Download as pdf or txt
Download as pdf or txt
You are on page 1of 21

+t iiii

Pda 1


|+t+t+4 iiii
Atha yoga ansanam

|+u+| ii-ii
Yoga chitta vtti nirodha

+t t-+tt+4 ii.ii
Tad drau svarpe avasthnam

t-4++ iiii
Vtti srpyam itaratra

++ mtmt iiii
Vttaya pachatayya klikli

+4+-+|+tt4+ ii-ii
Pramaa viparyaya vikalpa nidr smtaya

+=t+4t+t+4t +4tt|+ ii:ii
Pratyaka anumna gam pramni

|+| |4t=t+4+++|+4 ii=ii
Viparyayo mithy jnam atad rpa pratiham

=t+t++t+| t+-| -+ iiii
abda jna anupt vastu nyo vikalpa

+t+tv+t |+t iiii
Abhva pratyaya alamban vttir nidr

++++t+4|+ t4|+ iiii
Anubhta viaya asapramoa smti

-ttt- +| ii-ii
Abhysa vairgybhy tannirodha

++ t+ +|-t ii.ii
Tatra sthitau yatno abhysa

+ |vt+-+tt|+| ;-+|4 iiii
Sa tu drgha kla nairantarya satkra sevito dha bhmi

;+++t |t=t t4 iiii
Da anuravika viaya vitasya vakra saja vairgyam

++ +-+t+++4 ii-ii
Tat para pura khyter guavaityam

++tt+-tt4+t-+t++4t+ +=t+ ii:ii
Vitarka vichra nanda asmita rpa anugamt samprajta

|t4+t-t+ tt+|- ii=ii
Virma pratyaya abhysa prva saskra eaanya

++| -+|+t+t4 iiii
Bhava pratyayo videha prakti laynm



t|t4|+4t|+=t+ :++t4 ii-ii
raddh vrya smti samdhi praj prvaka itarem

+|+t+t4t ii-ii
Tvra savegn sanna

44t4t+t+||+ + ii--ii
Mdu madhya adhimtratvt tato api viea

:+t+tt ii-.ii
vara praidhnd v

m4+tt+t4 +++ : ii-ii
Klea karma vipka ayair apar ma purua viea vara

++ |+|+ =v|4 ii-ii
Tatra niratiaya sarvaja bjam

++t4|+ + t+t+-t+ ii--ii
Sa prvem api guru klena anavachchhedt

+t t + ii-:ii
Tasya vchaka praava

+-+t++t+4 ii-=ii
Tat japas tat artha bhvanam

++ +c++t+4|-+tt+tu ii-ii
Tata pratyak chetana adhigama api antarya abhva cha


ttt++4tttt|++t-++t
+4t+t+t|+ =+tt+-+tt ii.ii

Vydhi styna saaya pramda lasya avirati bhrnti
darana alabdha bhmikatva anava sthitatvni chitta
vikeps te antary

4+tt*4t+tt =+-+ ii.ii
Dukha daurmansya agame jayatva vsa pravs
vikepa saha bhuva

++|++t4+t-t ii.-ii
Tat pratiedha artham eka tattva abhysa

4+|t4|+|+ =t +t++tt
+t+t+u+t+4 ii..ii
Maitr karu mudita upek sukha dukha
puypuya viaya bhvanta chitta prasdanam

+-+tt-t t +tt ii.ii
Prachchhardana vidhra bhy v prasya

++| t ++t 4+ t|+|+v-+| ii.ii


Viayavat v pravttir utpann manasa sthiti nibandhan

|t t -||+4+| ii.-ii
Viok v jyotimat

|+t++ t 4 ii.:ii
Vta rga viaya v chittam

t|+t=t+tv+ t ii.=ii
Svapna nidr jna lambana v

t+4+t+tt ii.ii
Yatha abhimata dhynd v

+4t+44-t-+|t |t iiii
Paramu parama mahattva anta asya vakra

=||+t+t 4+-|++-+tu+ +t+++t 4t+ iiii
Ka vtter abhijtasya iva maer graht
grahaa grhyeu tatstha taddajanat sampatti

++ t=t+|-+ tt |+t 4t+ ii-ii
Tatra abda artha jna vikalpai sakr savitark sampatti

t4|++| t-+-t4t+|++tt |++t ii.ii
Smti pariuddhau svarpa nya iva artha mtra
nirbhs nirvitark

+ tt |+tt =4+t tt+t iiii
Etaya eva savichr nirvichr cha skma viay vykhyt

=4+ t*+t+4 iiii
Skma viayatva cha aliga paryavasnam

+t v| 4t ii-ii
T eva sabja samdhi

|+ttt4+t ii:ii
Nirvichra vairadye adhytma prasda
++t ++ +=t ii=ii
tam bhar tatra praj

+t+4t++=t-t4-+t +tt+ iiii
ruta anumna praj bhym anya viay viea arthatvt

+- tt|-tt+|+v-| iiii
Tajja saskra anya saskra pratibandh

+tt|+ |+| |+|tv| 4t iiii
Tasya api nirodhe sarva nirodhn nirbja samdhi


+t ii-ii
Pda 2

++ ttt+t+t|+ +t|+ iiii
Tapa svdhya vara praidhnni kriy yoga

4t+t+t m++tu ii-ii
Samdhi bhvanrtha klea tankarartha cha

t|t4+tt++t+|+t mt ii.ii
Avidy asmit rga dvea abhinivea kle

t=+4+t ++++|-|ttt4 iiii
Avidy ketram uttare prasupta tanuvichchhinna udrm

|+t t+t4 |+t4t|+t iiii
Anitya auchi dukha antmasu nitya uchi sukha
tma khytir avidy

;+t|t4+t|t4+t ii-ii
Dg darana aktyor ektmat iva asmit

t+| t+ ii:ii
Sukha anuay rga

t+| + ii=ii
Dukha anuay dvea

tt-| +||+ +t--|+|+ iiii
Svarasa vh viduo api tath rho abhinivea

+ +|++-t 4t iiii
Te pratiprasava hey skm

t+-tt+ iiii
Dhyna hey tad vttaya

m4 4t| ;t-4+| ii-ii
Klea mla karma aayo d ada janma vedanya

|+ 4 +|+t| tt+|+t ii.ii
Sati mle tad vipko jti yu bhog

+ rt+|+t++t +t+-+t+ iiii
Te hlda paritpa phal puya apuya hetutvt

+|t4+t+tt+|t 4 + iiii
Parima tpa saskra dukhair gua vtti virodht cha
dukham eva sarva vivekina


- 4+t++4 ii-ii
Heya dukham angatam

;| |+| --+ ii:ii
Dra dyayo sayoga heya hetu

+t|+t|t|+| ++-t4 +|+t++t ;4 ii=ii
Praka kriy sthiti la bhta indriya tmaka bhoga
apavarga artha dyam

+t+*4t+t*t|+ ++t iiii
Viea aviea liga mtra aligni gua parvi

t ;4t+ ||+ +t++ ii-ii
Dra di mtra uddho api pratyaya anupaya

+ ;tt4t ii-ii
Tad artha eva dyasya tm

+t +|+ +4+ +-ttt+ ii--ii
Kta artha prati naam api anaa tad anya sdhraatvt

ttt4t| t-+|+-+ |+ ii-.ii
Sva svmi aktyo svarpa upalabdhi hetu sayoga

+t -+t ii-ii
Tasya hetur avidy

++tt|+t+t| -t+ + +-4 ii-ii
Tad abhvt sayoga abhvo hna tad de kaivalyam
+t|+t -t+|+t ii--ii
Viveka khytir aviplav hnopya

+t +t +t-++4 +=t ii-:ii
Tasya saptadh prnta bhmi praj

+|+t*t+t+t= =t+|+tt+ ii-=ii
Yoga aga anuhnd auddhi kaye jna dptir
viveka khyte

4|+4t++ttt4+t-tttt+4t|t*t|+ ii-ii
Yama niyama sana pryma pratyhra dhra dhyna

++t|-ttt+vt+|+-t4t ii.ii
Tatra ahis satya asteya brahmacharya aparigrah yam

t|+t4t+-t t+4t 4-t+4 ii.ii
Jti dea kla samaya anavachchhinn srva baum mah vratam

+|+++ ttt+t+t|+ |+4t ii.-ii
aucha satoa tapa svdhyya vara praidhnni niyam

++vt+ +|++=+t+4 ii..ii
Vitarka bdhane pratipaka bhvanam

+t |-t +t|+t+4||+t |++|4|-+t
44t4t+t t=+t+-++t :|+ +|++=+t+4 ii.ii
Vitark hisdaya kta krita anumodit lobha krodha moha
prvak mdu madhya adhimtr dukha ajana ananta
phal iti pratipaka bhvanam

|-t+|+tt +|+ t+ ii.ii
Ahis pratihy tat sanidhau vaira tyga

t+|+tt +t+t4 ii.-ii
Satya pratihy kriy phala arayatvam

t++|+tt +|+tt+4 ii.:ii
Asteya pratihy sarva ratna upasthnam

v+|+tt |t+ ii.=ii
Brahmacharya pratihy vrya lbha

+|+-t -4+tv| ii.ii
Aparigraha sthairye janma kathat sabodha

ttt*+t ++ iiii
aucht svga jugups parair asasarga

4+tt+-t4+|t|+ iiii
Sattva uddhi saumanasya ekgraya indriya jaya tma darana yogyatvni cha

+|+t+4 t+ ii-ii
Satod anuttama sukha lbha

t-=t+ ii.ii
Kya indriya siddhi auddhi kayt tapasa

tttt|+t+|+ iiii
Svdhyyd iadevat saprayoga

4t|+|t+t+ iiii
Samdhi siddhi vara praidhnt
t4t+4 ii-ii
Sthira sukham sanam

++-t+-+4t+t4 ii:ii
Prayatna aithilya ananta sampattibhym

++| -t++vt+ ii=ii
Tato dvandva anabhighta

+t4-+ t+t|+|+- +ttt4 iiii
Tasmin sati vsa pravsaya gati vichchheda pryma

vtut--+t++tt|+ +|;| |v4 iiii
Bhya abhyantara stambha vttir dea kla sakhybhi
parido drgha skma

vtut--++t=+| + iiii
Bhya abhyantara viaya kep chaturtha

++ =|+ +tt4 ii-ii
Tata kyate praka varaam

tt |+t 4+ ii.ii
Dhrasu cha yogyat manasa

t+t+|+ t-+t+t :-tt +t-t iiii
Sva viaya asaprayoge chitta svarpa anukra iva
indriym pratyhra

++ +4t +-tt4 iiii
Tata param vayat indriym
+t ii.ii
Pda 3

v-ut tt iiii
Dea bandha chittasya dhra

++ ++t++t t+4 ii-ii
Tatra pratyaya eka tnat dhynam

+t4t+|++t t-+-4 4t ii.ii
Tadeva artha mtra nirbhsa svarpa nyam iva smdhi

+4+ 4 iiii
Trayam ekatra sayama

+-t+=t| iiii
Taj jayt praj loka

+t +4+ |+|+ ii-ii
Tasya bhmiu viniyoga

+4-+* +- ii:ii
Trayam antaraga prve bhya

+|+ v|-* |+v|t ii=ii
Tad api bahir aga nirbjasya

t+|+|tt|+++t+t |+|=t-|
|+|+|t4 ii ii
Vyutthna nirodha saskrayor abhibhava prdurbhvau
nirodha kaa chitta anvaya nirodha parima

+t +t-+t|-+t ttt+ iiii
Tasya pranta vhit saskrt

t+t++| =+| t 4t+|t4 ii ii
Sarva artha ekgratayo kaya udayau chittasya
samdhi parima

++ ++ t-+||+ +-+ |tt++t+|4 ii-ii
Tata puna nta uditau tulya pratyayau chittasya
ekgrat pariama

++ ++-+ 4=ttt+|t4t tt+t ii.ii
Etena bhta indriyeu dharma laka avasth
parim vykhyt

t-+||+t+4t++t+| 4| ii ii
nta udita avyapadeya dharma anupt dharm

+4t- +|t4t- -+ iiii
Krama anyatva parima anyatve hetu

+|t4+4t+|+t+t++=t+4 ii-ii
Parima traya sayamd atta angata jnam

t+t+t4++ttt+
t+++t+4t+++=t+4 ii:ii
abda artha pratyaynm itaretara adhyst sakara tat
pravibhga sayamt sarva bhta ruta jnam

ttt=tt+t|+=t+4 ii=ii
Saskra skt karat prva jti jnam

+t +=t+4 iiii
Pratyayasya para chitta jnam

+ +tv+ +tt+|++t+ ii-ii
Na cha tat slambana tasya aviay bhtatvt

t-+4t+tut++ =
+tt+|+-+t+4 ii-ii
Kya rpa sayamt tad grhya akti stambhe
chaku praka asaprayoge antardhnam

++ t-+t+44 ii--ii
Etena abddi antardhnam uktam

|++4 |+++4 4 +4t+t-+=t+4|-| t ii-.ii
Sopakrama nirupa karma cha karma tat sayamd
aparnta jnam ariebhyo v

4t|+ vt|+ ii-ii
Maitrya diu balni

v+ -t+vt||+ ii-ii
Baleu hasti bala adni

+-t|-tt 4|-+ +=t+4 ii--ii
Pravtti loka nyst skma vyavahita vipraka jnam

++=t+ 4t+ ii-:ii
Bhuvana jna srye sayamt

- +tt-=t+4 ii-=ii
Chandre tr vyha jnam

++|+=t+4 ii-ii
Dhruve tad gati jnam

+t++t-=t+4 ii.ii
Nbhi chakre kya vyha jnam

-++ =++tt|+ ii.ii
Kaha kpe kut pips nivtti

+4+t* t4 ii.-ii
Krma nya sthairyam

4-||+|+ |+4 ii..ii
Mrdha jyotii siddha daranam

+t|++tt 4 ii.ii
Prtibhd v sarvam

|+ ii.ii
Hdaye chitta savit

-++|-+tt| +t+| +|+ +tt+
tt4t++=t+4 ii.-ii
Sattva puruayor atyanta asakrayo pratyaya
aviea bhoga para artht svrtha sayamt purua janam

++ +t++t+ttttt+t t-+ ii.:ii
Tata prtibha rvaa vedana dara svda vrt jyante

+ 4tt++t t+ ii.=ii
Te samdhv upasarg vyutthne siddhaya
v-t-t+t+t t +|t ii.ii
Bandha kraa aithilyt prachra savedanch cha
chittasya para arrvea

-t+t-+*t|h* -+t-+u iiii
Udna jayt jala paka kaaka diu asaga utkrnti cha

4t+t--+4 iiii
Samna jayt jvalanam

|+tt| v-4t| |+4 ii-ii
rotra akayo sabandha sayamd divya rotram

ttt+| v-4tlv+ 4t+utt+4+4 ii.ii
Kya akayo sabandha sayamt laghu tla sampatte
cha ka gamanam

v|--++t 4-t|-t ++ +tt= iiii
Bahir akalpit vttir mah videh tata praka varaa kaya

tt-+=4t-t4t+ iiii
Sthla svarpa skma anvaya arthavattva sayamd
bhta jaya

++|4t|+t+t t+4t++vt+u ii-ii
Tata aima di prdurhbva kya sapat tat dharma anabhighta cha

-+tv-++t|+ t++ ii:ii
Rpa lvaya bala vajra sahananatvni kya sapat


+-t-+tt4+t-t4t|- ii=ii
Grahaa svarpa asmit anvaya arthavattva sayamt
indriya jaya

++| 4+|| |+t +t+u iiii
Tato mano javitva vikaraa bhva pradhna jaya cha

++t-+tt+4t+t +ttt+ =t+ iiii
Sattva purua anyat khyti mtrasya sarva bhva
adhi htva sarva jttva cha

+tt|+ |+v|= +-4 iiii
Tat vairgyd api doa bja kaye kaivalyam

tt-+|+4-+ *t4t ++|++*t+ ii-ii
Sthnya upanimantrae saga smaya akaraa
punar ania prasagt

=++4| 4t| =t+4 ii.ii
Kaa tat kramayo sayamd vivekaja jnam

t+=-+t+-t+ +-|t++ +++ iiii
Jti lakaa deai anyat anavachchhedt tulyayos
tata pratipatti

+t+ + t+4+4 + =t+4 iiii
Traka sarva viaya sarvath viayam akrama cha
iti vivekaja jnam

++| t +-4 ii - ii
Sattva puruayo uddhi smye kaivalyam

+t iiii
Pda 4

-4+4-+++ 4tt iiii
Janma auadhi mantra tapa samdhij siddhaya

t-++|t4 +t+t+ ii-ii
Jti antara parima prakti prt

|+44++|+ ++|+t +t+ ++ =++ ii.ii
Nimittam aprayojaka praktn varaa bhedas
tu tata ketrikavat

|+4tt-t4+t4t+t+ iiii
Nirma chittni asmit mrt

++ +|+ 44+++t4 iiii
Pravtti bhede prayojaka chittam ekam anekem

++ t+4+t4 ii-ii
Tatra dhyna jam anayam

4t mt |++s4++t4 ii:ii
Karma aukla aka yogina trividham itarem

++t+|+tt++t+t4t+t+t+t4 ii=ii
Tata tat vipka anugunm eva abhivyakti vsannm




t|+t|-+t+t4t+-+
t4+tt|-+t+ iiii
Jti dea kla vyavahitnm api nantarya smti
saskrayo eka rpatvt

+tt4+t| t+||+t+ iiii
Tsm anditva cha aia nityatvt

-++ttv+ +-|+t+t4+t ++t iiii
Hetu phala araya lambanai saghtatvd em
abhve tad abhva

+|+t+t++ t-++|t+t4tt4 ii-ii
Atta angata svarpata asti adhva bhedt dharmm

+ 4t +t4t+ ii.ii
Te vyakta skm gutmna

+|t4tt++4 iiii
Parima ekatvt vastu tattvam

t+t +t|+ +-t ii ii
Vastu smye chitta bhedt tayo vibhakta panth


+ +-+ t+ ++4t+ +t |+ tt+ ii-ii
Na cha eka chitta tantra vastu tad apramaka tad ki syt

++t+t+=tt t+ =t+t=t+4 ii:ii
Tad uparga apekitvt chittasya vastu jta ajtam


t =t+tut+++| ++tt+|t4t+ ii=ii
Sad jt chitta vttayas tat prabho puruasya aparimitvt

+ +tt+t ;t+ iiii
Na tat sva abhsa dyatvt

4 |+t+t4 ii-ii
Eka samaye cha ubhaya anava dhraam

t-+; vv|++* t4+u ii-ii
Chitta antara dye buddhi buddhe atiprasaga smti
sakara cha

+|++4ttt+ttt+ tv+4 ii--ii
Chitte aprati sakramy tad krpattau sva
buddhi savedana

;|+ t4 ii-.ii
Dra dya uparakta chitta sarva artham

+t+t+u4|++t -t|t+ ii-ii
Tat asakhyeya vsanbhi chittam api para artha
sahatya kritvt

|++ t4+t+t+t |+ ii-ii
Viea darina tma bhvabhvan vinivtti

+t |- ||+v +-+t+t |4 ii--ii
Tad hi viveka nimna kaivalya prg bhra chittam

+-+ +t-+ttt- ii-:ii
Tat chhidreu pratyaya antari saskre bhya
-t+4+t m4 ii-=ii
Hnam e kleavat uktam

+t+|t t t+44v 4t ii-ii
Prasa khyne api auksdasya sarvath viveka
khyte dharma megha samdhi

++ m4|+ ii.ii
Tata klea karma nivtti

+t t4t++t =t+tt+-t-=4-+4 ii.ii
Tad sarva avaraa mala apetasya jnasya ananyt
jeyam alpam

++ +tt+t +|t4+44t|++t+t4 ii.-ii
Tata kta arthn parima karma samptir gunm

+|+|+| +|t4t+t-+|++tu +4 ii..ii
Kaa pratiyog parima aparnta nirgrhya krama

++t-t+t +t+t +|++ +- t-++|+t
t |+||+ ii.ii
Purua artha nyn gun pratiprasava kaivalya
svarpa pratih v chiti akti iti

You might also like