Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 1
दत्त अथर्वशीर्व ॥ हररिः ॐ ॥ ॐ नमो भगर्ते दत्तात्रेयाय अर्धत ू ाय त्र्ं चराचरात्मकिः सर्वव्याऩी सर्वसाऺी त्र्ं ददक्काऱातीतिः त्र्ं द्र्न्दद्र्ातीतिः ॥२॥ त्र्ं वर्श्र्ात्मकिः त्र्ं वर्श्र्ाधारिः वर्श्र्ेशिः वर्श्र्नाथिः त्र्ं वर्श्र्नाटकसत्र ू धारिः त्र्मेर् क े र्ऱं कतावसस त्र्ं अकतावसस च ननत्यम ् ॥३॥ त्र्ं आनन्ददमयिः ध्यानगम्यिः त्र्ं आत्मानन्ददिः त्र्ं ऩरमानन्ददिः त्र्ं सच्चचदानन्ददिः त्र्मेर् चैतन्दयिः चैतन्दयदत्तात्रेयिः ॐ चैतन्दयदत्तात्रेयाय नमिः ॥४॥ त्र्ं भक्तर्त्सऱिः भक्ततारकिः भक्तरऺकिः दयाघनिः भजनवियिः त्र्ं ऩनततऩार्निः करुणाकरिः भर्भयहरिः ॥५॥ त्र्ं भक्तकारणसंभूतिः अत्रत्रसुतिः अनसूयात्मजिः त्र्ं श्रीऩादश्रीर्ल्ऱभिः त्र्ं गाणगग्रामननर्ासी श्रीमन्दनस ृ संहसरस्र्ती त्र्ं श्रीनस ृ संहभानिः अक्कऱकोटननर्ासी श्रीस्र्ामीसमथविः त्र्ं श्रीसद्गुरु माधर्सरस्र्ती ॥६॥ दीने आते मनय दयां क ु रु त्र्ं करर्ीरननर्ासी ऩरमसद्गुरु श्रीकृष्णसरस्र्ती त्र्ं स्मतग वृ ामी श्रीगुरूदत्तिः शरणागतोऽच्स्म त्र्ाम ् । तर् एकमात्रदृच्ष्टऺेऩिः दर ु रतऺयकारकिः । हे भगर्न। र्रददत्तात्रेय। मामुद्धर। मामुद्धर। मामुद्धर इनत िाथवयासम । ॐ द्ां दत्तात्रेयाय नमिः ॥७॥ ॥ ॐ ददगंबराय वर्द्महे अर्धत ू ाय धीमदह तन्दनो दत्तिः िचोदयात ् ॥ ददगंबरायवर्धधहररहराय आददतत्त्र्ाय आददशक्तये ॥१॥

You might also like