Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 48

Devi Stotras

Contents
Devi Mahatmyam Devi Kavacham .......................................................................................................................................... 3
Devi Mahatmyam Argalaa Stotram......................................................................................................................................... 6
Devi Mahatmyam Keelaka Stotram ........................................................................................................................................ 8
Devi Mahatmyam Durga Saptasati Chapter 1......................................................................................................................... 9
Devi Mahatmyam Durga Saptasati Chapter 2....................................................................................................................... 12
Devi Mahatmyam Durga Saptasati Chapter 3....................................................................................................................... 15
Devi Mahatmyam Durga Saptasati Chapter 4....................................................................................................................... 17
Devi Mahatmyam Durga Saptasati Chapter 5....................................................................................................................... 19
Devi Mahatmyam Durga Saptasati Chapter 6....................................................................................................................... 22
Devi Mahatmyam Durga Saptasati Chapter 7....................................................................................................................... 23
Devi Mahatmyam Durga Saptasati Chapter 8....................................................................................................................... 25
Devi Mahatmyam Durga Saptasati Chapter 9....................................................................................................................... 27
Devi Mahatmyam Durga Saptasati Chapter 10..................................................................................................................... 28
Devi Mahatmyam Durga Saptasati Chapter 11..................................................................................................................... 30
Devi Mahatmyam Durga Saptasati Chapter 12..................................................................................................................... 32
Devi Mahatmyam Durga Saptasati Chapter 13..................................................................................................................... 34
Sri Devi Khadgamala Stotram................................................................................................................................................ 35
DEVI-APARDHA-KSHAMPANA-STOTRAM ......................................................................................................................... 37
Sree Lalita Sahasra Nama Stotram ........................................................................................................................................ 37
Lalita Ashtottara Sata Namaavali .......................................................................................................................................... 44
Mantra Pushpam................................................................................................................................................................... 46
Aarti of Goddess Durga ......................................................................................................................................................... 47

Devi Mahatmyam Devi


Kavacham
o namacaikyai
nysa
asya r ca kavacasya | brahm i | anuup
chanda |
cmu devat | aganysokta mtaro bjam |
navvarao mantraakti | digbandha devat
tatvam | r jagadamb prtyarthe saptaat
phgatvena jape viniyoga ||
o namacaikyai
mrkaeya uvca |
o yadguhya parama loke sarvarakkara
nm |
yanna kasyacidkhyta tanme brhi pitmaha || 1
||

ye tv smaranti devei rakase tnnasaaya || 8


||
pretasasth tu cmu vrh mahisan |
aindr gajasamrh vaiav garusan || 9 ||
mhevar vrh kaumr ikhivhan |
lakm padmsan dev padmahast haripriy || 10
||
vetarpadhar dev var vavhan |
brhm hasasamrh sarvbharaabhit || 11 ||
ityet mtara sarv sarvayogasamanvit |
nnbharaobhhy nnratnopaobhit || 12 ||
dyante rathamrh devya krodhasamkul |
akha cakra gad akti hala ca
musalyudham || 13 ||
kheaka tomara caiva parau pameva ca |
kuntyudha trila ca rgamyudhamuttamam
|| 14 ||

brahmovca |
asti guhyatama vipra sarvabhtopakrakam |
devystu kavaca puya tacchuva mahmune
|| 2 ||

daityn dehanya bhaktnmabhayya ca |


dhrayantyyudhnttha devn ca hitya vai ||
15 ||

prathama ailaputr ca dvitya brahmacri |


ttya candraghaeti kmeti caturthakam || 3
||

namastestu mahraudre mahghoraparkrame |


mahbale mahotshe mahbhayavinini || 16 ||

pacama skandamteti aha ktyyanti ca |


saptama klartrti mahgaurti camam || 4 ||

trhi m devi duprekye atr bhayavardhini


|
prcy rakatu mmaindr gneyymagnidevat ||
17 ||

navama siddhidtr ca navadurg prakrtit |


uktnyetni nmni brahmaaiva mahtman || 5 ||
agnin dahyamnastu atrumadhye gato rae |
viame durgame caiva bhayrt araa gat || 6
||
na te jyate kicidaubha raasakae |
npada tasya paymi okadukhabhaya na hi ||
7 ||
yaistu bhakty smt nna te vddhi
prajyate |

dakievatu vrh nairty khagadhri |


pratcy vru rakedvyavy mgavhin || 18
||
udcy ptu kaumr ainy ladhri |
rdhva brahm me rakedadhastdvaiav tath
|| 19 ||
eva daa dio rakeccmu avavhan |
jay me cgrata ptu vijay ptu phata || 20 ||

ajit vmaprve tu dakie cparjit |


ikhmudyotin rakedum mrdhni vyavasthit ||
21 ||

padmvat padmakoe kaphe cmaistath |


jvlmukh nakhajvlmabhedy sarvasandhiu || 35
||

mldhar lale ca bhruvau rakedyaasvin |


trinetr ca bhruvormadhye yamagha ca nsike ||
22 ||

ukra brahmi! me rakecchy chatrevar


tath |
ahakra mano buddhi rakenme dharmadhri
|| 36 ||

akhin cakuormadhye rotrayordvravsin |


kapolau klik raketkaramle tu kar || 23 ||
nsiky sugandh ca uttarohe ca carcik |
adhare cmtakal jihvy ca sarasvat || 24 ||
dantn rakatu kaumr kahadee tu caik |
ghaik citragha ca mahmy ca tluke || 25
||
kmk cibuka rakedvca me sarvamaga |
grvy bhadrak ca phavae dhanurdhar ||
26 ||
nlagrv bahi kahe nalik nalakbar |
skandhayo khagin rakedbh me vajradhri ||
27 ||
hastayordain rakedambik cgulu ca |
nakhchlevar raketkukau raketkulevar || 28
||
stanau rakenmahdev manaokavinin |
hdaye lalit dev udare ladhri || 29 ||
nbhau ca kmin rakedguhya guhyevar tath |
ptan kmik mehra gude mahiavhin || 30 ||
kay bhagavat rakejjnun vindhyavsin |
jaghe mahbal raketsarvakmapradyin || 31 ||
gulphayornrasih ca pdaphe tu taijas |
pdgulu r raketpddhastalavsin || 32 ||
nakhn darakarl ca kecaivordhvakein |
romakpeu kauber tvaca vgvar tath || 33 ||
raktamajjvasmsnyasthimedsi prvat |
antri klartrica pitta ca mukuevar || 34 ||

prpnau tath vynamudna ca samnakam |


vajrahast ca me raketpra kalyaobhan || 37
||
rase rpe ca gandhe ca abde spare ca yogin |
sattva rajastamacaiva rakennrya sad || 38 ||
y rakatu vrh dharma rakatu vaiav |
yaa krti ca lakm ca dhana vidy ca
cakri || 39 ||
gotramindri! me raketpanme raka caike |
putrn rakenmahlakmrbhry rakatu bhairav
|| 40 ||
panthna supath rakenmrga kemakar tath |
rjadvre mahlakmrvijay sarvata sthit || 41 ||
rakhna tu yat-sthna varjita kavacena tu |
tatsarva raka me devi! jayant ppanin || 42 ||
padameka na gacchettu
yadcchecchubhamtmana |
kavacenvto nitya yatra yatraiva gacchati || 43 ||
tatra tatrrthalbhaca vijaya srvakmika |
ya ya cintayate kma ta ta prpnoti
nicitam || 44 ||
paramaivaryamatula prpsyate bhtale pumn |
nirbhayo jyate martya sagrmevaparjita || 45
||
trailokye tu bhavetpjya kavacenvta pumn |
ida tu devy kavaca devnmapi durlabham ||
46 ||
ya pahetprayato nitya trisandhya
raddhaynvita |
daivkal bhavettasya trailokyevaparjita | 47 ||
4

jvedvaraata sgramapamtyuvivarjita |
nayanti vydhaya sarve ltvisphoakdaya || 48
||
sthvara jagama caiva ktrima caiva
yadviam |
abhicri sarvi mantrayantri bhtale || 49 ||
bhcar khecarcaiva julajcopadeik |
sahaj kulaj ml kin kin tath || 50 ||
antarikacar ghor kinyaca mahbal |
grahabhtapicca yakagandharvarkas || 51 ||
brahmarkasavetl km bhairavdaya |
nayanti daranttasya kavace hdi sasthite || 52 ||
mnonnatirbhavedrastejovddhikara param |
yaas vardhate sopi krtimaitabhtale || 53 ||
japetsaptaat ca ktv tu kavaca pur |
yvadbhmaala dhatte saailavanaknanam ||
54 ||
tvattihati mediny santati putrapautrik |
dehnte parama sthna yatsurairapi durlabham ||
55 ||
prpnoti puruo nitya mahmyprasdata |
labhate parama rpa ivena saha modate || 56 ||
|| iti vrhapure hariharabrahma viracita devy
kavaca sampram ||

dhmranetra vadhe devi dharma kmrtha dyini|


rpa dehi jaya dehi yao dehi dvio jahi ||5||
rakta bja vadhe devi caa mua vinini |
rpa dehi jaya dehi yao dehi dvio jahi ||6||

Devi Mahatmyam
Argalaa Stotram
asyar arga stotra mantrasya viu i|
anuupchanda| r mahlakrdevat| mantrodit
devyobja|
navro mantra akti| r saptaat mantrastatva
r jagadand prtyarthe saptaat pah gatvena
jape viniyoga||
dhyna
o bandhka kusumbhs
pacamudhivsin|
sphuraccandrakalratna muku muamlin||
trinetr rakta vasan pnonnata ghaastan|
pustaka ckaml ca vara cbhayaka
kramt||
dadhat sasmarennityamuttarmnyamnit|
athav
y ca madhukaiabhdi daityadaan y
mhionmlin
y dhmrekana caamuamathan y rakta
bjan|
akti umbhaniumbhadaityadaan y siddhi dtr
par
s dev nava koi mrti sahit m ptu vivevar||
o namacaikyai
mrkaeya uvca

niumbhaumbha nirni trailokya ubhade nama


rpa dehi jaya dehi yao dehi dvio jahi ||7||
vandi tghriyuge devi sarvasaubhgya dyini|
rpa dehi jaya dehi yao dehi dvio jahi ||8||
acintya rpa carite sarva at vinini|
rpa dehi jaya dehi yao dehi dvio jahi ||9||
natebhya sarvad bhakty cpare duritpahe|
rpa dehi jaya dehi yao dehi dvio jahi ||10||
stuvadbhyobhaktiprva tv caike vydhi
nini
rpa dehi jaya dehi yao dehi dvio jahi ||11||
caike satata yuddhe jayant ppanini|
rpa dehi jaya dehi yao dehi dvio jahi ||12||
dehi saubhgyamrogya dehi dev para sukha|
rpa dhehi jaya dehi yao dhehi dvio jahi ||13||
vidhehi devi kalya vidhehi vipul riya|
rpa dehi jaya dehi yao dehi dvio jahi ||14||
vidhehi dviat na vidhehi balamuccakai|
rpa dehi jaya dehi yao dehi dvio jahi ||15||
sursurairo ratna nighacaraembike|
rpa dehi jaya dehi yao dehi dvio jahi ||16||

o jayatva devi cmue jaya bhtpahrii|


jaya sarva gate devi ka rtri namostute ||1||

vidhyvanta yaasvanta lakmvantaca m


kuru|
rpa dehi jaya dehi yao dehi dvio jahi ||17||

madhukaihabhavidrvi vidhtru varade nama


o jayant maga k bhadrak kaplin ||2||

devi pracaa dordaa daitya darpa nidini|


rpa dehi jaya dehi yao dehi dvio jahi ||18||

durg iv kam dhtr svh svadh namostute


rpa dehi jaya dehi yao dehi dvio jahi ||3||

pracaa daityadarpaghne caike praatyame|


rpa dehi jaya dehi yao dehi dvio jahi ||19||

mahisura nirni bhaktn sukhade nama|


rpa dehi jaya dehi yao dehi dvio jahi ||4||

caturbhuje caturvaktra sastute paramevari|


rpa dehi jaya dehi yao dehi dvio jahi ||20||
6

kena sastute devi avadbhakty sadmbike|


rpa dehi jaya dehi yao dehi dvio jahi ||21||
himcalasutnthasastute paramevari|
rpa dehi jaya dehi yao dehi dvio jahi ||22||
indr patisadbhva pjite paramevari|
rpa dehi jaya dehi yao dehi dvio jahi ||23||
devi bhaktajanoddma dattnandodayembike|
rpa dehi jaya dehi yao dehi dvio jahi ||24||
bhry manoram dehi manovttnusri|
rpa dehi jaya dehi yao dehi dvio jahi ||25||
tri durga sasra sgara sycalodbave|
rpa dehi jaya dehi yao dehi dvio jahi ||26||
idastotra pahitv tu mahstotra pahennara|
saptaat samrdhya varampnoti durlabha
||27||
|| iti r argal stotra samptam ||

yo nikl vidhyain ca japati nitya a |


sa siddha sa gaa sotha gandharvo jyate
dhruvam ||9||

Devi Mahatmyam
Keelaka Stotram
asya r klaka stotra mah mantrasya | iva i |
anuup chanda | mahsarasvat devat | mantrodita
devyo bjam | navro mantraakti|r sapta at
mantra statva sr jagadamb prtyarthe saptaat
phgatvaena jape viniyoga |
o namacaikyai
mrkaeya uvca
o viuddha nadehya trived divyacakue |
reya prpti nimittya nama somrtha dhrie ||1||
sarvameta dvijnynmantrpi klakam |
sopi kemamavpnoti satata jpya tatpara ||2||
siddhyantuccandni karmi sakalnyapi |
etena stuvat dev stotravndena bhaktita ||3||

na caiv pava tasya bhaya kvpi na jyate |


npa mtyu vaa yti mteca mokampnuyt ||10||
tvprrabhya kurvta hyakurvo vinayati |
tato tvaiva samprnam ida prrabhyate
budhai ||11||
saubhgydica yatkicid dyate lalanjane |
tatsarva tatprasdena tena japyamida ubha
||12||
anaistu japyamnesmin stotre
sampattiruccakai|
bhavatyeva samagrpi tata prrabhyamevatat ||13||
aivarya tatprasdena saubhgyrogyamevaca |
atruhni paro moka styate sna ki janai ||14||
cadik hdayenpi ya smaret satata nara |
hdya kmamavpnoti hdi dev sad vaset ||15||
agratomu mahdeva kta klakavraam |
niklaca tath ktv pahitavya samhitai ||16||
|| iti r bhagavat klaka stotra samptam ||

na mantro nauadha tasya na kici dapi vidhyate |


vin jpyam na siddhyettu sarva muccandikam
||4||
samagryapi setsyanti lokaak mim hara |
ktv nimantraymsa sarva meva mida ubham
||5||
stotravai caikystu tacca guhya cakra sa |
sampnoti sapuyena t yathvannimantra
||6||
sopikema mavpnoti sarva meva na saaya |
ky v caturdaym aamy v samhita
||6||
dadti pratighti nnya thai prasdati |
ittha rpea klena mahdevena klitam| ||8||
8

tasya playata samyak praj putrnivaurasn|


babhvu atravo bhp kolvidhvasinastad ||5||
tasya tairabhavadyuddham atiprabaladaina|
nynairapi sa tairyuddhe kolvidhvasibhirjita ||6||

Devi Mahatmyam
Durga Saptasati
Chapter 1
|| dev mhtmyam ||
|| rdurgyai nama ||
|| atha rdurgsaptaat ||
|| madhukaiabhavadho nma prathamodhyya ||
asya r pradhama caritrasya brahm i | mahk
devat | gyatr chanda | nand akti | rakta
dantik bjam | agnistatvam | gveda svarpam | r
mahk prtyardhe pradhama caritra jape
viniyoga |
dhyna
khaga cakra gadeucpa parigh la
bhuu ira
akha sandadhat karaistrinayan
sarvgabhvtm |
y hantu madhukaibhau jalajabhstuva supte
harau
nlmadyuti msyapdadaak seve
mahkik||
o namacaikyai
o ai mrkaeya uvca ||1||
svari sryatanayo yomanu kathyateama|
nimaya tadutpatti vistardgadato mama ||2||
mahmynubhvena yath manvantardhipa
sa babhva mahbhga svaristanayo rave ||3||
svrocientare prva caitravaasamudbhava|
suratho nma rjbht samaste kitimaale ||4||

tata svapuramyto nijadedhipobhavat|


krnta sa mahbhgastaistad prabalribhi ||7||
amtyairbalibhirduai rdurbalasya durtmabhi|
koo bala cpahta tatrpi svapure tata ||8||
tato mgayvyjena htasvmya sa bhpati|
ekk hayamruhya jagma gahana vanam ||9||
satatrramamadrk ddvijavaryasya medhasa|
prantavpadkra muniiyopaobhitam ||10||
tasthau kacitsa kla ca munin tena satkta|
itacetaca vicarastasmin munivarrame ||11||
socintayattad tatra mamatvkacetana| ||12||
matprvai plita prva mayhna pura hi
tat
madbhtyaistairasadvttai rdharmata plyate na v
||13||
na jne sa pradhno me ra hastsadmada
mama vairivaa yta knbhognupalapsyate ||14||
ye mamnugat nitya prasdadhanabhojanai
anuvtti dhruva tedya
kurvantyanyamahbht ||15||
asamyagvyayalaistai kurvadbhi satata vyaya
sacita sotidukhena kaya koo gamiyati
||16||
etaccnyacca satata cintaymsa prthiva
tatra viprrambhye vaiyameka dadara sa
||17||
sa pastena kastva bho hetuca gamanetra
ka
saoka iva kasmtva durman iva lakyase| ||18||
9

itykarya vacastasya bhpate prayoditam


pratyuvca sa ta vaiya prarayvanato npam
||19||

mkaeya uvca ||34||


tatastau sahitau vipra tamuni samupasthitau
||35||

vaiya uvca ||20||


samdhirnma vaiyohamutpanno dhanin kule
putradrairnirastaca dhanalobhd asdhubhi ||21||
vihnaca dhanaidrai putrairdya me dhanam|
vanamabhygato dukh nirastacptabandhubhi
||22||
soha na vedmi putr kualkualtmikm|
pravtti svajann ca dr ctra sasthita
||23||
ki nu te ghe kemam akema kinu
smprata
katha tekinusadvtt durvtt kinumesut
||24||

samdhirnma vaiyosau sa ca prdhiva sattama


||36||
ktv tu tau yathnyyya yathrha tena
savidam|
upaviau kath kcitccakraturvaiyaprdhivau
||37||
rjouvca ||38||
bhagavstvmaha praumicchmyeka
vadasvatat ||39||
dukhya yanme manasa svacittyattat vin
||40||

rjovca ||25||

manatopi yathasya kimetanmunisattama


||41||

yairnirasto bhavllubdhai
putradrdibhirdhanai ||26||

aya ca ikta putrai drairbhtyaistathojghita


svajanena ca santyakta steu hrd tathpyati ||42||

teu ki bhavata sneha manubadhnti mnasam


||27||

eva mea tathha ca dvvaptyantadukhitau|


dadoepi viaye mamatvkamnasau ||43||

vaiya uvca ||28||


evametadyath prha bhavnasmadgata vaca
ki karomi na badhnti mama niurat mana
||29||
ai santyajya pitsneha dhana lubdhairnirkta
patisvajanahrda ca hrditeveva me mana|
||30||
kimetannbhijnmi jnannapi mahmate
yatprema pravaa citta viguevapi bandhuu
||31||
te kte me nivso daurmanasya cajyate
||32||
aromi ki yanna manastevaprtiu nihuram ||33||

tatkenaitanmahbhga yanmoho ninorapi


mamsya ca bhavatye vivekndhasya mhat
||44||
iruvca ||45||
na masti samastasya jantorvaya gocare|
viayaca mahbhga ynti caiva pthakpthak
||46||
keciddiv tath rtrau prina stulyadaya ||47||
nino manuj satya ki tu te na hi kevalam|
yato hi nina sarve paupakimgdaya ||48||
na ca tanmanuy yatte mgapaki
manuy ca yatte tulyamanyattathobhayo
||49||
10

nepi sati payaitn patagchbacacuu|


kaamokdtn mohtpyamnnapi kudh ||50||

sa nbhi kamale vio sthito brahm prajpati


dv tvasurau cograu prasupta ca janrdanam
||66||

mnu manujavyghra sbhil sutn prati


lobht pratyupakrya nanvetn ki na payasi
||51||

tuva yoganidr tmekgrahdaya sthita


vibodhanrdhya harerharinetraktlaym ||67||

tathpi mamatvarte mohagarte niptit


mahmy prabhvea sasrasthitikri ||52||

vivevar jagaddhtr sthitisahrakrim|


nidr bhagavat vioratul tejasa prabhu
||68||

tanntra vismaya kryo yoganidr jagatpate|


mahmy harecai tay sammohyate jagat ||53||

brahmovca ||69||

jninmapi cetsi dev bhagavat hi s


baldkyamohya mahmy prayacchati ||54||
tay visjyate viva jagadetaccarcaram |
sai prasann varad n bhavati muktaye ||55||
s vidy param mukterhetubht santan
sasrabandhahetuca saiva sarvevarevar ||56||
rjovca ||57||
bhagavan khi s dev mmyeti y bhavn |
bravti kthamutpann s karmsyca ki dvija
||58||
yatprabhv ca s dev yatsvarp yadudbhav|
tatsarva rotumicchmi tvatto brahmavid vara
||59||

tva svh tva svadh tvahi vaakra


svartmik|
sudh tvamakare nitye tridh mtrtmik sthit
||70||
ardhamtr sthit nity ynuccryvieata
tvameva s tva svitr tva deva janan par ||71||
tvayaitaddhryate viva tvayaitat sjyate jagat|
tvayaitat plyate devi tvamatsyante ca sarvad ||72||
visau sirptva sthiti rp ca plane|
tath sahtirpnte jagatosya jaganmaye ||73||
mahvidy mahmy mahmedh mahsmti|
mahmoh ca bhavat mahdev mahsur ||74||
praktistva ca sarvasya guatraya vibhvin|
kartrirmahrtrirmohartrica dru ||75||

iruvca ||60||
nityaiva s jaganmrtistay sarvamida tatam ||61||
tathpi tatsamutpattirbahudh ryat mama
||62||
devn kryasiddhyartham virbhavati s yad|
utpanneti tad loke s nitypyabhidhyate ||63||
yoganidr yad viurjagatyekravkte|
strya eamabhajat kalpnte bhagavn prabhu
||64||

tva rstvamvar tva hrstva


buddhirbhodhalaka|
lajjpuistath tuistva nti knti reva ca ||76||
khagin lin ghor gadin cakri tath|
akhi cpin bbhuuparighyudh ||77||
saumy saumyatareasaumyebhyastvatisundar
parpar param tvameva paramevar ||78||
yacca kicitkvacidvastu sadasadvkhiltmike|
tasya sarvasya y akti s tva ki styasemay
||79||

tad dvvasurau ghorau vikhytau madhukaiabhau|


viukaramalodbhtau hantu brahmamudyatau
||65||
11

yay tvay jagat sra jagatpttti yo jagat|


sopi nidrvaa nta kastv stotumihevara
||80||
viu arragrahaam ahamna eva ca
kritste yatotastv ka stotu aktimn bhavet
||81||
s tvamittha prabhvai svairudrairdevi
sastut|
mohayaitau durdharvasurau madhukaiabhau
||82||
prabodha ca jagatsvm nyatmacyut laghu ||83||
bodhaca kriyatmasya hantumetau mahsurau ||83||
iruvca ||84||
eva stut tad dev tmas tatra vedhas
vio prabhodhanrdhya nihantu
madhukaiabhau ||85||
netrsyansikbhuhdayebhyastathorasa|
nirgamya darane tasthau brahmao
avyaktajanmana ||86||
uttasthau ca jaganntha stay mukto janrdana|
ekrave ahiayanttata sa dade ca tau ||87||
madhukaiabhau durtmn vativryaparkramau
krodharaktekavattu brahma janitodyamau
||88||
samutthya tatastbhy yuyudhe bhagavn hari
pacavarasahastri bhupraharao vibhu ||89||
tvapyatibalonmattau mahmyvimohitau ||90||
uktavantau varosmatto vriyatmiti keavam ||91||
r bhagavnuvca ||92||
bhavetmadya me tuau mama vadhyvubhvapi
||93||
kimanyena varetra etvddi vta mama ||94||

vacitbhymiti tad sarvampomaya jagat|


vilokya tbhy gadito bhagavn kamalekaa
||96||
v jahi na yatrorv salilena pariplut| ||97||
iruvca ||98||
tathetyuktv bhagavat akhacakragadbht|
ktv cakrea vai chinne jaghane iras tayo ||99||
evame samutpann brahma sastut svayam|
prabhvamasy devystu bhya u vadmi te
||100||
|| jaya jaya r svasti rmrkaeyapure svarike
manvantare devmahtmye madhukaiabhavadho
nma pradhamodhyya ||

Devi Mahatmyam
Durga Saptasati
Chapter 2
Author: i mrkaeya
mahisura sainyavadho nma dvityodhyya ||
asya sapta satmadhyama caritrasya viur i |
uik chanda | rmahlakmdevat| kambhar
akti | durg bjam | vyustattvam | yajurveda
svarpam | r mahlakmprtyarthe madhyama
caritra jape viniyoga ||
dhyna
o akasrakparau gadeukulia padma
dhanu kuik
daa aktimasi ca carma jalaja gha
surbhjanam |
la pasudarane ca dadhat hastai prava
prabh
seve sairibhamardinmiha mahalakm
sarojasthitm ||
iruvca ||1||

iruvca ||95||
12

devsuramabhdyuddha pramabdaata pur|


mahiesurm adhipe devnca purandare

brahmaastejas pdau tadaguyorka tejas|


vasn ca karguya kauberea ca nsik ||16||

tatrsurairmahvryirdevasainya parjita|
jitv ca sakaln devn indrobhnmahisura ||3||

tasystu dant sambht prjpatyena tejas


nayanatritaya jae tath pvakatejas ||17||

tata parjit dev padmayoni prajpatim|


purasktyagatstatra yatrea garuadhvajau ||4||

bhruvau ca sandhyayosteja ravavanilasya ca


anye caiva devn sambhavastejas iva
||18||

yathvtta tayostadvan mahisuraceitam|


trida kathaymsurdevbhibhavavistaram ||5||
sryendrgnyanilendn yamasya varuasya ca
anye cdhikrnsa svayamevdhitiati ||6||
svargnnirkt sarve tena deva ga bhuvi|
vicaranti yath marty mahiea durtman ||6||
etadva kathita sarvam amarriviceitam|
araa va prapann smo vadhastasya
vicintyatm ||8||
ittha niamya devn vacsi madhusdhana
cakra kopa ambhuca bhrukukuilnanau ||9||
tatotikopaprasya cakrio vadanttata|
nicakrma mahattejo brahmaa akarasya ca
||10||
anye caiva devn akrdn arrata|
nirgata sumahatteja staccaikya samagacchata
||11||
atva tejasa ka jvalantamiva parvatam|
daduste surstatra jvlvyptadigantaram ||12||
atula tatra tatteja sarvadeva arrajam|
ekastha tadabhnnr vyptalokatraya tvi ||13||
yadabhcchmbhava teja stenjyata
tanmukham|
ymyena cbhavan ke bhavo viutejas ||14||
saumyena stanayoryugma madhya caindrea
cbhavat|
vruena ca jaghor nitambastejas bhuva ||15||

tata samasta devn tejorisamudbhavm|


t vilokya muda prpu amar mahirdit
||19||
la ldvinikya dadau tasyai pinkadhk|
cakra ca dattavn ka samutpya svacakrata
||20||
akha ca varua akti dadau tasyai hutana
mruto dattavcpa bapre tatheudh ||21||
vajramindra samutpya kulidamardhipa|
dadau tasyai sahasrko ghamairvatdgajt ||22||
kladadyamo daa pa cmbupatirdadau|
prajpatickaml dadau brahm kamaala
||23||
samastaromakpeu nija ramn divkara
klaca dattavn khaga tasy carma ca
nirmalam ||24||
krodacmala hram ajare ca tathmbare
cmai tathdivya kuale kaaknica ||25||
ardhacandra tadh ubhra keyrn sarva bhuu
npurau vimalau tadva dgraiveyakamanuttamam
||26||
aguyakaratnni samastsvaguu ca
viva karm dadau tasyai parau cti nirmala
||27||
astryanekarpi tathbhedya ca daanam|
amlna pakaj ml irasyu rasi cparm||28||
adadajjaladhistasyai pakaja ctiobhanam|
himavn vhana siha ratnni vividhnica ||29||
13

dadvanya suray pnaptra dandhipa|


eaca sarva ngeo mahmai vibhitam ||30||

yuyudhe sayuge tatra rathn parivrita|


anye ca tatryutao rathangahayairvt ||45||

ngahra dadau tasyai dhatte ya pthivmimm|


anyairapi surairdev bhaai yudhaistath ||31||

yuyudhu sayuge devy saha tatra mahsur|


koikoisahastraistu rathn dantin tath ||46||

sammnit nandoccai sahsa muhurmuhu|


tasyndena ghorea ktsna mprita nabha ||32||

hayn ca vto yuddhe tatrbhnmahisura|


tomarairbhindhiplaica aktibhirmusalaistath ||47||

amyattimahat pratiabdo mahnabht|


cukubhu sakallok samudrca cakampire ||33||

yuyudhu sayuge devy khagai parasupaisai|


keciccha cikipu akt kecit pstathpare ||48||

cacla vasudh celu sakalca mahdhar|


jayeti devca mud tmcu sihavhinm ||34||

dev khagaprahraistu te t hantu


pracakramu|
spi dev tatastni astryastri caik ||49||

tuuvurmunayacain bhaktinamrtmamrtaya|
dv samasta sakubdha trailokyam
amarraya ||35||

lla yaiva praciccheda nijaastrstravari|


anyastnan dev styamn suraribhi ||50||

sannaddhkhilasainyste samuttasthurudyud|
kimetaditi krodhdbhya mahisura ||36||

mumocsuradeheu astryastri cevar|


sopi kruddho dhutasao devy vhanakesar ||51||

abhyadhvata ta abdam aeairasurairvta|


sa dadara tato dev vyptalokatray tvi ||37||
pdkrnty natabhuva kirollikhitmbarm|
kobhiteapt dhanurjynisvanena tm ||38||
dio bhujasahasrea samantdvypya sasthitm|
tata pravavte yuddha tay devy suradvi
||39||
astrstrairbhahudh muktairdpitadigantaram|
mahisurasenncikurkhyo mahsura ||40||
yuyudhe camaracnyaicaturagabalnvita|
rathnmayutai abhi rudagrkhyo mahsura
||41||
ayudhyatyutn ca sahasrea mahhanu|
pacadbhica niyutairasilom mahsura ||42||
ayutn atai abhirbhkalo yuyudhe rae|
gajavji sahasraughai ranekai parivrita ||43||
vto rathn koy ca yuddhe tasminnayudhyata|
bilkhyoyutn ca pacadbhirathyutai
||44||

cacrsura sainyeu vaneviva hutana|


nivsn mumuceyca yudhyamnrae
mbik||52||
ta eva sadhyasambht ga atasahasraa|
yuyudhuste paraubhirbhindiplsipaiai ||53||
nayantoasuragan devaktyupabhit|
avdayant paahn ga a stathpare ||54||
mdagca tathaivnye tasminyuddha mahotsave|
tatodev trilena gaday aktivibhi||55||
khagdibhica atao nijaghna mahsurn|
ptaymsa caivnyn ghasvanavimohitn ||56||
asurn bhuvipena badhvcnynakarayat|
kecid dvidhkt stkai khagaptaistathpare
||57||
vipothit niptena gaday bhuvi erate|
vemuca kecidrudhira musalena bha hat
||58||
kecinnipatit bhmau bhinn lena vakasi|
nirantar araughena kt kecidrajire ||59||
14

alynukria prn mamucustridardan|


kecidbhavacinncinnagrvstathpare ||60||
irsi peturanyem anye madhye vidrit|
vicchinnajajghsvapare petururvy mahsur
||61||
ekabhvakicara keciddevy dvidhkt|
chinnepi cnye irasi patit punarutthit ||62||
kabandh yuyudhurdevy ghtaparamyudh|
nantucpare tatra yudde tryalayrit ||63||
kabandhcinnairasa khagaakytipaya|
tiha tiheti bhanto dev manye mahsur ||64||
ptitai rathangvai suraica vasundhar|
agamy sbhavattatra yatrbht sa mahraa ||65||
oitaugh mahnadyassadyastatra visusruvu|
madhye csurasainyasya vrasuravjinm ||66||
kaena tanmahsainyamasur tathmbik|
ninye kaya yath vahnistadru mahcayam
||67||
saca siho mahndamutsjan dhutakesara|
arrebhyomarrmasniva vicinvati ||68||
devy gaaica taistatra kta yuddha tathsurai|
yathai tuuvurdev pupavimuco divi ||69||
jaya jaya r mrkaeya pure svarnike
manvantare devi mahatmye mahisurasainyavadho
nma dvityodhyya||

Devi Mahatmyam
Durga Saptasati
Chapter 3
Author: i mrkaeya

mahisuravadho nma ttyodhyya ||


dhyna
o udyadbhnusahasrakntim aruakaum
iromlik
raktlipta payodhar japava vidymabhti
varam |
hastbjairdhadhat trinetravaktrravindariya
dev baddhahimuratnamaku vande
ravindasthitm ||
iruvca ||1||
nihanyamna tatsainyam avalokya mahsura|
senncikura kopd dhyayau
yoddhumathmbikm ||2||
sa dev aravarea vavara samaresura|
yath merugirega toyavarea toyada ||3||
tasya chitv tato dev llayaiva arotkarn|
jaghna turagnbairyantra caiva vjinm ||4||
ciccheda ca dhanusadhyo dhvaja
ctisamucchtam|
vivydha caiva gtreu cinnadhanvnamugai ||5||
sacchinnadhanv viratho hatvo hatasrathi|
abhyadhvata t dev khagacarmadharo
sura ||6||
sihamhatya khagena tkadhrea mrdhani|
jaghna bhuje savye devm avyativegavn ||6||
tasy khago bhuja prpya paphla npanandana|
tato jagrha la sa kopd arualocana ||8||
cikepa ca tatastattu bhadraky mahsura|
jjvalyamna tejobh ravibimbamivmbart ||9||
dv tadpatacchla dev lamamucata|
tacchlaatadh tena nta la sa ca mahsura
||10||
hate tasminmahvrye mahiasya campatau|
jagma gajra cmarastridardana ||11||

15

sopi aktimumoctha devystm ambik


drutam|
hukrbhihat bhmau ptaymsaniprabhm
||12||
bhagn akti nipatit dv krodhasamanvita
cikepa cmara la baistadapi scchinat ||13||
tata sihasamutpatya gajakuntare
mbhntaresthita|
bhuyuddhena yuyudhe tenoccaistridari ||14||
yudhyamnau tatastau tu tasmnngnmah gatau
yuyudhtetisarabdhau prahrai atidruai ||15||
tato vegt khamutpatya nipatya ca mgri|
karaprahrea iracmarasya pthak ktam ||16||
udagraca rae devy ilvkdibhirhata|
danta muitalaicaiva karaca niptita ||17||

sopi kopnmahvrya khurakuamahtala|


gbhy parvatnucccikepa ca nanda ca
||25||
vega bhramaa viku mah tasya vyaryata|
lglenhatacbdhi plvaymsa sarvata ||26||
dhutagvibhinnca khaa khaa
yayurghan|
vsnilst atao nipeturnabhasocal ||27||
itikrodhasamdhmtampatanta mahsuram|
dv s caik kopa tadvadhya tadkarot
||28||
s kitpv tasya vaipa ta babandha
mahsuram|
tatyjamhia rpa sopi baddho mahmdhe
||29||

dev kddh gadptai craymsa coddhatam|


bhkala bhindiplena baistmra
tathndhakam ||18||

tata sihobhavatsadhyo yvattasymbik ira|


chinatti tvat purua khagapi radyata ||30||

ugrsyamugravrya ca tathaiva ca mahhanum


trinetr ca trilena jaghna paramevar ||19||

tata evu purua dev ciccheda syakai|


ta khagacarma srdha tata so bhnmah
gaja ||31||

bilasysin kyt ptaymsa vai ira|


durdhara durmukha cobhau arairninye
yamakayam ||20||

karea ca mahsiha ta cakara jagarjaca |


karatastu kara dev khagena nirakntata ||32||

eva sakyame tu svasainye mahisura|


mhiea svarpea trsaymsatn gan ||21||

tato mahsuro bhyo mhia vapursthita|


tathaiva kobhaymsa trailokya sacarcaram
||33||

kcittuaprahrea khurakepaistathparn|
lglatitcnyn gbhy ca vidrit ||22||
vegena kcidaparnndena bhramaena ca|
ni vsapavanennyn ptaymsa bhtale||23||
niptya pramathnkamabhyadhvata sosura
siha hantu mahdevy kopa cakre tato
mbhik ||24||

tata kruddh jaganmt caik pna muttamam|


papau puna punacaiva jahsrualocan ||34||
nanarda csura sopi balavryamadoddhata|
vibhy ca cikepa caik pratibhdharn
||35||
s ca t nprahit stena crayant arotkarai|
uvca ta madoddhtamukhargkulkaram ||36||
devyuuvca||
16

garja garja kaa mha madhu


yvatpibmyaham|
maytvayi hatetraiva garjiyantyu devat ||37||

akrdaya suraga nihatetivrye


tasmindurtmani surribale ca devy |
t tuuvu praatinamrairodhars
vgbhi praharapulakodgamacrudeh || 2 ||

iruvca||
evamuktv samutpatya srh ta mahsuram|
pden kramya kahe ca lenaina matayat ||38||
tata sopi padkrntastay nijamukhttata|
ardha nikrnta evsddevy vryea savta ||40||
ardha nikrnta evsau yudhyamno mahsura |
tay mahsin devy irachittv niptita ||41||
tato hhkta sarva daityasainya nana tat|
prahara ca para jagmu sakal devatga
||42||
tuu vust sur dev sahadivyairmaharibhi|
jagurgundharvapatayo nantucpsaroga ||43||
|| iti r mrkaeya pure svarnike manvantare
devi mahatmye mahisuravadho nma ttyo
dhyya samptam ||

Devi Mahatmyam
Durga Saptasati
Chapter 4
Author: i mrkaeya
akrdistutirnma caturdhodhyya ||
dhyna
klbhrbh kakair ari kula bhayad maui
baddhendu rekh
akha cakra kpa triikha mapi karair
udvahant trintrm |
siha skanddhirh tribhuvana makhila
tejas prayant
dhyyed durg jaykhy tridaa parivt
sevit siddhi kmai ||

devy yay tatamida jagadtmaakty


nieadevagaaaktisamhamrty |
tmambikmakhiladevamaharipjy
bhakty nat sma vidadhtuubhni s na ||3||
yasy prabhvamatula bhagavnananto
brahm haraca nahi vaktumala bala ca |
s caikkhila jagatpariplanya
nya cubhabhayasya mati karotu ||4||
y r svaya suktin bhavanevalakm
pptman ktadhiy hdayeu buddhi |
radth sat kulajanaprabhavasya lajj
t tv nat sma pariplaya devi vivam ||5||
ki varayma tavarpa macintyametat
kictivryamasurakayakri bhri |
ki chaveu caritni tavtbhutni
sarveu devyasuradevagadikeu | ||6||
hetu samastajagat trigupi doai
na yase harihardibhiravyapr |
sarvraykhilamida jagadaabhta
avykt hi param praktistvamdy ||6||
yasy samastasurat samudraena
tpti prayti sakaleu makheu devi |
svhsi vai pit gaasya ca tpti hetu
ruccryase tvamata eva janai svadhca ||8||
y muktiheturavicintya mahvrat tva
abhyasyase suniyatendriyatatvasrai |
mokrthibhirmunibhirastasamastadoai
rvidysi s bhagavat param hi devi ||9||
abdtmik suvimalargyaju nidhna
mudgtharamyapadaphavat ca smnm |
dev tray bhagavat bhavabhvanya
vrtsi sarva jagat paramrtihantr ||10||
medhsi devi viditkhilastrasr
durgsi durgabhavasgarasanaurasag |

iruvca ||1||
17

r kaia bhrihdayaikaktdhivs
gaur tvameva aimauikta pratih ||11||
atsahsamamala paripra candra
bimbnukri kanakottamakntikntam |
atyadbhuta prahtamttaru tathpi
vaktra vilokya sahas mahisurea ||12||
dvtu devi kupita bhrukukara
mudyacchakasadacchavi yanna sadya |
prn mumoca mahiastadatva citra
kairjvyate hi kupitntakadaranena | ||13||
deviprasda param bhavat bhavya
sadyo vinayasi kopavat kulni |
vitametadadhunaiva yadastametat
nnta bala suvipula mahisurasya ||14||
te sammat janapadeu dhanni te
te yasi na ca sdati dharmavarga |
dhanystaeva nibhttmajabhtyadr
ye sadbhyudayad bhavat prasann ||15||
dharmyi devi sakalni sadaiva karmni
yatydta pratidina sukt karoti |
svarga prayti ca tato bhavat prasd
llokatrayepi phalad nanu devi tena ||16||
durge smt harasi bhti maea janto
svasthai smt matimatva ubh dadsi |
dridryadukhabhayahrii k tvadany
sarvopakrakaraya sadrdracitt ||17||
ebhirhatairjagadupaiti sukha tathaite
kurvantu nma narakya cirya ppam |
sagrmamtyumadhigamya divamprayntu
matveti nnamahitnvinihasi devi ||18||
dvaiva ki na bhavat prakaroti bhasma
sarvsurnariu yatprahioi astram |
loknprayntu ripavopi hi astrapt
ittha matirbhavati tevahi teusdhv ||19||
khaga prabhnikaravisphuraaistadhograi
lgrakntinivahena dosurm |
yanngat vilayamaumadindukhaa
yogynana tava viloka yat tadetat ||20||

durvtta vtta amana tava devi la


rpa tathaitadavicintyamatulyamanyai |
vrya ca hant htadevaparkram
vairivapi prakaitaiva day tvayettham ||21||
kenopam bhavatu tesya parkramasya
rpa ca atbhaya kryatihri kutra |
cittekp samaraniurat ca d
tvayyeva devi varade bhuvanatrayepi ||22||
trailokyametadakhila ripunanena
trta tvay samaramrdhani tepi hatv |
nt diva ripuga bhayamapyapsta
asmkamunmadasurribhava namaste ||23||
lena phi no devi phi khagena cmbhike |
ghasvanena na phi cpajynisvanena ca ||24||
prcy raka pratcy ca caike raka dakie |
bhrmaentmalasya uttarasy tathevar ||25||
saumyni yni rpi trailokye vicarantite |
yni ctyanta ghori tairaksmstathbhuvam
||26||
khagalagaddni yni cstri tembike |
karapallavasagni tairasmnraka sarvata ||27||
iruvca ||28||
eva stut surairdivyai kusumairnandanodbhavai
|
arcit jagat dhtr tath gandhnu lepanai ||29||
bhakty samastaisri airdivyairdhpai sudhpit |
prha prasdasumukh samastn praatn surn|
||30||
devyuvca ||31||
vriyat trida sarve yadasmattobhivchitam
||32||
dev cu ||33||
bhagavaty kta sarva na kicidavaiyate |
yadaya nihata atru rasmka mahisura ||34||
18

yadicpi varo deya stvaysmka mahevari |


sasmt sasmt tva no hi
sethparampada||35||
yaca martya stavairebhistv stoyatyamalnane
|
tasya vittarddhivibhavairdhanadrdi sampadm
||36||

dhyna
ghalahalni akha musale cakra dhanu
syaka
hastbjairdhadat
ghanntavilasacchtutulyaprabh
gaur deha samudbhav trijagatm dhrabht
mah
prvmatra sarasvat manubhaje
umbhdidaityrdin||

vddaye smatprasann tva bhaveth


sarvadmbhike ||37||

||iruvca|| || 1 ||

iruvca ||38||

pur umbhaniumbhbhymasurbhy acpate


trailokya yaya bhgca ht madabalrayt
||2||

iti prasdit devairjagatorthe tathtmana |


tathetyuktv bhadrak babhvntarhit npa ||39||
ityetatkathita bhpa sambht s yathpur |
dev devaarrebhyo jagatprayahitaii ||40||

tveva sryatm tadvadadhikra tathaindava


kauberamatha ymya cakrnte varuasya ca
tveva pavanarddhi ca cakraturvahni karmaca
tato dev vinirdht bhraarjy parjit ||3||

punaca gaur dehts samudbht yathbhavat |


vadhya dua daityn tath
umbhaniumbhayo ||41||

htdhikrstridastbhy sarve nirkt|


mahsurbhy t dev sasmarantyaparjit
||4||

rakaya ca lokn devnmupakri |


tacch uva maykhyta yathvatkathaymite
hrm o ||42||

taysmka varo datto yadhpatsu smtkhil|


bhavat nayiymi tatkatparampada ||5||

|| jaya jaya r mrkaeya pure svarnike


manvantare devi mahatmye akrdistutirnma
caturdhodhyya samptam ||

Devi Mahatmyam
Durga Saptasati
Chapter 5
Author: i mrkaeya
devy dta savdo nma pacamo dhyya ||
asya r uttaracaritrasya rudra i | r
mahsarasvat devat | anuupchandha |bhm
akti | bhrmar bjam | sryastatvam | smaveda |
svarpam | r mahsarasvatiprtyarthe |
uttaracaritraphe viniyoga ||

itiktv mati dev himavanta nagevara|


jagmustatra tato dev viumy pratuuvu
||6||
dev cu
namo devyai mahdevyai ivyai satata nama|
nama praktyai bhadryai niyat praat smat
||6||
raudrya namo nityyai gauryai dhtryai namo
nama
jyotsnyai cendurpiyai sukhyai satata nama
||8||
kayyai praat vddhyai siddhyai kurmo namo
nama|
nairtyai bhbht lakmai arvyai te namo
nama ||9||

19

durgyai durgapryai sryai sarvakriyai


khytyai tathaiva kyai dhmryai satata
nama ||10||

ydev sarvabhte lajjrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||22||

atisaumyatiraudryai natstasyai namo nama


namo jagatpratihyai devyai ktyai namo nama
||11||

ydev sarvabhte ntirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||23||

ydev sarvabhte viumyeti abdhit|


namastasyai, namastasyai,namastasyai namonama
||12

ydev sarvabhte raddhrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||24||

ydev sarvabhte cetanetyabhidhyate|


namastasyai, namastasyai,namastasyai namonama
||13||

ydev sarvabhte kntirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||25||

ydev sarvabhte buddhirpea sasthit|


namastasyai, namastasyai,namastasyai namonama
||14||

ydev sarvabhte lakmrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||26||

ydev sarvabhte nidrrpea sasthit|


namastasyai, namastasyai,namastasyai namonama
||15||

ydev sarvabhte vttirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||27||

ydev sarvabhte kudhrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||16||

ydev sarvabhte smtirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||28||

ydev sarvabhte chyrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||17||

ydev sarvabhte dayrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||29||

ydev sarvabhte aktirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||18||

ydev sarvabhte tuirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||30||

ydev sarvabhte trpea sasthit


namastasyai, namastasyai,namastasyai namonama
||19||

ydev sarvabhte mtrpea sasthit


namastasyai, namastasyai,namastasyai namonama
||31||

ydev sarvabhte kntirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||20||

ydev sarvabhte bhrntirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||32||

ydev sarvabhte jtirpea sasthit


namastasyai, namastasyai,namastasyai namonama
||21||

indriymadhihtr bhtn ckhileu y|


bhteu satata tasyai vypti devyai namo nama
||33||

20

citirpea y ktsnameta dvypya sthit jagat


namastasyai, namastasyai,namastasyai namonama
||34||
stutsurai prvamabha sarayttath
surendrea dineusevit|
karotus na ubhaheturvar
ubhni bhadrya bhihantu cpada ||35||
y smprata coddhatadaityatpitai
rasmbhircasurairnamayate|
yca smat tat-kaa meva hanti na
sarv padobhaktivinamramrtibhi ||36||
iruvca||
eva stavbhi yuktn devn tatra prvat|
sntumabhyyayau toye jhnavy npanandana ||37||
sbravttn surn subhrrbhavadbhi styatetra
k
arrakoatacsy samudbht bravcchiv
||38||
stotra mamaitatkriyate umbhadaitya nirktai
devai sametai samare niumbhena parjitai ||39||
arrakodyattasy prvaty nistmbik|
kauikti samasteu tato lokeu gyate ||40||
tasyvinirgaty tu kbhtspi prvat|
kiketi samkhyt himcalaktray ||41||
tatombik para rpa bibhr
sumanoharam |
dadara cado mudaca bhtyau
umbhaniumbhayo ||42||
tbhy umbhya ckhyt stva sumanohar|
kpyste str mahrja bhsa yant himcalam ||43||
naiva tdk kvacidrpa da kenaciduttamam|
yat kpyasau dev ghyat csurevara ||44||
str ratna maticrvajg dyotayantdiastvi|
stutiati daityendra t bhavn drau marhati
||45||

yni ratnni maayo gajvdni vai prabho|


trai lokyetu samastni smprata bhntite ghe ||46||
airvata samnto gajaratna punardart|
prijta tarucya tathaivoccai rav haya ||47||
vimna hasasayuktametattihati tegae|
ratnabhta mihnta yadsdvedhasodbhuta
||48||
nidhirea mah padma samnto dhanevart|
kijalkin dadau cbdhirmlmamlnapajkaj
||49||
chatra tevrua gehe kcanasrvi tihati|
tathya syandanavaro ya purstprajpate ||50||
mtyorutkrntid nma aktira tvay ht|
pa salila rjasya bhrtustava parigrahe ||51||
niumbhasybdhijtca samast ratna jtaya|
vahnicpi dadau tubhya magniauce ca vsas ||52||
eva daityendra ratnni samastnyhtni te
strr ratna me kaly tvay kasmnna ghyate
||53||
iruvca|
niamyeti vaca umbha sa tad caamuayo|
preaymsa sugrva dta devy mahsura
||54||
iti ceti ca vaktavy s gatv vacannmama|
yath cbhyeti samprty tath krya tvay laghu
||55||
satatra gatv yatrste ailoddoetiobhane|
sdev t tata prha laka madhuray gir
||56||
dta uvca||
devi daityevara umbhastrelokye paramevara|
dtoha prei tastena tvatsakamihgata ||57||
avyhata sarvsu ya sad devayoniu|
nirjitkhila daityri sa yadha uva tat ||58||
21

mamatrailokya makhila mamadev vanug|


yaabhgnaha sarvnupnmi pthak pthak
||59||

avaliptsi maiva tva devi brhi mamgrata|


trailokyeka pumstied agre
umbhaniumbhayo ||71||

trailokyevararatnni mama vaynyaeata|


tathaiva gajaratna ca hta devendravhana
||60||

anyemapi daityn sarve dev na vai yudhi|


ki tihanti summukhe devi puna str tvamekik
||72||

krodamathanodbhta mavaratna mammarai|


uccairavasasaa tatpraipatya samarpita
||61||

indrdy sakal devstasthurye na sayuge|


umbhdn katha te str praysyasi
sammukham ||73||

ynicnyni deveu gandharverageu ca |


ratnabhtni bhtni tni mayyeva obhane ||62||

stva gaccha mayaivokt prva


umbhaniumbhayo|
kekaraa nirdhta gaurav m gamiyasi||74||

str ratnabht t dev loke many mahe


vaya|
s tvamasmnupgaccha yato ratnabhujo vaya
||63||
mv mamnuja vpi niumbhamuruvikramam|
bhajatva cacalpjgi ratna bhtsi vai yata ||64||
paramaivarya matula prpsyase matparigraht|
etadbhudthy samlocya matparigrahat vraja
||65||

devyuvca|
evametad bal umbho niumbhactivryavn|
ki karomi prati me yadanlocitpur ||75||
satva gaccha mayokta te yadetattsarva mdta|
tadcakv surendrya sa ca yukta karotu yat ||76||
|| iti r mrkaeya pure svarnike manvantare
devi mahatmye devy dta savdo nma pacamo
dhyya samptam ||

iruvca||
ityukt s tad dev gambhrntasmit jagau|
durg bhagavat bhadr yayeda dhryate jagat
||66||
devyuvca||
satya mukta tvay ntra mithykicittvayoditam|
trailokydhipati umbho niumbhacpi tda
||67||
ki tvatra yatpratita mithy tatkriyate katham|
ryatmalpabhuddhitvt tprati y kt pur ||68||
yomm jayati sajgrme yo me darpa vyapohati|
yome pratibalo loke sa me bhart bhaviyati ||69||
tadgacchatu umbhotra niumbho v mahsura|
m jitv ki ciretra pightumelaghu ||70||

Devi Mahatmyam
Durga Saptasati
Chapter 6
Author: i mrkaeya
umbhaniumbhasenndhmralocanavadho nma
ao dhyya ||
dhyna
nagdhvara vitr phai phaottsoru ratnva
bhsvad deha lat nibhau netrayodbhsitm |
ml kumbha kapla nraja kar candr ardha
chmbar
sarvevara bhairavga nilay padmvatcintaye ||
iruvca ||1||

dta uvca||
22

itykarya vaco devy sa dtomaraprita |


samcaa samgamya daityarjya vistart || 2 ||
tasya dtasya tadvkyamkarysurar tata |
sa krodha prha daitynmadhipa
dhmralocanam ||3||
he dhmralocanu tva svasainya parivrita|
tmnaya ballddu kekaraa vihvalm ||4||
tatparitrada kacidyadi vottihatepara|
sa hantavyomarovpi yako gandharva eva v ||5||
iruvca ||6||
tenaptastata ghra sa daityo dhmralocana|
vta ay sahasrm asurndrutayamau ||6||
na dv t tato dev tuhincala sasthit|
jagdoccai prayhti mla umbaniumbhayo
||8||
na cetprtydya bhavat madbhartramupaiyati
tato balnnaymyea kekaraavihvalm ||9||
devyuvca ||10||
daityevarea prahito balavnbalasavta|
balnnayasi mmeva tata ki te karomyaham
||11||
iruvca ||12||
ityukta sobhyadhvattm asuro dhmralocana|
hkreaiva ta bhasma s cakrmbik tad ||13||

vicchinnabhuirasa ktstena tathpare|


papauca rudhira kohdanye dhutakesara
||18||
kaena tadbala sarva kaya nta
mahtman|
tena kesari devy vhanentikopin ||19||
rutv tamasura devy nihata dhmralocanam|
bala ca kayita ktsna dev kesari tata ||20||
cukopa daitydhipati umbha prasphuritdhara|
paymsa ca tau caamuau mahsurau ||21||
hecaa he mua balairbahubhi parivritau
tatra gacchata gatv ca s samnyat laghu ||22||
keevkya baddhv v yadi va saayo yudhi|
tade yudhai sarvair asurairvinihanyat ||23||
tasy haty duy sihe ca viniptite|
ghramgamyat badv ghtvtmathmbikm
||24||
|| svasti r mrkaeya pure
svarnikemanvantare devi mahatmye
umbhaniumbhasenndhmralocanavadho nma
ao dhyya ||

Devi Mahatmyam
Durga Saptasati
Chapter 7

atha kruddha mahsainyam asur tathmbik|


vavara syukaistkaistath aktiparavadhai
||14||

Author: i mrkaeya

tato dhutasaa koptktv nda subhairavam|


paptsura seny siho devy svavhana ||15||

dhyna
dhyye ratna phe ukakala pahita ruvat
ymalg|
nyastaikghri saroje ai akala dhar vallak
vda yant
kahalrbaddha ml niyamita vilasaccolik
rakta vastr|

kcitkaraprahrea daitynsyena cprn|


krnty cdhareyn jaghna sa mahsurn ||16||
kecitpaymsa nakhai kohni kesar|
tath talaprahrea irsi ktavn pthak ||17||

caamua vadho nma saptamodhyya ||

23

mtag akha ptr madhura madhumad


citrakodbhsi bhl|
iruvca|

kaena tadbhala sarva masur niptita|


dv caobhidudrva t kmatibha
||15||

aptste tatodaitycaamuapurogam|
caturagabalopet yayurabhyudyatyudh ||1||

aravarairmahbhmairbhmk t mahsura|
chdaymsa cakraica mua kiptai sahasraa
||16||

daduste tato devmaddhs vyavasthitm|


sihasyopari ailendrage mahatikcane ||2||

tnicakryanekni viamnni tanmukham|


babhuryathrkabimbni subahni ghanodara ||17||

tedvtsamdtumudyama cakrurudyat
kacpsidharstathnye tatsampag ||3||

tato jahstiru bhma bhairavandin|


k karavadan durdaraanojjval ||18||

tata kopa cakroccairambhik tnarnprati|


kopena csy vadana mavaramabhttad ||4||

utthya ca mahsiha dev caamadhvata|


ghtv csya keeu irastensincchinat ||19||

bhrukukuilttasy lalaphalakddrutam|
k kara vadan vinikrntsipin ||5||

atha muobhyadhvatt dv caa


niptitam|
tamapyapta yadbhamau s khagbhihataru
||20||

vicitrakhavgadhar naramlvibha|
dvpicarmapardhn ukamstibhairav ||6||
ativistravadan jihvlalanabha|
nimagnraktanayan ndpritadimukh ||6||
s vegenbhipatit ghtayant mahsurn|
sainye tatra surrmabhakayata tadbalam ||8||
prigrhkuagrhayodhaghasamanvitn|
samdyaikahastena mukhe cikepa vran ||9||
tathaiva yodha turagai ratha srathin saha|
nikipya vaktre daanaicarvayatyatibhairava ||10||
eka jagrha keeu grvymatha cpara|
pdenkramyacaivnyamurasnyamapothayat ||11||
tairmuktnica astri mahstri tathsurai|
mukhena jagrha ru daanairmathitnyapi ||12||
balin tadbala sarvamasur durtman
mamardbhakayaccnynanyctayattath
||13||
asin nihat kecitkecitkhavgatit|
jagmurvinamasur dantgrbhihatstath ||14||

hataea tata sainya dv caa niptitam|


muaca sumahvrya dio bheje bhayturam
||21||
iracaasya k ca ghtv mua meva ca|
prha pracaahsamiramabhyetya caikm
||22||
may tav tropahtau caamuau mahpa|
yuddhayae svaya umbha niumbha
cahaniyasi ||23||
iruvca||
tvntau tato dv caa muau mahsurau|
uvca k kay lalita caik vaca ||24||
yasmccaa ca mua ca ghtv tvamupgat|
cmueti tato loke khyt dev bhaviyasi ||25||
|| jaya jaya r mrkaeya pure svarnike
manvantare devi mahatmye caamua vadho
nma saptamodhyya samptam ||

24

Devi Mahatmyam
Durga Saptasati
Chapter 8

etasminnantare bhpa vinya suradvim |


bhavymarasihanmativryabalnvit ||12||

Author: i mrkaeya

yasya devasya yadrpa yath bhaavhanam |


tadvadeva hi taccaktirasurnyoddhumyamau ||14||

brahmeaguhavin tathendrasya ca aktaya |


arrebhyovinikramya tadrpaicaik yayu
||13||

raktabjavadho nma aamodhyya ||


dhyna
aru karu taragitk dhtapkua
pupabacpm |
aimdhibhirvt maykhai rahamityeva
vibhvaye bhavnm ||
iruvca ||1||
cae ca nihate daitye mue ca viniptite |
bahueu ca sainyeu kayitevasurevara || 2 ||
tata kopapardhnacet umbha pratpavn |
udyoga sarva sainyn daitynmdidea ha ||3||
adya sarva balairdaity aatirudyudh |
kambn caturatirniryntu svabalairvt ||4||
koivryi pacadasur kulni vai |
ata kulni dhaumr nirgacchantu
mamay ||5||
klak daurhd maurv kikeystathsur |
yuddhya sajj niryntu ay tvarit mama ||6||

hasayuktavimngre skastraka maalu |


yt brahmaa aktibrahm tyabhidhyate ||15||
mahevar vrh trilavaradhri |
mahhivalay prptcandrarekhvibha ||16||
kaumr aktihast ca mayravaravhan |
yoddhumabhyyayau daitynambik guharpi
||17||
tathaiva vaiav aktirgaruopari sasthit |
akhacakragadhkhar khagahastbhyupyayau
||18||
yaavrhamatula rpa y bhibhrato hare |
akti spyyayau tatra vrh bibhrat tanum
||19||
nrasih nsihasya bibhrat sada vapu |
prpt tatra sakepakiptanakatra sahati ||20||
vajra hast tathaivaindr gajarjo paristhit |
prpt sahasra nayan yath akrastathaiva s ||21||

itypysurpati umbho bhairavasana |


nirjagma mahsainyasahastrairbhahubhirvta ||7||

tata parivttastbhirno deva aktibhi |


hanyantmasur ghra mama prtyha caik
||22||

ynta caik dv tatsainyamatibhaam |


jysvanai praymsa dharagaganntaram ||8||

tato dev arrttu vinikrnttibha |


caik aktiratyugr ivatanindin ||23||

tatasiho mahndamatva ktavnnpa |


ghasvanena tnndnambik copabhayat ||9||

s cha dhmrajailam namaparjit |


dtatva gaccha bhagavan prva
umbhaniumbhayo ||24||

dhanurjysihaghan ndpritadimukh |
nindairbhaai k jigye vistritnan ||10||
ta nindamuparutya daitya sainyaicaturdiam |
dev sihastath k saroai parivrit ||11||

brhi umbha niumbha ca dnavvatigarvitau |


ye cnye dnavstatra yuddhya samupasthit ||25||
trailokyamindro labhat dev santu havirbhuja |
yya prayta pta yadi jvitumicchatha ||26||
25

balvalepdatha cedbhavanto yuddhakkia |


tad gacchata tpyantu macchiv piitena va ||27||

raktabinduryad bhmau patatyasya arrata |


samutpatati mediny tatpramo mahsura ||41||

yato niyukto dautyena tay devy iva svayam |


ivadtti lokesmistata s khyti mgat ||28||

yuyudhe sa gadpirindraakty mahsura |


tatacaindr svavajrea raktabjamatayat ||42||

tepi rutv vaco devy arvkhyta mahsur


|
amarprit jagmuryatra ktyyan sthit ||29||
tata prathamamevgre araaktyivibhi |
vavaruruddhatmar st devmamarraya
||30||
s ca tn prahitn bn chlaaktiparavadhn |
ciccheda llaydhmtadhanurmuktairmaheubhi
||31||
tasygratastath k laptavidritn |
khavgapothitcrnkurvant vyacarattad ||32||
kamaalujalkepahatavryn hataujasa |
brahm ckarocchatrnyena yena sma dhvati
||33||
mhevar trilena tath cakrea vaiav |
daityjaghna kaumr tath atyti kopan ||34||
aindr kuliaptena atao daityadnav |
peturvidrit pthvy rudhiraughapravaria
||35||
tuaprahravidhvast dar grakata vakasa |
vrhamrty nyapatacakrea ca vidrit ||36||
nakhairvidritcnyn bhakayant mahsurn |
nrasih cacrjau nd pradigambar ||37||
caahsairasur ivadtyabhidit |
petu pthivy patitstcakhdtha s tad
||38||
iti mt gaa kruddha marda yanta mahsurn
|
dvbhyupyairvividhairneurdevrisainik ||39||
palyanaparndv daitynmtgarditn |
yoddhumabhyyayau kruddho raktabjo mahsura
||40||

kulienhatasyu bahu susrva oitam |


samuttasthustato yodhstadrapstatparkram ||43||
yvanta patitstasya arrdraktabindava |
tvanta puru jt stadvryabalavikram ||44||
te cpi yuyudhustatra puru rakta sambhav |
sama mtbhiratyugraastrapttibhaa ||45||
punaca vajra ptena kata maya iro yad |
vavha rakta purustato jt sahasraa ||46||
vaiav samare caina cakrebhijaghna ha |
gaday taymsa aindr tamasurevaram ||47||
vaiav cakrabhinnasya rudhirasrva sambhavai |
sahasrao jagadvypta tatpramairmahsurai
||48||
akty jaghna kaumr vrh ca tathsin |
mhevar trilena raktabja mahsuram ||49||
sa cpi gaday daitya sarv evhanat pthak |
mtr kopasamvio raktabjo mahsura ||50||
tasyhatasya bahudh aktildi bhirbhuvi |
papta yo vai raktaughastensacataosur ||51||
taicsursksambhtairasurai sakala jagat |
vyptamsttato dev bhayamjagmuruttamam ||52||
tn via n surn dv caik prhasatvaram |
uvca k cmue vistra vadana kuru ||53||
macchastraptasambhtn raktabindn mahsurn |
raktabindo pratccha tva vaktrenena vegin
||54||
bhakayant cara rao tadutpannnmahsurn |
evamea kaya daitya kea rakto gamiyati ||55||
bhakya m stvay cogr na cotpatsyanti cpare |
ityuktv t tato dev lenbhijaghna tam ||56||
26

mukhena k jaghe raktabjasya oitam |


tatosvjaghntha gaday tatra caik ||57||
na csy vedan cakre gadptolpikmapi |
tasyhatasya dehttu bahu susrva oitam ||58||
yatastatastadvaktrea cmu sampratcchati |
mukhe samudgat yesy raktaptnmahsur
||59||
tcakhdtha cmu papau tasya ca oitam
||60||
dev lena vajrea bairasibhir ibhi |
jaghna raktabja ta cmu pta oitam ||61||
sa papta mahphe astrasaghasamhata |
nraktaca mahpla raktabjo mahsura ||62||
tataste hara matulam avpustrida npa |
te mtgao jto nanartsgamadoddhata
||63||
|| svasti r mrkaeya pure svarnike
manvantare devi mahatmye raktabjavadhonma
aamodhyya samptam ||

Devi Mahatmyam
Durga Saptasati
Chapter 9
Author: i mrkaeya
niumbhavadhonma navamodhyya ||
dhyna
o bandhka kcananibha rucirkaml
pkuau ca varad nijabhudaai |
bibhramindu akalbhara trinetrardhmbikeamania vapurraymi ||
rjouvca||1||

bhyacecchmyaha rotu raktabje niptite |


cakra umbho yatkarma niumbhactikopana ||3||
iruvca ||4||
cakra kopamatula raktabje niptite|
umbhsuro niumbhaca hatevanyeu chave ||5||
hanyamna mahsainya
vilokymaramudvahan|
abhyadvanniumbotha mukhyaysura senay
||6||
tasygratastath phe prvayoca mahsur
sandaauhapu kruddh hantu
devmupyayu ||7||
jagma mahvrya umbhopi svabalairvta|
nihantu caik koptktv yudda tu mtbhi
||8||
tato yuddhamatvsddevy umbhaniumbhayo|
aravaramatvogra meghayoriva varato ||9||
cicchedstcharstbhy caik
svaarotkarai|
taymsa cgeu astraughairasurevarau ||10||
niumbho niita khaga carma cdya
suprabham|
atayanmrdhni siha devy
vhanamuttamam||11||
tite vhane dev kura presimuttamam|
umbhasyu ciccheda carma cpyaa candrakam
||12||
chinne carmai khage ca akti cikepa so
sura|
tmapyasya dvidh cakre
cakrebhimukhgatm||13||
kopdhmto niumbhotha la jagrha
dnava|
yta muhiptena dev taccpyacrayat||14||

vicitramidamkhyta bhagavan bhavat mama |


devycaritamhtmya rakta bjavadhritam || 2||
27

viddhytha gad sopi cikepa caik prati|


spi devys trilena bhinn bhasmatvamgat||15||
tata parauhasta tamynta daityapugava|
hatya dev baughairaptayata bhtale||16||
tasminni patite bhmau niumbhe bhmavikrame|
bhrtaryatva sakruddha prayayau
hantumambikm||17||
sa rathasthastathtyucchai rghtaparamyudhai|
bhujairabhiratulai rvypy ea babhau
nabha||18||
tamynta samlokya dev akhamavdayat|
jyabda cpi dhanua cakrtva dusaham||19||
praymsa kakubho nijagha svanena ca|
samastadaityasainyn tejovadhavidhyin||20||
tata siho mahndai styjitebhamahmadai|
puraymsa gagana g tathaiva dio daa||21||
tata k samutpatya gagana kmmatayat|
karbhy tannindena prksvanste tirohit||22||
aahsamaiva ivadt cakra ha|
vai abdairasurstresu umbha kopa para
yayau||23||
durtma stia tiheti vyja hrmbik yad|
tad jayetyabhihita devairka sasthitai||24||
umbhengatya y aktirmukt jvltibha|
ynt vahnikbh s nirast maholkay||25||
sihandena umbhasya vypta lokatrayntaram|
nirghtanisvano ghoro jitavnavanpate||26||
umbhamuktcharndev
umbhastatprahitcharn|
ciccheda svaarairugrai ataotha
sahasraa||27||
tata s caik kruddh lenbhijaghna tam|
sa tadbhi hato bhmau mrchito nipapta ha||28||
tato niumbha samprpya cetanmttakrmuka|
jaghna arairdev k kesaria tath||29||

punaca ktv bhunmayuta danujevara|


cakryudhena ditijacdaymsa caikm||30||
tato bhagavat kruddh durgdurgrti nin|
ciccheda dev cakri svaarai syakca tn||31||
tato niumbho vegena gadmdya caikm|
abhyadhvata vai hantu daitya sensamvta||32||
tasypatata evu gad ciccheda caik|
khagena itadhrea sa ca la samdade||33||
lahasta samynta niumbhamamarrdanam|
hdi vivydha lena vegviddhena caik||34||
khinnasya tasya lena hdaynnistopara|
mahbalo mahvryastiheti puruo vadan||35||
tasya nikrmato dev prahasya svanavattata|
iraciccheda khagena tatosvapatadbhuvi||36||
tata sihaca khdogra darkuairodharn|
asur ststath k ivadt tathparn||37||
kaumr aktinirbhinn kecinneurmahsur
brahm mantraptena toyennye nirkt||38||
mhevar trilena bhinn petustathpare|
vrhtuaghtena keciccr kt bhuvi||39||
khaa khaa ca cakrea vaiavy dnav
kt|
vajrea caindr hastgra vimuktena tathpare||40||
kecidvineurasur kecinnamahhavt|
bhakitcpare kivadht mgdhipai||41||
|| svasti r mrkaeya pure svarnike
manvantare devi mahatmye niumbhavadhonma
navamodhyya samptam ||

Devi Mahatmyam
Durga Saptasati
Chapter 10
Author: i mrkaeya
28

umbhovadho nma daamodhyya ||


iruvca||1||
niumbha nihata dv
bhrtaramprasammita|
hanyamna bala caiva umba kddho
bravdvaca || 2 ||
balvalepadue tva m durge garva mvaha|
anys balamritya yuddyase ctimnin ||3||
devyuvca ||4||
ekaivha jagatyatra dvity k mampar|
payait dua mayyeva viantyo madvibhtaya
||5||
tata samastst devyo brahm pramukhlayam|
tasy devystanau jagmurekaivsttadmbik ||6||

cinne dhanui daityendrastath aktimathdade|


cichceda dev cakrea tmapyasya karesthitm||15||
tata khaga mupdya ata candra ca bhnumat|
abhyadhvattad dev daitynmadhipevara||16||
tasypatata evu khaga ciccheda caik|
dhanurmuktai itairbaicarma
crkakarmalam||17||
hatva patata evu khaga cichceda caik|
jagrha mudgara ghoram
ambiknidhanodyata||18||
cicchedpatatastasya mudgara niitai arai|
tathpi sobhyadhvatta
muimudyamyavegavn||19||
sa mui ptaymsa hdaye daitya pugava|
devysta cpi s dev tale no rasya tayat||20||

devyuvca ||6||

talaprahrbhihato nipapta mahtale|


sa daityarja sahas punareva tathotthita ||21||

aha vibhty bahubhiriha rpairyadsthit|


tatsahta mayaikaiva timyjau sthiro bhava
||8||

utpatya ca praghyoccair dev gaganamsthita|


tatrpi s nirdhr yuyudhe tena caik||22||

iruvca ||9||
tata pravavte yuddha devy umbhasya
cobhayo|
payat sarvadevnm asur ca druam ||10||
ara varai itai astraistath cstrai sudruai|
tayoryuddamabhdbhya sarvalokabhayakaram
||11||
divynyatri atao mumuce ynyathmbik|
babhaa tni daityendrastatpratghtakartbhi
||12||
muktni tena cstri divyni paramevar|
babhaja llayaivogra hjkroccradibhi||13||
tata araatairdevm ccdayata sosura|
spi tatkupit dev dhanucichceda ceubhi||14||

niyuddha khe tad daitya caik ca parasparam|


cakratu pradhama siddha
munivismayakrakam||23||
tato niyuddha sucira ktv tenmbik saha|
utpya bhrmaymsa cikepa dharatale||24||
sakiptodhara prpya muimudyamya vegavn|
abhyadhvata dutm caiknidhanecchay||25||
tamyanta tato dev sarvadaityajanearvam|
jagaty ptaymsa bhitv lena vakasi||26||
sa gatsu paptorvy devlgravikata|
clayan sakal pthv sbdidvp saparvatm
||27||
tata prasanna makhila hate tasmin durtmani|
jagatsvsthyamatvpa nirmala cbhavannabha
||28||

29

utptamegh solk yeprgsaste ama yayu|


sarito mrgavhinyastathsastatra ptite ||29||

ap svarpa sthitay tvayaita


dpyyate ktsnamalaghya vrye ||4||

tato deva ga sarve hara nirbharamnas|


babhvurnihate tasmin gandarv lalita jagu||30||

tva vaiavaktiranantavry
vivasya bja paramsi my|
sammohita devisamasta metatttva vai prasann bhuvi muktihetu ||5||

avdaya stathaivnye nantucpsaroga|


vavu puystath vt suprabho
bhddhivkara||31||
jajvalucgnaya nt ntadigjanitasvan||32||
|| svasti r mrkaeya pure
svarnikemanvantare devi mahatmye umbhovadho
nma daamo dhyya samptam ||

Devi Mahatmyam
Durga Saptasati
Chapter 11
Author: i mrkaeya
nryastutirnma ekdaodhyya ||
dhyna
o blrkavidyutim indukir tugakuc
nayanatrayayuktm |
smeramukh varadkuapabhtikar prabhaje
bhuvanem ||
iruvca||1||
devy hate tatra mahsurendre
sendr sur vahnipurogamstm|
ktyyan tuuvurialbhdviksivaktrbja viksit || 2 ||
devi prapannrtihare prasda
prasda mtarjagatobhilasya|
prasdavivevari phiviva
tvamvar devi carcarasya ||3||
dhra bht jagatastvamek
mahsvarpea yata sthitsi

vidy samaststava devi bhed|


striya samast sakal jagatsu|
tvayaikay pritamambayaitat
kte stuti stavyaparparokti ||6||
sarva bht yad dev bhukti muktipradyin|
tva stut stutaye k v bhavantu paramoktaya ||7||
sarvasya buddhirpea janasya hdi sasthite|
svargpavargade devi nryai namostute ||8||
kalkhdirpea parima pradyini|
vivasyoparatau akte nryai namostute ||9||
sarva magaa mgaye ive sarvrtha sdhike|
araye trayambake gaur nryai namostute
||10||
sisthitivinn aktibhte santani|
guraye guamaye nryai namostute ||11||
aragata dnrta paritraparyae|
sarvasyrtihare devi nryai namostute ||12||
hasayukta vimnasthe brahm rpadhri|
kaumbha karike devi nryai namostute
||13||
trilacandrhidhare mahvabhavhini|
mhevar svarpea nryai namostute ||14||
mayra kukkuavte mahaktidharenaghe|
kaumrrpasasthne nryai namostute||15||
akhacakragadrgaghtaparamyudhe|
prasda vaiavrpenryai namostute||16||

30

ghtogramahcakre datroddhtavasundhare|
varharpii ive nryai namostute||17||
nsiharpeogrea hantu daityn ktodyame|
trailokyatrasahite nryai namostute||18||
kirini mahvajre sahasranayanojjvale|
vtraprahre caindri nryai namostute ||19||
ivadtsvarpea hatadaitya mahbale|
ghorarpe mahrve nryai namostute||20||
datrkara vadane iromlvibhae|
cmue muamathane nryai namostute||21||
lakm lajje mahvidhye raddhe pui svadhe
dhruve|
mahrtri mahmye nryai namostute||22||
medhe sarasvati vare bhti bbhravi tmasi|
niyate tva prasdee nryai namostute||23||
sarvasvarpe sarvee sarvaaktisamanvite|
bhayebhyastrhi no devi durge devi namostute
||24||
etatte vadana saumya locanatrayabhitam|
ptu na sarvabhtebhya ktyyini namostute
||25||
jvlkaramatyugramaesurasdanam|
trila ptu no bhtirbhadrakli namostute||26||

etatkta yatkadana tvaydya


darmadvi devi mahsurm|
rpairanekairbhahudhtmamrti
ktvmbhike tatprakaroti kny||30||
vidysu streu viveka dpe
vdyeu vkyeu ca k tvadany
mamatvagarteti mahndhakre
vibhrmayatyetadatva vivam||31||
raksi yatro gravica ng
yatrrayo dasyubalni yatra|
davnalo yatra tathbdhimadhye
tatra sthit tva paripsi vivam||32||
vivevari tva paripsi viva
vivtmik dhrayasti vivam|
viveavandhy bhavat bhavanti
vivray yetvayi bhaktinamr||33||
devi prasda pariplaya nori
bhternitya yathsuravaddadhunaiva sadya|
ppni sarva jagat praama nayu
utptapkajanitca mahopasargn||34||
praatn prasda tva devi vivrti hrii|
trailokyavsinmye lokn varad bhava||35||
devyuvca||36||
varadha suraga para yanmanaseccatha|
ta vudhva prayacchmi jagatmupakrakam
||37||
dev cu||38||

hinasti daityatejsi svanenprya y jagat|


s gha ptu no devi ppebhyo na sutniva||27||

sarvabdh praamana trailokyasykhilevari|


evameva tvaykrya masmadvairi vinanam||39||

asursgvaspakacarcitaste karojvala|
ubhya khago bhavatu caike tv nat
vayam||28||

devyuvca||40||

rognaenapahasi tu
ru tu km sakalnabhn
tvmritn na vipannar|
tvmrit rayat praynti||29||

vaivasvatentare prpte aviatime yuge|


umbho niumbhacaivnyvutpatsyete mahsurau
||41||
nandagopaghe jt yaodgarbha sambhav|
tatastaunayiymi vindhycalanivsin||42||
31

punarapyatiraudrea rpea pthivtale|


avatrya haviymi vaipracittstu dnavn ||43||
bhakya yantyca tnugrn vaipracittn mahsurn|
raktadant bhaviyanti dimkusumopam||44||
tato m devat svarge martyaloke ca mnav|
stuvanto vyhariyanti satata raktadantikm||45||
bhyaca atavrikym anvymanambhasi|
munibhi sastut bhmau sambhaviymyayonij
||46||
tata atena netr nirkiymyaha munn
krtiyiyanti manuj atkmiti m tata||47||
tato hamakhila lokamtmadehasamudbhavai|
bhariymi sur kairve pra dhrakai||48||
kambharti vikhyti tad ysymyaha bhuvi|
tatraiva ca vadhiymi durgamkhya
mahsuram||49||
durgdevti vikhyta tanme nma bhaviyati|
punacha yadbhma rpa ktv
himcale||50||
raksi kayayiymi munn tra krat|
tad m munaya sarve stoyantyna
mramrtaya||51||
bhmdevti vikhyta tanme nma bhaviyati|
yadrukhyastrailokye mahbdh kariyati||52||

Devi Mahatmyam
Durga Saptasati
Chapter 12
Author: i mrkaeya
phalarutirnma dvdaodhyya ||
dhyna
vidhyuddhma samaprabh mgapati skandha
sthit bha|
kanybhi karavla khea vilasaddastbhi rsevit
hastaicakra gadhsi khea viikh gua
tarjan
vibhra manaltmik iidhar durg
trinetr bhaje
devyuvca||1||
ebhi stavaica m nitya stoyate ya samhita|
tasyha sakal bdh nayiymya saayam
||2||
madhukaiabhana ca mahisuraghtanam|
krtiyiyanti ye ta dvadvadha
umbhaniumbhayo ||3||
aamy ca caturdhay navamy
caikacetasa|
royanti caiva ye bhakty mama
mhtmyamuttamam ||4||

tadha bhrmara rpa


ktvsajkhyeyaapadam|
trailokyasya hitrthya vadhiymi mahsuram||53||

na te dukta kicid duktotth na cpada|


bhaviyati na dridrya na cai veaviyojanam ||5||

bhrmartica m lok stadstoyanti sarvata|


ittha yad yad bdh dnavotth bhaviyati||54||

atrubhyo na bhaya tasya dasyuto v na rjata|


na astrnalato yaught kadcit sambhaviyati ||6||

tad tadvatryha kariymyarisakayam ||55||

tasmnmamaitanmhatmya pahitavya
samhitai|
rotavya ca sad bhakty para svastyayana hi
tat ||7||

|| svasti r mrkaeya pure svarnike


manvantare devi mahatmye nryastutirnma
ekdaodhyya samptam ||

upa sargna estu mahmr samudbhavn|


tath trividha mutpta mhtmya amayenmama
||8||
32

yatraita tpahyate samyanityamyatane mama|


sad na tadvimokymi snnidhya tatra mesthitam
||9||

vipr bhojanairhomai prokayairaharniam|


anyaica vividhairbhogai pradnairvatsarea
y||21||

bali pradne pjymagni krye mahotsave|


sarva mamaitanmhtmyam uccrya
rvyamevaca ||10||

prtirme kriyate ssmin sakduccarite rute|


ruta harati ppni tathrogya prayacchati ||22||

jnatjnat vpi bali pj tath ktm|


pratkiymyaha prty vahni homa tath ktam
||11||
aratkle mahpj kriyate yca vrik|
tasy mamaitanmhtmya rutv
bhaktisamanvita ||12||
sarvabdhvinirmukto dhanadhnyasamanvita|
manuyo matprasdena bhaviyati na saaya||13||
rutv mamaitanmhtmya tath cotpattaya
ubh|
parkrama ca yuddheu jyate nirbhaya
pumn||14||
ripava sakaya ynti kay copapadhyate|
nandate ca kula pus mahtmya
mamavatm||15||
ntikarmi sarvatra tath dusvapnadarane|
grahapsu cogrsu mahtmya
uynmama||16||

rak karoti bhtebhyo janman krtina mama|


yuddeu carita yanme dua daitya
nibarhaam||23||
tasmichte vairikta bhaya pus na jyate|
yumbhi stutayo yca yca brahmaribhi
kt||24||
brahma ca ktststu prayacchantu ubh
matim|
araye prntare vpi dvgni parivrita||25||
dasyubhirv vta nye ghto vpi atbhi|
sihavyghrnuyto v vanev vana hastibhi||26||
r kruddena capto vadhyo banda gatopiv|
ghrito v vtena sthita pote mahrave||27||
patatsu cpi astreu sagrme bhadrue|
sarvbdhu ghorsu vedanbhyarditopiv||28||
smaran mamaitaccarita naro mucyeta sakat|
mama prabhvtsihdy dasyavo vairia
stath||29||

upasarg ama ynti grahapca dru


dusvapna ca nbhirda
susvapnamupajyate||17||

drdeva palyante smaratacarita mama||30||

blagrahbhibhtna bln ntikrakam|


saghtabhede ca n
maitrkaraamuttamam||18||

ityuktv s bhagavat caik caavikram|


payat sarva devn tatraivntaradhyata||32||

durvttnmae balahnikara param|


rakobhtapicn pahandeva nanam||19||

tepi dev nirtak svdhikrnyath pur|


yaabhgabhuja sarve cakrurvi nihatraya||33||

sarva mamaitanmhtmya mama


sannidhikrakam|
paupuprghyadhpaica
gandhadpaistathottamai||20||

daityca devy nihate umbhe devaripau yudhi


jagadvidhvasake tasmin mahogretula
vikrame||34||

iruvca||31||

niumbhe ca mahvrye e ptamyayu||35||


33

eva bhagavat dev s nitypi puna puna|


sambhya kurute bhpa jagata pariplanam||36||

tay tvamea vaiyaca tathaivnye vivekina|


mohyante mohitcaiva mohameyanti cpare ||4||

tayaitanmohyate viva saiva viva prasyate|


sycit ca vina tu ddhi prayacchati||37||

tmupaihi mahrja araa paramevar|


rdhit saiva n bhogasvargpavargad ||5||

vypta tayaitatsakala brahma manujevara|


mahdevy mahk mahmr svarpay||38||

mrkaeya uvca ||6||

saiva kle mahmr saiva stirbhavatyaj|


sthiti karoti bhtn saiva kle santan||39||
bhavakle n saiva lakmrvddhiprad ghe|
saivbhve tath lakm rvinyopajyate||40||
stut sampjit pupairgandhadhpdibhistath|
dadti vitta putrca mati dharme gati
ubh||41||
|| iti r mrkaeya pure svarnike manvantare
dev mahatmye phalarutirnma dvdaodhyya
samptam ||

Devi Mahatmyam
Durga Saptasati
Chapter 13

iti tasya vaca tv suratha sa nardhipa|


praipatya mahbhga tami saitavratam ||7||
nirviotimamatvena rjypahareana ca|
jagma sadyastapase saca vaiyo mahmune ||8||
sandaranrthamambhy na006ch;pulina
msthita|
sa ca vaiyastapastepe dev skta para japan ||9||
tau tasmin puline devy ktv mrti mahmaym|
arha cakratustasy pupadhpgnitarpaai
||10||
nirhrau yathrau tanmanaskau samhitau|
dadatustau balicaiva nijagtrsgukitam ||11||
eva samrdhayatostribhirvarairyattmano|
paritu jagaddhtr pratyaka prha caik ||12||
devyuvc||13||

Author: i mrkaeya

yatprrthyate tvay bhpa tvay ca kulanandana|


mattastatprpyat sarva paritu dadmite||14||

surathavaiyayorvarapradna nma trayodao


dhyya ||

mrkaeya uvca||15||

dhyna
o blrka maalbhs caturbhu trilocanm
|
pkua varbhtrdhrayant iv bhaje ||
iruvca || 1 ||
etatte kathita bhpa devmhtmyamuttamam |
evamprabhv s dev yayeda dhryate jagat ||2||
vidy tathaiva kriyate bhagavadviumyay |
tay tvamea vaiyaca tathaivnye vivekina ||3||

tato vavre npo rjyamavibhrayanyajanmani|


atraivaca ca nijam rjya hataatrubala balt||16||
sopi vaiyastato na vavre nirviamnasa|
mametyahamiti pra sajgavicyuti krakam ||17||
devyuvca||18||
svalpairahobhir npate sva rjya prpsyate
bhavn|
hatv ripnaskhalita tava tatra bhaviyati||19||
mtaca bhya samprpya janma devdvivasvata|
svariko manurnma bhavnbhuvi bhaviyati||20||
34

vaiya varya tvay yaca varosmatto


bhivcita|
ta prayacchmi sasiddhyai tava na
bhaviyati||21||
mrkaeya uvca
iti datv tayordev yathkhilaita vara|
bhabhvntarhit sadyo bhakty
tbhymabhiut||22||
eva devy vara labdhv suratha
katriyarabha|
sryjjanma samsdya svarirbhavit manu||23||
iti datv tayordev yathabhilaita varam|
babhvntarhit sadhyo bhakty
tbhymabhiut||24||
eva devy vara labdhv suratha
katriyarabha|
sryjjanma samsdya svarirbhavit manu||25||
|klm o|
|| jaya jaya r mrkaeyapure svarike
manvantare devmahatyme surathavaiya yorvara
pradna nma trayodaodhyyasamptam ||
||r sapta at devmahatmyam samptam ||
| o tat sat |

Sri Devi Khadgamala


Stotram
r dev sambodhana (1)
o ai hr rm ai kl sau o
namastripurasundar,

nysgadevat (6)
hdayadev, irodev, ikhdev, kavacadev,
netradev, astradev,
tithinitydevat (16)
kmevar, bhagamlin, nityaklinne, bherue,
vahnivsin, mahvajrevar, ivadt, tvarite,
kulasundar, nitye, nlapatke, vijaye, sarvamagae,
jvlmlin, citre, mahnitye,
divyaughagurava (7)
paramevara, paramevar, mitreamay,
uamay, carynthamay, lopmudramay,
agastyamay,
siddhaughagurava (4)
klatpaamay, dharmcryamay,
muktakevaramay, dpakalnthamay,
mnavaughagurava (8)
viudevamay, prabhkaradevamay,
tejodevamay, manojadevamayi, kayadevamay,
vsudevamay, ratnadevamay, rrmnandamay,
rcakra prathamvaraadevat
aimsiddhe, laghimsiddhe, garimsiddhe,
mahimsiddhe, itvasiddhe, vaitvasiddhe,
prkmyasiddhe, bhuktisiddhe, icchsiddhe,
prptisiddhe, sarvakmasiddhe, brhm, mhevar,
kaumri, vaiav, vrh, mhendr, cmue,
mahlakm, sarvasakobhi, sarvavidrvi,
sarvkari, sarvavaakar, sarvonmdin,
sarvamahkue, sarvakhecar, sarvabje,
sarvayone, sarvatrikhae, trailokyamohana
cakrasvmin, prakaayogin,
rcakra dvityvaraadevat
kmkari, buddhykari, ahakrkari,
abdkari, sparkari, rpkari, raskari,
gandhkari, cittkari, dhairykari,
smtykari, nmkari, bjkari, tmkari,
amtkari, arrkari, sarvparipraka
cakrasvmin, guptayogin,
rcakra ttyvaraadevat
anagakusume, anagamekhale, anagamadane,
anagamadanture, anagarekhe, anagavegin,
anagkue, anagamlin,
sarvasakobhaacakrasvmin, guptatarayogin,
35

rcakra caturthvaraadevat
sarvasakobhi, sarvavidrvin, sarvkari,
sarvahldin, sarvasammohin, sarvastambhin,
sarvajmbhi, sarvavaakar, sarvarajan,
sarvonmdin, sarvrthasdhike,
sarvasampattipri, sarvamantramay,
sarvadvandvakayakar, sarvasaubhgyadyaka
cakrasvmin, sampradyayogin,
rcakra pacamvaraadevat
sarvasiddhiprade, sarvasampatprade,
sarvapriyakar, sarvamagaakri,
sarvakmaprade, sarvadukhavimocan,
sarvamtyupraamani, sarvavighnanivri,
sarvgasundar, sarvasaubhgyadyin,
sarvrthasdhaka cakrasvmin, kulottrayogin,
rcakra avaraadevat
sarvae, sarvaakte, sarvaivaryapradyin,
sarvanamay, sarvavydhivinin,
sarvdhrasvarpe, sarvappahare, sarvnandamay,
sarvaraksvarpi, sarvepsitaphalaprade,
sarvarakkaracakrasvmin, nigarbhayogin,
rcakra saptamvaraadevat
vain, kmevar, modin, vimale, arue, jayin,
sarvevar, kauini, sarvarogaharacakrasvmin,
rahasyayogin,
rcakra aamvaraadevat
bin, cpin, pin, akuin, mahkmevar,
mahvajrevar, mahbhagamlin,
sarvasiddhipradacakrasvmin, atirahasyayogin,
rcakra navamvaraadevat
r r mahbharike,
sarvnandamayacakrasvmin,
parpararahasyayogin,
navacakrevar nmni
tripure, tripure, tripurasundar, tripuravsin,
tripurr, tripuramlin, tripurasiddhe, tripurmb,
mahtripurasundar,
rdev vieani namaskranavkarca
mahmahevar, mahmahr, mahmahakte,
mahmahgupte, mahmahapte,
mahmahnande, mahmahskandhe,
mahmahaye, mahmah rcakranagarasmr,
namaste namaste namaste nama |
36

DEVI-APARDHAKSHAMPANA-

STOTRAM

1. na mantram no yantram tadapi cha na jaane

mayaa panchaa-sheete-radhikam-apaneete tu
vayasi |
idaaneem chen-maata-stava yadi kripaa naapi
bhavitaa
niraalambo lambo-darajanani kam yaami sharaam
||

stuti-maho
na chaa-hvaanam dhyaanam tadapi cha na jaane
stuti-kathaah |
na jaane mudraaste tadapi cha na jaane vilapanam
param jaane maatas-tvada-nusaraam kleshaharaam ||
2. vidhera-gyaanena dravia-vira-heaala-satayaa
vidheyaa-shaktya-tvaat-tava charaa-yoryaa
chyutira-bhoot |
tadetat-khantavyam janani sakalod-dhaarii shive
kuputro jaayeta kvachidapi kumaataa na bhavati ||
3. prithivyaam putraaste janani bahavah santi
saralaah
param tehaam madhye virala-taraloham tava
sutaha |
madeeyoyam tyaagah samu-chitamidam no tava
shive
kuputro jaayeta kvachidapi kumaataa na bhavati ||
4. jagan-maatar-maata-stava charaa-sevaa na
rachitaa
na vaa dattam devi draviam-api bhoo-yastava
mayaa |
tathaapi tvam sneham mayi nirupamam yatprakuruhe
kuputro jaayeta kvachidapi kumaataa na bhavati ||
5. parit-yaktaa devaa vividha-vidhi-sevaa-kulatayaa

6. shvapaako jal-paako bhavati madhu-paakopamagiraa


niraatanko ranko viharati chiram koi-kanakaih |
tavaa-pare kare vishati manu-vare phalamidam
janah ko jaaneete janani japaneeyam japa-vidhau
||
7. chitaa-bhasmaa-lepo garalama-shanam dikpaadharo
jaaa-dhaaree kahe bhuja-gapati-haaree
pashupatihi |
kapaalee bhootesho bhajati jagadee-shaikapadaveem
bhavaani tvat-paai-grahaa-pari-paaeephalamidam ||
8. na mokha-syaa-kaankhaa bhava-vibhavavaan-chhaapi cha na me
na vigyaanaa-pekhaa shashi-mukhi sukhechchhaapi na punaha |
atastvaam sanyaache janani jananam yaatu mama
vai
mriaanee rudraaee shiva-shiva bhavaaneeti
japataha ||

Sree Lalita Sahasra


Nama Stotram
37

hari o
r mt, r mahr, rmat-sihsanevar |
cidagni kuasambht, devakryasamudyat || 1 ||
udyadbhnu sahasrbh, caturbhu samanvit |
rgasvarpa phy, krodhkrkuojjval || 2 ||
manorpekukoda, pacatanmtra syak |
nijrua prabhpra majjad-brahmamaal || 3
||
campakoka punnga saugandhika lasatkac
kuruvinda maire kanatkora mait || 4 ||
aam candra vibhrja daikasthala obhit |
mukhacandra kaakbha mganbhi vieak || 5 ||
vadanasmara mgalya ghatoraa cillik |
vaktralakm parvha calanmnbha locan || 6 ||
navacampaka pupbha nsdaa virjit |
trknti tiraskri nsbharaa bhsur || 7 ||
kadamba majarklupta karapra manohar |
taka yugabhta tapanoupa maal || 8 ||
padmarga ildara paribhvi kapolabh |
navavidruma bimbar nyakkri radanacchad || 9 ||
uddha vidykurkra dvijapakti dvayojjval |
karpravi kmoda samkara ddigantar || 10 ||
nijasallpa mdhurya vinirbhar-tsita kacchap |
mandasmita prabhpra majjat-kmea mnas || 11
||
ankalita sdya cubuka r virjit |
kmeabaddha mgalya straobhita kanthar || 12
||
kanakgada keyra kamanya bhujnvit |
ratnagraiveya cintka lolamukt phalnvit || 13 ||
kmevara premaratna mai pratipaastan|
nbhylavla romi latphala kucadvay || 14 ||
lakyaromalat dhrat samunneya madhyam |
stanabhra daan-madhya paabandha vaitray || 15
||

arurua kausumbha vastra bhsvat-kata |


ratnakikii kramya raandma bhit || 16 ||
kmea ta saubhgya mrdavoru dvaynvit |
mikya makukra jnudvaya virjit || 17 ||
indragopa parikipta smara tbha jaghik |
ghagulbh krmapha jayiu prapadnvit || 18
||
nakhaddhiti sachanna namajjana tamogu |
padadvaya prabhjla parkta saroruh || 19 ||
ijna maimajra maita r padmbuj |
mar mandagaman, mahlvaya evadhi || 20 ||
sarvrunavadyg sarvbharaa bhit |
ivakmevarkasth, iv, svdhna vallabh || 21
||
sumeru madhyagasth, rmannagara nyik |
cintmai ghntasth, pacabrahmsanasthit || 22
||
mahpadmav sasth, kadamba vanavsin |
sudhsgara madhyasth, kmk kmadyin || 23
||
devari gaasaghta styamntma vaibhav |
bhasura vadhodyukta aktisen samanvit || 24 ||
sampatkar samrha sindhura vrajasevit |
avrhdhihitva koikoi bhirvt || 25 ||
cakrarja rathrha sarvyudha parikt |
geyacakra rathrha mantri parisevit || 26 ||
kiricakra rathrha daanth puraskt |
jvlmlini kkipta vahniprkra madhyag || 27 ||
bhaasainya vadhodyukta akti vikramaharit |
nity parkramopa nirkaa samutsuk || 28 ||
bhaaputra vadhodyukta blvikrama nandit |
mantriyamb viracita viaga vadhatoit || 29 ||
viukra praharaa vrh vryanandit |
kmevara mukhloka kalpita r gaevar || 30 ||
38

mahgaea nirbhinna vighnayantra praharit |


bhasurendra nirmukta astra pratyastra vari ||
31 ||
kargui nakhotpanna nryaa dakti |
mahpupatstrgni nirdagdhsura sainik || 32 ||
kmevarstra nirdagdha sabhasura nyak |
brahmopendra mahendrdi devasastuta vaibhav ||
33 ||
haranetrgni sandagdha kma sajvanauadhi |
rmadvgbhava kaika svarpa mukhapakaj ||
34 ||
kahdha kaiparyanta madhyaka svarpi |
aktikaika tpanna kayathobhga dhri || 35 ||
mlamantrtmik, mlaka traya kaebar |
kumtaika rasik, kuasaketa plin || 36 ||
kugan, kuntasth, kauin, kuayogin |
aku, samayntasth, samaycra tatpar || 37 ||
mldhraika nilay, brahmagranthi vibhedin |
maiprnta rudit, viugranthi vibhedin || 38 ||
cakrntarasth, rudragranthi vibhedin |
sahasrrmbuj rh, sudhsrbhi vari || 39 ||
taillat samaruci, a-cakropari sasthit |
mahakti, kualin, bisatantu tanyas || 40 ||
bhavn, bhvangamy, bhavraya kuhrik |
bhadrapriy, bhadramrti, rbhaktasaubhgya dyin
|| 41 ||
bhaktipriy, bhaktigamy, bhaktivay, bhaypah |
mbhav, radrdhy, arv, armadyin || 42 ||
kar, rkar, sdhv, araccandranibhnan |
todar, ntimat, nirdhr, nirajan || 43 ||
nirlep, nirmal, nity, nirkr, nirkul |
nirgu, nika, nt, nikm, nirupaplav || 44 ||
nityamukt, nirvikr, niprapac, nirray |
nityauddh, nityabuddh, niravady, nirantar || 45
||

nikra, nikaak, nirupdhi, rnirvar |


nrg, rgamathan, nirmad, madanin || 46 ||
nicint, nirahakr, nirmoh, mohanin |
nirmam, mamathantr, nipp, ppanin || 47 ||
nikrodh, krodhaaman, nirlobh, lobhanin |
nisaay, saayaghn, nirbhav, bhavanin ||
48 ||
nirvikalp, nirbdh, nirbhed, bhedanin |
nirn, mtyumathan, nikriy, niparigrah || 49 ||
nistul, nlacikur, nirapy, niratyay |
durlabh, durgam, durg, dukhahantr,
sukhaprad || 50 ||
duadr, durcra aman, doavarjit |
sarva, sndrakaru, samndhikavarjit || 51 ||
sarvaaktimay, sarvamaga, sadgatiprad |
sarvevar, sarvamay, sarvamantra svarpi || 52 ||
sarvayantrtmik, sarvatantrarp, manonman |
mhevar, mahdev, mahlakm, rmapriy || 53
||
mahrp, mahpjy, mahptaka nin |
mahmy, mahsattv, mahakti rmahrati || 54
||
mahbhog, mahaivary, mahvry, mahbal |
mahbuddhi, rmahsiddhi, rmahyogevarevar ||
55 ||
mahtantr, mahmantr, mahyantr, mahsan |
mahyga kramrdhy, mahbhairava pjit || 56 ||
mahevara mahkalpa mahtava ski |
mahkmea mahi, mahtripura sundar || 57 ||
catuayupacrhy, catuai kamay |
mah catuai koi yogin gaasevit || 58 ||
manuvidy, candravidy, candramaalamadhyag |
crurp, cruhs, crucandra kadhar || 59 ||
carcara jagannth, cakrarja niketan |
prvat, padmanayan, padmarga samaprabh || 60
||
39

pacapretsansn, pacabrahma svarpi |


cinmay, paramnand, vina ghanarpi || 61 ||

vijay, vimal, vandy, vandru janavatsal |


vgvdin, vmake, vahnimaala vsin || 77 ||

dhynadhyt dhyeyarp, dharmdharma vivarjit |


vivarp, jgari, svapant, taijastmik || 62 ||

bhaktimat-kalpalatik, paupa vimocan |


sahtea pa, sadcra pravartik || 78 ||

supt, prtmik, tury, sarvvasth vivarjit |


sikartr, brahmarp, goptr, govindarpi || 63 ||

tpatraygni santapta samhldana candrik |


taru, tpasrdhy, tanumadhy, tamopah || 79
||

sahri, rudrarp, tirodhnakarvar |


sadivnugrahad, pacaktya parya || 64 ||
bhnumaala madhyasth, bhairav, bhagamlin |
padmsan, bhagavat, padmanbha sahodar || 65 ||

citi, statpadalakyrth, cideka rasarpi |


svtmnandalavbhta brahmdynanda santati ||
80 ||

unmea nimiotpanna vipanna bhuvanvai |


sahasraravadan, sahasrk, sahasrapt || 66 ||

par, pratyakcit rp, payant, paradevat |


madhyam, vaikharrp, bhaktamnasa hasik ||
81 ||

brahma kajanan, varrama vidhyin |


nijrpanigam, puypuya phalaprad || 67 ||

kmevara pran, kta, kmapjit |


gra rasasampr, jay, jlandharasthit || 82 ||

ruti smanta sindhrkta pdbjadhik |


sakalgama sandoha uktisampua mauktik || 68 ||

oya phanilay, bindumaala vsin |


rahoyga kramrdhy, rahastarpaa tarpit || 83 ||

pururthaprad, pr, bhogin, bhuvanevar |


ambik,ndi nidhan, haribrahmendra sevit || 69
||

sadya prasdin, vivaski, skivarjit |


aagadevat yukt, guya pariprit || 84 ||

nrya, ndarp, nmarpa vivarjit |


hrkr, hrmat, hdy, heyopdeya varjit || 70 ||
rjarjrcit, r, ramy, rjvalocan |
rajan, rama, rasy, raatkikii mekhal || 71 ||
ram, rkenduvadan, ratirp, ratipriy |
rakkar, rkasaghn, rm, ramaalampa || 72 ||
kmy, kmakarp, kadamba kusumapriy |
kaly, jagatkand, karurasa sgar || 73 ||
kavat, kalp, knt, kdambarpriy |
varad, vmanayan, vrumadavihval || 74 ||
vivdhik, vedavedy, vindhycala nivsin |
vidhtr, vedajanan, viumy, vilsin || 75 ||
ketrasvarp, ketre, ketra ketraa plin |
kayavddhi vinirmukt, ketrapla samarcit || 76 ||

nityaklinn, nirupam, nirva sukhadyin |


nity, oaikrp, rkahrdha arri || 85 ||
prabhvat, prabhrp, prasiddh, paramevar |
mlaprakti ravyakt, vyaktvyakta svarpi ||
86 ||
vypin, vividhkr, vidyvidy svarpi |
mahkmea nayan, kumudhlda kaumud || 87 ||
bhaktahrda tamobheda bhnumad-bhnusantati |
ivadt, ivrdhy, ivamrti, ivakar || 88 ||
ivapriy, ivapar, ie, iapjit |
apramey, svaprak, manovcma gocar || 89 ||
cicchakti, cetanrp, jaaakti, rjatmik |
gyatr, vyhti, ssandhy, dvijabnda nievit || 90 ||
tattvsan, tattvamay, pacakontarasthit |
nissmamahim, nityayauvan, madalin || 91 ||
40

madaghrita raktk, madapala gaabh |


candana dravadigdhg, cmpeya kusuma priy ||
92 ||
kual, komalkr, kuruku, kulevar |
kuakulay, kaua mrgatatpara sevit || 93 ||

ml dhrmbujrh, pacavaktr,
sthisasthit |
akudi prahara, varaddi nievit || 106 ||
mudgaudansakta citt, skinyambsvarpi |
cakrbjanilay, uklavar, anan || 107 ||

kumra gaanthmb, tui, pui, rmati, rdhti |


nti, svastimat, knti, rnandin, vighnanin || 94
||

majjsasth, hasavat mukhyaakti samanvit |


haridrnnaika rasik, hkin rpadhri || 108 ||

tejovat, trinayan, lolk kmarpi |


mlin, hasin, mt, malaycala vsin || 95 ||

sahasradaa padmasth, sarvavaropa obhit |


sarvyudhadhar, ukla sasthit, sarvatomukh ||
109 ||

sumukh, nain, subhr, obhan, suranyik |


klakah, kntimat, kobhi, skmarpi || 96 ||
vajrevar, vmadev, vayovasth vivarjit |
siddhevar, siddhavidy, siddhamt, yaasvin ||
97 ||

sarvaudana prtacitt, ykinyamb svarpi |


svh, svadh,mati, rmedh, ruti, smti,
ranuttam || 110 ||
puyakrti, puyalabhy, puyaravaa krtan |
pulomajrcit, bandhamocan, bandhurlak || 111 ||

viuddhi cakranilay,raktavar, trilocan |


khavgdi prahara, vadanaika samanvit || 98 ||

vimararpi, vidy, viyaddi jagatpras |


sarvavydhi praaman, sarvamtyu nivri || 112 ||

pyasnnapriy, tvak-sth, pauloka bhayakar |


amtdi mahakti savt, kinvar || 99 ||

agragay,cintyarp, kalikalmaa nin |


ktyyin, klahantr, kamalka nievit || 113 ||

anhatbja nilay, ymbh, vadanadvay |


darojjval,kamldhidhar, rudhira sasthit
|| 100 ||

tmbla prita mukh, dim kusumaprabh |


mgk, mohin, mukhy, mn, mitrarpi ||
114 ||

kartrydi aktyoghavt, snigdhaudanapriy |


mahvrendra varad, rkiyamb svarpi || 101 ||
maiprbja nilay, vadanatraya sayut |
vajrdhikyudhopet, marydibhi rvt || 102 ||
raktavar, msanih, gunna prtamnas |
samasta bhaktasukhad, lkinyamb svarpi || 103
||
svdhihnmbu jagat, caturvaktra manohar |
ldyyudha sampann, ptavar,tigarvit ||
104 ||
medonih, madhuprt, bandinydi samanvit |
dadhyannsakta hday, kin rpadhri || 105 ||

nityatpt, bhaktanidhi, rniyantr, nikhilevar |


maitrydi vsanlabhy, mahpraaya ski || 115
||
parakti, parnih, prana ghanarpi |
mdhvpnlas, matt, mtk vara rpi || 116 ||
mahkailsa nilay, mla mdudorlat |
mahany, daymrt, rmahsmrjyalin || 117 ||
tmavidy, mahvidy, rvidy, kmasevit |
roakar vidy, trik, kmakoik || 118 ||
kakakikar bhta kamal koisevit |
irasthit, candranibh, phlasthendra
dhanuprabh || 119 ||
41

hdayasth, raviprakhy, trikontara dpik |


dkya, daityahantr, dakayaa vinin || 120 ||

bhrp, bhatsen, bhvbhva vivarjit |


sukhrdhy, ubhakar, obhan sulabhgati || 133
||

darndoita drghk, darahsojjvalanmukh |


gurumrti, rguanidhi, rgomt, guhajanmabh ||
121 ||

rjarjevar, rjyadyin, rjyavallabh |


rjat-kp, rjapha niveita nijrit || 134 ||

deve, daantisth, daharka rpi |


pratipanmukhya rknta tithimaala pjit || 122 ||

rjyalakm, koanth, caturaga balevar |


smrjyadyin, satyasandh, sgaramekhal || 135 ||

katmik, kanth, kvylpa vinodin |


sacmara ramv savyadakia sevit || 123 ||

dkit, daityaaman, sarvaloka vaakar |


sarvrthadtr, svitr, saccidnanda rpi || 136 ||

diakti, ramey,tm, param, pvankti |


anekakoi brahma janan, divyavigrah || 124 ||

deaklparicchinn, sarvag, sarvamohin |


sarasvat, stramay, guhmb, guhyarpi || 137 ||

klkr, keval, guhy, kaivalya padadyin |


tripur, trijagadvandy, trimrti, stridaevar || 125
||

sarvopdhi vinirmukt, sadiva pativrat |


sampradyevar, sdhv, gurumaala rpi || 138
||

tryakar, divyagandhhy, sindhra tilakcit |


um, ailendratanay, gaur, gandharva sevit || 126
||

kulottr, bhagrdhy, my, madhumat, mah |


gamb, guhyakrdhy, komalg, gurupriy ||
139 ||

vivagarbh, svaragarbh,varad vgadhvar |

svatantr, sarvatantre, dakimrti rpi |


sanakdi samrdhy, ivana pradyin || 140 ||

dhynagamy,paricchedy, nad,
navigrah || 127 ||
sarvavednta savedy, satynanda svarpi |
lopmudrrcit, llklupta brahmamaal || 128
||
ady, dyarahit, vitr, vedyavarjit |
yogin, yogad, yogy, yognand, yugandhar ||
129 ||
icchakti naakti kriyakti svarpi |
sarvadhr, supratih, sadasad-rpadhri || 130 ||
aamrti, rajjaitr, lokaytr vidhyin |
ekkin, bhmarp, nirdvait, dvaitavarjit || 131 ||
annad, vasud, vddh, brahmtmaikya svarpi |
bhat, brhma, brhm, brahmnand, balipriy ||
132 ||

citka,nandakalik, premarp, priyakar |


nmapryaa prt, nandividy, naevar || 141 ||
mithy jagadadhihn muktid, muktirpi |
lsyapriy, layakar, lajj, rambhdi vandit || 142 ||
bhavadva sudhvi, ppraya davnal |
daurbhgyatla vtl, jardhvnta raviprabh || 143
||
bhgybdhicandrik, bhaktacittakeki ghanghan |
rogaparvata dambhoi, rmtyudru kuhrik || 144 ||
mahevar, mahk, mahgrs, mahan |
apar, caik, caamusura nidin || 145
||
karkartmik, sarvaloke, vivadhri |
trivargadtr, subhag, tryambak, trigutmik ||
146 ||
42

svargpavargad, uddh, jappupa nibhkti |


ojovat, dyutidhar, yaarp, priyavrat || 147 ||

kryakraa nirmukt, kmakei taragit |


kanat-kanakatak, llvigraha dhri || 161 ||

durrdhy, durdar, pal kusumapriy |


mahat, merunilay, mandra kusumapriy || 148 ||

ajkaya vinirmukt, mugdh kipraprasdin |


antarmukha samrdhy, bahirmukha sudurlabh ||
162 ||

vrrdhy, virrp, viraj, vivatomukh |


pratyagrp, park, prad, prarpi || 149 ||
mrta bhairavrdhy, mantri nyastarjyadh
|
tripure, jayatsen, nistraiguy, parpar || 150 ||
satyannandarp, smarasya parya |
kapardin, kalml, kmadhuk,kmarpi || 151 ||
kanidhi, kvyaka, rasa, rasaevadhi |
pu, purtan, pjy, pukar, pukareka || 152
||
parajyoti, parandhma, paramu, partpar |
pahast, pahantr, paramantra vibhedin || 153 ||
mrt,mrt,nityatpt, muni mnasa hasik |
satyavrat, satyarp, sarvntarymin, sat || 154 ||
brahm, brahmajanan, bahurp, budhrcit |
prasavitr, praca, pratih, prakakti ||
155 ||

tray, trivarga nilay, tristh, tripuramlin |


nirmay, nirlamb, svtmrm, sudhsti || 163
||
sasrapaka nirmagna samuddharaa pait |
yaapriy, yaakartr, yajamna svarpi || 164 ||
dharmdhr, dhandhyak, dhanadhnya
vivardhin |
viprapriy, viprarp, vivabhramaa kri || 165 ||
vivagrs, vidrumbh, vaiav, viurpi |
ayoni, ryoninilay, kasth, kularpi || 166 ||
vragohpriy, vr, naikarmy, ndarpi |
vina kalan, kaly vidagdh, baindavsan || 167
||
tattvdhik, tattvamay, tattvamartha svarpi |
smagnapriy, saumy, sadiva kuumbin || 168 ||
savypasavya mrgasth, sarvpadvi nivri |
svasth, svabhvamadhur, dhr, dhra samarcit ||
169 ||

prevar, pradtr, pacat-pharpi |


vikhal, viviktasth, vramt, viyatpras || 156
||

caitanyrghya samrdhy, caitanya kusumapriy |


sadodit, sadtu, taruditya pal || 170 ||

mukund, mukti nilay, mlavigraha rpi |


bhva, bhavarogaghn bhavacakra pravartin ||
157 ||

daki, dakirdhy, darasmera mukhmbuj |


kauin keval,narghy kaivalya padadyin || 171
||

chandassr, strasr, mantrasr, talodar |


udrakrti, ruddmavaibhav, vararpi || 158 ||

stotrapriy, stutimat, rutisastuta vaibhav |


manasvin, mnavat, mahe, magakti || 172 ||

janmamtyu jartapta jana virnti dyin |


sarvopania dudghu, ntyatta katmik || 159 ||

vivamt, jagaddhtr, vilk, virgi|


pragalbh, paramodr, parmod, manomay || 173
||

gambhr, gaganntasth, garvit, gnalolup |


kalpanrahit, kh, knt, kntrdha vigrah ||
160 ||

vyomake, vimnasth, vajri, vmakevar |


pacayaapriy, pacapreta macdhiyin || 174
||
43

pacam, pacabhte, paca sakhyopacri |


vat, vataivary, armad, ambhumohin ||
175 ||
dhar, dharasut, dhany, dharmi, dharmavardhin
|
loktt, gutt, sarvtt, amtmik || 176 ||
bandhka kusuma prakhy, bl, llvinodin |
sumaga, sukhakar, suvey, suvsin || 177 ||
suvsinyarcanaprt, obhan, uddha mnas |
bindu tarpaa santu, prvaj, tripurmbik || 178
||
daamudr samrdhy, tripur rvaakar |
namudr, nagamy, naeya svarpi ||
179 ||
yonimudr, trikhae, trigumb, trikoag |
anaghdbhuta critr, vchitrtha pradyin || 180
||
abhysti ayat, aadhvtta rpi |
avyja karumrti, ranadhvnta dpik || 181 ||
blagopa vidit, sarvnullaghya san |
r cakrarjanilay, rmattripura sundar || 182 ||
r iv, ivaaktyaikya rpi, lalitmbik |
eva rlalitdevy nmn shasraka jagu ||
183 ||
|| iti r brahmapure, uttarakhae, r
hayagrvgastya savde, rlalitrahasyanma r
lalit rahasyanma shasrastotra kathana nma
dvityodhyya ||
sindhrrua vigrah triayan mikya
mauisphurattrnyaka ekhar smitamukh mpna
vakoruhm |
pibhy malipra ratna caaka raktotpala
bibhrat
saumy ratnaghaastha rakta cara
dhyyetparmambikm ||
||

Lalita Ashtottara Sata


Namaavali
44

o rajatcala ggra madhyasthyai nama


o himcala mahvaa pvanyai nama
o akarrdhga saundarya arryai nama
o lasanmarakata svacca vigrahyai nama
o mahtiaya saundarya lvayyai nama
o akaekhara pravallabhyai nama
o sad pacadatmaikya svarpyai nama
o vajramikya kaaka kiryai nama
o kastr tilakollsita nialyai nama
o bhasmarekhkita lasanmastakyai nama || 10
||
o vikacmbhoruhadaa locanyai nama
o araccmpeya pupbha nsikyai nama
o lasatkcana taka yugayai nama
o maidarpaa saka kapolyai nama
o tmblapritasmera vadanyai nama
o supakvadimbja vadanyai nama
o kambupga samacchya kandharyai nama
o sthlamuktphalodra suhryai nama
o girabaddamgaya magayai nama
o padmapkua lasatkarbjyai nama || 20 ||
o padmakairava mandra sumlinyai nama
o suvara kumbhayugmbha sukucyai nama
o ramayacaturbhhu sayuktyai nama
o kanakgada keyra bhityai nama
o bhatsauvara saundarya vasanyai nama
o bhannitamba vilasajjaghanyai nama
o saubhgyajta gra madhyamyai nama
o divyabhaasandoha rajityai nama
o prijtagudhikya padbjyai nama
o supadmargasaka carayai nama || 30 ||
o kmakoi mahpadma phasthyai nama
o rkahanetra kumuda candrikyai nama
o sacmara ramv virjityai nama
o bhakta rakaa dkiya kakyai nama
o bhteliganodhbta pulakgyai nama
o anagabhagajana kpga vkayai nama
o brahmopendra iroratna rajityai nama
o acmukhymaravadh sevityai nama
o llkalpita brahmamaalyai nama
o amtdi mahakti savtyai nama || 40 ||
o ekpatra smrjyadyikyai nama
o sanakdi samrdhya pdukyai nama
o devarabhistyamna vaibhavyai nama
o kalaodbhava durvsa pjityai nama
o mattebhavaktra avaktra vatsalyai nama
o cakrarja mahyantra madhyavaryai nama
o cidagnikuasambhta sudehyai nama
o akakhaasayukta makuyai nama
o mattahasavadh mandagamanyai nama

o vandrujanasandoha vandityai nama || 50 ||


o antarmukha jannanda phaladyai nama
o pativratganbha phaladyai nama
o avyjakarupraprityai nama
o nitnta saccidnanda sayuktyai nama
o sahasrasrya sayukta prakyai nama
o ratnacintmai ghamadhyasthyai nama
o hnivddhi gudhikya rahityai nama
o mahpadmavmadhya nivsyai nama
o jgrat svapna suuptn skibhtyai nama
o mahppaughappn vininyai nama || 60 ||
o duabhti mahbhti bhajanyai nama
o samasta devadanuja prerakyai nama
o samasta hdaymbhoja nilayyai nama
o anhata mahpadma mandiryai nama
o sahasrra sarojta vsityai nama
o punarvttirahita purasthyai nama
o v gyatr svitr sannutyai nama
o rambhmisutrdhya padbjyai nama
o lopmudrrcita rmaccarayai nama
o sahasrarati saundarya arryai nama || 70 ||
o bhvanmtra santua hdayyai nama
o satyasampra vina siddhidyai nama
o trilocana ktollsa phaladyai nama
o sudhbdhi maidvpa madhyagyai nama
o dakdhvara vinirbheda sdhanyai nama
o rntha sodarbhta obhityai nama
o candraekhara bhaktrti bhajanyai nama
o sarvopdhi vinirmukta caitanyyai nama
o nmapryabha phaladyai nama
o si sthiti tirodhna sakalpyai nama || 80 ||
o roakari mantra madhyagyai nama
o andyanta svayambhta divyamrtyai nama
o bhaktahasa parmukhya viyogyai nama
o mt maala sayukta lalityai nama
o bhaadaitya mahasattva nanyai nama
o krrabhaa irachceda nipuyai nama
o dhtryacyuta surdha sukhadyai nama
o caamuaniumbhdi khaanyai nama
o raktka raktajihvdi ikayai nama
o mahisuradorvrya nigrahayai nama || 90 ||
o abhrakea mahotsha krayai nama
o maheayukta naana tatparyai nama
o nijabhart mukhmbhoja cintanyai nama
o vabhadhvaja vina bhvanyai nama
o janmamtyujarroga bhajanyai nama
o videhamukti vina siddhidyai nama
o kmakrodhdi avarga nanyai nama
o rjarjrcita padasarojyai nama
o sarvavednta sasidda sutattvyai nama
45

o r vrabhakta vina nidhnyai nama || 100


||
o ea duadanuja sdanyai nama
o skccrdakimrti manoyai nama
o hayamethgra sampjya mahimyai nama
o dakaprajpatisuta vehyyai nama
o sumabeku kodaa maityai nama
o nityayauvana mgalya magayai nama
o mahdeva samyukta arryai nama
o mahdeva ratyautsukya mahadevyai nama
o caturviatantryaika rpyai ||108 ||
r lalitottara atanmvai sampram

Mantra Pushpam
46

yop pupa veda pupavn prajvn


paumn bhavati | candram v ap pupam |
pupavn prajvn paumn bhavati | ya eva
veda | yopmyatana veda | yatanavn
bhavati |
agnirv apmyatanam | yatanavn bhavati |
yogneryatana veda | yatanavn bhavati |
pov agneryatanam | yatanavn bhavati | ya
eva veda | yopmyatana veda |
yatanavn bhavati |
vyurv apmyatanam | yatanavn bhavati | yo
vyoryatana veda | yatanavn bhavati | po
vai vyoryatanam | yatanavn bhavati | ya eva
veda | yopmyatana veda | yatanavn
bhavati |
asau vai tapannapmyatanam yatanavn
bhavati | yomuyatapata yatana veda |
yatanavn bhavati | po v amuyatapata
yatanam |yatanavn bhavati | ya eva veda |
yopmyatana veda | yatanavn bhavati |
candram v apmyatanam | yatanavn bhavati |
ya candramasa yatana veda | yatanavn
bhavati | po vai candramasa yatanam |
yatanavn bhavati | ya eva veda | yo
pmyatana veda | yatanavn bhavati |
naktratri v apmyatanam | yatanavn
bhavati | yo naktratrmyatana veda |
yatanavn bhavati | po vai
nakatrmyatanam | yatanavn bhavati | ya
eva veda | yopmyatana veda |
yatanavn bhavati |

yatanavn bhavati | ya eva veda | yopsu


nva pratihit veda | pratyeva tihati |
o rjdhirjya prasahya shine | namo vaya
vairavaya kurmahe | sa me kmn kma
kmya mahyam | kmevaro vairavao dadtu
| kuberya vairavaya | mahrjya nama |
o tadbrahma | o tadvyu | o tadtm |
o tadsatyam | o tatsarvam | o tatpurornama ||
antacarati bhteu guhy vivamrtiu
tva yaastva vaakrastva-mindrastvag
rudrastva viustva brahmatva prajpati |
tva tadpa po jyotrasomta brahma
bhrbhuvassuvarom |
nassarva vidynmvara ssarvabhtn
brahmdhipatir-brahmaodhipatir-brahm ivo
me astu sad ivom |
tadvino parama padag sad payanti
sraya divvacaku rtata tadvi prso
vipasyavo jghn satsamindhate
tadvinorya-tparama padam |
tag satya para brahma purua
kapigalam |
rdhvareta virpka vivarpya vai namo
nama ||
o nryaya vidmahe vsudevya dhmahi |
tanno viu pracodayt ||
o nti nti nti |

parjanyo v apmyatanam | yatanavn bhavati |


ya parjanyasyyatana veda | yatanavn
bhavati | po vai parjanyasyyatanam | yatanavn
bhavati | ya eva veda | yopmyatana veda
| yatanavn bhavati |
savatsaro v apmyatanam | yatanavn bhavati
| ya savatsarasyyatana veda | yatanavn
bhavati | po vai savatsarasyyatana veda |

Aarti of Goddess Durga


47

Aarti of Maa Durga forms an important part of


Durga Puja
Jai ambe gauri, mayya jai shyama gauri
Tumko nish-din dhyavat, hari brahma shivji
Jai ambe gauri
Maang sindoor virajat, tiko mrig-mad ko
Ujjwal se dou naina, chandra vadan niko
Jai ambe gauri

Bhuja chaar ati shobit, var mudra dhaari


Man vaanchit phal pavat, sevat nar naari
Jai ambe gauri
Kanchan thaal virajat, agar kapoor baati
Shri maal-ketu me rajat, kotik ratan jyoti
Jai ambe gauri
Shri ambe-ji-ki aaarti, jo koi nar gaave
Kahat shivanand swami, sukh sampati paave
Jai ambe gauri

Kanak samaan kalewar, raktaambar raaje


Rakt pushp gal-mala, kanthan par saaje
Jai ambe gauri
Kehri vahan rajat, kharag khapar dhaari
Sur nar muni jan sevat, tinke dukh haari
Jai ambe gauri
Kanan kundal shobhit, naas-agre moti
Kotik chandra divakar, sum rajat jyoti
Jai ambe gauri
Shumbh ni-shumbh vidare, mahisha sur ghati
Dhumra-vilochan naina, nish-din- mad mati
Jai ambe gauri
Chandh mundh sangh-haare, shonit beej hare
Madhu kaitabh dou maare, sur bhe heen kare
Jai ambe gauri
Brahmani rudrani, tum kamla rani
Aagam nigam bakhani, tum shiv patrani
Jai ambe gauri
Chon-sath yogini gavat, nritya karat bhairon
Baajat taal mridanga, aur baajat
damaroomaroo
Jai ambe gauri
Tum ho jag ki maata, tum hi ho bharta
Bhakto ki dukh harata, sukh sampati karata
Jai ambe gauri

48

You might also like