Download as pdf or txt
Download as pdf or txt
You are on page 1of 22

Accent Typesetting Specimen Taittiriya-Upanishad

a) Floating accent marks: The transliteration of accented Vedic texts is of poor typographical
quality, if fonts with floating Vedic accents are used for typesetting, e.g. URW Palladio ITU.
b) Precomposed accent letters: If high typographical quality is desired, transliteration fonts
with precomposed letters containing correctly centered accents must be used, e.g. SANSKRTV.

Comparison
URW Palladio ITU (with floating accents)

SANSKRTV (with precomposed accent letters)

om a no mitra a varua |

a n mtra a vara |

a no bhavatvaryam |

a n bhavatvarym |

a na indro bhaspati |

a n indr bhspati |

a no viururukrama |

a n virurukrma |

namo brahmae |

nam brahme |

namaste vyo |

namste vyo |

tvameva pratyaka brahmsi |

tvamva prtyaka brahmsi |

tvameva pratyaka brahma vadiymi |

tvamva prtyaka brahm vadiymi |

ta vadiymi |

ta vdiymi |

satya vadiymi |

stya vdiymi |

tanmmavatu |

tanmmvatu |

tadvaktramavatu |

tadvktrmavatu |

avatu mm |

avt mm |

avatu vaktram |

avtu vktrm |

om nti nti nti || 1 ||

nt nt nt || 1 ||

om k vykhysyma |

k vykhysyma |

vara svara |

var svara |

mtr balam |

mtr balam |

sma satna |

sm satna |

ityukta kdhyya || 1 ||

ityukta kdhyya || 1 ||

k paca ||

k pac ||

Taittirya-Upaniad
(= Taittriya-rayaka, chapters 7-9, see http://www.sanskritweb.de/yajurveda)
avtu vktrm |
nt nt nt || 1 ||
stya vdiym pac ca ||
iti kayajurvedyataittiryrayake
saptamapraphake prathamo'nuvka || 1 ||

[[7-1-0]]

hr |
[[7-1-1]]

[[7-2-1]]

k vykhysyma |
var svara |
mtr balam |
sm satna |
ityukta kdhyya || 1 ||
k pac ||
iti kayajurvedyataittiryrayake
saptamapraphake dvityo'nuvka || 2 ||

[[7-3-1]]

a n mtra a vara |
a n bhavatvarym |
a n indr bhspati |
a n virurukrma |
nam brahme |
namste vyo |
tvamva prtyaka brahmsi |
tvamva prtyaka brahm vadiymi |
ta vdiymi |
stya vdiymi |
tanmmvatu |
tadvktrmavatu |
avt mm |

sha na yaa |
saha nau brhmavrcasam |
2

athta sahity upaniada


vykhysyma |
pacasvadhikrau |
adhilokamadhijyautiamadhividyamadhipraj
madhytmam |
t mahsahit tyckate |
athdhilkam |
pthiv prvarpam |
dyauruttrarpam |
ka sndhi || 1 ||

antevsyuttrarpam |
vdy sdhi |
pravacan sadhnam |
itydhivdyam |
athdhprajam |
mt prvarpam |
pitottrarpam |
prj sdhi |
prajanan sadhnam |
ityadhprajam || 3 ||

[[7-3-2]]

[[7-3-4]]

vy sadhnam |
itydhilkam |
athdhijatiam |
agni prvarpam |
ditya uttrarpam |
pa sdhi |
vaidyut sadhnam |
itydhijyatiam |
athdhivdyam |
crya prvarpam || 2 ||

athdhytmam |
adhar hanu prvarpam |
uttar hanuruttrarpam |
vksdhi |
jihv sadhnam |
ityadhytmam |
itm mhshit |
ya evamet mahsahit vykhyt vda |
sadhyate prajy pubhi |
brahmavarcasennndyena suvargye
lokna || 4 ||
sadhircrya prvarpamityadhpraja
lkna ||
iti kayajurvedyataittiryrayake
saptamapraphake ttyo'nuvka || 3 ||

[[7-3-3]]

pra m''yantu brahmacri svh |


damyantu brahmacri svh |
amyantu brahmacri svh || 2 ||

[[7-4-1]]

[[7-4-3]]

yachandsmabho vvarpa |
chandbhyo'dhymttsabbhv |
sa mendr mdhay spotu |
mtsya dev dhro bhysam |
arra m vicraam |
jhv m madhmattam |
karbhy bhr virvam |
brahma k'si mdhay'phita |
rta m gopya |
vahnt vitanvn || 1 ||

ya jan'sn svh |
reynvasyso'sn svh |
ta tv bhag pravn svh |
sa m bhag prav svh |
tasmntsahasrkhe |
ni bhgha tvay mj svh |
yath''p pravt''yant |
yath ms aharjram |
va m brhmacri |
dhtryntu srvat svh |
prtv's pra m bhh pra m padyasva || 3
||
vtnvn amyantu brahmacri svh
dhtryntu srvat svhaika ca ||
iti kayajurvedyataittiryrayake
saptamapraphake caturtho'nuvka || 4 ||

[[7-4-2]]

krv crmtman |
vs s mam gvca |
nnpne c sarvd |
tat m riymvha |
lm pubh sha svh |
m yantu brahmacri svh |
vi m''yantu brahmacri svh |

[[7-5-1]]

bhrbhuv suvrit v tstsro vyhtaya |


tsmu ha smat ctrthm |
mhcamasy pravdayate |
mah it |
tadbrahm |
sa tm |
agnyny dvat |
bhrit v ya lka |
bhuv ityntarkam |
suvritysau lka || 1 ||

mah it brahm |
brahm vva sarv vd mahyante |
bhrit vai pra |
bhuv itypna |
suvrit vyna |
mah ityannm |
annn vva sarv pr mahyante |
t v tcatsracatrdh |
catsracatasr vyhtaya |
t yo ved |
sa vd brahm |
sarv'smai dv blimvhanti || 3 ||
sau lko yaj ved dve c ||
iti kayajurvedyataittiryrayake
saptamapraphake pacamo'nuvka || 5 ||

[[7-5-2]]

mah itydtya |
dtyen vva sarv lk mahyante |
bhrit v gni |
bhuv it vyu |
suvritydtya |
mah it candram |
cndrams vva sarv jyot mahyante |
bhrit v c |
bhuv it smni |
suvrit yaji || 2 ||

[[7-6-1]]

[[7-5-3]]

[[7-7-1]]

sa ya 'ntrahdaya ka |
tasmnnya puro manmay |
amto hirmay |
antre tlke |
ya a stan ivvlambte |
sndrayni |
yatrsau knto vvartte |
vypohy rakaple |
bhritygnau prattihati |
bhuv it vyau || 1 ||

[[7-6-2]]

pthvyntarik dyaurdi'vntarad |
gnirvyurdtyacndram naktri |
p odhay vanspatya ka tm |
itydhibhtam |
athdhytmam |
pro vyn'pna dna smna |
cak rotr man vktvak |
carm msa snvsth mjj |
taddhivdhy ravcat |
pkt v da sarvm |
pktnava pkt sptt || 1 ||
sarvmeka ca ||
iti kayajurvedyataittiryrayake
saptamapraphake saptamo'nuvka || 7 ||

suvritydtye |
mah it brahmi |
pnot svrjyam |
pnot mansspatm |
vkptcakpati |
rotrpatirvjnpati |
tattat bhavati |
karr brahm |
stytm prrm man nandam |
ntsamddhammtm |
it prcnaygyopssva || 2 ||
vyvmtmeka ca ||
iti kayajurvedyataittiryrayake
saptamapraphake aho'nuvka || 6 ||

[[7-8-1]]

omit brahm |
omitda sarvm |
omitytadnuktir ha sm v pyo
rvyetyrvayanti |
omit smni gyanti |
o omit str asanti |
omitydhvryu prtigra pratgti |
omit brahm prasati |
omitygnihtramanjnti |
omit brhma prvkyannha
brahmoppnavnt |
brahmavoppnoti || 1 ||
o da ||
iti kayajurvedyataittiryrayake
saptamapraphake'amo'nuvka || 8 ||

ta ca svdhyyapravcan ca |
satya ca svdhyyapravcan ca |
tapaca svdhyyapravcan ca |
damaca svdhyyapravcan ca |
amaca svdhyyapravcan ca |
agnayaca svdhyyapravcan ca |
agnihotra ca svdhyyapravcan ca |
atithayaca svdhyyapravcan ca |
mnua ca svdhyyapravcan ca |
praj ca svdhyyapravcan ca |
prajanaca svdhyyapravcan ca |
prajtica svdhyyapravcan ca |
satyamiti satyavac rthtara |
tapa iti taponitya parui |
svdhyyapravacane eveti nk maudglya |
taddhi tapstaddh tapa || 1 ||
praj ca svdhyyapravcan ca a c ||
iti kayajurvedyataittiryrayake
saptamapraphake navamo'nuvka || 9 ||

[[7-9-1]]

[[7-10-1]]

ha vkasy rerv |
krti pha grerva |
rdhvapvitro vjinva svmtmasmi |
drav savrcasam |
sumedha mtkita |
iti triakorvednuvcanam || 1 ||
ha a ||
iti kayajurvedyataittiryrayake
saptamapraphake daamo'nuvka || 10 ||

[[7-11-1]]

ynyasmka sucritni |
tni tvaypsyni || 2 ||

[[7-11-3]]

vedamancy''cryo'ntevsinamnusti |
saty vada |
dharm cara |
svdhyynm prmada |
cryya priya dhanamhtya prajtantu
m vyvacchts |
satynna pramditvyam |
dharmnna pramditvyam |
kualnna pramditvyam |
bhtyai na pramditvyam |
svdhyyapravacanbhy na
pramditvyam || 1 ||

no tari |
ye ke crumacchrey so brhma |
te tvay''sanena pravsitvyam |
raddhy dyam |
araddhy'dyam |
riy dyam |
hry dyam |
bhy dyam |
savd dyam |
atha yadi te karmavicikits v vttavicikts v
syt || 3 ||

[[7-11-2]]

[[7-11-4]]

devapitkrybhy na pramditvyam |
mtdev bhava |
pitdev bhava |
crydev bhava |
atithdev bhava |
ynyanavadyn karmi |
tni sevtavyni |
no tari |

ye tatra brhma samrina |


yukt ykt |
alk dharmkm syu |
yath t tatr vartran |
tath tatr vartth |
athbhykhyteu |
ye tatra brhma samrina |
yukt ykt |
alk dharmakm syu |
yath t te vartran |
tath te vartth |
e da |
ea pada |
e vdopniat |
etadnusanam |
evamupsitvyam |
evamu caitdupsyam || 4 ||
svdhyyapravacanbhy na
pramditvya tni tvaypsyni sytte
vartrantspta c ||
iti kayajurvedyataittiryrayake
saptamapraphaka ekdao'nuvka || 11 ||

[[7-12-1]]

a n mtra a vara |
a n bhavatvarym |
a n indr bhspati |
a no virurukrma |
nam brahme |

sha na bhunaktu |
sha vrya karavvahai |
tjsvi nvadhtamast m vdvivaha |
nt nt nt ||

namste vyo |
tvamva prtyak brahmsi |
tvmva prtyak brahmvdiam |
tamvdiam |
styamvdiam |
tanmmvt |
tadvktrmvt |
vnmm |
vdvktrm |
nt nt nt || 1 ||
styamvdia pac ca ||
iti kayajurvedyataittiryrayake
saptamapraphaka dvdao'nuvka || 12 ||
a n k sha na yachands
bh sa ya pthvyomityta cha
vedamancya a n dvda || 12 ||
a n mah itydtyo no tari
trayviati || 23 ||
a n mtra a vara |
a n bhavatvarym |
a n indr bhspati |
a n virurukrma |
nam brahme |
namste vyo |
tvamva prtyaka brahmsi |
tvamva prtyaka brahm vadiymi |
ta vdiymi |
stya vdiymi |
tanmmvatu |
tadvktrmavatu |
avt mm |
avtu vktrm |
nt nt nt ||
har |
iti kayajurvedyataittiryrayake
saptama praphaka sampt || 7 ||

[[8-1-1]]

[[8-1-0]]

brhmvidpnot parm |
tad'bhykt |
stya jnamnnta brahm |
yo vd niht guhy parme vyman |
s'nte sarvnkmntsha |
brahm vipcitet |
tasmdv tasmdtman ka sabhta
|
kdvyu |
vyorgni |

hr |
sha nvavatu |
10

gnerp |
dbhya pthiv |
pthvy odhaya |
odhbhyo'nnm |
anntpura |
sa v ea puruo'nnrasmaya |
tasyedmev ira |
aya daka pka |
ayamuttra pka |
ayamtm |
ida pucch prath |
tadapyea lko bhvati || 1 ||
iti
kayajurvedyataittiryrayake'amaprap
hake prathamo'nuvka || 1 ||

anndvai prj prjynte |


y kc pthv rt |
ath annenava jvanti |
athandapyantyantta |
ann hi bhtn jyehm |
tasmtsarvaudhamcyate |
sarva vai te'nnmpnuvanti |
ye'nn brahmpste |
ann hi bhtn jyehm |
tasmtsarvaudhamcyate |
anndbhtn jynte |
jtnyannen vardhante |
adyate'tti c bhtni |
tasmdanna taducyta ti |
tasmdv etasmdannrasmayt |
anyo'ntara tm prmaya |
tenaa pra |
sa v ea puruavdha va |
tasya puravdhatm |
anvay puruvidha |
tasya pr ev ira |
vyno daka pka |
apna uttra pka |
ka tm |
pthiv pucch prath |
tadapyea lok bhvati || 1 ||
iti
kayajurvedyataittiryrayake'amaprap
hake dvityo'nuvka || 2 ||

[[8-2-1]]

[[8-3-1]]

11

kayajurvedyataittiryrayake'amaprap
hake ttyo'nuvka || 3 ||

[[8-4-1]]

pra dv anprnti |
mny pavc ye |
pro hi bhtnmy |
tasmtsarvyamcyate |
sarvmva t yryanti |
ye pra brahmpste |
pro hi bhtnmyu |
tasmtsarvyuamucyta ti |
tasyaia eva rra tm |
y prvsya |
tasmdv etasmtprmayt |
anyo'ntara tm manmaya |
tenaa pra |
sa v ea puruavdha va |
tasya puravdhatm |
anvay puruvidha |
tasya yajrev ira |
gdaka pka |
smottra pka |
da tm |
atharvgirasa pucch prath |
tadapyea lko bhvati || 1 ||
iti

yat vc nivrtante |
aprpy mans sha |
nanda brahmo vdvn |
na bibheti kadcanti |
tasyaia eva rra tm |
y prvsya |
tasmdv etasmnmanmayt |
anyo'ntara tm vjnmaya |
tenaa pra |
sa v ea puruavdha va |
tasya puravdhatm |
anvay puruvidha |
tasya rddhaiv ira |
ta daka pka |
satyamuttra pka |
yga tm |
12

tasyaia eva rra tm |


y prvsya |
tasmdv etasmdvjnmayt |
anyo'ntara tm''nandmaya |
tenaa pr |
sa v ea puruavdha va |
tasya puravdhatm |
anvay puruvidha |
tasya priymev ira |
modo daka pka |
pramoda uttra pka |
nnda tm |
brahma puccha prath |
tadapyea lko bhvati || 1 ||
iti
kayajurvedyataittiryrayake'amaprap
hake pacamo'nuvka || 5 ||

maha pucch prath |


tadapyea lko bhvati || 1 ||
iti
kayajurvedyataittiryrayake'amaprap
hake caturtho'nuvka || 4 ||
[[8-5-1]]

[[8-6-1]]

vjn yja tnute |


karmi tante'p ca |
vjn dv sarv |
brahm jyehmupsate |
vjn brahm cedved |
tasmccenna prmdyti |
arr ppmno htv |
sarvnkmntsamanta ti |

13

asnnva s bhavati |
asdbrahmet ved cet |
asti brahmet cedvda |
santamena tato vdurti |
tasyaia eva rra tm |
y prvsya |
atht'nuprn |
tvdvnmu lka prety |
kacna gccht 3 |
h vdvnmu lka prety |
kactsamnt 3 |
s'kmayata |
bhu sy prajyyet |
sa tap'tapyata |
sa tapstptv |
da sarvmasjata |
yadda kic |
tatsv |
tadvnprvat |
tadnuprviy |
sacc tyaccbhavat |
nrukta cnrukta ca |
nlayna cnlayana ca |
vjna cvjna ca |
satya cnta ca styambhavat |
yadda kica |
tatsatyamtyckate |
tadapyea lko bhvati || 1 ||
iti
kayajurvedyataittiryrayake'amaprap
hake aho'nuvka || 6 ||

asdv damagr st |
tat vai sadjyata |
tadtmna svaymakruta |
tasmttatsuktamucyta ti |
yadva tatsktam |
rso va sa |
rasa hyevya labdhv''nnd bhvati |
ko hyevnytka pryt |
yadea ka nndo n syt |
ea hyev''nndayti |
yd hyvai
etasminnadye'ntmye'nirukte'nilayane'bha
ya prath vndate |
atha so'bhaya gto bhvati |
yd hyvai etasminnudaramantra
krute |
atha tasya bhya bhvati |
tattveva bhaya viduo'mnvnsya |
tadapyea lko bhvati || 1 ||
iti
kayajurvedyataittiryrayake'amaprap
hake saptamo'nuvka || 7 ||

[[8-7-1]]

[[8-8-1]]
14

te ye ata pit ciralokaloknmnnd


|
sa eka jnajn devnmnnda || 2 ||

[[8-8-3]]

bh'smdvt pavate |
bhodt sry |
bh'smdagncendrca |
mtyurdhvati pacma ti |
sai''nandasya mms bhvati |
yuv sytsdhuyv'dhyyaka |
iho dhih balha |
tasyeya pthiv sarv vittasy pr syt |
sa eko mnu nnda |
te ye ata mnu nnd || 1 ||

rotriyasya ckmhatsya |
te ye atamjnajn devnmnnd |
sa eka karmadevn devnmnnda |
ye karma devnpiynti |
rotriyasya ckmhatsya |
te ye ata karmadevn devnmnnd
|
sa eko devnmnnda |
rotriyasya ckmhatsya |
te ye ata devnmnnd |
sa eka indrsy''nnda || 3 ||

[[8-8-2]]

[[8-8-4]]

sa eko manuyagandharvmnnda |
rotriyasya ckmhatsya |
te ye ata manuyagandharvmnnd |
sa eko devagandharvmnnda |
rotriyasya ckmhatsya |
te ye ata devagandharvmnnd |
sa eka pit ciralokaloknmnnda |
rotriyasya ckmhatsya |

rotriyasya ckmhatsya |
te ye atamindrsy''nnd |
sa eko bhaspatrnnda |
15

rotriyasya ckmhatsya |
te ye ata bhaspatrnnd |
sa eka prajpatrnnda |
rotriyasya ckmhatsya |
te ye ata prajpatrnnd |
sa eko brahma nnda |
rotriyasya ckmhatsya || 4 ||

[[8-8-5]]

sa yacya prue |
yacsvdtye |
sa ek |
sa y evvit |
asmllktprtya |
etamannamayamtmnamupsakrmati |
eta pramayamtmnamupsakrmati |
eta manomayamtmnamupsakrmati |
eta vijnamayamtmnamupsakrmati |
etamnandamayamtmnamupsakrmati |
tadapyea lko bhvati || 5 ||
iti
kayajurvedyataittiryrayake'amaprap
hake'amo'nuvka || 8 ||

yat vc nivrtante |
aprpy mans sha |
nanda brahmo vdvn |
na bibheti kutcanti |
eta ha vv na tpati |
kimaha sdh nkravam |
kimaha ppamakarvamti |
sa ya eva vidvnete tmna spute |
bhe hyvai ete tmna spute |
ya va ved |
itypnit || 1 ||
iti
kayajurvedyataittiryrayake'amaprap

[[8-9-1]]


16

hake navamo'nuvka || 9 ||
brhmviddamekviatranndannrasma
ytpro vyno'pna ka pthv pucch
avati pra
yajrksm''do'tharvgirasa puccha
dvvtryat rddharta satya ygo
maho'da vjna priya moda
pramoda nndo brahma puccha
dvvatrasnnavvatrastoa
bh'smdekapacadyat kutcaikdaa
|
sha nvavatu |
sha na bhunaktu |
sha vrya karavvaha |
tjsvi nvadhtamast m vdvivaha |
nt nt nt ||
har |
iti
kayajurvedyataittiryrayake'amo'dhy
ya sampta || 8 ||

bhgrvai vri |
var pitrmupsasra |
adhhi bhagav brahmet |
tasm tatprvca |
ann pra cak rotr man vcmit
|
ta hvca |
yat v mn bhtn jynte |
yen jtn jvnti |
yatprayntyabhisavanti |
tadvijjsasva |
tadbrahmet |
sa tap'tapyata |
sa tapstptv || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake prathamo'nuvka || 1 ||

[[9-1-0]]

[[9-2-1]]

hr |
sha nvavatu |
sha na bhunaktu |
sha vrya karavvahai |
tjsvi nvadhtamast m vdvivaha |
nt nt nt ||

[[9-1-1]]

17

ann brahmet vyjnt |


nnddhyva khalvmn bhutn jynte |
annn jtn jvnti |
ann prayntybhisavntt |
tadvjy |
punrva var pitrmupsasra |
adhhi bhagav brahmet |
ta hvca |
taps brahm vijjsasva |
tap brahmet |
sa tap'tapyata |
sa tapstptv || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake dvityo'nuvka || 2 ||

navamapraphake ttyo'nuvka || 3 ||

[[9-3-1]]

[[9-4-1]]

man brahmet vyjnt |


mans hyva khalvmn bhtn jynte |
mans jtn jvnti |
man prayntybhisavntt |
tadvjy |
punrva var pitrmupsasra |
adhhi bhagav brahmet |
ta hvca |
taps brahm vijjsasva |
tap brahmet |
sa tap'tapyata |
sa tapstptv || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake caturtho'nuvka || 4 ||

pro brhmet vyjnt |


prddhyva khalvmn bhtn jynte |
pren jtn jvnti |
pra prayntybhisavntt |
tadvjy |
punrva var pitrmupsasra |
adhhi bhagav brahmet |
ta hvca |
taps brahm vijjsasva |
tap brahmet |
sa tap'tapyata |
sa tapstptv || 1 ||
iti kayajurvedyataittiryrayake

[[9-5-1]]

18

sai bhrgv vr vdy |


prme vymnprathit |
sa ya va ved prattihati |
annvnanndo bhvati |
mhnbhvati |
prjay pubhrbrahmavarcsen |
mhnkrty || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake aho'nuvka || 6 ||

vjn brahmet vyjnt |


vjnddhyva khalvmn bhtn jynte |
vjnn jtn jvnti |
vjn prayntybhisavntt |
tadvjy |
punrva var pitrmupsasra |
adhhi bhagav brahmet |
ta hvca |
taps brahm vijjsasva |
tap brahmet |
sa tap'tapyata |
sa tapstptv || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake pacamo'nuvka || 5 ||

[[9-7-1]]

[[9-6-1]]

ann na nndyt |
tadvrtam |
pro v annm |
arramanndam |
pre arr prathitam |
arre pra prathita |
tadtadannmann prathitam |
sa ya tadannmann prathit ved
prattihati |
annvnanndo bhvati |
mhnbhvati prjay
pubhrbrahmavarcsen |
mhnkrty || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake saptamo'nuvka || 7 ||

nndo brhmet vyjnt |


nandddhyva khalvmn bhtn jynte |
nnden jtn jvnti |
nnda prayntybhisavntt |

[[9-8-1]]

19

ann bhu krvta |


tadvrtam |
pthv v annm |
k'nnda |
pthvymka prathita |
ke pthv prathit |
tadtadannmann prathitam |
sa ya tadannmann prathit ved
prattihati |
annvnanndo bhvati |
mhnbhvati prjay
pubhrbrahmavarcsen |
mhnkrty || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake navamo'nuvka || 9 ||

ann na parcakta |
tadvrtam |
p v annm |
jyotranndam |
psu jyot prathitam |
jyotyp prathit |
tadtadannmann prathitam |
sa ya tadannmann prathit ved
prattihati |
annvnanndo bhvati |
mahnbhvati prjay
pubhrbrahmavarcsen |
mhnkrty || 1 ||
iti kayajurvedyataittiryrayake
navamapraphake'amo'nuvka || 8 ||

[[9-10-1]]

[[9-9-1]]

na kacana vasatau pratycakta |


tadvrtam |
tasmdyay kay ca vidhay bahvnna
prpnuyt |
ardhyasm annamtyckate |
etadvai mukhat'nna rddham |
mukhato'sm nna rdhyate |
etadvai madhyat'nna rddham |
madhyato'sm nna rdhyate |
etadv antat'nna rddham |
antato'sm nna rdhyate || 1 ||

[[9-10-2]]

20

[[9-10-4]]

ya va vda |
kema ti vci |
yogakema iti prpnayo |
karmti hstayo |
gatirti pdayo |
vimuktirti pyau |
iti mnu samj |
atha dav |
tptirti vau |
balamti vdyuti || 2 ||

tannama itypsta |
namyant'smai km |
tadbrahmetypsta |
brahmvnbhvati |
tadbrahmaa parimara itypsta |
paryea mriyante dviant saptn |
pari y'priy bhrtvy |
sa yacya prue |
yacsvdtye |
sa ek || 4 ||

[[9-10-3]]

[[9-10-5]]

yaa ti puu |
jyotiriti nkatru |
prajtiramtamnanda tyupsthe |
sarvamtyke |
tatpratihetypsta |
pratihvnbhvati |
tanmaha itypsta |
mhnbhvati |
tanmana itypsta |
mnvnbhvati || 3 ||

sa y evvit |
asmllktprtya |
etamannamayamtmnamupsakrmya |
eta pramayamtmnamupsakrmya |
eta manomayamtmnamupsakrmya |
eta vijnamayamtmnamupsakrmya |
etamnandamayamtmnamupsakrmya |
21

imllokankmnn kmarpynusacaran |
etatsma gyannste |
h 3 v h 3 v h 3 v || 5 ||

[[9-10-6]]

hamannamhamannamhamannam |
hamanndo'hamanndo'ahamannda |
ha lokkdha lokkdha lokkt |
ahamasmi prathamaj t3sy |
prva devebhyo'mtasya n3bhy |
yo m dadti sa ideva m3''v |
hamannmannmdantm3dm |
ah viv bhuvnmabhybhv3m |
suvrna jyot |
ya va ved |
itypnit || 6 ||
iti kayajurvedyataittiryrayake
navamapraphake daamo'nuvka || 10 ||
bhgstasma yato vant tadvijjsasv
traydanna pro man vjna
dvda dvda''nndo danna na
nndydanna na paricaktnna bhu
krvtaikdaaikda na
kacanaikarda ||
sha nvavatu |
sha na bhunaktu |
sha vry karavvahai |
tjsvi nvadhtamastu m vdvivaha |
nt nt nt ||
har ||
iti kayajurvedyataittiryrayake navama
praphaka sampta || 9 ||

The above Upanishad was provided with Vedic accents by Subramania Sarma, Chennai
For the generation of the transliteration as special program was written by Ulrich Stiehl
http://www.sanskritweb.de/yajurveda

22

You might also like