Divine Armor of Protection by Divine Mother: Devi Kavacham

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

Divine Armor of Protection by Divine Mother

Devi Kavacham
English Transliteration with Meaning in English

dev mahtmyam devi kavacam o namacaikyai nysa


asya r ca kavacasya | brahm i | anuup chanda | cmu devat | aganysokta mtaro bjam | navvarao mantraakti | digbandha devat tatvam | r jagadamb prtyarthe saptaat phgatvena jape viniyoga ||

o namacaikyai
mrkaeya uvca | o yadguhya parama loke sarvarakkara nm | yanna kasyacidkhyta tanme brhi pitmaha || 1 || brahmovca | asti guhyatama vipra sarvabhtopakrakam | devystu kavaca puya tacchuva mahmune || 2 || prathama ailaputr ca dvitya brahmacri | ttya candraghaeti kmeti caturthakam || 3 || pacama skandamteti aha ktyyanti ca | saptama klartrti mahgaurti camam || 4 || navama siddhidtr ca navadurg prakrtit | uktnyetni nmni brahmaaiva mahtman || 5 || agnin dahyamnastu atrumadhye gato rae | viame durgame caiva bhayrt araa gat || 6 ||

na te jyate kicidaubha raasakae | npada tasya paymi okadukhabhaya na hi || 7 || yaistu bhakty smt nna te vddhi prajyate | ye tv smaranti devei rakase tnnasaaya || 8 || pretasasth tu cmu vrh mahisan | aindr gajasamrh vaiav garusan || 9 || mhevar vrh kaumr ikhivhan | lakm padmsan dev padmahast haripriy || 10 || vetarpadhar dev var vavhan | brhm hasasamrh sarvbharaabhit || 11 || ityet mtara sarv sarvayogasamanvit | nnbharaobhhy nnratnopaobhit || 12 || dyante rathamrh devya krodhasamkul | akha cakra gad akti hala ca musalyudham || 13 || kheaka tomara caiva parau pameva ca | kuntyudha trila ca rgamyudhamuttamam || 14 ||

daityn dehanya bhaktnmabhayya ca | dhrayantyyudhnttha devn ca hitya vai || 15 || namastestu mahraudre mahghoraparkrame | mahbale mahotshe mahbhayavinini || 16 || trhi m devi duprekye atr bhayavardhini | prcy rakatu mmaindr gneyymagnidevat || 17 ||

dakie patu vrh nairty khagadhri | pratcy vru rakedvyavy mgavhin || 18 || udcy ptu kaumr ainy ladhri | rdhva brahm me rakedadhastdvaiav tath || 19 || eva daa dio rakeccmu avavhan | jay me cgrata ptu vijay ptu phata || 20 || ajit vmaprve tu dakie cparjit | ikhmudyotin rakedum mrdhni vyavasthit || 21 ||

mldhar lale ca bhruvau rakedyaasvin | trinetr ca bhruvormadhye yamagha ca nsike || 22 || akhin cakuormadhye rotrayordvravsin | kapolau klik raketkaramle tu kar || 23 || nsiky sugandh ca uttarohe ca carcik | adhare cmtakal jihvy ca sarasvat || 24 || dantn rakatu kaumr kahadee tu caik | ghaik citragha ca mahmy ca tluke || 25 || kmk cibuka rakedvca me sarvamaga | grvy bhadrak ca phavae dhanurdhar || 26 || nlagrv bahi kahe nalik nalakbar | skandhayo khagin rakedbh me vajradhri || 27 || hastayordain rakedambik cgulu ca | nakhchlevar raketkukau raketkulevar || 28 ||

stanau rakenmahdev manaokavinin | hdaye lalit dev udare ladhri || 29 || nbhau ca kmin rakedguhya guhyevar tath | ptan kmik mehra gude mahiavhin || 30 || kay bhagavat rakejjnun vindhyavsin | jaghe mahbal raketsarvakmapradyin || 31 || gulphayornrasih ca pdaphe tu taijas | pdgulu r raketpddhastalavsin || 32 || nakhn darakarl ca kecaivordhvakein | romakpeu kauber tvaca vgvar tath || 33 || raktamajjvasmsnyasthimedsi prvat | antri klartrica pitta ca mukuevar || 34 || padmvat padmakoe kaphe cmaistath | jvlmukh nakhajvlmabhedy sarvasandhiu || 35 ||

ukra brahmi! me rakecchy chatrevar tath | ahakra mano buddhi rakenme dharmadhri || 36 || prpnau tath vynamudna ca samnakam | vajrahast ca me raketpra kalyaobhan || 37 || rase rpe ca gandhe ca abde spare ca yogin | sattva rajastamacaiva rakennrya sad || 38 || y rakatu vrh dharma rakatu vaiav | yaa krti ca lakm ca dhana vidy ca cakri || 39 ||

gotramindri! me raketpanme raka caike | putrn rakenmahlakmrbhry rakatu bhairav || 40 || panthna supath rakenmrga kemakar tath | rjadvre mahlakmrvijay sarvata sthit || 41 || rakhna tu yat-sthna varjita kavacena tu | tatsarva raka me devi! jayant ppanin || 42 || padameka na gacchettu yadcchecchubhamtmana | kavacenvto nitya yatra yatraiva gacchati || 43 || tatra tatrrthalbhaca vijaya srvakmika | ya ya cintayate kma ta ta prpnoti nicitam || 44 || paramaivaryamatula prpsyate bhtale pumn |

nirbhayo jyate martya sagrmevaparjita || 45 || trailokye tu bhavetpjya kavacenvta pumn | ida tu devy kavaca devnmapi durlabham || 46 || ya pahetprayato nitya trisandhya raddhaynvita | daivkal bhavettasya trailokyevaparjita | 47 || jvedvaraata sgramapamtyuvivarjita | nayanti vydhaya sarve ltvisphoakdaya || 48 || sthvara jagama caiva ktrima caiva yadviam | abhicri sarvi mantrayantri bhtale || 49 || bhcar khecarcaiva julajcopadeik | sahaj kulaj ml kin kin tath || 50 ||

antarikacar ghor kinyaca mahbal | grahabhtapicca yakagandharvarkas || 51 || brahmarkasavetl km bhairavdaya | nayanti daranttasya kavace hdi sasthite || 52 || mnonnatirbhavedrastejovddhikara param | yaas vardhate sopi krtimaitabhtale || 53 || japetsaptaat ca ktv tu kavaca pur | yvadbhmaala dhatte saailavanaknanam || 54 || tvattihati mediny santati putrapautrik | dehnte parama sthna yatsurairapi durlabham || 55 || prpnoti puruo nitya mahmyprasdata | labhate parama rpa ivena saha modate || 56 || || iti vrhapure hariharabrahma viracita devy kavaca sampram ||

Web Url: http://www.vignanam.org/veda/devi-mahatmyam-devi-kavacham-english.html

English Meaning of Devi Kavacham from the Book 2012 Enlightened by Brad C Carrigan

You might also like