikapramtvasyeatvt na tatrtivyptiaketi bhva/ kecittu-'ghaapaobhaya ghaa'itydijnasylakyatve 'pi tatra ntiprasaga/ tatsambandhvacchinnatadadhikaraatvacchedakadharmva cchinnavieyatnivet tatpratiyogikatatsambandhnuyogitvacchedakadharmvacchi nnavieyatnivedv ghaapaobhayatvde niruktdhikaraatnavacchedakatvt niruktnuyogitnavacchedakatvcca tdobhayatvde tddhikaraatdinynavttitvt/ na ca nirdharmitvacchedakakapramymavyptirita vcyam/ tddhikaraatdyata vacchedakadharmnavacchinnavieyatnivet/ na ca tath sati nirdharmitvacchedakakabhrame 'tivyptiriti vcyam/ tdabhramasyprmikatvt - ityhu/ tadasat rajatatvdin uktydyavaghina rajatatvdyae nirdharmitvacchedakakasya iha rajatamastdykrakasya bhrntajannmanubhavasiddhatvt uktaparikre tatrtivypte durvratvt/ anye tu prasaktdhikaraatdyavacchedakadharmnavacchinnatvvac chinnatvobhaybhvasya vieyaty nivet uktarty 'ghaapaobhaya ghaa' itydibhrame ntiprasaga/ npi nirdharmitvacchedakapramymavypti/ yattu vysajyavttidharmnavacchinnavieyatnivet neyamativyptiriti - tattuccham/ 'etadghaatadghaobhaya ghaa' iti pramymavypteriti vadanti/ tadapyasat/ uktvypterevvarat/ etadghaatadghaobhayatvde ghaatvdinynavttitay ghaatvdyadhikaraatnirpitasvarpasambandharpvacche dakatve

mnbhvt tadanynnatiprasaktasyaiva tadavacchedakatvopagamt/ anth anantn tdobhayatvdn tadavacchedakatve mahgauravaprasagt/ anitiriktavttitvarpatadavacchedakatvanivee dravyatvdismndhikarayamtrea ghaatvdyavaghiny 'dravya ghaa' itydi pramymavypte/ [116] nanu tadvattyasyetydi/ nirpakatsambandhasya vttyanavacchedakatvenbhvapratiyogitnavacchedakatay naarthnvaynupapatte vieyatrthakatvsambhavdha[115] saptamyartho vieyitvamiti/ yadv bhtala vahnimt, parvato ghaavnitydi samhlambanato vailakayasiddhaye parvato vahnimnitydijne vieyatvaprakratvayo nirpyanirpakabhva svkrya ityeka matam/ tannirpitaviayitrpayo vieyitvaprakritvayoravacchedyvacchedakabhvastathetya para matam/ tatra dvityamatamanustyha - vieyitvamiti/ atra ca vieyaty saptamyarthatve prakratviiavieyatnirpaknubhavatva pramtvam/ vieyitystadarthatve tu prakritviiavieyitvadanubhavatva tat/ prathame vaiiya ca 1svvacchedakasabandhena svrayavannihatvasvanirpitatvobhayasambandhena/ dvitye vaiiya ca svvacchinnatvasvanirpitaprakratviiavieyatnirpitatv obhayasambandhena/ prakratvaiiya ca svvacchedakasambandhenasvrayavannihatvasambandhe neti/ dhyeyam/ [116] tadvatsyasya tatsabandhintyartha iti/ prathame prakratviiavieyatnirpaknubhavatvam/ vaiiya ca 2svanirpitatvasvaviiapratiyogitnirpitnuyogitrayani hatvobhayasabandhena/

---------------------------------

1. svvacchedaketydi/ rajate ida rajatamiti jne samanvaya kriyate/ sva rajatatvanihaprakrat tadavacchedakasabandha samavya tena sabandhena prakratrayarajatatvavat rajata tannihatva vieyatym, eva sva rajatatvanihaprakrat tannirpitattva ca vieyatym iti tdavieyatnirpaknubhavatva ida rajatamiti jne 'stti/ dvitynugame sva prakrit rajatatvanihaprakratnirpit jnaniha tadavacchinnatva ratajanihavieyatnirpitajnahivieyitymasti, eva sva prakrit tannirpit y rajatatvanih prakrat tadavacchedakasamavyasambandhena prakratrayarajatatvannihavieyatnirpitatva ca vieyitymasti, tadraynubhavatvam ida rajatamiti pramymastti samanvaya/ 2. svanirpitatvetydi/ sva rajatatvanihaprakrat tannirpitatva rajatanihavieyatym/ eva sva prakrat tadvii rajatatvanih pratiyogit (samavyasabandhanirpit) tannirpit anuyogit rajatanih rajatatvasamavya prati rajatasynuyogitvt tadrayarajatanihatva vieyatym/ rajatatvanihaprakratvaiiya ca rajatatvanihapratiyogityamevamupapdanyam - sva prakrat svraya rajatatva tannihatva pratiyogitym/ eva sva prakrat tasy svvacchedakatvacchedakatsabandhendhikaraa samavyatva, tanniho yo bheda svanirpakatvacchedakatsabandhena pratiyogitvadbhedo na bhavati, samavyasya rajatatvanihapratiyogitnirpakatay samavyatve rajatatvanihapratiyogitnirpakatvacchedakatvasattvt

tena sabandhena pratiyogitvati samavyatve tadvadbhedsabhavt/ api tu anyo bheda tatpratiyogitvacchedakatva pratiyogity nstti svasamndhikaraabhedapratiyogitvacchedakatvasabandh ena svavadbhinnatvarpa svasetydibhedavattva ca pratiyogitymasti/ tath yoktobhayasabandhena prakratvii pratiyogit bhavatti/ evamuttaratrpi hanyam/ ---------------------------------pratiyogity svavaiiya ca svrayanihatvasvasetydibhedavattvobhayasambandhena/ svdhikaraatva ca svvacchedakatvacchedakatsambandhena/ bhedapratiyogitvacchedakatsvanirpakatvyavilakavacch edakatsambandhena/ tena samavyaikyavdiprcnamate 'vyu samavyena rpavn' iti bhrame ntivypti/ na v 'gudyanyatvaviiasattvn gua' itydibhrame viianirpitatvvacchinnasamavyasya sasargatpake 'tivypti/ yadyapi sayogasamavydn svarpata sasargatpake 'sambhava, tathpi tanmate svvacchedakasabandhanirpitatvameva pratiyogity niveyam/ viiasattvniti bhrame tu vaiiyvacchinnasamavyanihanirpakatkdhikaraaty eva vilakay sasargatvamiti ntiprasaga/ yadi caiva sati sayogasamavyobhayasambandhena ghaatvdiprakrakajne 'tivypti tdobhayasambandhvacchinnaprakratmdya durvretyucyate/ tad pratiyogity svavaiiya ca

svrayanihatvasvasetydibhedavattvobhayasambandhena/ svdhikaraat svvacchedakasasargatsambandhena/ bhedapratiyogitvacchedakat svanirpakatsambandhena/ yattu pratiyogity svavaiiyaghaakatay svvacchedakaparyptvacchedakatvatva niveyam/ tacca svasetydibhedavattvaparyavasitam/ svdhikaravacchedakat ca avacchedakatsambandhena na caivamanavacchinnaghaatvdiprakratkapramymavyptiri ti vcyam/ niruktasvasetydisambandhena svavaiiyamaniveya svasamndhikaraabhedapratiyogitvacchedakatvasambandh vacchinnasvani hapratiyogitktyantbhvavattvasambandhena svavaiiyaniveandot/ anavacchinnaprakrat pratyuktasabandhasya vyadhikaraatvt/ tath ca viiasattv niti bhrame ntiprasaga/ atha v pratiyogity svavaiiya ca svrayanihatvasvvacchedakasambandhanirpitatvasvani habhedapratiyogitvacchedakatvatritayasabandhena/ avacchedakatva svaviiadharmvacchinnatvasambandhena/ svavaiiya cvacchedakatsambandhvacchinnasvanihvacchedakatka pratiyogitkabhedavattvasambandhena/ svnavacchedakadharmnavacchinnatva tu na akyaniveam/ svnavacchedakatvasya svvacchedakabhinnatvarpatve svvacchedakprasiddhy prguktapramymavypte/ avacchedakasabandhvacchinnasvanihapratiyogitkbhva rpatve 'pi pratiyogity tdadharmvacchinnatvasattvane taddonirsditi/ tanna/ 'viiasattvn gua' itydibhrame 'tivypte/ gudyanyatvopalakitasattvn gua itydijnasya pramrpaty sarvasamatatay gudyanyatvavaiiyasypi gudinirpitdheyatvacchedakatvnapyt/

dheyatdivieaasyaiva dheyatdyavacchedakatvt/ ata eva viibhvapratiyogitvacchedakasambandhatvdika viianirpitatvvacchinnasamavyasyopalakitbhvapratiyo gitvacchedakasambandhatvdikam anavacchinnasamavyasya ca svkta gaddharea siddhntalakae/ anyath vieaasya pratiyogitvacchedakatvatadabhvbhymeva viibhvopalakitbhvayo vailakayanirvhe daritarty tadupapdanasysagatatvptt/ gudyanyatvaviiasattvnitykrakagudyanyatvavaii yopalakitasamavyasasargakaprattyderaprmikatay manmate daritadonavakt/ anyath uktarty avyavasthpatty siddhntalakaavirodhpatteriti dhyeyam/ [116] pramntaratpatteriti/ pratyakdicatuaytiriktapramatpatterityartha/ bhvanrpasaskrtmakavypravattve sati asdhraakraatvasya tatra sattvditi bhva/ ayathrthnubhavanirpaam [119] sagrahe tadabhvavattydi/ atra ca prakratviiavieyatnirpakatvavieita prakritviiavieyitvattvavieita vnubhavatva bhramatvam/ prathame vaiiya ca 1svaviiaikamtravttidharmvacchinnapratiyogitkbhvav annihatvasvan irpitatvobhayasambandhena/ svavaiiya ca 1svaviiaikamtravttidharmvacchinnapratiyogitkbhvav annihatvasvan irpitatvobhayasambandhena/ svavaiiya ca svvacchedakasambandhvacchinnatvasvrayanihatvobh ayasambandhena/ dvitye vaiiya coktarty 2svayamhyam/ atra sasargamadhye

svraye vypyavttitvasya niveanyatay nvypyavttiprakrakapramymatiprasaga/ vastutastu niravacchinndhikaraatymabhvyatvena nivet na ko 'pi doa iti sram/ svbhvasya svvacchedakatay bhrame bhnavirahdha - dpikym [120] sayogbhveti/ nanu tadabhvvacchedakadevacchinnavieyatetydibhramalak aasya uktvida rajatamitydivypyavttirajatatvdiprakrakabhrame 'vyptirityaha ha [120] atredamavadheyamitydi/ idamatra cintanyam prakratviiavieyatnirpaknubhavatvamiti rty vypyvypyavttiprakrabhede 'pi lakaekyasya suvacatay tadbhedena lakaabhedavaranamayuktatamam/ vaiiya ca 3svanirtipatvasvaviidhikaraanihatvobhayasambandhe na/ svavaiiya ca svaviibhvavattsambandhena/ svavaiiya ca abhve svvacchedakasambandhena svraynadhikaraavttitvasvaviiapratiyogitkatvobhayas ambandhena/ svavaiiya ca svvacchedakasambandhvacchinnatvasvrayanihatvobhay asambandhena/ --------------------------------1. svaviieti/ svaviietyasya ekamtravttidharmvacchinnapratiyogitymanvaya/ tath ca sva rajatatvanihaprakrat tadavacchedakasabandha samavyasabandha tadavacchinn rajatatvanih pratiyogit eva s prakratrayanih ca bhavati iti prakratvii pratiyogit rajatatvatvarpaikamtravttidharmvacchinn tannirpbhvavannihatva vieyatymiti rty samanvaya krya/

2. svayamhyamiti/ prakritviiavieyitvadanubhavatva bhramatvam/ vaiiya ca svvacchinnasvanirpitaprakratviiavieyatnirpitatvob hayasabandhena/ vieyaty prakratvaiiya ca svaviiaikamtravttidharmvacchinnapratiyogitkbhvava nnihatvasvani rpitatvobhayasabandhena/ pratiyogity svaviiatva ca svvacchedakasabandhvacchinnatvasvrayanihatvobhay asambandhenetyhyamityartha/

3. svanirpitatvetydi/ atrnugabhe svaabd sarve 'pi prakratpar/ samanvaya prvavadhya/ -------------------------------yattu - daitasambandhena svaviiavieyatnirpitatvatdtmyobhayasambandhena prakratviiaprakratnirpaknubhavatva tadititadasat-prakratvasya dvidh niveendhikasya tdtmyasya ca praveena mahgauravaprasagt/ na ca [120] yadavacchedena itydi dpikvkyasvarasynurodhera tathvaranamiti vcyam/ tdadpikvkyasya lakaabhedaparatve mlopalakito vka kapisayogtydipramymativypte/ avypyavttiprakrasthalyabhramalakaasya durvratvt/ viayabdhaviraheepatterayogt/ tasmt uktadpikvkya asmaduktarty bhramalakaaparikrbhipryevypyavttiprakrakabhra me 'vyptimakya mldiviinuyogikasayogdivaiiyvaghijnasyaiva bhramatvena lakyatpradaranaparam/ eva ca dpikym [120] vivakitatvdityasya lakyatvenetydi/ [120] vieyitveti/ atra yadyapi vieyatprakratayo nirpyanirpakabhva niveypi samhlambanavyvttisambhava,

tathpi iyadhvaiadyya prakrntaramapyuktamiti dhyeyam/ yathrthnubhavavibhga dpikym [123] prasagditi/ atra pacamyartho jnajanyajijsdhnatva vibhgnvitam/ ka prasaga itykkymha prakikym [123] smtasyopeknarhatvamitydi/ smtasya prvhitapadrthasambandhena smtigocarasyopeknarhatva dveyajnaviayatvirodhirpam/ tacca prakte pramitikaraatvam/ ida copodghtdipacakabhinnatvamaniveynantarbhidhnapra yojanakajijsjanakajnaprakratvenopodghtdnmapi prasage evntarbhva ityabhimnena anyath karaatvasya kraatviearpatay kraatsmnyabhedaghaitaprasagalakasya prakte 'sambhavensagate/ vastutastu anantarbhidhnaniymakajijsjanakanirpyatvacchedaka prakrakasmaraaprayojaka nirpyanihaupodghtdivytirikta sambandha prasagasagati/ prakte ca caturvidhatvena pramitisdyameva pramasya tdamiti/ idamatrvadheyam dharmaviiadharmavatva sagati vaiiya ca svabhinnatvasvaviiaabdaviiatvobhayasabandhena/ svavaiiya ca svaviiaabdottaratvasambandhvacchinnasvanihvacched akatkaprati yogitkabhedavatvasvvacchinnakarmanirpaottaratvobhaya sambandhena

/ svavaiiya ca svvacchinnakarmakanirpaottaratvasvabhinnadharmvacchi nnavieyakalakadiprakrakajnajanakatvobhayasaban dhena/ abdavaiiya ca

dheyatvasvaprayojakecchviiatvobhayasambandhena/ icchvaiiya ca dheyatvasvajanakajnaprakratvobhayasambandhena/ dheyatva svanihaprakratnirpitavypyatvaprakratnirpitadharma prakratn irpitaprakratvaprakratnirpitanirpakatvaprakratnirpi tajnatvvacchinnavieyatkatvasabandhena/ tath cnumna pratyakasagatamitydau dharmaviiadharma eva sagatipadrtha/ tatra pratyakatvanihdheyatsambandhena pratyakasya prathamadharme 'nvaya/ dharmatvonnvayitvacchedakadharmavieabodhakatva sagatipadasya vyutpattisiddham/ evamanvayisamarpakapadapravttinimittatghaakasambandh vacchinnan ihanirpitatvasambandhenapratyayrthaikaderayaty dvityadharmnvayabodhakatvamapi tath/ vastutastu dharmaviiatvameva sagati/ vaiiya ca svaviidhikaraatviiatvasambandhena/ svavaiiya ca svabhinnadharmvacchinnapratiyogitkabhedanirpitatvasvav iiaabdavi iabobhayasambandhena/ abde svavaiiya ca prgvat/ abdavaiiya ca dheyatvasvaprayojakecchviiatvobhayasambandhena/ dheyat svanirpakabhedapratiyogitvacchedakadharmvacchinnavie yakalakadi prakrakajnajanakatvasambandhena/ icchvaiiya ca svanirpakabhedapratiyogitvacchedakatvopalakitadharmavy pyadharmaprakrajnatvvacchinnavieyatkatvasamband hvacchinndheyatvaprayojakasamaraaviiatvobhayasamb andhena/ vaiiya ca svaprayojakasabandhanihatvasvanirpakabhedapratiyogit vacchedakadharmaprakrakatvasambandhvacchinndheyatv obhayasambandhena/ adhikaraatvaiiya ca svrayrayatvasambandhena/ atra ca sagatamitydau tatpratyayrthaikadeabhtrayatymadhikaraaty yena sambandhena sambandhajnasya smrakatva

tatsambandhvacchinnanihasvrayanirpitatvasabandhen a anvayavyutpatti svkry/ anyat prvavadati/ karaalakaam [124] adderitydin varaparigraha/ [124] anubhavatvavypyeti/ yadyapi kryatvtiriktadharmvacchinnakryatnirpitakraatvanive dapi kldivraasambhava, tathpi jnasmnyahetubhtasytmadderavrat tadupek/ [124] pramvttti/ ida bhramajanakadoe 'tivyptivraya/ nanu niruktapramalakaasya cakussayogdvativypti/ na ca dravyatvanivet na doa iti vcyam/ tath sati vyptijnde pramatvnupapatterityata ha -- [124] vypravattve sattyapti/ vypravattva ca svajanakatvasvajanyajanakatvobhayasabandhena kicidviiatvam/ vypratva ca tajjanyatve sati tajjanyajanakatvam/ kraavraya satyantam/ phalavraya vieyam/ svajanyatvasvajanyajanakatvobhayasambandhena prameyaviiatvamanugatrtha/ yadi ca prameyatvdirpdhikapadrthanivet gauravamityucyate tad janyatviiatva tadvcyam/ vaiiya ca svrayatvasvanirpakajanyajanakatvobhayasambandhena/ atha v svrayajanakatvasvanirpakajanyatvobhayasambandhena/ janyatviiatvamityanugamo bodhya/ vastutastu phalajanakatprayojakajanakatnirpakatva vypratvam/ tena kullaputrde kulldivypratprasagasya nvaka/ yadv tajjanyajanakatva tdajanakatvacchedakasambandhatvarpamiha bodhyam/

nanveva sati rotrendriyasya pramatnupapatti/ tatra samavyasyaiva sannikaratay tasyjanyatvena niruktavypratvsambhavdityata ha [124] rotreti/ nanu kraatva phalvyavahitaprvavttitvam/ tacca kraatvacchedakasambandhena vcyam/ anyath ygde svargdikraatvnupapatte/ tathoktau tu svajanyprvasambandhena ygdestathtvt nnupapatti/ eva ca vyprasambandhvacchinnakraatvameva karaatvam/ vypravattve satti pthagvieaasya vyarthatvt cakussayogderuktarpbhvena tatrnatiprasagt/ tath ca abdavttilaukikaviayatsambandhena rvaa prati svavttimanassayogasambandhena rotrasya kraatva na sambhavattyata ha [124] abdo veti/ tath ca svavttiabdatdtmyasambandhena rotrasya kraatva sambhavatti bhva/ [124] vadantti/ prca iti ea/ navnamatamha [124] yadvilambditi/ svetarayvatpraktakryakraasamavadhnaklnakryotpatt yabhvaprayojakbhtbhvapratiyogitva kryotpattyabhvaviiatvaparyavasitam asdhraatvamiti nikara/ tena na svatvnanugama/ vaiiya ca svaprayojakbhtbhvapratiyogitvasvdhikaraakaavttibh edapratiyogitvacchedakatvobhasambandhena/ bhedapratiyogitvacchedakat1svasetydyavacchedakatvasa mbandhena/ svdhikaraat svetarapraktakryakradhikaraatvasambandhena/ bhedapratiyogitvacchedakat dheyatvasambandhena/ yastu svaviiakaavttipraktakryotpattyabhvaprayojakbhva pratiyogitvatdtmyobhayasabandhena prameyaviiatva tat, --------------------------------1.

svasetydyavacchedakatvasambandheneti/ svasamndhikaraabhedapratiyogitvacchedakatvasabandh enetyartha/ atraiva samanvaya - svaprayojaketyatra svdhikaraetyatra ca svaabda kryotpatyabhvapara/ svasetydtyatra svaabda dadikraapara/ svetaretyatrasvaabda dadikraapara/ tath casva ghaotpattyabhva tadviiatva dae iti tasysdhraakraatvam/ sva ghaotpattyabhva tatprayojakbhto 'bhva daabhva tatpratiyogitva dae/ eva sva ghaotpattyabhva tadadhikaraakae vartate ya bhed a daavadbheda tatpratiyogitvacchedakatva ca dae/ daavadbhedaabdentra svetarapraktakryakradhikaraavttibhedapratiyogitnir pitdheyatsambandhvacchinnvacchedakatsambandhena daavadbhedo grhya/ daetaraghaakradhikaraapradeasya ghaotpattyabhvdhikaraakaavttitvaniyamt tdapradee vartamna bheda dheyatsambandhena ghaotpattyabhvdhikaraakaavadbheda na bhavati, ata svetarapraktakryakraadhikaraavttibhedapratiyotvacch edakatva tdakae nstti tdvacchedakatsabandhena daavn tdakao na bhavati/ ata daavadbheda tdakaavtti/ tatpratiyogitvacchedakatva dae 'stti uktobhayasabandhena ghaotpattyabhvaviiatvt daasva ghasdhraakraatvanirvha/

--------------------------------vaiiya ca 1svasetydibhedattvasabandhena/ svdhikaraatvdika prgvaditi rty anugama/ sa tu tdtmydiniveena gauravaditatvdandaraya/

kraalakaam nanu svabhinnatvaniveanenpi svavraasambhava/ eva sayogdin ghadyadhikarae bhtaldau tdtmydisambandhena kaplbhvasattvt kapldn ghadhikaraatvdyanupapatti/ eva krydhikarae kryvyavahitaprvaklvacchedena kryottaraklvacchedena ca krabhvasambhavt sa eva doa/ eva sarvemeva dvitvdyavacchinnbhvapratiyogitvdasambhava/ tdbhvapratiyogitnavacchedakadharmavattva tu tdaprameyatvdidharmamdya rsabhdvatiprasaktam, ato nikaramha-- [126] kryatvacchedakasabandhenetydi/ atra cbhvetyata para pratiyogitetyata prkkraatghaakatvenbhimatasambandhvacchinneti prayam/ tena na sambandhntarvacchinnakrabhvamdya doa iti dhyeyam/ anyathsiddhinirpaam [127] yena sahetydi dpikvkye

ttyntayatpada kraatvacchedakatvbhimatatantutvdyavacchinnaparam/ ahyantayatpada anyathsiddhatvbhimatatantutvdiparam/ dvityntayatpada praktakryatvacchedakadharmvacchinnaparamiti --------------------------------1. svasetydibhedavattvasabandheneti/ svasamndhikaraabhedapratiyogitvacchedakasabandhv acchinnasvanihvacchedakatkapratiyotkabhedavattvasam bandhenetyartha/

---------------------------------manasi nidhyrthamha - [127] yena tantunetydi/ atra ca sahaabda shityam/ taccaikakriynvaya/ kriy ca dhtuta eva labhyata ityanvaya eva sahaabdrtha/ 'ananyalabhyaabdrtha' iti nyyt/ sa ctra prakratnirpakatvarpa/ yeneti ttyy prakratnvitamdheyatvamartha/ vieaasagataivakramahimn yaddharmvacchinnavieyakapraktakryaniyataprvavttitva prakrakajnatvavypakatvaviiasvarpasabandhena avaprvakagamidhtvarthajne tdaprakratnirpakatvnvaya/ khytasya prakratvamartha, yasyeti ahyantrthayaddharmvacchinnavieyakatvasya jne 'nvaya/ prakratva ca prathamntapadrthnvayi/ tath coktasabandhena yannihaprakratnirpakatvavieitayaddharmvacchinnavi eyakajnaprakrbhta praktakryaniyataprvavttitvamiti 'yena sahe'tydivkydhno bodha/ eva ca yaddharmvacchinnavieyakapraktakryaniyataprvavttitva

prakrakajnasmnya yaddharmvacchinnaprakratnirpaka taddharmavattvamekam anyathsiddhatvamiti phalitam/ ayamatrnugama dharmaviiadharmavattvam vaiiya cdheyatsabandhena/ s ca svasetydibhedavattvasambandhena/ svdhikaraat svvacchinnavieyakapraktakryaniyataprvavttitvaprakra kajnatvasambandhena/ bhedapratiyogitvacdedakat svvacchinnaprakratnirpakatvasambandhena/ atra ca padn tanatutvde samhlambanamdynyathsiddhivraya smnyapadrthavypakatvaniveanam/ viayatmtranivee dade svennyathsiddhiprasaga iti prakratniveanam/ paa prati tanturpasya rpatvena na kraatva vyabhicrdeva/ ata tadn prathamnyathsiddhyasambhave 'pi na katiriti scanynatiprasaktetyuktam/ [128] tantuviayakameveti/ jtivcipadollikhitapratyaye jte kicidrpeaiva bhnt tanatutvasya prakte tanatutvattvenaiva vieyatvt tantutvattvasya ca tantvitarsamavetatve sati nikhilatantusamavetatvarpatvditi bhva/ [127] sakepa iti/ yadyapi tantun tantusayogasynyathsiddhivrayvayakena vieaenaiva tantutvena tantoranyathsiddhivrat yenetyasya svatantrnvayavyatirekalineti vieaa viphalam, tathpi tanturpasya tantutvennyathsiddhivraya vieaa viphalam, tathpi tanturpasya tantutvennyathsiddhivraya tadvayakat bodhy/ ata eva yatpadasya yaddharmvacchinnaparatay vykhyndeva tantutvena tantoranyathsiddhivraasambhava/ tantu paaniyataprvavttiriti jne tantutvasya svarpata eva bhnt/ eva

ca nyntavieaa vyarthathmati ak nirast/ tantutvatvaviiena tadrayavttirpatvvacchinnasynyathsiddhivraya tatsrthakyt/ svatantrnvayavyatirekalitva svetaragatnvayavyatireknadhnnvayavyatirekavattvam/ anvayaca praktakryasattprayojakasattvattvam/ vyatirekaca praktakryavirahaprayojakavirahanirpakatvam/ atra ca 1tdasattviiatve sati tdavyatirekaviiatvamityanugama/ prathame vaiiya ca svrayatvasvavttibhedapratiyogitvacchedakatvobhayasab andhena/ avacchedakatva svabhinnagatnvaydhnatvasambandhena/ dvitye vaiiya ca svrayatvasvavttibhedapratiyogitvacchedakatvobhayasamb andhena/ bhedapratiyogitvacchedakat svabhinnagatavyatirekdhnatvasambandhena/ atra ca satyanta v vieyadala v ekaikamevopdeyam/ ubhayanivee

prayojanaviraht tdaviibhva eva svatantrnvayavyatirekanyatvam/ --------------------------------1. tdasattetydi/ praktakryasattprayojakasattviiatve sati praktakryavyatirekaprayojakavyatirekaviiatvamityartha/ praktakrya paa tatsattprayojakasattrayatva tanto/ eva tdasattniha yo bheda svabhinnagatnvaydhnatvasabandhena tantumadbheda tatpratiyogitvacchedakatva tantau/ eva pakkryavyatireka pabhva tatprayojako yo vyatireka tantvabhva tatpratiyogitvarpa tadrayatva tantau/ eva tdavyatirekaniha ya svabhinnagatavyatirekdhnatvasabandhena tantumadbheda tatpratiyogitvacchedakatva tantviti

samanvayo draavya/ --------------------------------1vastutastu svraynvayavyatirekaprayuktatvasambandhvacchinnasvani hvacchedakatkapratiyogitkabhedavattvasambandhena svaviinvayavyatirekavattvasvapratiyogitvobhayasamband hena v bhedaviiatvamityanugama/ svavaiiya ca svapratiyogtarnvayavyatirekdhnatvasambandhena svvacchinnabhedavattsambandheneti/ tattu tdtmydirpdhikapadrthaniveanagauravdupekayamit i dhyeyam/ yattu - 'yenaiva yasya ya prati prvavttitvamavagamyate' itydyuktyaiva smajasye sahaabdaveyarthyamiti - tanna - tath sati sasyeti ayarthavieyatvnvayina avacchinnatvasya ttyrthaty praktakryaniyataprvavttitvajnyayannihavieyatsm nya yadavacchinnamiti lakaa sampadyate/ tatra cvacchedakakoipraviasyvacchedakatvndare daatvdvavypte/ sahaabdopdne csmaduktrthaparyavasnena doavirahditi/ ata eva tanatusamavetatvdiviiarpdestantutvdinnyathsiddhi rapi suvaceti dhyeyamiti bhva/ tantutvasya tadvyaktitvena kraatve 'pi prathamnyathsiddhimupapdayat matamha - [127] itarnvayeti/ svnvayavyatirekavattvasvabhinnatvobhayasabandhena kicidviiatvamanyathsiddhatvamiti tu nikara/ [127] dpikym anya prattydi/ anya prati praktakryetarakrya prati/ 'prvavttitve' ityatra saptamy 'yasya ca

bhvena'ityuktanyyena jnamartha/ tasya ca janyatsambandhenvagame 'nvaya/ tath ca praktakryetarakryaprvavttitvaprakrakajndhnaprakt akryapvravttitvaprakrakajnavieyatva dvitynyathsiddhasya lakaamiti phalitam/ tatra ca kraatjna viinuyogikavaiiyvaghitay vieyatvacchedakaprakrakaniraya niyamato 'pekata iti lakaagamanamityayenha prakikym [127] tath ceti/ anekadravyasamavetatveti/ aubhinnadravyatvetyartha/ [128] tadupasthite -- prgabhvopasthite/ ---------------------------------1. vastutastu svraynvayetydi/ sarvatra svaabda tanvdibhedapara/ ---------------------------------kraavibhga sagrahe yatsamavetamitydi/ kryamityatra yaditydi krya yatsamaveta sadutpadyata iti yojanay yatsamaveta pratiyogitay yadanuyogikasamavyavat utpadyata ityartha/ dhtvartha dyakavacchinndheyatvam/ khytrtha rayatvam/ udyavidheyabhvamahimn tdasamavyvacchinnatvamdheyaty bhsate/ sadantavieaatvacchedakasyoddeyatvacchedakatvaniya mt/ uddeyavidheyabhvasthale uddeyatvacchedakavidheyayoravacchedyvacchedakabhva bhnavyutpatte/ tatha ca yatkrya yadanuyogikasamavyvacchinnatddheyatvat tatkrya prati tatsamavyikraamiti vkyrtha/ atra ca yattatpadayo kryakraavyaktiparatve kryakraabhvntyamitylocya tayo

yattaddharmvacchinnaparatmabhisandhyha prakikym [134] yaddharmvacchinnamitydin/ eva ca samavyasambanadhvacchinnakryatnirpitatdtmyasab andhvacchinnakraatva samavyikraasya lakaa phalitam/ tatra ca ghadipratyake ghadirpaviayasya tdtmyasambandhena kraatvt ghadiviayasya svapratyaka prati samavyikraatvraya kryaty samavyasambandhvacchinnatvaniveanam/ pratyakanihaviayanirpitakryaty viayatsabandhvacchinnatvt na doa/ asamavyikrae 'tivypitavraya kraaty tdtmyasabandhvacchinnatvanivea/ sagrahe [133] kryea kraena v sahetydi/ atra ca kryea sahaikasminnarthe samevata sat yatkraa tadeka asamavyikraam/ kraena sahaikasminnarthe samaveta sat yatkraa tadapada asamavyikraamiti vkyabhedena yojan/ vkraca etaddyotaka eva/ sahaabdrtha sahitatvam, tacca prakte adhikaraaniyapitatvarpam samavetapadrthatvacchedakasamavetatve anvitam/ kryeetyatra ttyy adhikaraatnvayinirpitatvamartha/ ekapadamatra yatkicitparam/ arthapadottarasaptamy nirpitatvamartha/ tath ca krydhikaraanirpitayatkicidarthaniyapitasamavetatvavat kraamiti eko vkyrtha/ eva kraenetydivkye 'pi bodhyam/ vastuta sagrahe [133] kryea sahetydi/ atra sahaabdrtha shityam/ taccaikakriynvayitvarpam/ prakte samavetatvanirpakatvaparyavasitam/ kryeetyatra ttyrtha dheyatvam, ekaabdo 'dhikaraapara/ artha ityatra samavetatvnvayinirpitatvamartha/ tath ca kryanihasamevatatvanirpakbhtdhikararthanirpitasa mevatatvavadityartha

iti phalitam/ kraenetydvapi evameva bodhyamiti tu sram/ kraenetyatra kasya kraamitykky ha prakikym [134] svakryeti/ svakryasya samavyikraenetyartha/ atra ca samavyasambandhvacchinnakryatnirpitasamavyasvra yasamavetatvnyatarasambandhvacchinnakraatva asamavyikraasmnyasya lakaam/ kraaty samavyasambandhvacchinnatvamtranivee prathamsamavyikraasya svrayasamavetatvasabandhvacchinnatvamtranivee dvitysamavyikraasya ca tadeva lakaa bodhyam/ dravyavttilaukikaviayatsabandhena dravyasamavetavttilaukikaviayatsabandhena ca pratyaka prati samavyena svrayasamavetatvasabandhena ca hetubhte udbhtarpdvativyptivraya lakaadvaye 'pi kryaty samavyasambandhvacchinnatvanivea/ dvitysamavyikrae ativyptivraya prathamsamavyikraalakae kraaty samavyasambandhvacchinnatvanivea/ prathamsamavyikrae ativyptivraya dvitysamavyikraalakae tatra svrayasamavetatvasabandhvacchinnatvanivee/ atra coktnyatarasabandhvacchinnatvasthale samavyasabandhvacchinnasvanihvacchedakatkapratiy ogitkabhedavattvasvrayasamavetatvasabandhvacchinna svanihvacchidakatkapratiyogitkabhedavattvobhayasamb andhvacchinnasvanihvacchedakatkapratiyogi tkabhedavattvasabandhvacchinnatva niveanyamityavadheyam/ trtantusayogderapi trpaasayogdika pratyasamavyikraatvt asamavyikraasmnyalakae tadbhinnatvaniveanamavyptisampdakamitylocya uktam tattadasamavyikraalakaa iti/ [134] digiti/ aya bhva -samavyena paa prati sayogena tury eva kraatvasvkrt na vieaalakae 'pi tadbhinnatva niveanyamiti tu na samyak/ niyataprvavttitvalakaasya kraatvasya turtantusayoge 'pyakatatvt/ yadyapyevamapi tantvkasayogdau viialakaasya ativypti/ tadbhinnatvasypi nivee

mahgauravam, tathpi tantvdimtrasamavetatva tantvanysamavetatvdiparyavasita vieaa niveyamiti na doa iti/ sagrahe [133] tadubhayabhinnamitydi/ nimittakraalakae tadubhayapada samavyyasamavyikraadvayaparamityha - dpikym [133] samavytydi/ atra ca tatkryaviia tatkrya prati nimittakraamiti lakaa vcyam/ vaiiya ca svanirpitasamavyikraatvasambandhvacchinnasvanihv acchedakatkapratiyogitkabhedavattvasvanirpitsamavyik raatvasambandhvacchinnasvanihvacchedakatkapratiyo gitkabhedavattvasvanirpitakraatvatri tayasambandhena/ yadyapi dhvasdau pratiyogyde nimittakraatvahni/ bhvakrye samavyikradyaprasiddhe, tathpi svanirpitasamavyikraatvasambandhvacchinnasvanihap ratiyogitkbhvasvanirpitsamavyikraatvasambandhva cchinnasvanihapratiyogitkbhvasvanirpitakraatvatrita yasabandhena tatkryavaiiya niveyamiti na doa/ dhvasdika prati samavyikraatvdervyadhikaraasambandhatay tdasambandhvacchinnapratiyogitkatadabhvasaulabhyt/ ata eva turyde svagatarpdau samavyikraatvdimattve 'pi smnyatassamavyydibhinnatvsambhavanibandhan na katiriti/ pratyakavibhga [136] turyaviayatnirpakatvasyeti/ anyath saviayakatvbhvena jnatvameva nirvikalpakasya bhajyeta/ jnatvasya saviayatvavypyatay vypakanivttau vypyanivttervayakatvditi bhva/ [136] vieydividhayetydi/ ida ca vieaavieyasambandhnavaghti yathrute 'sambhava/ nirvikalpake ghade cakussayogasattvena bhnavat

ghaatvasamavyayorapi cakussayuktasamavyacakussayuktavieaatrpasann ikarasattvena tadbhnasypyavarjanyatvt/ para tu ghaaghaatvasamavyeu tatra turyaviayatmtramityayena pritam/ [136] vieydti/ dipadena prakrasabandhayo parigraha/ vieyatvdinetyartha/ vieydyanavaghtyatra dhtvartho 'vaghanam, tacca viayat, inipratyayrtho nirpakam, vidhayetyatra ttyrtho 'bheda viayatnvayi nirpakasya naarthabhede 'nvaya/ tath ca vieyatvdyabhinnavieydinihaviayatnirpakabhinnatv albha/ tatra cbhedatdanihatvayorvyarthatvt vieyatdinirpakbhinnamtra lakaamityabhipryeha - [136] tath ceti/ [136] jnatvaghaitamiti/ ghadivativyptivraya idamuktam/ [135] vieyavieaasambandhnavaghtyatra dpikvkye na dvandva/ api tu vieyaavieyayo yassasambandha ityabhipryea vycakn matamha - [136] kecittviti/ [136] bhsamneti/ viayatrayetyartha/ tajjnyaviayatrayavaiiyapratiyogitva tajjne prakratvamityartha/ tena ntiprasaga/ nanu ghaabhtalasayog iti jne ghaasya prakratpatti/ ata ha - [136] sasargvacchinneti/ nanu prvoktayukty nirvikalpake 'pi sasargabhnasyvayakatvt asambhava ityata ha -- [136] sasargateti/ lghavdityasya sasargvacchinnaviayatanyatvarpalakapekayetydi / tath ca sasargnavaghitva sasarganihaviayatvnirpakatvam/ sasargvacchinnaviayatnyatva ca sasarganirpitvacchinnatvavadviayatnyatvam/ tatra ca nirpitatvasydheyatvasthnyatve 'pi avacchinnatvasydhikasya nivet sasargvacchinnetydilakapekay gauravam/ sasargatnyatvalakaamapekya tu tdalakaasya gaurava sphaameveti bhva/ [136] bodhyamiti/ anyath uktarty nirvikalpake 'tivypteriti bhva/ [136] digiti/ ayamatra bhva -

vieyavieaasabandhnavaghtyatra ahtatpururayae sabandhena vieyavieaanihatvaniveana viphalamiti dpikvkysvrasyam/ asmanmate tu lakaatrayalbhrthatay na taduktivaiphalyamiti/ 'nanu viiabuddhirvieaajnajany viiabuddhitvt' ityanumnamaprayojakam anuklatarkavirahdityakya viiabuddhivieaajnayo kryakraabhvabhagaprasagalakaastarko 'trstti nsyprayojakatvamitayayenha - [136] viiabuddhi prattydi/ atra [yadi] viiabuddhitva vieaajanyatvavyabhicri syt tarhi vieaajnajanyatvacchedaka na syditi tarko 'bhimata ityayenha - [136] bhva iti/ dpiky [136] anavasthprasagditi/ janyajnatvavypaka svanirpakajnajanyatva svasamndhikaraaprakratnirpakatvobhayasabandhena viayatviiatvamiti avyavasthitaparamparropt suuptydyanupapattirpniaprasajanasahitt niprakrakatvena jnamanumitau bhsate/ athav vieaanihy viayatymanavacchinnatva viayatnirpitatvasmnybhvarpamuktatarkasagrahabal t tatra bhsata iti bhva/ [136] gauritti/ ida ca svasmin yadvieaa tadviayakadhjanyatvarpasdhyaviealbhybhihitam/ anyath yadvieaaprakraka jna tadanyavieaajnajanyatvasiddhimdyrthntaratpatteri ti bhva/ sagrahe [135] indriyrthasannikarajanyamitydi/ ida ca janyapratyakasyaiva lakyatvbhipryea/ tenevarapratyakasya nityatvt tatrvyptiaknirsa/ tasylakyatvt/ anyath purarindriyrthasannikarjanyatvajanyatvobhaybhvajanya nihasvbhvavattsabandhvacchinnasvanihvacchedak atkapratiyogitkabhedavattvasabandhena indriyrthasannikarajanyatviiatvaparyavasita niveya tatsagraho bodhya/ atra yadyapi tmamanasayogasya jnasmnyahetutvt anumitydvativypti/ manasa indriyatvt tmanacrthatvt tathpi

janyatymanubhavatvavypyadharmvacchinnatvanivet na doa/ yathrute jnapadametatttparyagrhakam/ niruktobhaybhvaniveane tvkdivraya jnapadam/ kecittu -- janyanityapratyakasdhraa jnkaraakatve sati jnatva lakaam/ anumitydn vyptydijnakaraakatvt na tatrtivypti/ varapratyakasyjanyatvt/ janyapratyake tu indriyasyaiva karaatvcca lakaasamanvaya/ nirvikalpakasya savikalpakraatvt karaatva niveitamityhu/ sannikaravibhga dpikym [137] dravyapratyaka itydi/ atra ca dravyavttilaukikaviayatsabandhena ckua prati samavyena cakussayogasya kraatva vcyam/ tatra rpdau vyabhicrvraya kryadii dravyavttitvaniveanam/ ghaatvdismnyapratysattijanyacakurasambaddhttng ataghadiviayaklaukikackuamdya vyabhicravraya laukikatvapravea/ eva dadyae jnapratysattijanye prvadaavnayamsditi ckue 'pi tadbodhyam/ eva davyasamavetavttilaukikaviayatsabandhena ckua prati svarpasabandhena cakussayuktasamavyasya kraatvam/ atra cvayavaparampary tryaukaparyantavirmapake tryauke vyabhicranirsya kryadii vttyantam/ yadyapi dravyamavetavttitvaniveane 'pi paramusvkrapake tadavasthodoa/ tathpi dravynyatvasya samavetavieaatvbhyupagamt na doa/ vttyanta ca rpatvdijtipratyake vyabhicravraya bodhyam/ rpatvdismnyapratysattijanyttdirpdiviayaklaukika ckuamdya tadvraya viayaty laukikatvanivea/ eva nldyae jnapratysattijanyaprvanlarpavnayamsditipratyake

'pi cakussayogaviianirpitasamavyaviraht vyabhicravraypi tath/ eva dravyasamavetasamavetavttilaukikaviayatsabandhena ckua prati cakussayuktasamavetasamavyasya kraatvam/ yogajadharmapratysattijanyanikhilaviayakayogickue jtitvasmnyapratysattijanyanikhilajtickue ca vyabhicravraytra laukikatvanivea/ svatantratryaukapake tryaukatadrpdau vyabhicravraya vttyantam/ matntare 'pi tdaviayaty kasmikatvraya tanniveyameva/ abdavttilaukikaviayatsabandhena rvaapratyaka prati rotrasamavyasya kraatvam, abdatvdau vyabhicravraya vttyantam/ abdatvasmnyapratysattijanye attdiabdaviayake yogajapratysattijanyatdapratyake ca vyabhicranirasya laukikatvaniveanam/ abdasamavetavttilaukikaviayatsabandhena rvaa prati rotrasamavetasamavyasya kraatvam/ abde vyabhicravraya vttitvavieaam/ jtitvasmnyapratysattyttngatakakrdivttikatvdijtip ratyake vyabhicravraya laukikatvanivea/ evamanyatrpi bodhyam/ nanu vieaatn sayuktavieaatsayuktasamavetavieaatdibhedena nntvt katha sannikaravidhyam/ yadi ca ts vieaattvennugama tarhi sayuktasamavydn samavyatvennugama/ ki na sydityak nirkaroti -- [138] atredamavadheyamitydin/

anupalabdhepramntaratvanirkaraam

[142] vieaavieyabhvasannikareti/ vieyatvavieaatvnyatarasannikaretyartha/ [142] ghaopalabdhidaymitydi/ laukikasannikarjanyatadabhvavattbuddhi pratyeva tadvattnicayasya pratibandhakatay laukikasannikarajanyaghabhvapratyakasya ghaavattnicayadaympatti/ na ca ghabhvarpaviayavirahdeva na ghaavati dee ghabhvapratyakaprasaga/ ghasattve katha ghaavattnicayasabhava iti vcyam/ ghaanyadee 'pi dharmyantaraghaitasannikarea bhramtmakaghaavattnicayasambhavena tatra ghabhvapratyakpattisambhavt/ ghadimati dee 'pi dharmyantaraghaitasannikarabalena ghabhvapratyakpattisabhavcceti/ [141] pramntaratvamitydi/ yadyapyanyat prama pramntaramiti vyutpatty pratyakdyatirekea pramitikaraatva labhyate tattusahakritayopagaty anupalabdhe naiyyikairapyupagatam/ tasy abhvarpy evbhvapramkaraatvasya tairabhyupagamt, tathpyantarapadavyatysamupagamya pratyakdyatirikt y pram tatkaraatva pratyakdipramitivijtyapramitikaraatvaparyavasita vivakitamiti na ko 'pi doa/ abhvapramite pratyakarpy eva naiyyikairupagamt/ ata evgre vijtyapramitikaraatvakalpanamityuktam/ nanu drakyetetyantenaivnupalabdhau yogyatopapdant 'daranbhvt nst'ti vkyakhaaveyarthyamityakyvatrayati -- [142] tarkasyetydin/ [142] viparyaye pdakbhvavypybhve/ pratiyogitva koyanvita saptamyartha/ tatkoiparyavasyitva - tasya tarkasya koi pdyarp tadviayakatvamityartha/ [142] sattvasya sattvaprasakte virodhin y upalabdhiriti/ upalabdheyassattvaprasaktivirodhitva cpattihetubhtpdyavyatirekanicayavighaanadvr, na tu

svarpata/ tath ca sattvaprasaktivirodhitva taddhatubhtpdyavyatirekanicayapratibandhakatvam/ pratibandhakatva cnhryasyaiva sambhavatti anhryatvameva virodhitvavieaena vivakayam/ anyath hryapratiyogyupalambhadaymabhvagrahnpatteriti vadanti [142] virodhitvavieaamiti/ nanvandhakre yogyopalambhaviraht ghabhvapratyakpattirityakya nikrthamha - [142] pratiyogisattetydin/ pratiyogisattvaviayakpattijanypattiviayetyartha/ [142] sakepa iti/ atryamaya sarvatrbhvapratyakasthale'yadyatra pratiyogi syt tarhyupalabhyeta' itypdanotpattau mnbhva iti/ [142] pratiyogisattpdanetydin pratiyoginihavypyatnirpitavypakatva vivakayam/ adhika muktbalprakdau draavyamiti/ andhakre ghabhvapratyakpattimanupalabdhau niruktayogyatvieaamaniveyaiva prakrntarea yogyat pariktya tanniveena vrayat tarkitetydidpikvkyamapi anyath vycakn kecinmatamha- [142] kecittviti/ ata eva upalambhbhve tdaprayojyatvavieaadndeva/ [142] hurityasvarasascanam/ tadbjantu pratiyogisattve tarkitatvavieaavaiyarthyam/ prvamate tu anupalabdhau yogyatniveattparyagrhakatay tarkitapadasyopayoga/ etanmate tu pratiyogisattvarpakraavirahaprayojyatvasyaiva yogyatrpatay tasya ca pratiyogisattvavirodhipadenaiva lbht tarkitapadasya na kvpyupayoga/ evamadhikaraabhedenbhvabhedaviraht andhakre ghabhvapratyakpattyavraa ceti/ nynatparihryha - [143] atredamiti/ [143] tatradaritatrividhapratysattimadhye/ nanu

kathametdrthalbha ityatrha - [143] smnyamitydi/ [143] taditi/ dhmatvdismnyetyartha/ [143] taditi/ jttyartha/ smnyalakaetyatra smnyaabdasya tadjnaparatve lakapatty yathrutrthnurodhyha - [142] viayo veti/ nanu cakussayogdirpoktasannikareaiva nirvhe kimasy pratysatitopagamenetyata ha - [143] atteti/ nanu vinaiva sannikaramindriyea tatpratyaka kuto na sydityatrha [143] indriymiti/ asanniknmityasya pratyaketyasya ca tadarthetydi/ [143] bhna iti/ upayujyata ityanuajyate/ nanu cakussayuktasamavyenaiva nirvha kuto na bhavattyatrha [143] saurabheeti/ tadindriyagrahaayogyapadrthasyaiva tadindriyasayuktasamavydi pratyakahetu na tu tadindriyagrahayogyapadrthasya, tathsati tadindriyagrhygrhyaguaviedivyavasthnupapatteritya bhipryeoktam yogyeti/ muktvalprakokta kraatvacchedakasambandhdikamabhisandhyha sakepa iti/ iti prasarakhyy dpikprakavykhyy pratyakapariccheda sampta /// anumnapariccheda anumnalakaam [147] pratyakopajvakatvasagatyeti/ pratyakasya pratyakapramabhtasya cakurde upajvaka kryam, tattvalakaay sagatyetyartha/ nirpanvayi

jnajanyajijsprayojyatva ttyrtha/ jne ca viayitay praktyarthnvaya/ sagatipradarana ca viysamagatatvajnena unmattapralapitatvaakay anavadhna syditi tannirsya/ prvottaragranthayo ekavkyatpratipattirapi sagatipradaranaprayojanamityapi draavyam/ tdapratipattica 'anumnagrantha pratyakagranthaikavkyatvn pratyakagranathapratipdyrthasagatrthapratipdakatvt' ityanumnata itydyanyatra vistara/ [147] lakayatti dpikvkyt lakaaprakrakajnajanakaabdnuklaktimnityartho labhyate/ tatra cgre svarpavibhgdnmapi pratipdant tadapratijnena nynat syditi nirpayattyuktam/ nirpaa ca lakaasvarpaprmydyanyatamaprakrakajnnuklaa bda ato na nynat/ evamagre 'pi draavyam/ sagrahe [147] anumitikaraamanumnamiti/ 1anumnapadasynumnapadrthatvvacchinnalkaikatay tatpurue 2prvapadalakavirahapake 'ghao ghaa' itivadatra na nirkkat/ anumitikaraatva cnumitinihnubhavatvavypyadharmvacchinnkryatnirp itakraatrayatvam/

-------------------------------1. nanu 'anumitikaraamanumnam' iti mle anumnapadasynumitikararthakaty anumitikaraamanumitikaraam iti vkyrthaparyavasnt abhednvayasthale uddevatvacchedakavidheyatvacchedakayorbhedasya 'ghao ghaa' iti vkyaprmyavravasvkarayatvt anumitikaraatvasyaiva uddeyatvacchedakatvdvidheyatvacchedakatvcca

kathamuktavkyasya prmyamityata ha anumnapadasyeti/ tath cnumitikaraatvamuddeyatvacdedakam, anumnapadrthatva vidheyatvacchedakamiti tayorbhedl anumitikaraamanumnapadrthbhinnamiti vkyrthe nnupapattiriti bhva/ 2. prvadalakavirahapaka iti/ prvapadalakapae tu anumitisambandhyabhinnakaraatvamuddeyatvacchedakam anumitikaraatva vidheyatvacchedakamiti tayorbhedt anumnapadasynumitikararthakatve 'pi na nirkkateti bhva/ ----------------------------------1tena ttmdau ativypti/ nanu parmarajanya jnamityanumiterlakaa kimarthamuktam? na ca ghaitajne ghaakajnasya kraatvdanumitijnamantar tadghaitnumnalakaajna na sambhavatti taduktisphalymiti vcyam/ tathpyanumitisvarpapradaranamtraaiva tannisaddhe tallakaakathannupayogt ityakya tallakakathate 'numnasya pramntaratva na sidhyati pratyaknumitipramityo vyvttalakabhy vailakaye ajte sati pratyakdyatiriktapramatvasdhyaknumitikaraatvahetuk numne vyabhicraaky durvratvt/ ata sagrahe anumitilakaakathanamucitamityabhipryea bhvamha [147] tath ceti/ anumitilakaam [147] nanu saayottarapratyaka iti dpikvkyamasagatam, 'nya purua' iti vipartanicayottarapratyake 'pyativyptisambhavena

tadakathanena nynatpatterityakya dpikvkyasthasaayapada virtajnamtropalakaaparamityabhipryeha - [188] vipartajnottarapratyaka pratti/ [148] agkurvatmiti/ mirdnmiti ea/ etena prtyakikanicaye vieapadaranbhvaviiavipartajnasnaya pratibandhakatva tadabhvasya hetutvamiti vadat ddhitikrdn mate ntivyptiriti scitam/ nanu [147] sthupuruasaaynantaramiti dpikvkyamasagatam/ saayasya tattadabhvakoikatvaniyamena sthupuruakoikatvyogt ityata ha - [148] idamiti/ [148] hu ityasvarasascanam/ tadbjantu sthutvatadabhvakoikasaayasya prathama vivakitatve purua eveti pratyakajanandityuttaragranthavirodha/ sthureveti pratyakajananditi vaktavyatvt/ ata tdagranthaparylocanay sathupuruasuaynantaramiti vkye saayadvaya na vivakitam, kintu eka eva saaya iti/ ---------------------------------1. teneti/ tmde anumitinihajnatvvacchinnakryatnirpitakraatrayat ve 'pi anumititvvacchinnakryatnirpitakraatrayatvbhvann tivyptiriti bhva/ ---------------------------------taccaitanmate na ghaata iti/ nanu purua iti pratyakajananditi vaktavyam kimevakropdnenetyayha - [148] purua evetti/ nanu 'purua anuminom'tyanuvyavasyasattve anumititvamapi tatra svkrya sydityata ha - [148] idamupalakaamiti/ [148] ida bdhakayuktipradaranam/ [148] upalakaam bdhakayuktyantarasypi scakam/ nanu

saayottarapratyake 'tivyptivratha 1parmarajanyatvaarrapraviajanakaty viiaparmaratvvacchinnatvameva kuto na niveitam/ saeyottarapratyake ca puruatvavypyakardimnayamiti parmarasya 2viakalitajnasdhraynurodhena 3jnaviiajnatvenaiva kraatvopagamt/ eva vieapadaranasya vipartajnapratibanadhakaty uttejakatmate uktavieaa viphala syt/ saayottarapratyake 4ativypteranavakdintyata ha - [148] eteneti/ janakaty tdadharmvacchinnatvamaniveya pakatsahaktaparmarajanyatvasyaiva vivakaenetyartha/ [148] vieaatvacchedakaprakrakanirayavidhayetyanena viiavaiiyvaghibuddhe tdaviiaparmaratvvacchinnajanakatkatvamastti scitam/ sakepa iti/ atryamaya --- pakatsahaktasyaiva parmarasya vieadaranatvena saayottarapratyake hetutvt taddoatdavasthyamiti pakatjanyatve sati parmarajanyatvamiti tadartho vaktavya/ eva pakatpratyake ativyptivraya parmarajanyatvopdnam/ ---------------------------------1. parmarajanyatveti/ parmaranihajanakatnirpitajanyatvetyartha/ 2. viakalitajneti/ 'puruatvavypya kardi', 'kardimcyam' iti jnadvayasdhraynurodhenetyartha/ 3. jnaviiajnatveneti/ kardivieyakapuruatvavypyatvaprakrakajnaviiakara diprakrakedantvvacchinnavieyakajnatvenetyartha/

4. ativypteranavakditi/ jnaviiajnatvvacchinnakraatnirtipakryatnirpita kryaty sattve 'pi parmaratvvacchinnakraatnirpitakryaty virahditi bhva/ ----------------------------------yadyapi pakatparmarobhayaviayakasamhlambanapratyake 'tivyptirevamapi sambhavati, tathpi pakatjanyatvacchedakadharmvacchinnaparmarajanyat vivakat 1na doa/ pakatpratyakatvaparmarapratyakatvo avacchedakayo bhedditydika anumitigranthdau vistareokta draavyamiti/ pakatlakaam nanu sdhyasaayarpapakatsahaktatva kuto ntra niveayitu akyamityabhipryea akate - [150] yadyapti/ ghanagarjanena suptotthitasya meghnumitau sdhyasaayarpakrabhvena vyabhicrpatty sdhyasaayasynumitihetubhtapakatrpatva na sambhavatti nt tadvivakaa akyamityabhipryea samdhatte - [150] tathpti/ [150] sdhynumitcchy iti/ atra cecchmtranivee siddhisattve ghao bhyt itcchdaymanumitypatti/ anumityasnivee 'pi ghanumiti bhyt itcchy vrasambhava/ sdhynumitiviayakecchnivee 'pi ghanumiti bhyditcchvraa na sambhavati/

2ghaasdhyobhayasamhlambannumiterviayatvasambhav t/ ata praktasdhyakatvavieitnumititvaprakrikecchy iti tadartho bodhya/ abhvapratiyogity ca tdecchtvvacchinnatva niveyam, tena tdecchghaobhaybhvdikamdya 3na doa/ tdecchtvvacchinnatva ca tdecchtvaparyptvacchedakatkatvam/ tacca 4tdaecchtvetaradharmnavacchinnatvaparyavasitam/ tena caitrasya siddhisidhayiayo sattve ---------------------------------1. na doa iti/ samhlambanapratyakanihy parmarajanyaty parmaraviayakapratyakatvvacchinnatve 'pi pakaty janyatvacchedaka yat pakatpratyakatva tadavacchinnatvbhvditi bhva/ 2. ghaasdhyeti/ 'ghaavahnyubhaynumitirbhyt' iti icch atra vivakit/ 3. na doa iti/ siddhisidhayiobhayasattvakle na pakatnupapattirityartha/ 4. tdecchtvetydi/ tath ca ghaavahnyubhaynumitirbhyditcchy yo 'bhva tadyapratiyogity tdecchtvetaraghaasdhyakatvdyavacchinnatay tadanavacchinnatvbhvt tdbhvasya na uttejakbhvarpatetyaya/ --------------------------------

maitravttitvaviiasidhayiay abhvamdya nnumityanupapatti/ evamagre 'pi pratiyogity viiasiddhitvetaradharmvacchinnatva niveyam/ tena viiasiddhighaobhaydyabhvasya yatkicidtmavttitvaviiatdasiddhyabhvasya ca vyudsa/ anyath sidhayi vin siddhisattve 'numitypatte/ yadyapi tdecchtvetaradharma tdnumititvaprakrakatvarpa iti sidhayivirahasyaivsagraha/ evamagre 'pi/ tathpi 1tdaprakrakatvanihvacchedakatbhinna icchtvanihvacchedakatbhinnvacchedakatvnirpakatva vivakayam/ eva sidhayivirahavaiiyanihvacchedakatbhinnasiddhitva nihvacchedakatbhinnvacchedakatvnirpakatvamagrima pratiyogity niveyamiti/ evamanyatrpi bodhyam/ [151] samavyenbhva iti/ sidhayisiddhyo sattvaday sayogasabandhvacchinnapratiyogitkasidhayivirahas ytmani sattvt anumityanupapatti ata samavyenetyuktam/ avacchinnapratiyogitkatvamabhvnvayi ttyrtha/ nanu sidhayivirahasya svarpasabandhena siddhivieaatve siddhisidhayiayo sattve 'numittyanupapattitdavasthyam/ sidhayiy samavyentmanyeva sattvt ityata ha [151] svarpetydi/ tath ca sidhayivirahavaiiya siddhau na svarpasambandhena, yenoktadoa syt/ api tu svanihasvarpasabandhvacchinndheyatnirpakanirpit asamavyasambandhvacchinndheyatsambandhena tath ca noktadoa iti bhva/ [151] tadviiyssaddheriti vysena lekhant sidhayivirahaviiasiddhyabhva iti dpikvkyasthasamastapade viinta siddhyabhvavieaamiti bhramo nirasta/ tath sati siddhisidhayiayo ---------------------------------1.

tdaprakrakatveti/ tatsdhyaviiatatpakaviayaknumititvaprakrakatvanih vacchedakatbhinn icchtvanihvacchedakatbhinn va y avacchedakat tadanirpik y sidhayinih pratiyogit tannirpakbhva sidhayivirahapadena vivakita iti bhva/ --------------------------------sattve 'numityanupapattitdavasthyt/ siddhyabhvarpavieyavirahditi dhyeyam/ [151] siddhessamavyenbhva ityartha iti/ sidhayivirahaviiasiddhe sayogenbhvamdya viiasiddhidaymanumitivraya samavyenetyuktam/ atra smndhikaravyaarre prathamdheyaty svarpasabandhvacchinnatvnivee siddhisidhayiayo sattve 'pi tmani sidhayivirahasya 1svapratiyogimattvasabandhena sattvdanumityanupapatti, ata tannivea/ anavacchinnasvarpasabandhvacchinnatva tadartha/ tena ghadyavacchedena sidhayivirahasya sidhayivatyapytmani sattve 'pi na kati/ sidhayivirahavati kle klikavieaatay siddhisattvt 2sa eva doa iti dvitydheyatnavacchinnasvarpasambandhena kraatva vaktavyam/ anyath siddhisattve ghadyavacchedena tadabhvasattvt viiasiddhidaymanumitypatte/ [151] sdhyasiddhi pakatvacchedakaviia itydi/ pakatvacchedakvacchinnavieyatnirpitasdhyatvacche dakadharmasabandhvacchinnaprakratlisaaynyaj namityartha/ atra ca pamaya sayogena vahnimnityde, parvata sayogena dravyavn ityde, parvata klikdin vahnimnitydeca nicayasya sattve 'pi anumityanupapatti syditi pakatvacchedakderniveanam/ vieyatprakratayornirpyanirpakabhvaniveana ca parvato

ghaavn, hradaca vahnimnitydisamhlabananirayasya parvato vahnimnitydyanumitivirodhitvrayeti bodhyam/ parvato vahnimn naveti saayasya pratibandhakatvraya saaynyatvaniveanam/ tacca na smnyata saayabhinnatvama, tath sati parvata sayogena vahnimn bhta ghaavn --------------------------------1. svapratiyogamattveti/ sva sidhayiviraha tatpratiyogi sidhayi tadvattvamtmana/ 2. sa eva doa iti/ siddhisidhayiayo sattve 'pi anumityanupapattirityartha/ --------------------------------navetydi samhlambanajnasyikasaayarpasypratibandhakat vaprasagt, kintu sdhyatvacchedakasambandhvacchinnapratiyogitkbhvp rakrakatvam/ yadyapi atra vahnitvdin padrthnatarvaghinaparvata sayogena vahnimn navetydisaayasypi tdatvamasti sdhyatvacchedakadharmvacchinnasdhyatvacchedakasam bandhvacchinnaprat iyogitsambandhvacchinnaprakratnirpitbhvatvvacchin naprakratnirpakatvbhvavivakymapi parvat vahnimn hradaca vahnyabhvavnitydigrahasypratibandhakatvaprasaga/ tathpi pakatvacchedakvacchinnavieyatnirpit y tdbhvatvvacchinnaprakrattannirpakatvbhvavivak at na doa/ abhvatvvacchinnaprakraty

svarpasambandhvacchinnatva niveanyam/ anyath parvata sayogena vahnimnklikdin sambandhena vahnyabhvavcetydinicayasypi virodhitpatti/ pakatvacchedakvacchinanavieyatnirpitasdhyavadbhe datvvacchinnasvarpasambandhvacchinnaprakratkatvbh vo 'pi niveya/ anyath parvato vahnimn vahnimadanyo veti saayasya virodhitpattirityalamadhikena/ nanu siddhau sidhayivirahaviiatvaniveaprayojana 'siddhisattve 'p'tydi dpikgranthokta siddhisidhayiparmarn yaugapadya eva sambhavati/ tadeva ca na ghaate/ yogyavibhuvieagun svottarotpannaguanyatvaniyamena te yugapadavasthnsambhavt, ata tatprayojanakathanamasagatamityakya siddhytmakaparmarasthale tat sagamayati - [151] atra siddhicetydin/ [151] ata samhlambanaparyantnudhvant/ parmareti/ anyath yatra prathama parmara tata siddhi, tata sidhayi, tata anumiti na jyata eva/ parmarasya prva naatvt ato ntra prayojana sambhavatti bhva/ tath ca vieabhvaprayuktaviibhvasambhavt na siddhisidhayiayo sattve vyabhicra iti bhva/ parmaralakaam prakikym [155] saptamtatpurugkra iti/ nanvatra vyptiviiasya pakadharmateti ahtatpurua kuto nrita, sa eva crayaya/ krakdhikryt 'saptamyadhikarae ce'ti strdasmarthyena samsnupapattibhiy samastapadapraviakriysamabhivyhrasya durvacatvena saptamyanupapatteriti cet - na/

aiikaahprasaktvapi akrakdhikaraavcipaddapi kvacit saptam sdhuriti scanyaiva iha saptamsamsdara/ tatra prama coktastre cakropdnameva/ anyath tadvaiyarthypatteriti/ spaa cedam vyutpattivde saptamyarthavicre/ nanu vyptiviayakapakadharmatjnasya parmararpatve dhmo vahnivypya dhmavn parvata iti jnayo vyvtti yadyapi sambhavati, tathpi hetu sdhyavypya hetumn paka iti samhlambanasya parmaratvpatty tato 'numitypatti ato nikaramha [155] vyptyavacchinnetydin/ atra ca vyabhicristhale hetuvypakasdhyasmndhikarayarpaviiavyptyaprasi ddhy bhramyaviayatsdhraanirpyanirpakabhvpannaviaya taiva vyptighaakatvatpadrthn niveany/ tath ca vyptyavacchinnetyasya hetuprakratnirpitavypakatvaprakratnirpitasdhyaprak ratnirpi tasmndhikarayaprakratnirpitetyartha/ vypakatvaghaakapadrthnmapi nirpyanirpakabhvpannaviayataiva nivey/ vahnivypyadhvn hrada, parvato ghaavniti samhlambanata anumitivraya vieyatprakratayornirpyanirpakabhvanivea/ vahnivypyadhvat dravyamiti jnt parvato vahnimn ityanumitivraya pakatvacchedakanivea/ parvato vahnivypyadhmavn na veti saaydanumitivraya nicaya ityuktam/ nicayatva ca na smnyata saayabhinnatvamikasaayasyjanakatvpatte/ ki tu sdhyavypyahetutvbhvaprakratnirpitapakatvaccheda kvacchinnavieyatnirpakatvbhvdirpamiti dhyeyam/ vyptilakaam

yatra dhma tatrgniriti shacaryaniyamo vyptiriti sagrahavkye tdavkyapratipdy shacaryaniyambhinn vyptiriti bodha ityabhipryeha dpikym [157] yatretydi/ [157] abhinaya abhilpakaabdakathanam/ [157] shacaryaniyama iti sagrahavkye sahacarata iti sahacarau tayorbhva shacaryam/ smndhikarayamityartha/ tasya niyama prcnamate sdhybhvavadavttitvdivaiiyam/ nvnamate hetuvypakasdhyanirtipatvtmaka, tasya hetunihatva svrayrayatvarpaparamparsambandhanaiva vcyamiti vypya itydau sa eva pratyayrtha svditi gaurava niyamasya vieyatve durvram/ tasya vieaatve tu niyamaviiasmndhikarayasyrayatsambandhenaiva hetuvttitvt noktarty gauravvaka iti manasi nidhya [157] niyatasmndhikarayamityuktam/ [157] sdhybhvavadavtti tvdirpamiti/ din sdhyavadanyvttitvaparigraha/ sdhybhvavadavttitvdirpa vieaa ghaakamiti yvat/ tda yatreti vyutpatty sdhybhvavadavttitvdighaitamityartha/ atra vahnimn gaganditydiviruddhavraya 1vieyam/ dravya sattvt itydivyabhicrivraya 2vieaam/ vttimtraniveenoktaviruddhanirse tu 'dhmavn vahne'ritydvapi prayojana bodhyam/ kecittu shacaryaniyama ityatra kdabhihito bhvo dravyavatprakata iti nyyena niyamaabdo niyatapara smndhikarayavieaamityabhipryeha [157] niyatasmndhikarayamiti - iti vycakru/ tadasat -tathsati shacarya smndhikarayam, tasya niyama iti ahsamsena vykhynavirodht/ niyataparaniyamaabdasya 'vieaa vieye'tydistre prvaniptpatteca/ tasmt niyatasmndhikarayamiti phalitrthakathanama; ---------------------------------

1. vieyamiti/ smndhikarayarpa vieyamityartha/ 2. vieaamiti/ niyamarpa vieaamityartha/ --------------------------------na tu abdrthakathanamiti tattvam/ tath ca niyatasmndhikaraarre niyama sdhybhvavadavttitvdivaiiyarpo na akyate vaktumiti bhva/ tathtve doamha -- [157] ida vcyamitydin/ atra ca sdhybhvavadavttitvaarre ki sdhyanihapratiyogitkbhvo niveyate, uta sdhyatvacchedaketaradharmnavacchinnasdhyatvaccheda kasambandhvacchinnapratiyogitkbhvaparyantamiti vikalpa manasi nidhydye vcyatvaghaobhaydyabhvamdya ghadivttitvaviiavcyatvdyabhva sayogdisabandhvacchinnapratiyogitkavcyatvdyabhv a cdya saddhetoravyabhicritvnupapatte sphuatvt dvitye daamha -[157] sdhybhvpratisaddheriti/ [157] pratiyogitnavacchedakasdhyatvacchedakvicchannetyartha iti/ dhmavn vahneritydau prameyatvadravyatvdikamdya ativyptivraya viiya sdhyatvacchedakapravea/ yadyapi mahnasyavahnydyabhvapratiyogitvacchedakatva vahnitvderapyadhika tviti nyydakatam/ tathpi tdapratiyogitnavacchedaketydin 1hetusamndhikarabhvaviinyasdhyatvacchedakva cchinnaviayatvattvavivakay na doa/ vaiiya svasetydibhedavattvasabandhena/ svdhikaraat svapratiyogitvacchedakatvasambandhena bhedapratiyogitvacchekat

avacchedakatsabandhena/ tath ca mahnasyatvdau tdaviayatvacchedakatviraht lakaasagati/ viayaty sdhyatvacchedakvacchinnatva caikamtravttidharmasya sdhyatvacchedakatve tannihvacchedakatkatvam, dharmadvayda tathtve -------------------------------1. hetusamndhikarabhvaviiny y sdhyatvacchedakvacchinnaviayat tadvattvamityartha/ svapadena hetusamndhikaraa ghadyabhvo grhya/ svasetydibhedavattva nma svdhikaraavttibhedapratiyogitvacchedakatvasabandhv acchinnasvanihvacchedakatkapratiyogitkabhedavattvam/ sva ghabhva svapratiyogitvacchedakatsabandhena ghabhvdhikaraa ghaatva, tatra yo bheda avacchedakatsabandhanena vahnitvvacchinnaviayatvadbheda tatpratiyogitvacchedakatva vahnitvvacchinnaviayatymiti tdabhedapratiyogitvacchedakatsabandhena ghabhvavat vahnitvvacchinnaviayat tena sabandhena ghabhvavadbhinn ca ghaatvvacchinnaviayateti svasetydibhedavattvasabandhena ghabhvavii ghaatvvacchinnaviayat, tadany vahnitvvacchinnaviayateti samanvayo bodhya/ --------------------------------tu dharmadvaydervieaavieyatvacchedakabhvena yda vilakaa avacchedakatva tannirpakatvarpamiti na katiriti/ na

caivamiti sayogasamavyobhayasambandhvacchinnapratiyogitkavah nydyabhvamdya taddoatdavasthyamiti vcyam/ sdhyatvacchedakasambandhamtrvacchinnatvasya taditarasambandhnavacchinnatvaparyavasitasya vivakitatvt/ [158] hetutvacchedakvacchinnaparamiti/ 1praktahetutvacchedakatvypakatvacchedakatkanirpak atkaparami tyartha/ tdanirpakatkatvamadhikaraatnvayi/ tena viiasatthetuke satttvasypi hetutvacchedakaty taddoatdavasthyamiti ak parst/ vastutastu ekadharmasya hetutvacchedakatve tannihvacchedakatkatvamevdhikaraaty niveyam/ yatra dharmadvayde tathtva tatra prvoktarty vilakavacchedakatkatvamiti na kicidavahnam/ atraiva [158] hetutvacchedakvacchinnaparamityasypi ttparyamiti dhyeyam/ [158] viieti/ 2svarpasamavyobhayaghaitasmndhikarayasambandhe na guakarmnyatvaviietyartha/ nanu viiauddhayorbhendt katha hetvadhikaraatva guderityata ha - [158] viiasyeti/ dravyatvbhvasya hetvadhikaraagudinihatve 'pti yojan/ gudtydin karmdisagraha/ [158] nvyptiriti/ tannihdhikaraatnirpakatvacchedaka yat -------------------------------1. nirpakatpadentra dheyat vivakit/ tath ca praktahetutvacchedakatvypik y dheyatvacchedakat tannirpakdheyatnirpakatvamadhikaraaty

vivakitam/ tena dravya viiasattvt ityatra hetutvacchedakat viiasatttve, tatra guanihdhikaraatnirpitdheyatvacchedakat nsti, 'guo guakarmnyatvaviiasattvn' iti prattiviraht/ api tu dravyanihbhikaraatnirpitadheyatvacchedakat asti, 'dravya guakarmnyatvaviiasattvat' iti pratte/ ata hetutvacchedakatvypakvacchedakatkdheyatkdhikara atvat dravyameva, tadvttyatyantbhvpratiyogitva dravyatve 'stti nvyptiriti bhva/ 2. svarpasamavyobhayaghaitasmndhikaraya nma svarpasabandhvacchinnasvanihdheyatnirpakdhikara anirpitasamavyasabandhvacchinnavttitvam/

--------------------------------tasyaiva tadavacchinnanirpitdhikaraatvattvena guderatathtvditi bhva/ yadyapi hetvadhikaraaty hetutvacchedakasambandhvacchinnatvnivee klikdin dhmdyabhikarae hraddau sayogdyavacchinnavahnydyabhvasattvt apyavyptisambhava/ tathpi janyamtrasya klatvnupagame naia doa sambhavatti tatra tanniveasya prakrntarea phalamha - [158] nvyptiriti/ tmabhinna jnavadanyatvditydau tmana kenpi sambandhena hetvadhikaraatvirahea lakaasamanvayasambhavt nsambhavo darita/ sayogasmnybhvasya vke savivdatvdha -- [158] kapti/ [158] pratiyogivaiyadhikarayasyeti/ yadyapi smnyata pratiyoginivee tdavieakrntbhvprasiddhi/ svapratiyoginivee svatvasya tattadvyaktivirntatay vypterasarvajadurjeyatpatti/ tathpi

1tdtmyasvapratiyogyadhikaraavttitvobhayasabandhena abhvaviinyatva nirpakatvasvraydhikaraavttitvobhayasabandhena pratiyogitviinyatva v sthlaskmartibhymanugatamabhve niveyamiti na doa/ atra ca svapratiyogyadhikaravttitvasya pratiyogivaiyadhikarayaabdrthatve kapisayog sattvditydau vyabhicriyatiprasaga/ adhikaraabhedenbhvabhedavirahea sdhybhvasya vypakatghaakatvsambhavt/ svapratiyogyanadhikaraavttitvasya nivee ca kapisayog etattvditydau avypitatdavasthyamiti hetvadhikarae svapratiyogyanadhikaraatva niveanyamitydika manasi nidhyha [158] adhikamiti/ -------------------------------1. abhvapadena sayogbhvo grhya tdtmyasabandhena svapratiyogyadhikaraavttitvasambandhena ca tadviia sa eva, tadanyo ghadyabhva/ eva prayitogit sayoganih, tannirpaka sayogbhva tath sva pratiyogit tadraya sayoga tadadhikaraavttica sayogbhva iti uktobhayasambandhena pratiyogitviia sayogbhva tadanya ghadyabhva iti samanvayo draavya/ ------------------------------anumnavibhga sagrahe [164] svayamevetydi/ asya vkyasya parnadhnabhyodaranajanyamahnasdinirpitasvrayr ayatvarpaparamparsambandhvacchinndheyatraya yatra dhmastatrgniriti

vyptiviayakapratyakottaraklnaparvatasampakarmakaga manraya parvatavttivahniviayakasandehavn parvatadharmikadhmaprakrakackuraya yatra dhmastatrgniritykrakavyptiviayakasmararaya ityakhaabodha/ tatra dhma payan smarattyanena dhmadaranajanyatva vyptismarae labhyate/ uddeyavidheyabhvasthale uddeyatvacchedakavidheyayorjanyajanakabhvasambandha bhnasya dhanavn sukhtaydau datvt/ tath ca katha vyptismaraahetutva dhmadaranasyetyaky tadupapdayati prakikym [165] ekasanbadhti/ svrthnumnanirpaam bhyodaranena vypti ghtveti sagrahavkyt bhyodaranasya vyptigrhakat labhyate/ tacca nopapadyate/ anvayavyabhicrdityakate dpiky [164] nanviti/ vyptigrahopyanirpaam nanu vyabhicrajnadaymapi bhyodaranena vyptinicaya svkriyate itpatti kuto na sambhavati ityata ha - [165] vyabhicrajnadaymitydi/ tath cnubhavavirodha iti bhva/ yadi cnubhavavirodhamapyandtya ipatti svkriyate tadpyha - [165] idamupalakaamiti/ ida-vyabhicrajnaday vyptinicaypattirptiprasagakathanam upalakaam-vakyamadantarascakam/ [165] rasbhdisdhrayd iti/ idamupalakaam

smnya-pratysattyanupagamapake parvatyavahnidhmayo smndhikarayasysannikatay mahnasdau vyptipratyake bhnsambhavt parvatdau dhmdidarannantara vyptismaranupapattirityapi draavyam/ hetutvacchedakaparyantasya vyptitve dhmatvdikamevvacchedaka avacchedya ca bhavatti avacchedyvacchedakayoraikyaprasaga/ na cepatti/ avacchedyaprakrakajne 'vacchedakaprakrakajnasya kraatay tmrayaprasagt/ tmrayaca prakte svajnahetutvpdanajanyasvajnabhedroptmaka/ yadi svajna svajnahetu syt tarhi svajnavyatirikta syditi tarka iti yvat/ yadv yadi sva svahetu syt tarhi svabhinna syditydi tarkarpa/ svajndihetutvasya svajndivyatiriktatvavypyatay pdypdakayorvyptisattvt ha - [165] dhmatvderiti/ [165] na katiriti/ tath ca tdadhmatvatvvacchinnaprakratlijna kryam; dhmatvdinihnavacchinnaprakratkajna kraamiti kryakraayo bhedt ntmraya ityartha/ ipattidoea tarknutthnditi bhva/ nanu vyabhicrajnbhva sahacragrahaca vyptigrahaheturityuktam tatra tdaviiavyptigrahe kimae vyabhicragrahbhvasyopayoga-smndhikarayagrahasya ca kutropayoga ityaky tadupapdayati [165] ittha cetydin/ [165] vieaajnavidhayeti/ hetu sdhyasamndhikaraa iti jna vin hetutvacchedake sdhyasamndhikaraavttitvasya durgrahatvditi bhva/ sdhyasmndhikarayasya vyptitve 'pi na doa ityha [165] vastutastviti/ [166] taddharmadharmitvacchedakaketi/ taddharmvacchinnavieyatketyartha/ [166] ata eveti/ smndhikarayntasyaiva vyptitvavyavasthpandevetyartha/ [166] dhmatvatveti/

dhmatvatvasya dhmetarsamavetatvasahitanikhiladhmavttitvarpatvditi bhva/ [166] digiti/ ayamaya hetutvacchedakvacchinnaprakratnirpitavypakatvaprak ratnirpita sdhyatvacchedakvacchinnaprakratnirpitasmndhikar ayaprakratni rpitahetutvacchedakadharmasambandhvacchinnaprakrat nirpitapakatvaccherakvacchinnavieyatkanicayatvena hetutvopagamt na viiaparmarasya anumitihetutvnupapatti/ eva prvamate vahnimn jalt itydau sdhyasamndhikaravttihetutvacchedaka virodha/ etanmate ca sdhydhikaravttihetu tath/ eva prvamate hetutvacchedakasya pakavieaatvacchedakatay svarpato 'pi niveasya svarpsiddherhetvbhsatopapattaye vayakatay vyptigrahanihahetutvacchedakagarbhe tredh hetutvacchedakapraveanamvayakamiti gauravam etanmate tu dvidheti

lghavam/ eva hetuprakratnirpitavypakatvaprakratnirpitasdhyaprak ratnirpi tasamndhikaraaprakratnirpitavttitvaprakratnirpita hetutvacchedakaprakratnirpitahetutvacchedakvacchinn aprakratnirpitapakatvacchedakvacchinnavieyatkani cayatvena prvamate hetutva vcyamiti gauravam/ etanmate tu na tatheti lghavamiti/ atra ca vyabhicra saayasya vyptipratyaka pratyeva virodhit na tu vyptyanumitydau tatra tasynuklatvt/ tath ca vyptipratyakatvameva vyabhicrasaayapratibadhyatvacchedakam, na tvanumitydisdhraavyptijnatvam/ tath sati vyabhicrasaayaday

vyptyanumityanupapatte/ eva caikadharmvacchinna prati saayanicayasdhraavyabhicrajnatvena naika pratibandhakatva sambhavati/ eva tadavacchinnbhvasnaya hetutvamapi/ ki ca vyabhicrasaayapratibandhakaty tarka uttejaka/ nicayapratibandhakaty tu sa na tatheti tarkbhvaviiavyabhicrasaayatvena vyptipratyakapratibandhakatva tadavieitavyabhicranicayatvena ca vyptigrahapratibandhakatvamiti na pratibandhakataikyasambhava iti ekasybhvasya hetutva na sambhavattyabhisandhya [166] hdayamityuktam/ [166] dhmgnyoritydivkye dpiksthe vyptigrahe iti saptamyantasya anvaynupapattimakya ea prayati [166] vyptigrahe utpatsyamna iti/ tath ca 'yasya ca bhvena bhvalakaam' iti strea prpt saptam vyptigrahapadottara utpatti bodhayati/ tasyca vyabhicraaknivartaka ityatra nivttau svaprkklnatvasabandhena anvaya/ ajtasya vidheyatvt jtasya coddeyatvt smnyato vyabhicraaknivartakasya kasyacit avagatatvena daritadpikvkye yojanay anvayamha [166] vyabhicraaknirvataka itydi/ tarkkra kathamityakymha - [166] sa ceti [166] asannikareetydi/ pratyakaviayaty sannikaravypyatvditi bhva/ parrthnumnanirpaam [170] parrthnumnaprayojaka itydi/ aya bhva -- parrtha anumna yasmditi vyutpatty bahuvrhvuttaraparasynyapadrthalkaikatay parrthnumnaabdena parrthnumnaprayojakatvvacchinna bodhyata iti tasyaupacrikatvamiti/ yattu -

parrthnumnaabde karmadhrayamritya prayojakatrpalakaay pacvayavavkyatvvacchinnameva tena bodhyate/ parrthnumnaprayojaka ityuktistu akyasabandhapradaranrtheti --tattuccham-parrthna-mnaabdasya vkyarpatay naiyyikai vkyalakay anabhyupagamt/ vkyaakyprasiddhy akyasabandharpalakay asambhavt/ anyath gabhry nady ghoa itydau nadydipadasya granthakt gabhranadtrdilakakatvakathanavirodhptt/ ayamatra sagraha -"bahuvrhi padrthnumnaabde 'tra krtyate/ kecittu bruvate karmadhraya tatra tanna sat// tathtve tasya vkyatvt laka nopapadyate/ vkyaakyasyprasiddhe vkyayogo hi laka// asmanmate bahuvrhau lakaka padamuttaram/ tatprayojakatrpaakyayogena yujyate"// iti/ atra cnumnaabda parrthnumnaprayojakapara/ parrthapada ttparyagrhakamiti kecinmatam/ anumnaabda anumnaprayojanakapara/ tadekadee 'numne parrthapadrthasynvaya iti pare matamiti viveka/

nyyvayavanirpaam [172] nyyalakaa bodhyamiti/ tath ca nyyalakaparijne nyyvayavatvaghaitavakyamalakaa durjeyamiti ak nirast/ nanu [172] anena pratipditlligditydisagrahavkye pratijdyavayavapacakasamudyaprayojyajnaviaybhtal igajanynumityraya paro 'ptyartho labhyate/ sa ca na ghaate/ jnamnaligasynumitihetuty asambhavt/ anyath attdiligajnaday anumityanupapatterityakya ligapadamatra ligaparmaraparam, atastdasamudprayojyaligaparmarajanynumitimn paro 'ptyartho labhyata iti tnupapatiriti samdhimabhiprayannha [172] anenetydi/ [172] sdhyavattay pakavacanam iti dpikvkye sdhyapada sdhyatvacchedakvacchinnaparam/ ttyrtha prakratvam/ pakapada pakatvacchedakvacchinnaparamityabhipryerthamha [172] sdhyatvacchedakvacchinnetydin/ pakatvacchedakaniveaprayojanamah - [172] udharaetydin/ ida codharaasthasdhyapadasya kevalasdhyaparatmagktya/ tena kalpntarasya vakyamatvena tasyaiva ca yauktikatvt tadabhipryea tena nigamanasya vyudsya uddhasdhyatvacchedakaniveasyvayakatay udharaasthasdhyavcipadasya hetuvypakatviiasdhyaparatve tatrdharaasthasdhyavcipadasya hetuvypakatviiasdhyaparatve tatrtiprasagaviraht pakatvacchedakaprevaavaiyarthyamiti nirastam/ vieyatprakratayornirpyanirpakabhpasya sdhyatvacchedakasya ca niveaphalamha -- [163]

upanaycceti/ vahnivypyadhmavn parvata itydyupanayajanyabodhyasdhyatvacchedakvacchinnaprak raty pakatvacchedakvacchinnavieyatnirpitatvaviraht dravydisdhyake dhmdihetuke sthale dravyavypyadhmavnitydyupanajanyabodhyapakavieya tnirpitaprakraty sdhyatvacchedakvacchinnatvavirahccanopanaye 'tiprasaga iti bhva/ klikasayogbhy vahnydereva hetusdhyabhvasthale upanayavraya sdhyatvacchedakasambandhanivea/ nanu tdabodhajanakatvameva lakaamstm, ki vkyatvaniveanenetyakya tasya nyyabahirbhntavkyavrakatvena srthakyamha - [172] vkyapadasyeti/ nigamanaghaake sdhyavnayamiti bhge 'tiprasaga vyudsyvayavatvasya pravea/ [173] agre 'pi - hetvdilakae 'pi/ dpikym [172] pacamyantamitydi/ pacam anta yasmin iti vyutpatty pacamyantatva 1svaghaakapadaprvatvbhvavatpacamghaitatva pacamviiatvaparyavasitam/ vaiiya 2svaghaitatvasvanihabhedapratiyogitvacchedakatvobhaya sambandhena/ avacchedakat 3svaghaakapadaprvatvasambandhena/ tanniveaphalasya tasmt vahnimniti nigamanavraasya sphuatvt ligapratipdakatvaniveaphalamha - prakikym [173] aya na daditydin/ [173] daasayogjanyetydi/ ghadau daarpdau ca vyabhicravraya vieaavieyayorupdnam/ pacamghaitatvaniveenaivopanayavrat tadantatvaparyantaniveasya nigamanavraameva phalam/ parvato vahnimnitydipratijy pacamyantatvaviraht tadupekaam/ aya dadityde sampradyavirodht na dadityuktam/ pustvdirpaliga paraty ligapade bhramavrayha [173] hetviti/ yadyapi daasayogjanyadravyatvta dajanyatvavatsadharm na dat daasayogjanyadravyatvditydau evamapyativypti, tathpi

pakatvacchedakvacchinnavieaatpannasdhynvitalig apratipdakatvasya pakatvacchedakvacchinnaviayatnirpitasdhyaviayatni rpitahetuvi ayatlibodhajanakatvarpasya vivakat na doa/ --------------------------------1. svauyasmin samudye pacam anta bhavati sa samudya, svaghaaka yatpada tatprvatvbhvavat y pacam tadghaitatva samudye/ 2. svaabdadvayamapi pacamparam/ 3. svapada pacamyantasamudyaparam/ --------------------------------nanvevamapi thlpratyayrthavikalpamukhena tannirsaprvakamanyatra thlpratyayaghaitayorupanayanigamanayorditatvena prakte tasmt na daditykrakasyaiva nigamanasya vcyatvena tatrtiprasaga/ pacamyantatvasya tatrkatatvditi cet na/ ligapratipdakatvaarre u'tvasya ligavieaatay nivet praktaligatvacchedaktiriktnavacchinnaligaviayatkabo dhajanakatvarpasya uddhaligapratipdakatvasytivyptyabhvt nigamanajanyabodhe lige vyptyaasydhikasya bhnditi/ upanaydvapi vyptipratipdakatvasattvt ha - [173] praktahetumattydi/ vdivkye svrasikalakay evtiprasajakatvdha - [173] nirheti/ andittparyaviaybhtrthanihetyartha/

sambhavati srthakatve nairarthakyamanyyyamiti ayavnha - [173] athaveti/ nandharat vyptibodhbhve tasya vyptiparatva na nirvahattyata ha - [173] tathceti/ tath codharaasya vyptiviayakamnasabodhamauttaraklikamdya vyptiprattcchay uccaritatvarpa vyptipratipattiparatvam vyptipratipdaketyanena vivakita upapdanyamiti bhva/ [173] digiti/ aya bhva - aya na dat daasayogjanyadravyatvt itydau yo hetumn sa na dadityudharaavkye dharmio 'vivaky nao bodhakatva eva na syt/ eva nirdhmo nirvahnitvditydau yo na vahnimn sa na dhmavnitydyanvayyudharaasya yattadarthvivakymanupapattiriti/ [173] vyptiviialigapratipdakamiti dpikoktopanayalakaasya nigamane 'tivyptimakyha [173] pakatvacchedakaviiavieyaketi/ nirpyanirpakabhvanivet na doa iti bhva/ [173] prayujyata itieapraeneti/ ida ca pakadharmatjnya pakadharmatjnrthamiti samsapake caturthy krakavibhaktitay kriypadaspekatvduktam/ pakadharmatjnamartho yasmditi vyutpattisvkre tu eapraasya nvayakat/ vacanamityadhyhrea napusakatvamiti dhyeyam/ [172] hetusdhyavattay pakavanacamiti nigamanalakae hetossdhyamiti pacamsamsa/ pacamti yogavibhgenopapdanya/ yadv heto sdhyamiti ah aiik jnajpyatva bodhayati/ idn 'sup sape'ti samso bodhya ityabhipryerthamha - [173] hetujneti/ [173] sdhyavadviayaketi/ tdasdhyaprakrakapakatvacchedakvacchinnavieyat ketyartha/ nanu pakasdhyasambandhdn pratijdita eva lbht nigamana viphalamityakya

nigamanasthahetuvcipadasybdhitatvdiviiahetulkaik atvamupagamya tatpratte bdatva lakay jaghanyatvdayuktamiti manasi nidhya mnas abdhitatvdipratipattireva nigamanaprayojanamityha dpikym [172] abdhitatvdikamiti/ dipadensatpratipakitatvaparigraha/ abdhitatvdikam abdhitatvdipratipatti/ tena yathrute viayasya janyatvaghaitaprayojanatvsambhavdasagatiriti nirastam/ uttaraklamityatyantasayoge dvity/ tena nigamanajanyabdabodhottara hetvabdhitatvdiprattirniyamena jyata iti labhyate/ uktarty tatpratipatte bdatvsambhavdhaprakikym [176] mnaso draavnaya iti/

viiaparmarasynumitihetutvasthpanam kptasyeti/ etena niyataprvavttitvamubhayasammatamiti scitam/ dpikym [176] kimarthamagkartavya iti/ taddhetoreveti nyyditi bhva/ [177] atra tvadabhimatetydi/ etena mmsakasypi jnadvaye prvavttitva kalpanyamiti scitam/ [177] bdetti/ tadbodhakapadamantarea tadbhnsambhavditi bhva/ etena pratyakasthale sannikaravat kasyacit hetutvacchedakasya bhna durvramiti na tatra vyabhicrasambhava iti scitam/ dpikym [177] parmarasyvayakatayeti/ tvadabhimatajnadvaya vinaiva viiaparmarasynumitiprvamupeyatayetyartha/ nana kvacit viiaparmardanumitirastu ki sarvatra viiaparmarakalpanayetyata ha -- [177] lghaveneti/ kasya lghavamityagymha --- prakikym [177] kalpanlghavenetyartha iti/ [177] jnadvayevyptijnatvapakadharmatjnatvvacchinnadvaye/ [177] viiaparmarevyptiviiavaiiyvaghiparmaratvvacchinne/

tath caikadharmvacchinne 'nanyathsiddhatvdikalpanamapekya prvoktadharmvacchinnadvaye tatkalpanasya gurutvditi bhva/ nanu vyptigrahapakadharmatgrahayo prtisvikarpbhy hetutva nopeyate/ yenoktadoassyt/ api tu vyptigrahaviiapakadharmatjnatvena tathtvamupeyate/ eva csmanmate 'pi ekadharmvacchinna eva tatkalpanamiti lghava durapahnavam/ vinigamanvirahastulya eva/ upadaritabdaparmarasthanapale vyabhicrastu kryatvacchedakagarbhe viiaparmarvyavahitottaratva niveyaiva parihartavya/ anyath sdhyavypyahetutvacchedakvacchinnavniti viiaparmarasya tatra vyabhicraprasagt ityatrha -- [177] vastutastviti/ [177] avadheyamiti/ aya bhva mmsakamate 'numitikraatvacchedakakoau smndhikarayasya dvidh jnatvasya ca pravea vayaka/ asmanmate tu na tath/ eva vyptigrahaviiapakadharmatjnatvena pakadharmatjnaviiavyptigrahatvena v kraateti vinigamanviraht kraatdvaya tanmate vaktavyam/ asmanmate tu vinigamanvirahasambhave 'pi samaniyatakraatnmabhedopagamt na kraatdvayvaka/ eva vyptyavacchinnapratiyogitkatvaviiasamavydisambandh vacchinnatdadhmdiprakratlijtvena hetutve vyptyae nicayatvamapi na niveanyam; asmanmate vieaatvacchedake saaytmakajnasya viiavaiiyvaghitvyogditi lghavamiti/ [177] vinigamanviraheeti/ ligavieitaparmaratvenaiva kraatva vaktavyamityatra niymakbhvenetyartha/ uddeyatsabandhena anumiti prati hetutvacchedakasabandhena sayogdin dhmdiheto kraatva durghaamityayenha - [177] tatrpyanumiteriti/

anvayavyatirekinirpaam anvayena vyatirekea ca vyptimaditi sagrahe 'nvayaabda hetusdhyasmndhikarayarpnvayasahacrapara/ grahagrhyatva ttyrtha/ ata eva kevalavyatirekinirsa/ vyatirekeetyatrpi vyatireko vyatirekasahacra/ sdhybhvahetvabhvayo smndhikarayarpa/ ttyrtha prvavat prakikym anvayasahacretydi/ kevalavyatirekivraya satyantam/ kevalnvayivyudsya vieyam/ anvayavyptimattvamtranivee 'pthiv itarebhyo bhidyate ganadhavattvt' itydivyatirekivrasambhava/ uktaparikre tvanvayavyptigrhakadntaviraht na hetusdhyayo sahacragraha iti na doa/ vieyadale tu viiayaiva vyptirupdey/ na tu tdagrahagrhyatvenpti bodhyam/ sagrahe [180] vahnau sdhya iti/ vahninihasdhyatnirpaka dhmavattvamityartha/ dntavkye mahnasdipada saptamyantam/ yatretyanurodht/ kevalnvayinirpaam nanu kevalnvayitvameva hetorlakaam kuto noktamityata ha [182] kevalnvayisdhyaketi/ ghao 'bhidheya pthivtvt itydihetorityartha/ [182] tadeva kevalnvayitvameva/ nanu gaganbhvavn meyatvt itydvavypti/ sdhyasya gagandytmakbhvapratiyogitvt/ eva sayogbhvavn prameyatvt itydvapi sdhyasya sayogdytmakbhvapratiyogitvdityatrha - [182] niravacchinneti/ sapatamnirdeya yat vilakaamavacchedyatva tadrahitetyartha/ tendheyaty kiciddharmvacchedyatvaniyame 'pi na kati/ tath ca gagande vttimattvbhvt sayogdinihavtte niravacchinnatvavirahcca noktadoadvayvaka daiti

bhva/ kecittu - svavirodhivttimadatyanatbhvpratiyogitva kevalnvayitvam/ yadyapyatra svapadennuyogyupdne tattadvyaktivirmpatti tvadanyatamatva ca durgraham/ pratiyogyupdne vpsvirahe 'tiprasaga vpskarae durjeyat; tathpi vttimadatyantbhvaviinyatva tat/ 1vaiiya svapratiyogitvasvanihabhedapratiyogitvacchedakatvobhya sambandhena/ avacchedakat svdhikaraavtt itvasabandhvacchinn/ ato na doa ityhu/ taccintyam -sayogdvuktakevalnvayitvamativyptamiti svnadhikaraavttitvapraveanasyvayakatvena svtantryea vttimattvavieaaniveavaiyarthypatte/ svdhikaraanirpitaniravacchinndheyatnyatvapravee ca sayogbhvasya kevalnvayitbhagpatte/ sayogdirpbhvasya tathtvt/ vttvapi niravacchinnatvaniveane ca praklanddhinyypatte/ kevalavyatirekinirpaam [183] vyatirekamtravyptikamiti sagrahapaktau anvayavyptinyatve sati vyatirekavyptimattvamartho labhyate/ atra cnvayavyatirekivraya vieaam, vyabhicrivraya vieyamiti bodhyam/ tacca na ghaate hetuvypakasdhyasmndhikarayarpy sdhybhvavadavttitvarpy v vypte pthiv itarebhyo bhidyate gandhavatvt itydau hetau sattvt anvayavypitaprakrakanicayvieyatve sati vyatirekavyptiprakrakanicayavieyatva lakaa vcyamityabhipryea vycae [184] niciteti/ atrpyanvayavyatirekivyabhicrio vraya vieaavieye/ vyatirekavyptimattvamevlam na lakasagatiriti/ pthivsmnyasya pakatvena tadatiriktadntadaurlabhyennvayavyptinicaysambhav diti bhva/

itarapratiyogikabhedasya jalatvdyavacchinnabheddytmakasya prasiddhy vikalpsagaterha - [184] pthivtaratvvacchinneti/ nanu pthivtaratvvacchinnapratiyogitkabhedarpasya sdhyasya prasiddhipake dye [183] yatretydin dpikokta daamasagatam/ --------------------------------1. sva vttimn atyantbhva ghabhva tadviia ghaa tadanyatva abhidheyatvde/ ghaasya uktobhayasabandhena ghabhvaviiatva cettham-sva ghabhva ghabhva tatpratiyogitva ghaasya, eva sva ghabhva tanniho yo bheda svdhikaraavttitvasabandhena ghaavadbheda, ghabhvasya ghadhikaraavttitvbhvt tdabhedapratiyogitvacchedakatva ca ghaasyeti/ --------------------------------anvayitvasynvayavyptimattvarpasya tatra sattvena tadpdansambhavt pattvpdya vyatirekanirayasya hetutay tadasambhavt ityata ha - [184 ] anvayasahacreti/ ipatti kuto na sabhavattykya bhvamha - [184] tathceti/ [184] prasiddhnumnam vahnydisdhyakadhmdihetuknumnam/ [184] etadapi - pthiv itarebhyo bhidyate gandhavatvditydikamapi/ [184] sapaketi/ sapakatvamatra sdhyaprakrakanicayavieyatvam na tu sdhyavattvamtram asambhavt/ tath ca pthivtarabhede sdhye gandhavattvdirasdhraahetvbhsa eva syt na tu saddheturiti bhva/ nanu vieyajnavirahe 'pi

sdhyavieyaknumite sdhyghaitavyatirekavyptiviayakt pthivtaratvavypakbhtbhvapratiyogi gandhavat pthiv itykrakt parmart sambhave bdhakbhva ityata ha [184] aprasiddheti [184] abhipryeeti/ tath cprasiddhasdhyake 'pi sdhyaprakrikaivnumitirityabhyupagamyaiva ida daamuktamiti bhva/ evena sdhyavieyaknumitivyavaccheda/ [184] jaldnmitydi/ trayodanyonybhv iti karmadhraya etanmata iti dhyeyam/ kecittu mate tu jalditrayodaeti punarbahuvrhi/ anyath caturdatmakasamudylbht/ trayodanyonybhva iti ahsamsa/ [184] trayodaatvvacchinneti dpikvkye trayodaatva samudyatvaviea iti scitam/ [184] apeketydin/ avacchinnatva vaiiya bhedagatam/ nanu jalditrayodaetyatroktarty caturdaalbhe 'pi kevala trayodaetydivkye katha tallbha ityata ha - [184] jaldtydiriti/ tath ca eapraena tdrbhalbha iti bhva/ matntarasdhrayena vyatirekavypteranumityagatvasthpannupapattica/ eva jalditrayodaetyatra bahuvrhyantarakalpanpraysa pratyekamiti padapraena caturdatmakasamudyasnaya pratyeka ye 'nyonybhv iti vykhynaklea/ svyatte abdaprayoge davakrbhidhnasya granthakrartiviruddhatva prathamaghaakrthasydipadasya prthamyamtraparatve 'svrasyam ceti/ dpikym [184] ekdhikaraavttitvbhvditi/ ekdhikaraavttitay anumite prnicatatvbhvdityartha/ sdhyghaitavyatirekavyptiviayakajnasya sdhyajnanirapekatvdha - [184] sdhybhveti/ api tu jaldibhedakamiti/ etena dpikvkyastha melanamityanta vykhytam/ yadyapi katvasyaikaviiparatvarpatve taddoatdavasthyam, tvadviayakadhviayatvarpatve viayaty vysajyavttitve mnbhvt pratyekavirntatvena uktnumnasynvayitvaprasaga, tdasdhyatvacchedakvacchinnbhvasyprasiddhatvena

vyatirekavyptigrahsambhavaca, tathpi jalabhinnnuyogikatvaviiasvarpasambandhena vyvdibhedaviiatejobhedasya sdhyatvasvkrt na doa/ apekbuddhivieetydivakyamagranthastu viayaty vysajyavttitvbhyupagamena pravtta/ anyath punaruktartireveti dhyeyam/ [184] anumityagatvam anumitiprayojakatvam/ [185] agre 'pi jalditrayodaatvvacchinnabhedtmakasdhyasyetyatrpi/ asmaduktarty yathrutrthasyaiva upapatte/ jaldti eapraasyyuktatvamityasvarasa hurityanena scita/ idamatrvadheyam tvadviayakadhviayatvasydheyatsambandhvacchinnavy pakatsambandhena sdhyatvamagkryamiti viayatvasyvysajyavttitve 'pi na virodha/ evamanyatrpi bodhyam/ tdavypakat ca svasamndhikaraabhedapratiyogitvydheyatsambandhva cchinnvacchedakatsambandhvacchinnasvanihvacchedak atkapratiyogitkabhedavattvamiti/

pakalakaam [188] sandigdhasdhyavniti sagrahoktapakalakaavkyena sandehaprakrbhtasdhyavattva pakalakaamiti labhyate/ tacca hrado vahnimnitydau hraddyavypakamityakyha [188] vieyatsambandheneti/ [188] sapakalakadikamitydi/ vieyatsabandhena sdhyaprakrakanicayavattva sapakalakaam/ dipadagrhya vipakalakaamapi tena sabandhena sdhybhvaprakrakanicayavattvam/ anyath hraddau vahnydibhramaday tasya sapakatay parvatdau nirvahnitvdibhramaday tasya vipakatay bhrntapuruyopanysnupapatte/ dpikym [188] nicitatveneti/ itaravilakaatvenetydi/ dpiky [188] uktetydi/ yadyapi tdasiddhyabhva ghadvapyastti parvato vahnimnitydau tatrtiprasaga/ tath ca svapratiyogitvacchedakakoipraviavieyatvacchedakadha rmavattsambandhena tdasiddhybhvasya

pakapadapravttinimittatopeyata iti na doa/ 1tdasya iha parvatatvde ghadvabhvditi bodhyam/ hetvbhsanirpaam dpikstha saddhetu nirpye'tyantopdnasya prayojanamha - [189] asaddhetunirpaa iti/ kta iti ea/ tath ca kti sapatamyartha/ tasy uttaraklnatvasambandhena smarae 'nvaya/ [189] prasagasagatyeti/ asaddhetutvdirpayeti ea/ [189] taditi/ asaddhetvityartha/ (190) hetuvadbhsanta itti/ ida crthapradaranaparam, na tu vigrahapradaranaparam/ vigrahastu hetava ivbhs iti vaktavyam/ tdtmyena saddhetuprakrakabhramavieyatetyartha/ bhramahetudoaca pacamyantapadapratipdyatvarpa/ dnapikym [189] saddhentu nirpyetydi saddhetuviiyakalakadaudiprakrakajnajanakaabdapra tiyogikadhvasaviia asaddhetuvieyakalakadiprakrakajnajanakaabdaviay akecchvi iaca ya asaddhetutvavypyadharmaprakrakajnajanakaabda tadanuklavartamnaklnaktimnityakhaabodha/ atrsaddhetumityasya dehaldpanyyenobhayatrnvaya/ prathamavaiiya svapratiyogisamnakartkatvasvrayaklavttitvobhayasamb andhena/ dvityavaiiya svaprayojyecchviayatvasvaviayasamnakartkatvobhayasa mbandhena/ saddhetumityatra satpadasyrthamha - prakikym [189] vyptydiviieti/ din pakadharmatparigraha/ ---------------------------------1. tdasyeti/

svapratiyogitvacchedakakoipraviavieyatvacchedakadha rmarpasyetyartha

---------------------------------nanu synnma smnyadharmakathanasyvayakat, tathpi dualakaasya pratijtatvt tasyaiva vaktavyatay tadupekya doalakabhidhnsagatirityata ha - doalakaa itydi/ [190] lbha bodha/ prptyarthakadhtorjnrthakatvditi bhva/ [190] atrnumitipadamitydi/ ayamaya-anumitipada praktapakadharmikapraktasdhyaprakraknumitipraktapakavieyakapraktasdhyavypyahetuprakrakapar marnyataraparam, na tu parmarasynumitikaraatventra pravea/ yadyapi parvato vahnimn hradaca tathetyanumitau parvato vahnivypyadhmavn hradaca tathetydiparmare ca samhlambane hrado na vahnimn npi vahnivypyadhmavnitydivipartanicayayo pratibandhakatvt tadviaye 'tivypti/ bdhdyasagrahabhiy tdnyataratvavypakapratibadhyatnivesambhavt/ tathpi praktnumititvavypakatvapraktaparmaratvavypakatvn yataravatpratibadhyatnirpitapratibandhakatnivet na doa/ ata evnumitikaraatvena parmaraniveopek/ bhramabhinnetyartha iti/ bhamatva ca 1svvacchinnatvasvnuyoginihavieyatnirpitatvasvaprati yoginihatvatritayasambandhena sasargaviinyaprakratnirpakatvam/ tena parvato nirvahniriti jnasya kicidae pramtve 'pi na kati/ [190] yadrpvacchinnaviayaketi/ yadviayaketyuktau viiauddhayoranatirekt hrada itydyekadeajnamdysambhavassyditi tadupek/ kastarhi jnaviea itykky tatpradaranamukhena

nikahetvbhsalakaa pradarayati - [190] eva ceti/ atryamanumagama --------------------------------1. svaabdena rajate ida rajatamiti pramy viayabhta ya samavykhya sabandha sa grhya, tadavacchinnatva rajatatvanihaprakratymasti/ eva sva samavya tadanuyogi rajata tannihavieyatnirpitatva ca rajatatvanihaprakaratymasti/ eva sva samavya tatpratiyogi rajatatva tannihatva ca prakratymasti/ ata uktatritayasabandhena sasargavii pramyaprakrat tadany prakrat bhramy rajatatvanihaprakrat tannirpakatva bhrama iti/ --------------------------------pakatvacchedakaviiarpasattva hetvbhsatvam/ vaiiya ca svaviiapratibadhyatnirpitapratibandhakatviiatvasamb andhena/ svavaiiya 1svvacchinnavieyatnirpitasdhyatvacchedakadharmasa mbandhvacchinnaprakratlyanumitivttibhedapratiyogitv acchedaka

tvasambandhvacchinnasvanihvacchedakatkapratiyogitk abhedavattvasvvacchinnavieyatnirpitasdhyavypyahetu prakratliparmaravttibhedapratiyogitvacchedakatvasa bandhvacchinnasvanihvacchedakatkaprat iyogitkabhedavattvobhayasambandhena/ pratibandhakatvaiiya dheyatsambandhena/ s ca 2svasetydibhedavattvasabandhena/ svdhikaraat svvacchinnaviayaknhryprmyajnnskanditanicay atvasambandhena/ bhedapratiyogitvacchedakat svarpasambandhena/

tentrya doa itydau na vkyabheda/ atrya pratibadhyapratibandhakabhvanikara/ hradatvdinihnavacchinnvacchedakatkavieyatnirpita sayogatvvacchinnasasargatkavahnitvdinihnavacchin navacchedakatkaprakratknhryabuddhitvvacchinna prati hradatvdinihnavacchinnvacchedakatkavieyatnirpit y vahnitvdinihnavacchinnvacchedakatkasayogasamband hvacchinnaprati yogitsambandhvacchinnaprakratnirpitasvarpasamband hvacchinnbhvatvvacchinnaprakrat tacchlyanhryatvdiviiajnatvena virodhitvam/ atra jtimn vahnimniti jnavyvttaye pratibadhyadii jtimn vahnyabhvavnitydijnavyvttye pratibandhakadii anavacchinnatvaniveanam/ eva pratibadhyadii klikatvdin sayogvaghibhramasypratibadhyatvopapattaye sayogatvdin padrthntarvaghi bhramasypratibadhyatvopapattaye sayogatvdin padrthntarvaghibhramasya pratibadhyatvopapattaye ca sayogatvvacchinnasarsatpravea iti dhyeyam/ jnavieanivee prayojanamha - [190] taneti/ [190] aprmyajnaviiasyeti/ viayatvasmndhikarayobhayasambandhenetydi/ -------------------------------1. sva pakatvacchedakam/ atra sarvatra svaabda doatvacchedakarpapara/ --------------------------------

miravykhymupanyasyati - [191] paretvitydin/ [191] dunmitydi/ tath ca na duanirpaapratijvirodha iti bhva/ [191] idam anumitipratibandhakayathrthajnaviayatvam/ [191] dunmeveti/ evena doavyavaccheda/ nanu parvato vahnimn dhmditydau parvato vahnyabhvavniti bdhabhramamdytiprasaga/ tasypyanumitipratibandhakatay hetau tatprakrakagrahasya yathrthatvasambhavdityata ha [191] parantviti/ nanu jyamnavyabhicrdipratibandhakatmatrayae pratibandhakayathrthajnetyatra karmadhraysambhavt lakaavkyrthnupapattirityata ha - [191] tadarthastviti/ anumittydilakaavkyrthastvityartha/ [191] eketi/ svaviayaketyartha jnavieaam/ lakye lakaa grhayati - [191] dhmavnitydin/ [191] ukteti/ ekajnaviayapraktahetutvacchedakadharmavattvarpetya rtha/ evamagre 'pi [191] daritetyasya/ [191] taditi/ dhmbhvavadvttitvaviiavahnydirpavyabhicretyartha / nanu iha lakae 'numitismnyasya pravet parvato vahnimn dhmditydvativypti/ hrado dhmavnitydyanumitipratibandhako yo vyabhicra dhmbhvavadvttitvaviiavahnydirpa prguktasabandhena tatprakrakapramvieyatvasya dhmdisaddhetau sattvt ityak nirrakaroti [191] prakteti/ praktapakakapraktasdhyakapraktahetuketyartha/ [191] saddhetvit i/ ntivyptirityanena sambandha/ [191] yathrthapadnupdna itydi/ yadyapyanupadameva parvato vahnimn dhmditydisthale tdavyabhicrdyaprasiddhy ntiprasagaprasaktirityuktatvt/ kathametatprayojanakathanasagati/ tathpi dhmavn vahnerityatraiva rsabhdidharmikadaritasasargakatdavyabhicrdirpat atsthalapras iddhadoaprakrakabhramavieyatmdya rsabhdvatiprasaga ityayt na doa/ na caiva saddhetvityuktirayukteti vcyam/ iha saddhetupadasya praktahetubhinnaparatvt/ tath ca saddhetvapi paktahetubhinne 'pi

rsabhdviti ea/ apin praktahetusagraha/ dntatay bhramapramsdhrayenaiva jnasya lakae nivediti bhva/ [191] taditi/ yathrthapadetyartha/ [191] huriti/ atryamasvarasa --- anumittyderdealakaatve doavattva dun lakaa sphuatay labhyate/ uktarty tasya dualakaatve tu doalakaa naiva labhyata iti iyadhvaiadysiddhi/ yadyapyanumitipratibandhaketyanena anumitipratibandhakatva tallakaa labhyate tathpi tanmate 'numitipratibandhakavattvamityuktimtreobhayasmajasye pratibandhakayathrthajnetydyukterasvrasyamiti/ savyabhicranirpaam sagrahe [195] sdhybhvavadvttiriti/ atra kecit - vahnimn dhmditydau ativypti/ sdhybhvavat y dhmdhikaraat tannirpitdheyatvasya dhmdau sattvt/ na ca sdhybhvavannihdhikaraatnirpitdheyatva vivakitamiti na doa iti vcyam/ evamapi dhmdhikaraat parvatny dhmdhikaraattvditydau ativypte/ tatra sdhybhvavn parvata tannichah y dhmdhikaraat tannirpitdheyatvasya dhmdhikaraattve sattvt/ na ca sdhybhvavannirpitatve sati sdhybhvavannihdhikaraatnirpit y dheyat iti vivakat 1na doa iti vcyam/ evamapi dhmdhikaraat adhikaraatbhinnatvaparvatnyatvobhayavat dhmdhikaraattvt 2ityatrtivypte/ --------------------------------1. na doa iti/

dhmdhikaraattvanihymdheyaty sdhybhvavatparvatanihadhmdhikaraatnirpitatve 'pi sdhyabhvavatparvatanirpitatvbhvdauditi bhva/ 2. ityatrtivypteriti/ tatra hi sdhybhvavn parvata dhmdhikaraat ca bhavati sdhybhvavatpadena parvatasyopdne tannih y adhikaraat dhmdhikaraat tannirpitatva dhmdhikaraattvanihy dheyatymasti, eva sdhybhvavatpadena dhmdhikaraatrpy adhikaraaty updne tannirpitatva ca dhmdhikaraattvanihymdheyatymasti ityativypterityartha/ --------------------------------na ca sdhybhvavadviidheyatva vivakitam/ vaiiya ca svanirpitatvasvanihdhikaraatnirpitatvobhayasamband hena/ ato na doa iti vcyam/ evamapi prameyatvdhikaraat prameyatvdhikaraattvanihdheyatnirpitdhikaraatb hinn prameyatvdhikaraattvt ityatrtivypte/ sdhybhvavat y sdhyabhtabhedapratiyogyadhikaraat tannirpitatvasya sdhybhvavat y tddhikaraat tannih y prameyatvdhikaraat tannirpitatvasya ca prameyatvdhikaraattvanihdhikaraatnirpitdheyaty sattvt/ na ca svanihdhikaraatnirpitatvasthale svanihdhikaraatnirpakatva

vcyam/ dheyaty adhikaraanirpakatvbhvenoktadonavakditi vcyam/ evamapi dheyatvdhikaraat dheyattvanihdhikaraatnirpitdhikaraatbhinn dheyatvdhikaraattvdityatrtivypte/ dheyatsmnyanirpitdhikaraatnirpakatvasydheyatm tre sattvt/ na ca svanirpakatvasthale svanirpakatvacchedakahetutvacchedakadharmasambandh vacchinndheyattvakatvanivet na doa iti vcyam/ tath sati sdhybhvavadavttitvarpavypte niruktavyabhicrbhvarpatve hetubhedena bhedpatty kevalnvayigranthavirodhpatte/ tatra tdavypterabhedasyoktatvt/ na ca svanirpakatvasambandhvacchinnasvanihapratiyogitktya ntbhvasvani rpitatvobhayasambandhena/ sdhybhvavadviidheyatva vivakitamiti na doa/ dheyaty adhikaraanirpakatviraht iti vcyam/ vttyaniymakasambandhasytyanatbhvapratiyogitnavacch edakatmate uktaparikrsambhavt/ na ca svanirpakatvasambandhvacchinnasvanihvacchedakatka pratiyogitkabhedavattvameva niveyamiti na doa/ vttyaniymakasambandhasypyanyonybhvapratiyogitvacc hedakatvacchedakaty sarvasamatatvt iti vcyam/ tathsati dhmavn vahneritpaydvasambhavpatte/ nirpakatay ayogolakdimato 'prasiddheriti vadanti/ atrocyate-vilakaanirpitatvasambandhena sdhybhvavadviidheyatva vivakitam/ vailakaya

ckhaopdhi/ na ca tatra mnbhva iti vcyam/ kryaty kraamitydyavyavahrt kryasya kraamiti vyavahrcca vilakaaniyapitatvasya ahyarthaty gaddharea bdhagranthe uktatay tattulyayukty adhikarae vartate, adhikaraaty vartata itydivyavahrvyavahrbhy vilakaanirpitatvasya saptamyarthaty apyvayakatvt/ vailakayasya ckhaopdhirpdanyasya nirvaktumaakyatvt iti bodhyay/ anye tu sdhybhvavannihdhikaraatnirpakatva vivakitamiti na doa ityhu/ taccintyam prameydhikaraat parvatny prameydhikaraattvditydvavypte/ prameyatvena praktahetorapi tddhikaraatnirpakatvt iti/ prakikym [196] sdhyatvacchedakadharmasabandhvacchinneti/ sdhyatvacchedakadharmasambandhaparyptvacchedakat ketyartha/ tena dvitvdyavacchinnbhvaviibhvayo sayogasamavyobhayasabandhvacchinnapratiyogitkbh vasya ca vyvtti/ tdvacchedakatkatva ca tdadharmetaradharmnavacchinnatve sati sdasambandhetarasambandhnavacchinnatvam/ dharmasambandhayorniveaprayojanamha - [196] teneti hetutvacchedakasabandhapraveana ca vahnimn dhmditydau vipakabhte hraddau klikdin dhmdessattvt ativyptivraya/ [196] sdhybhvavattym sdhybhvanihdheyatym/ nanu kapisayog etatvditydau ativypti/ uddhavieaatystdatvdityata ha - kapti/ [196] digiti/ kbhvatvvacchinnaklikavieaatsabandhvacchinna pratiyogitkbhvavn

tmatvditydau klikavieaataiva tdasambandha/ yadi ca 'adhika tu' itydi nyyena niravacchinnavieaatsasargakakapisayogbhvaprakr akanicayamdya taddoatdavasthyamityucyate/ tad yaddharmaparyptvacchedakatkasasargatnirpitasdhy bhvaprakratkaniciya pratibandhaka taddharmaparyptdheyatvacchedakatnivet na doa/ na caivamapi tdasamhlambanajnamdya taddoatdavasthyamiti vcyam/ tdanicayasmnya pratibandhakamityarthavivakat/ tath ca jnatvavttidharmaparyptvacchedakatkatva niveyam/ vttica svasetydi bhedavattvasabandhena/ svdhikaraat svaparyptvacchedakatkasasargatkasdhybhvaprakra tnirpitavieyatvacchedakatnirpakanicayatvasabandh ena/ bhedapratiyogitvacchedakatsvrayaviiatvasabandhena / vaiiya tdtmyasvaviiapratibadhyatnirpitapratibandhakatvobha yasambandhena/ svavaiiya svavieyatvacchedakadharmvacchinnavieyatnirpitasd hyatvacchedakadharmasambandhvacchinnaprakratlyan hryajnavttibhedapratiyogitvacchedakatvasabandhva cchinnasvanihvacchedakatkapratiyogitkabhedavattvasa bandhena/ nto vyabhicrasya viiaikrtharpatbhaga iti/ sapakavttitvasmnybhvaniveasyvayakatay tata eva kicitsapakamdya doaviraht sarvapadavaiyarthyathmatyakyha[196] sapakavttitveti/ nanu sapakatva yadi sdhyavattvamtra tad asambhava/ abdatvdvanityatvdismndhikarayasattvdityata ha [196] sapakapadamiti/ nanu abddvanityatvdisdhane abdatvdisaddhetureveti katha tasysdhraahetvbhsatetyakyha - [197] abda itydi/ [197] sampradyavida prca/ navnamatasya nirduatvt

prhurityuktam/ [195] anvayavyatirekadntarahito 'nupasahr iti sagrahoktayathrutalakae siddhyasiddhibhy vyghta itylocyha [197] anvayavyatireketi/ yatkiciddharmii sdhyanicayasya sdhybhvanicayasya v sattve anupasahravyavahraviraht daladvayopdnam/ viruddhanirpaam nanu virodhsdhrayayorabhedaprasaga ityata ha - [203] sdhybhveti/ skt - parmaramadvrktya/ tadabhvavypyavattjnavidhayeti yvat/ satpratipakanirpaam [203] yasya sdhybhvasdhakamitydisagrahavkye ahyantayacchabdrthasya sdhye 'nvaya/ paka ityadhyhryam/ prcnamate satpratipakasynityadoatvena saddhetorapi tadvyavahrasyeatvena vidyata ityasya jyata ityartha karmkhytrayat/ navyamate tu kartrkhytrayaena vartata ityartha/ sdhakam vypyatay ghyamamityartha/ prcmate/ navnamate tu vypyamityartha ityabhipryea vycae - [203] yatsambandhtydi/ [203] navn punariti/ sdhybhvavypyahetvantaravatpaka satpratipaka/ vypticnvayato vyatirekataca bodhy/ tadgrahaca tadabhvavypyavattgrahavidhaynumitivirodhti bhva/ asiddhanirpaam [203] pake pakatvacchedakaviraha iti/

tajjnasya pakatvacchedakaviiapakagrahavirodhitvam/ [203] pake hetvabhva iti/ tadgrahasya ca pakadharmatvaghiparmaravirodhitva bodhyam/ nanu bdhderivopdherapi doatvt tadviiasytiriktahetvbhsatvamvayakatva bdhitdivat upadheyasakare 'pti nyyt/ ata sopdhiko vypyatvsiddha ityasagatamiti hetvbhsapacatvavyghtpattirityata ha [204] updheriti/ nanu sdhyprasiddhisdhanprasiddhirpayordeayoradhikayossat tvt katha hetvbhsn pcavidhyamityakya tayorvypyatvsiddhvantarbhvt na tadvirodha ityha [204] atredamavadheyamitydin/ updhinirpaam sagrahe [207] sdhyavypakatve sattydi/ atra ca vahnimndhmditydau dravyatvderghadeca vraya daladvayopdnam/ nanu sdhyavypakatva sdhyavannihbhvpratiyogitvarpa cet, tad asambhava; sarvemeva dvitvdyavacchinnbhvapratiyogitvt/ ki tu sdhyavannihbhvapratiyogitnavacchedakadharmavattva m/ tath ca vahnimn dhmditpaydau vahnitvdin mahanasyavahnyde sdhyavypakatvt updhitpattirityata ha - prakikym [207] sdhyavypakatvetydi/ sdhyatvacchedakasabandhena sdhyavannihbhvyopdhitghaakasabandhvacchinnap ratiyogitnavacchedaka sdhanatvacchedakasabandhena sdhanavannihbhvyopdhitghaakasambandhvacchinna pratiyogitvacchedakaca ya 1updhitghaakadharma tadvattvamityartha/ ayamatrnugama -bhedaviiopdhitvacchedakadharmavattva updhilakaam/ vaiiya svrayatvasvaviiopdhitvacchedakasambandhvacchinna sdhanavannihbhvyapratiyogitvacchedakatvobhayasamb

andhena/ svavaiiya svapratiyogitvacchedakatsambandhena/ avacchedakat svvacchinnasdhyavannihbhvapratiyogitvacchedakatvas ambandhvacchinan iti/ updhitvacchedakasambandhapraveaphalamha --teneti/ kecittu updhitghaakasambandhaviiopdhitghaakadharmavattv a lakaam/ vaiiya svvacchinna sdhyavannahbhvapratiyogitvacchedakatvasambandhva cchinnasvanihvacchedakatkapratiyogitkabhedavattvasv vacchinnasdhanavannihbhvyapratiyogitvacchedakatvob hayasambandhenet i vadanti/ vastutastu avacchedakatviiadharmavattvam tat/ vaiiya svrayatvasvaviivacchedakatvasambandhvacchinnasvan ihvacchedakatkapratiyogitkabhedavattvobhayasabandh ena/

-------------------------------1. updhitghaakadharma iti/ updhitvacchedakadharma ityartha/ updhitghaakasabandhetyatrpi updhitvacchedakasabandhetyartha/ -------------------------------svavaiiya svvacchedakasabandhvacchinnatvasvaviiapratiyogitnir pitatvobhayasabandhena/ svavaiiya svanirpakapratiyogitviiatvasabandhena/ vaiiya svvacchedakasambandhvacchinnatvasvanirpakbhvanih asdhanatvacchedakasabandhena sdhanatvacchedakvacchinnavannirpitdheyatvacchedaka sambandhvacchinnasdhyatvacchedakvacchinnavannirpit

dheyatvadabhvyatvobhayasabandhena/ ato na sambandhntarydya davaka iti/ [208] avyptimiti/ vyu pratyaka itydau udbhtarpde gudisdhraauddhasdhyavypakatvbhvditi bhva/ [208] yaddharmaviiasdhyetydi/ pakadharmdiviiopdhitvacchedakadharmavattvamiti nikara/ vaiiya svvacchinnasdhyanirpitatatsambandhvacchinnavypakat vacchedakatvasvvacchinnasdhananirpitatatsambandhvacc hinnvypakatvacchedakatvobhayasabandhena/ vastutastu adhikaraatviiarpavatva vivakitam/ vaiiya svrayvacchedakatvasvaviiapratiyogitvacchedakatvasa bandhvacchi nnasvanihvacchedakatkapratiyogitkabhedavattvbhaya

sambandhena/ svavaiiya svrayvacchedakasabandhvacchinnatvasvanirpakapaka dharmdiviiasdhyavannihtyantbhvyatvobhayasaba ndhena/ adhikaraat ca svvacchinnasdhanavannihbhvyatvasambandhvacchinn / tentryamupdhirityatra na vkyabheda/ vastutastu adhikaraatviiadharmavattvamupdhilakaam/ vaiiya svanirpakabhedapratiyogitkdhikaraatnirpakabhedaprat iyogitvacchedakasabandhvacchinnatvasvaviiapratiyogit nirpitatvobhayasabandhena/ svavaiiya svaviiasdhyavannirpitdheyatvadabhvyatvasvanirpak abhedapratiyogitvacchedakdhikaraatrayasambandhvac chinnatvobhayasambandhena/ svavaiiya svrayasambandhvacchinnatvasabandhena/ dvitye vaiiya svanirpakabhedapratiyogitvacchedakdhikaraatnirpakab hedapratiyogi

tvacchedakasabandhvacchinnatvasvaviiapratiyogitnir pitatvobhayasabandhena/ svavaiiya svanirpakabhedapratiyogitvacchedakdhikaraatrayasam bandhvacchinnatvasvaviiasdhanavannirpitdheyatvada bhvyatvobhayasambandhena/ svavaiiya svrayasambandhvacchinnatvasambandhena/ atra sdhyavattva sdhyatvacchedakasambandhena sdhyatvacchedakvacchinnavattvam, tena sabandhntarea sdhydhikaraamdya na doa/ na v viiasattvn jteritydau dravyatvderpdhitnupapatti/ eva sdhanavattvamapi sdhanatvacchedakasambandhena sdhanatvacchedakvacchinnavattvam/ tena sabandhntarea sdhandhikaraamdya na doa/ na v dravya viiasattvditydau guderupdhitpatti eva vyvttyantaramavaseyam/ kasyaciditi/ parvatyadhmdherityartha/ [208] ida-bahirdravyasya pakadharmatkathanam/ tena bhyapratyakaviayatvasya sdhyaty dravyatvamtrameva pakadharma iti scitam/ [208] anityatvavypakamiti/ dpikvkye 'nityatvapadasya janyatvavinitvasdhraatvt praktnuguyrthamha --[208] vinitveti/ anyath tdasdhyavypakatvopdanaparatva tdagranthasya na sabhavatti bhva/ bdhitanirpaam [208] yasya sdhybhva iti sagrahapaktau paka ityadhyhryam/ tath cnumntiriktapramajanyapakadharmikanicaprakrbht a yaddhetusabandhi yat sdhya tadabhva ityartha/ sambandhaca hetusdhyabhvalakaa/ atra bdhdinicayn kutra kena rpea pratibandhakatvamityakymha - dpikym

bdhasyetydin/ domanumitipratibandhakatvaprakraodhanam bdhaabdasya doaviee 'pi prayogdha --- prakikym [212] bdhasya sdhybhvavattnicayasyeti/ dpikym [212] satpratipakasya virodhijnajanakasmagrtveneti/ satpratipakasya satpratipakajnasya/ virodhijnajanakasmagrtvena tadabhvavattjnajanakasmagrtvena/ atra navn --smagrtvamekakraaviiparakraatvamiti pratibandhakatvacchedakagarbhe krantarapraveo niphala gauravasampdakaceti vieyabhtajnasya tadabhvavypyavattjnatvenaiva pratibandhakatvamucitam, lghavt/ eva pratihetuvypaka sdhybhva pratihetumn paka iti viakalitajnadbayasdhraatay jnaviiajnatvenaiva virodhitvamvayakam/ etena virodhijnajanakatvena virodhitvamityapi pratyuktamiti prhu/ tanmata darayati --prakikym [212] vastutastviti/ nanu dpikym sdhraasya itydyasagatam, duahetorevasdhraaabdrthatay tasyvyabhicrbhvarpatvsambhavt ityata ha- [292] bhvapradhnanirdeatayeti/ vaiiye tty/ [212] evamagre 'pti/ viruddhasyetydvityartha/ vastutastu viruddhasyetyatra bhvekta pratyayamagktya virodhasyetyartha sulabha iti dhyeyam/ nanu sdhybhvavadvttitvajnasya hetudharmikasya sattve 'pi hetusamndhikaraetydivypti na hetau ghyata ityanubhavasiddham, tacca nopapadyate/ sdhybhvavadvttitvajnasya grhybhvnavaghitvena tdavyptijnavirodhitvsambhavt ityakyha - [212] hetviti/ vyptti/ hetusamndhikaraetydivypttyartha/ [212] maimantrdinyyeneti/ tena grhybhvnavaghitvena

tdavyabhicragrahasya tdavyptigrahvirodhitve 'pi na tadday tadpattiriti bhva/ [212] viiavyptyabhvatayetydi/ athtra dhmavn vahneritydau hetuvypakasdhyprasiddhy tadghaitaviiavypateraprasiddhy tadabhvasya sutarmaprasiddhy kathambhsat/ na ca svavypakatvacchedakasdhyatvacchedakvacchinnasmn dhikarayasambandhvacchinnahetunihapratiyogitktyant bhva eva hetuniha vypyatvsiddhiriti na doa/ tdasmndhikarayasabandhena hetuviiahetumn paka iti jnasyaiva cnumitihetutvam ato na tasybhsatnupapattiriti vcyam/ tath sati prguktavyabhicrdnmbhsatnupapateraakyaparihratv diti/ maivam/ yata svavttibhedapratiyogitvacchedakatvasvvacchinnasmndh ikarayobhayasambandhena sdhyatvacchedakaviiahetumn paka iti jnamevnumitiheturpeyate bhedapratiyogitvacchedakat svasetydyavacchedakatvasambandhena/ uktasvavttibhedapratiyogitvasabandhvacchinnasdhyatva cchedakanihapratiyogitkbhvavaddhetureva vyabhicra/ svvacchinnasmndhikarayasambandhvacchinnasdhyat vacchedakanihapratiyogitktyantbhvavaddhetureva vypyatvsiddhi/ uktagranthasypyatraiva ttparyam/ ato na dhmavn vahneritydau uktarty tadaprasiddhiriti madekaparilita panth/ kecittu sdhyatvacchedakaniha hetuvypakatvacchedakatvahetvadhikaraavttitvacchenda katvobhaybhvo vivakita iti nprasiddhiriti vadanti/ tattuccham --- dhmavn vahneritydau hetuvypakasdhyasamndhikaraahetumn paka u iti jnasya sdadhyatvacchedake

hetvadhikaraavttitvacchedakatvnavaghitay daritobhaybhvasya tadvirodhitay hetvbhsaty durvacatvt/ daritajne tulyavittivedyatnyyena niyamatastadbhne mnbhvt/ pratyakarpe tdajne kathacit tasya tath bhne 'pi anumitau bde ca tadbhne niymakbhvena tdbhvagrahaday tdaparmarasambhavt anumityutpdasambhavena tdbhvasya hetvbhsaty ayuktatvt/ tdaparmarasya tulyarpobhaynavaghitvena tdobhaybhvagrahapratibadhyatvyogt/ tdaparmare dhmatvdirpasdhyatvacchedakasya svarpata eva bhnena vypakatvacchedakatvdyae tasya niyamato 'vacchedakakatvena sutar vipartanicayapratibadhyatvsabhavcca/ dhmatvatvdirpeadhmatvdibhnopagame ca dhmatvatvdyanavacchinnavidheyatvacchedakatknumitya nupapattiprasagt/ yadapi hetuvypakatvacchedakatvahetvadhikaraavttitvacchedaka tvobhayavii asdhyatvacchedakahetumn paka iti parmarasynumitihetutva svkriyate, nto doa iti --- tadapi na sat/ kraatvacchedakagarbhe hetutvacchedakvacchinnaviayaty tredh niveena vypyatvsiddhe/ [212] viiavyptyabhvatayeti dpikvkyena hetunihbhvasyaiva doatpratte tvatpi tadanupapdancca/ hetubhtaparmare bahuvrhyarthasya sambandhasydhikasya bhnena mahgauravcca iti sarvamanavadyam/ dpikym [212] vyptisaaydhyakatveneti/ dhyakatva prayojakatvam/ nanu vyptisaayaprayojakatva katha tayorityata tadupapdanayati --prakikym [213] hetvasdhraydti/ din anupasahritvasagraha/ prcneti/ navnamata tu prgevoktamiti

bhva/ [213] vyptijnapratibandhaka -vyptijnavirodhidhviaya/ paramukhanirkakasyetyatra pratibandha itydi/ [213] tath cetydi/ atryamaya --hetvbhsasmnyalakae niviamanumititatkaranyatarapratibandhakatvam na tvat tadanutpdaprayojakatvam/ vyabhicritsambandhena updhiviiahetvatiprasagt/ eva ca hetvupdhiprakrakajnbhvasya parmarakraatviraht ntivyptiriti/ ithilam ayuktam/ pakatvacchedakaviiapakagrahvirodhitvasyaivraysid dhilakaatay sdhyavatpake tadabhvt uktalakae ca sdhyasaayaniveasya viphalatvena saayasya pakattvanirscca daritasya ithilatvamiti bhva/ dpikym/ [212] raysiddhvantarbhavatti/ aya bhva rayasya pakatviiasysiddhi ceneti vigraha/ tath ca sdhyanicayaday sdhyasaayarpapakatvirahea tadviiasya pakatvacchedakvacchinnasya tadnmasiddhe/ sdhyavatpakasya tatrntarbhva ucita iti bhva/ siddhasdhanasyraysiddhyantarbhvaprayojaka pakatvighaakatvamupapdayati --- [213] prake tanamata iti/ prcnamata ityartha/ aya bhva -- pakatvighaakatva raysiddhitvam/ vighaakatva ca virodhigrahaviayatvam/ pakat ca pakatvacchedakaviiapakadharmakasdhyasaaytmik prcnamate/ tath ca pakanihapakatvacchedakavirahasnya sdhyavatpakasya ca nicayadaymuktapakaty asambhavt/ ubhayorapi tathtvamavyhatamiti sdhyavatpakasya siddhasdhanarpasyraysiddhirpatay ndhikypattiriti na vibhgavyghtaaketi bhva/ siddhe prva parato v yatra sidhayi tatra sidhayivirahaklvacchedena siddhe/ pratibandhakaty vayakatvena sdhvatpaktiprasagatdavasthyamiti aknirsyokta [213] kevalamiti/ anena siddhe

sidhayishitybhvavyavaccheda/ tath ca siddhe prva parataca yatra sidhayi jt tatra siddheratthtvt ntiprasaga ityartha// // iti prasarakhyy dpikprakavykhyymanumnapariccheda// sampta /// upamnapariccheda [218] kutacidrayakapuruditydisagrahavkye pacamy prayojyatvamartha/ tasya rudhtvarthabdabodhe anvaya/ iti abdasya abdnvaytykrakatvamartha/ sphuamanyat/ yattu itiabda tdnuprvyavacchinnavkyapara, rudhto rvaapratyakamartha/ tatra viayitay vkyasynvaya iti - tattuccham smarannityuktasmtismagrpravivayakabdarpnubhav apratipdanaparatvasambhave tatparitygennupayuktnyathsiddhavkyasktkrapratip danaparaty anyyyatvt/ prake [218] avasarasagatyeti/ pratibandhakbhtaiyajijsnivtyuttaraklnvayavaktavy atvamavasara/ ttyrthdika sarvamapi prvavat/ nanu [218] sajsajisabandhajnamupamitiriti sagrahavkyena upamite padapadrthasambandhaviayakajnatva lakaamuktam tanna yujyate/ tdnumitydvativypte/ atastdasagrahavkya nopamiterlakaakathanaparam api tu tatsvarpamtrapradaranaparamityha

- [218] upamitisvarpamiti/ ki tarhi tasy lakaamitykkym ha - [218] lakaa tviti/ gamyetyantam upamititvasya jtirpaty pramascanya/ [218] etena smaranniti vartamnanirdeena/ [218] huriti/ atra ca sagrahakrasya kutacidrayakditydyabhihitavata atideavkyrthaviayakabdabodha karaam tadviayaka smaraa vypra- upamiti phalamiti matapradaranamevbhimatam, na tu sdydiviiapiadarana karaa tdasmaraa vypra upamiti phalamiti matapradaranam/ tathsati abdaprayogasya svdhnatvena smariyanniti pia payatti bryt, ata smarannitydyuktisvrasyaparylocanay prvamatamevbhimatam, na tu dvitya matamiti tatpradaranaparatay tdagranthavykhynnaucityamarucibjam/ sagrahe vkyeti/ gosado gavayapadavcya iti svarptideetydi/ [218] udbodhakntareti/ sdyaviiapiadarantiriktddirpodbodhaketyartha / [219] sdya(viiapia)darannantaramitydi/ atropamiteaya gavayapadavcya itynakratvopagame gavayavyaktyantaradarannantara tatra padavcyaty smaranupapatti, gosado gavayapadavcya itykrakatvasyopagame ca sdyasya tadbhedasamndhikaraatadgatadharmavattvarpasya gurutvena padavcyatvacchedakatvsambhavt tasy bhramatvpattiritylocya gavayo gavayapadavcya itykrikaiva upamitirupagantavyetyabhipryeoktam [219] gavayatvdirpalaghudharmet i/ tdadharmvacchinnavieyatketyartha/ [219] idamsdyadaranasya upamitihetutpradarana, upalakaa vakyamrthascakam/ [218] sdydtydin

vaidharmyasagraha/ // iti prasarakhyy dpikprakikvykhyy upamnapariccheda// /// abdapariccheda abdalakaam [222] upajvyopajvakatvasagatyeti/ atra vaktavya sarva prgeva prapacitam/ [222] bdabodhopajvyatvena bdabodhahetutvena/ [222] phalanihatve 'pti/ rayatrpasktsambandhenetydi/ [222] svarpayorapi abdapramopamnapramayorapi/ etena sagate sktsambandhena karaanihatva scitam/ [222] karaayoritydi ahyartho viayatvam abhidhnaabdrthaikadeajnnvitam/ anantaratva cvyavahitatvam/ tacca prvparasdhraam/ svanirpaaprvanirpaaprvatvanyatvasvottaranirpan uttaratvnyataravattvarpa bodhyam/ nanu [222] ptavkya abda iti sagrahe abdatvasya lakyatvacchedakatve vahnin sicattydyapramavkye 'vypti; ptoccaritatvavirahdityata ha - [222] pramaabda iti/ tath ca pramaabdatva lakyatvacchedakam/ tacca vahnin sicattydivkyavyvttamiti bhva/ [222] lakaamiti/ jabagaadadau ativyptivyudsya vkyatvamuktam/ ptoktavkyamityatra uktaabdena samsntargataahy uccaritatvamartha iti scitam/ [222] yathrthavakttvarpeti/ etena ptatva

hatvam/ tath ca vahnin sicatti vkye 'tivyptitdavasthyam/ tatprayoktu kasyacit iatvasambhavditiak nirast/ nanu vahnin sicattydiprayokturapi kadcit bdhitrthakavkyaprayogahetubhtayathrthajnavatty sambhavt kathamativyptivraamityata ha -- [222] praktavkyrtheti/ [222] nikara iti/ aya bhva -tdtmya1svapratipdyrthagocarayathrthajnajanyatvobha yasambandhena -------------------------------1. svapratipdyetydi/ sva jalena sicattydivkya tatpratipdyo yo 'tha jalakaraakasekakart tadviayaka yat yathrthajna tdavkyaprayoktniha tajjanyatva tdavkye, 'artha buddhv abdaracan' iti nyyditi bhva/ -------------------------------vkyaviiavkyatva 1svajanyatvasvaviaybhtrthapratipdakatvobhayasamband hena yathrthajnaviiavkyatva v abdalakaamiti/ [222] etat vkyrthajnasya abdaprayogahetutvam/ aktinirpaam nanu [225] arthasmtyanukletydin dpikym aktipadrthaniruktirayukt/ tannirukterihpraktatvdityakayha [225] mmsaketydi/ [225] nirsakatveneti/ prayojanatay hetutvavivakay tty/ agra ityavatranvayi/ avatraa pravttyanuklo vypra/ sa ca akgranthapravtti/ [225] taditi/ mmsaketyartha/ [225] matam prmikatay

svktor'tha/ [227] sdhrayeneti/ sdhraya tadvttirpavattvam/ rpa crthetydyuktam/ aktipadrthnvita vaiiya ttyrtha/ sphuamanyat/ dpiksthaaktirityasya aktipadrtha ityarthascanya [225] aktipadrthamityuktam/ dpikym anukletyanta sabandhavieaam/ nanu dpikoktaaktipadrthalakaer'thasmtyanuklatvaniveane 'pi ghadipadkayo samavye 'tiprasaga tadavastha/ svanihatvasvrthanihatvobhayasambandhena padaviiatvaniveane 'pykapadkayossamavyavraamadhakyam tasypi tadubhayasambandhatvt arthasstyanuklatvccetyata ha - [225] bdabodhajanaketi/ smtivieaametat/ tath ca samavyajndhna kdirprthasmtebdabodhajanakatvbhvt ntiprasaga iti bhva/ nanu anuklatva janakatvam, tacca sabandhe bdhitam tajjnasyaiva smtijanakatvdityata ha - [225] anuklatvamiheti/ [225] vieyamitti/ yadyapi svaprayojakdavattvdertmapada prati tmani sambandhatvamasti, tathpi smtinih y bdabodhajanakat tannirpit y janyatsambandhvacchinn jnanihvacchedakat tadavacchedakasasargatrayatvamiti nikart na doa/ --------------------------------1. svajanyatvetydi/ sva jalena sicattydivkyrthaviayaka jna tajjanyatva tdavkye, eva sva tdavkyrthajna tadviayo yor'tha vkyrtha tatpratipdakatva ca tasmin vkye iti samanvaya/ ---------------------------------

1janyatsambandhena tattadarthadharmikatattatpadaprakrakaaktisasargakajn aviiatattadarthasmtitvena bdabodhahetutvopagamt lakaasamanvaya/ eva sabandhntarajnajanyrthasmte bdabodhahetutviraht na doa iti/ nanu anya padrtha padrthntaramiti vyutpatty padrthntarapada kptapadrthtiriktaparam, pratiyogivieasamarpakapadsamabhivyhttiriktdipadn svasamabhivyhtapadrthatvacchedakrayatvena kptatattaddharmipratiyogikabhedakavadbodhakaty 'citramatirikta rpa'mitydau datvt/ tath ca mmsakai akterapi padrthatvgkrt tdabhedakavatpadrthprasiddhirityakyha - [225] tattaditi/ tath ca aktitvtiriktn dravyatvdnmeva grahat nprasiddhiriti bhva/ [225] vyghta - virodha/ aprasiddhiriti yvat/ athav naiyyikamate akti na padrthntaramiti niedho nopapadyate/ pratiyogyaprasiddherata ha - [225] tattatpadrthatvacchedakbhvakavadityartha iti/ atra ca padrthn tattatpadrthatvacchedakn anataramabhvaka atrstti padrthntaramiti ardyajanyaty upagamenoktrthalbht na padrthntaramityatra ca naa praktipratyayrthayorantarbhsamnrthakaty anyatra darant prakte 'pi antarapadrthasybhvakasya naarthbhve pratiyogitaynvayena tattatpadrthatvacchedakavirahakbhvraya ityartha manasi nidhyha - [225] na vyghta iti/ vyghta ityata prk siddhyasiddhibhymitydi/ [227] anyeti naiyyiketyartha/ tattatpadrthatvacchedakbhvakasya pratyeka prasiddhatvt pratiyogitvacchedakaviiapratiyogijnasambhavena

naiyyikamate niedhopapatteriti bhva/ yadyapyatra katva durvacam/ aprasiddhy ekbhvaviiparbhvaniveaca na -------------------------------1. janyatsabandhenetyasya jnaviietyatrnvaya/ -------------------------------sambhavati/ tathpi tattadabhvaviayakadhviayatvavadityarthgkrt na doa/ viayatvavattva cdheyatsambandhvacchinnasvavypakatsambandhena/ tatsambandhvacchinnapratiyogitkatadabhvaprasiddhy niedhopapatte/ [225] atiriktaiveti/ kptayorvinigamanvirahe 'kptamanyat siddhyatti nyyditi bhva/ [225] yata itydi/ atra kalpe vcya itydau dhtostdavieyatvamartha/ pratyayasya raya iti bodhyam/ nanveva sati vcya itydivkyajanyabdabodhe rayatvarpdhikapadrthabhnasya vaktavyatay gauravam/ eva vieyatymicchsambandhatay nirpitatvasya niveanyataypi tathetyakya kalpntaramha [226] tdeti/ tattatpadajanyabodhaviayatvanihetyartha/ [226] taditi/ varetyartha/ eva ctra kalpe dhtorvarecchaivrtha, pratyayasya padajanyabodhaviayatvaprakratnirpitavieyatvnrtha , vieyaty ca nirpitatvasambandhena icchnvaya iti bhva [226] nti prasaga iti/ ghadipadajanyabodhaviayatvde varecchy ghadveva bhnt tadviayatayoreva

nirpyanirpakabhvasattvditi bhva/ nanu gagy ghoa itydau gagpaddita trdibodhotpatty trdigatasya tdabodhaviayatvderapi varecchay viaykaraamvayakam/ tasy vidyamnayvaddharmaviayakatvaniyamt/ tath ca tra gagpadajanyabodhaviayo bhavatvitykrakatvamapi tasy astti prguktarty lakaocchedaprasagatdavasthyamityata ha - [226] gagpadajanyatvasyeti/ gagpadajanyo bodha bodhaviayo bhavatu tramitykrakatvameva varecchy svkriyate, tvataiva tasy uktaniyamopapatte/ bodhaviayattvarpea gagpadajanyabodhaviayatvderapi tatra bhnasambhavdityartha/ [226] abhveneti/ anyath viikrecchviakalitkrecchayoravailakayaprasagditi bhva/ [226] gagpadajanyatvaprakratnirpitetydi/ etena bodhaviayo bhavatu tramitykrakatvasya tdecchymupagamt/ bodhaviayattvena gagpadajanyabodhaviayatvaprakratnirpitatva travieyaty apyakatamityatiprasagatdavasthyamiti ak nirast/ viakalitecchyavieyatprakratayoraikysambhavena janyatvabodhaviayatvayo prakratrpayo nirpyanirpakabhvsambhavt/ [226] na kati - na lakaocchedaprasaga/ [206] svtantryea bhnamiti/ vaiiye tty bhna prakrat/ svtantrya crthavieyatnirpitaviayatvaprakratnirpitabodhaprak ratnirpitatvbhva/

padanihaprakratnirpitajanyatvaprakratnirpitabodhapr akratni rpitatvbhvaca/ svtantryeetyasyoktrthakasya yathyogamanvayo bodhya/ [206] sakepa iti/ atryamaya varecchy tra gagpadajanyabodhaviayo

bhavatvitykrakatvamanabhyupagamya daritaviakalitkrakatvbhyupagame lakay vttyantaratvakalpanasyvayakatvena gauravam/ viikrakatvbhyupagame tu lghavamiti tarknughtena varecch viikrakatvatadabhvnyataravat prameyatvdityanumnena tasy viikrakatvasiddhiriti tu na akanyam/ tathsati abhrntn ghao ghaapadavcya iti vyavahraprasagt/ bdhakatarkbhvaviiasyaiva lghavatarkasynumnnugrhakatvopagamt/ uktnumnena tatra tadasiddhe/ eva ghao ghaapadasya vcya itydau pratyayrthe vibhaktyarthasynvayo vcya/ sa cnubhavaviruddha iti/ ahy janyatvaprakratrtha/ tatra praktyarthasya svanihaprakratnirpitatvasambandhennvaya/ vaca dhto bodhaprakratnirpitaviayatvaprakratnirpakatvaviiec chrtha/ ahyarthasya bodhaprakraty nirpitatvasambandhennvaya/ viiecchyca pratyayrthavieyatvadekadeavieyatve vieavacchinnanirpitatvasambandhennvaya/ eva prathamakalpo 'pi sdhureveti/ eva viiecchyavieyatprakratayorabhedamanupagamya avacchedyvacchedakabhvgkre prakratnirpitaprakratsthale prakratnirpitavieyatvvacchinnaprakrat niveyeti/ viiaaktisthpanam [230] viie aktimitydi/ viiavieyakaaktiprakrakprmyajnnskanditanica ynuklavypraviayakecchviia mmsakamataviayakajnajanakaabdapratiyogikadhvas aviia mmsakamatavieyaknupapannatvaprakrakajnajanaka abda

tadanuklaktimnityakhaabodha/ dvitya vaiiya svapratiyogisamnkartkatvasvrayaklavttitvobhayasamb andhena/ sphuamanyat/ [230] arthpattti/ arthpattica nayanakarmatvasya sktsambandhena gonihatvamantar svrayavttitvarpaparamparsambandhena gotvavttitvamunapapannamitykrik bodhy/ nanu jtyrayavyaktveva aktisvkre gavdipadajanyabdabodhe gotvditatsambandhayo katha bhnasambhava/ akyasnapaya bdabodhe bhna nstti niyamt/ na ca tdaniyame mnbhva iti vcyam/ tath sati gavdipadajanyabdabodhe ghadn bodhpatte/ yattu - nlo ghaa itydau abhedasya eva sati bdabodhe bhna na syditi - tanna - padrthadvaya sasargtiriktasyeti vieadityakya prcnbhimatasamdhnamha - [231] atreda bodhyamitydin/ navnstu tdaniyame mnbhva/ na cokttiprasaga/ aktitadavacchedakatadavacchedakatghaakasambandhatvn meva bdabodhe bhnaniymakatvgkrt/ eva ca jtitadvaiiyyo aktirnbhyupeyeti vadanti/ tanmata darayati - navystviti/ aktigrahopyapratipdanam nanu apyekadantetydikodau ekadantdiabdn dvandvasamso 'nupapanna/ samasyamnapadrthn mitho bhedasattva eva dvandvasya sdhutvdiha tadabhvdityata ha - [234] tatreti/ [235] vyavahrata/ pravtterityartha/ [234] vddhavyavahreeti dpikvkye 'pi vddhasya vyutpannasya vyavahrea pravttyetyartha/ nanu dpikstha [237] nanvitydivkye kryaparatvdityasya ahyantkksambhavt vyavahrasyetyasyottaratrnvaysambhavccha - [237] vyavahrasyetydi/ [237] vyavahrasya - vkyaprayogasya/ nanu [234] pravttimupalabhya gavnayana ca dveti dpikvkytpravttyanumnnantara gavnayanajnamiti

labhyate/ tacca na yujyate/ pakajnamantar anumnsambhavena gavnayanajnasya prathamamvayakatvdityata ha - [237] gavnayana dvetydi/ pravtyupalambhasya pramityantarasysambhavdha upalabhyetyasyeti/ anumnaprayogamha - [235] iya kriyete/ aya prayatna gavnayanadharmikeasdhanatjnajanya pravttitvt svyapravttivat ityanumnntaramapha bodhyam/ [235] gavnayanajnasya gavnayanadharmikeasdhanatjnasya/ [234] nicityeti/ ayamaya - tdajna tdavkyajanyam tdavkyaviiatvditynumniko 'tra nicaya/ vaiiya ca svasattdhnasattkatvasvbhvdhnbhvapratiyogitvobhay asambandheneti/

nanu gmnaya itydiviiavkyasyaiva tdaviirthe akti kuto na svkriyata ityata ha - [235] vkyasyeti/ nanu yavaabdasya drghakaviia aktisvkre mlecchn priyagau prayogo na sydityata ha - [235] priyagau tviti/ [235] khytasya yatnatvaviia itydi/ khyta yatnatvaviiavcaka 1tdakarotivykhyetatvditi rty vivaraasya aktigrhakat bodhy/ tatsamnrthakapadntarea tadarthakathana hi vykhynamiti bhva/ abdn siddhaparatvamapti nirpaam nanu siddhrtho 'pi

vkyaprayog bhavatu ki tvat vyutpatterityata ha - [237] tathceti/ [237] anyath-tatra aktigrahvayambhvavirahe/ lakanirpaam nanu [237] trepi akti na kalpyata iti dpikvkyamanupapannam/ trdiabdn tre aktisvkrdityata ha - [238] gagpadasyeti/ [238] ea iti/ [238] nnrthakatvnupapattiriti/ nnrthaaktatvnupapattirityartha/ nanu lavavayorapi kathacit sayoga sambhavati, evamekaklnatvdisambandho 'pti noktadoavistrasabhava ityata ha - [238] idamupalakaamiti/ [237] ida lavavayo parasparasambandhbhvt nnaktikalpanam/ [238] prasiddhayo samnaprayogaprcuryayorityartha/ etena gagdipadt vieasscita/ tatra trapravhayoratathtvt/ [238] macasthapurua iti/ atra macapada puruamtraparam, macasthetyuktistu tatra akyasambandhalbhya/ vcyrthasya macdestu na bdabodhe bhnamiti dhyeyam/ idamatrajahalallakalakaam lakyatvacchedakarpea lakyamtraviayakabodhajanik lakaeti/ [238] apin - apiabdena/ [238] ekasrthavhitvena ekasamudyaghaakatvena/ ajahallakalakaam lakyatvacchedakarpea akyalakyobhayabodhik lakaeti/ lakyatvacchedaka daritam/ nanu chatripadamukhyrthasya chatria gamanakarttvnvaynupapattiviraht kimatra lakaniymakamityata ha [238] ttparyeti/ matubarthaketyanena inipratyayasya aktatvalakaapadatva scitam/ [238] tacchaktyeti/ vkyaaktyetyartha/ mmsakamatamabhiprayannha - [238]

pratipdyeti/ svamatbhipryeha [238] anyatheti/ [238] ekasrthe ekasamudye laka svrayapuruaghaitatvarpaparamparsambandhtmik/ [238] hurityasvarasascanam/ tadbjantu tathsati jahallakaodharaameveda syt/ tath ca praktnupayoga dpikym tasyjahallakaodharaatvakathanditi/ [239] tasya tvabrahmaoraikyasya/ [239] tattasyednmitydi/ aya bhva - taddedisambandhaviie etaddedisambandho bdhita, viie anvyamnadharmasya vieae 'pyanvayvayakatay vieabhtataddedisambandhe tadbdht/ ata tatpada deaklasambandhimtraparam na tu dedau tatto 'pi vivakita/ tath ca tacchabdalaka jahadajahallaka/ tallakaantu vcyatvacchedakprakrakavcyaviayakabodhaprayojik lakaetti/ so 'ya devadatta itydau yadi viiavaiiyvaghibdabodha svkriyate tadaiva syt, na cya svkriyate, ki tu taddeatatklavttitvopalakitnuyogikavaiiyvaghibodha / tatra ca na prguktarty bdhvaka/ vieae vidheynanvayt/ ata eva so 'ya devadatta itydivkyajanyabdabodhasamanantara taddeatatklavtti na v devadatta itydisaaynutpdo 'pyanubhavasiddha upapadyate/ atastattasyhnt ntralakavaka iti nopeyata eva jahadajahallakaeti vadanti/ tanmatamha - [239] pare tvitydin/ gauvyajanayorvttyantaratvakhaanam [242] rjmapi aktyaiveti/ bhuva dharati rakatti rty yogaaktyaivetyartha/ nanu vyajany kutra lakaymantarbhva ityatrha - [242] gagymitydi/ [242] lakasmrjyt - lakabalt/ cakrasya samuccayaparatvsambhavdha - [242] castvartha iti/ [242] vilakaaabdaprayokttvditi/ vilakaaabdaprayogaviiatvdityartha/ vaiiya

svnuklaktimattvdheyatvobhayasambandhena/ dheyat svapativieyakaevavidhabdabodhaprakrakecchprayojyatvobhayasamban dhena/ tensmaddivapi yathrutahetusattvena na vyabhicra/ [242] sambhvandtydin mnasaparigraha/ [243] mantavyamiti/ tatha ca tathnuvyasyo 'siddha iti bhva/ lakabjanirpaam [245] lakanupapattiriti/ akyrthasya yayde kriynvayasambhavditi bhva/ [245] niyatakle avdiniyatapraydikla ityartha/ [245] vieaderitydin shacaryde parigraha/ arthghyhrakhaanam [246] adhyhra - upasthiti/ [246] arthajnrthatvdityatrrthajnamupasthiti/ yathkathaciditi/ mnntareetyartha/ nanu padajanyatvaniveasya ghaa karmatvamitydisthapalavieaprayojanakathana viphala, pratyakdyupasthitapadrthasthale 'pi tatsambhavt ityakya na bodhe padajanyatvaniveasya ida prayojanakathanam, api tu vieapadasypti samdhnamha - [247] vieapadasypti/ vttyeti vaiiye tty/ [247] digiti/ aya bhva --- yadyapi ghadipada vastugaty vttiviiameveti tatsamavyajnajanykopasthity bdabodhavraya tattaddaavttiprakrakatattatpadadharmikajnajanyatatta darthopasthiterhetutva vaktavyam/ eva tattatpadavttiprakrakatattadarthadharmikajnajanyatattad arthopasthiterapi/ eva

ca samavyasya vttirpatvbhvt ntiprasaga/ aktilakaayoreva vttirpatvditi/ padavibhga [248] avayavaakti - svaghaakapadaakti/ [248] tanmtreeti/ avayavaaktimtreetyartha/ mtraabdena rhiaktivyavaccheda/ tath ca rhiaktijnajanyrthaviayakabodhajanakatvbhve sati avayavaaktijnajanyrthaviayakabodhajanakatva yaugikasya lakaamiti paryavasitam/ yogarhivraya satyantam/ [248] tanmtreetydi/ rhimtreetyartha/ mtrapadenvayavaaktivyayaccheda/ tath ca yogaaktijnajanyrthaviayakabodhajanakatvbhve sati rhiaktijnajanyrthaviayakabodhajanakatva rhasvya lakaam/ yaugikavraya satyantam/ [248] yogarhibhymitydi yogaaktijnajanya ya rhiaktijnajanyabdabodha tajjanakatvamityartha/ rhivraya prathama janyntam/ yaugikavraya dvityam/ parasparasahakreetyanudapdne rhy arthapratipdakatve sati yogenrthapratipdakatva lakaa syt/ tatra ca yaugikarhviea, atastadupdna tenaikatra bdabodhe dvividhaaktijnajanyatvalbha/ sahakre parasparatva ca svrayanirpitasahkarrayanirpitatva sahakraviiatvaparyavasitam/ vaiiya svanirpakavttitvasvrayanirpitatvobhayasambandhena/ [248] parasparsahyenetyagrimagranthasya niruktasahakrbhvenetyartha/ ttyrthaspaya vaiiyasya aktydvanvaya/ tath ca rhiaktijnajanyayogaaktijnjanyrthaviayakabodhaja nakatve sati rhiaktijnjanyayogyaaktijnajanyrthaviayakabodhaj anakatva yaugikarhasya lakaam paryavasitam/ kevalayaugikakevalarhayo vraya daladvayam/ [249] yogarhimiti/ yogasahit rhimityartha/ tena - yoga ca rhiceti itaretarayogadvandvrayae yogarh iti

dvivacanntatvaprasaga/ yogarhyossamhra iti samhradvandvrayae yogarhti napusakatvaprasaga iti aky nvaka/ kaprthivdivat madhyamapadalopisamsrayaenvirodht/ etadabhipryeaivgre kumude kumudaprayogasattvt ipattirityata ha - [249] pakajdti/ anvitaaktikhaanam [250] padrthadvayasyaiva parasparnvaya ityetallbhya itaretyuktam/ natvitaratvamapi akyatvacchedakaghaakamityabhipryeha - [251] anvita iti/ nanvanvaye 'pi aktirstm, ki tata ityha - [251] anvita itydi/ uktarty kryopekbjasambhavt itarapadasya kryaparatve gauatvpattecsvarasa hdi nidhya [251] hurityuktam/ tattatkravyavahitottaratva svasmndhikarayvacchinnasvvyavahitottarakaotpattikatvasambandhena tatkraavaiiyam/ tena vyadhikaraabdabodhavyudsa/ kkdinirpaam [255] yogyatdtydin avilamboccaritapadaparigraha/ nanu yatpadbhvaprayuktatva tajjanyatvam, tacca bdabodhajanakatve 'bhvarpe na sambhavati/ tasya nityatvdityata ha -- [255] prayuktatva ceti/ nanu niruktabdabodhjanakatvajna vinpi bdabodhodayt katha tadghaitasykkrpatvamityata ha - [255] ajanakatvntamiti/ [255] paricyakam - bodhakam/ vkyarthasyprvatay bdabodht prgdurgrahatvena kvacidyogyatsaaydapi bdabodha jyata

ityabhipryeoktam - [255] saayanicayasdhraeti/ [255] svarpasatyeva -- ajtaiva/ [255] digiti/ aya bhva -yogyatjnatvena hetutve 'prmyanicaybhva eva hetutvacchedake niveya/ navnamate saayasdhraprmyagrahatvvacchinnapratiyogitkb hva tatheti/ [255] dpiky avilambenetydi/ etena maunilokdau bdabodhnupapattirnirast/ anyath tatra padoccrabhvena bdabodhnupapatte/ nanu gaurava purua itydibhloktapasagatam/ tath hi - tatra kdabodha pdyate/ avdvekatvdibodho v uta gavvdau abhednvayabodho v/ ndya; ipatte/ na dvitya; ayogyodharaatvditydyakynkkodharantaram ha [255] ghaa itydi/ vedpaurueyatvam

prattidvayasynyaviayakatvakalpanmapekya ekasy prattestatkalpana yuktam/ tath ca pratyabhij sjtyvaghitvatadabhvnyataravat prameyatvdityanumna pratyabhijyssjtyvaghitve utpattivinapratyayo kakrdyabhivyajakakahatlvdivypraviayakatvarpa lghava syditi tarknunhta pramamityayenha - [259] utpattti/ atra ca yadi pratyabhij sjtyvaghin syt tarhi varnmanityatay dhvasapratiyogitva prgabhvapratiyogitva ca syt iti gauravatarkasahaktanoktnumnena pratyabhijyssjtyvaghitvbhvasiddha utpattivinapratyayoranyaviayakatvakalpana nirbdhameveti uktayuktirevetyabhipretya [251] hdayam ityuktam/ etadasvarasenaiva yuktyantaramha - [259] varnmiti/ nanu varanityatve katha vedasynityatvamityakya tadupapdayati - [259] prakikym agnti/ [259] ucitamiti/

utpattivinapratyaynuguyditibhva/ smtycrayo prmyam nanu cro nma anuhnam/ tacca vyprtmakamiti tasya pramatve prguktapramavibhgavyghta ityata ha - [260] crmitti/ [261] etena crapadasya niruktavkyaparatvena/ [260] anumyata iti/ atretthamanumnaprakra iya smti kicicchkhmlik smtitvdityanumnt vysdismtimlabhtakhsiddhau tdkh idnmucchinnaph idnmanupalabhyamnatvt yannaivam tannaivam yath pahyamnakheti/ [261] naddndi itydin rjajarsaro rasa itydn parigraha/ [261] arthavieeti/ nadydiabdt dndirprthabodhaprasagdityartha/ tath ca yena rpea padntarasamabhivyhro ghta tadrpvacchinnaaktijna bdabodhaheturvcyam/ anyath prameyatvdin aktigrahe 'pi bdabodhpatte/ eva cnumyamnarute 'aak kurvte'tykrakatvameveti viia niraybhvt bodhakatvsambhava/ evamaakpadasthne 'pi paryyapadntaraprakepo bodhya iti bhva/ ida crthavieabodhpatteriti phamabhisandhya/ arthavieabodhnpatteriti phe tu tannaiyatynupapatterityartha/ arthpattydn pramntaratvanirsa [264] anumnnusaraamiti/ ayamarthavieattparyavn vilakaacevattvdityanumnaprakro bodhya/ [264] viiyetydi/ prathamavakturapi smnyarpea jtatvt urkta viiyeti/ prathameti kriyvieaam/ prthamya ca vacane svapratipdyrthapratipdakavacanadhvassamnaklnatva

dhvasaviinyatva paryavasitam/ veiya svasamnklnatvasvapratiyogivacanapratipdyrthapratipd akatvobhayasambandhena//

iti dpikprasarakhyy prakavykhyy abdapariccheda// /// prmyavda tatra vipratipattipradaranam [268] pramaprasagditi/ 1pramanirpitasvajanyavttinihatvtmakaprasagasagat erityartha/ pramaabda iha karae lyuanta - yadv 2tannirpitasmtanihopekviayatvirodhirptmakasagat erityartha/ tacca rpa prakte paratogrhyatvam/ smtica 3svajanyavttinihatvasambandhena jyate/ atha v prama pram, 4tannirpitasvavttinihatvtmakaprasagasagaterityartha / jnajanyajijsdhnatva pacamyartha/ vyavasthpannvayi/ tath ca pramanirpitaprasagasagativiayakajnajanyajijsadh napramtvadharmikaparatogrhyatvaprakrakprmyajn nskanditanicaynuklavyprnuklabhaviyatklnaktim n sana jnoddeyakapravttiprayojyajnnmiti granthbhinnaabdnuklavartamnaklnaktimniti bodha/ svatogrhyamityatra [268] jnagrhaketi/ [268] parata ityatra paraabda

anumndipara ityayenha - [268] anumndti/ din ptoktaabdaparigraha/ --------------------------------1. pramanirpitetydi/ pramanirpitetyasya sagatvanvaya/ sva prama tajjany pram tadvtti pramtva taninahatva paratogrhyatve ' tath ca yannirpanantara yannirpyate tayoreva sagatirpa sabandha/ pramanirpanantara pramtvasya paratogrhyatva nirpyata iti pramanirpit sagati paratogrhyatve vaktavy/ s ca svajanyavttinihatvtmakaprasagarpeti bhva/ 2. tannirpitetydi/ tannirpit pramanirpit, smta pramtva tanniha upekaviayatvirodhirpa paratogrhyatva tadtmik sagati/ 3. svajanyetydi/ sva pramam, tajjany pram tadvtti pramtva tannihatva paratogrhyatve/ 4. tannirpitetydi/ tannirpit pramnirpit, sagatirityanvaya/ sva pramtadvtti pramtva tannihatva paratogrhyatve/ 5. svaabda iti/ svaabdo 'tra svyavc san jnagrhakasmagrpara iti bhva/ --------------------------------akate - [268] kathamiti/ [268] tasy - vipratipatte/ [268]

atra - vipratipattinihavicraprayojakatvaviaye [268] akatamiti vadanttyanvaya/ [268] hi - yata/ upapdayati--[268] viruddhetydi/ [268] kabaliteti/ viaybhtetyartha/ bodhavieaam/ [268] vicra iti/ pravartaka iti ea/ [268] eva ca - uktarty vicrapravttau ca/ [268] vicropayogitvamiti/ vipratipatteritydi/ atra jnaprmyamiti pakanirdea/ ghaakatva saptamyartha jnapadnvitam/ [239] tdeti/ aprmygrhakajnagrhakayvatsmagrjanyetyartha/ [269] atrauktamatatraye/ ghaakatva saptamyartha gurumatnvayi/ [269] taditi/ gurvityartha/ [269] eva ca uktarty vyavasthpane ca/ nanu tatprakrakabuddhau tadjnasya kraatvt uktavyavasyt prk prmynupasthite katha daritavyavasye prmyabhnasambhava ityata ha --- [239] viieti/ [239] vieaeti/ tadrpetydi/ yvaditi smagrvieaam/ ata evgre jnagrhakayvadityuktam/ pramitikaraatvarpaprmyasya parai svatogrhyatvnupagamena tatra vicrsambhavdha [268] vastutastviti/ yattu - jnapadena pramitikaraatvavyvtti na sambhavati/ parmarde pramitikaraatvt ata ha - vastutastviti iti vykhynam tadasat/ jnasyaiva prmyamityavadhraavivak pramitikaraatvasyendiyasdhraasya vyvttisambhavt/ sarva vkyamiti nyyena abdenaiva tdrthalbht/ nanu viia yvajjnavyaktn durgahatvt tanniveo na sambhavattyata ha - [268] taddharmeti/ yvatpadasya samabhivyhtapadrthatvacchedakavypakatvaparatvditi bhva/ [274] phalata-- ttparyata/ [268] samnyata

smnyarpea/ taddharmaprakrakatvarpajnavieavieitena jnatveneti yvat/ jnnvayini vaiiye tasil/ anyath ghaatvdighaitaprmyasya ghaatvdiprakrakajnagrhakagrhyatvbhvena vidhau bdhpatte/ ida jna prameti jnena svtmaknuvyavasyanihaprmyagraht prmygrahditi dpikvkyamasagatam ata ha - [274] vyavasyanihetydi/ smagry eva prmyagrhakatay anuvyavasyanihaprmyagrhiky iti strliganirdea eva krya ityata ha - [274] smnya iti/ tath ca ligavievivaky napusakasyaiva nirdeavyatay noktadoa iti bhva/ tasyprmyamiti ahtatpuruabhramavraya [274] saptamti/ [274] ydaprmyami tydi/ atrya nikara --- taddharmaghaitaprmya kicidviiamiti/ vaiiya tdtmyasvavttibhedapratiyogitvacchedakatvobhayasamban dhena/ avacchedakat 1svasamndhikaraabhedapratiyogitvacchedakatsamband hena/ svdhikaraat svaviiataddharmaprakrakajnagrhakasmagrjanyatnat vasambandhena/ svavaiiya svanihvacchedakatkapratiyogitkabhedavattvasambandhe na/ -------------------------------1. atra sarvatra svaabda taddharmaghaitaprmyapara/ svaviietyasya jnagrhakasmagrymanvaya/ svrayanihavieyatnirpitprmyanihaprakratlij najanakatvasabandhvacchinnasvanihvacchedakatkap ratiyogitkabhedavattvasabandhena svavii y taddharmaprakrakajnagrhakasmagr

tajjanyajnanihabhedapratiyogitnirpit y svanirpitaviayitsabandhvacchinnvacchedakat tatsabandhvacchinn y svavttibhedapratiyogitvacchedakat tena sabandhena tdtmyasabandhena ca kicidviia taddharmaghaitaprmyamiti phalitam/ etatsamanvayaprakra ittham---sva ghaatvavati ghaatvaprakrakatvarpa pramtva tadraya/ aya ghaa iti pram; tadvieyakprmyaprakrakajnajanakatva atha ghaa iti jnagrhakasmagry nstti s smagr svrayetyditdajanakatvasabandhvacchinnasva (pramtva) nihvacchedakatkapratiyogitkabhedavat bhavati/ atastdabhedavacvasabandhena svavii y uktasmagr tajjanyo yat jna ghaajnaviayaka jna tanniho yo bheda svanirpitaviayitsabandhena ghaatvaghaitapramtvavadbhedo na bhavati, tena sabandhena tdapramtvavattvt; api tvanyabheda tatpratiyogitvacchedakatva ghaatvaghaitapramtve nstti tdvacchedakatsabandhena pramtvavadbheda tdapramtvaniha tatpratiyogitvacchedakatva ghaatvaghaitapramtve, tattdtmya ca tatreti sabandhadvayopapattiriti/ pacttanevanugamevapyevamhyam/ --------------------------------avacchedakat savrayanihavieyatnirpitprmyanihaprakratli jnajanakatvasabandhena/ bhedapratiyogitvacchedakat svanirpitaviayitsambandhena/ yadv viayitviiatvam/ vaiiya svanirpakatvasvavttibhedapratiyogitvacchedakatvobhayasa mbandhena/ avacchedakatva

svasamndhikaraabhedapratiyogitvacchedakatsambandh ena/ svdhikaraat svrayavieyaketydi prgvat/ atra ca smagry yvattvapake kicidviiatva sthlnugama/ vaiiya tdtm yasvaviiajnaviayatvobhayasambandhena/ svavaiiya svasamndhikaraabhedapratiyogitvacchedakatvasambandh vacchinnasvani hvacchedakatkapratiyogitkabhedavattvasambandhena/ svdhikaraat svaviiajnagrhakatvacchedakavysajyavttitvasamband hena/ svavaiiya svrayavieyakprmyaprakrakajnajanakatvacchedak atvasambandhvacchinnasvanihvacchedakatkapratiyogit kabhedavattvasabandhena/ bhedapratiyogitvacchedakat svotpdakatvacchedakatsambandhena/ tennantn dentaryaklntaryatattatkranmasarvajdurjeyatven a svatastvaarre tattanniveadaurghaye 'pi na kati/ eva ca gurvndimate vyavasydikraakatva ida jna mitho vijtyamiti niruktakicidviiatva na susdhamiti/ akate -- [274] nanviti/ aprasiddhimupapdayati -- [274] na hti/ [264] ekam ekajtyam/ [274] na janyata ityanvaya/ atra ca yvantastd dharm tadavacchinnotpdyajnaviayatve sati tadavacchinnotpdyajnaviayatvamiti rty svatastva sdhyamiti noktprasiddhiriti/ akate -- [274] na ceti/ nanu prathamopttasygrhakntasyaiva prathama prayojana vaktavyamiti tadupekya caramopttasya yvattvavieaasya prathama prayojanakathanamanucitamityak parijihrurha - [273] yvattvetydi/ aya bhva -- agrhakntasya prayojana hi aprmyagrhakasmagrvraam, tacca smagry

yvattvpravee na nirvahati/ prmyagrhakasmagmdya prmye svatastvasya spapdatvt/ tatra tadvieaasattve tu aprmyagrhakasmagry api tdayvadantargatatvena prmyasya tadagrhyatay bdha syditi yvattvaviiaasattvasygrhakntasrthakyopapdakatva miti/ [273] prathamata - agrhakntaprayojanakathant prk/ smgrgatayvattvavieaena vraya siddhasdhanamupapdayati [273] naiyyiketi/ yadyapi vidhikoau yvattvavieaasya siddhasdhanavraaphalasambhave 'pi niedhakoau na tatsambhava/ tathpi bdhavraameva phala niedhakoau sambhavattyha [274] naiyyiketi/ [274] vkyena cetyanena anumndtydipadrtha ukta/ [273] ida jnamaprameti jnena prmygrahdityatra tdajnaprayuktaprmyagrahbhvdityartha yathruto labhyate/ sa ca praktnupayukta, bdhasyaiva prakte vaktavyatvt, ata prmygrahdityasya prmyviaykaradityarthamha - [274] prmyetydi/ [274] tdeti/ ida jnamaprametykraketyartha/ [274] tay uktajnsmagry/ [274] viieti/ avacchinnetyartha/ yadyapi ida jnamaprameti jne prmya pratiyogitay viaya tathpi jnagrhakasmagrjanyagrahyapratiyogitsambandhvacchi nnaviayatva svatogrhyatvam, athav svrayanihavieyatnirpitasvanihaprakratkatvasamb andhena vypakatva vivakitamiti nsagati/ [280] svata eva ghyata iti/ idamatra cintyam-atra evakra ghyata ityanantara yojanay 'ghyata eve'tyartha/ tath cya kriysagata evakra nla saroja bhavatyevetivat/ ato na virodha iti tasya apyarthakatkathanamanupapannamiti/ idamatra bodhyam smagry yvattvapravee jnaviiatva skmnugama/ vaiiya viayatvasvavttibhedapratiyogitvacchedakatvobhayasamban

dhena/ avacchedakat svasamndhikaraabhedapratiyogitvacchedakatsambandh ena/ svdhikaraatvdika prvavat/ [274] viiya tattatkraakatvena/ evamagre 'pi/ tdrpyeetyatra jne yvattvapravee bhedaviiatvamiti skmnugama/ vaiiya svapratiyogitvacchedakatvasvrayatvobhayasambandhena/ avacchedakatva svasamndhikaraabhedapratiyogitvacchedakatvasambandh vacchinnam/ svdhikaraat svaviiajnagrhakasmagrjanyagrahatvasayambandhena/ svavaiiya svrayavieyakprmyaprakrakajnajanakatvasamband hvacchinnasvanihvacchedakatkapratiyogitkabhedavattv asambandhena/ bhedapratiyogitvacchedakat svanirpitaviayitsambandhena/ [274] sakepa ityanena prmyavdagddharymukta sarvamabhisahitam/ nanu tadvadvieyakatvvacchinnatatprakrakatva hi tatpramtvam/ tatkatha purovartintydidpikvkyasagatirityata ha - [280] purovartinti/ nanu purovartini prakrasambandhabhnavyavasthpanamtrea katha viiaprmyabhnasiddhiranuvyavasydvityata ha [280] naiyyik apti/ nanu viiabuddhau vieaajnasya hetutvt kathamanuvyavasye prganupasthitavieyatvdibhnamityata ha - [281] anupasthitayorapti/ aya bhva vieaajnasya hetutva vieaabhedena bhinnabhinnamiti phalnurodhena prakte na tdakraatvakalpanamiti/ nanu vyavasyajtatligaknumitibhy prmyagrahaasya gurubhabhymupapagamt [242] anuvyavasyenetyukti dpiky kathamityakya tasya miramatbhipryakatmha - (ida ceti/)

tannirasanaprakro bodhya iti/ na ca tathsati ghaa jnmtaydau ghade jndikriykarmatnupapatti kriyjanyaphalality eva karmatrpatvditi, tatra dvitynupapattiriti vcyam/ tdaphalalitvasya mukhyakarmatrpatay grma gacchattydveva grmdau tadupagamt/ ghaa jnttydiu tadanabhyupagamt viayatlakaagauakarmaty eva tatra svkarat/ anyath 'ghaamicchati' ghaa dve'tydau iatvdirpapadrthntarakalpanptt iti/ [283] sakepa iti/ aya bhva aghtprmyakatvamaprmyajnnskanditatvam, taccprmyaprakratnirpitavieyatvasmndhikarayo bhayasambandhvacchinnajnatvvacchinnapratiyogitkbh va/ eva bhramatvajnbhvapramtvagrahbhvvapi niveyau/ evamaprmyajne aprmyajna yatrotpannam tatra pravttyupapattaye aprmyajnadharmikprmyajnatvena pthakkraatva kalpanyam/ adhika prmyavddau draavyamiti/ [283] prmyavyavasthpakaheto saphalapravttijanakatvarpetydi/ prmye parato grhyatvasya mmsakairapyupagamt siddhasdhanamakya evakrapraena vycae - [282] prmyasynumndita eveti/ [282] etena - anuvyavasydau prmyabhnsambhavasthpanena/ [282] vyabhicra iti/ vyatireketydi/ [287] eva japtvitydi uktaprakrbhinnajaptidharmikaparatastvavyavasthpakadh vasaviia utpattidharmikaparatastvaprakrakajnnuklaabda tatkartetyanvayabodha/ [287] mtreti/ mtrapadamatrakrtsnyaparam/ [287] vyudsa iti jnatvdnmatathtvditi bhva/ nanu

pramsdhraakraatva pramnihakryatvtiriktadharmvacchinnakryatnirpitak raatvam/ eva ca kldivrae 'pi tmdivraamaakyamata ha [287] pramtvdhiketydi/ pramtvaviiakryatnirpitakraatvamiti nikara/ vaiiya 1svdhikaraavttitvasvaviiadharmvacchinnatvobhayasa bandhena/ -------------------------------1. svdhikaraetydi/ svdhikaraavttitva svdhikaraavttitvasvbhvdhikaraavttitvobhayasaband hvacchinnasvan ihvacchedakatkapratiyogitkabhedavaddharmvacchinnat vobhayasambandhena pramtvavii y kryat tannirpitakraatva pramsdhraakraatvamityartha/ sva pramtva tadadhikaraa pram tannihatva kryatym, eva sva pramtva tadadhikaraa pramtadvttitva jnatve sva pramtva tadabhvdhikaraabhramavttitva ca jnatve iti jnatva svdhikaraavttitvasvbhvdhikaraavttitvobhayasamband hena pramtvavat, pramtva tu na tath tasya pramtvbhvdhikaraavttitvbhvt, ata tdobhayasambandhvacchinnapramtvanihvacchedakat kapratiyogitkabhedavat pramtva tadavacchinnatva ca pramnihakryatymiti ubhayasambandhena pramtvavii kryat bhavatti samanvayo jeya/ --------------------------------vaiiya svanihvacchedakatkapratiyogitkabhedavattvasambandhe na/ avacchedakat svdhikaraavttitvasvbhvdhikaraavttitvobhayasamband

hena/ kryaty pramnihaniveaphalamha - [287] bhrameti/ [287] itydvitydin vaoragabhramdisagraha/ [287] pittdtydin makavasajandigrahaam/ [289] visavdoti/ tadabhvavati tatprakraketyartha/ bodhyeti/ etena dharmio 'prasiddhy niodho 'nupapanna iti ak nirast/ [289] kptaniyateti/ etena kalpansmyaaknirsa/ nanu iabhedgrahamtrasya kraatvopapattau ie svatantropasthitatvavieaa vyarthamityata ha -- [289] etvateti/ nanu iabhedgrahasyaivetyevakrsagati/ smterapyapekitatvenetaravyavacchedasya tenakyatvdityata ha --[289] evakreeti/ [289] lghavditi/ anyath tadvati tatprakrakatvasydhikasya nivee kryatvacchedakagauravditi bhva/ [289] smnya-- smnyarpea/ abheda pratyayrtha vttitvnvay/ ayathrthnubhavanirpaam [292] pradeavieetydi/ pradeaviea nidrnviea/ tatrvasthita yanmana tena tmana sayoga ityartha/ [292] tadasamavyikraaketydi/ aya bhva --svapnaabdasya jnaviea eva laka tadasaptavyikraaketyanena akyasambandhasscita iti/ [292] bhkta lkaika/ [292] tatbhyaviru'miti/ ananubhtrthaviayakasya svpnajnasya darant/ smtectathtvditi bhva/ nanu paatvavniti jnavraamapi nntvaniveaprayojana sabhavatti ghaatvaviruddhapaatvniti jnaparyantnughvana viphalamityakyha - [292] koyoriti/ nanu ghaatvaviruddhapaatvavniti jne 'pi ghaatvapaatvarpanndharmaprakrakatvasattvt katha tadvraamiti, tatrha - [293] ekadharmiketi/ aya bhva -

1prakratviiajnatva saayatvam/ vaiiya svanirpakatvasvvacchinnaviayatnirpitavirodhaviayatni rpitaviayatvvacchinnatvasvanirpitavieyatsamndhika raavieyatnirpitatvobhayasambandhena svaviiaprakratnirpakatvobhayasabandhane/ evamapi parvato vahnimn dravya vahniviruddhajanavat/ iti jne ativyptirdurvraiveti akate -- [293] na ceti/ [293] ekadharmvacchinnetydi/ ayamaya -svanirpitavieyatsamndhikaraatvasthale svanirpitvieyatvacchedakvacchinnavieyatnirpitatva niveya 2anyat prvavat bodhyamiti/ [293] digiti/ --------------------------------1. prakratviietydi/ parvato vahnimn na veti saaye vahni tadabhvaca prakra/ vahnitadabhvayorvirodha sasargatay bhsate/ vahninihaprakratnirpit parvatanih vieyat any, vahnyabhvanihaprakratanirpit pavatanih vieyat any, iti sthiti/ et manasiktya anugamasya samanvayo jeya/ tath hi - sva vahninihaprakrat tannirpakatva uktasaaytmakajne, eva sva vahninihaprakrat tadavacchinn y vahninih viayat (virodhanihaviayatnirpitaviayat) tannirpity virodhanih viayat tannirpitaviayat vahnyabhvanihaviayat tadavacchinnatva vahnyabhvanihaprakraty sva vahninihaprakrat tannirpit y parvatanih vieyat tatsamndhikara y vieyat parvatanih vahnyabhvaprakrat nirpit vieyat tannirpitatva ca vahnyabhvanihaprakratymiti ubhayasabandhena

vahninihaprakratviih y prakrat vahnayabhvanih tannirpakatva ca parvato vahnimnna veti saaye 'stti/ atra vahninih virodhanihasasargatkhyaviayatnirpit viayat parvatanihavieyatnirpitay vahninihaprakrat avacchidyate, vahnyabhvanih y parvatanihavieyatnirupitaprakrat sa virodhaniahaviayatnirupitavahnyabhvanihaviayatay avacchidyate, antarbhsamnapadrthanihaviayatayoravacchedyvacche dakabhva iti iti siddhantdityapi dhyeyam/ 2. anyat prvavaditi/ tath ca prakratviiajnatva saayatvam/ vaiiya ca svanirpakatvasvvacchinnviayatnirpitavirodhaviayatnirpitaviayatva cchinnatva, svanirpitavieyatvacchedakvacchinnavieyatnirpitatvo bhayasabandhena svaviiaprakratnirpakatvobhayasabandheneti bhva/ ------------------------------aya bhva- yadyapi pratyeka dharmayorekatvamasti tathpi 1svvacchinnavieyatnirpitatannihaprakratkatvasvva cchinnavieyatnirpitatadabhvanihaprakratkatvobhaya sambandhena dharmaviiajnatva, prakratviiaprakratlijnatva v saayatvam/ dvitye vaiiya 2svanirpitavieyatvacchedakvacchinnavieyatnirpitatv asvvacchedakvacchinnaviayatnirpitavirodhaviayatnir pitatvasvnavacchedakvacchinnatvatritayasambandhena/ ato na doa iti/ [293] tantrntare - advaitastre/ [293] tatprakrakatvetydi itydin tadabhvavannihavieyatniyapitatannihaprakratkatva parigraha/ [293] sakepa iti/ ayamaya -- yadyapi ida

rajatam bhtala ghaavata navetydyikasaaye 'vyptirasti, tathpi tadae saaynyatvanivet na doa/ tadae saayatva caikasmin dharmii tattadabhvobhayaprakratakatvamiti/ [293] khdvitydi/ idamupalakaam - puruatvanicayasyhryatvopapattaye puruatvanicayo jyatmitcchy vcyatvt/ anyath bdhakllanecchjanyajnatvalakaasyhryatvasya tatrsambhavt/ jnecchayo yugapadutpdamate tdabhramadaymeva icchdisambhavditi dhyeyam/ [293] upayogitvam prayojakatvam/ [298] vedanyamitydi itydin pratiklatay vedanya dukhamityasya sagraha/ [298] sukhdtydin dukhaparigraha/ [298] avypteriti/ idamupalakaam/ asdhn paradravyopabhogdijanyanarakdidukhe dvedarant avypterityapi --------------------------------1. svvacchinnetydi/ sva parvatatva tadavacchinnavieyatnirupitavahninihaprakratnirupakat va 'parvato vahnimnnave'ti saaye, eva sva pavatatva tadavacchinnavieyatnirpitavahnyabhvanihaprakratni rpakatva ca tdayasaaye iti samabanvaya/ 2. svanirpitetydi/ sva vahninihaprakrat tannirpitaparvatanihavieyatvacchedakaparvatatva tadavacchinnavieyatnirpitatva vahnyabhvanihaprakraty, eva sva vahninihaprakrat tadavacchedaka vahnitva tadavacchinnaviayatnirpit y virodhanihaviayat tannirpitatva vahnyabhvanihaprakraty, eva sva vahninihaprakrat svnavacchedakavahnyabhvatva tadavacchinnatva ca

vahnbhvanihaprakratym taccadlijnatva saaye 'stti samanvaya/ ---------------------------------draavyam/ [298] sukhyahamitydtydin dukhyahamityasya sagraha/ evamagre 'pi/ smtinirpaam anubhavajanyetyasya prayojanamha - dpikym [299] tmdviti/ nanu janyatvaniveamtretmakdivrae 'nubhavetyao viphala ityaky uktam - dviti/ dipadentmamanoyogaparigraha/ anubhavatva nma smtibhinnajnatvam/ tath ca kraatvacchedakaarre smtibhinnatvapravee gauravt jnatvamtrea lghavt kraatvamucitamityakymha - prakikym/ [300] anubhavatvasypti/ [300] jtitveneti/ tatra prama tu anubhavmtyanuvyavasya eva, jnmtyanuvyavasyo jnatva iveti dhyeyam/ [300] anyathsiddhinirpakatvditi/ tattaddharmabhedapratiyogitvdityartha/ anyath atyanthetubhtasmaran kraatvasvkre gauravditi bhva/ [300] svajanyeti/ sva saskra/ evamagre 'pi/ punaranubhavntarea smtirjyata iti akvraya [300] sakditydi/ [300] carameti/ caramatvamatra svajanakasaskrajanyasvasamnaviayakasmtiprgabhvs amnaklnatva svaprgabhvasamnaklnatva-svajanakasaskrajanyatvasvasamnaviayakatvatritayasambandhena smtivainyatvaparyavasitam/ [300] anyaty tattavdyaktitveneti/ idamatra cintyamsvarpasambandhena tadviayakasaskrana prati tadviayakacaramasmtitvena samavyasambandhena hetutvopagame bdhakbhva/

anyath tatsamnaklnavyusayogdikamdya vinigamanvirahptditi/ [300] saskrasya phalanyatayeti/ etena prvajtnubhavenaiva saskrarpavypradvr smaraottara smaraopapattiriti ak nirast/ saskrtmakasya vyprasya tadn nahatvena taddvr prganubhavasya smaraottarasmaraadaymabhvt/ anubhavasya ca saskralakaavypradvaraiva smtihetuty sarvasammatatvditi/ [300] anynaviayakasyaiveti/ aya bhva svasamnetydibhedavattvasambandhvacchinndheyatvas mndhikarayobhayasambandhena svasamndhikaraabhedapratiyogitvacchedakatvasambandh vacchinnasvani habhedapratiyogitvacchedakatvsmndhikarayobhasam bandhena v smte kraatvamupagantavyam/ svdhikaraat svanirpitaviayatsambandhena/ bhedapratiyogitvacchedakatpi tenaiva sambandhena/ [300] jhaiti smttydi/ ida jtivieapramascanya jhaiti smtijanakatvacchedaka ityartha/ prama cnumna janakatpakaka bodhyam/ [300] saskrtiaya - saskragato jtiviea/ nanvanubhavajanyetydisaskralakaasya smaraajanyasaskre 'vyptirityatrha - [300] etanmata iti/ navyamata ityartha/ vieagualakaam [303] pthivtvetydi/ svdhikaraavttitvasvabhinnadravyavibhjakopdhyadhikara avttitvobhayasambandhena dravyavibhjakopdhiviivttijtimadguattvamiti phalitam/ atra tdopdhidvaydhikaraprasiddhy pratyekamityuktm/ [303] tdatvt-dravyavibhjakopdhiviivttitvt/ [303] avntareti/ vypyetyartha/ evamagre 'pi/ [303] tdopdhidvayetydi/ dravyavibhjakopdhiviinyatva nyntena vivakayam/ vaiiya

svaviiavttiguatvanynavttijtimattvasambandhena/ svavaiiya svdhikaraavttintvasvabhinnadravyavibhjakopdhyadhikar aavttitvobhayasambandhena/ [303] sakhytvdessattvditi/ sakhytvde tdadvitvdivtte vidyamnatvdityartha/ [303] nlatvdikamitydi/ yadyapi idn rpatvdikamdypi lakaagamanasambhava/ tathpi vakyamaparikrnusaraena rpatvdikamupekitam/ atra nynavttitvavieaa guatvdikamdysambhavavraya/ [303] yadrpavvacchinnetydi/ ayamartha --dravyavibhjakopdhiviinyasthitasthpakavttijtimadgu atva vieagualakaam/ vaiiya ca svdhikaraavttitvacchedakatvasvabhinnadravyavibhjakop dhyadhikaraavttitvacchedakatvobhayasabandhena/ tena na bhedakaniveanibandhanagauravam/ tdopdhidvayatvvacchedena smndhikaraynvayasvrasyavyvartakakicitvaniveakt nanugamaca/ tdayatkicidekabhedaniveane ekatvatvdibhedamdya dvitvdvatiprasaga/ eva dravyatvdirpopdhau sakhyrpasya dvitvasysambhavt apekdhnaviayatvarpasya tasya vcyatvena mahgauravasya yattvatattvapraveena lakaasya viiaikrthantviraht rpa vieaguaitydau vkyabhedaprasagasya ca nvaka iti/ [303] samavyasabandhaghaitasyaiveti/ nyath klikdisambandhaghaitasmndhikarayamdysambhav patte/ [304] na deyamiti/ sthitasthpakatvasya yadrpapadena dhartumaakyatvditi bhva/ nanvanuta pthivvyvorityuktatvt anutatvasya

yadrpapadena dhartu akyatay anutaspare 'vyptirityatrha --[304] prthiveti/ tath ca tatrpi vaijtyavieamdya lakaagamanamiti bhva/ [304] tatra -- sakhydiu/ evamagre 'pi/ [304] tdeti/ uktobhyasambandhena dravyavibhjakopdhiviinyetyartha/ yattu kenaciduktam tdajtimattve sati guatvameva lakaamstm, ki niedhadvayopdneneti -- tanna - tathsati rpatvdijtimdya rpdivieaguevatiprasagt/ niedhadvayopdne tu tdanlatvdijtisattventivyptyaprasakte tasyvayakatvaditi/ karmanirpaam [309] mloktamitpaydi/ patrdykucanakriyymavyptiriti bhva/ [309] ityheti/ ityayenhetyartha/ smnyanirpaam nanu smnyn lakae ekatvaniveana viphalamityata ha - [309] ekapadamiti/ nanu smnyalakae ekatvvacchinnapratiyogitkabhedarpnekatvaarrapravia mekatva ki sakhyrpam ata ekamtravttidharma/ ndya, gudau gudyanupagamena guatvdau lakaagamena'pi dravyatvdvavypte/ nottara; tdadharmaspaya kevalnvayitay tadavacchinnapratiyogitkabhedprasiddhe/ maivam --- yato 'tra prameyaviiatva bhedaviiatva v anekasamavetatvam/ prathame vaiiya svasamavetatvasvabhinnasamavetatvobhayasambandhena/ dvitye

svapratiyogisamavetatvasvnuyogisamavetatvobhayasamband hena/ ato na doa iti/ vieanirpaam [309] parasparamiti/ parasparatva ca svrayanirpitabhedrayanirpitatvam svanirpakrayavttitvasvrayanirpitatvobhayasabandhe na bhedaviiatvaparyavasitam/ [309] bhedasdhak iti/ etena vyvartak ityatra vyvttiabdrtha bheda sdhaka pratyayrtha iti sphuktam/ [309] na ca sugrahamityanvaya/ atra ca prguktarty dharmigrhakapramasiddhamithobhedn vie 'aya viea tadviet bhidyate tdtmyena etadvie'dityanumnenpi dharmimnopajvin mithobhedasiddhiriti svato vyvartakat temityha - [309] sa eveti/ [309] atyanta sakrnmiti/ atyantadurgrahabhednmityartha/ svasajtyn vientar parasparamityatrpi prvavadeva bodhyam/ [309] tatrpi viee 'ti nnavastheti/ atra vaktavyam prgreva prapacitam/ samavyanirpaam [310] nlo ghaa iti viaaprattiritydi/ ayamatrnumnaparikra --ghadivieyatnirpitanlarpdiprakrat kicinnihasasargatnirpik prakrattvt sayoganihasasargatnirpakadadivieyatnirpitada diprakratvaditi rty bodhya/ atra sayogde bdhanicayasahyabalt sayogdyatiriktakicinnihasasargatnirpakatvasiddhiriti sa eva sabandha samavyaabdita iti dhyeyam/ nanu samavyasadbhve nlo ghaa itydipratyakameva prama bhaviyatti

anumnaparyanatnudhvanavaiphalyamityata ha - [311] vaieiketydi/ vaieikai samavyapratayakatnugamditi bhva/ sagrahe [310] tvayutasiddhviti/ athtra kimidamayutasiddhatvam, na tvat yutasiddhabhinnatvam/ yutasiddhasyaiva durnirpatvt/ npi sayuktatvam ghaakapldau tadasambhavt/ na ca yayordvayormandhye ekamaparritamevvatihate tattvamayutasiddhatvamiti vcyam/ yattvatattvnanugamenyutasiddhapadrthatvacchedakasy nanugatatvdi ti atra kecit - dvitvaviiadvitvamevyutasiddham/ vaiiya tdtmyasvrayavyaktiviiatvobhayasambandhena/ vaiiya ca svaviiavttitvasambandhena/ svavaiiya ca svanihvacchedakatkapratiyogitkabhedavattvasambandhe na/ avacchedakat ca svanihapratiyogitktyantbhvavattvasambandhena/ pratiyogit cdheyatsambandhvacchinn ghaakapldigatadvitvasya svapadenopdne tadraybhtakapldivyaktnmdheyatsambandhvacchin nasvanihapratiyogitktyantbhvavattvasambandhvacchin nasvanihvacchedakatkapratiyogitkabhedavattvasamband hena/ kapladiviiaghadau vttitvasya tdtmyasya coktadvitve sattvt lakaasamanvaya/ bhtaldestu ghadinyatday dheyatsambandhvacchinnapratiyogitktyantbhvasattv t niruktasambandhena bhtaldiviiatvasya ghadvasattvt bhtalaghadn dvitva na tdamiti na bhtalaghadyoratiprasaga/ yadyapi sayogasabandhvacchinnnadheyatsambandhena kapldika ghadau nsti, tathpi dheyatsmnyvacchinnasvanihapratiyogitk yantbhvavattvapravet na doa/ na caivamapi kapldinakae

kaplderghadau uktasambandhenbhvdavyptiriti vcyam/ svaviityantbhvavattvasya niveyatvt/ svavaiiya ca svvacchinndhikaraaklvacchinnatvdheyatsmnyvacch innasvrayaprati yogitkatvobhayasambandhena/ yadyapi evamapi abhvbhvatvayorayutasiddhiprasaga, tathpi svraytiriktasambandhvacchinndheyatnivet na doa iti vadanti/ tanna-klikdisambandhamdytiprasagavyudsya samavyasambandhena tasya pravttinimittaty vcyatvena prcnamate avayavvayavinvayutasiddhvitydivkyasya nirkkatpatte/ svaviiadvitvasambandhena dvitvasya tathtve 'pi dvitvasya sakhyrpatve guaguydyoravypte/ apekdhvieaviayatvarpatve ca apekbuddhe viayavieaniyantritatay ananugampatte/ svvacchinnavieyatnirpitaikatvaprakratkatvasvabhinna dharmvacchinnavieyatnirpitaikatvaprakratkatvobhaya sambandhena dharmaviiabuddhitvennugame ca svrayadharmvacchinnavieyatnirpitaikatvaprakratkat vasvapratiyogidharmvacchinnavieyatnirpitaikatvaprakr atkatvobhayasambandhena bhedaviiabuddhitvdin anugamamdya vinigamanvirahpatty ayutasiddhapadrthatvacchedakanntvpatte/ tannikarastu asmbhiranyatra prapacita/ abhvanirpaam nanu dhvasdipratiyogity sambandhvacchinnatve mnbhvt sasargbhvatvanivedeva dhvasdivrae nityatvavieaavaitharthyamityatrha [313] dhvasetydi/ siddhnte dhvasdipratiyogity sabandhvacchinnatvnagkartnavyamate granthntarokta manasi

nidhyha -- [314] sakepa iti/ [314] dhvasaprgabhvayoritydi/ dhvasaprgabhvayorekapratiyogikayorapi ekarpatvameva/ tadvadiha netyartha/ dpikym [313] pratiyogitvacchedakropyetydi/ pratiyogitvacchedakaca ropyasasargaca tayorbhedt ityartha/ ropya ca pratiyogyropaviayatvam/ abhvabuddhau pratiyogyropahetuty navnairanabhyupagamdha prakikym [314] ropyetti/ nanvanyonybhvabhede pratiyogitvacchedakasasargabhedo na niymaka, anyonybhvasya tdtmyasambandhvacchinnapratiyogitkatvaniyamt/ atra [314] yathyogamiti [314] avacchedakabheddatirikta ityanvaya [322] prasagditi/ svavttyabhvatvavattvamatra prasaga/ [322] tacchabdollikhiteti/ tacchabdajanyabodhasamnrthaketyartha/ [322] svtantryea pratiyogini abhsamnatay/ oaapadrthn saptapadrthevantarbhva pramaprameyetydistre prathamata kathitasya kpte yatra kutracidantarbhvamanumuktv dvityata uktasya prameyasya dvdaavidhasya yathyatha kptntarbhvakathanamanupapannamityatrha- [331] pratyaketi/ cakurdndriyarpasyetpaydi/ [331] anumndnmiti dinopamnaabdayo sagraha/ [331] dravya iti antarbhva ityanena sambandha/ [331] evamagre 'pti/ pravttidodirpe prameye 'ptyartha/ nanu prayatnaviea pravttiriti tasy dharmdharmarpatvakathanamanupapannamityata ha [331] taditi/ dharmdharmetyartha/ svoktrthe prvagranthasammatimha [331] etacceti/ dharmdharmvityasya tajjaniketyarthakathana cetyartha/ [331] kre bhye/

nanu pretyabhvo maraamiti dpikvkyamasagatam/ propasai dhtumtrea maraabodhatant pretyabhvaabdaghaakasya lyapa bhvaabdasya crthkathant pretyabhva iti samudyasya maraarprthbodhakatvccetyatrha - [331] maranantareti/ anantaratva uttaraklikatvam/ uktrthasya pretyabhvaabdavyutpattyanuguya darayati - [331] tathceti/ pretyabhvaabdasyoktrthaparatve cetyartha/ maraajananaabdrthau kramea darayati - [331] carametydin/ carameti sayogavieaam/ evamagre 'pi/ [331] dyeti sayogavieaam/ caramatva svasamndhikaraatdasayogaprgabhvsamnaklnat vam/ yadyapi atrnuyogini svatvapravee svasamndhikaraatdaprgabhvasamnaklnabhinna yattattva caramatvamiti caramasayogavyaktnmnantydananugama/ pratiyogini svatvapravee ca svsamndhikaraatdasayogaprgabhvasamnaklna yat tdaikavyaktibhedaprevee idnntanasypi tdasayogasyoktacaramatva syditi tasya dhvasamdyednmapi marapatti/ tdaprgabhvasamnaklna yadyat tattadvyaktibhedakanivee ca caramatvasya yattvatattvaghaitatvena viiaikrtharpatbhaga/ viiya tattadvyaktnmasarvajadurvijeyatprasaga/ katvasyaikaviiparatvarpatvena svatvapravee prameyaviiatva caramatvamiti sthlo 'nugama/ vaiiya ca tdtmyasvasamndhikaraatdasayogaprgabhvasam naklnatvasambandhvacchinnasvanihvacchedakatkaprat iyogitkabhedavattvobhayasambandhena bhedaviiatvamiti skmo 'nugama/ vaiiya svrayatvasvapratiyogitvacchedakatvobhayasambandhena/ avacchedakatva svasamndhikaraatdasayogaprgabhvasamnakllan

atvasambandhena/ pratiyogini svatvapravee ca tdasayogaprgabhvaviinyatva caramatvam/ vaiiya svasamnaklikatvasvasmndhikarayobhayasambandhena, ekakavacchinnasmndhikarayasambandhena v/ tacca svanihasvarpasambandhvacchinndheyatviiasamavy vacchinndheyatrpam/ vaiiya ca svanirpakanirpitatvasvvacchedakakavacchinnatvobhaya sambandhena/ dyatva ca svasamndhikaraatdasayodhvassamnklikatvam/ atrpi, prameyaviiatva bhedaviiatva v tdasayogadhvasaviinyatva v prgabhvasthale dhvasa niveya nirvcyam/ anyat prvavat/ dpikym [331] sa ca mokaca/ yadyapi carama yaddukha taddhvaso moka ityanyatra pratipditam, tathpi dukhavieaena klnntena caramapadrtha eva vivta iti na virodha/ anugamastu prvavadeva bodhya/ prguktasmndhikarayasambandhena dukhaprgabhvaviinyatvdirpa/ atra ca svasamndhikaraadukhaprgabhvsamnaklna ya kacana padrtha taddhvaso moka iti tatra dhvasapratiyogitay dukhopdnavaiyarthyamityaky tadupdnasya prayojanamha - prakikym [331] mukttmeti/ atra ca prgabhvamanupdya svasamndhikaraadukhsamnaklnatvam ekakavacchinnasmndhikarayasambandhena dukhaviinyatvdirpameva caramatva suvacam/ na ca tasya dukhavieaatve 'prasiddhi/ idn tasya dhvasavieaatvopagamt/ na ca tath sati suuptiday asmaddnmapi muktatvaprasaga/ tadnmasmaddytmani dukhaviraht, tadtanasya dukhadhvasasya niruktavieaakrntatvditi akyam/ suuptiklnasya tdadukhadhvasasya suuptyuttaraklikadukhasamnaklnatvendoatvditya kate [331] na ceti/ [331] agrimeti/ [331] suupttydi/ uttaretyartha/ [331] yathsanniveeprgabhvaghaitaniruktaprakre/ atra ca

prgabhvnupagame uktarty tdadukhsamnaklnatvaghaita evdaraya/ eva pakatgranthoktarty dukhaprgabhvasamnaklnatvasthale dukhavttidhvasapratiyogitva niveyamityabhisandhybhihitam - [331] digiti/ nanu prametydistre prameynantara saayakathant dpikym tatsvarpamapradarya prayojandisvarpakathanamayuktamityata ha - [331] saayasyeti/ ubhayasdhanavattyasya prayojanamha -[335] ida ceti/ ubhayetydyuktavieaa cetyartha/ nanu kathlakae

nnvakttvoktirayuktprvapakavkyasya uttaravkyasya vaikasya nnvaktkatvavirahdityata ha - [335] ekeneti/ chala udharati - [336] yatheti/ [336] itti/ uktaabdasyetayartha/ [336] arthntaram ntanrprthntiriktamartham/ [336] na santtyanvaya/ iti dayattyanvaya/ [336] svsdhakatsdhrayeneti/ sdhrayamdheyatvam/ vaiiye tty/ tasya parsdhakatsdhakatayetyatra samsaghaakaayarthanirpakatve 'nvaya/ atra svam daavakt/ para anumnavakt/ [336] svavyghtakatvditi/ asattvnvayini prayojyatve pacam/ [336] tath ca uktarty uttarasya svavyghtakatvasiddhau ca/ [336] taditi/ uktalakaajttyartha [336] pratyekamiti/ ttybahuvacanntamavyayam/ sdharmyavaidharmydiabdairityartha/ [337] yoga sambandha/ jtinirpaam kramea jtn lakaodharanyha - [337] sdharmyea itydin/ tatra sdharmyeetydi uttaramityanta sdharmyasamlakaam/

sdharmyam sdyam/ sthpan-sthpaknumnam/ sdharmyasamy udharaamha yatheti/ sakriya kriyvn/ atra kriyhetuguavattvarpahetuarre/ tralartho ghaakatva gunvitam/ janaketi sayogdivieaam/ sakriyo yadi tadetyanvaya/ na csttyanvaya/ atra sakriyasdharmyayaprayuktasakriyatvamtre, nikriyasdharmyaprayuktanikriyatvamtre v/ vinigamaka niymakam/ vaidharmyasamlakaamha - [338] vaidharmyeeti/ vaidharmya vyvttadharma/ taditi/ sthpanhetvityartha/ vaidharmyasamy udharaamha yatheti/ tatraiva tm sakriya itydi prguktnumna eva/ nikriya eveti/ tmetyanuajyate/ nsttyanvaya/ taditi/ loetyartha/ evamagre 'pi/

utkarasam lakayati [338] parokteti/ taditi/ paroktasdhanetyartha/ etadudharaamha yatheti/ sydyadtyanvaya/ evamagre 'pi/ tenaiva ktakatvenaiva/ evamagre 'pi/ [338] svayava iti/ samavyikraatviiatva svayavatvam/ vaiiya svanirpakadravyatvasambandheneti nikara/ tda ca svayavatva kryatvarpam ktakatva pratyavypakameva kryabhtarpdivyvttatvditi dhyeyam/ itti/ 'kacidevamhe'ti prvea sambandha/ apakarasam lakayati [339] parokteti/ dharmntarasya praktnumnasdhyataybhimatadharmtiriktadharmasya/ asy udharaamha - yatheti/ tasminneva - abdo nitya itydyupadaritarpa eva/

'iti kacidevamhe'tyanuajyate/ evamagre 'pi/ varyasam lakayati [340] varyasyeti/ evamagre 'pi/ etadudharati - yatheti/ prvokteti/ tm sakriya kriyhetuguavattvt loavat ityevarpetyartha/ taditi/ kriyetyartha/ avaryasam lakayati [350] sdhyeti/ tmudharati--- yatheti/ tataiva - tm sakriya itydirpa eva/ sdhanam - sdhypattipratipdakamuttaram/ evamagre 'pi/ gateti rpeti ca guavieaam/ tath ca uktaguavattvasytmanyasiddhatve ca/ tulyatay tmanyasiddhahetukasdhanatvasmyt kimiti na sdhyata iti pacttanensya sambandha/ tdena - asiddhena/ taditi/ kriyetyartha/ vikalpasam lakayati [342] dnteti/ udharati --- yatheti/ aya tu uttaravikalpastu/ sdhyasam lakayati- [341] dntasyeti/ nanvasy pakatulyatkathantmiky pakasameti nmocitam, na tu sdhyasametyakparihrya sdhyate atretyadhikaraavyutpatty sdhyaabda evtra pakabodhaka ityha - sdhyeti/ atra sdhyasam abde tralartho ghaakatva sdhyaabdnvitam/ udharati yatheti/ 'ucyate yad'ti sambandha/ tath ca yath tm tath loa ityasypygamena/ sdhyate yaditi sambandha/ tat - kriyvattvam/ prptisamy lakaamha - [342] prptyeti/ hetau tty/ pratyavasthnam

-- pratyuttarakathanam/ evamagre 'pi/ tath ca prpti hetktya pratyuttaroktiriti yvat/ atra prptiabdasyrthamha prpitaceti/ udharati - yatheti/ tdeti/ kriyhetvityartha/ neti sdhyata ityanuajyate/ ubhayoraviet - ubhayo kriyvattvakriyhetuguavattvayoraviet smndhikarayasmyt/ aprptisam lakayati --- [343] aprptyeti/ prvavadeva hetau tty/ aprpti hetktya pratyuttarakathanamaprptisameti yvat/ udharati - yatheti/ prvokteti/ loagatanodandirpetydin prgupadaritetyartha/ aprptasyeti/ aprptiriha sdhyavaiyadhikarayam/ tath ca tdahetossdhyasdhakatvoktau ca/ ayameva kriyhetuguavattvarpa eva/ prasagasam lakayati - [343] sdhaneti/ udharati -- yatheti / tatra kriyhetuguavattve/ nanu sdhanpek kimarthamityatrha -- na hti/ nsti htyanvaya/ tatrpi - kriyhetuguavattve 'pi/ pratidntasam lakayati-- [344] dntntareeti/ paroktadnttiriktadntajanyetyartha/ sdhanam siddhypattipratipdakamuttaram/ udharaamha yatheti/ anutpattisam lakayati--- [344] anutpatyeti/ atrpi hetau tty/ anutpatti hetktya pratyuttarakathanamityartha/ udharati - yatheti/ prama yadntyanvaya/ taditi/ janyaikatvarpaprametyartha/ itti/

iti kacidheti prktanena sambandha/ saayasamy lakaamha --- [345] sdhraeti/ sdhyatadabhvasmndhikarayetyartha/ udharati -yatheti/ ubhayeti/ nitynityobhayetyartha/ ekapariee ekasya nityatvamtrasynityatvamtrasya v pariee nicaye/ atra - prakaraasamym/

ahetusamy lakaamha --- [346] klatraye 'pti/ bhtabhaviyadvartamnaklatraye 'ptyartha/ udharati yatheti/ tadn --- sdhyabhtnityatvaprkkle/ tasya - anityatvasya/ na sdhakam kryatvdirpasdhanamiti sambandha/ pacditi/ sdhydanityatvditi diranuajyate/ prveti/ kryatvdiyapasdhanetydi/ sdhanbhvditi/ sdhanetyasya kryatvdirpetydi/ tasya - kryatvdirpasdhanasya/ ubhayam kryatvdirpasdhannityatvdirpasdhyobhayam/ arthpattisamy lakaamha - [346] arthpattipuraskreeti/ anyathnupapattirprthpatti hetktyetyartha/ prvokteti/ abdo nitya itydirpetyartha/ yadi sdhyamiti sambandha/ nityatvamapti/ arthpattyetyanuajyate/ siddhyediti ea/ ekatareti ekatarasynityatvaspanaya nityatvasya v nicaya ityartha/ avieasam lakayati - [347] sarveti/ aviea smyam/ udharati -- tatraiveti/ anityatva yadtyanvaya/ evamagre 'ti/ taditi/ abdetyartha/ tat anityatvam/ upapattisam lakayati - [348] ubhayapaketi/

vdiprativdisammatapakadvayetyartha/ sdharmyeetyabhede tty/ tdasdharmybhinnasdhanopapatti upapattipratipdakamuttaramityartha/ udharati -- yatheti/ evamagre 'pi avatrik bodhy/ dariteti sdhanavieaam/ anuvidhyitva - janyatva nstti sambandha/ [349] sdhana - siddhypattipratipdakamuttaram/ evamagre 'pi/ nopalabhyate yadtyanvaya/ eva nbhyupeyate yadtyanvaya/ anupalabdherapti/ ayartha pratiyogitvam nirpakatay abhvnvitam/ apiratrvaraasamuccyaka dntatvena/ taditi/ anupalabdhyatyartha/ tasya - anityatvasya/ sadtanatvt - nityatvt/ [350] tathtvam - sadtanatvam/ ubhaythpi abdavtteranityatve nityatve v/ ucyate yadtyanvaya/ taditi anityatvapadetyartha/ tatraiva - abdo 'nitya prayatnnuvidhyitvt ghaavadityanumna eva/ ubhayath-ubhbhymapi prakrbhym/ svarpotpattyvrakanivttirpbhym/ anuvidhna janyat/ tath ca - prayatnnuvidhyitvasyobhayath sambhave ca/ tasya prayatnnuvidhyitvasya/ kryntareti/ svarpotpattirpakryavyatiriktakryetyartha niyatatva vypyatvam kvacit - keucit pusatakeu/ tasypi tdphasypi/ ukta evrtha ityagrimenvaya/ atra - uktasamviaye/ nigrahasthnanirpaam

dpikymam [343] vdino 'pajayaheturnigrahasthnamiti/ tath ca nigrahasthnamityatra nigrahaabdo vdyapajayapara/ sthnaabdo hetupara iti bhva/ ida ca vdyapajatahetutvarpa nigrahasthnalakaa ca/ chaldvitydin prakaraasamrpajtisagraha/ arthntardtydin hetvbhsasagraha/ nanu tarhi prametydistre nigrahasthnata pthaktay chalderupdnamanarthakamityatrha chalatvdinpti/ din prakaraasamtvasagraha/ apirnigrahasthnatvasamuccyaka/ dntavidhay jnasyetayarayopdnamityasya ca chalderitydi/ upayogitvt --- vdyapajayahetutvt/ pthagiti/ nigrahasthnatvtiriktarpeetyartha/ chalatvdinetyanuajyate/ updna -- pratipdanam/ prametydistrea ktamiti ea/ gobalvardannayynusrditi bhva/ hetvbhsavaditi ahsamarthdvati, hetvbhsasyevetyartha/ pratijhnilakaam

[354] tasypi-nigrahasthnasypi/ vntarabhedn-vypyavien/ atra pratijtrthavirddhbhyupagamasya pratijhniabdamukhyrthat na sambhavati/ pratijyata iti pratij pratijtor'tha tasya hnirityavayavavyutpatty pratijtrthaparitygasyaiva tdatvt tdbhyupagamasytathtvdityata tathaivha pratijtrthaparitygo veti/ pratijntaralakaam

[355] prveti/ prganuktavieaadnata itydi/ dnamiha kathanam/ avijtrthalakaam [357] tacca/ avijtrthakarpanigrahasthna ca/ klinvayam/ drnvayam/ aprasiddhrthakam - 1"bhstana himabheajavat'itydirm/ itydtydin mdccaritasagraha/ aprptaklalakaam [357] vyutkramea strasaketasiddhakramtiriktakramea/ adhikalakaam hetvdtydin dntahetutvacchedakasambandhavyptidvaydisagraha/ apasiddhntalakaam dnamiha kathanam/ mayderityata para dhdika pratti ea-akteratiriktapadrthatvakhaanam [362] s ca -- maydinih dhdipratibandhakat ca/ kuta ityatrha - pratibandhakaty iti/ anukleti/ anuklatvamiha janakatvacchedakatvam/ vighaakatveti/ vighaakatva ca najanakatvam/ taditi/ krynuklaaktivighaakatvarpapratibandhakatetyartha/

arthpattyeti/ arthpattipramtmikayeti ea/ siddhyanvita janyatva ttyrtha/ siddhiratrrthpattipramitirp/ s ca vahni dhnuklaaktimnitykrik bodhy/ -------------------------------1. bhstanamityasya parvata ityartha/ himabheajavadityasya agnimnityartha/ 'agninarhimasya bheajam' iti ruti/ pavata bhmisvanamiti vadanti/ -------------------------------pramarp crthpatti vahnerdhnuklaaktimattvamantar maydipratibadhyadhajanakatva nopapadyate ityevamdirp/ pratibadhyatva ca nyaaktiprayuktatvam/ kecittu - yathrutagranthamanustya vahnerdhnuklaaktimattvamantar maerdhnuklaaktivighaakatvarpapratibandhakatvaman upapannamitydirpamarthpattipramamcu/ tattuccham --- upapdyopapdakayo smndhikarayaviraht/ iti akate ityanvaya/ atiriktatvditi/ kptebhya dravydibhya itydi/ evamagre 'pi/ evam - uktayukty/ tasy - akte/ ata eva gudivttitvdeva/ utpatttydi/ utpatticrthpatty sidhyati/ arthpattica aktermayapasaravacchinnotpattimantar tdakaottarakavacchinnadhnuklatvamanupapanna mityevamtmik/ eva no 'pyarthpatty sidhyati/ s ca - akti may/pasaravacchinnanavattvamantar tdakaottarakavacchinnadhnanuklatvamanupapann amityevarp/ tena utpattydiheto nsiddhiakprasakti/ eva ca uktarty akterdravydyanantarbhvasiddhau ca/ atirikteti/ atreda parienumnamavaseyam - akti dravydi bhedakavat

dravydyanantarbhvdityevarpam/ dravydibhedakavattva hhtiriktatvam/ etdnumnahetubhtadravydyanantarbhvaarrapravia yorvieaav ieyayorasiddhiak ca yata itydin nirkt/ tacca - krabhtbhvapratiyogitva ca/ maydyabhvasya kratpake maisattvasamaye dhnutpattimupapdayati -- mati/ taditi/ matyartha/ krantareti/ vahnydirpakraavyatiriktakraetyartha/ etadvieaa rpeti/ ittha ca --- pratibandhakatvasyoktarty krynuklaaktivighaakatvdanydatve ca/ vyavahrnyathnupapatty - vyavahrasynyath aktirptiriktapadrthnupagame anupapatty saviayakatvsambhavena/ nanttejakamayubhayasattve 'pi vahnau dhnuklaaktiviraht katha tvanmate 'pi dhopapattirityatrha --maditi/ prbhkaraparamidam/ evamagre 'pi tavetyapi/ aktyantareti/ maydyapasaraadabhviaktivyatiriktaakttyartha/ viieti maivieaam/ evamagre 'pi/ ananugatatvt-anugatarpebhvapratiyogitay kraatvacchedakakoau niveayitumaakyatvt/ etdeti/ tattaduttejakbhvaviiamaydyabhvvacchinnetyartha/ tavpti/ apitaratra naiyyikasamuccyaka dntatay/ vayakatvditi/ anyath tattaduttejakamayubhayaday dhnuklaaktyanutpdpatte, maimtrasattve aktyutpdpatteceti bhva/ nanu tarhyuktakraatkalpany matadvaye 'pi samattvt manmatameva upeyamiti mmsakaak parijihrurha --- ananteti/ tattaditydi/ tatpadadvayamatra aktiparam/

dheyaaktinirsa [338] evamapi-uktayukty anuklaaktinirse 'pi/ spara iti/ sparo 'tra sarvatra sayogarpa grantha eva spaa/ rpeti kryavieaam/ arhateti/ bhavatti ea/ na bhavattyanvaya/ kuta ityatrha--aktimaditi/ taditi/ bhojandiyapakryetayartha/ evamagre 'pi eva ca-ksydau bhojandirpakryrhatvatadabhvasiddhau ca/ ksydviti/ ksydinihapratysattyetyartha/ pratysannica pratibadhyatvacchedik dhrat pratibandhakatvacchedik tu samavya iti dhyeyam/ upapattviti/ ksydigatabhojandirpakryrhatvatadabhyoritydi/ taditi/ ksydvitydi/ dheyaakttyartha/ nanu sparo nma sayogtirikto gua iti katha tasya sayogarpatetyatrha--prakte ceti/ ksydigatabhojandikryspyasparayo pratibadhyapratibandhakabhvakathanaprakarae cetyartha/ taditi/ sayogarpspyasparetyartha/ nanu bhasmdisayogasambhave ipattirityatrha---antareti/ vinetyartha/ bhojandyarhatpattiriti/ ksyderitydi/ iti eva rpea/ puna-prgukttiriktaprakrea/ prathamenabhasmdinetyatra pravienetyartha/ dvityena ceti/ diabdenetyanuajyate/ ksydvityatra pravienetyartha/ kpteti/ dravydyabhvntasapatapadrthntargatatay sapratipannetyartha/ dhvasavieeaiveti/ dhvase vieatva ca bhasmdisayogaklnspyasparapratiyogikayvadabhvas ahitatve sati bhasmdisayogapratiyogikatvam/ tatrpti/ ksydvityunaajyate/ bhasmdivieaatbhramavraya dhvaseti/ atra- daritauddhipadrthaarre/ sambandhavieeti/ abhvyavieaatvieetyartha/ niyantrita-ghaitam/ anyath aspyasparavati ksydau svapratiyogimattsambandhena tdasparapratiyogikayvadabhvavattvasambhavt tdayvadabhvavati ksydau bhasmdyasayukte

bhasmdisayogadhvasasya klikdin sattvt tdayvadabhvaviiabhasmdisayogadhvasasya yatretydyuktaksydisdhrayt atiprasagatdavasthyptt/ smndhikarayamiti/ etacca sambandhavidhayaiva niveyam/ tadyasambandhpraveena lghavt/ tath ca svanihadaiikavieaatsambandhvacchinndheyatnirpa kanirpitdheyatrpatdasmndhikarayasambandhena tdayvadabhvaviiabhasmdisayogadhvasa uddhariti nikara/ nanu aspyasparapratiyogikbhvamtraniveenaivopapattau ki yvattvapraveena/ na ca tdayatkicidabhvamdya yatretydyuktasthale 'tiprasagatdavasthya akanyam/ aspyavastutvena tdavastnyanugamayya tdavastusparatvvacchinnapratiyogitkbhvaniveendo dityatrha---aspyeti/ yatkicidityabhvavieaam/ yvaditti/ tatra yatretydin prguktaksydau/ taditi/ uddhtyartha/ nanu yatretydyuktaksydau ukttiprasagatdavasthyam/ sayogarpasya tdasparasyvypyavttitvena tadabhvasaypi tadadhikarae sattvdata ha--tatreti/ yatretydyuktaksydvityartha/ niravacchinneti/ tath ca niruktasmndhikarayaghaakaprathamdheyaty niravacchinnadaiikavieaatsambandhvacchinnatva niveanyamiti bhva/ ukteti/ uddhypattirpetyartha/ abhvakasmndhikarayaviieti/ smndhikarayasabandhenbhvakaviietyartha dhvasavieaam/ bhasmdtydi/ tatra --bhasmdisayogdikarae/ yadyapi bhasmdisayogaklvacchinnabhasmdisayogdhikaraani rpitdheyatvarpa yathruta yatra bhasmdisayogspyasparvitydyuktasthalyatdayva dabhvasdhraa bhasmdisayoganakle tatra tdayvadabhvasambhave 'pi

tdbhvnmadhikarantaravttibhasamdi sayogvacchedakatadadhikaraavttiprvaklnabhasmdisa yoganakavacchedena prvaklnabhasmdisayograye tadadhikarae sattvdityukttiprasagatdasthyaak/ tathpi bhasmdisayogaviiatva klnntrtha iti na doa/ vaiiya svanihasamavyasasbandhvacchinndheyatviianiravacc hinnavieaatsabandhvacchinndheyatsabandhena/ vaiiya svanirpakanirpitatvasvvacchedakakavacchinnatvobhaya sambandhena/ aspydivieaatbhramanivttaye abhvavieaamiti/ tath ca uktrthakaklnntavieaadne ca/ tatra yatretydyuktaksydau/ yvadityabhvavieaam/ taditi/ aspyasparetyartha/ doa iti/ uddhatpattirpa itydi/ svatvasytiriktapadrthatvakhaanam pratyata iti/ caitranirpitasvatvavadidamiti bodhasya tatra jananditi bhva/ aperdntatay uktayukty kptapadrthntargataksydigatauddhirpdheyaaktilak aoktrthasamuccyakat na yujayate/ anuktrthntarasamuccyakatsambhave tadayogdityabhisandhyha -- apineti/ pratiyogitvditydinnuyogitvdhikaraatvdiparigraha/ tdetydi/ tdaabda yatheaviniyoganirpitapara/ yogya tvntena tadavacchedakamityatra tacchabdrthakathanam/ avacchedakaabda prayojakaparaityabhisandhi/ dpikym [369] pratigrahdtydin pitrdiparamparsagraha/ vidhivda

prakikym [370] sarvemitydi/ atryamakhaa bdabodha sarvapadrthavieyaka - uktapadrthanirpita yathyogyntarbhvaprakrakapratipattyanuklavypraprati yogikadhvasaviia, ya mlavieyakavidhyanirpakatvtmakanynatpratiyogikbh vaprakrakecchviiavidhivieyakalakadiprakrakajna janakaabda, tadanuklabhaviyaklnaktimn, iyasamavetaurecchviiavidhinirpaanihavartamn aklnatvvacchinnaprakratnirpitakarmatvanihaprakrat kajnajanakyetydigranthbhinnaabdnuklavartamnakl naktimnityevarpa/ prathamavaiiya 1svrayaklvacchinnavttikatvasvapratiyogisamnakartkatv obhayasambandhena/ dvityavaiiya 2svaprayojyecchviayatvasvaviayasamnakartkatvobhayas ambandhena/ eva ttyamapi/ tannirpaamittra tacchabdo vidhipara/ 3atra svapada sarvamapi naiyyikaparam/ prayatneti/ pravtttyartha/ viieti/ smndhikarayasambandhenetyadi sdhanatvieaamidam/ evamagre 'pi/ tdeti/ prayatnajanakacikrjanaketyartha jnavieaam/ kryatvdtyanena tatpratipdaka ityatra tacchabdrthakathanam/ tavydtydin tavyadanyaro parigraha/ nanu vastugaty ktisdhyatrahite ktisdhyatbhramt loke pravttirdyate/ ata [370] ktyasdhye pravttyadaranditi dpikvkyamayuktamityata ha --- ktyasdhyatveneti/ ktyasdhyatvaprakrakajnaviaybhta ityartha/ -------------------------------1. sva dhvasa tadrayaklvacchedena kavttimn abda, eva sva dhvasa tatpratiyog pratipattyanuklaabdtmakavypra tatsamnakartkaca abda iti sabandhadvayopapatti/

2. sva nynatparihrecch tatprayojy icch vidhijnajanakaabdaviayakecch tadviayatva tdaabde, eva sva nynatparihrecch tadviaya nynatparihra tatsamnakartkatva ca tdaabde iti sabandhadvayopapatti/ 3. atra svapadamiti/ etatprakarae prakiksthni svapadni ityartha/ 'svaparamatasdhraam' 'svamate' itydau sthitni svapadni naiyyikapartyartha/ cikrdvretydi/ evamagre 'pi bodhyamiti bhva/ ktyasdhyatveti/ ktisdhyatvbhvetyartha/ evamagre 'pi/ ktyasdhyatvajnbhva evetyevena ktisdhyatjnavyavaccheda/ tattvepravartakatve gauravditi/ dvidh abhvatvaghaitasya ktyasdhyatvbhvajnbhvatvasya ktisdhyatjnatvamapekyetydi/ tattaditi/ ktisdhyatvbhva ktisdhyabhedetyartha/ vypydtydin tattadavacchedakadharmaktisdhyatvaviruddhadharmayo sagraha/ digiti/ ayamaya--- yatra ktyasdhyatvasya ktisdhyatvasya ca jna nst tatra pravttivraya ktisdhyatjnasya pravartakatvamvayakamiti/ tatrpi-viabhakadvapi/ ayam-jyotiomdi/ matkti vinetydi/ ida ca purantaraktapkdau vyabhicravraya/ numniketi/ anumnajanyertha/ rpeti nimittavieaam/ sandhyvandanetyuttaramdiabda praya/ tena snnasagraha/ ucijvitvdtyatra ucijvitvdimattvdtyartha/ din tatklaucasaha/ evamagre 'pi/ dpikym anunugama iti/ uktakarmatrayasthalyaktisdhyatjnn

pravttitvvacchinna prati ekakraatvsambhava ityartha/ prakikym upapdayatipravttismnyeti/ pravttitvvacchinnakryatnirpitakraatvacchedakarpas yetyartha/ ekasya daritakarmatrayasthalyaktisdhyatjnasdhraasya/ tasyetyatra tannihetyatra ca tacchabda puruapara/ kmandiritydin vihitaklaucitvitvattklikaucavattvayo sagraha/ tadvatty ityatra tacchabda kmandipara/ evatatsambandhasyetyatrpi/ tath svaviayeti/ svapadamatra kmanparam/ sdhanatvdtydin rayatvasagraha/ rpeti sambandhavieaam/ carama tacchabda jnapara/ anugatatvditi/ athaivamapi svatvasya tattatpuruavyaktivirmt puruavyaktibhedennantakryakraabhvaprasaga/ anyath pravttitvasynugatasya kryatvacchedakatve vyabhicrpatte/ maivam -- samavyena vaidikakarmagocarapravttitvvacchinna prati dheyatvasamavyo bhayasambandhena ktisdhyatjnatvena hetutvopagamdadot/ dheyatva svavieaavattpratisandhnajanyatvasambandhena/ kraatvacchedaketyatapara sabandheti vaktavyam/ lghavenetyartha iti/ samavyasya tdasytilaghutvditi bhva/ taditi/ gurvtyartha/ kraatvacchedakasyeti/ sambandhasyeti ea/ janyatveti/ niyatottaravttitvarpetydi/ janyatvdtydin/ sambandhvacchinnatvdheyatvobhayatvn sagraha/ atra prayatnajanakajnaviayaarre/ balavadaninanubandhitvamapi iti/ balavat yadania tadananubandhitvamaptyartha/ jyotiomaygahetubhtasyrthavyayakyakledirpnias ya vyvttye balavaditi/ iotpattiprkklnabhinnatvamiha balavattvam/

api ktisdhyatjnatveasdhanatjnatvayo dntatvena samuccyaka/ tatra tadantarbhvaprayojanamha - teneti/ prayatnajanakajnaviayaarre balavadaninanubandhitvaniveenetyartha/ na pravttypattiriti sambandha/ rpeeti karmadhraya/ viieti/ balavadaninanubandhiktisdhyeasdhanatetyartha/ pravttvitydi/ ktisdhyatvdti/ din iasdhanatvabalavadaninanubandhitvayo sagraha/ pthageveti/ ktisdhyatjnatvdinaivetyartha/ daacakrdinyyeneti/ anyath uktaviiajnatvena kraatvopagame vieaavieyabhve vinigamanvirahea gurudharmvacchinnannkraatsvkrpatteriti dhyeyam/ pravtttyartha iti/ anyath prayatnasya nivttijvanayonisdhraasya ktisdhtvdijnakryatvacchedakatve vyatirekavyabhicraprasagditi bhva/ pratyavyasyeti/ ppasyetyartha/ prgabhva - anutpatti/ anyath yvadyua sandhyavandandikartari pratyavyjanant/ prgabhvsambhavena tadyasandhyvandanderniphalatvpatteriti bhva/ nanu loke sukha, dukhanivtti, dukhahetunivttnmeva phalatvamiatay damitikathamuktalakaaprgabhvasya phalatvasambhava, iasyaiva phalatvdityatrha -- tasyeti/ dukhajanakbhvatayeti/ dukhajanakasya yo 'bhva tattvenetyartha/ taditi dukhajanaketyartha/ phalatvamiti/ pravttyuddeyatvaghaitamitydi dukhajanakbhvatay iatva ca tdbhvatvaprakrakecchviayatvamiti dhyeyam/ nanu pratyavyaparihraabditasya tatprgabhvasya tadanutpattirpasya katha phalatvam/ janyave sati pravtyuddeyatva hi tat/ uktaprgabhvastu na janya iti akate - na ceti/ taditi/ pratyavyetyartha/ tasya pratyavyaprgabhvasya/ svarpasabandharpasya dharmisvarpnatiriktasya/

tatra - pratyavyaprgabhve/ phalatvkateriti phalatvaarrejanyatvasthale prayojyatvasyaiva niveanyatvditi bhva/ aprvasya liarthatvakhaanam [377] icchvieeti/ svasvatvanivttiprvakadevatsvatvaprakrakecchedatyartha / utaravinina iti/ etadarthastvagre vyaktbhaviyati/ bhnam-jna bdarpam/ yadv bhna-viayat/ evamagre 'pi/ sdhanatvenetyatra tty viayatnvayini prakratniyapitatve/ bhnamityasya bdabuddhvitydi/ [378] ayogyatvditi/ svargasdhanatvbhvavatvt/ sdhanatvasya ca kryvyavahitaprkkavacchedena krydhikaraavttyabhvapratiyogitnavacchedakataddharm avattvarpatvt svargvyavahitaprkkavacchedena ygbhvditi bhva/ nanu utaravinitvamatighravinitva vinitva napratiyogitvam/ taccphalasthyinyapi sambhavati tato 'dhikasthyyapekay tasya tathtvdityato vycae ttyeti/ svotpattikaetydi/ anyath kicidapekay ttyatvasypi sarvakaasdhraynapyt taddopatte/ svotpattikaattyatva ca svotpattikaadhvasotpattyadhikarakaadhvasotpattyadh ikaraatvam/ na ctra svatvaghaanaynanugama/ yata prameyaviiatvamutaravinitvamiti sthlo 'nugama/ vaiiya 1svatdtmyasvotpattikaadhvasotpattyadhikaraakaad hvasotpattyadhikaraakaavttidhvasapratiyogitvobhayas ambandhena/

-------------------------------1. ygde svotpatti ttyakaavttidhvasapratiyogitvamupapdanyam/ tatra prameyapadena yga eva grhya tadviiatvamubhayasabandhena yge/ tath hi sva yga tattdtmya yge, eva sva yga tadutpattikaa prathamakaa taddhvasotpattyadhikaraakaa dvityakaa taddhvasotpatyadhikaraakaa ttyakaa tadvttiryoygadhvasa tatpratiyogitva yge iti/ -------------------------------1kaaviiatvamiti skmnugama/ vaiiya svavttidhvasapratiyogitvasvanirpitasvotpattikaadhvas otpattyadhikaraakaadhvasotpattyadhikaraatvasamband hvacchinndheyatvobhayasambandhena/ ato na doa/ anekakaavttitvarpa sthyitvam/ dvityakaamtravttipadrthasdhraamaptylocya vycae phalaparyantasthyti/ phaletyasya praktetydi/ 2svotpattikaadhvasdhikaraapraktaphalotpattikaadhv asnadhikaraayvatkaavttitvam/ dheyatay tdakaatvavypakatvaparyavasita phalaparyantasthyitvam/ nanu [377] sthayikryamaprvameva iti dpikvkyamayuktam/ ktisdhyatrpakryaty yga eva sambhavt aprve tadasambhavdityatrha - yga iti/ skt - kicidadvr/ rayatsambandheneti yvat/ ygadvr svrayaygajanyatvarpaparamparsambandhena/ taditi/ janyetyartha/ ekadea iti/ ktviti ea/ tatra - jyotiomena yajeteti vkye/ sdhannta ygavieaam/ prvamiti/ jyotiomavkyajanyabodhditydi/ anupasthitatvditi/

pramntareprvasiddherasambhavt tdavkyenaiva tatsiddhervaktavyatvditi bhva/ tatra - aprve/ atra - uktkepe/ pravadantti/ samdhnamiti ea/ taditi/ gurvityartha/ tdeti/ taddharmvacchinnaviayaketyartha/ taddharmvacchinnaviayakatva taddharmvacchinnaviayatnirpakatvam/ na tviti/ tadviayakabda prati tadviayakaaktigrahasya -------------------------------1. prathamasvapadena ygotpattittyakao grhya/ tadvttidhvasapratiyogitva yge/ dvityasvapada ttyakaaparam/ ttyasvapada ygaparam/ ttyakaanirpit yganih dheyat svotpattikaadhvasotpattyadhikaraakaadhvasotpattya dhikaraakaatvasabandhvacchinn/ tena sabandhena ygasya ttyakae sattvditi tddheyatvobhayasabandhena ttyakaaviiatva ygasyeti samanvaya/ 2. sva yga tadutpattikaadhvasdhikarakaamramya praktaphalasyasvargderutatikaadhvasnadhikaraabh t/ yvanta ka tvadvttitvamityartha/ --------------------------------tadviayakopasthiteca hetut na svkriyata ityartha/ eva coktarty aktigrahdibdabodhayo samnaviayakatvena kryakraabhvamanupetya samnaprakrakatay tayostadupagame

cetyartha/ yatra kutracit - ghadau/ yogyateti/ ygaviayakatvnvayetyartha/ nanu bdabodhe yogyatvat ghadirpakryasyaiva bhna kuto na sambhavattyatrha na hti/ na sambhavati htyanvaya/ anyaditi/ aprvarpakryditydi/ nitya iti/ karmati ea/ phalbhvditi/ phalatvamiha janyatvaghaitam/ tatra - nityakarmavkye/ dpikym [377] nityavkye 'pti api kmyavkyasamuccyaka dntatay/ vcyamiti/ lideritydi/ nanvaprvasya kenkrea nityavkyasthalidivcyatetyakymha - prakikym kryatvenetydiriti/ paeti/ tanmate 'prva dvividham 1kalikprvam paprvam ceti/ tatra kmyavkyasthalidivcyamaprvamdyam/ nityavkyasthalidivcya dvityam/ paatva napusakatvam phaljanakatvamiti yvat iti dhyeyam/ dpikym [377] kalpyata iti/ ayamatra kalpanprakra-nityavkyasthali krytvaprakreprvavcaka vaidikalitvt kmyavkyasthalivaditi/ kriyetydivkye kriyy dhtvarthasya yatkrya phala tatretyartha iti bhramavyudsyha prakikym dhtvarthaniheti/ tath ctra kryaabda kryatvapara/ kriykrya ityatra ahsamsa eveti bhva/ alaukiketi/ vaidiketyartha/ lidti prayam/ sdhrayeneti/ sdhrayamdheyatvam aktyanvayini vaiiye tty/ kryatvdveveti/ evenprvavyavaccheda/ dpikym [377] ygasypti/ apiratra dntatvenprvasamuccyaka/ ayogyeti/ svargasdhanatvbhvavattetyartha/ sdhanatayeti/ svargdtydi/ taditi/ --------------------------------

1. kalikprvamiti/ kalayati utpdayati phalamiti vyutpatty nipanno 'ya abda savargdikmyaphalasdhanamparvamcae/ napusakavc paaabda niphalatvrthaka/ tath ca niphalprvamiti paprvaabdrtha/ --------------------------------sdhanatetyartha/ eva vykhyne 'pi tannirvhyetyatra avntareti/ phalasdhanayormadhyadabhvtyartha/ aprvakalpanditi/ ayamatra kalpanprakra--yga svargajanakavyprajanaka svargvyavahitaprkklvttitve sati svargajanakatvt yo yadavyavahitaprkklvttitve sati yajjanaka sa tajjanakavyprajanaka/ yath saskradvr smtijanaknubhava iti/ nanu ygasyyogyatnicayo m bht tatsaaya para jyata eveti nicayavatsaayasypi tadvattdhvirodhitvt katha svargdisdhanatay ygabodhasambhava ityatrha --prakikym ayogyateti/ svargdisdhanatvbhvavattetyartha/ tasya ayogyatsaayasya/ avighaakatvditi/ avirodhitvdityartha/ tadabhvavattnicayasyaiva tadvattdhvirodhitvditi bhva/ ygadharmikasvargdisdhanatvaprakrakabuddhvitydi/ bodha iti/ jyotiomdivkyata svargdisdhanaty itydi/ vkyditi/ jyotiomdtydi/ tasya-ygasya/ nanvaprvasya ygavypratve ygajanyatva ygajanyasvargdirphalajanakatva dvayamapi kalpanyam/ ygadhvasasya ygavypraty tu pratiyogividhay ygajanyaty ygadhvase kptatvt svargdirphalajanakatmtra kalpanyamityubhayakalpanay prvapake gauravamityakate ---

nanviti/ dhvasasyaivetyevenprvavyavaccheda/ vypratvamiti/ ygetydi/ spardtydin karatoytilaghanagaakbhutaraayo sagraha/ dpikym [377] na ygadhvaso vypra iti/ na vypra ityanvaya/ vypra ityasya ygetydi/ anyath rautasya karate nayattyarthaparatay dhvasasya navirahea vyprasya krtandinarutivirodhaprasagditi bhva/ atra ca na karati narpamukhyakaraapara api tu phalsamarthatvarpagauakaraapara/ eva ca ygadhvasasya ygavypratymapi na kati/ tasya phalsamarthatva ca bhavati/ dharmakrtande svargdiphala prati pratibandhakatvakalpanay/ anyath prguktakalpan -- aprvarpadharmasya nakalpan tanna prati krtande hetutvakalpan ceti mahgauravpatteriti dpikoktadaa na vicrasahamiti locya dhvasasya vypratymabhedya daa svayamha - prakikym dhvasasyeti/ dantaram - prgupditadatiriktadaam/ khytasya yatnrthakatvasthpanam nanu lokavyutpatttyatra vyutpatte ktisdhyatvdau ligdi aktigraharpaty kriyy ktisdhyatvdyanvayaniymakatvakathana na yujyate ityato vycae - [380] lokavyavahretyartha iti/ sa ca lokavyavahraca/ ityevarpa ityanennvaya/ ktisdhyatvenetydi/ jnnvayini prakratve tty/ tatpada tralantayatpadasamnrthakam/ tath ca

ktisdhyatveasdhanatvaprakrakajnavnityartha/ tadartha iti/ tatpadamatra lokavyutpattibaldityetatparam/ tatretti/ tatra loke/ dpikym litvenetyata paramdti ea/ vidhyarthatvamiti/ lideritydi/ vidhirathau vcyo yasyeti bahuvrhi/ tath ca vidhiabdasya pravartakajnaviayaparatay tdaviayavcakatvamityartha/ khyatatvenetydi/ khytatvvacchinna tannirvakti --- prakikym khytatveneti/ tacca --khytatva ca/ saketeti/ pinyetydi/ akteti/ lidinihaktinirpitetydi/ aktinirpakatetyartha/ avacchinne -- viie/ evamagre 'pi/ sabandheti/ sambandhactrnuklat/ evamagre 'pi/ tat - ki karottyeva rpam/ taditi/ ki karottyevarpapranavkyetyartha/ nivartakatvamiti/ sambhavatnti ea/ anayath/ ktitvvacchinne pkasabandhabodhakatvavirahe/ tannivartakatvamityderanuagt tannivartakatva na sambhavattyanvaya/ ktibodhakatvsabhavditi/ acetane rathdau cetanadharmasya kterasambhavditi bhva/ taditi/ ratho gacchattydisthalnaykhytetyartha/ anurodheneti/ anena sarvkhytn aktyaikarpyaucityanyya scita/ vypra eveti/ evena ktivyavaccheda/ nanu ratho gacchattydau vypratvarpalaghudharmvacchinne lakasvkreaiva smajasye anuklavypratvarpagurudharmvacchinne lakakathana dpikkrasyyuktam/ evamanuklatve nirpitatvasambandhena gamanderanvayasya vcyatay tdasabandhasydhikasya bdabuddhai bhnakalpane mahgaurava cetyatrha---vypra iti/ etena --anuklatvarpea/ nirheti/ andittparyaviaybhtrthanihetyartha/ evamagre 'pi rayatsambandhenaivetyevakra anvayenetyuttara yojya/ evenkhytrthatay kalpite rayatve nirpitatvasambandhena anvayavyavaccheda/ nmrthayoriveti ekanmrthe

aparanmrthasya yath abhedtiriktasambandhena nnvaya/ tathehpi nmrthe dhtvarthasybhedtiriktasambandhennvayo nopeyate/ anyath rjpurua itydau purudipadrthe rjdipadrthasya svasvmibhvdisambandhena pacyate taula itydau dhtvarthasya pkde kriykarmabhvdisambandhena tauldipadrthe yathkramamanvaypatteriti bhva/ avyutpannatvt -samabhivyhravieajnaniymyatvaviraht/ tatra-ratho gacchattydau/ tath - prathamntrthe gamanderrayatsabandhena/ sabandhe 'tiriktatvavieaapraveaphalamha - stoka pacattydvapti/ kartkarmaorkhytrthatsambhave dpikkt yukterakathant svaya tatra tmha - khytasyeti/ kartrdviti/ din dhtvarthatvacchedakatvbhimatasayogavibhgdirpatatt atphalavadtmakakarmaparigraha/ mahgauravascanynantetyuktam/ ktyderitydin sayogdirphalaparigraha/ evamagre 'pi/ agkryamityata para ktitvdijte akyatvcdedakatvacchedakamapyagkryamiti ea/ ktitvdtaydin sayogatvdiparigraha/ jtyakhaopdhyatiriktasya yatkicidrpeaiva bhnditi bhva/ lghavamiti/ ktitvdijterekatvennantyaviraht jtyanullikhitaprattau jte svarpata eva bhnopagamena kasyaciddharmntarasya akyatvacchedakatvacchedakaty apyanupagamcceti bhva/ dpikym taditi kartkarmaparam/ ekatvdtydipadrthamha - prakikym din ktydti/ dinetyasydiabdenetyartha/ evamanyatrpi/ tarhi khytasya ktydyarthakatve/ kartkarmaoriti/ devadatta pacati pacyate taula itydvitiea/ lbha - pratiti/ karttvakarmantvbhy devadattataulderitydi/ evamagre 'pi/ dpikym tayo - kartkarmao/ kepdeveti/ kepacrthpatti/ devadattde karttvdikamantar

ktydiparkhytasamabhivyhtadevadattdipadabodhyatva manupapannami tydirp/ nanu svamate uktarpkepnupagamdkepdeveti dpikvkyamasagatamityatrha - prakikym paramateneti/ svamate tviti/ svapadamatra naiyyikaparam/ padenaiva ityevena uktkepavyudsa/ taditi kartkarmetyartha/ devadatta pacattydau kacankepa tatparihra ca vivakan tadupayo gitvena bdabodhaprakra yathyoga darayati - devadatta taula pacattyatreti/ tatra - tevadatta pacati, taula pacyata ityuktasthalayo/ anabhidhnditti/ ttydvityniymakayo strayoranabhihitdhikryatvditi bhva/ anabhihvita iti/ lakrdibhiritydi/ lakrdi janyabdabodhviaya ityartha/ tde - lakrdibhiranabhihita - ityartha/ mle 'pyevam/ upasarg dyotakatvam [385] upasargm - upasargt kriyyoga iti vihitopasargasajaknm prdnmiti ea/ vacanatveti/ prakardirprthavieetydi/ ttparyeti/ samabhivyhtadhtupratipdyrthavieetydi/ grhakatvamiti/ anyath upsyate guru itydau upaabdasya sampadeaparatay secdheyatvrthakatvena sampadedheyatvarpaviirthaparasyopserakarmakatve na 'la karmai ca bhve ckarmakebhya' (p. s 3.4.69) iti stroktarty karmalakrnupapattiprasagt/ ata upaabda upsantmakajnaviearprthaviee sadhtosttparya grha yati ityeva vaktavyamiti/ evamanyatrpi bodhyam/ dpikym prakare-prakardau dyotakatvamevetyevakravyavacchedya sphuayati-na tatra aktiriti/ tatra prakardau/ tena - uktarty upasarg dyotakatvasthpanena/ scitamityanena sambandha/ itareti/ upasargasajrahitetyartha/ niptanditi evakrdnmiti ea/ 'svardiniptamavyayam' (p. s. 1.1.37) iti

stravihitaniptasajaknmityartha/ evakrdn vcakatvaprakramupapdayati - tath htydin/ ayogavyavaccheda uddeyatvacchedakbhtaakhatvdivypakatvam/ anyayogeti evakrasyetydiranuajyate/ vyavacchedaceti/ artha ityanuajyate/ anyayogavyavaccheda uddeyatvacchedakaprthatvdivypyatvam/ itydikamitydin kriysagataivakrasytyantyogavyavaccheda uddeyatvacchedakatvbhimatasarojatvdismndhikaray arpa/ artha itydikamityartha/ padrthatattvajnasya mokahetutvanirpaam [388] prekvaditi/ buddhimadityartha/ viayeti muktivieaam/ pthivyde jalatvdin jnasytattvajnasya muktiprayojakatvsambhavdha - padrthatattvajnasyeti/ yathvasthitkrea padrthajnasyetyartha/ anyemiti/ muktiyapaprayoja nditydi/ avntareti/ madhyavarttyartha/ parameti/ paramatva ca svnantarotpannatattvajnasdhyaprayojanaknyatvam/ sdhyatva ca sktparamparay v bodhyam/ anugamastu sphua/ ruteriti/ 'tm vre'tydi/ nanpyasya phalaprgbhvitvnurodhenopyapratipdakasya bhgasya phalapratipdakabhgaprgbhvitvamvayakamiti katha draavya itydivkyasagatirityatrha rtheti/ arthasambandhtyartha/ krameeti/ kramaca paurvparyam/ uktarutivkya itydi/ evamagre 'pi/ abdeti/ abdasambandhtyartha/ tyakto bhavatti/ nididhysitavyo draavya iti yojaneti bhva/ yuktibhi bahuyuktiviayakaparmarajanynumitidhretyartha/ tmana iti/ tmavieyaketarabhinnatvaprakraknumitirityartha/ tacca -

uknarpnumna ca/ pratiyogtareti samndhikaraasamsa/ tacca uktarpnupna ca/ taditi/ tmana itararbhinnatvennumnatyartha/ tadanantarami tyatra tacchabdo mananapara ityayena vycae -- mananetydi/ rutasyetydi/ nairantarya vijtyapratyayvyavahitatvam/ vaiiye tty/ pratyaye vijtyatva ca rutrthtiriktrthaviayakatvam/ pratyhtyeti/ pratyharaa sambandhanivttyanuklavypra/ sambandhnvayini anuyogitve pacam viayebhya ityatra/ evamagre 'pi tadanantaramityatra tacchabda nididhysanapara ityabhisandhyha - [388] nididhysaneti/ nanu mithyjnamtrane 'pi tadadhnavsansattve doasambhavt mithyjnanena dobhvakathanamayuktamityato vycae --- [388] vsansahiteti/ jnavieaam/ vsan - saskra/ rgdiritydin doamohayo parigraha/ [688] vieeti/ rajatavyvartakkretyartha/ uktitvdirpetydi/ jnenaivetyevena td

You might also like