Download as pdf or txt
Download as pdf or txt
You are on page 1of 9

Dashamayi Bala Stotram

! ) /0 3
5 )67 !83 |
/<> ? ?A BD F)
G > ) I ) || ||
LI LNI 5OI
?FPQ R)SI T?V |
RRO)YQ [ AI
S> 5Q Q I BD || ||
]^_I ))Q ?I I ?I
BSBB3?S` I |
I /SbNI F5I I
S> 5Q Q I ) || ||
TA)?BI ?RI SBI S)Q
d )<I )?I D ef |

??Q Q g6 DBI
S> 5Q Q I BD || ||
i <j)kI lmnI >I
pqI j?reI j?I sI e)uO |
>Q /<I I I ?vwI
I 5Q Q s / || ||
Au??V?I T<I
)B5jI 3u`Sz)Y{ |
|)5I ?RI ]^? DB)I
I 5Q Q !3Q ? || ||
uI ?RI SBI S)Q
d )<I ) ? D ef |
??Q Q ]^6 DBI
S> 5Q Q 5?Q || ||

Au/<?I Sl)jS DBI


B ND Q D 5j |
RDOBI ?RI ]^? ?I
S> 5Q )6?I || ||
>Q SI ?RI jb?SBI
?I )D B3 ? |
VrS3 ? ?I
I 5Q Q Q S || ||
nSI B ?<j?D d ?Q
vBI B3 N?3 S<SQ |
[ V?I Vfs?Q
I 5Q Q !nSBI || ||
kdS)I I
R B3<SQ |

Yf )Y{D I 6 DBI
S> 5Q Q I BD ? || ||
) !5 ) ? 6
S5 j?6 3? |
S /? j !
I ]^_ ? ? || ||
?SSzj)B
?RRB?)? )B |
r B{ ?3?)
? ? || ||

|| ? ||

rkl bagalmukh ca lalit dhmrvat bhairav


mtag bhuvanevar ca kamal rvajravairocan |
trprvamahpadena kathit vidy svaya ambhun
llrpamay ca deadaadh bl tu m ptu s || 1 ||
ym ymaghanvabhsarucir nllaklakt
bimboh baliatruvanditapad blrkakoiprabhm |
trsatrakpamuadadhat bhaktya dnodyat
vande sakaanin bhagavat bl svaya klikm || 2 ||
brahmstr sumukh bakravibhav bl balknibh
hastanyastasamastavairirasanmanye dadhn gadm |
pt bhaagandhamlyarucir ptmbarg var
vande sakaanin bhagavat bl ca bagalmukhm || 3 ||
blrkadyutibhskar trinayan mandasmit sanmukh
vme padhanurdhar suvibhav ba tath dakie |
prvravihri paramay padmsane sasthit
vande sakaanin bhagavat bl svaya oam || 4 ||
drgh drghakucmudagradaan duacchid devat
kravyd kuileka ca kuil kkadhvaj kutkm |

dev rpakar malnavasan t pippaldrcit


bl sakaanin bhagavat dhyymi dhmvatm || 5 ||
udyatkoidivkarapratibha blrkabhkarpa
mlpustakapamakuadhar daityendramuasrajm |
pnottugapayodhar trinayan brahmdibhi sastut
bl sakaanin bhagavat rbhairav dhmahi || 6 ||
vvdanatatpar trinayan mandasmit sanmukh
vme padhanurdhar tu nikare ba tath dakie |
prvravihri paramay brahmsane sasthit
vande sakaanin bhagavat mtagin blikm || 7 ||
udyatsryanibh ca indumukumindvare sasthit
haste cruvarbhaya ca dadhat pa tath ckuam |
citrlaktamastak trinayan brahmdibhi sevit
vande sakaanin ca bhuvanemdibl bhaje || 8 ||
dev kncanasannibh trinay phullravindasthit
bibhr varamabjayugmamabhaya hastai kirojjvalm |
prleycalasannibhaica karibhi sincyamn sad
bl sakaanin bhagavat lakm bhaje cendirm || 9 ||

sacchinn svairo vikrakuila vme kare bibhrat


tptsy svaarrajaica rudhirai santarpayant sakhm |
sadbhaktya varapradnanirat pretasandhysin
bl sakaanin bhagavat rcchinnamast bhaje || 10 ||
ugrmekajamanantasukhad drvdalbhmaj
kartrkhagakaplanlakamaln hastairvahant ivm |
kahe muasraja karlavadan kanjsane sasthit
vande sakaanin bhagavat bl svaya trim || 11 ||
mukhe rmtag tadanu kila tr ca nayane
tadantag kl bhkuisadane bhairavi par |
kaau chinn dhmvati jaya kuce rkamalaj
pade brahmstr jayati kila bl daamay || 12 ||
virjanmandradrumakusumahrastanata
paritrsatrsphaikaguik pustakavar |
gale rekhstisro gamakagatigtaikanipu
sad pt hl jayati kila bl daamay || 13 ||

|| iti ivam ||
www.kamakotimandali.com

You might also like