Download as pdf or txt
Download as pdf or txt
You are on page 1of 31

patlyaegsUpaQ>,

Ptajala-Yoga-Stra-Pha |

wm> smaixpad>,
Prathama Samdhi-Pda |

Aw yaeganuzasnm!. 1.
atha yognusanam ||1.1||
atha yoga-anusanam ||1.1||

yaegiv&iinraex>. 2.
yogacittavttinirodha ||1.2||
yoga citta-vtti-nirodha ||1.2||
yoga citta-vtti-nirodha ||1.2||

tda u> Svpe=vSwanm!. 3.


tad drau svarpe'vasthnam ||1.3||
tad drau svarpe 'vasthnam ||1.3||
tad drau svarpe avasthnam ||1.3||

v&isaPyimtr. 4.
vttisrpyamitaratra ||1.4||
vtti-srpyam itaratra ||1.4||

v&y> ptYy> iaia>. 5.


vttaya pacatayya klikli ||1.5||
vttaya pacatayya klia-akli ||1.5||

ma[ivpyRyivkLpinaSm&ty>. 6.
pramaviparyayavikalpanidrsmtaya ||1.6||
1

prama-viparyaya-vikalpa-nidr-smtaya ||1.6||

Ty]anumanagma> ma[ain. 7.
pratyaknumngam pramni ||1.7||
pratyaka-anumna-gam pramni ||1.7||

ivpyRyae imWya}anmtpitm!. 8.
viparyayo mithyjnamatadrpapratiham ||1.8||
viparyayo mithy-jnam atad-rpa-pratiham ||1.8||
viparyaya mithy-jnam atat-rpa-pratiham ||1.8||

zBd}ananupatI vStuzUNyae ivkLp>. 9.


abdajnnupt vastunyo vikalpa ||1.9||
abda-jnnupt vastu-nyo vikalpa ||1.9||
abda-jna-anupt vastu-nya vikalpa ||1.9||

AavTyyalMbna v&iinRa. 10.


abhvapratyaylamban vttirnidr ||1.10||
abhva-pratyaya-lamban vtti nidr ||1.10||

AnuUtiv;yas<mae;> Sm&it>. 11.


anubhtaviaysampramoa smti ||1.11||
anubhta-viaysampramoa smti ||1.11||
anubhta-viaya-asampramoa smti ||1.11||

A_yasvEraGya_ya< tiraex>. 12.


abhysavairgybhy tannirodha ||1.12||
abhysa-vairgybhy tan-nirodha ||1.12||
abhysa-vairgybhym tat-nirodha ||1.12||

t iSwtaE yae=_yas>. 13.


tatra sthitau yatno'bhysa ||1.13||
2

tatra sthitau yatno 'bhysa ||1.13||


tatra sthitau yatna abhysa ||1.13||

s tu dI"RkalnErNtyRsTkaraseivtae FUim>. 14.


sa tu drghaklanairantaryasatkrsevito dhabhmi ||1.14||
sa tu drgha-kla-nairantarya-satkrsevito dha-bhmi ||1.14||
sa tu drgha-kla-nairantarya-satkra-sevita dha-bhmi ||1.14||

anuivkiv;yivt&:[Sy vzIkars<}a vEraGym!. 15.


dnuravikaviayavitasya vakrasaj vairgyam ||1.15||
dnuravika-viaya-vitasya vakra-saj vairgyam ||1.15||
da-anuravika-viaya-vitasya vakra-saj vairgyam ||1.15||

tTpr< pu;OyateguR[vEt&:{ym!. 16.


tatpara puruakhyterguavaityam ||1.16||
tat para purua-khyter gua-vaityam ||1.16||
tat param purua-khyte gua-vaityam ||1.16||

ivtkRivcaranNdaiSmtapanugmat! s<}at>. 17.


vitarkavicrnandsmitrpnugamt samprajta ||1.17||
vitarka-vicrnandsmit-rpnugamt samprajta ||1.17||
vitarka-vicra-nanda-asmit-rpa-anugamt samprajta ||1.17||

ivramTyya_yaspUvR> s<Skarze;ae=Ny>. 18.


virmapratyaybhysaprva saskraeo'nya ||1.18||
virma-pratyaybhysa-prva saskra-eo 'nya ||1.18||
virma-pratyaya-abhysa-prva saskra-ea anya ||1.18||

vTyyae ivdehkitlyanam!. 19.


bhavapratyayo videhapraktilaynm ||1.19||
bhava-pratyayo videha-prakti-laynm ||1.19||
bhava-pratyaya videha-prakti-laynm ||1.19||

avIyRSm&itsmaix}apUvRk #tre;am!. 20.


raddhvryasmtisamdhiprajprvaka itarem ||1.20||
raddh-vrya-smti-samdhi-praj-prvaka itarem ||1.20||
raddh-vrya-smti-samdhi-praj-prvaka itarem ||1.20||

tIs<veganamas>. 21.
tvrasavegnmsanna ||1.21||
tvra-savegnm sanna ||1.21||

m&mXyaixmaTvatae=ip ivze;>. 22.


mdumadhydhimtratvttato'pi viea ||1.22||
mdu-madhydhimtratvt tato 'pi viea ||1.22||
mdu-madhya-adhimtratvt tata api viea ||1.22||

$ri[xanaa. 23.
varapraidhndv ||1.23||
vara-praidhnd v ||1.23||
vara-praidhnt v ||1.23||

ezkmRivpakazyErpram&> pu;ivze; $r>. 24.


kleakarmavipkayairaparma puruaviea vara ||1.24||
klea-karma-vipkayair aparma purua-viea vara ||1.24||
klea-karma-vipka-ayai aparma purua-viea vara ||1.24||

t inritzy< svR}bIjm!. 25.


tatra niratiaya sarvajabjam ||1.25||
tatra niratiaya sarvaja-bjam ||1.25||
tatra niratiayam sarvaja-bjam ||1.25||

s pUveR;amip gu> kalenanvCDedat!. 26.


sa prvemapi guru klennavacchedt ||1.26||
4

sa prvem api guru klennavacchedt ||1.26||


sa prvem api guru klena anavacchedt ||1.26||

tSy vack> [v>. 27.


tasya vcaka praava ||1.27||

tpStdwRavnm!. 28.
tajjapastadarthabhvanam ||1.28||
taj-japas tad-artha-bhvanam ||1.28||
tat-japa tat-artha-bhvanam ||1.28||

tt> Tyetnaixgmae=PyNtrayaav. 29.


tata pratyakcetandhigamo'pyantarybhvaca ||1.29||
tata pratyak-cetandhigamo 'py antarybhva ca ||1.29||
tata pratyak-cetan-adhigama api antarya-abhva ca ||1.29||

VyaixSTyans<zymadalSyaivritaiNtdzRnalBxUimkTvanviSwtTvain
iciv]epaSte=Ntraya>. 30.
vydhistynasaayapramdlasyviratibhrntidaranlabdhabhmikatvnavasthitatvni
cittavikepste'ntary ||1.30||
vydhi-styna-saaya-pramdlasyvirati-bhrnti-daranlabdha-bhmikatvnavasthitatvni cittavikeps te 'ntary ||1.30||
vydhi-styna-saaya-pramda-lasya-avirati-bhrnti-darana-alabdha-bhmikatva-anavasthitatvni
citta-vikep te antary ||1.30||

>odaEmRnSyamejyTvasasa iv]epshuv>. 31.


dukhadaurmanasygamejayatvavsapravs vikepasahabhuva ||1.31||
dukha-daurmanasygam-ejayatva-vsa-pravs vikepa-sahabhuva ||1.31||
dukha-daurmanasya-agam-ejayatva-vsa-pravs vikepa-sahabhuva ||1.31||

tTit;exawRmektva_yas>. 32.
tatpratiedhrthamekatattvbhysa ||1.32||
5

tat-pratiedhrtham eka-tattvbhysa ||1.32||


tat-pratiedha-artham eka-tattva-abhysa ||1.32||

mEIk[amuidtaepe]a[a< suo>opu{yapu{yiv;ya[a< avnatisadnm!. 33.


maitrkarumuditopek sukhadukhapuypuyaviay bhvantacittaprasdanam
||1.33||
maitr-karu-muditopek sukha-dukha-puypuya-viay bhvanta citta-prasdanam
||1.33||
maitr-karu-mudit-upekm sukha-dukha-puya-apuya-viaym bhvanta cittaprasdanam ||1.33||

CDdRnivxar[a_ya< va a[Sy. 34.


pracchardanavidhrabhy v prasya ||1.34||
pracchardana-vidhrabhy v prasya ||1.34||
pracchardana-vidhrabhym v prasya ||1.34||

iv;yvtI va v&iTpa mns> iSwitinbNxnI. 35.


viayavat v pravttirutpann manasa sthitinibandhan ||1.35||
viayavat v pravttir utpann manasa sthiti-nibandhan ||1.35||
viayavat v pravtti utpann manasa sthiti-nibandhan ||1.35||

ivzaeka va Jyaeit:mtI. 36.


viok v jyotimat ||1.36||

vItragiv;y< va icm!. 37.


vtargaviaya v cittam ||1.37||
vta-rga-viaya v cittam ||1.37||
vta-rga-viayam v cittam ||1.37||

Svina}analMbn< va. 38.


svapnanidrjnlambana v ||1.38||
svapna-nidr-jnlambana v ||1.38||
svapna-nidr-jna-lambanam v ||1.38||
6

ywaimtXyanaa. 39.
yathbhimatadhyndv ||1.39||
yathbhimata-dhynd v ||1.39||
yath-abhimata-dhynt v ||1.39||

prma[uprmmhvaNtae=Sy vzIkar>. 40.


paramuparamamahattvnto'sya vakra ||1.40||
paramu-parama-mahattvnto 'sya vakra ||1.40||
parama-au-parama-mahattva-anta asya vakra ||1.40||

]I[v&erijatSyev m[eRhIt&h[ae;u tTSwtdntasmapi>. 41.


kavtterabhijtasyeva maergrahtgrahaagrhyeu tatsthatadajanatsampatti ||1.41||
ka-vtter abhijtasyeva maer graht-grahaa-grhyeu tat-stha-tad-ajanat sampatti ||1.41||
ka-vtte abhijtasya iva mae graht-grahaa-grhyeu tat-stha-tat-ajanat sampatti ||1.41||

t zBdawR}anivkLpE> s<kI[aR sivtkaR smapi>. 42.


tatra abdrthajnavikalpai sakr savitark sampatti ||1.42||
tatra abdrtha-jna-vikalpai sakr savitark sampatti ||1.42||
tatra abda-artha-jna-vikalpai sakr savitark sampatti ||1.42||

Sm&itpirzuaE SvpzUNyevawRmainaRsa inivRtkaR. 43.


smtipariuddhau svarpanyevrthamtranirbhs nirvitark ||1.43||
smti-pariuddhau svarpa-nyevrtha-mtra-nirbhs nirvitark ||1.43||
smti-pariuddhau svarpa-ny-iva-artha-mtra-nirbhs nirvitark ||1.43||

@tyEv sivcara inivRcara c sUmiv;ya VyaOyata. 44.


etayaiva savicr nirvicr ca skmaviay vykhyt ||1.44||
etayaiva savicr nirvicr ca skma-viay vykhyt ||1.44||
etay eva savicr nirvicr ca skma-viay vykhyt ||1.44||

sUmiv;yTv< cailpyRvsanm!. 45.


7

skmaviayatva cligaparyavasnam ||1.45||


skma-viayatva cliga-paryavasnam ||1.45||
skma-viayatvam ca aliga-paryavasnam ||1.45||

ta @v sbIj> smaix>. 46.


t eva sabja samdhi ||1.46||
t eva sabja samdhi ||1.46||

inivRcarvEzar*e=XyaTmsad>. 47.
nirvicravairadye'dhytmaprasda ||1.47||
nirvicra-vairadye 'dhytma-prasda ||1.47||
nirvicra-vairadye adhytma-prasda ||1.47||

\t<ra t }a. 48.


tambhar tatra praj ||1.48||
tam-bhar tatra praj ||1.48||

utanuman}a_yamNyiv;ya ivze;awRTvat!. 49.


rutnumnaprajbhymanyaviay vierthatvt ||1.49||
ruta-anumna-prajbhym anya-viay vierthatvt ||1.49||
ruta-anumna-prajbhym anya-viay viea-arthatvt ||1.49||

t> s<Skarae=Nys<SkaritbNxI. 50.


tajja saskro'nyasaskrapratibandh ||1.50||
taj-ja saskro 'nya-saskra-pratibandh ||1.50||
tat-ja saskra anya-saskra-pratibandh ||1.50||

tSyaip inraexe svRinraexaibIRj> smaix> . 51.


tasypi nirodhe sarvanirodhnnirbja samdhi ||1.51||
tasypi nirodhe sarva-nirodhn nirbja samdhi ||1.51||
tasya api nirodhe sarva-nirodht nirbja samdhi ||1.51||

#it ptilivricte yaegsUe wm> smaixpad>,


iti patajaliviracite yogastre prathama samdhipda |
iti patajali-viracite yoga-stre prathama samdhi-pda |

itIy> saxnpad>,
Dvitya Sdhana-Pda |

tp>SvaXyayeri[xanain iyayaeg>. 1.
tapasvdhyyevarapraidhnni kriyyoga ||2.1||
tapa-svdhyyevara-praidhnni kriy-yoga ||2.1||
tapa-svdhyya-vara-praidhnni kriy-yoga ||2.1||

smaixavnawR> eztnUkr[awR. 2.
samdhibhvanrtha kleatankararthaca ||2.2||
samdhi-bhvanrtha klea-tan-karartha ca ||2.2||
samdhi-bhvana-artha klea-tan-karaa-artha ca ||2.2||

Aiv*aiSmtarage;aiinveza> eza>. 3.
avidysmitrgadvebhinive kle ||2.3||
avidysmit-rga-dvebhinive kle ||2.3||
avidy-asmit-rga-dvea-abhinive kle ||2.3||

Aiv*a ]emure;a< sutnuiviCDaedara[am!. 4.


avidy ketramuttare prasuptatanuvicchinnodrm ||2.4||
avidy ketram uttare prasupta-tanu-vicchinnodrm ||2.4||
avidy ketram uttarem prasupta-tanu-vicchinna-udrm ||2.4||

AinTyazuic>oanaTmsu inTyzuicsuoaTmOyaitriv*a. 5.
anityucidukhntmasu nityaucisukhtmakhytiravidy ||2.5||
anityuci-dukhntmasu nitya-uci-sukhtma-khytir avidy ||2.5||
anitya-auci-dukha-antmasu nitya-uci-sukha-tma-khyti avidy ||2.5||
9

GdzRnzyaerekaTmtevaiSmta. 6.
dgdaranaaktyorektmatevsmit ||2.6||
dg-darana-aktyor ektmatevsmit ||2.6||
dk-darana-aktyo eka-tmat iva asmit ||2.6||

suoanuzyI rag>. 7.
sukhnuay rga ||2.7||
sukha-anuay rga ||2.7||

>oanuzyI e;>. 8.
dukhnuay dvea ||2.8||
dukha-anuay dvea ||2.8||

SvrsvahI iv;ae=ip twa Fae=iinvez>. 9.


svarasavh viduo'pi tath rho'bhinivea ||2.9||
sva-rasa-vh viduo 'pi tath rho 'bhinivea ||2.9||
sva-rasa-vh vidua api tath rha abhinivea ||2.9||

te itsvheya> sUma>. 10.


te pratiprasavahey skm ||2.10||
te pratiprasava-hey skm ||2.10||

XyanheyaSty>. 11.
dhynaheystadvttaya ||2.11||
dhyna-heys tad-vttaya ||2.11||
dhyna-hey tat-vttaya ||2.11||

ezmUl> kmaRzyae ajNmvednIy>. 12.


kleamla karmayo ddajanmavedanya ||2.12||
klea-mla karmayo dda-janma-vedanya ||2.12||
klea-mla karma-aya da-ada-janma-vedanya ||2.12||

10

sit mUle tipakae jaTyayuaeRga>. 13.


sati mle tadvipko jtyyurbhog ||2.13||
sati mle tad-vipko jty-yur-bhog ||2.13||
sati mle tat-vipka jti-yu-bhog ||2.13||

te adpirtap)la> pu{yapu{yhetuTvat!. 14.


te hldaparitpaphal puypuyahetutvt ||2.14||
te hlda-paritpa-phal puypuya-hetutvt ||2.14||
te hlda-paritpa-phal puya-apuya-hetutvt ||2.14||

pir[amtaps<Skar>oEguR[v&iivraexa >omev sv ivveikn>. 15.


parimatpasaskradukhairguavttivirodhcca dukhameva sarva vivekina ||2.15||
parima-tpa-saskra-dukhair gua-vtti-virodhc ca dukham eva sarva vivekina ||2.15||
parima-tpa-saskra-dukhai gua-vtti-virodht ca dukham eva sarvam vivekina ||2.15||

hey< >omnagtm!. 16.


heya dukhamangatam ||2.16||
heya dukham angatam ||2.16||
heyam dukham angatam ||2.16||

&Zyyae> s<yaegae heyhetu>. 17.


dradyayo sayogo heyahetu ||2.17||
dra-dyayo sayogo heya-hetu ||2.17||
dra-dyayo sayoga heya-hetu ||2.17||

kaziyaiSwitzIl< UteiNyaTmk< aegapvgaRw Zym!. 18.


prakakriysthitila bhtendriytmaka bhogpavargrtha dyam ||2.18||
praka-kriy-sthiti-la bhtendriytmaka bhogpavargrtha dyam ||2.18||
praka-kriy-sthiti-lam bhta-indriya-tmakam bhoga-apavarga-artham dyam ||2.18||

ivze;aivze;ilmaailain gu[pvaRi[ . 19.


vieviealigamtrligni guaparvi ||2.19||
11

viea-aviea-liga-mtra-aligni gua-parvi ||2.19||

a izma> zuae=ip TyyanupZy>. 20.


dra dimtra uddho'pi pratyaynupaya ||2.20||
dra di-mtra uddho 'pi pratyaynupaya ||2.20||
dra di-mtra uddha api pratyaya-anupaya ||2.20||

tdwR @v ZySyaTma. 21.


tadartha eva dyasytm ||2.21||
tad-artha eva dyasytm ||2.21||
tat-artha eva dyasya tm ||2.21||

ktaw it nmPyn< tdNysaxar[Tvat!. 22.


ktrtha prati naamapyanaa tadanyasdhraatvt ||2.22||
ktrtha prati naam apy anaa tad anya-sdhraatvt ||2.22||
kta-artham prati naam api anaam tat anya-sdhraatvt ||2.22||

SvSvaimzyae> SvpaepliBxhetu> s<yaeg>. 23.


svasvmiaktyo svarpopalabdhihetu sayoga ||2.23||
sva-svmi-aktyo svarpopalabdhi-hetu sayoga ||2.23||
sva-svmi-aktyo svarpa-upalabdhi-hetu sayoga ||2.23||

tSy heturiv*a. 24.


tasya heturavidy ||2.24||
tasya hetur avidy ||2.24||
tasya hetu avidy ||2.24||

tdavat! s<yaegaavae han< tze> kEvLym!. 25.


tadabhvt sayogbhvo hna tadde kaivalyam ||2.25||
tad-abhvt sayogbhvo hna tad de kaivalyam ||2.25||
tat-abhvt sayoga-abhva hnam tat de kaivalyam ||2.25||

12

ivvekOyaitrivPlva hanaepay>. 26.


vivekakhytiraviplav hnopya ||2.26||
viveka-khytir aviplav hnopya ||2.26||
viveka-khyti aviplav hna-upya ||2.26||

tSy sxa aNtUim> }a. 27.


tasya saptadh prntabhmi praj ||2.27||
tasya saptadh prnta-bhmi praj ||2.27||

yaegaanuanadzui]ye }andIira ivvekOyate>. 28.


yoggnuhndauddhikaye jnadptir vivekakhyte ||2.28||
yoggnuhnd auddhi-kaye jna-dptir -viveka-khyte ||2.28||
yoga-aga-anuhnt auddhi-kaye jna-dpti -viveka-khyte ||2.28||

yminymasna[ayamTyaharxar[aXyansmaxyae=avain. 29.
yamaniyamsanaprymapratyhradhradhynasamdhayo'vagni ||2.29||
yama-niyamsana-pryma-pratyhra-dhra-dhyna-samdhayo 'v agni ||2.29||
yama-niyama-sana-pryma-pratyhra-dhra-dhyna-samdhayah aau agni ||2.29||

Aih<sasTyaSteycyaRpirha yma>. 30.


ahissatysteyabrahmacaryparigrah yam ||2.30||
ahis-satysteya-brahmacaryparigrah yam ||2.30||
ahis-satya-asteya-brahmacarya-aparigrah yam ||2.30||

jaitdezkalsmyanviCDa> savRaEma mhatm!. 31.


jtideaklasamaynavacchinn srvabhaum mahvratam ||2.31||
jti-dea-kla-samaynavacchinn srva-bhaum mah-vratam ||2.31||
jti-dea-kla-samaya-anavacchinn srva-bhaum mah-vratam ||2.31||

zaEcs<tae;tp>SvaXyayeri[xanain inyma>. 32.


aucasantoatapasvdhyyevarapraidhnni niyam ||2.32||
auca-santoa-tapa-svdhyyevara-praidhnni niyam ||2.32||
13

auca-santoa-tapa-svdhyya-vara-praidhnni niyam ||2.32||

ivtkRbaxne itp]avnm!. 33.


vitarkabdhane pratipakabhvanam ||2.33||
vitarka-bdhane pratipaka-bhvanam ||2.33||

ivtkaR ih<sady> ktkairtanumaeidta laeaexmaehpUvRka m&mXyaixmaa >oa}ananNt)la #it


itp]avnm!. 34.
vitark hisdaya ktakritnumodit lobhakrodhamohaprvak mdumadhydhimtr
dukhjnnantaphal iti pratipakabhvanam ||2.34||
vitark hisdaya kta-kritnumodit lobha-krodha-moha-prvak mdu-madhydhimtr
dukhjnnanta-phal iti pratipaka-bhvanam ||2.34||
vitark his-daya kta-krita-anumodit lobha-krodha-moha-prvak mdu-madhyaadhimtr dukha-ajna-ananta-phal iti pratipaka-bhvanam ||2.34||

Aih<saitaya< tTsixaE vErTyag>. 35.


ahispratihy tatsannidhau vairatyga ||2.35||
ahis-pratihy tat-sannidhau vaira-tyga ||2.35||
ahis-pratihym tat-sannidhau vaira-tyga ||2.35||

sTyitaya< iya)layTvm!. 36.


satyapratihy kriyphalrayatvam ||2.36||
satya-pratihy kriy-phalrayatvam ||2.36||
satya-pratihym kriy-phala-rayatvam ||2.36||

ASteyitaya< svRraepSwanm!. 37.


asteyapratihy sarvaratnopasthnam ||2.37||
asteya-pratihy sarva-ratnopasthnam ||2.37||
asteya-pratihym sarva-ratna-upasthnam ||2.37||

cyRitaya< vIyRla>. 38.


brahmacaryapratihy vryalbha ||2.38||
14

brahmacarya-pratihy vrya-lbha ||2.38||


brahmacarya-pratihym vrya-lbha ||2.38||

ApirhSwEyeR jNmkw<tas<baex>. 39.


aparigrahasthairye janmakathantsambodha ||2.39||
aparigraha-sthairye janma-kathant-sambodha ||2.39||

zaEcaTSvajuguPsa prErs<sgR>. 40.


auctsvgajugups parairasasarga ||2.40||
auct svga-jugups parair asasarga ||2.40||
auct sva-aga-jugups parai asasarga ||2.40||

svzuisaEmnSyEka(eiNyjyaTmdzRnyaeGyTvain c. 41.
sattvauddhisaumanasyaikgryendriyajaytmadaranayogyatvni ca ||2.41||
sattva-uddhi-saumanasyaikgryendriya-jaytma-darana-yogyatvni ca ||2.41||
sattva-uddhi-saumanasya-eka-agrya-indriya-jaya-tma-darana-yogyatvni ca ||2.41||

s<tae;adnum> suola>. 42.


santodanuttama sukhalbha ||2.42||
santod anuttama sukha-lbha ||2.42||
santot anuttama sukha-lbha ||2.42||

kayeiNyisirzui]yaps>. 43.
kyendriyasiddhirauddhikayttapasa ||2.43||
kyendriya-siddhir auddhi-kayt tapasa ||2.43||
kya-indriya-siddhi auddhi-kayt tapasa ||2.43||

SvaXyayad #devtas<yaeg>. 44.


svdhyyd iadevatsamprayoga ||2.44||
svdhyyd ia-devat-samprayoga ||2.44||
svdhyyt ia-devat-samprayoga ||2.44||

15

smaixisirIri[xanat!. 45.
samdhisiddhirvarapraidhnt ||2.45||
samdhi-siddhir vara-praidhnt ||2.45||
samdhi-siddhi vara-praidhnt ||2.45||

iSwrsuomasnm!. 46.
sthirasukhamsanam ||2.46||
sthira-sukham sanam ||2.46||

yzEiwLyanNtsmapi_yam!. 47.
prayatnaaithilynantasampattibhym ||2.47||
prayatna-aithilynanta-sampattibhym ||2.47||
prayatna-aithilya-ananta-sampattibhym ||2.47||

ttae Nani"at>. 48.


tato dvandvnabhighta ||2.48||
tata dvandva-anabhighta ||2.48||

tiSmNsit asasyaegRitivCDed> a[ayam>. 49.


tasminsati vsapravsayorgativiccheda pryma ||2.49||
tasmin sati vsa-pravsayor gati-viccheda pryma ||2.49||
tasmin sati vsa-pravsayo gati-viccheda pryma ||2.49||

baa_yNtrStMv&ideRzkals<Oyai> pirae dI"RsUm>. 50.


bhybhyantarastambhavttirdeaklasakhybhi parido drghaskma ||2.50||
bhybhyantara-stambha-vttir dea-kla-sakhybhi parido drgha-skma ||2.50||
bhya-abhyantara-stambha-vtti dea-kla-sakhybhi parida drgha-skma ||2.50||

baa_yNtriv;ya]epI ctuwR>. 51.


bhybhyantaraviaykep caturtha ||2.51||
bhybhyantara-viaykep caturtha ||2.51||
bhya-abhyantara-viaya-kep caturtha ||2.51||
16

tt> ]Iyte kazavr[m!. 52.


tata kyate prakvaraam ||2.52||
tata kyate praka-varaam ||2.52||

xar[asu c yaeGyta mns>. 53.


dhrasu ca yogyat manasa ||2.53||

Sviv;yas<yaege icSy Svpanukar #veiNya[a< Tyahar>. 54.


svaviaysamprayoge cittasya svarpnukra ivendriy pratyhra ||2.54||
sva-viaysamprayoge cittasya svarpnukra ivendriy pratyhra ||2.54||
sva-viaya-asamprayoge cittasya svarpa-anukra iva indriym pratyhra ||2.54||

tt> prma vZyteiNya[am!. 55.


tata param vayatendriym ||2.55||
tata param vayat indriym ||2.55||

#it ptilivricte yaegsUe itIy> saxnpad>,


iti patajaliviracite yogastre dvitya sdhanapda |
iti patajali-viracite yoga-stre dvitya sdhana-pda |

t&tIyae ivUitpad>,
Ttyo Vibhti-Pda |
Ttya Vibhti-Pda |

dezbNxiSy xar[a. 1.
deabandhacittasya dhra ||3.1||
dea-bandha cittasya dhra ||3.1||
dea-bandha cittasya dhra ||3.1||

t TyyEktanta Xyanm!. 2.
17

tatra pratyayaikatnat dhynam ||3.2||


tatra pratyaya-eka-tnat dhynam ||3.2||

tdevawRmainaRs< SvpzUNyimv smaix>. 3.


tadevrthamtranirbhsa svarpanyamiva samdhi ||3.3||
tad evrtha-mtra-nirbhsa svarpa-nyam iva samdhi ||3.3||
tat eva artha-mtra-nirbhsam svarpa-nyam iva samdhi ||3.3||

ymek s<ym>. 4.
trayamekatra sayama ||3.4||
trayam ekatra sayama ||3.4||

tyat! }alaek>. 5.
tajjayt prajloka ||3.5||
taj-jayt prajloka ||3.5||
tat-jayt praj-loka ||3.5||

tSy Uim;u ivinyaeg>. 6.


tasya bhmiu viniyoga ||3.6||

ymNtr< pUveR_y>. 7.
trayamantaraga prvebhya ||3.7||
trayam antar-aga prvebhya ||3.7||
trayam anta-agam prvebhya ||3.7||

tdip bihr< inbIRjSy. 8.


tadapi bahiraga nirbjasya ||3.8||
tad api bahir-aga nirbjasya ||3.8||
tat api bahi-agam nirbjasya ||3.8||

VyuTwaninraexs<SkaryaerivaaRvaE inraex][icaNvyae inraexpir[am>. 9.


vyutthnanirodhasaskrayorabhibhavaprdurbhvau nirodhakaacittnvayo nirodhaparima
18

||3.9||
vyutthna-nirodha-saskrayor abhibhava-prdurbhvau nirodha-kaa-cittnvayo nirodhaparima ||3.9||
vyutthna-nirodha-saskrayo abhibhava-prdurbhvau nirodha-kaa-citta-anvaya nirodhaparima ||3.9||

tSy zaNtvaihta s<Skarat!. 10.


tasya prantavhit saskrt ||3.10||
tasya pranta-vhit saskrt ||3.10||

svaRwRtEkatyae> ]yaedyaE icSy smaixpir[am>. 11.


sarvrthataikgratayo kayodayau cittasya samdhiparima ||3.11||
sarvrthataikgratayo kayodayau cittasya samdhi-parima ||3.11||
sarva-arthat-ekgratayo kaya-udayau cittasya samdhi-parima ||3.11||

tt> pun> zaNtaeidtaE tuLyTyyaE icSyEkatapir[am>. 12.


tata puna ntoditau tulyapratyayau cittasyaikgratparima ||3.12||
tata puna ntoditau tulya-pratyayau cittasyaikgrat-parima ||3.12||
tata puna nta-uditau tulya-pratyayau cittasya ekgrat-parima ||3.12||

@ten UteiNye;u xmRl][avSwapir[ama VyaOyata>. 13.


etena bhtendriyeu dharmalakavasthparim vykhyt ||3.13||
etena bhtendriyeu dharma-lakavasth-parim vykhyt ||3.13||
etena bhta-indriyeu dharma-lakaa-avasth-parim vykhyt ||3.13||

zaNtaeidtaVypdeZyxmaRnupatI xmIR. 14.


ntoditvyapadeyadharmnupt dharm ||3.14||
ntoditvyapadeya-dharmnupt dharm ||3.14||
nta-udita-avyapadeya-dharma-anupt dharm ||3.14||

maNyTv< pir[amaNyTve hetu>. 15.


kramnyatva parimnyatve hetu ||3.15||
krama-anyatvam parima-anyatve hetu ||3.15||
19

pir[amys<ymadtItanagt}anm!. 16.
parimatrayasayamdattngatajnam ||3.16||
parima-traya-sayamd attngata-jnam ||3.16||
parima-traya-sayamt atta-angata-jnam ||3.16||

zBdawRTyyanaimtretraXyasaTs<krStTivags<ymaTsvRUtt}anm!. 17.
abdrthapratyaynmitaretardhystsakarastatpravibhgasayamtsarvabhtarutajnam ||3.17||
abdrtha-pratyaynm itaretardhyst sakaras tat-pravibhga-sayamt sarva-bhta-ruta-jnam
||3.17||
abda-artha-pratyaynm itara-itara-adhyst sakara tat-pravibhga-sayamt sarva-bhta-rutajnam ||3.17||

s<Skarsa]aTkr[aTpUvRjait}anm!. 18.
saskrasktkaratprvajtijnam ||3.18||
saskra-skt-karat prva-jti-jnam ||3.18||

TyySy pric}anm!. 19.


pratyayasya paracittajnam ||3.19||
pratyayasya para-citta-jnam ||3.19||

n c tTsalMbn< tSyaiv;yIUtTvat!. 20.


na ca tatslambana tasyviaybhtatvt ||3.20||
na ca tat slambana tasya aviay-bhtatvt ||3.20||
na ca tat sa-lambanam tasya aviay-bhtatvt ||3.20||

kayps<ymaaziStMe c]u>kazas<yaege=NtxaRnm!. 21.


kyarpasayamttadgrhyaaktistambhe cakupraksamprayoge'ntardhnam ||3.21||
kya-rpa-sayamt tad-grhya-akti-stambhe caku-praksamprayoge 'ntar-dhnam ||3.21||
kya-rpa-sayamt tat-grhya-akti-stambhe caku-praka-asamprayoge anta-dhnam ||3.21||

saepm< inpm< c kmR, tTs<ymadpraNt}anm! Aire_yae va. 22.


20

sopakrama nirupakrama ca karma|3.tatsayamdaparntajnam ariebhyo v ||3.22||


sopakrama nirupakrama ca karma tat-sayamd aparnta-jnam ariebhyo v ||3.22||
sopakramam nirupakramam ca karma tat-sayamt aparnta-jnam ariebhya v ||3.22||

mEyaid;u blain. 23.


maitrydiu balni ||3.23||
maitr-diu balni ||3.23||

ble;u hiStbladIin. 24.


baleu hastibaldni ||3.24||
baleu hasti-baldni ||3.24||
baleu hasti-bala-dni ||3.24||

v&yalaekNyasaTsUmVyvihtivk}anm!. 25.
pravttylokanystskmavyavahitaviprakajnam ||3.25||
pravtty-loka-nyst skma-vyavahita-vipraka-jnam ||3.25||
pravtti-loka-nyst skma-vyavahita-vipraka-jnam ||3.25||

uvn}an< sUyeR s<ymat!. 26.


bhuvanajna srye sayamt ||3.26||
bhuvana-jna srye sayamt ||3.26||
bhuvana-jnam srye sayamt ||3.26||

cNe taraVyUh}anm!. 27.


candre trvyhajnam ||3.27||
candre tr-vyha-jnam ||3.27||

uve tit}anm!. 28.


dhruve tadgatijnam ||3.28||
dhruve tad-gati-jnam ||3.28||
dhruve tat-gati-jnam ||3.28||

21

naice kayVyUh}anm!. 29.


nbhicakre kyavyhajnam ||3.29||
nbhi-cakre kya-vyha-jnam ||3.29||

k{Qkpe ]uiTppasainv&i>. 30.


kahakpe kutpipsnivtti ||3.30||
kaha-kpe kut-pips-nivtti ||3.30||

kmRnaf(a< SwEyRm!. 31.


krmany sthairyam ||3.31||
krma-ny sthairyam ||3.31||
krma-nym sthairyam ||3.31||

mUxRJyaeiti; isdzRnm!. 32.


mrdhajyotii siddhadaranam ||3.32||
mrdha-jyotii siddha-daranam ||3.32||

aitaa svRm!. 33.


prtibhdv sarvam ||3.33||
prtibhd v sarvam ||3.33||
prtibht v sarvam ||3.33||

dye ics<ivt!. 34.


hdaye cittasavit ||3.34||
hdaye citta-savit ||3.34||

svpu;yaerTyNtas<kI[Ryae> Tyyaivze;ae aeg> prawRTvaTSvawRs<ymaTpu;}anm!. 35.


sattvapuruayoratyantsakrayo pratyayvieo bhoga
parrthatvtsvrthasayamtpuruajnam ||3.35||
sattva-puruayor atyantsakrayo pratyayvieo bhoga parrthatvt svrtha-sayamt puruajnam ||3.35||
sattva-puruayo atyanta-asakrayo pratyaya-aviea bhoga para-arthatvt sva-artha-sayamt
22

purua-jnam ||3.35||

tt> aitav[vednadzaRSvadvataR jayNte. 36.


tata prtibharvaavedandarsvdavrt jyante ||3.36||
tata prtibha-rvaa-vedandarsvda-vrt jyante ||3.36||
tata prtibha-rvaa-vedan-dara-svda-vrt jyante ||3.36||

te smaxavupsgaR VyuTwane isy>. 37.


te samdhvupasarg vyutthne siddhaya ||3.37||
te samdhv upasarg vyutthne siddhaya ||3.37||
te samdhau upasarg vyutthne siddhaya ||3.37||

bNxkar[zEiwLyaTcars<vedna icSy przrIravez>. 38.


bandhakraaaithilytpracrasavedancca cittasya paraarrvea ||3.38||
bandha-kraa-aithilyt pracra-savedanc ca cittasya para-arrvea ||3.38||
bandha-kraa-aithilyt pracra-savedant ca cittasya para-arra-vea ||3.38||

%danjyalpk{qkaid:vs %TaiNt. 39.


udnajayjjalapakakaakdivasaga utkrntica ||3.39||
udna-jayj jala-paka-kaakdiv asaga utkrnti ca ||3.39||
udna-jayt jala-paka-kaaka-diu asaga utkrnti ca ||3.39||

smanjyaJJvlnm!. 40.
samnajayjjvalanam ||3.40||
samna-jayj jvalanam ||3.40||
samna-jayt jvalanam ||3.40||

aeakazyae> s<bNxs<ymaiVy< aem!. 41.


rotrkayo sambandhasayamddivya rotram ||3.41||
rotrkayo sambandha-sayamd divya rotram ||3.41||
rotra-kayo sambandha-sayamt divyam rotram ||3.41||

23

kayakazyae> s<bNxs<yma"utUlsmapeakazgmnm!. 42.


kykayo sambandhasayamllaghutlasampatteckagamanam ||3.42||
kykayo sambandha-sayaml laghu-tla-sampatte cka-gamanam ||3.42||
kya-kayo sambandha-sayamt laghu-tla-sampatte ca ka-gamanam ||3.42||

bihrkiLpta v&imRhaivdeha, tt> kazavr[]y>. 43.


bahirakalpit vttirmahvideh|3.tata prakvaraakaya ||3.43||
bahir-akalpit vttir mah-videh tata prakvaraa-kaya ||3.43||
bahi-akalpit vtti mah-videh tata praka-varaa-kaya ||3.43||

SwUlSvpsUmaNvyawRvvs<ymatjy>. 44.
sthlasvarpaskmnvayrthavattvasayamdbhtajaya ||3.44||
sthla-svarpa-skmnvayrthavattva-sayamd bhta-jaya ||3.44||
sthla-svarpa-skma-anvaya-arthavattva-sayamt bhta-jaya ||3.44||

ttae=i[maidaaRv> kays<pmaRni"at. 45.


tato'imdiprdurbhva kyasampattaddharmnabhightaca ||3.45||
tato 'imdi-prdur-bhva kya-sampat tad-dharmnabhighta ca ||3.45||
tata aima-di-prdurbhva kya-sampat tat-dharma-anabhighta ca ||3.45||

plav{yblvs<hnnTvain kays<pt!. 46.


rpalvayabalavajrasahananatvni kyasampat ||3.46||
rpa-lvaya-bala-vajra-sahananatvni kya-sampat ||3.46||

h[SvpaiSmtaNvyawRvvs<ymaidiNyjy>. 47.
grahaasvarpsmitnvayrthavattvasayamdindriyajaya ||3.47||
grahaa-svarpsmitnvayrthavattva-sayamd indriya-jaya ||3.47||
grahaa-svarpa-asmit-anvaya-arthavattva-sayamt indriya-jaya ||3.47||

ttae mnaejivTv< ivkr[av> xanjy. 48.


tato manojavitva vikaraabhva pradhnajayaca ||3.48||
tato mano-javitva vikaraa-bhva pradhna-jaya ca ||3.48||
24

tata mana-javitvam vikaraa-bhva pradhna-jaya ca ||3.48||

svpu;aNytaOyaitmaSy svRavaixat&Tv< svR}at&Tv< c. 49.


sattvapurunyatkhytimtrasya sarvabhvdhihttva sarvajttva ca ||3.49||
sattva-purunyat-khyti-mtrasya sarva-bhvdhihttva sarva-jttva ca ||3.49||
sattva-purua-anyat-khyti-mtrasya sarva-bhva-adhihttvam sarva-jttvam ca ||3.49||

tEraGyadip dae;bIj]ye kEvLym!. 50.


tadvairgydapi doabjakaye kaivalyam ||3.50||
tad-vairgyd api doa-bja-kaye kaivalyam ||3.50||
tat-vairgyt api doa-bja-kaye kaivalyam ||3.50||

SwaNyupinm[e sSmyakr[< punrinsat!. 51.


sthnyupanimantrae sagasmaykaraa punaraniaprasagt ||3.51||
sthny-upanimantrae saga-smaykaraa punar-ania-prasagt ||3.51||
sthni-upanimantrae saga-smaya-akaraam puna-ania-prasagt ||3.51||

][tTmyae> s<ymaivekj< }anm!. 52.


kaatatkramayo sayamdvivekaja jnam ||3.52||
kaa-tat-kramayo sayamd vivekaja jnam ||3.52||
kaa-tat-kramayo sayamt vivekajam jnam ||3.52||

jaitl][dezErNytanvCDedauLyyaeStt> itpi>. 53.


jtilakaadeairanyatnavacchedttulyayostata pratipatti ||3.53||
jti-lakaa-deair anyatnavacchedt tulyayos tata pratipatti ||3.53||
jti-lakaa-deai anyat-anavacchedt tulyayo tata pratipatti ||3.53||

tark< svRiv;y< svRwaiv;ymm< ceit ivvekj< }anm!. 54.


traka sarvaviaya sarvathviayamakrama ceti vivekaja jnam ||3.54||
traka sarva-viaya sarvath-viayam akrama ceti vivekaja jnam ||3.54||
trakam sarva-viayam sarvath-viayam akramam ca iti vivekajam jnam ||3.54||

25

svpu;yae> zuisaMye kEvLym!. 55.


sattvapuruayo uddhismye kaivalyam ||3.55||
sattva-puruayo uddhi-smye kaivalyam ||3.55||

#it ptilivricte yaegsUe t&tIyae ivUitpad>


iti patajaliviracite yogastre ttyo vibhtipda
iti patajali-viracite yoga-stre ttya vibhti-pda

ctuwR> kEvLypad>,
Caturtha Kaivalya-Pda |
jNmaE;ixmtp>smaixja> isy>. 1.
janmauadhimantratapasamdhij siddhaya ||4.1||
janmauadhi-mantra-tapa-samdhi-j siddhaya ||4.1||
janma-auadhi-mantra-tapa-samdhi-j siddhaya ||4.1||

jaTyNtrpir[am> kTyapUrat!. 2.
jtyantaraparima praktyprt ||4.2||
jty-antara-parima prakty-prt ||4.2||
jti-antara-parima prakti-prt ||4.2||

inimmyaejk< ktIna< vr[edStu tt> ]eikvt!. 3.


nimittamaprayojaka praktn varaabhedastu tata ketrikavat ||4.3||
nimittam aprayojaka praktn varaa-bhedas tu tata ketrikavat ||4.3||
nimittam aprayojakam praktnm varaa-bheda tu tata ketrikavat ||4.3||

inmaR[icaNyiSmtamaat!. 4.
nirmacittnyasmitmtrt ||4.4||
nirma-cittny asmit-mtrt ||4.4||
nirma-cittni asmit-mtrt ||4.4||

26

v&iede yaejk< icmekmneke;am!. 5.


pravttibhede prayojaka cittamekamanekem ||4.5||
pravtti-bhede prayojaka cittam ekam anekem ||4.5||
pravtti-bhede prayojakam cittam ekam anekem ||4.5||

t Xyanjmnazym!. 6.
tatra dhynajamanayam ||4.6||
tatra dhyna-jam anayam ||4.6||

kmaRzuak:[< yaeign> iivximtre;am!. 7.


karmuklka yogina trividhamitarem ||4.7||
karmuklka yogina trividham itarem ||4.7||
karma aukla-akam yogina tri-vidham itarem ||4.7||

ttStipakanugu[anamevaiVyivaRsnanam!. 8.
tatastadvipknugunmevbhivyaktirvsannm ||4.8||
tatas tad-vipknugunm evbhivyakti vsannm ||4.8||
tata tat-vipka-anugunm eva abhivyakti vsannm ||4.8||

jaitdezkalVyvihtanamPyanNty Sm&its<SkaryaerekpTvat!. 9.
jtideaklavyavahitnmapynantarya smtisaskrayorekarpatvt ||4.9||
jti-dea-kla-vyavahitnm apy nantarya smti-saskrayor eka-rpatvt ||4.9||
jti-dea-kla-vyavahitnm api nantaryam smti-saskrayo eka-rpatvt ||4.9||

tasamnaidTv< caiz;ae inTyTvat!. 10.


tsmanditva cio nityatvt ||4.10||
tsm anditva cio nityatvt ||4.10||
tsm anditvam ca ia nityatvt ||4.10||

hetu)layalMbnE> s<g&hItTvade;amave tdav>. 11.


hetuphalraylambanai saghtatvdemabhve tadabhva ||4.11||
hetu-phalraylambanai saghtatvd em abhve tad-abhva ||4.11||
27

hetu-phala-raya-lambanai saghtatvt em abhve tat-abhva ||4.11||

AtItanagt< Svptae=STyXvedamaR[am!. 12.


attngata svarpato'styadhvabhedddharmm ||4.12||
attngata svarpato 'sty adhva-bhedd dharmm ||4.12||
atta-angatam svarpata asti adhva-bhedt dharmm ||4.12||

te VysUma gu[aTman>. 13.


te vyaktaskm gutmna ||4.13||
te vyakta-skm gutmna ||4.13||
te vyakta-skm gua-tmna ||4.13||

pir[amEkTvaStutvm!. 14.
parimaikatvdvastutattvam ||4.14||
parimaikatvd vastu-tattvam ||4.14||
parima-ekatvt vastu-tattvam ||4.14||

vStusaMye icedayaeivR> pNwa>. 15.


vastusmye cittabhedttayorvibhakta panth ||4.15||
vastu-smye citta-bhedt tayor vibhakta panth ||4.15||
vastu-smye citta-bhedt tayo vibhakta panth ||4.15||

n cEkict< vStu tdma[k< tda ik< Syat!. 16.


na caikacittatantra vastu tadapramaka tad ki syt ||4.16||
na caikacitta-tantra vastu tad-apramaka tad ki syt ||4.16||
na ca eka-citta-tantram vastu tat-apramakam tad kim syt ||4.16||

tpragapei]TvaiSy vStu }ata}atm!. 17.


tadupargpekitvccittasya vastu jtjtam ||4.17||
tad-upargpekitvc cittasya vastu jtjtam ||4.17||
tad-uparga-apekitvt cittasya vastu jta-ajtam ||4.17||

28

sda }ataiv&yStTae> pu;Syapir[aimTvat!. 18.


sad jtcittavttayastatprabho puruasyparimitvt ||4.18||
sad jt citta-vttayas tat-prabho puruasyparimitvt ||4.18||
sad jt citta-vttaya tat-prabho puruasya aparimitvt ||4.18||

n tTSvaas< ZyTvat!. 19.


na tatsvbhsa dyatvt ||4.19||
na tat svbhsa dyatvt ||4.19||
na tat sva-bhsam dyatvt ||4.19||

@ksmye caeyanvxar[m!. 20.


ekasamaye cobhaynavadhraam ||4.20||
eka-samaye cobhaynavadhraam ||4.20||
eka-samaye ca ubhaya-anavadhraam ||4.20||

icaNtrZye buibuerits> Sm&its<kr. 21.


cittntaradye buddhibuddheratiprasaga smtisakaraca ||4.21||
cittntara-dye buddhi-buddher atiprasaga smti-sakara ca ||4.21||
citta-antara-dye buddhi-buddhe atiprasaga smti-sakara ca ||4.21||

icterits<mayaStdakarapaE Svbuis<vednm!. 22.


citerapratisakramystadkrpattau svabuddhisavedanam ||4.22||
citer apratisakramys tad-krpattau sva-buddhi-savedanam ||4.22||
cite apratisakramy tat-kra-pattau sva-buddhi-savedanam ||4.22||

&Zyaepr< ic< svaRwRm!. 23.


dradyoparakta citta sarvrtham ||4.23||
dra-dyoparakta citta sarvrtham ||4.23||
dra-dya-uparaktam cittam sarva-artham ||4.23||

tds<Oyey-vasnaiimip praw s<hTykairTvat!. 24.


tadasakhyeya-vsanbhicitramapi parrtha sahatyakritvt ||4.24||
29

tad asakhyeya-vsanbhi citram api parrtha sahatya-kritvt ||4.24||


tat asakhyeya-vsanbhi citram api para-artham sahatya-kritvt ||4.24||

ivze;dizRn AaTmavavnaivinv&i>. 25.


vieadarina tmabhvabhvanvinivtti ||4.25||
viea-darina tma-bhva-bhvan-vinivtti ||4.25||
viea-darina tma-bhva-bhvan-vinivtti ||4.25||

tda ivvekin< kEvLyaGar< icm!. 26.


tad vivekanimna kaivalyaprgbhra cittam ||4.26||
tad viveka-nimna kaivalya-prgbhra cittam ||4.26||
tad viveka-nimnam kaivalya-prgbhram cittam ||4.26||

tiCDe;u TyyaNtrai[ s<Skare_y>. 27.


tacchidreu pratyayntari saskrebhya ||4.27||
tac-chidreu pratyayntari saskrebhya ||4.27||
tat-chidreu pratyaya-antari saskrebhya ||4.27||

hanme;a< ezvm!. 28.


hname kleavaduktam ||4.28||
hnam e kleavad uktam ||4.28||
hnam em kleavat uktam ||4.28||

s<Oyane=PyksIdSy svRwa ivvekOyatexRmRme"> smaix>. 29.


prasakhyne'pyakusdasya sarvath vivekakhyterdharmamegha samdhi ||4.29||
prasakhyne 'py akusdasya sarvath viveka-khyter dharma-megha samdhi ||4.29||
prasakhyne api akusdasya sarvath viveka-khyte dharma-megha samdhi ||4.29||

tt> ezkmRinv&i>. 30.


tata kleakarmanivtti ||4.30||
tata klea-karma-nivtti ||4.30||

30

tda svaRvr[mlapetSy }anSyanNTyaJ}eymLpm!. 31.


tad sarvvaraamalpetasya jnasynantyjjeyamalpam ||4.31||
tad sarvvaraa-malpetasya jnasynantyj jeyam alpam ||4.31||
tad sarva-varaa-mala-apetasya jnasya anantyt jeyam alpam ||4.31||

tt> ktawaRna< pir[ammpirsmaiguR[anam!. 32.


tata ktrthn parimakramaparisamptirgunm ||4.32||
tata ktrthn parima-krama-samptir gunm ||4.32||
tata kta-arthnm parima-krama-sampti gunm ||4.32||

][ityaegI pir[amapraNtinaR> m>. 33.


kaapratiyog parimparntanirgrhya krama ||4.33||
kaa-pratiyog parimparnta-nirgrhya krama ||4.33||
kaa-pratiyog parima-apara-anta-nirgrhya krama ||4.33||

pu;awRzUNyana< gu[ana< itsv> kEvLy< Svpita va icitziirit. 34.


pururthanyn gun pratiprasava kaivalya svarpapratih v citiaktiriti ||4.34||
pururtha-nyn gun pratiprasava kaivalya svarpa-pratih v citi-aktir iti ||4.34||
purua-artha-nynm gunm pratiprasava kaivalyam svarpa-pratih v citi-akti iti ||4.34||

#it ptilivricte yaegsUe ctuwR> kEvLypad>,


iti patajali-viracite yoga-stre caturtha kaivalya-pda |

#it patlyaegsUai[.
iti ptajala-yoga-stri ||

31

You might also like