Download as pdf or txt
Download as pdf or txt
You are on page 1of 40

gvaalhor GaraNyaatIla inavaDk baMidSaIMWaro

Tp#yaalaacaa ivaSlaoYaNaa%mak AByaasa

AByaasakÁ maukula kulakNaI-


ema\ e Baaga 2

AByaasakoMd`Á lailat klaa koMd`‚ puNao ivaVapIz‚ puNao


vaYa-Á mao 2009
p`stavanaa

ihMdusqaanaI saMgaItamaQyao TPpa ha ek p`BaavaI gaanap`kar maanalaa jaatao. ha


gaanap`kar pMjaaba va isaMQa p`aMtatUna ivakisat Jaalyaacao maanatat. ihMdusqaanaI
saMgaItamaQaIla #yaala¸ zumarI¸ traNaa¸ naaTyagaIt [. gaanap`karaMvar TPPyaacaa
zLk p`Baava idsatao.

saMgaItamaQyao eka gaanap`karacaa dusayaa gaanap`karavar p`Baava pDNaM ikMvaa


vaogaLyaa p`karcyaa saMgaItacyaa p`itmaa yaoNaM svaaBaaivak Aaho. p`itBaavaMt
klaakar eka gaanap`karacaI vaOiSaYTyao dusaáyaa gaanap`karamaQyao AaNaUna ek
vaogaLIca rMgat AaNatat. vaYaa-nauvaYao- ASaa p`karcao p`yaaoga ihMdusqaanaI
saMgaItamaQyao Jaalaolao Aahot va yaatunaca inarinaraLo gaanap`kar Aist%vaat Aalaolao
idsatat.

p`stut SaaoQainabaMQaamaQyao TPpa va #yaala yaa gaanap`karaMcaa ekmaokaMvar pDlaolaa


p`Baava va %yaamauLo tyaar Jaalaolaa samaRw gaanap`kar mhNajao ‘Tp#yaala’ yaaMcaa
ivaSlaoYaNaa%mak AByaasa krNyaacaa p`ya%na kolaa Aaho. ha AByaasa krtanaa
laaoksaMgaItamaQyao TPpacao ]gamasqaana¸ gvaalhor gaayakItIla TPpa va %yaacaa
gvaalhor gaayakIcyaa #yaalaavar Jaalaolaa pirNaama yaaMcaa inavaDk baMidSaIcyaa
maaQyamaatUna AByaasa kolaolaa Aaho.

sadarMga va AdarMga yaa vaaggaoyakaraMnaI QaRpdahUna vaogaLM pNa kahI QaRpdacao


gauNaQama- GaovaUna #yaala ha gaanap`kar ivakisat kolaa. #yaala yaa farsaI
Sabdacaa Aqa- ‘klpnaa’ Asaa haotao. kahI t&aMcyaa mato #yaala ha mahmmad
Saah rMgaIlaocyaa kaLapUvaI- mhNajaoca 300 vaYaa-pUvaI- Aist%vaat haota. %yaa vaoLI
%yaacao sva$p kaya haoto yaa badla farSaI maaihtI ]plabQa naahI. %yaa naMtr
#yaala ha gaanap`kar ivaksaIt haot gaolaa. ihMdusqaanaI saMgaItatIla #yaala ha
A%yaMt laaokip`ya Asaa gaanap`kar haoya.
TPpa ha pMjaaba va isaMQa p`aMtatIla laaokgaItaMmaQauna ivakisat Jaalaolaa
gaanap`kar haoya. imayaa SaaorI yaasa yaa gaanap`karacaa inamaa-ta maanatat. TPpa
yaa pMjaabaI Sabdacaa Aqa- ]DI Asaa haotao va yaa caMcala gaanap`karat ASaa
vaOiSaYTyapUNa- svarakRtI Asalyaanao yaa gaanap`karasa ‘TPpa’ ho naava imaLalao
Asaavao.

Tp#yaala ha p`stut SaaoQainabaMQaacaa AByaasaacaa ivaYaya Aaho. #yaala va TPpa


ho daona svatM~ gaanap`kar jaovha ek~ yaotat tovha navaIna gaanap`kar
Aakarasa yaovaU laagatao. ho rsaayana Tp#yaala yaa naavaanao $Z Jaalaolao Aaho.
gvaalhor GaraNyaacaI gaayakI iSakt Asatanaa TPpa yaa p`karaba_la kutuhla
inamaa-Na haoNao svaaBaaivak haoto. TPPyaacyaa AMgaacao gvaalhor GaraNyaacao #yaala
iSakt Asatanaa TPPyaaba_la tpSaIlavaar maaihtI imaLivaNyaacaI [cCa JaalaI.
tsaoca Tp#yaala yaa gaanap`karacyaa parMpairk baMidSaItUna raga$paMba_la
maaihtI GyaavaISaI vaaTlaI.

p`stut SaaoQainabaMQaamaQyao Tp#yaalaacyaa ivaSlaoYaNaa%mak AByaasaasaazI jyaa


parMpairk baMidSaI inavaDlyaa Aahot %yaa KalaIlap`maaNao

ibalaavala ¹ Zaolana maaMDI janama vaarI vaarI


ibalaavala ¹ imayaa sauNajaa[-vao
yamana ¹ tuma tao saaihba jamaanao

p`stut baMidSaI parMpairk AsaUna %yaa Tp#yaala mhNaUna p`cailat Aahot.


tsaoca yaa baMidSaI gvaalhor GaraNyaatIla yamana va ibalaavala yaa Aama ragaaMmaQyao
inabaw Aahot. yaa vyaitir@t jyaa baMidSaIMcaa ]llaoK Aalaolaa Aaho %yaa ]
dahrNaadaKla Gaotlaolyaa Aahot.

p`stut SaaoQainabaMQaasaazI kahI t& gaayak¸ gaaiyakaMcyaa Qvainamauid`kaMcaa


AByaasaasaazI vaapr kolaa Aaho. p`stut SaaoQainabaMQaacyaa AByaasaanaMtr
Tp#yaalaacao jatna va puna$jjaIvana ksao krta yao[-la yaacaa ivacaar manaat
Aalaa. Tp#yaalaacao jatna va puna$jjaIvanaasaazI vaogavaogaLyaa patLyaaMvar
kaoNato p`ya%na krta yaotIla yaaba_la icaMtna haoNao AavaSyak Aaho.

p`stut SaaoQainabaMQaacyaa AByaasaatUna gvaalhor GaraNyaacyaa baMidMSaIMmaQaIla jao


inaraLopNa laxaat Aalao to ivaSlaoYaNaa%makrItInao maaMDNyaacaa p`amaaiNak p`ya%na
SaaoQainabaMQaat kolaolaa Aaho.
?Nainado-Sa

“gvaalhor GaraNyaatIla inavaDk baMidSaIMWaro Tp#yaalaacaa ivaSlaoYaNaa%mak


AByaasa” ha SaaoQainabaMQa ema\.e.saMgaIt ³Baaga 2´ *yaa AByaasak`maaMga-t puNao
ivaVapIzasa saadr krtanaa jyaa vyai@tMcao maaolaacao sahkaya-¸ maaga-dSa-na va
sahayya laaBalao %yaaMcao kRt&tapUva-k va nama`pNao AaBaar maanaNao A%yaMt
AavaSyak Aaho va %yaaMcyaa sahkaya- va maaga-dSa-naa iSavaaya ha SaaoQainabaMQa pUNa-
%vaasa naoNao AvaGaD Jaalao Asato Asao malaa nama`pNao vaaTto. lailat klaa
koMd`acyaa p`mauK Da^. SauBaaMgaI bahulaIkr yaaMnaI idlaolyaa p`ao%saahnaamauLoca p`stut
SaaoQainabaMQa pUNa- krNao Sa@ya Jaalao. %yaaca p`maaNao lailat klaa koMd`acao maajaI
ivaBaagap`mauK p`a. satISa AaLokr yaaMnaI GaotlaolaI maaga-dSa-napr vyaa#yaanao ]
pyaaoogaI zrlaI. gau$ sahayyak EaImatI homaa doSapaMDo va EaI. p`ivaNa BaaoLo
yaaMcao SaaoQainabaMQaacyaa laoKna tM~avarIla maaga-dSa-na ]pyau@t haoto. yaa savaa-Mcao
manaÁpUva-k AaBaar.

gau$ Da^.ivakasa kSaaLkr yaanaI p`%yaxa talaIma do}na jaI vaaT daKvalaI
%yaaba_la %yaaMcao ?Na Sabdat vya@t krNao Sa@ya naahI. pM.A$Na
kSaaLkr yaaMnaI vaoLaovaoLI kolaolao maaga-dSa-na far maaolaacao zrlao. pM. Sard
saazo yaaMcyaasaar#yaa eka jyaoYz gau$Mcao Tp#yaalaabaabatcao maaga-dSa-na va p`
%yaxa talaIma imaLNaM ho maaJao Baagya haoya. yaa itGaaMcyaahI ?Naatca rahNao
baro. EaI.caOtnya kuMTo va EaI.ivaSaala maaoGao yaaMnaI AavaSyak tI roka^iD-Mgja\ ]
plabQa k$na malaa kolaolyaa sahkayaa-ba_la %yaaMcao manaÁpUva-k AaBaar. lailat
klaa koMd`acyaa ga`Mqapala EaImatI gaulaSana SaoK yaanaI p`stut SaaoQainabaMQaasaazI
AavaSyak to ga`Mqa ]plabQa k$na idlyaaba_la maI %yaaMcaa kRt& Aaho. p`%yaxa
vaa Ap`%yaxapNao jyaaMcao sahkaya- malaa imaLalao %yaaMcaa naamaaollaoK AjaaNatopNaI
rahUna gaolaa Asalyaasa %yaaMcyaaivaYayaIhI kRt&ta vya@t krIt Aaho.
AnauËmaiNaka

1 TPPaa
1.1 laaoksaMgaItatIla TPPaa
1.2 gvaalhor gaayakItIla TPPaa
1.3 TPPyaacao naaoToSanasah ]dahrNa
1.4 TPPyaatIla svarakRtI va saaOMdya-sqaLo
1.5 saaOMdya-inaima-tIsaazIcao GaTk
1.6 TPPyaacaa [tr saMgaIt p`karaMvar p`Baava
1.7 TPPyaacaI vaOiSaYTyao
1.8 pMjaabaatIla laaoksaMgaItatIla TPpa va gvaalhor GaraNyaatIla TPpa
yaatIla saamya va Baod daKaivaNaaro mau_o

2 Tp#yaala
2.1 #yaalaavar TPPyaacaa pirNaama
2.2 Tp#yaalaacao raga va zoko
2.3 Tp#yaalaacao naaoToSanasah ]dahrNa
2.2.1 ibalaavala Tp#yaala
2.2.2 yamana Tp#yaala
2.4 inarIxaNao

3 Tp#yaalaatIla pirNaamakark GaTk


3.1 Tp#yaala gaayanaacaI laya
3.2 Tp#yaalaamaQyao saaOMdya-inaima-tIsaazIcao GaTk
3.3 laaokip`yata kmaI haoNyaacaI karNao

4 ]psaMhar
4.1 Tp#yaala TPpa va #yaala yaa gaanap`karaMcaa imalaaf
4.2 gvaalhor gaayakIvar AalaapIvar TPPyaacaa p`Baava
p`krNa 1 lao
TPpa

TPpa ha ]%tr BaartIya saMgaItatIla ek mah%vaacaa gaanap`kar Aaho. TPpo


hI pMjaaba va isaMQa p``aMtatIla laaokgaIto Aahot. ‘Tap’ yaa pMjaabaI Sabdacaa
Aqa- ]DI Asaa haotao‚ yaamauLo yaa gaanap`karacao naava TPpa pDlao Asaavao‚ Asaa
ek matp`vaah Aaho.

1.1 laaoksaMgaItatIla TPpa

pMjaabaI laaokgaItaMmaQaIla “TPpo” hI laaokipya ASaI p`omagaIto Aahot.


laaoksaMgaItatIla TPpa ho tIna to caar AaoLIMcao kavya Asato. pihlyaa
AaoLImaQyao Sabdica~ ikMvaa roKaica~ Asato va Aqaa-cyaa dRYTInao kmaI mah%vaacao
Asato. dusaáyaa va itsaáyaa AaoLIt Kra Aqa- Asatao. TPpo mhNajao P`agaaZ
ASaa BaavanaaMcao Sabdat $paMtr haoya. ho TPpo AgadI Aaya%yaavaoLI rcaUna
gaaNyaacaI p`qaa Aaho. ivavaahsamaarMBaacyaa baroca idvasa AaQaIPaasaUna s~Iyaa ek~
yao}na TPpo gaatat. kahI TPpo f@t s~Iyaa tr kahI f@t pu$Yaca
gaatat. yaaiSavaaya kahIvaoLa savaala javaaba cyaa sva$pat TPpo gaayalao
jaatat.

kahI jaNaaMcyaa matoo TPpa ha gaanap`kar ]MTava$na p`vaasa krNaaro laaok


gaat Asat. tr kahIMcyaamato TPpa ha gaanap`kar ‘tPpa’ yaa p`doSaat gaayalaa
jaat Asaavaa mhNaUnaca yaa gaanap`karacao naava TPpa Asao Jaalao Asaavao. tPpa
ikMvaa itPpa ha BaUBaaga isaMQa nadIcyaa pUva- Baagaat ikMvaa SaorSaah¸ SaorkaoT¸
payasaor¸ maujaFfrgaZ yaaMcyaa vaaLvaMTI Baagaat isqat Aaho. yaa BaUBaagaacyaa
naavaava$na gaanap`karacao naava TPpa Jaalao Asao maanaNaara dusara matp`vaah
tk-inaYz vaaTtao.
PaMjaabamaQyao jao TPpo va baaoilayaa ho gaanap`kar gaatat tI gaIto p`omagaIto AsaUna
samaUhanao gaaNyaacaI rIt Aaho.

1.1.1 laaoksaMgaItatIla TPPyaacao ]daÁ 3 AaoLIcao kavya

gaDI caladI e laIkaM to1


Aggao maahI inat imalada
hU^M imalata tairkaM to

ASaa pWtIcao TPpo TaLI dovaUna ikMvaa ZaolakIcyaa saaqaInao gaatat. caala saaopI
Asato va AgadI Aaya%yaavaoLI ho TPpo rcaUna to savaala javaaba cyaa sva$pat
tasana tasa gaatat. yaa TPPyaacaI caala phaDI QaunaomaQyao baaMQalaolaI Aaho.

gaDI caladI e laIkaM | to


saaro p|ma ga roga saa ga

1.1.2 laaoksaMgaItamaQaIla TPPyaacaI vaOiSaYTyao

 kmaI laaMbaIcaI¸ saaopI svarvaa@yao


 SauW svaraMcaa jaastI ]pyaaoga ³ga¸ Qa¸ ina yaaMcaa kmaI p`maaNaat vaapr´
 svarivastarÀ]pja nasato
 ]%sava p`saMgaI samaUhanao gaatat.
 laaoksaMgaItatIla TPpo hI gaItM ]%saah,¸ hasya¸ ]lhasa¸ ivarh,¸ duÁK¸
caOtnya yaa Baavanaa vya@t krtat.

TPpa ha laaoksaMgaItatIla gaanap`kar gvaalhor ³va banaarsa´ GaraNyaat gaayalaa


jaavaU laagalaa. yaa SaaoQainabaMQaamaQyao f@t gvaalhor gaayakImaQyao gaayalaa
jaaNaara TPpa AaiNa Tp#yaala yaacaa AByaasa kolaa Aaho.

1 Samaa- manaaormaa¸ faok [MiDyaa¹A ka^imp`hoinsavh sTDI Aa^f [MiDyana faok myauisak A^MD klcar, Baaga 2¸
pR.k`. 107¸ 2004
1.2 gvaalhor gaayakItIla TPPaa

TPpa ha gaanap`kar laaoksaMgaItatUna ivakisat Jaalyaacao maanaNyaat yaoto.


gvaalhor gaayakImaQyao jaao Aaja TPpa mhNaUna gaatat %yaa TPPyaacyaa inaima-tIcao
Eaoya imayaa SaaorI yaasa jaato. imayaa SaaorI ³gaulaama nabaI SaaorI´ ha nabaaba
Aaisafu_aOllaa ³1776 to 1797´‚ AvaQa yaacyaa pdrI drbaar gaayak haota va tao
#yaala gaayanaat p`ivaNa haota. %yaacaI tana AitSaya tyaar haotI va %yaa tanaolaa
nyaaya dota yaavaa ASaa p`karcyaa gaanap``karacyaa tao SaaoQaat haota. pMjaaba
p`aMtatIla TPpa ha gaanap`kar %yaalaa Baavalaa va %yaanao ho pMjaabaatIla TPpo
Aaplyaa gaayakImaQyao vaogaLyaa pWtInao baaMQalao. jaao Aaja TPpa mhNaUna p`cailat
Aaho %yaamaQyao jamajamaa¸ KTka¸ maIMD¸ maukI^¸ igaTkrI¸ hrkt¸ tana ASaa
vaogavaogaLyaa AlaMkaraMcaa vaapr kolaolaa idsatao.

TPPyaamaQyao vaaprlao jaaNaaroo varIla AlaMkar saaMgaIitk dRYTyaa TPPyaalaa


samaRw krtatca iSavaaya yaamaQaIla ]D%yaa¸ jalad¸ cama%kRtI va vaOiSaYTyapUNa-
svaravalaIMmauLo ha gaanap`kar p`BaavaI zrtao.

1.2.1 TPPyaasaazIcao raga

TPPyaacyaa baMidSaI yaa maUlatÁ p`omaBaavanaocaI pMjaabaI laaokgaIto Aahot. TPpo


p`amau#yaanao Kmaaja¸ dosa¸ kafI¸ BaOrvaI yaa ragaaMmaQyao baaMQalaolao idsatat. tr
kahISaa kmaI p`maaNaat TPpo iJaMJaaoTI¸ isaMQaura¸ itlaMga yaa ragaaMt baaMQalaolao
idsatat. yaacao karNa mhNajao yaa ragaaMWaro p`oma¸ ivarh¸ SaRMgaar¸ ]lhasa [.
BaavanaaMcao p`kTIkrNa saulaBarItInao haoto.

1.2.2 TPPyaasaazIcao zoko

gvaalhor gaayakImaQyao gaayalaa jaaNaara TPpa p`amau#yaanao pMjaabaI i~tala ³16


maa~a´¸ pStao ³7 maa~a´¸ AaQaai~tala ³16 maa~a´ yaa zo@yaaMmaQyao haoto. TPPyaacao
p`stuitkrNa maQyalayaImaQyao haoto.

pMjaabaI i~tala ³16 maa~a´

Qaa| |iQaM |@D QaIM| ¦ Qaagao naaiQaM |@D itM|


×
ta| |itM |@D QaIM| ¦ Qaagao naaiQaM |@D iQaM|
0

pMjaabaI ha tInatalaacaa zoka AsaUna tao sarL tInatalaasaarKa jaat naahI tr


%yaacyaa caalaImaQyao ek caMcalata idsato va ho vaOiSaYTya TPpa yaa gaanap`karasa
pUrk zrto. TPPyaasaar#yaa caMcala gaanap`karasa gaMBaIr p`kRtIcao¸ ivalaMibat
layaImaQaIla zoko yaaogya vaaTt naahIt.

pStao ³7 maa~a´
itM | itrikTQaIM | Qaa |
1 2 3 4 5 6 7

pStao ha TPPyaacaa AaNaKI ek zoka jyaamaQyao $pk saarKI sarL caala


idsat naahI. pStao ha zoka @vaicat p`saMgaI gaJalaolaa vaaprlaolaa idsatao.

varIla daonhI zo@yaaMmaQaIla ivarama yaa zo@yaaMnaa ek Aakar va vyai@tma%va


dotat. yaamauLoca varIla zoko TPpa gaayanaasaazI paoYak zrtat.
1.3 TPPyaacao naaoToSanasah ]dahrNa

Kmaaja TPpa

caala pOcaanaI imayaa^M maOM tao


to ijana dart jaanaI imayaa^M maOM tao

sauna payaa naadanasao tora duYmana hU^M tmaama


yaarma saOlaabaImaoM Apnaa tao huAa kama tmaama

naaoToSana
Kmaaja TPpa

sauna payaa naadanasao tora duYmana hU^M tmaama


yaarma saOlaabaImaoM Apnaa tao huAa kama tmaama

naaoToSana
raga BaOrvaI TPpa¸ pMjaabaI i~tala
sqaayaI
najardI bahar vao imayaa gaula fulaa gaulaSanamaoM fUlaI
saovaMtI ta kubarIlao laovao imayaa

naaoToSana
raga BaOrvaI TPpa AMtra

baaga maoM Cako baulabaula SaaorI ifro madhaoSana\ sao


SarSad Aa jaanaa imala jaanaa vao
1.4 TPPyaatIla svarakRtI va saaOMdya-sqaLo

gvaalhorcyaa TPPyaamaQyao caOtnyamaya tana va hrktIMiSavaaya #yaalaatIla kahI


gauNa AaZLtat. TPpa mhNajao kovaL tana nasaUna %yaamaQyao kahI ivarama
AaZLtat. ho ivarama TPPyaalaa ek ivaiSaYT Aakar dotat. TPPyaamaQyao baaola
va tana pwtSaIrrI%yaa baaMQalaolao Asatat va %yaacao yaaogya ]ccaarNa
pirNaamakark zrto.

• TPPyaacaI baMidSa hI #yaalaasaarKIca sqaayaI va AMtra inayau@t Asato.


• TPPyaat doKIla baZt ]pjaonaoca haoto va ivastaralaa caaOkT baMidSaIcaIca
Asato.

varIla baabaIMva$na TPPyaa yaa ]pSaas~Iya gaanap`karavar #yaalaacaa p`Baava


idsatao.

TPPyaatIla saaOMdya- ho pMjaabaI BaaYaotIla Sabdacyaa yaaogya ]ccaarNaanao tr haotoca


yaaiSavaaya gaayakanao vaaprlaolyaa gaanaik`yaa¸ Aavat-naamaQyao zovalaolaa DaOla
yaamauLo ha gaanap`kar p`BaavaI zrtao.

TPPyaatIla kahI svarakRtI va saaOMdya-sqaLo samajaNyaasaazI Kmaaja ³caala


pOcaanaI´ va BaOrvaI ³najardI bahar´ TPPyaaMmaQaIla AavaSyak tovaZyaa caalaIMcaI
sargama puZo doNyaat AalaI Aaho.
1.5 saaOMdya-inaima-tIsaazIcao GaTk

1.5.1 svar daonada GaovaUna svarakRtI

]daÁ Kmaaja
caa |||||| |||| la pO| caa naI
gamappmamaga gamaroga ma pQa ma ga

]daÁ BaOrvaI
na ja|||| |||||| r||dI ba ha| r
p pQainasaaMsaaMinaQaina Qapmaga ma ina saaM

1.5.2 daona svaraMtIla ikMvaa svarakRtI maQaIla AMtr jaastIcao zovaUna

]daÁ BaOrvaI TPpa¸ najardI bahar


maQya saPtkatUna tar saPtkatIla maQyamaavar ]DI

sao| |||| |||||| |||va|MtI ... ta|| ||||||||||| kubarI


roga ppmaga rogamamaga rogasaarosaa ... maMmaMgaM saaMroMgaMmaMmaMgaMrMogaM saaMroMsaaM

TPPyaacyaa sqaayaImaQyaoca [tka laaMbavarcaa pllaa gaazUna caikt krNaarI


svarpM@tI yaaojalaolaI idsato. ASaa p`karcyaa caalaI p`BaavaIpNao gaaNyaasaazI
svaracaa naomakopNaa¸ gaLyaacaI tyaarI AavaSyak Asato. ASaa p`karcyaa Anaok
ClaaMga ikMvaa ]Dyaa TPPyaacyaa baMidSaIMmaQyao idsatat.
1.5.3 vaogavaogaLyaa gaanaiËyaaMnaI sajavaUna

1. KTka

caa | | | KTka la
gamappmamaga gamaroga ga

2. jamajamaa

yaa gaanaiËyaomaQyao ekaca svaralaa hlavaUna gaatat


]daÁ Kmaaja TPpa¸ caala pOcaanaI
jaa|naI| || || ||||
gamapQa inaina inaina Qapmaga³ga´

3. gamakÁ AavaSyak toqao gamak vaaprlyaasa gaayana pirNaamakark haoto.

4. tana ³sapaT´

imayaaM maO||| tao | | | | | | |


psaaM QainasaaMroM proMsaaMinaQapmagarosaasaa

5. CUT tana

TPPyaatIla CUT tanaot punha piSa-yana saMgaItacaa p`Baava zLkpNao


idsatao. hI tana Qa@@yaanao sau$ hao}na itcaI laya maMdavato va punha jalad
haoto. kahI vaoLa ragaatIla kahI svar yaa tanaot vagaLlaolao Asatat.

TPPyaacaI gaayakI hI ivaivaQa gaanaiËyaa vaap$na ]pjaonao vaaZivatat va samaovar


yaotanaa Aavat-naacaa DaOla iTkvat vaogavaogaLyaa mauKDyaaMcyaa caalaI AgadI Aaya
%yaavaoLI baaMQalyaamauLo samaolaa ]zava imaLtao. ASaa p`karcyaa TPPyaacyaa baaOiWk
gaaNyaasaazI gaLyaacaI tyaarI AavaSyak Aaho. yaasaazI talamaImaQyao TPPyaacaa
AMtBaa-va ja$rI Aaho va yaa p`karcaI talaIma doNyaacaI p`qaa gvaalhor GaraNyaat
idsato.

1.6 TPPyaacaa [tr gaanap`karaMvar p`Baava

saMgaItamaQyao eka gaanap`karacaa dusayaa gaanap`karavar pirNaama haoNaM


svaaBaaivak Aaho. TPPaa ha gaanap`kar AitSaya laaokip`ya va sahja p`Baaivat
krNaara AsalyaamauLo saahijakca p`itBaavaMt klaakaraMnaI %yaatIla kahI
vaOiSaYTyao vaogavaogaLyaa gaanap`karaMmaQyao AaNalaolaI idsatat.
]daÁ Tp#yaala‚ TptraNaa‚ TpzumarI

maharaYTatIla naaTyagaItavar yaa p`karcyaa gaaNyaacaa p`Baava idsatao. ivaSaoYatÁ


naaTyapdaMcyaa tanaot TPPyaacaa p`Baava AiQak jaaNavatao. yaaiSavaaya Bajana va
laavaNaI yaa gaanap`karaMvar kmaI p`maaNaat TPPyaacyaa gaayakIcaa p`Baava idsatao.
]daÁ marazI laavaNaI ³TPpa´
1.7 TPPyaacaI vaOiSaYTyao

varIla ivavaocanaava$na TPPyaacaI kahI zLk vaOiSaYTyao puZIlap`maaNao


saaobat jaaoDlaolyaa Qvainamaud`Naacaa saMdBa- Gyaavaa. ³ibahagaÖ1´

• vaOiSaYTyapUNa- svarakRtI ³ivaramaaMnaI yau@t jalad layaItIla svarakRtI´


• cama%kRtIpUNa- ClaaMga
• ivaivaQa gaanaiËyaaMcao ]pyaaojana ³maIMD¸ KTka¸ maukI-¸ jamajamaa¸ gamak´
• daNaodar tana
• vaogavaogaLyaa layaI Takt AaraohI jaaNaM
• sapaT tana GaovaUna AvaraohI yaoNaM va mauKDa GaoNaM
varIla vaOiSaYTyao #yaalaamaQyao vaaprlyaasa ragaacao ek vaogaLo $p samaaor yaoto.

1.8 pMjaabaatIla laaoksaMgaItatIla TPpa va gvaalhor GaraNyaatIla TPpa yaatIla


saamya va Baod daKaivaNaaro mau_o

• PaMjaabamaQyao laaoksaMgaItat gaayalao jaaNaaro TPpo ho AgadI saaoPyaa


caalaIMvar AaQaairt¸ kmaI svar GaovaUna gaayalao jaatat va %yaamaQyao ]pja
nasato. ho TPpo samaUhanao gaatat.
• gvaalhor gaayakIt gaayalaa jaaNaara TPPaa hI sqaayaI va AMtra AsalaolaI
baMidSa Asato. laaoksaMgaItatIla TPpa Aaya%yaavaoLI baaMQaUna savaala
javaabaasaarKo gaatat va ho kavya p`saMgaanau$p vaaZU Sakto.
• daonhI p`karcao TPpo pMjaabaI¸ pStao yaa BaaYaot imaLtat.
• gvaalhor gaayakImaQyao TPPyaacaI baZt ]pjaonao haoto.
• gaayakIcaa ivacaar krta kaoNatohI saamya yaa daohaomaQyao ]GaDpNao idsat
naahI.
p`krNa 2 ro

Tp#yaala

2.1 #yaalaavar TPPyaacaa pirNaama

#yaala ha gaanap`kar mahmmad Saah rMgaIlaocyaa kaLat ³1719 to 1748´


Aisttvaat haota. yaaca kaLat QaRpdakDUna #yaalaakDo p`vaasa vaogaanao sau$
Jaalaa. yaa kaLat #yaalaacao sva$p ksao haoto yaacaI maaihtI ]plabQa naahI.
prMtu yaa kaLat gaayana maQyalayaIt kolao jaat Asao.

yaanaMtr gvaalhor naroSa daOlatrava isaMdIyaacyaa ³1784 to 1827´ kaLat QaRpd


gaayakIcyaa jatnaasaazI p`ya%na kolao gaolao. Aqaa-t yaa kaLat QaRpdacaI
laaokip`yata kmaI haot caalalaI haotI. inayaamat Ka^ ³sadarMga´ va ifraoja
Ka^³AdarMga´ yaa vaaggaoyakaraMnaI rcalaolyaa baMidSaI AajahI gaayalyaa jaatat.
TPpa ha gaanap`kar 1780 cyaa drmyaana tyaar Jaalyaacao idsato. yaa
gaanap`karacao Eaoya imayaa SaaorI yaasa jaato. eka gaanap`karacyaa p`itmaa dusaáyaa
gaanap`karamaQyao yaoNaM ho svaaBaaivak Aaho va eKada navaIna gaanap`kar tyaar
haoNyaamaagacao ho karNa z$ Sakto.

'ihMdusqaanaI saMgaItatIla daona svatM~ gaanaP`akar eki~t AalyaamauLo Tp#yaala


ha gaanap`kar tyaar Jaalyaacaoo idsato. Tp#yaala ha maUlatÁ #yaalaca AsaUna
%yaamaQyao TPPyaacao gauNaQama- AaZLtat.'1 ³ranaDo¸ 2005¸ pR.k`. 65´

daona svatM~ gaanap`kar jaovha ek~ yaotat tovha %yaa %yaa p`karaMcao gauNaQama-
imaLUna ek vaogaLo rsaayana tyaar haoto. Tp#yaala ha gaanap`kar tyaar
haoNyaamaagacaI karNao puZIlap`maaNao AsaU Saktat.

1 Anauvaad p`baMQak%yaa-caa
2.1.1 saRjanaSaIlata

kaoNa%yaahI p`karcyaa saMgaItamaQyao kaLanau$p badla haot Asatao va yaa


badlaamauLoca saMgaIt samaRw haot Asato. klaakaracaI saMvaodnaSaIlata¸ inasagaa-
tIla GaTnaaMcao p`itibaMba¸ navainaima-tIcao p`yaaoga yaamauLo eKada p`itBaavaana
klaakar Aaplyaa saMgaItamaQyao yaaogya to badla krtao va tao badla yaSasvaI
Jaalyaasa $Z haotao.

2.1.2 vaogaLyaa p`karcyaa saMgaItatIla p`itmaa

]%tr ihMdusqaana ikMvaa pUvaI-caa pMjaaba¸ isaMQa¸ maultana p`aMtamaQyao TPpa ha


gaanap`kar ivakisat Jaalaa ho baMidSaImaQyao vaaprlaolyaa BaaYaova$na ]GaD Aaho.
pMjaabaI¸ pStao yaa BaaYaomaQyao yaa TPPyaacyaa baMidSaI mau#ya%vaok$na Aahot.
ihMdusqaanaI saMgaItamaQyao kahI baMidSaImaQyao ToMDo¸ maoMDo ho maultanaI BaaYaotIla
Sabd idsatat.

TPPyaa yaa gaanap`karacyaa p`itmaa jaovha #yaalaamaQyao da#ivaNyaacaa p`yaaoga Jaalaa


tovha jao imaEaNa samaaor Aalao %yaasa TPPyaacyaa AMgaacaa #yaala mhNaU laagalao.
Aqaa-t yaa p`karcyaa ivaksanaalaa kahI kaL AavaSyak Asatao. mhNaUna
Tp#yaala ha gaanap`kar TPPyaacao kahI gauNa GaovaUna tyaar Jaalaolaa #yaala
haoya.

2.2 Tp#yaalaacao raga va zoko

Tp#yaala ho p`amau#yaanao Aama ragaaMmaQyao baaMQalaolao idsatat. TPPyaacyaa cama


%kRtIpUNa- svarakRtI gauMfUna pirNaamakarkta saaQaNyaasaazI p`cailat va maaozyaa
ragaacaI inavaD yaaogya vaaTto. kahI Tp#yaalaacao raga va baMidSaI puZIlap`maaNao
Aahot.
ibalaavala
 Zaolana maaMDI janama vaarI ³itlavaaDa´
 imayaa saunajaa ³itlavaaDa´

yamana
 tuma tao saaihba jamaanao ³itlavaaDa´
 tuma tao AprMpar palanahar ³ektala´

hmaIr
 jaaga rho sagarI ³itlavaaDa´

gaaODmalhar
 najara nahIM AaOda vao imayaa ³Jaumara´

2.3 Tp#yaalaacao p`stutIkrNa

gvaalhor gaayakImaQyao #yaalaacaI gaaNyaacaI va saaqaIcyaa zo@yaacaI laya hI


maQyalaya Asato. ha maUlatÁ #yaalaca AsalyaamauLo yaacaI vaaVvyavasqaa¸ saaqasaMgat
#yaalaacyaa saaqasaMgatI saarKIca Asato.

saurvaatIlaa baMidSavaacak AalaapI rI¸ t¸ nauma vaap$na krtat va naMtr


baMidSa sau$ krtat. #yaalaacyaa baMidSaIsaarKIca sqaayaI va AMtra AsalaolaI
Tp#yaalaacaI baMidSa Asato. saamaanyatÁ daonada sqaayaI gaavaUna Gaotat.
kahIvaoLa sqaayaInaMtr lagaocaca AMtra sauwa gaatat. Tp#yaalaacaI baZt ]
pjaonao [tr #yaalaasaarKIca haoto. baZtImaQyao ek ek svarvaa@ya gauMft
gauMft baaolaAalaap¸ baaolatana¸ tana yaa AMgaanaI #yaala puZo jaatao.
2.3.1 maQyalaya itlavaaDa

maQyalaya itlavaaDa ho gvaalhor gaayakIcao ek vaOiSaYTya haoya. gvaalhor


GaraNyaamaQyao #yaalagaayanaacyaa saaqasaMgatIsaazI itlavaaDa ³16 maa~a´ ha
p`amau#yaanao idsatao yaacaI karNao puZIlap`maaNao

1. gvaalhor gaayakImaQyao saamaanyatÁ daona pllyaamaQyao Aavat-na gaatat.


yaatIla ek pllaa saaQaarNatÁ kalaapya-Mt ³7 to 8 maa~a´ Asatao va yaa
eka pllyaat gaatanaa vaogavaogaLyaa layaI Taktat.

2. itlavaaDa yaa zo@yaat itrikT¸ tt\ iQaM Qaa yaa baaolaaMmauLo gaaNyaasaazI
ikMvaa vaogavaogaLyaa layaI TakNyaasaazI paoYak laya imaLto. Asao pUrk
baaola itlavaaDa va Jaumara yaa zo@yaaMmaQyao maQyalayaImaQyao imaLtat.
%yaamauLo ho zoko gvaalhor gaayakImaQyao p`amau#yaanao vaaprtat. yaaiSavaaya
maQyalaya ektalaat sauwa gaaNyaacaI p`qaa Aaho.

3. pUvaI-cyaa kaLI AitivalaMibat gaaNyaacaI pwt navhtI va AitivalaMibat


layaImaQyao itlavaaDa va Jaumara yaa zo@yaaMcaa Aakar raht naahI.
maQyalaya hI naOsaiga-k laya AsaUna AiBavya@tIsaazI sava- GaraNyaaMmaQyao
vaaprlaI gaolaI Aaho.
2.3.2 ibalaavala Tp#yaala ³itlavaaDa´
saaobat jaaoDlaolyaa Qvainamaud`Naacaa ³ibalaavalaÖ1´ saMdBa- Gyaavaa.
sqaayaI
Zaolana maaMDI janama vaarI vaarI
ikqaI kurvaala ijana Aa galao lagavao hao imayaa

naaoToSana

inaQa P| gamaroga maga rosaa inaina saaro mama gama ga| gaga
Zaola na| || maaM| DIja || nama vaa| rIvaa rI| |ik
×
gama Pp maga gama pp pga Maina Qap pp pQa Qaga gamaroga pp pp Qaina saaMro
qaI| || || kur vaa| || || |la ija| |na || |Aa |ga lao| || ||
2 0
inaQa p| gamaroga
laga Vao hao| imayaa || Zaola na| || maaM
|
3 ×

baMidSaItIla sama

baMidSaItIla sama hI ]%kMzonaMtrcaI pUt-ta dSa-ivaNaarI ik`yaa Asato. samaovarcaI


pUt-ta mhNajao mauKDa haoya. yaa baMidSaIcaa mauKDyaat ek KTka zovaUna
%yaamauLo samaolaa Avasaana imaLto. mauKDa sau$ haoNyaapUvaI-- yaoNaarI mamagaroga hI
Aamad mauKDyaacaI SaaoBaa vaaZivato.

inaQap ga gamaroga ma
Zaolana | | maaM
×
‘Zaolana maaMDI janama’ yaa Tp#yaalaamaQyao samaocyaa AaQaI ek Aqa-pUNa- Alpivarama
AsaUna tao samaocyaa Axaralaa AiQak ]zavadar banaivatao.
yaa ibalaavala maQyao gaaMQaar ikMvaa pMcama yaa svaravar sama na zovata maQyamaavar
sama zovaUna ek vaogaLo vaLNa idlaolao idsato va lagaocaca SabdatIla dusaro
Axar ]ccaarlaolao Aaho. ho yaa #yaalaacao vaOiSaYTya idsato.
ma ro saa
maaM DI jaa
×

yaaiSavaaya baMidSaImaQyao ‘vaarI’ yaa ekaca Sabdacao ]ccaarNa pazaopaz daona


vaogaLyaa layaIt k$na baMidSaIcyaa sqaayaImaQyao vaogaLopNaa AaNalaa Aaho.

AMtra

nabadI tatI ratI dyaa saunavao


drsanadI maaotI ho maana

pp saaM| saaM| inasaaM saaMroM saaM| saaM| pina inaina Qaina saaMro ga| saaM|
naba dI| tatI || ra| tI| || dyaa || || |
3 ×
saaMgaM roMsaaM saaM roM
gaM
gaM saaM| saaM| ³saaM´ saaM| saaMina Pp ina
Qa
saaM Qa
saaM
p
sauna |vao GaM
sau naa | Dr sana dI| || maao| tI| | dI maao tI
2 0
Pp Qaina pQa gaga inaQa p| gaga maaM
|| || maana || Zaola na| || ×

ibalaavalacyaa yaa Tp#yaalaamaQyao TPPyaacyaa AMgaacyaa puZIla svarakRtI baZt


krtanaa yaotat.

• pQaQa pQainaQa Qapmaga ³ga´


• gamappmaga ³ga´
• mamagaro¸ gagarosaasaa
• p¸ ppQainasaaMroM saaMinap
• pinainaQaina¸ QainasaaMroMsaaMsaaM
• saaMsaaMroMgaMgaM¸ maMmaMroMgaM

2.3.3 ibalaavala Tp#yaala ³itlavaaDa´

saaobat jaaoDlaolyaa Qvainamaud`Naacaa ³ibalaavalaÖ2´ saMdBa- Gyaavaa.

imayaa sauNajaa[-vao SaaoNaa gaba$ ko naala kohMdI


@yaaoM naahI saunajaavao kI k$ iktbala jaavaavao khoMdI

imayaa sauNajaa
saa| saaM Qa gagamaroga ma pmaga
×
2.3.4 baMidSaIcaa mauKDa

saa to saaM va puZo ga pya-MtcaI maIMD mauKDyaatca zovaUna vaOica`%y`aatUna


saaOMdya-inaima-tI kolaolaI idsato. var daKivalyaap`maaNao kahI vaoLa saa pasaUna
maIMD sau$ k$na saaM pya-Mt va puZo QaOvatavar qaaMbaUna sama pkDtat. yaa
Tp#yaalaamaQyao maaozyaa laaMba pllyaacyaa maIMDInaMtr AakYa-k va samaosaazI
sauyaaogya Asaa mauKaDa baaMQalaolaa idsatao.

gamappmagaga gamapmap saaMinainaQainaQa inasaaM


||||| |||[vao Saao|| || Naa |
saaMsaaMgaM| saaMinaQaina saaMroMsaaMsaaM Qa ina p
gaba$| konaa|la ko | | dI
saaM gaMgaMroMroM roM saaQa saaMroMsaaMsaaM Qa ina p
@yaaoM Naa||| hI sauna jaa| | | vao
pQaQainaQap Qaga gamagarogap QainasaaM Qapmagarosaasaaro| saasaa
kI || k$ iktbala jaa | vaa || vao ||| imayaa
2.3.5 baMidSaIcaI sama

dIGa- maIMDInaMtr baarIk KTka va Alpsaa ivarama gaaMQaaravarcyaa samaolaa ]


zava p`aPt k$na dotao.

2.4 inarIxaNao

Tp#yaalaaMcyaa baMidSaIMcyaa varIla ivavaocanaava$na puZIla mau_o maaMDta yaotIla.

 ibalaavalacao Aajacao $Z $p 'saagarogap¸ gapinaQainasaaM¸ QainaQapmaga¸


rogapmagarosaa'¸ ho varIla baMidSaIMmaQyao idsat naahI.

 'gamap¸ gamappmaga³ga´¸ map' yaa svaravalaI ]GaDpNao sqaayaI va AMtra


yaamaQyao idsatat. 'ppQainasaaMr'oM¸ 'saaMinap' yaasaar#yaa klyaaNacyaa
svaravalaI ibalaavalacyaa baMidSaImaQyao saapDtat.

yamana Tp#yaala ³itlavaaDa´

sqaayaI
tumatao saahoba jamaanao AaolaIyaa maIlao hOdrkrar È
yamanacyaa yaa Tp#yaalaamaQyao sama YaD\jaavar zovaUna puZIla caar maa~a Alp Asao
ivarama GaovaUna jalad layaImaQyao varcyaa inaYaadapya-Mt jaavaUna vaOica%y`a AaNalao
Aaho. yaa #yaalaacyaa baZtImaQyao saMqa AalaapI SaaoBaNaar naahI. mhNaUna baMidSa
sau$ krNyaapUvaI- AalaapI k$na baZtImaQyao jalad TPPyaacyaa AMgaacaI AalaapI
[qao Apoixat Aaho.

saaobat jaaoDlaolyaa Qvainamaud`Naacaa ³yamanaÖ1´ saMdBa- Gyaavaa.

2.3.7 raga yamana – Tp#yaala – itlavaaD,a ³ivalaMibat´

AMtra
hubaa jaobaajao toharo hO Qart Qyaana hjart tUrkmaana
p`krNa 3 ro

Tp#yaalaatIla pirNaamakark GaTk

3.1 Tp#yaala gaayanaacaI laya

gvaalhor gaayakItIla #yaalaacaI laya hI p`mau#yaanao maQyalayaca Asato ³mau_a


2.3.1 maQyao spYTIkrNa´ va %yaamauLo Tp#yaalaacyaa p`stutIkrNaacaI laya
%yaamauLo maQyalaya AsaNao svaaBaaivak Aaho. maQyalaya hI naOsaiga-k laya AsaUna
AiBavya@tIsaazI yaaogya ASaI Aaho. jasao baaolatanaa yaaogya layaIt baaolalyaanao
ek pirNaama saaQata yaotao tsaoca gaayanaamaQyao sahja polaNaarI¸ SabdacaI
BaavaaiBavya@tI haoNyaasaazI AavaSyak tovaZIca zaya laya AsaavaI. Ait ivalaMibat
layaImaQyao dmasaasa jaastI Asaavaa laagatao va Aavat-naatIla maaMDNaI AvaGaD
jaato. Tp#yaalaacyaa p`stutIcaI maQyalaya gaayana pirNaamakark haoNyaasaazI
mah%vaacao kaya- krto.

3.2 Tp#yaalaamaQyao saaOMdya-inaima-tIsaazIcao GaTk

Tp#yaala ha maUlatÁ #yaala AsalyaamauLo #yaalaamaQyao vaaprlyaa jaaNaaáyaa sava-


gaanaik`yaa va gaayakIcaI sava- AMgao Tp#yaalaamaQyao vaaprlaI jaatat.

]daÁ KTka¸ maIMD¸ gamak¸ maukI- [. sava- GaTkaMcaa vaapr saaOMdya-


vaRwIsaazI ]pyau@t zrtat. yaaiSavaaya Tp#yaalaamaQyao TPPyaacyaa AMgaacyaa
svarakRtIMcaa ³mau_a 2.4 maQyao daKivalyaap`maaNao´ vaapr haotao va kmaI layaI ho
svarbaMQa gaayalyaanao #yaalaatIla saMqapNaa AnauBaivaNyaasa imaLtao. tsaoca
TPPyaacyaa vaOivaQyapUNa- svarakRtIMmauLo ek AaScayaa-caa AnauBava Eaao%yaasa haot
Asatao. tsaoca #yaalaatIla Aalaap‚ baaola Aalaap‚ tana‚ baaolatana‚ layakarI [.
caa vaapr saaOMdyaa-maQyao Bar Gaalatao.

pMjaabaI BaaYaotIla SabdaMcao yaaogya ]ccaarNa ha ek mah%vaacaa GaTk saaOMdya-inaima-


tIcyaa ik`yaomaQyao yaot Asatao. #yaalaamaQyao Sabdacao yaaogya layaIt va
saaMgaIitk ]ccaarNa Apoixat Asato. Asao ]ccaarNa pirNaamakark zrto.

3. 3 laaokip`yata kmaI haoNyaacaI karNao

varIla ivaSlaoYaNaava$na Asao idsato kI Tp#yaala ha gaanap`kar


saaMgaIitkdRYTyaa ek samaRw Asaa gaanap`kar AsaUnasauwa tao maagao pDlyaacaI
karNao puZIlap`maaNao

1. yaa baMidMSaIMcaI talaIma kmaI laaokaMnaa imaLalaI.


2. baaOiwk va gaLyaacaI tyaarI AavaSyak AsaNaaáyaa gaayakIkDo kahI
laaok vaLlao naahIt.
3. PaMjaabaI BaaYaa AsalyaamauLo kahIMnaa AiBavya@tIsaazI vaava kmaI vaaTlaa.
4. kahI gaayakaMnaa yaa baMidSaI Aajacyaa kaLat AsaMbaw vaaTlyaa.

Tp#yaala ha TPpa va #yaala yaa daona vaogavaogaLyaa gaanap`karaMcao gauNaQama-


Asalaolaa gaanap`kar haoya. ha saadr krtanaa daona Aavhanao gaayakasa samaaor
Asatat¸ tI mhNajao

 #yaala va TPPaa daonhIMcao gauNa GaovaUna ek~ gaaNaM


 TPPyaacyaa jalad¸ i@laYT svarakRtI gaat eKaVa inavaDlaolyaa ragaacaM
vaogaLM $p samaaor AaNaNaM.

yaa daonhI baabaIMvar p`Bau%va imaLivaNao AvaGaD AsaUna Tp#yaalaacaa p`caar kmaI
haoNyaacao ho karNa AsaU Sakto.
p`krNa 4 qao

]psaMhar

4.1 Tp#yaalaÁ TPpa va #yaala yaa gaanap`karaMcaa imalaaf

Tp#yaala ha TPPaa va #yaala yaa daona svatM~ gaanap`karaMcaa imalaaf Aaho.


yaa gaanap`karalaa TPPyaacyaa AMgaanaI gaayalaa jaaNaara #yaala Asao mhTlyaasa
vaavagao zrNaar naahI. gvaalhor gaayakImaQyao kahI Asao baDo #yaala Aahot jao
naavaanao Tp#yaala mhNaUna p`cailat nasalao trI to TPPyaacyaa AMgaacao svarbaMQa
GaovaUna gaayalao jaatat. ‘TPPyaacyaa AMgaanaI gaaNyaacaa #yaala’ yaa p`karcyaa
gaanap`karalaa ‘Tp#yaala’ Asao ]pnaava doNyaat Aalao Aaho. TPPyaacaI AvaGaD
gaayakI jarI maaojakoca laaok gaat Asalao trI gvaalhor GaraNyaatIla
#yaalaamaQyao ASaa TPPyaacyaa AMgaacyaa svarakRtI gaayalyaa jaatat va yaa p`karcao
gaayana ho ek gvaalhor gaayakIcao vaOiSaYTya banalao Aaho.

4.2 gvaalhor gaayakIcyaa AalaapIvar TPPyaacaa p`Baava

gvaalhor gaayakImaQyao gaayalyaa jaaNaaáyaa kahI ragaat TPPyaacaa p`Baava


zLkpNao idsatao. ]daÁ ibalaavala‚ gaaODmalhar‚ yamana. TPPyaacyaa AMgaacaI
svarvaa@yao baMidSaIMmaQyao kSaI AalaI Aahot to puZo ivastaranao maaMDlao Aaho.

]daÁ Qarkna laagaI ³yamana¸ dRt tInatala´

maaoroPyaaro | | | laa| || la|kao|||| Qarkna


garoga| p
ma'ma'ma'ga ma' pQainasaaM inaQapma'garosaa inarogaro
× 7 9 13

varIla naaoToSana ho AaraoLkrbauvaaMnaI1 baaMQalaolyaa Qarkna laagaI yaa baMidSaItIla

1 gvaalhor GaraNyaacao SarScaMd` AaraoLkr ho eknaaQa pMiDt ³jao h_U Ka^cao iSaYya´ yaaMcao iSaYya haoya
eka AaoLIcao Aaho. yaa p`karcyaa ekca svar daona tIna vaoLa hlavaUna mhNat
%yaalaa jaaoDUna tana yaa baMidSaImaQyao baaMQalaolaI idsato. ASaa svarakRtI
AavaSyak Asalyaasa gamakonao gaaNyaacaI pwt gvaalhor GaraNyaat TPPyaacyaa
p`BaavaamauLo idsato.

yaaiSavaaya yaorI laala imalao yaa parMpairk #yaalaaMMcyaa baMidSaImaQyao TPPyaacao AMga
puZIla svarakRtImaQyao idsato.

saainaina¸ Qainarogapma'ma'¸ gama'pQainaQa¸ ma'QainasaaM


ppQainainaQapp ma'ga¸ gaQapp garosaasaa

yaa p`karcyaa svaravalaI gvaalhor gaayakImaQyao gaayalyaa jaaNaaáyaa kahI Aama


ragaamaQyao idsatat. Aama ragaatIla yaap`karcao AaNaKI ek ]dahrNa mhNajao

najara nahIM AaoMda ³gaaODmalhar´

e||||| naja|ra||nahIM AaoM | da | | | | | vao


magagaroga maQapmagamarosaa saa saa saasaarogamamagaroga ga ma
13 14 × 2 3 4

gaaODmalhar maQyao TPPyaacyaa AMgaacyaa svarakRtI

• ma| QaQapgaPamaga ³ga´


• saasaaroga garosaasaa saasaarogamama³ga´ ma ro p|
• p inainaQaina saaM
• saaMsaaMroMgaMmaMgaM gaMroMsaaMsaaM
yaa p`karcyaa svarakRtI #yaalaacyaa baZtImaQyao ]GaDpNaanao idsatat. yaava$na
ho ]GaD Aaho kI #yaalaacaa TPPyaavar va TPPyaacaa #yaalaavar Asaa prspr
pUrk p`Baava pDUna Tp#yaala tyaar Jaalaolaa idsatao.

yaaiSavaaya kahI CaoTyaa #yaalaacyaa baMidSaI ‘TPpodar’ baMidSa ikMvaa Tp#yaala’


yaaca naavaanao gaayalyaa jaatat. ]daÁ
• tanau maanau jaaobanada ³BaUpalaI¸ dRt tInatala´
• caMcala naOnaa matvaaro ipyaa ro ³yamana¸ AaQaai~tala´
saaobat jaaoDlaolyaa Qvainamaud`NaaMcaa ³BaUpÖ1 va yamanaÖ2´ saMdBa- Gyaavaa.

yaa baMidSaI ivalaMibat layaIt gaat naahIt. yaamaQyao TPPyaacyaa AMgaacyaa jaagaa
idsatat. mhNaUna jar TPPyaacyaa AMgaanaI gaayalaa Asaola tr CaoTyaa #yaalaalaa
sauwa Tp#yaala mhNaNao Ataik-k haoNaar naahI.

raga naTkamaaod maQaIla ‘naovar baajaao ro’ yaa jayapUr GaraNyaacyaa #yaalaacyaa
mauKDyaamaQyao puZIla svarakRtI idsatat.
]daÁ p ma QaQapmap maga ma ro p ga ma ro saa

mamarosaa pmapQainaQapmarosaa ro
nao ||| |||| ||| var baa

inaYkYa-

varIla inavaDk Tp#yaalaaMcyaa ivaSlaoYaNaava$na Asao AaZLUna yaoto kI

• Tp#yaala ha gaanap`kar maUlatÁ #yaalaca AsaUna TPPyaacao kahI gauNaQama-


#yaalaamaQyao gaayalao gaolyaamauLo ha vaogaLa gaanap`kar mhNaUna $Z
Jaalaa.

• #yaalaamaQyao TPPyaacao AMga AaNalyaamauLo %yaa ragaacao navaIna $p samaaor


yaoto. yaamauLo ragahanaI na haota raga AiQak samaRw haotao.
• gaayakalaa TPPyaacyaa i@laYT¸ jalad svarakRtI inavaDlaolyaa ragaamaQyao
safa[-darpNao gauMfta Aalyaa paihjaot. p`stutIkrNaasaazI gaaNaaáyaasa
TPpa va #yaala yaa daonhI gaanap`karat p`vaINa AsaNao AavaSyak Aaho
va trca gaayak yaa gaanap`karalaa nyaaya dovaU Sakola.

• daonhI gaanap`karaMmaQyao p`aivaNya AsaNao Aavhana%mak Aaho mhNaUna


Tp#yaala kmaI gaayalaa jaatao. Tp#yaalaamaQyao gaayalao jaaNaaro kahI
TPPyaacyaa AMgaacao svarbaMQa %yaa ragaacyaa kxaa $Mdavatat va Eaao%yaalaa
daonhI gaanap`karaMcaa AanaMd dovaUna jaatat.

• gvaalhor GaraNyaat gaayalyaa jaaNaaáyaa kahI baMidSaIMvar va %yaat


haoNaaáyaa AalaapIvar TPPyaacaa p`Baava ]GaD Aaho va TPPyaasaar#yaa
svarakRtI GaovaUna gaaNao ho yaa gaayakIcao ek mah%vaacao AMga banalao Aaho.

Tp#yaalaacao jatna va puna$jjaIvana

Tp#yaala ha gaanap`kar saaMgaIitkdRYTyaa samaRw Asaa gaanap`kar Asalaa trI


%yaacaI laaokip`yata kmaI haot caalalaI Aaho va Aajakala farsaa eokayalaahI
imaLt naahI. jar ha p`kar dula-ixat raihlaa tr naamaSaoYa hao[-la Asao
vaaTto. tovha *yaa gaanap`karacao jatna haoNao A%yaavaSak Aaho.

Tp#yaalaacao jatna haoNyaasaazI gaayakaMnaIca p`ya%na krNao garjaocao vaaTto. hI


gaayakI AvaGaD va Aavhanaa%mak AsalyaamauLo ha gaanap`kar maagao pDlaa
Asaavaa. maa~ gaayakaMnaIca yaat rsa Gao]na maohnat krNao garjaocao Aaho.
%yaasaazI kYT k$na ha p`kar Aa%masaat krNyaasaazI %yaanaI vaoL idlaa
paihjao. t& va jaaNakar gau$MkDUna maaga-dSana GaovaUna eKaVa saMgaIt iSaxaNa
saMsqaocyaa maaQyamaatUna yaa gaanap`karacaa AByaasa vhayalaa paihjao. yaasaazI
TPPyaacaa talamaImaQyao AaMtBaa-va krNao garjaocao vaaTto.

Tp#yaalaacyaa jaunyaa baMidSaI Eaao%yaaMsamaaor varcaovar saadr k$na laaokaMmaQyao


%yaatIla saaOMdya-t%vao samajaavaNao AavaSyak Aaho. yaa p`karcyaa gaanap`karaMnaa
punha vyaasapIz imaLvaUna dovaUna jagaalaa ihMdUsqaanaI saMgaItatIla vaOivaQyaacaI
AaoLK krNao AavaSyak vaaTto. roiDAao¸ ToilavhIjana yaasaar#yaa
maaQyamaaMkDUna Tp#yaalaacao kaya-k`ma p`saairt haoNao garjaocao vaaTto.

#yaalaasaar#yaa laaokip`ya gaanap`karamaQyao TPPyaacao AMga Aalyaasa tyaar haoNaaro


rsaayana saMgaItacyaa AByaasakaMsaazI AajahI ]pyau@t Aaho. Tp#yaala
gaaNaaáyaa gaayak‚ gaayaIkaMkDUna yaa gaanap`karaba_la maaga-dSa-na haoNyaasaazI
cacaa-sa~o‚ vak-Saa^Psa\ Aayaaoijat kolyaanao yaa gaanap`karacaa p`caar haoNyaasa madt
hao[-la.
Qvainamaud`Na saMdBa-saUcaI

1. AaraoLkr SarScaMd`
gaaODmalharÁ kaho hao hmaIsaao
kafI TPpaÁ Aao imayaa jaanaovaalao
myauiJaiSaAnsa igalD‚ ema\jaI saIDI
117‚ 2007
BaUpalaIÁ tanaU maanau jaaobanada

2. baalapaoirAa jaala
Tp#yaalaÁ Zaolana maaMDI janama vaarI vaarI
TPpaÁ BaOrvaI
prvaoja‚ 1996

3. kSaaLkr ]lhasa
gaaODmalharÁ najara nahIM AaoMda
iáhdma ha]sa‚ 240359
yamanaÁ yaorI laala imalao

4. pUCvaalao baaLasaahoba
yamana Tp#yaalaÁ tuma tao saaihba jamaanao
TPpaÁ Kmaaja‚ BaOrvaI

5. rajaurkr maailanaI
hmaIr Tp#yaalaÁ jaaga rho sagarI

6. saazo Sard
ramaklaIÁ icarIyaa BalaI hmasao
BaOrvaIÁ maanaIvao basaMt
svarEaI¸ saI 60
CayaanaTÁ sauga`Iva ramakRpa
Kmaaja TPpaÁ vaarI jaaMdI maO
ma^gnaasaa]MD¸ saI4eca\vhI0217

BaOrvaIÁ najardI bahar vao imayaa


yamanaÁ Qarkna laagaI

7. isaWoSvarI dovaI
ADaNaa baharÁ caMpa camanamaoM naiga-sa
saMdBa-saUcaI

1. baaMgaro A$Na¸ gvaailayar kI saMgaIt prMpra, yaSaaoyaSa p`kaSana¸


hubaLI¸ 1995.

2. pOntla gaIta¸ pMjaaba kI saMgaIt prMpra¸ raQaa piblakoSansa¸ na[-


idllaI¸ 1988.

3. pUCvaalao baaLasaahoba¸ pM. rajaaBaOyyaa pUCvaalao ¹ svaraMga dSa-na¸ rivaMd


saMgaIt ivaValaya qaaTIpur¸ gvaalhor¸ 1999.

4. ranaDo ASaaok¸ ihMdusqaanaI myauiJak¸ Aa. 3 rI¸ na^Sanala bauk T/sT¸


[MiDyaa¸ na[- idllaI¸ 2005.

5. Samaa- manaaormaa¸ faok [MiDyaa¹A ka^imp`hoinsavh sTDI Aa^f [MiDyana


faok myauisak A^MD klcar, Baaga 2¸ saunadIp p`kaSana¸ na[- idllaI¸
2004.

You might also like