Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

|| gaapati tmrth pj vidhim ||

Worship of Lord Ganapati for the home shrine



|| dpa pjm || Worship of the lamp (Light the Lamps)
ubha karoti kalyam rogya dhana-sampada |
atru buddhi vinya dpa-jyoti namo'stu te ||
dpo jyoti para brahma dpo jyoti janrdana |
dpo haratu me ppa sandhy dpa namo'stu te ||
(apply candana and ku~Nkuma)
om dpa devatbhyo nama | divya gandhan dh ray mi ||

|| guru prarthnam || Prayer to the Guru (Namaskara Mudra)
om guru rbrahm guru rviu gu rude vo mahe vara |
guru r-saka t-prabrahma ta smai r gurave nama ||
gura ve sa rva-lo kn bhi aje bhava ro gim |
nidha ye sa rva vi dyn r da k -mrtaye nama ||

|| gaapati prarthnam || Prayer to Lord Ganapati (Tap the temples then do
Namaskaara-mudra)
uklm-baradhara viu ai-vara caturbhujam |
prasan-navadana dhyyet sarvavighno-pantaye ||

|| sana vidhi || Worship of the seat (with water, draw a dot and triangle; then
namaskaara-mudra)
pthvi tvay dht lok devi tva viun dht |
tva ca dhraya m devi pavitra kuru csanam ||
(be seated)

|| camanya || Sipping water (3x)
om su mu khya svh |
om e ka dantya svh |
om gaja -kara kya svh ||

|| prymam || Breath-control
(namaskaara-mudra) om asya pr va sya |
(touch forehead) pa ra-bra hma i |
(touch lip) daivi-gya tri ca nda |
(touch heart) param tm de vat |
namaskaara-mudra) pr yame viniyo ga |
(breath in through left nostril)
om bh | om bhuva | om suva | om maha | om jana | om tapa | om
sa tya |
(retain breath)
om tat sa vi tur vare ya bhargo de vasya dhmahi | dh yo yo na praco day t ||
(breath out through right nostril)
om po jyoti -raso mta brahm bhrbhuva suva r pa om ||

|| sakalpa || Resolution to perform Puujaa (hold akShatas between hands and offer
to Lord with "kariShye")
om tat sat om | adya prvo kta evagua-sakala | vie e a vi i y | asy
ubha-ti thau | om r mah -ga e va ra prtya rtha | om r mah ga a pa ti
udi ya | om r mah ga a pa ti pra s da siddhya rtha | mt-pit-devat | iha-
devat | kula-devat | grma- devat | vstu devat | sthna devat | sarva
devat | r sa tgu ru de va t ca | pra s da siddhya rtha | ya th a kti | dhyn -
v ha n di gaapaty-tmrtha pj kari ye ||
(sprinkle water on devotees)
apa upas-priya

|| tma pjm || Worship of the Divine Self (Apply candana)
om tmane nama | divya ga ndhan dh ray mi ||
(namaskaara-mudra before heart)
deho jvlaya prokta jvo deva santana |
tyajeda-jn nirmlya soha-bhvena pjayet ||

|| gha pjm || Worship of the bell (ring bell)
gamrthan tu devn gamanrthan tu rakasm |
kurve gha-rava tatra devat-hvna lcana ||

|| bhtotsraam || Prayer to remove negative energies and entities (continue ringing
bell)
apa-sarpantu te bht ye bht bhuvisasthit |
ye bht vighna-kartra te nayantu ivajay ||

|| kalaa pjm || Worship of the Sacred Water-pot (apply candana & ku~Nkumam)
om kalaa devatbhyo nama | di vya ga ndhan dh ray mi ||
(keep right palm over water pot)
om gage ca yamune caiva godvari sarasvati |
narmade sindhu kveri jale'smin sannidhi kuru ||
(dhenu mudra)
om amta bhava ntu ||

|| akha pjm || Worship of the Conch (Apply candana and ku~nkuma)
om akha devatbhyo nama | di vya ga ndhan dh ray mi ||
(put 3 spoons of water in Conch & do namaskaaramudra)
p cajanyya vi dmahe pvam nya dhmahi |
tanna -akha praco day t ||
(pour water from Conch into kalasha)
akha jalena kalaa pri tv||

|| uci || Purification (sprinkle water on all puujaa items and people)
om pa vi tra pa vitro va sa rva -va anga to pi va |
ya sm ret punda rka ka sa baha ya bhya nta ra u ci ||
kalaa-jlena sarva-pj-dravyi tmna ca prokya ||

|| dhynam || Meditation on the Lord
om e ka da ntya vi dmahe vakratu ya dhmahi |
tanno danti praco day t || (repeat five times)
(then offer flowers / akShatas)
om ga gaapataye nama | mah-gaapati dhy y mi ||

|| gaapaty vhanam || Ganapati Invocation
om ga n tv ga apa ti ga havmahe
ka vi ka v n-mu pa ma-ra vastamam |
jye ha rja brahma brahmaaspata
na van-n tibhi sda sda nam ||
om mah-gaapataye nama | om br bhuva suva ||
(offer flowers / akShatas)
mah-gaapatim v haya mi sth paya mi ||

|| sanam || Seat (offer flowers / akShatas)
om mah-gaapataye nama | ratna-sihsana sama rpay mi |

|| pdyam || Washing feet (offer a spoon of water)
om mah-gaapataye nama | pda yo p dya p dya sama rpay mi |

|| arghyam || Washing Hands (offer a spoon of water)
om mah-gaapataye nama | hasta yo a rghyam a rghya sama rpay mi |

|| camanyam || Pure water for sipping (offer 3 spoons of water)
om mah-gaapataye nama | om bhr bhuva suva | camanya
sama rpay mi |

|| madhuparkam || Sweet Drink (offer sweet drink or a spoon of water)
madhu vt tya te madhu karanti sindha va |
madhv na sa ntvoa dh , ||
madhu -nakta -mutoasi madhuma t-prthi va g raja |
madhu dyaura stu na pi t ||
madhu -manno vana spati r-madhu mgm astu srya |
m-dhv rgvo bhavantu na ||
madhu madhu madhu ||
madhu-parka ghem gaja-karaka vandita |
gaevara vinyaka mahptaka nanam ||
om mah-gaapataye nama | madhu -pa rka sama rpay mi ||

|| snnam || (Bath (ring bell and pour water over the Lord; or spinkle water with a
flower petal 3 times)
om po hih ma yo bhuva stna rje da dhtana| ma hera ya cakase || yova
i vata mo rasa stasya bhjayate hana | u a tri va m tara || tasm ara gamma
vo yasya kay ya jinvatha| po ja naya th ca na ||
surasindhu samnta suvara-kala-sthita |
snnrtha ghyat ambho salila vimala gaea ||
om mah-gaapataye nama | gag-snna sn pay mi |
sn n -na ntara m camanya sama rpay mi ||

|| mahbhiekam || Ritual Bath [optional] (pour panchamrita, milk, water etc. while
ringing bell)
om bha dra karebhi u yma dev | bha dra pa yem ka-bhi ryaja tr ||
sthi rairagai -stuu v-sasta nbhi | vyaye ma de vahi ta yadyu || sva sti
na indro v ddha-ra v | sva sti na p vi va-ve d || sva sti na strkyo ari a-
nemi | sva sti no bhaspati r-dadhtu ||
om nti nti nti |

namaste ga apa taye | tvame va pra tyaka tatva masi | tvame va ke vala
kart si | tvame va ke vala dhart si | tvame va ke vala hart si | tvameva sarva
khalvida brahm si | tva skt-dtm 'si ni tyam || 1 ||

ta va cmi | sa tya va cmi || 2 ||

ava tva mm | ava va ktra m | ava ro tra m | ava d tra m | ava dh tra m |
av-ncnam-a va i yam | ava pa ctt t | ava pu rast t | avo-tta rtt t | ava
daki tt t | ava co rdhvtt t | av-dha rtt t | sarvato m phi phi sama ntt
|| 3 ||

tva va-maya stva cinma ya | tva-nanda-mayastva brahma maya |
tva saccidnand'dvityo 'si | tva pra tyaka brahm si | tva jnamayo
vijna -mayo 'si || 4 ||

sarva jaga-dida tva tto j yate | sarva jaga-dida tva tta-st ihati | sarva
jaga-dida tvayi la ya-me yati | sarva jaga-dida tvayi pratye ti | tva
bhmirpo'nalo'ni lo nabha | tva catvri v k-pad ni || 5 ||

tva gu a-tra yt ta | tvam avasth-tra yt ta | tva de ha-tra yt ta | tva
k la-tra yt ta | tva muldhra-sthito 'si ni tyam | tva akti-tra yt-ma ka |
tv yogino dhyya nti ni tyam | tva brahma tva viu-stva rudrastvam-
indrastvam-agnistva vyustva sryastva candram-stva brahma bhr-
bhu va su varom || 6 ||

ga di prva -muccrya va rd stadanan-ta ram | anusvra pa rata ra |
ardhe n-dula si tam | tre a ddham | etattava manu -svar pam | gakra p rva-
r pam | akro madhya -mar pam | anu-svra-c n-tyar pam | bindu-rutta ra-
r pam | nda sandhnam | sahi t sa ndhi | sai gae a-vi dy | gaa ka i
| nicd-gya tri-ccha nda | r mah-gaapati r-deva t | om ga gaapa taye
nama || 7 ||

e ka da ntya vi dmahe vakratu ya dhmahi |
tanno danti praco day t || 8 ||

e ka da nta ca tur-ha sta p ma-kua-dhri am | rada ca vara da ha stai r-
bibhra ma ka-dhvaja | rakta la mboda ra rpa -ka raka rakta -
vsa sam | rakta -ga ndhanu -lipta ga ra kta-pu pai su pji ta | bhakt -nu kam-
pi na de va ja gat-kraa -macyu tam | vir-bh ta ca s y dau pra kte
puru t-pa ram | eva dhy yati yo ni tya sa yog yogi n va ra || 9 ||

namo vrtapataye | namo gaapataye | nama pramatha-pataye | namaste astu
lambodarya ekadantya vighnavin-ine ivasutya r-varada-mrtaye namo
nama || 10 ||

etad-atharvaira yo'd te sa brahma-bhy ya ka lpate | sa sarva-vighnai rna
bdhya te | sa sarvatra sukha -medha te | sa paca-mahpp t pramucyate |
s yama -dhy no divasa-kta ppa na yati | pr tara -dhy no rtri-kta
ppa na yati | s ya pr ta pra yuj no p po-'p po bha vati | sarvatr-
dhyano'pavi ghno bha vati | dharmrtha-kma-moka ca vi ndati | idam-
atharva-ram-aiy-ya na de yam | yo yadi mo hd dsya ti sa ppyn bha vati |
sahasr-vartand-ya ya kma -madh te ta tamane na s dhayet || 11 ||

anena gaapatima-bhiica ti sa v gmi bha vati | caturthy-mana nan ja pati sa
vidy vn bha vati | ityathar-va a-v kyam | brahmdy -vara a vi dynna
bibheti kad -cane ti || 12 ||

yo durv-ku ryair-yajati sa vairava-opa mo bha vati | yo ljair-yajati sa
yao vn bha vati | sa medh vn bha vati | yo modaka-sahasre a yajati sa
vchita-phalam-a vpno ti | ya sjya sami d-bhiryajati sa sarva labhate sa
sa rva labhate || 13 ||

aau brahman samyag gr hayi tv srya-varca sv bha vati | s rya gra he ma h-
na dy pra tim-sannidhau v ja ptv siddha-ma ntro bha vati | ma h -vi ghn t
pramu cyate | ma h -do t pramu cyate | ma h-p p t pramu cyate | ma h -
pra tyavy t pramu cyate | sa sarvavid-bhavati sa sarva vid-bha vati | ya e va
veda | ity-u pa nia t || 14 ||

om bha dra karebhi u yma dev | bha dra pa yem ka-bhi ryaja tr ||
sthi rairagai -stuu v-sasta nbhi | vyaye ma de vahi ta yadyu || sva sti
na indro v ddha-ra v | sva sti na p vi va-ve d || sva sti na strkyo ari a-
nemi | sva sti no bhaspati r-dadhtu ||
om nti nti nti |
om mah-gaapataye nama | om bhr bhuva suva | mah-bhieka
sama rpay mi ||

Those not preforming abhiShekam should offer panchamritam and shuddhodaka snaanam
instead)
|| pacmtam || Five-Nectar Bath (Bath the Lord as for Snaanam above with
Panchamritam or water)
madhu-paya ghta-dadhi arkar-snnit kuru |
sarva-siddhi-pradyaka pacmta prati-ghyat ||
pacmtena parama paca-ptaka nana |
snna kuru sadrdhya bhakt-vighna-vinana ||
om mah-ganapataye nama | pacmta sn na sn pay mi ||

|| uddhodaka snnam || Purifying bath (Bath the Lord as above with water)
deva-sindhu samud-bhta dvija-priya tanubhava |
snna svkuru sarvea snnrtha prati-ghyatm ||
om mah-ganapataye nama | uddhodaka -sn na sn pay mi ||

|| vastram || Clothes (offer akShatas)
om mah-gaapataye nama | va strrtha ma ga lka tn sama rpay mi |
(or if you are offering clothes) va stra sama rpay mi |

|| upvtam || Sacrificial Thread (offer akShatas)
om mah-gaapataye nama | up vt rtha ma ga lka tn sama rpay mi |(or if
you are offering sacred thread) up v ta sama rpay mi |

|| bharanam || Gems / Jewlery (offer akShatas)
om mah-gaapataye nama | bha ran rtha ma ga lka tn sama rpay mi |
(or if you are offering gems / jewelery) bhara na sama rpay mi |

|| candanam || Sandal-wood (anoint the Lord with sandal-wood paste)
om ga dha dv r du rdha r ni tyapu kar i m |
varg sarvabht n tmi hopa hvaye riyam ||
gandhan gha surabhi mandak surasdana |
kukumadi samyukta kul-calani-ketana ||
om mah-gaapataye nama | di vya pa rima a ga ndhn dh ray mi |
|| kukumam || Red Powder (offer ku~Nkamam)
ga ndha -syopa ri ha ridr -kuku ma sama rpay mi |
|| bhasmam || Sacred Ash (offer vibhuuti)
di vya pa rima a vibh ti sama rpay mi |

|| akatn || Unbroken Rice (offer akShatas)
om a hama smi sapatna-hendra i vri o aka ta |
a dha sa patn me pa dor-i me sarve abhihi t - ||
akatn dhavaln ramyn haridr-cra-miritn |
kapila karu-sindho gha guabhaa ||
om mah-gaapataye nama | ta dupa ri ma ga lka tn sama rpay mi |

|| pupam || Flowers (offer red flowers)
rakta la mboda ra rpa -ka raka rakta -vsa sam |
rakta -ga ndhanu -lipta ga ra kta-pu pai supji ta ||
prijt-ninpaca prijtni mlati |
punnga bilva-patraca gha siddhi-dyaka |
om mah-gaapataye nama | n na vi dha parimaa patra-pu pa pjay mi |
|| pupamlm Flower garland (optional)||
om mah-gaapataye nama | pupa-mlm sama rpay mi |

|| gaapati oa-rcanam || 16 Praises of Lord Ganapati
|| sakalpa || Resolution to perform arcana (hold flowers / akShatas between palms
and offer with "kariShye"
asya r mah gaapati oaanm-rcana kariye |
(offer flowers / akShatas with "namaha")
om sumukhya nama | om eka-dantya nama |
om kapilya nama | om gaja-karakya nama |
om lambo-darya nama | om vikaya nama |
om vighna-rjya nama | om vin-yakya nama |
om dhmra-ketave nama | om ga-dhyakya nama |
om phala-candrya nama | om gaj-nanya nama |
om vakratuya nama | om rpa-karya |
om herambya nama | om skanda-prvajya nama |

(or)|| vighnevara aottara-ata-nmrcanam || 108 Praise of Lord Ganapati
|| sa kalpa || Resolution to perform arcana (hold flowers / akShatas between palms
and offer with "kariShye"
a dya p rvo kta | eva gua vie e a vi i y | asy ubha-ti thau || om r
mah ga e va ra pra s da siddhya rtha | ya th a kti | mah-gaapati ata-
nmrcana m kari ye ||

(offer flowers /akShatas with "namaha")
om vinyakya nama |
om vighna-rjya nama |
om gauri-putrya nama |
om gae-varya nama |
om skand-grajya nama |
om avyayya nama |
om ptya nama |
om dakya nama |
om adhyakya nama |
om dvija-priyya nama || 10 ||
om agni-garvacchide nama |
om idra-rpradya nama |
om v-pradya nama |
om avyayya nama |
om sarva-siddhi-pradya nama |
om sarva-tanayya nama |
om arvar-priyya nama |
om sarvt-makya nama |
om si-kartre nama |
om devya nama || 20 ||
om anekr-citya nama |
om ivya nama |
om uddhya nama |
om buddhi-priyya nama |
om ntya nama |
om brahma-crie nama |
om gaj-nanya nama |
om dvai-mturya nama |
om muni-stutya nama |
om bhakta-vighnavi-nanya nama || 30 ||
om ekadantya nama |
om catur-bhave nama |
om caturya nama |
om akti-sayuktya nama |
om lambo-darya nama |
om rpa-karya nama |
om haraye nama |
om brahma-viduttamya nama |
om klya nama |
om graha-pataye nama || 40 ||
om kmine nama |
om soma-srygni-locanya nama |
om pkua-dharya nama |
om caya nama |
om gu-ttya nama |
om nirajanya nama |
om akal-maya nama |
om svaya-siddhya nama |
om siddhr-cita-padmbujya nama |
om bja-pra-phalsaktya nama || 50 ||
om varadya nama |
om vatya nama |
om ktine nama |
om vidvat-priyya nama |
om vta-bhayya nama |
om gadine nama |
om cakrie nama |
om ikuc-padhte nama |
om rdya nama |
om ajya nama || 60 ||
om utpala-karya nama |
om rpataye nama |
om stuti-haritya nama |
om kul-dribhte nama |
om jailya nama |
om kali-kalmaa-nanya nama |
om candra-c-maaye nama |
om kntya nama |
om ppa-hrie nama |
om sam-hitya nama || 70 ||
om ritya nama |
om rkarya nama |
om saumyya nama |
om bhakta-vchita-dyakya nama |
om ntya nama |
om kaivalya-sukhadya nama |
om saccid-nanda-vigrahya nama |
om jnanine nama |
om day-yutya nama |
om dntya nama || 80 ||
om brahma-dvea-vivar-jitya nama |
om pramatta-daitya-bhayadya nama |
om rkahya nama |
om vibhude-varya nama |
om rmr-citya nama |
om vidhaye nama |
om ngarja-yajo-pavtaye nama |
om sthla-kahya nama |
om svaya-kartre nama |
om sma-ghoa-priyya nama || 90 ||
om parasmai nama |
om sthla-tuya nama |
om agraye nama |
om dhrya nama |
om vgya nama |
om siddhi-dyakya nama |
om durv-bilva-priyya nama |
om avyakta-mrtaye nama |
om adbhuta-mrti-mate nama |
om ailendra-tanu-jotsaga-khelanotsuka-mnasya nama || 100 ||
om svalvaya-sudh-srajita-manmatha-vigrahya nama |
om samasta-jagad-dhrya nama |
om myine nama |
om maka-vhanya nama |
om hya nama |
om tuya nama |
om prasan-ntmane nama || 108 ||
om sarva-siddhi-pradyakya nama ||
om siddhi-vin-yakya nama ||
om trimrti-gaapataye nama |
om buddhi-siddhi-sameta-r-vinyaka-svmine nama
om ga gaapataye nama |
om r hr kl glau ga gaapataye vara varada sarva janname
vaamanya svh
iti r vighnevar-ottara -a ta-nm -vali sampu ra ||

|| dhpam || Insence (ring bell and wave incese before the Lord in clock-wise circles)
om dh rasi dhrva dhrva nta dhrva ta yo 'smn |
dhrva ti ta dh rva ya va ya dhrv ma stva ||
daga guggulopeta sugandhan sumano-hara |
ghreya sarva-devn dhpo'ya prati-ghyat ||
om mah-gaapataye nama | om bhr bhuva suva | dh pam ghra pay mi |
(stop ringing bell & offer a spoon water)
dh pn-anta ram ca man ya sama rpay mi | (offer akShatas)
ma galka tn sama rpay mi |

|| dpam || Ghee Lamp (ring bell and wave light in clock-wise circles before the Lord)
om udd pyasva jtavedo'pa ghni nir ti mama | pa uggaca mahya mva ha
jva na ca dio dia | mno hig sjjtavedo gmava puru a jaga ta |
abibhra dagna ga hi r y m pari ptaya ||
sjya trivarti-sayukta vahnin yojita may |
gha magala dpam aputra gadhipam ||
om mah-gaapataye nama | om bhr bhuva suva |
di vya maga la-d pa sanda ray mi | (stop ringing bell & offer a spoon of water)
d pn-anta ram ca man ya sama rpay mi | (offer akShatas)
ma galka tn sama rpay mi ||

|| mah-naivedyam || Food offering
|| naivedya uddhim || Purification of food (ring bell & with a spoon of water circle
food three times in clock-wise circles)
om bhr bhuva suva | om tat sa vi tur vare ya bhargo de vasya dhmahi |
dhyo yo na praco day t ||
(ring bell loud and sprinkle food)
deva svi ta prasu va

|| amtam || Turning food to Nectar (show dhenu mudra)
(say this if it is morning)
om sa tya tvarte na pari ca mi
(say this if it is evening)
om ta tv satye na pari ica mi
om am tama stu | a m to -pa stara a-masi ||

|| paca prrpanam || Offering of the Five Vital Breaths of the Food (Ring Bell.
hold a flower or akShatas in mR^igi mudra and waft the Praanaas of the food toward the
Lord 6 times with "swaahaa")
om pr ya svh |
om a p nya svh |
om vy nya svh |
om u d nya svh |
om sa m nya svh |
om brahma e svh ||
(keep ringing bell)
om h 3 vu h 3 vu h 3 vu | a hamanna-ma hamanna-mahamannam |
a hamann do 2 ' hamann do 2 ' hamann da | a hagg loka k-da hagg loka k-
da hagg loka kt | a hamasmi prathamaj t 3 sya | prva devebhyo amtasya
n 3 bh i | yom dadti sa ideva m 3 v | a ha-mannamanna -ma danta m 3 dmi
| a ha viva bhuva na -mabhyabha va | suva ra jyot | ya e va veda ||
annapre sadpre akara-pra-vallabhe |
jna-vairgya-siddhyartha bhik dehi ca prvati ||
mt ca prvat dev pit devo mahevara |
bndhav iva-bhaktca svadeo bhuvana-trayam ||
lyanna pyasa kra laukn modak-napi |
gha kpay iva phalni suba-hunica ||
(offer flowers / akShatas at the Lord's feet)
om mah-gaapataye nama | om bhr bhuva suva |
nn vi dha mah -naive dya nive day mi | (namaskaara mudra)
ya th-a kty sa marp ta mah -naive dya kpa y sv ku ru ||

|| panya || Water (offer a spoon of water 5 times with "samarpayaami")
ma dhye ma dhye a mta -panyam sama rpay mi | a m t -pi dha ana-ma si |
pa da pra kala nam sama rpay mi |
ha sta pra kala nam sama rpay mi |
mu kha pra kala nam sama rpay mi |
pu na r- camani ya sama rpay mi ||

|| tmblam || Betel Nut, and digestive spices
pgphala-sam-yukta ngavall dalairyuta |
karpra-cra-sayukta tmbla prati-ghyat ||
(betel nut, betel leaf, camphor, cloves, and cardamom)
om mah-gaapataye nama | tambla nive day mi ||

(For special occassions pa~nca aarati may be offered)
|| paca rati || Five wick Lamp (Ring bell and wave light before the Lord in clock-
wise circles)
sapra thasabh me gopya | ye ca sabhy -sabh sada | tnindra -yvata kuru
| sarva -mayuru-p sa tm | a he budhniya mantra me gopya | yama -yastrai
vi d vi du | ca sm ni yajug i | s hi rramt sa tm | paca hto ha vai
nmai a |ta v e ta paca -htag santa | paca -ho te-tyca kate
pa roke a | pa roka -priy iva hi de v ||
om mah-gaapataye nama | pacrati sanda ray mi |

|| kapra nrjjanam || Camphor Light (Ring bell and wave light before the Lord in
clock-wise circles)
om namo vrata-pataye | namo gaapataye | nama pramatha-pataye | namaste
astu lambodarya ekadantya vighna-vinine iva-sutya r-varada-mrtaye
namo nama ||
e ka da ntya vi dmahe vakratu ya dhmahi |
tanno danti praco day t ||
rj dhi rjya prasahya s hine |
namo va ya vai rava ya kurmahe |
sa me kmn kma km ya mahya |
k me va ro vai rava o da datu |
kube rya vai rava ya |
ma h rjya nama ||
om mah-gaapataye nama | om bhr bhuva suva |
ka rpra n rja na sanda ray mi || (stop ringing bell and with a spoon of water
circle the light three times with the following mantra.)
ra ka ra k dh ray mi ||
(Now waft the light toward the Lord three times. Then recieve the aarati before offering
it to all attending the puujaa)

|| mantra pupjalim || Prayer with Flowers (hold flowers in namaskaara mudra in
front of heart. All devotees attending puujaa should be invited to make this offering.)
om yo p pupa veda | pupa vn prajvan pau mn bha vati |
ca ndram v a p pupa m | pupa vn prajva n pau mn bha vati |
ya e va veda | yo p- yata na veda | yata navn bhavati ||
om tadbra hma | om tadv yu | om tat tma | om tathsa tya | om tathsarva |
om tatpuro r-nama || antacarati bhte u guhy vi va m rtiu | tva
yajatva vakra-stvamindra-stvag rudra-stva viu-stva brahma tva
praj pati | tva ta dpa po jyot raso 'mta brahma bh-rbhuva suva rom ||
yo veddau sva ra pro kto ve dnte ca pra tii ta |
tasya pra kti -lna sya ya para -sa ma heva ra ||
om mah gaapataye nama | om bhr bhuva suva |
om vhitabhy sarvbhyo devatbhyo nama |
(offer flowers)
ve dokta ma ntra pu pja li sama rpay mi ||

|| dakiam || Offering Money
om namo hiraya-bahave hiraya-varya hiraya-rpya hiraya-pataye
mbik-pataye um-pataye pau-pataye namo nama ||
sauvara rajata caiva nikipta ca tav-gratha |
suvara-pupa gaea sarva vighna haro bhava ||
(offer money)
om mah-gaapataye nama | su vara -pu pa da ki a sama rpay mi |

|| gaapati prarthnam || Prayer to Lord GaNesha (namaskaara mudram)
uklm-baradhara viu ai-vara catur-bhujam |
prasanna-vadana dhyyet-sarva-vighno-pantaye ||
agaj-nana padmrka gajnana-maharnia |
anekada ta bhaktnm ekadantam upsmahe ||
vakra-tua mah-kya srya koi sama-prabha |
nirvighna kuru me deva sarva kryeu sarvad ||
sumu-khacai-kadan-taca kapilo gaja-karaka |
lambo-daraca vikato vighna-rjo gadhipa ||
dhmra-ketur-ga-dhyako phla-candro gaj-nana |
vakratua rpakaro heramba skandaprvaja ||
dvda-ainni nmni ya pahet ruuydapi |
ia-kma tu kmrth dharmrth moka-makayam ||
vidy-rambhe vivhe ca pravee nirgame tath |
sagrme sakae caiva vighna-stasya na jyate ||
(offer flowers / akShatas)
om mah-gaapataye nama | prarth na sama rpay mi ||

|| pradaki namaskrn || Circumambulation / Prostration (stand and hold
namaskaara mudra. Circle altar 3 times or turn around to right 3 time.
yni kni ca ppni janmntara ktni ca |
tni tni vinayanti pradakie pade pade ||
praka-ppa-nya praka-phala-siddhaye |
pradakina karoma prasda gajakaraka ||
(Prostrate)
ekadanta mah-kya lambo-dara gajnanam |
vighna-nakara deva heramba pranam-myaham ||
(offer flowers / akShatas)
om mah-gaapataye nama | aneka koi pra daki -namaskrn sama rpay mi
||
(offer flowers / akShatas)
om mah-gaapataye nama | samasto-pacr n sama rpay mi ||

|| udvsanam || Dispersing the Lord from the image
om ga n tv ga apa ti ga havmahe
ka vi ka v n-mu pa ma-ra vastamam |
jye ha rja brahma brahmaaspata
na van-n tibhi sda sda nam ||
om mah-gaapataye nama | om br bhuva suva ||
mah-gaapati | ya th-sth na prati-hpay mi |
(take flower from the Lord's feet and smell. Then place to the heart)
obhanrthe kemya punar-gama nya ca ||

|| kamarpanam || Appologies (namaskaara mudra)
vhana na jnmi na jnmi visarjana |
pj-caiva na jnmi kamyat gaja-karaka ||
mantra-hna kriy-hna bhakti-hna gaevara |
yat pjita may deva pari-pra tadastu te ||
anyath araa nsti tvameva araa mama |
tasmt kruya-bhvena raka raka gaevara ||

|| svasti vacanam crya samarpanam || Speeking Auscipcious Word / Offering to
the Guru
svasti prajbhya pari-pla yant
nyyena mrge a mah mah - |
gobr hmaebhya ubhamastu nitya
lo k sa ma st sukhino bhava ntu ||
aik ra hrk ra rahasya yukta
rk ra kdh rtha mah vibhty |
omk ra marma pradipnibhy
namo nama r-guru-p dukbhym ||
j na -n a nya vi dmahe jna-pra ka ya dhmahi |
tanno guru-pduk praco day t ||
ta t-da ki ya vi dmahe guru-m rtaye dhmahi | tanna -iva praco day t ||

|| rvdam || Blessings (distribute vibhuti, water, and then other prasaadam)
r -varca sya -myu ya -mro gya mvi dh t obha mna mah yate |
dh nya dha nya pau bahupu tralabha a tasa vatsa ra d ghamyu ||

|| samarpanam || Offering of fruits of Worship to the Lord
kyena vc manasen-driyairv
buddhyt-man v prakriti svabhvt |
karomi yad yad sakala parasmai
vinyakyeti samarpaymi ||
anena dhynena mah-gaapati prya t ||

|| nti pha || Prayer for Peace
om sa ha n vavatu | sa ha nau bhunaktu | sa ha vrya karavvahai | teja svi
n vadh tamastu | m vidvi vahai ||
om nti nti nti ||

om a sa to m sa t gama y |
ta ma so m jyo tir ga may |
m tyor m a mta ga may |
om nti nti anti ||

|| gaapaty-arpaam || Offering ourselves to the Lord
om tat sa t om | r mah-gaapatyar-pa nama stu ||

You might also like