Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

|| Shree Ganapati Atharvashirsha ||

|| Shri Ganeshaya Namaha: || ll Aatha Ganapati - Atharvashirsha Prarambha: ll Om Bhadram Karnebhi shruNuyaama devaa: Bhadram Pashye Maaksha Bhirya Jatrahaa sthirairangaistushTuvaam sastanoobhi: vyashema devahitam yadaayu: ll 1 ll Om Svastina Indro Vruddhashravah Svastina Pushaa Vishvavedaha ll svasti nastaarkshyo arishTanemi: Svastino Bruhaspatir-dadhatu ll 2 ll om shaanti: shaanti: shaanti: ll Atha Ganesh Atharvashirsham VyakhyaSayaam: ll Hari Om Om Namste GaNapataye Tvameva Pratyaksham Tattvamasi Tvamev Kevalam Kartaasi Tvamev Kevalam Dhartaasi Tvamev Kevlam Hartaasi Tvamev Sarvam Khalvidam Bramhaasi tvam saakshaadaatmaasi nityam || 1 || rutam vachmi | satyam vachmi || 2 || ava tvam maam | ava vaktaaram | ava shrotaaram | ava daataaram | ava dhaataaram | avaanoochaanamava shishyam | ava pashchaattaat | ava purastaat | avottaraattaat | ava dakshiNaattaat | ava chordhvaattaat | avaadharaattaat | sarvato maam paahi paahi samantaat || 3 || tvam vaangmayastvam chinmaya: | tvamaanandamayastvam brahmamaya: | tvam sachchidaanandaadviteeyo~si | tvam pratyaksham brahmaasi | tvam dyanamayo vidyanaanamayo~si || 4 || sarvam jagadidam tvatto jaayate | sarvam jagadidam tvattastishThati | sarvam jagadidam tvayi layameshyati | sarvam jagadidam tvayi pratyeti | tvam bhoomiraapo~nalo~nilo nabha: | tvam chatvaari vaakpadaani || 5 || tvam guNatrayaateeta : | tvam dehatrayaateeta: | tvam kaalatrayaateeta: | tvam moolaadhaarasthito~si nityam | tvam shaktitrayaatmaka: | tvaam yogino dhyaayanti nityam | tvam brahmaa tvam vishNustvam rudrastvam indrastvam agnistvam vaayustvamsooryastvam chandramaastvam brahma bhoorbhuva: svarom || 6 ||

gaNaadim poorvamucchaarya varNaadim stadanantaram | anusvaara: paratara: | ardhendulasitam | taareNa ruddham | etattava manusvaroopam | gakaara: poorvaroopam | akaaro madhyamaroopam anusvaarashchaantyaroopam | binduruttararoopam | naada: sandhaanam | samhitaa sandhi: | saishaa gaNeshavidyaa | gaNaka rishi: | nichrudgaayatree cchanda: | shree mahaagaNapatirdevataa | om gam gaNapataye nama: || 7 || ekadantaaya vidmahe vakratuNDaaya dheemahi | tanno danti: prachodayaat || 8 || ekadantam chaturhastam paashamankushadhaariNam | radam cha varadam hastairbibhraaNam mooshakadhvajam | raktam lambodaram shoorpakarNakam raktavaasasam | raktagandhaanuliptaangam raktapushpai: supoojitam | bhaktaanukampinam devam jagatkaaraNamachyutam | aavirbhootam cha srushTyaadau prakrute: purushaatparam | evam dhyaayati yo nityam sa yogee yoginaam vara: || 9 || namo vraatapataye namo gaNapataye nama:pramathapataye namastestu lambodaraaya ekadantaaya vighnavinaashine shivasutaaya shreevaradamoortaye nama: || 10 ||

Phalashruti
etad atharvasheersham yo~dheete | sa brahmabhooyaaya kalpate | sa sarvavighnairna baadhyate | sa sarvata: sukhamedhate | sa pancha mahaapaapaat pramuchyate | saayamadheeyaano divasakrutam paapam naashayati | praataradheeyaano raatrikrutam paapam naashayati | saayam praata: prayunjaana: paapo apaapo bhavati | dharma artha kaama moksham cha vindati | idam atharvasheershamashishyaaya na deyam | yo yadi mohaad daasyati | sa paapeeyaan bhavati | sahastraavartanaadyam yam yam kaamamadheete | tam tamanena saadhayet || 11 || anena gaNapatimabhishinchati | sa vaagmee bhavati | chaturthyaamanashnan japati | sa vidyaavaan bhavati | iti atharvaNa vaakyam | brahmaadyaacharaNam vidyaanna bibheti kadaachaneti || 12 || yo doorvaankurairyajati | sa vaishravaNopamo bhavati | yo laajairyajati | sa yashovaan bhavati | sa medhaavaan bhavati | yo modaka sahasreNa yajati | sa vaancchita phalam avaapnoti | ya: saajya samidbhiryajati | sa sarvam labhate sa sarvam labhate || 13 || ashTau braahmaNaan samyag graahayitvaa | sooryavarchasvee bhavati | sooryagrahe mahaanadyaam pratimaa sannidhau vaa japtvaa | siddhamantro bhavati | mahaavighnaat pramuchyate | mahaadoshaat pramuchyate | mahaapaapaat pramuchyate | sa sarvavid bhavati sa sarvavid bhavati | ya evam veda | iti upanishat || 14 || om bhadram karNebhi: shruNuyaama devaa: | bhadram pashyemaakshabhiryajatraa: | sthirairangaistushTuvaam sastanoobhi: | vyashema devahitam yadaayu: | svasti na indro vruddhashravaa: | svasti na pooshaa vishvavedaa: | svasti nastaarkshyo arishTanemi: | svasti no bruhaspatirdadhaatu || om shaanti: shaanti: shaanti: ||

You might also like