Ramayana

You might also like

Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 4

.. shrImadvAlmIkirAmAyaNam .. bAlakANDaH prathamaH sargaH tapaHsvAdhyAya nirataM tapasvI vAgvidAM varam. nAradaM paripapracchha vAlmIkirmunipu~Ngavam.. 1 ..

ko nvasminsAMprataM loke guNavAnkashca vIryavAn. dharmaGYashca kR^itaGYashca satyavAkyo dR^iDhavrataH.. 2 .. cAritreNa ca ko yuktaH sarvabhUteSu ko hitaH. vidvAnkaH kaH samarthashca kashcaikapriyadarshanaH.. 3 .. AtmavAnko jitakrodho dyutimAnko.anasUyakaH. kasya bibhyati devAshca jAtaroSasya saMyuge.. 4 .. etadicchhAmyahaM shrotuM paraM kautUhalaM hi me. maharSe tvaM samartho.asi GYAtumevaMvidhaM naram.. 5 .. shrutvA caitattrilokaGYo vAlmIkernArado vacaH. shrUyatAmiti cAmantrya prahR^iSTo vAkyamabravIt.. 6 .. bahavo durlabhAshcaiva ye tvayA kIrtitA guNAH. mune vakSyAmyahaM buddhvA tairyuktaH shrUyatAM naraH.. 7 .. ikSvAkuvaMshaprabhavo rAmo nAma janaiH shrutaH. niyatAtmA mahAvIryo dyutimAndhR^itimAnvashI.. 8 .. buddhimAnnItimAnvAgmI shrImA~nshatrunibarhaNaH. vipulAMso mahAbAhuH kambugrIvo mahAhanuH.. 9 .. mahorasko maheSvAso gUDhajatrurariMdamaH. AjAnubAhuH sushirAH sulalATaH suvikramaH.. 10 .. samaH samavibhaktA~NgaH snigdhavarNaH pratApavAn. pInavakSA vishAlAkSo lakSmIvA~nshubhalakSaNaH.. 11 .. dharmaGYaH satyasandhashca prajAnAM ca hite rataH. yashasvI GYAnasaMpannaH shucirvashyaH samAdhimAn.. 12 .. prajApatisamaH shrImAndhAtA ripuniSUdanaH. rakSitA jIvalokasya dharmasya parirakSitA.. 13 .. rakSitA svasya dharmasya svajanasya ca rakSitA. vedavedA~NgatattvaGYo dhanurvede ca niSThitaH.. 14 .. sarvashAstrArthatattvaGYaH smR^itimAnpratibhAnavAn. sarvalokapriyaH sAdhuradInAtmA vicakSaNaH.. 15 .. sarvadAbhigataH sadbhiH samudra iva sindhubhiH. AryaH sarvasamashcaiva sadaiva priyadarshanaH.. 16 .. sa ca sarvaguNopetaH kausalyAnandavardhanaH. samudra iva gAmbhIrye dhairyeNa himavAniva.. 17 .. viSNunA sadR^isho vIrye somavatpriyadarshanaH. kAlAgnisadR^ishaH krodhe kSamayA pR^ithivIsamaH.. 18 .. dhanadenasamastyAge satye dharma ivAparaH. tamevaMguNasaMpannaM rAmaM satyaparAkramam.. 19 .. jyeSThaM shreSThaguNairyuktaM priyaM dasharathaH sutam. prakR^itInAM hitairyuktaM prakR^itipriyakAmyayA.. 20 .. yauvarAjyena saMyoktumaicchhatprItyA mahIpatiH. tasyAbhiSekasaMbhArAndR^iSTvA bhAryA.atha kaikayI.. 21 .. pUrvaM dattavarA devI varamenamayAcata. vivAsanaM ca rAmasya bharatasyAbhiSecanam.. 22 .. sa satyavadanAdrAjA dharmapAshena saMyataH. vivAsayAmAsa sutaM rAmaM dasharathaH priyam.. 23 .. sa jagAma vanaM vIraH pratiGYAmanupAlayan. piturvacananirdeshAtkaikeyyAH priyakAraNAt.. 24 .. taM vrajantaM priyo bhrAtA lakSmaNo.anujagAma ha. snehAdvinayasaMpannaH sumitrAnandavardhanaH.. 25 .. bhrAtaraM dayito bhrAtuH saubhrAtramanudarshayan. rAmasya dayitA bhAryA nityaM prANasamA hitA.. 26 .. janakasya kule jAtA devamAyeva nirmitA. sarvalakSaNasaMpannA nArINAmuttamA vadhUH. sItApyanugatA rAmaM shashinaM rohiNI yathA.. 27 .. paurairanugato dUraM pitrA dasharathena ca.

shR^i~Ngaberapure sUtaM ga~NgAkUle vyasarjayat.. 28 .. guhamAsAdya dharmAtmA niSAdAdhipatiM priyam. guhena sahito rAmo lakSmaNena ca sItayA.. 29 .. te vanena vanaM gatvA nadIstIrtvA bahUdakAH. citrakUTamanuprApya bharadvAjasya shAsanAt.. 30 .. ramyamAvasathaM kR^itvA ramamANA vane trayaH. devagandharvasaMkAshAstatra te nyavasansukham.. 31 .. citrakUTaM gate rAme putrashokAturastadA. rAjA dasharathaH svargaM jagAma vilapansutam.. 32 .. mR^ite tu tasminbharato vasiSThapramukhairdvijaiH. niyujyamAno rAjyAya naicchhadrAjyaM mahAbalaH.. 33 .. sa jagAma vanaM vIro rAmapAdaprasAdakaH. gatvA tu sumahAtmAnaM rAmaM satyaparAkramam.. 34 .. ayAcadbhrAtaraM rAmamAryabhAvapuraskR^itaH. tvameva rAja dharmaGYa iti rAmaM vaco.abravIt.. 35 .. rAmo.api paramodAraH sumukhaH sumahAyashAH. na caicchhatpiturAdeshAdrAjyaM rAmo mahAbalaH.. 36 .. pAduke cAsya rAjyAya nyAsaM dattvA punaH punaH. nivartayAmAsa tato bharataM bharatAgrajaH.. 37 .. sa kAmamanavApyaiva rAmapAdAvupaspR^ishan. nandigrAme.akarodrAjyaM rAmAgamanakA~NkSayA.. 38 .. gate tu bharate shrImAnsatyasaMdho jitendriyaH. rAmastu punarAlakSya nAgarasya janasya ca.. 39 .. tatrAgamanamekAgro daNDakAnpravivesha ha. pravishya tu mahAraNyaM rAmo rAjIvalocanaH.. 40 .. virAdhaM rAkSasaM hatvA sharabha~NgaM dadarsha ha. sutIkSNaM cApyagastyaM ca agastyabhrAtaraM tathA.. 41 .. agastyavacanAccaiva jagrAhaindraM sharAsanam. khaDgaM ca paramaprItastR^iNI cAkSayasAyakau.. 42 .. vasatastasya rAmasya vane vanacaraiH saha. R^iSayo.abhyAgamansarve vadhAyAsurarakSasAm.. 43 .. sa teSAM pratishushrAva rAkSasAnAM vadhaM vane. pratiGYAtashca rAmeNa vadhaH saMyati rakSasAm.. 44 .. R^iSINAmagnikalpAnAM daNDakAraNyavAsinAm. tena tatraiva vasatA janasthAnanivAsinI.. 45 .. virUpitA shUrpaNakhA rAkSasI kAmarUpiNI. tataH shUrpaNakhAvAkyAdudyuktAnsarvarAkSasAn.. 46 .. kharaM trishirasaM caiva dUSaNaM caiva rAkSasam. nijaghAna raNe rAmasteSAM caiva padAnugAn.. 47 .. vane tasminnivasatA janasthAnanivAsinAm. rakSasAM nihatAnyAsansahasrANi caturdasha.. 48 .. tato GYAtivadhaM shrutvA rAvaNaH krodhamUrchhitaH. sahAyaM varayAmAsa mArIcaM nAma rAkSasam.. 49 .. vAryamANaH subahusho mArIcena sa rAvaNaH. navirodho balavatA kSamo rAvaNa tena te.. 50 .. anAdR^itya tu tadvAkyaM rAvaNaH kAlacoditaH. jagAma sahamArIcastasyAshramapadaM tadA.. 51 .. tena mAyAvinA dUramapavAhya nR^ipAtmajau. jahAra bhAryAM rAmasya gR^idhraM hatvA jaTAyuSam.. 52 .. gR^idhraM ca nihataM dR^iSTvA hR^itAM shrutvA ca maithilIm. rAghavaH shokasaMtapto vilalApAkulendriyaH.. 53 .. tatastenaiva shokena gR^idhraM dagdhvA jaTAyuSam. mArgamANo vane sItAM rAkSasaM saMdadarsha ha.. 54 .. kabandhaM nAma rUpeNa vikR^itaM ghoradarshanam. taM nihatya mahAbAhurdadAha svargatashca saH.. 55 .. sa cA.a.asya kathayAmAsa shabarIM dharmacAriNIm. shramaNIM dharmanipuNAmabhigacchheti rAghavam.. 56 .. so.abhyagacchhanmahAtejAH shabarIM shatrusUdanaH. shabaryA pUjitaH samyagrAmo dasharathAtmajaH.. 57 .. pampAtIre hanumatA saMgato vAnareNa ha.

hanumadvacanAccaiva sugrIveNa samAgataH.. 58 .. sugrIvAya ca tatsarvaM shaMsadrAmo mahAbalaH. AditastadyathAvR^ittaM sItAyAshca visheSataH.. 59 .. sugrIvashcApi tatsarvaM shrutvA rAmasya vAnaraH. cakAra sakhyaM rAmeNa prItashcaivAgnisAkSikam.. 60 .. tato vAnararAjena vairAnukathanaM prati. rAmAyAveditaM sarvaM praNayAdduHkhitena ca.. 61 .. pratiGYAtaM ca rAmeNa tadA vAlivadhaM prati. vAlinashca balaM tatra kathayAmAsa vAnaraH.. 62 .. sugrIvaH sha~NkitashcAsInnityaM vIryeNa rAghave. rAghavapratyayArthaM tu dundubheH kAyamuttamam.. 63 .. darshayAmAsa sugrIvo mahAparvatasaMnibham. utsmayitvA mahAbAhuH prekSya cAsthi mahAbalaH.. 64 .. pAdAMguSThena cikSepa saMpUrNaM dashayojanam. bibheda ca punaH sAlAnsaptaikena maheSuNA.. 65 .. giriM rasAtalaM caiva janayanpratyayaM tadA. tataH prItamanAstena vishvastaH sa mahAkapiH.. 66 .. kiSkindhAM rAmasahito jagAma ca guhAM tadA. tato.agarjaddharivaraH sugrIvo hemapi~NgalaH.. 67 .. tena nAdena mahatA nirjagAma harIshvaraH. anumanya tadA tArAM sugrIveNa samAgataH.. 68 .. nijaghAna ca tatrainaM shareNaikena rAghavaH. tataH sugrIvavacanAddhatvA vAlinamAhave.. 69 .. sugrIvameva tadrAjye rAghavaH pratyapAdayat. sa ca sarvAnsamAnIya vAnarAnvAnararSabhaH.. 70 .. dishaH prasthApayAmAsa didR^ikSurjanakAtmajAm. tato gR^idhrasya vacanAtsaMpAterhanumAnbalI.. 71 .. shatayojanavistIrNaM pupluve lavaNArNavam. tatra la~NkAM samAsAdya purIM rAvaNapAlitam.. 72 .. dadarsha sItAM dhyAyantImashokavanikAM gatAm. nivedayitvA.abhiGYAnaM pravR^ittiM ca nivedya ca.. 73 .. samAshvAsya ca vaidehIM mardayAmAsa toraNam. pa~nca senAgragrAnhatvA sapta mantrisutAnapi.. 74 .. shUramakSaM ca niSpiSya grahaNaM samupAgamat. astreNonmuktamAtmAnaM GYAtvA paitAmahAdvarAt.. 75 .. marSayanrAkSasAnvIro yantriNastAnyadR^icchhayA. tato dagdhvA purIM la~NkAmR^ite sItAM ca maithilIm.. 76 .. rAmAya priyamAkhyAtuM punarAyAnmahAkapiH. so.abhigamya mahAtmAnaM kR^itvA rAmaM pradakSiNam.. 77 .. nyavedayadameyAtmA dR^iSTvA sIteti tattvataH. tataH sugrIvasahito gatvA tIraM mahodadheH.. 78 .. samudraM kSobhayAmAsa sharairAdityasaMnibhaiH. darshayAmAsa cAtmAnaM samudraH saritAMpatiH.. 79 .. samudravacanAccaiva nalaM setumakArayat. tena gatvA purIM la~NkAM hatvA rAvaNamAhave.. 80 .. rAmaH sItAmanuprApya parAM vrIDAmupAgamat. tAmuvAca tato rAmaH puruSaM janasaMsadi.. 81 .. amR^iSyamANA sA sItA vivesha jvalanaM satI. tato.agnivacanAtsItAM GYAtvA vigatakalmaSAm.. 82 .. babhau rAmaH saMprahR^iSTaH pUjitaH sarvadaivataiH. karmaNA tena mahatA trailokyaM sacarAcaram.. 83 .. sadevarSigaNaM tuSTaM rAghavasya mahAtmanaH. abhiSicya ca la~NkAyAM rAkSasendraM vibhISaNam.. 84 .. kR^itakR^ityastadA rAmo vijvaraHpramumoda ha. devatAbhyo varaM prApya samutthApya ca vAnarAn.. 85 .. ayodhyAM prasthito rAmaH puSpakeNa suhR^iddhR^itaH. bharadvAjAshramaM gatvA rAmaH satyaparAkramaH.. 86 .. bharatasyAntikaM rAmo hanUmantaM vyasarjayat. punarAkhyAyikAM jalpansugrIvasahitastadA.. 87 .. puSpakaM tatsamAruhya nandigrAmaM yayau tadA.

nandigrAme jaTAM hitvA bhrAtR^ibhiH sahito.anaghaH.. 88 .. rAmaH sItAmanuprApya rAjyaM punaravAptavAn. prahR^iSTamudito lokastuSTaH puSTaH sudhArmikaH.. 89 .. nirAmayo hyarogashca durbhikSabhayavarjitaH. na putramaraNaM keciddrakSyanti puruSAH kvacit.. 90 .. nAryashcAvidhavA nityaM bhaviSyati pativratAH. na cAgnijaM bhayaM kiMcinnApsu majjanti jantavaH.. 91 .. na vAtajaM bhayaM kiMcinnApi jvarakR^itaM tathA. na cApi kSudbhayaM tatra na taskarabhayaM tathA.. 92 .. nagarANi ca rASTrANi dhanadhAnyayutAni ca. nityaM pramuditAH sarve yathA kR^itayuge tathA.. 93 .. ashvamedhashatairiSTvA tathA bahusuvarNakaiH. gavAM koTyayutaM dattvA brahmalokaM gamiSyati.. 94 .. asaMkhyeyaM dhanaM dattvA brAhmaNebhyo mahAyashAH. rAjavaMshA~nshataguNAnsthApayiSyati rAghavaH.. 95 .. cAturvarNyaM ca loke.asminsvesve dharme niyokSyati. dashavarSasahasrANi dashavarSashatAni ca.. 96 .. rAmo rAjyamupAsitvA brahmalokaM prayAsyati. idaM pavitraM pApaghnaM puNyaM vedaishca saMmitam.. yaH paThedrAmacaritaM sarvapApaiH pramucyate.. 97 .. etadAkhyAnamAyuSyaM paThan rAmAyaNaM naraH. saputrapautraH sagaNaH pretya svarge mahIyate.. 98 .. paThandvijo vAgR^iSabhatvamIyAt syAt kSatriyo bhUmipatitvamIyAt. vaNigjanaH puNyaphalatvamIyAt janashca shUdro.api mahattvamIyAt.. 99 .. .. iti shrIrAmAyaNe bAla kANDe prathamaH sargaH ..1

You might also like