Download as pdf or txt
Download as pdf or txt
You are on page 1of 1
मातग ं ी कवच ॥ श्रीदेव्युवाच ॥ साधु-साधु महादेव ! कथयस्व सर ु ेश्वर ! मातंगी-कवचं िदव्यं , सवव-िसिि-करं नृणाम् ॥ ॥ श्री ईश्वर उवाच ॥ श्रृणु देिव ! प्रवक्ष्यािम , मातंगी-कवचं शुभं । गोपनीयं महा-देिव ! मौनी जापं समाचरेत् ॥ िविनयोगः- ॎ ऄस्य श्रीमातग ू तवः ऋिषः । िवराट् छन्दः । श्रीमातग ं ी-कवचस्य श्री दििणा-मि ं ी देवता । चतुववगव-िसिये जपे िविनयोगः । ऋष्यािद-न्यासः- श्री दििणा-मूितवः ऋषये नमः िशरिस । िवराट् छन्दसे नमः मुखे । श्रीमातंगी देवतायै नमः हृिद । चतव ु वगव-िसिये जपे िविनयोगाय नमः सवाां गे । ॥ मूल कवच-स्तोत्र ॥ ॎ िशरो मातंिगनी पातु , भुवनेशी तु चिुषी । तोडला कणव-युगलं , ित्रपुरा वदनं मम ॥ पातु कण्ठे महा-माया , हृिद माहेश्वरी तथा । ित्र-पुष्पा पाश्ववयोः पातु , गुदे कामेश्वरी मम ॥ ऊरु-द्वये तथा चण्डी , जघ ु मे , सवाां गेषु कुलेश्वरी ॥ ं योश्च हर-िप्रया । महा-माया माद-यग् ऄंग प्रत्यग ं कं चै व , सदा रितु वैष्णवी । ब्रह्म-रन्रे सदा रिेन् , मातग ं ी नाम-सि ं स्थता ॥ रिेिन्नत्यं ललाटे सा , महा-िपशािचनीित च । नेत्रयोः सम ु ख ु ी रिेत् , देवी रितु नािसकाम् ॥ महा-िपशािचनी पायान्मख ु े रितु सववदा । लज्जा रितु मां दन्तान् , चोष्ठौ सम्माजवनी-करा ॥ िचबक ु े कण्ठ-देशे च , ठ-कार-ित्रतयं पन ु ः । स-िवसगव महा-देिव ! हृदयं पातु सववदा ॥ नािभ रितु मां लोला , कािलकाऽवत् लोचने । उदरे पातु चामण् ु डा , िलग ं े कात्यायनी तथा ॥ उग्र-तारा गुदे पातु , पादौ रितु चािम्बका । भुजौ रितु शवाव णी , हृदयं चण्ड-भूषणा ॥ िजह्वायां मातृका रिेत् , पूवे रितु पुििका । िवजया दििणे पातु , मेधा रितु वारुणे ॥ नैऋ व त्यां सु दया रिेत् , वायव्यां पातु लक्ष्मणा । ऐशान्यां रिेन्मां देवी , मातग ं ी शुभकाररणी ॥ रिेत् सर ु ेशी चाग्नेये , बगला पातु चोत्तरे । ऊर्घ्वां पातु महा-देिव ! देवानां िहत-काररणी ॥ पाताले पातु मां िनत्यं , विशनी िवश्व-रुिपणी । प्रणवं च ततो माया , काम-वीजं च कूचवकं ॥ माति ु ः । सािेकादश-वणाव सा , सववत्र पातु मां सदा ॥ ं गनी ङे -युताऽस्त्रं , विि-जायाऽविधपवन

You might also like