The Mahabharata in Sanskrit..1

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

The Mahabharata in Sanskrit: Book 1: Chapter 1

1 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

Sacred Texts Hinduism Mahabharata Index Book 1 Index Next


Book 1 in English

The Mahabharata in Sanskrit


Book 1
Chapter 1
0 

 
1 

 $ %&

 ( 
2 *,

/0 %1

( 3 4
3

67 %&%

3  91

4 %;

 =%

,
( > ?@ %4
5
(A CA 

?D A ( $
6

( 4 F

,
(  3 
7 H

(I

J ,

nryaa namasktya nara caiva narottamam


dev sarasvat caiva tato jayam udrayet
1 lomaharaaputra ugrarav sta pauriko
naimiraye aunakasya kulapater dvdaavrike
satre
2 samsnn abhyagacchad brahmarn
saitavratn
vinayvanato bhtv kad cit stanandana
3 tam ramam anuprpta naimirayavsina
citr rotu kaths tatra parivavrus tapasvina
4 abhivdya muns ts tu sarvn eva ktjali
apcchat sa tapovddhi sadbhi caivbhinandita
5 atha tepavieu sarvev eva tapasviu
nirdiam sana bheje vinayl lomaharai
6 sukhsna tatas ta tu virntam upalakya ca
athpcchad is tatra ka cit prastvayan kath
7 kta gamyate saute kva cya vihtas tvay
kla kamalapatrka asaitat pcchato mama
8 [sta]
janamejayasya rjare sarpasatre mahtmana
sampe prthivendrasya samyak prikitasya ca
9 kadvaipyana prokt supuy vividh kath
kathit cpi vidhivad y vaiampyanena vai
0

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

2 of 17

8 []

34 K H 9LJ
& ((

3 ( (3 H
10

O (3 3

? 9PH 4 ?
11 4= &
(?(
 > 
& R C LJ
12

DSJ 
A4  / D

13

 U
 
%
7 V
4  % W (

14

3 & 3
? 4K

15

[]
M (
/(% O %

16

X 9A (3
F
 M
 Z ( 

17

? & 4
 / D

18

 U H M
( A[  U

19

% % @

D
, H\

20

[
]
; O
O
O

J / M^M

21

(_
A ^

22

rutvha t vicitrrth mahbhrata sarit


bahni saparikramya trthny yatanni ca
11 samantapacaka nma puya dvijanievitam
gatavn asmi ta dea yuddha yatrbhavat
pur
pavn kur ca sarve ca mahkitm
12 didkur gatas tasmt sampa bhavatm iha
yumanta sarva eva brahmabht hi me mat
13 asmin yaje mahbhg sryapvaka varcasa
ktbhiek ucaya ktajapy hutgnaya
bhavanta sate svasth bravmi kim aha dvij
14 purasarit puy kath v
dharmasarit
itivtta narendrm ca mahtmanm
15 [rsayah]
dvaipyanena yat prokta pura paramari
surair brahmaribhi caiva rutv yad abhipjitam
16 tasykhyna varihasya vicitrapadaparvaa
skmrtha nyyayuktasya vedrthair bhitasya
ca
17 bhratasyetihsasya puy granthrtha
sayutm
saskropagat brhm nnstropabhitm
18 janamejayasya y rjo vaiampyana uktavn
yathvat sa is tuy satre dvaipyanjay
19 vedai caturbhi samit vysasydbhuta
karmaa
sahit rotum icchmo dharmy
ppabhaypahm
20 [sta]
dya puruam na puruhta puru utam
tam ekkara brahma vyaktvyakta
santanam
21 asac ca sac caiva ca yad viva sad asata param
parvar srara pura param avyayam
22 magalya magala viu vareyam anagha
ucim
namasktya hkea carcaraguru harim
23 mahare pjitasyeha sarvaloke mahtmana
pravakymi mata ktsna vysasymita tejasa
24 cakhyu kavaya ke cit sapratycakate pare
khysyanti tathaivnye itihsam ima bhuvi
25 ida tu triu lokeu mahaj jna pratihitam
vistarai ca samsai ca dhryate yad dvijtibhi
26 alakta ubhai abdai samayair
divyamnuai
chando vttai ca vividhair anvita vidu
priyam
27 niprabhe 'smin nirloke sarvatas tamasvte
bhad aam abhd eka prajn bjam
akayam
10

 C 
9 A; M

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

`a ` (A & 3

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

3 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

28 yugasydau nimitta tan mahad divya


pracakate
23 C  
yasmis tac chryate satya jyotir brahma
santanam
F%  %
29 adbhuta cpy acintya ca sarvatra samat
24 X 3 6 J
gatam
avyakta kraa skma yat tat sadasad
X4 4 ? (
tmakam
25 9 ?A
30 yasmt pitmaho jaje prabhur eka prajpati
brahm suraguru sthur manu ka paramehy
(  (?%
atha
26
d D^
31 prcetasas tath dako daka putr ca sapta ye
tata prajn pataya prbhavann ekaviati
4 (( 4 (
9
32 purua cprameytm ya sarvam ayo vidu
27 ?A6 % ? 

vive devs tathdity vasavo 'thvinv api

33 yak sdhy pic ca guhyak pitaras tath


& J
tata prast vidvsa i brahmarayo 'mal
28
 ?% D^ J
34 rjaraya ca bahava sarvai samudit guai
 R ? /
po dyau pthiv vyur antarika dias tath
35
savatsarartavo ms pakho rtraya kramt
29 @
7 34 
yac cnyad api tat sarva sabhta
^M F

lokaskikam
36 yad ida dyate ki cid bhta
30  ( U ?
sthvarajagamam
/ O Af
puna sakipyate sarva jagat prpte yugakaye
37
yathartv tuligni nnrpi paryaye
31 J A 
7
dyante tni tny eva tath bhv yugdiu
4 ( ?
38 evam etad andy anta bhtasahra krakam
andi nidhana loke cakra saparivartate
32 O
6  (
39 trayas triat sahasri trayas triac chatni ca
(_ D _ (
trayas triac ca devn si sakepa laka
40
diva putro bhad bhnu cakur tm vibhvasu
33 J g ( /

savit ca cko 'rko bhnur vaho ravi


(; %A /
41 putr vivasvata sarve mahyas te tathvara
34  Z D
deva bhr tanayas tasya tasmt subhr iti smta
42 subhrjas tu traya putr prajvanto bahurut
3 49J D
daa jyoti atajyoti sahasrajyotir tmavn
35  J 
43 daa putrasahasri daa jyoter mahtmana
tato daagu cnye atajyoter ihtmaj
4 ( \ LJ
44 bhyas tato daagu sahasrajyotia sut
36 S_ W 3 `
tebhyo 'ya kuruvaa ca yadn bharatasya
ca

LJ7 \ 7
J
45 yaytkvku vaa ca rjar ca sarvaa
37  % `? R$ 
sabht bahavo va bhtasarg savistar
46 bhtasthnni sarvi rahasya vividha ca yat
S_4 ? 4
D
veda yoga savijna dharmo 'rtha kma eva
38 ; 4
ca
47 dharmakmrtha stri stri vividhni ca
D ? P 9
lokaytr vidhna ca sabhta davn i
39 9 h$ 9 ?
48 itihs savaiykhy vividh rutayo 'pi ca
iha sarvam anukrntam ukta granthasya

 I O 9

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

4 of 17

9 A J J
40

D 

J (
( (

41


( C /
  i
?

42

i

4

? j? hj?

43


h$
4 j

44

hj?
* O


45

F 0 


 (

46

? $  ((
(U k

47

 $ $ ((?


 ( SA (

48

? X (( O (
 P4 M 4 J

49

(Z ( J l
A D (

50

4D 3 D
9; 4 (6 H

51

(( D 4 (
X 3 4 ?

52

/C 
? P &

53

(; /( %1
?  `

54

 (3 A;
 V ^ 

55

; Am & (

?

56

>
?

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

lakaam
49 vistryaitan mahaj jnam i sakepam abravt
ia hi vidu loke samsa vysa dhraam
50 manvdi bhrata ke cid stkdi tathpare
tathoparicardy anye vipr samyag adhyate
51 vividha sahit jna dpayanti mania
vykhytu kual ke cid grantha dhrayitu
pare
52 tapas brahmacaryea vyasya veda santanam
itihsam ima cakre puya satyavat suta
53 parartmajo vidvn brahmari saitavrata
mtur niyogd dharmtm ggeyasya ca
dhmata
54 ketre vicitravryasya kadvaipyana pur
trn agnn iva kauravy janaym sa vryavn
55 utpdya dhtarra ca pu viduram eva ca
jagma tapase dhmn punar evrama prati
56 teu jteu vddheu gateu param gatim
abravd bhrata loke mnue 'smin mahn i
57 janamejayena pa san brhmaai ca sahasraa
asa iyam sna vaiampyanam antike
58 sa sadasyai sahsna rvaym sa bhratam
karmntareu yajasya codyamna puna puna
59 vistara kuruvaasya gndhry dharmalatm
kattu praj dhti kunty samyag
dvaipyano 'bravt
60 vsudevasya mhtmya pavn ca
satyatm
durvtta dhrtarrm uktavn bhagavn i
61 caturviatishasr cakre bhrata sahitm
upkhynair vin tvad bhrata procyate
budhai
62 tato 'dhyardhaata bhya sakepa ktavn
i
anukramaim adhyya vttntn saparvam
63 ida dvaipyana prva putram adhypayac
chukam
tato 'nyebhyo 'nurpebhya iyebhya pradadau
prabhu
64 nrado 'rvayad devn asito devala pitn
gandharvayakaraksi rvaym sa vai uka
65 duryodhano manyumayo mahdruma; skandha
kara akunis tasya kh
dusana pupaphale samddhe; mla rj
dhtarro 'man
66 yudhihiro dharmamayo mahdruma; skandho
'rjuno bhmaseno 'sya kh
mdr sutau pupaphale samddhe; mla ko
brahma ca brhma ca
67 pur jitv bahn den yudh vikramaena ca
araye mgay lo nyavasat sajanas tad

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

5 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

mgavyavya nidhane kcchr prpa sa padam


janmaprabhti prthn tatrcra vidhikrama
57 A / h
69 mtror abhyupapatti ca dharmopaniada prati
dharmasya vyo akrasya devayo ca tathvino
%A H 4
70 tpasai saha savddh mtbhy parirakit
58 
medhyrayeu puyeu mahatm rameu ca
71 ibhi ca tadnt dhrtarrn prati svayam
4 U ;


iava cbhirp ca jail brahmacria
59 ( O 4 
72 putr ca bhrtara ceme iy ca suhda ca va
pav eta ity uktv munayo 'ntarhits tata
U ? 4 H
73 ts tair niveditn dv pavn kauravs tad

i ca var paur ye te harc cukruur


bham
60  H &
74 hu ke cin na tasyaite tasyaita iti cpare

 Am M (
yad ciramta pu katha tasyeti cpare
61 (\?h P D
75 svgata sarvath diy po payma
satatim
X ( ,

ucyat svgatam iti vco 'ryanta sarvaa
62 

76 tasminn uparate abde dia sarv vindayan


antarhitn bhtn nisvanas tumulo 'bhavat
P
$ g 4 
77 pupavi ubh gandh
63
\ 
g
akhadundubhinisvan
san pravee prthn tad adbhutam ivbhavat
* R* %A*
78 tat prty caiva sarve paur
64 % (

harasabhava
abda sn mahs tatra divaspk krtivardhana
4JJ%
79 te 'py adhtykhiln ved stri vividhni ca
65
k 4
K
; 4  ?
nyavasan pavs tatra pjit akutobhay
80 yudhihirasya aucena prt praktayo 'bhavan

dhty ca bhmasenasya vikramerjunasya ca
A >

;
Am 81 guruuray kunty yamayor vinayena ca
tutoa loka sakalas te auryaguena ca
66 3 A  K
; 4

82 samavye tato rj kany

bhartsvayavarm
K A >; A /
prptavn arjuna k ktv karma
sudukaram
/
83 tata prabhti loke 'smin pjya
67 &
(P
sarvadhanumatm
ditya iva duprekya samarev api cbhavat
&

84 sa sarvn prthiv jitv sarv ca mahato gan
68
^ ? ,p
jahrrjuno rje rjasya mahkratum
85
annavn dakiv ca sarvai samudito guai
46?   (3P
yudhihirea saprpto rjasyo mahkratu
69  *
k? ?
86 sunayd vsudevasya bhmrjunabalena ca
ghtayitv jarsadha caidya ca balagarvitam
 P _
87 duryodhanam upgacchann arhani tatas tata
70 >
*
9LJ
maikcanaratnni gohastyavadhanni ca
88
samddh t tath dv pavn tad
g& &
riyam
71 (% Am ?
ry samuttha sumahs tasya manyur ajyata
89 vimnapratim cpi mayena sukt sabhm
l % (

68

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

6 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

pavnm upaht sa dv paryatapyata


yatrvahasita cst praskandann iva sabhramt
72 
%A I
pratyaka vsudevasya bhmennabhijtavat
91
sa bhogn vividhn bhujan ratnni vividhni ca
& M
D
kathito dhtarrasya vivaro haria ka
73 ?D SA[ &
92 anvajnd ato dyta dhtarra sutapriya
tac chrutv vsudevasya kopa samabhavan
%A   P


mahn
74 3   ?
93 ntiprti man csd vivd cnvamodata
dytdn anayn ghorn pravddh cpy
3 & ?
upaikata
75  DA[ & _ ?
94 nirasya vidura droa bhma radvata
kpam
, ? R4 
vigrahe tumule tasminn ahan katra parasparam
76 4 d D  (
95 jayatsu puputreu rutv sumahad apriyam
4D ?
duryodhana mata jtv karasya akunes tath

dhtarra cira dhytv sajaya vkyam
77 A A
4 `4 % ?
abravt
 @
96 u sajaya me sarva na me 'syitum arhasi

rutavn asi medhv buddhimn prjasamata
78  C 
97 na vigrahe mama matir na ca prye kuru kaye
d  D
q?
na me viea putreu sveu pusuteu ca
79 $ $ ((? 98 vddha mm abhyasyanti putr
manyuparya
& 
aha tv acaku krpayt putra prty sahmi tat
muhyanta cnumuhymi duryodhanam acetanam
80 3A 
99 rjasye riya dv pavasya mahaujasa
 (P
tac cvahasana prpya sabhrohaa darane
100 amarita svaya jetum aakta pavn rae
81 O 4 (
nirutsha ca saprptu riyam akatriyo yath



gndhrarjasahita chadma dytam amantrayat
101
tatra yad yad yath jta may sajaya tac
82 U 4 

chu
7  A  A
rutv hi mama vkyni buddhy yuktni tattvata
83 ? % j
tato jsyasi m saute praj cakuam ity uta
A
102 yadraua dhanur yamya citra; viddha
D A 6F A (
lakya ptita vai pthivym
84  3 \
k ht payat sarvarj; tad nase
vijayya sajaya
 U P

103 yadraua dvraky subhadr;


85 4 LJ Z D
prasahyoh mdhavm arjunena
indraprastha vivrau ca ytau; tad nase
3 A 67
P
vijayya sajaya
86

 

104 yadraua devarja prava; arair divyair
vrita crjunena
? ; (
agni tath tarpita khave ca; tad nase
87
k ,4  ?
vijayya sajaya
105 yadraua htarjya yudhihira; parjita
$= ?  _?
saubalenkavatym
88 > SA[ & 9
anvgata bhrtbhir aprameyais; tad nase
vijayya sajaya
% %R D /9

90

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

7 of 17

A
 4
89

(6? (
& I SA[ 7

90

% 44 i
J
 %

91

(( =
? ((?
3 Am (k 9

92

4 Am (6
O 

93

?6? ( 4
 >
7 J

94

? ( A ;
(

4  

95

&
O
(6

k 
Am 3 M l

96

\ ?
 %
O % ( > U

97

( ?  O
( 
&

98

>
4 
4

*
J & 
 %
/
4
/
%
k

99

9 SA[ &
7 

100

(
M &

?O 67 9 Jr
4D s 4
101

O D M? ;
g M
?
% U J
102

H 3; (> F ?

3 ^
A I _ U; (

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

106 yadraua draupadm arukah;

sabh
nt dukhitm ekavastrm
rajasval nthavatm anthavat; tad nase
vijayya sajaya
107 yadraua vividhs tta ce; dharmtman
prasthitn vanya
jyehaprty kliyat pavn; tad nase
vijayya sajaya
108 yadraua sntakn sahasrair; anvgata
dharmarja vanastham
bhikbhuj brhman mahtman; tad
nase vijayya sajaya
109 yadrauam arjuno devadeva; kirta rpa
tryambaka toya yuddhe
avpa tat pupata mahstra; tad nase
vijayya sajaya
110 yadraua tridivastha dhanajaya; akrt
skd divyam astra yathvat
adhyna asita satyasadha; tad nase
vijayya sajaya
111 yadraua vairavaena srdha; samgata
bhmam any ca prthn
tasmin dee mnum agamye; tad nase
vijayya sajaya
112 yadraua ghoaytr gatn; bandha
gandharvair mokaa crjunena
sve sutn kara buddhau ratn; tad
nase vijayya sajaya
113 yadraua yakarpea dharma; samgata
dharmarjena sta
prann uktn vibruvanta ca samyak; tad
nase vijayya sajaya
114 yadraua mmakn varihn;
dhanajayenaika rathena bhagnn
vira rre vasat mahtman; tad nase
vijayya sajaya
115 yadraua satkt matsyarj; sut dattm
uttarm arjunya
t crjuna pratyaght sutrthe; tad nase
vijayya sajaya
116 yadraua nirjitasydhanasya; pravrjitasya
svajant pracyutasya
akauhi sapta yudhihirasya; tad nase
vijayya sajaya
117 yadraua naranryaau tau; krjunau
vadato nradasya
aha dra brahmaloke sadeti; tad nase
vijayya sajaya
118 yadraua mdhava vsudeva; sarvtman
pavrthe niviam
yasyem g vikramam ekam hus; tad

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

8 of 17

103


K; /

4K6 A ; (

104

A ; D^ 9 

V ( & ; (

105

Ij 3A ;

J
4 % 6; (

106


&u; $


 ; (

107

(( A;  

A6 %_ &;
(
108

h; 4 


%J / ;
(
109

 ; W R H A

>
; (
110

9D ; P J D^


% ; (
111

\; 4


 H; (

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

nase vijayya sajaya


119 yadraua karaduryodhanbhy; buddhi
kt nigrahe keavasya
ta ctmna bahudh darayna; tad nase
vijayya sajaya
120 yadraua vsudeve prayte; rathasyaikm
agratas tihamnm
rt pth sntvit keavena; tad nase
vijayya sajaya
121 yadraua mantria vsudeva; tath
bhma tanava ca tem
bhradvja cio 'nubruva; tad nase
vijayya sajaya
122 yadraua kara uvca bhma; nha
yotsye yudhyamne tvayti
hitv senm apacakrma caiva; tad nase
vijayya sajaya
123 yadraua vsudevrjunau tau; tath dhanur
givam aprameyam
try ugravryi samgatni; tad nase
vijayya sajaya
124 yadraua kamalenbhipanne; rathopasthe
sdamne 'rjune vai
ka lokn darayna arre; tad nase
vijayya sajaya
125 yadraua bhmam amitrakarana;
nighnantam jv ayuta rathnm
nai ka cid vadhyate dyarpas; tad nase
vijayya sajaya
126 yadraua bhmam atyantara; hata
prthenhavev apradhyam
ikhaina purata sthpayitv; tad nase
vijayya sajaya
127 yadraua aratalpe ayna; vddha vra
sdita citrapukhai
bhma ktv somakn alpaes; tad nase
vijayya sajaya
128 yadraua tanave ayne; pnyrthe
coditenrjunena
bhmi bhittv tarpita tatra bhma; tad
nase vijayya sajaya
129 yadraua ukrasryau ca yuktau;
kaunteynm anulomau jayya
nitya csm vpad vybhaantas; tad
nase vijayya sajaya
130 yad droo vividhn astramrgn; vidarayan
samare citrayodh
na pav rehatamn nihanti; tad nase
vijayya sajaya
131 yadraua csmadyn mahrathn;
vyavasthitn arjunasyntakya

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

9 of 17

112

 ; 4 4Z J

 >
; (

113

JR \; 

_ M (l
4 H;
(
114

9A;

V
( Am ; (

115

U;




/
C; (

116

?; 1

,
JD 7 3A; (

117

; A 

A / ?; (

118

;  &C

?(A
 (P ;
(
119


k*; ( > ? 

; (
120


;  

?A
\
4 ; (

121

4 ; A

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

sasaptakn nihatn arjunena; tad nase


vijayya sajaya
132 yadraua vyham abhedyam anyair;
bhradvjentta astrea guptam
bhittv saubhadra vram eka pravia; tad
nase vijayya sajaya
133 yadbhimanyu parivrya bla; sarve hatv
harp babhvu
mahrath prtham aaknuvantas; tad nase
vijayya sajaya
134 yadrauam abhimanyu nihatya; harn
mhn kroato dhrtarrn
krodha mukta saindhave crjunena; tad
nase vijayya sajaya
135 yadraua saindhavrthe pratij; pratijt
tad vadhyrjunena
saty nistr atrumadhye ca; tena tad
nase vijayya sajaya
136 yadraua rntahaye dhanajaye; muktv
hayn pyayitvopavttn
punar yuktv vsudeva prayta; tad nase
vijayya sajaya
137 yadraua vhanev vasatsu; rathopasthe
tihat givena
sarvn yodhn vritn arjunena; tad nase
vijayya sajaya
138 yadraua ngabalair durutsaha; dronka
yuyudhna pramathya
yta vreya yatra tau ka prthau; tad
nase vijayya sajaya
139 yadraua karam sdya mukta; vadhd
bhma kutsayitv vacobhi
dhanukoy tudya karena vra; tad nase
vijayya sajaya
140 yad droa ktavarm kpa ca; karo drauir
madrarja ca ra
amarayan saindhava vadhyamna; tad
nase vijayya sajaya
141 yadraua devarjena datt; divy akti
vyasit mdhavena
ghaotkace rkase ghorarpe; tad nase
vijayya sajaya
142 yadraua kara ghaotkacbhy; yuddhe
mukt staputrea aktim
yay vadhya samare savyasc; tad nase
vijayya sajaya
143 yadraua droam cryam eka;
dhadyumnenbhyatikramya dharmam
rathopasthe pryagata viasta; tad nase
vijayya sajaya
144 yadraua drauin dvairathastha;

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

10 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

mdrputra nakula lokamadhye


sama yuddhe pava yudhyamna; tad

nase vijayya sajaya


145 yad droe nihate droaputro; nryaa divyam
122  A;  g

astra vikurvan
?
naim anta gatavn pavn; tad nase
vijayya sajaya
D P ; (
146 yadraua karam atyantara; hata

prthenhavev apradhyam
tasmin bhrt vigrahe deva guhye; tad
123  ; &
nase vijayya sajaya
6
147 yadraua droaputra kpa ca; dusana
& $ ?; ( ktavarmam ugram
yudhihira nyam adharayanta; tad

nase vijayya sajaya


124 _%4; 
148 yadraua nihata madrarja; rae ra
dharmarjena sta

sad sagrme spardhate ya sa ka; tad


A   ; (
nase vijayya sajaya
149 yadraua kalahadytamla; mybala

saubala pavena
125 A %; ?v4
hata sagrme sahadevena ppa; tad nase
vijayya sajaya

150 yadraua rntam eka ayna; hrada
3 g S_R; ( gatv stambhayitv tad ambha
duryodhana viratha bhagnadarpa; tad

nase vijayya sajaya


126 A 4; CA
151 yadraua pavs tihamnn; gag
hrade vsudevena srdham
6A
amaraa dharayata suta me; tad nase
%& ? ; (
vijayya sajaya
152 yadraua vividhs tta mrgn; gadyuddhe

maala sacarantam
127 a ; >

D 3`
mithy hata vsudevasya buddhy; tad nase
A a;
vijayya sajaya
153 yadraua droaputrdibhis tair; hatn
(
pcln draupadey ca suptn
128 ; C D

kta bbhatsamaya asya ca karma; tad


% % (  A; ( nase vijayya sajaya
154 yadraua bhmasennuytena; avatthmn

paramstra prayuktam
kruddhenaikam avadhd yena garbha; tad
129 P

w M
; 4

nase vijayya sajaya

155 yadraua brahmairo 'rjunena mukta;


svastty astram astrea ntam
?  4;
avatthmn mairatna ca datta; tad nase
(
vijayya sajaya
156 yadraua droaputrea garbhe; vairy vai
130 (( ; (
ptyamne mahstre
3
dvaipyana keavo droaputra;
parasparebhipai apa
; % l
; (

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

11 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

gndhr putrapautrair vihn; tath


vadhva pitbhir bhrtbhi ca
(
kta krya dukara paveyai; prpta
rjyam
asapatna punas tai
131  ; 
158 kaa yuddhe daa e rut me; trayo
4
'smka pavn ca sapta
dvyn viatir hatkauhin; tasmin
7 ? 
; (

sagrme vigrahe katriym

159 tamas tv abhyavastro moha viatva mm


saj nopalabhe sta mano vihvalatva me
132
; 4; ;
160 ity uktv dhtarro 'tha vilapya bahudukhita
 7
mrcchita punar vasta sajaya vkyam
abravt
% K (A ;
161 sajayaiva gate prs tyaktum icchmi
(
mciram
133 %4 9 ; C IAR
stoka hy api na paymi phala jvitadhrae
 M4; ( 162 ta tath vdina dna vilapanta mahpatim
gvalgair ida dhmn mahrtha vkyam

abravt
134 %4 ? ; 
163 rutavn asi vai rjo mahotshn mahbaln
dvaipyanasya vadato nradasya ca dhmata
Am
164 mahatsu rjavaeu guai samuditeu ca
jtn divystravidua akra pratimatejasa
M 4 
; (
165 dharmea pthiv jitv yajair ivpta dakiai

asmil loke yaa prpya tata klavaa gat


166
vainya mahratha vra sjaya jayat
135 4C ?U; ?U
varam


suhotra ranti deva ca kakvanta tathauijam


?\ 
g ; ( 167 bhlka damana aibya arytim ajita jitam
vivmitram amitraghnam ambara mahbalam

168 marutta manum ikvku gaya bharatam eva


ca
136 4 ; M

rma darathi caiva aabindu bhagratham


?
169 yayti ubhakarma devair yo yjita

svayam
M ; (
caityaypkit bhmir yasyeya savankar

170 iti rj caturvian nradena surari


137 A _ ;  ?A
putraokbhitaptya pur aibyya krtit
171 tebhya cnye gat prva rjno balavattar
&
mahrath mahtmna sarvai samudit guai
 9 
; ( 172 pru kurur yadu ro vivag avo mahdhti
anen yuvanva ca kakutstho vikram raghu

173 vijit vti hotra ca bhava veto bhad guru


138 O
;


unara ataratha kako duliduho druma
174 dambhodbhava paro vena sagara saktir
x
nimi
AC  A w; (
ajeya parau pura ambhur devvdho
'nagha

175 devhvaya supratima supratko bhadratha


139  ; M;
mahotsho vinttm sukratur naiadho nala
176 satyavrata ntabhaya sumitra subala
& A ?4;

157 ocy

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

12 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

prabhu
jnu jagho 'narayo 'rka priya bhtya
A[ ; C ; (
ubhavrata
177 balabandhur nirmarda ketugo bhadbala

dhaketur bhat ketur dptaketur nirmaya


140  ; k $ K 178 avikit prabalo dhrta ktabandhur dheudhi
mahpura sabhvya pratyaga parah

ruti
 4 g; (
179 ete cnye ca bahava atao 'tha sahasraa
ryante 'yutaa cnye sakhyt cpi padmaa

180 hitv suvipuln bhogn buddhimanto mahbal


141 ; D^ M %
rjno nidhana prpts tava putrair mahattam
181 ye divyni karmi vikramas tyga eva ca

mhtmyam api cstikya satyat aucam rjavam


J R; (
182 vidvadbhi kathyate loke purai kavi sattamai
142  *; > M 
sarvarddhi guasapanns te cpi nidhana gat

183 tava putr durtmna pratapt caiva manyun
M
lubdh durvtta bhyih na t ocitum arhasi
g ^; (
184 rutavn asi medhv buddhimn prjasamata
ye strnug buddhir na te muhyanti bhrata

185 nigrahnugrahau cpi viditau te nardhipa


143  ;
ntyantam evnuvtti ryate putra rakae
186 bhavitavya tath tac ca nta ocitum arhasi
A;H
*?PH 
daiva praj vieea ko nivartitum arhati
 (; (
187 vidhtvihita mrga na ka cid ativartate
klamlam ida sarva bhvbhvau sukhsukhe

188 kla pacati bhtni kla saharati praj


144 $ ; K

nirdahanta praj kla kla amayate puna
189 klo vikurute bhvn sarvl loke ubhubhn
g
kla sakipate sarv praj visjate puna
>
& g
; (
kla sarveu bhteu caraty avidhta sama
190
attngat bhv ye ca vartanti spratam
145 ? 
;

D^


tn klanirmitn buddhv na saj htum arhasi


(
191 [s]
4 &; (
atropaniada puy kadvaipyano 'bravt
bhratdhyayant puyd api pdam adhyata

raddadhnasya pyante sarvappny aeata


146  4; CA
192 devarayo hy atra puy brahma rjarayas tath
krtyante ubhakarmas tath yakamahorag
6A
193 bhagavn vsudeva ca krtyate 'tra santana

; ( sa hi satyam ta caiva pavitra puyam eva ca
( /
194 vata brahma parama dhruva jyoti

santanam
147 
;   yasya divyni karmi kathayanti mania
195 asat sat sad asac caiva yasmd devt pravartate
3A 4 4; (
satati ca pravtti ca janmamtyu punarbhava

196 adhytma ryate yac ca paca


bhtagutmakam
148 ? K; 
avyaktdi para yac ca sa eva parigyate
  A; ( 197 yat tad yati var yukt dhynayogabalnvit
pratibimbam ivdare payanty tmany avasthitam
? %

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

13 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

sadodyukta
satyadharmaparyaa
149 ;; &
sevann imam adhyya nara ppt pramucyate
199
anukramaim adhyya bhratasyemam dita

; (
stika satata van na kcchrev avasdati
150 4 ;
200 ubhe sadhye japan ki cit sadyo mucyeta
kilbit
H? H
anukramay yvat syd ahn rtry ca sacitam

k ( V\; (
201 bhratasya vapur hy etat satya cmtam eva ca
nava nta yath dadhno dvipad brhmao
151 & ?A; `

yath

202 hradnm udadhi reho gaur varih
  ; ( catupadm
yathaitni varihni tath bharatam ucyate
152 (( ; > &
203 ya caina rvayec chrddhe brhman pdam
4
antata
akayyam annapna tat pits tasyopatihati
%x  ;
g; (
204 itihsa purbhy veda samupabhayet

bibhety alparutd vedo mm aya pratariyati


205
kra vedam ima vidv rvayitvrtham
153 
D% ; =
anute
7
bhra haty kta cpi ppa jahyn na
saaya
 ; (
206 ya ima ucir adhyya pahet parvai parvai

adhta bhrata tena ktsna syd iti me mati


207
ya cema uyn nityam ra
154 ; _ H 
raddhsamanvita
M
sa drgham yu krti ca svargati cpnuyn
O> \; ( nara
208 catvra ekato ved bhrata caikam ekata

samgatai suraribhis tulm ropita pur


mahattve ca gurutve ca dhriyama tato 'dhikam
155 /%

;


209 mahattvd bhravattvc ca mahbhratam ucyate


  4
niruktam asya yo veda sarvappai pramucyate
_ H $ ; ( 210 tapo na kalko 'dhyayana na kalka; svbhviko
veda vidhir na kalka

prasahya vittharaa na kalkas; tny eva


156 
C; [  bhvopahatni kalka

198 raddadhna


;  %
157

, 4 
 (; g (%

%
\ A &; 7 j


158

A > O ;

& 7
^
( ? JD;  

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

14 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

( r
159

*k (

U (/
160

M
Am (7 $

,
_ M l
161

M
,% 3

( _% (
162

D  (4 ?

a$ \ M l
163

O % U

 
164

D^(
P ?
165

C 3 U A[7 LJ

 7
166

4 =

 4 J4 %
167

/ d ?

(_% %v H
168

O
F

3 r4
169

?


`W % 
170

? U (\ (


%7 d q?
171

* 4
\

Z D
172

O
O (A _ ?


_  (P
173

( ? 

O

` %
O
174

H@ ? ?%

& z H

175

/ 6? 6
K

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

15 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

( P
176

1 4 %

` & 9
1
177

4 ?
`

;

A
7 ?
178

(LJ
 4 S 3

^ ` O?
179

4 h

R4 4 X ( s
180

D (
( >4

? 7 

181

D^? $ (P

H ( M 
182

(;?@ x (

(> 4 ( ?
183


7 4

d
 ?A 3
 %
184

O % ( > U


( > /
4
185

?
( (D 3

4
R 
J
186

(^ 3
 %

U (
??
 ?
187

(( D \ 3 ?

\
188

? ? ?

? 4

189

(O {

LJ  (


C
(

190

4 6

?% ;
g U
 %
191

[]

? & A;

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

16 of 17

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

g & (
|
4 4
192

  & / 

q 4
 J
193


q 

D ( &
194

_ / O ?

 D^? $ 4 (
195

 

? 4

196

g R =

^MD 9
197

? M
4

?rH C _4 4 
198

| ;M 

4 g ,
199

P$ g  D

 & ,p A ?
200

g W 3 ; , Wa

P& / } 3
201

g ( /
202

3 A 9A A

? 9A? ,
203

> / 4

J~ 4 ( ?A?
204

? *

r a 9A?
205

A\ (; ?  _

R ( /
206

3 g $ $

 ? ?
207

? \ >4

 q?\ ? 7

5/3/2013 8:37 PM

The Mahabharata in Sanskrit: Book 1: Chapter 1

17 of 17

208

http://www.sacred-texts.com/hin/mbs/mbs01001.htm

(% (
O 9 3
209

?OM   ,

210

a a; (

(3 a
/ ( a; 4 ?
a
Next: Chapter 2

5/3/2013 8:37 PM

You might also like