Aditya Hridayam Eng v2 PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

|| shree aaditya hridayam stotram ||

om asya shree aaditya hridaya stotra mahaamantrasya


agastya rushihi anushTup Chandaha
aaditya hridaya bhooto bhagavan nirastaa shesha vighnataya
sarvatra jaya siddhau viniyogaha
asya shaDangaNya rashnimate namaha
ityanena
tato yuddha parishraantam samaray chintayaa sthitam
raavaNam chaagrato drushTvaa yuddhaaya samupasthitam || 1 ||
daivataishcha samaagamya drashTum abhyaagato raNam
upaagamyaa braveedraama agastyo bhagavaan rushihi || 2 ||
raama raama mahaa baaho shruNu guhyam sanaatanam
yena sarvaanareen vatsa samaray vijayishyasi || 3 ||
aaditya hridayam puNyam sarva shatru vinaashanam
jayaavaham japennityam akshayam paramam shivam || 4 ||
sarvamangala maangalyam sarva paapa praNaashanam
chintaashoka - prashamanam aayur vardhanam uttamam || 5 ||
rashmi mantam samudyantam devaasura namaskrutam
poojayasva vivasvantam bhaaskaram bhuvaneshvaram || 6 ||
sarva devaatmako hyesha tejasvee rashmi bhaavanaha
esha devaasura gaNaan lokaan paati gabhastibhihi || 7 ||
esha brahmaa cha vishNushcha shivaha skandaha prajaapati
mahendro dhanadaha kaalo yamaha somo hyapaampatiha || 8 ||
pitaro vasavaha saadhyaa hyashvinau maruto manuha
vaayurvahniha prajaapraaNa ritukartaa prabhaakaraha || 9 ||
aadityaha savitaa sooryaha khagaha pooshaa gabhastimaan
suvarNasadrusho bhaanu rhiraNyaretaa divaakaraha || 10 ||
Aditya Hridayam v2
www.bharatiweb.com

haridashvaha sahasraarchiha saptasaptir mareechimaan


timironmathanaha shambhustvashTaa maartaanDa amshumaan
|| 11 ||
hiranyagarbhaha shishirastapano bhaaskaro ravihi
agnigarbho aditeha putraha shankha shishiranaashanaha || 12 ||
vyomanaatha stamobhedee rig yajuh saama paaragaha
ghana vrushTi rapaam mitro vindhya veethee plavangamaha || 13 ||
aatapee manDalee mrityuhu pingalaha sarvataapanaha
kavirvishvo mahaatejaaha raktaha sarva bhavod bhavaha || 14 ||
nakshatra graha taaraaNaam adhipo vishva bhaavanaha
tejasaamapi tejasvee dvaadashaatman namostutay || 15 ||
namaha poorvaaya girayay pashchimaayaadraye namaha
jyotirgaNaanaam patayay dinaadhipatayay namaha || 16 ||
jayaaya jayabhadraaya haryashyaaya namo namaha
namo namaha sahasraamsha aadityaaya namo namaha || 17 ||
namaha ugraaya veeraaya saarangaaya namo namaha
namaha padma prabodhaaya maartanDaaya namo namaha || 18 ||
brahmeshaana achyuteshaaya sooryaaya aadityavarchasay
bhaasvatay sarvabhakshaaya raudraaya vapushay namaha || 19 ||
tamoghnaaya himaghnaaya shatrughnaaya amitaatmanay
krutaghnaghnaaya devaaya jyotishaam patayay namaha || 20 ||
tapta chaameeka raabhaaya harayay vishvakarmaNay
namastamo abhinighnaaya ruchayay lokasaakshiNay || 21 ||
naashayatyesha vai bhootam tadeva srujati prabhuhu
paayatyesha tapatyesha varshatyesha gabhastibhihi || 22 ||
esha supteshu jaagarti bhooteshu pariNishTitaha
esha eva agnihotrancha phalam chaiva agnihotriNaam || 23 ||
Aditya Hridayam v2
www.bharatiweb.com

vedaashcha kratavashchaiva kratoonaam phalameva cha


yaani krutyaani lokeshu sarva eshu ravihi prabhuhu || 24 ||
phala stuti
ena maapatsu krucChreshu kaantaareshu bhayeshu cha
keertayan purushaha kashchin naavaseedati raaghava || 25 ||
poojayasvainam ekaagro deva devam jagatpatim
etat triguNitam japtvaa yuddheshu vijayishyasi || 26 ||
asmin kshaNay mahaabaaho raavaNam tvam vadhishyasi
evamuktavaa tadaagastyo jagaama cha yathaagatamaha || 27 ||
etachChrutvaa mahaatejaa nashTashoko abhavattadaa
dhaarayaamaasa supreeto raaghavaha prayataatmavaan || 28 ||
aadityam prekshya japtvaa tu param harshamavaaptavaan
triraachamya shuchirbhootvaa dhanuraadaaya veeryavaan || 29 ||
raavaNam prekshya hrushTaatmaa yuddhaaya samupaagamat
sarva yatnena mahataa vadhay tasya dhruto abhavat || 30 ||
atha ravi ravada nnireekshya raamam
muditamanaaha paramam prahrushyamaaNaha
nishicharapati sankshayam viditvaa
suragaNa madhyagato vachastvareti || 31 ||
|| iti shree raamaayaNay yuddhakaanDay aaditya hrudaya stotram
sampoorNam ||

Aditya Hridayam v2
www.bharatiweb.com

You might also like