Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 521

Brahma-Purana, Adhyayas 1 - 246

Input by Peter Schreiner and Renate Soehnen-Thieme


for the Tuebingen Purana Project
For further details see www.indologie.unizh.ch/text/text.html
PLAIN TEXT VERSION

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:
multibyte sequence:
long a a
long A A
long i i
long I I
long u u
long U U
vocalic r
?
vocalic R
?
long vocalic r ?
vocalic l
?
long vocalic l ?
velar n ?
velar N ?
palatal n

palatal N

retroflex t
?
retroflex T
?
retroflex d
?
retroflex D
?
retroflex n
?
retroflex N
?
palatal s
s
palatal S
S
retroflex s
?
retroflex S
?
anusvara
?
visarga ?
long e e
long o o
l underbar
?
r underbar
?
n underbar
?
k underbar
?
t underbar
?
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf

and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

yasmat sarvam ida? prapacaracita? mayajagaj jayate BrP_1.1a


yasmi?s ti??hati yati cantasamaye kalpanukalpe puna? BrP_1.1b
ya? dhyatva munaya? prapacarahita? vindanti mok?a? dhruva? BrP_1.1c
ta? vande puru?ottamakhyam amala? nitya? vibhu? niscalam BrP_1.1d
ya? dhyayanti budha? samadhisamaye suddha? viyatsa?nibham BrP_1.2a
nityanandamaya? prasannam amala? sarvesvara? nirgu?am BrP_1.2b
vyaktavyaktapara? prapacarahita? dhyanaikagamya? vibhum BrP_1.2c
ta? sa?saravinasahetum ajara? vande hari? muktidam BrP_1.2d
supu?ye naimi?ara?ye pavitre sumanohare /
nanamunijanakir?e nanapu?popasobhite // BrP_1.3 //
saralai? kar?ikarais ca panasair dhavakhadirai? /
amrajambukapitthais ca nyagrodhair devadarubhi? // BrP_1.4 //
asvatthai? parijatais ca candanagurupa?alai? /
bakulai? saptapar?ais ca pu?nagair nagakesarai? // BrP_1.5 //
salais talais tamalais ca narikelais tatharjunai? /
anyais ca bahubhir v?k?ais campakadyais ca sobhite // BrP_1.6 //
nanapak?iga?akir?e nanam?gaga?air yute /
nanajalasayai? pu?yair dirghikadyair ala?k?te // BrP_1.7 //
brahma?ai? k?atriyair vaisyai? sudrais canyais ca jatibhi? /
vanaprasthair g?hasthais ca yatibhir brahmacaribhi? // BrP_1.8 //
sa?pannair gokulais caiva sarvatra samala?k?te /
yavagodhumaca?akair ma?amudgatilek?ubhi? // BrP_1.9 //
cinakadyais tatha medhyai? sasyais canyais ca sobhite /
tatra dipte hutavahe huyamane mahamakhe // BrP_1.10 //
yajata? naimi?eya?a? sattre dvadasavar?ike /
ajagmus tatra munayas tathanye 'pi dvijataya? // BrP_1.11 //
tan agatan dvija?s te tu puja? cakrur yathocitam /
te?u tatropavi??e?u ?tvigbhi? sahite?u ca // BrP_1.12 //
tatrajagama sutas tu matima?l lomahar?a?a? /
ta? d???va te munivara? puja? cakrur mudanvita? // BrP_1.13 //
so 'pi tan pratipujyaiva sa?vivesa varasane /
katha? cakrus tadanyonya? sutena sahita dvija? // BrP_1.14 //
kathante vyasasi?ya? te papracchu? sa?saya? muda /
?tvigbhi? sahita? sarve sadasyai? saha dik?ita? // BrP_1.15 //
{munaya ucu?: }
pura?agamasastra?i setihasani sattama /
janasi devadaityana? carita? janma karma ca // BrP_1.16 //
na te 'sty avidita? ki?cid vede sastre ca bharate /
pura?e mok?asastre ca sarvajo 'si mahamate // BrP_1.17 //
yathapurvam ida? sarvam utpanna? sacaracaram /
sasurasuragandharva? sayak?oragarak?asam // BrP_1.18 //
srotum icchamahe suta bruhi sarva? yatha jagat /
babhuva bhuyas ca yatha mahabhaga bhavi?yati // BrP_1.19 //
yatas caiva jagat suta yatas caiva caracaram /
linam asit tatha yatra layam e?yati yatra ca // BrP_1.20 //
{lomahar?a?a uvaca: }
avikaraya suddhaya nityaya paramatmane /
sadaikaruparupaya vi??ave sarvaji??ave // BrP_1.21 //
namo hira?yagarbhaya haraye sa?karaya ca /

vasudevaya taraya sargasthityantakarma?e // BrP_1.22 //


ekanekasvarupaya sthulasuk?matmane nama? /
avyaktavyaktabhutaya vi??ave muktihetave // BrP_1.23 //
sargasthitivinasaya jagato yo 'jaramara? /
mulabhuto namas tasmai vi??ave paramatmane // BrP_1.24 //
adharabhuta? visvasyapy a?iya?sam a?iyasam /
pra?amya sarvabhutastham acyuta? puru?ottamam // BrP_1.25 //
janasvarupam atyanta? nirmala? paramarthata? /
tam evarthasvarupe?a bhrantidarsanata? sthitam // BrP_1.26 //
vi??u? grasi??u? visvasya sthitau sarge tatha prabhum /
sarvaja? jagatam isam ajam ak?ayam avyayam // BrP_1.27 //
adya? susuk?ma? visvesa? brahmadin pra?ipatya ca /
itihasapura?aja? vedaveda?gaparagam // BrP_1.28 //
sarvasastrarthatattvaja? parasarasuta? prabhum /
guru? pra?amya vak?yami pura?a? vedasa?mitam // BrP_1.29 //
kathayami yatha purva? dak?adyair munisattamai? /
p???a? provaca bhagavan abjayoni? pitamaha? // BrP_1.30 //
s??udhva? sa?pravak?yami katha? papapra?asinim /
kathyamana? maya citra? bahvartha? srutivistaram // BrP_1.31 //
yas tv ima? dharayen nitya? s??uyad vapy abhik??asa? /
svava?sadhara?a? k?tva svargaloke mahiyate // BrP_1.32 //
avyakta? kara?a? yat tan nitya? sadasadatmakam /
pradhana? puru?as tasman nirmame visvam isvara? // BrP_1.33 //
ta? budhyadhva? munisre??ha brahma?am amitaujasam /
sra??ara? sarvabhutana? naraya?aparaya?am // BrP_1.34 //
aha?karas tu mahatas tasmad bhutani jajire /
bhutabhedas ca bhutebhya iti sarga? sanatana? // BrP_1.35 //
vistaravayava? caiva yathapraja? yathasruti /
kirtyamana? s??udhva? va? sarve?a? kirtivardhanam // BrP_1.36 //
kirtita? sthirakirtina? sarve?a? pu?yavardhanam /
tata? svaya?bhur bhagavan sis?k?ur vividha? praja? // BrP_1.37 //
apa eva sasarjadau tasu viryam athas?jat /
apo nara iti prokta apo vai narasunava? // BrP_1.38 //
ayana? tasya ta? purva? tena naraya?a? sm?ta? /
hira?yavar?am abhavat tad a??am udakesayam // BrP_1.39 //
tatra jaje svaya? brahma svaya?bhur iti na? srutam /
hira?yavar?o bhagavan u?itva parivatsaram // BrP_1.40 //
tad a??am akarod dvaidha? diva? bhuvam athapi ca /
tayo? sakalayor madhya akasam akarot prabhu? // BrP_1.41 //
apsu pariplava? p?thvi? disas ca dasadha dadhe /
tatra kala? mano vaca? kama? krodham atho ratim // BrP_1.42 //
sasarja s???i? tadrupa? sra??um icchan prajapatin /
maricim atrya?girasau pulastya? pulaha? kratum // BrP_1.43 //
vasi??ha? ca mahateja? so 's?jat sapta manasan /
sapta brahma?a ity ete pura?e niscaya? gata? // BrP_1.44 //
naraya?atmakana? tu saptana? brahmajanmanam /
tato 's?jat pura brahma rudra? ro?atmasa?bhavam // BrP_1.45 //
sanatkumara? ca vibhu? purve?am api purvajam /
saptasv eta ajayanta praja rudras ca bho dvija? // BrP_1.46 //
skanda? sanatkumaras ca teja? sa?k?ipya ti??hata? /
te?a? sapta mahava?sa divya devaga?anvita? // BrP_1.47 //
kriyavanta? prajavanto mahar?ibhir ala?k?ta? /
vidyuto 'sanimegha?s ca rohitendradhanu??i ca // BrP_1.48 //
vaya?si ca sasarjadau parjanya? ca sasarja ha /
?co yaju??i samani nirmame yajasiddhaye // BrP_1.49 //
sadhyan ajanayad devan ity evam anusa?jagu? /
uccavacani bhutani gatrebhyas tasya jajire // BrP_1.50 //
apavasya prajasarga? s?jato hi prajapate? /
s?jyamana? praja naiva vivardhante yada tada // BrP_1.51 //
dvidha k?tvatmano deham ardhena puru?o 'bhavat /

ardhena nari tasya? tu so 's?jad dvividha? praja? // BrP_1.52 //


diva? ca p?thivi? caiva mahimna vyapya ti??hati /
virajam as?jad vi??u? so 's?jat puru?a? vira? // BrP_1.53 //
puru?a? ta? manu? vidyat tasya manvantara? sm?tam /
dvitiya? manasasyaitan manor antaram ucyate // BrP_1.54 //
sa vairaja? prajasarga? sasarja puru?a? prabhu? /
naraya?avisargasya prajas tasyapy ayonija? // BrP_1.55 //
ayu?man kirtiman pu?ya- prajava?s ca bhaven nara? /
adisarga? viditvema? yathe??a? capnuyad gatim // BrP_1.56 //
{lomahar?a?a uvaca: }
sa s???va tu prajas tv evam apavo vai prajapati? /
lebhe vai puru?a? patni? satarupam ayonijam // BrP_2.1 //
apavasya mahimna tu divam av?tya ti??hata? /
dharme?aiva munisre??ha? satarupa vyajayata // BrP_2.2 //
sa tu var?ayuta? taptva tapa? paramaduscaram /
bhartara? diptatapasa? puru?a? pratyapadyata // BrP_2.3 //
sa vai svaya?bhuvo vipra? puru?o manur ucyate /
tasyaikasaptatiyuga? manvantaram ihocyate // BrP_2.4 //
vairajat puru?ad vira? satarupa vyajayata /
priyavratottanapadau virat kamya vyajayata // BrP_2.5 //
kamya nama suta sre??ha kardamasya prajapate? /
kamyaputras tu catvara? samra? kuk?ir vira? prabhu? // BrP_2.6 //
uttanapada? jagraha putram atri? prajapati? /
uttanapadac catura? sun?ta su?uve sutan // BrP_2.7 //
dharmasya kanya susro?i sun?ta nama visruta /
utpanna vajimedhena dhruvasya janani subha // BrP_2.8 //
dhruva? ca kirtimanta? ca ayu?manta? vasu? tatha /
uttanapado 'janayat sun?taya? prajapati? // BrP_2.9 //
dhruvo var?asahasra?i tri?i divyani bho dvija? /
tapas tepe mahabhaga? prarthayan sumahad yasa? // BrP_2.10 //
tasmai brahma dadau prita? sthanam atmasama? prabhu? /
acala? caiva purata? saptar?i?a? prajapati? // BrP_2.11 //
tasyabhimanam ?ddhi? ca mahimana? nirik?ya ca /
devasura?am acarya? sloka? prag usana jagau // BrP_2.12 //
aho 'sya tapaso viryam aho srutam aho 'dbhutam /
yam adya purata? k?tva dhruva? saptar?aya? sthita? // BrP_2.13 //
tasmac chli??i? ca bhavya? ca dhruvac cha?bhur vyajayata /
sli??er adhatta succhaya paca putran akalma?an // BrP_2.14 //
ripu? ripu?jaya? vira? v?kala? v?katejasam /
ripor adhatta b?hati cak?u?a? sarvatejasam // BrP_2.15 //
ajijanat pu?kari?ya? vairi?ya? cak?u?a? manum /
prajapater atmajaya? vira?yasya mahatmana? // BrP_2.16 //
manor ajayanta dasa na?valaya? mahaujasa? /
kanyaya? munisardula vairajasya prajapate? // BrP_2.17 //
kutsa? puru? satadyumnas tapasvi satyavak kavi? /
agni??ud atiratras ca sudyumnas ceti te nava // BrP_2.18 //
abhimanyus ca dasamo na?valaya? mahaujasa? /
puror ajanayat putran ?a? agneyi mahaprabhan // BrP_2.19 //
a?ga? sumanasa? svati? kratum a?girasa? mayam /
a?gat sunithapatya? vai ve?am eka? vyajayata // BrP_2.20 //
apacare?a ve?asya prakopa? sumahan abhut /
prajartham ??ayo yasya mamanthur dak?i?a? karam // BrP_2.21 //
ve?asya mathite pa?au sa?babhuva mahan n?pa? /
ta? d???va munaya? prahur e?a vai mudita? praja? // BrP_2.22 //
kari?yati mahateja yasas ca prapsyate mahat /
sa dhanvi kavaci jato jvalajjvalanasa?nibha? // BrP_2.23 //
p?thur vai?yas tatha cema? rarak?a k?atrapurvaja? /
rajasuyabhi?iktanam adya? sa vasudhapati? // BrP_2.24 //
tasmac caiva samutpannau nipu?au sutamagadhau /
teneya? gaur munisre??ha dugdha sasyani bhubh?ta // BrP_2.25 //

prajana? v?ttikamena devai? sar?iga?ai? saha /


pit?bhir danavais caiva gandharvair apsaroga?ai? // BrP_2.26 //
sarpai? pu?yajanais caiva virudbhi? parvatais tatha /
te?u te?u ca patre?u duhyamana vasu?dhara // BrP_2.27 //
pradad yathepsita? k?ira? tena pra?an adharayan /
p?thos tu putrau dharmajau yajante 'ntardhipatinau // BrP_2.28 //
sikha??ini havirdhanam antardhanad vyajayata /
havirdhanat ?a? agneyi dhi?a?ajanayat sutan // BrP_2.29 //
pracinabarhi?a? sukra? gaya? k???a? vrajajinau /
pracinabarhir bhagavan mahan asit prajapati? // BrP_2.30 //
havirdhanan munisre??ha yena sa?vardhita? praja? /
pracinabarhir bhagavan p?thivitalacari?i? // BrP_2.31 //
samudratanayaya? tu k?tadaro 'bhavat prabhu? /
mahatas tapasa? pare savar?aya? prajapati? // BrP_2.32 //
savar?adhatta samudri dasa pracinabarhi?a? /
sarvan pracetaso nama dhanurvedasya paragan // BrP_2.33 //
ap?thagdharmacara?as te 'tapyanta mahat tapa? /
dasa var?asahasra?i samudrasalilesaya? // BrP_2.34 //
tapas caratsu p?thivi? praceta?su mahiruha? /
arak?ama?am avavrur babhuvatha prajak?aya? // BrP_2.35 //
nasakan maruto vatu? v?ta? kham abhavad drumai? /
dasa var?asahasra?i na sekus ce??itu? praja? // BrP_2.36 //
tad upasrutya tapasa yukta? sarve pracetasa? /
mukhebhyo vayum agni? ca sas?jur jatamanyava? // BrP_2.37 //
unmulan atha v?k?a?s tu k?tva vayur aso?ayat /
tan agnir adahad ghora evam asid drumak?aya? // BrP_2.38 //
drumak?ayam atho buddhva ki?cic chi??e?u sakhi?u /
upagamyabravid eta?s tada soma? prajapatin // BrP_2.39 //
kopa? yacchata rajana? sarve pracinabarhi?a? /
v?k?asunya k?ta p?thvi samyetam agnimarutau // BrP_2.40 //
ratnabhuta ca kanyeya? v?k?a?a? varavar?ini /
bhavi?ya? janata tata dh?ta garbhe?a vai maya // BrP_2.41 //
mari?a nama namnai?a v?k?a?am iti nirmita /
bharya vo 'stu mahabhaga? somava?savivardhini // BrP_2.42 //
yu?maka? tejaso 'rdhena mama cardhena tejasa? /
asyam utpatsyate vidvan dak?o nama prajapati? // BrP_2.43 //
sa ima? dagdhabhuyi??ha? yu?mattejomayena vai /
agninagnisamo bhuya? praja? sa?vardhayi?yati // BrP_2.44 //
tata? somasya vacanaj jag?hus te pracetasa? /
sa?h?tya kopa? v?k?ebhya? patni? dharme?a mari?am // BrP_2.45 //
dasabhyas tu pracetobhyo mari?aya? prajapati? /
dak?o jaje mahateja? somasya?sena bho dvija? // BrP_2.46 //
acara?s ca cara?s caiva dvipado 'tha catu?pada? /
sa s???va manasa dak?a? pascad as?jata striya? // BrP_2.47 //
dadau dasa sa dharmaya kasyapaya trayodasa /
si??a? somaya raje ca nak?atrakhya dadau prabhu? // BrP_2.48 //
tasu deva? khaga gavo naga ditijadanava? /
gandharvapsarasas caiva jajire 'nyas ca jataya? // BrP_2.49 //
tata? prabh?ti viprendra? praja maithunasa?bhava? /
sa?kalpad darsanat sparsat purve?a? procyate praja // BrP_2.50 //
{munaya ucu?: }
devana? danavana? ca gandharvoragarak?asam /
sa?bhavas tu sruto 'smabhir dak?asya ca mahatmana? // BrP_2.51 //
a?gu??had brahma?o jaje dak?a? kila subhavrata? /
vama?gu??hat tatha caiva? tasya patni vyajayata // BrP_2.52 //
katha? pracetasatva? sa punar lebhe mahatapa? /
eta? na? sa?saya? suta vyakhyatu? tvam iharhasi /
dauhitras caiva somasya katha? svasurata? gata? // BrP_2.53 //
{lomahar?a?a uvaca: }
utpattis ca nirodhas ca nitya? bhute?u bho dvija? /

??ayo 'tra na muhyanti vidyavantas ca ye jana? // BrP_2.54 //


yuge yuge bhavanty ete punar dak?adayo n?pa? /
punas caiva nirudhyante vidva?s tatra na muhyati // BrP_2.55 //
jyai??hya? kani??ham apy e?a? purva? nasid dvijottama? /
tapa eva gariyo 'bhut prabhavas caiva kara?am // BrP_2.56 //
ima? vis???i? dak?asya yo vidyat sacaracaram /
prajavan ayur uttir?a? svargaloke mahiyate // BrP_2.57 //
{munaya ucu?: }
devana? danavana? ca gandharvoragarak?asam /
utpatti? vistare?aiva lomahar?a?a kirtaya // BrP_3.1 //
{lomahar?a?a uvaca: }
praja? s?jeti vyadi??a? purva? dak?a? svaya?bhuva /
yatha sasarja bhutani tatha s??uta bho dvija? // BrP_3.2 //
manasany eva bhutani purvam evas?jat prabhu? /
??in devan sagandharvan asuran yak?arak?asan // BrP_3.3 //
yadasya manasi vipra na vyavardhata vai praja /
tada sa?cintya dharmatma prajaheto? prajapati? // BrP_3.4 //
sa maithunena dharme?a sis?k?ur vividha? praja? /
asiknim avahat patni? vira?asya prajapate? // BrP_3.5 //
suta? sutapasa yukta? mahati? lokadhari?im /
atha putrasahasra?i vaira?ya? paca viryavan // BrP_3.6 //
asiknya? janayam asa dak?a eva prajapati? /
ta?s tu d???va mahabhagan sa?vivardhayi?un praja? // BrP_3.7 //
devar?i? priyasa?vado narada? prabravid idam /
nasaya vacana? te?a? sapayaivatmanas tatha // BrP_3.8 //
ya? kasyapa? sutavara? parame??hi vyajijanat /
dak?asya vai duhitari dak?asapabhayan muni? // BrP_3.9 //
purva? sa hi samutpanno narada? parame??hina? /
asiknyam atha vaira?ya? bhuyo devar?isattama? // BrP_3.10 //
ta? bhuyo janayam asa piteva munipu?gavam /
tena dak?asya vai putra haryasva iti visruta? // BrP_3.11 //
nirmathya nasita? sarve vidhina ca na sa?saya? /
tasyodyatas tada dak?o nasayamitavikrama? // BrP_3.12 //
brahmar?in purata? k?tva yacita? parame??hina /
tato 'bhisa?dhis cakre vai dak?asya parame??hina // BrP_3.13 //
kanyaya? narado mahya? tava putro bhaved iti /
tato dak?a? suta? pradat priya? vai parame??hine /
sa tasya? narado jaje bhuya? sapabhayad ??i? // BrP_3.14 //
{munaya ucu?: }
katha? pra?asita? putra naradena mahar?i?a /
prajapate? sutavarya srotum icchama tattvata? // BrP_3.15 //
{lomahar?a?a uvaca: }
dak?asya putra haryasva vivardhayi?ava? praja? /
samagata mahavirya naradas tan uvaca ha // BrP_3.16 //
{narada uvaca: }
balisa bata yuya? vai nasya janita vai bhuva? /
prama?a? sra??ukama vai praja? pracetasatmaja? // BrP_3.17 //
antar urdhvam adhas caiva katha? s?jatha vai praja? /
te tu tadvacana? srutva prayata? sarvato disa? // BrP_3.18 //
adyapi na nivartante samudrebhya ivapaga? /
haryasve?v atha na??e?u dak?a? pracetasa? puna? // BrP_3.19 //
vaira?yam atha putra?a? sahasram as?jat prabhu? /
vivardhayi?avas te tu sabalasvas tatha praja? // BrP_3.20 //
purvokta? vacana? te tu naradena pracodita? /
anyonyam ucus te sarve samyag aha mahan ??i? // BrP_3.21 //
bhrat??a? padavi? jatu? gantavya? natra sa?saya? /
jatva prama?a? p?thvyas ca sukha? srak?yamahe praja? // BrP_3.22 //
te 'pi tenaiva marge?a prayata? sarvato disam /
adyapi na nivartante samudrebhya ivapaga? // BrP_3.23 //
tada prabh?ti vai bhrata bhratur anve?a?e dvija? /

prayato nasyati k?ipra? tan na karya? vipascita // BrP_3.24 //


ta?s caiva na??an vijaya putran dak?a? prajapati? /
?a??i? tato 's?jat kanya vaira?yam iti na? srutam // BrP_3.25 //
tas tada pratijagraha bharyartha? kasyapa? prabhu? /
somo dharmas ca bho vipras tathaivanye mahar?aya? // BrP_3.26 //
dadau sa dasa dharmaya kasyapaya trayodasa /
saptavi?sati somaya catasro 'ri??anemine // BrP_3.27 //
dve caiva bahuputraya dve caiva?girase tatha /
dve k?sasvaya vidu?e tasa? namani me s??u // BrP_3.28 //
arundhati vasur yami lamba bhanur marutvati /
sa?kalpa ca muhurta ca sadhya visva ca bho dvija? // BrP_3.29 //
dharmapatnyo dasa tv etas tasv apatyani bodhata /
visvedevas tu visvaya? sadhya sadhyan vyajayata // BrP_3.30 //
marutvatya? marutvanto vasos tu vasava? suta? /
bhanos tu bhanava? putra muhurtas tu muhurtaja? // BrP_3.31 //
lambayas caiva gho?o 'tha nagavithi ca yamija /
p?thivi vi?aya? sarvam arundhatya? vyajayata // BrP_3.32 //
sa?kalpayas tu visvatma jaje sa?kalpa eva hi /
nagavithya? ca yaminya? v??alas ca vyajayata // BrP_3.33 //
para ya? somapatnis ca dak?a? pracetaso dadau /
sarva nak?atranamnyas ta jyoti?e parikirtita? // BrP_3.34 //
ye tv anye khyatimanto vai deva jyoti?purogama? /
vasavo '??au samakhyatas te?a? vak?yami vistaram // BrP_3.35 //
apo dhruvas ca somas ca dhavas caivanilo 'nala? /
pratyu?as ca prabhasas ca vasavo namabhi? sm?ta? // BrP_3.36 //
apasya putro vaita??ya? srama? sranto munis tatha /
dhruvasya putro bhagavan kalo lokaprakalana? // BrP_3.37 //
somasya bhagavan varca varcasvi yena jayate /
dhavasya putro dravi?o hutahavyavahas tatha /
manoharaya? sisira? pra?o 'tha rama?as tatha // BrP_3.38 //
anilasya siva bharya tasya? putro manojava? /
avijatagatis caiva dvau putrav anilasya ca // BrP_3.39 //
agniputra? kumaras tu sarastambe sriya v?ta? /
tasya sakho visakhas ca naigameyas ca p???haja? // BrP_3.40 //
apatya? k?ttikana? tu karttikeya iti sm?ta? /
pratyu?asya vidu? putram ??i? namnatha devalam // BrP_3.41 //
dvau putrau devalasyapi k?amavantau mani?i?au /
b?haspates tu bhagini varastri brahmavadini // BrP_3.42 //
yogasiddha jagat k?tsnam asakta vicacara ha /
prabhasasya tu sa bharya vasunam a??amasya tu // BrP_3.43 //
visvakarma mahabhago yasya? jaje prajapati? /
karta silpasahasra?a? tridasana? ca vardhaki? // BrP_3.44 //
bhu?a?ana? ca sarve?a? karta silpavata? vara? /
ya? sarve?a? vimanani daivatana? cakara ha // BrP_3.45 //
manu?as copajivanti yasya silpa? mahatmana? /
surabhi kasyapad rudran ekadasa vinirmame // BrP_3.46 //
mahadevaprasadena tapasa bhavita sati /
ajaikapad ahirbudhnyas tva??a rudras ca viryavan // BrP_3.47 //
haras ca bahurupas ca tryambakas caparajita? /
v??akapis ca sa?bhus ca kapardi raivatas tatha // BrP_3.48 //
m?gavyadhas ca sarvas ca kapali ca dvijottama? /
ekadasaite vikhyata rudras tribhuvanesvara? // BrP_3.49 //
sata? tv eva? samakhyata? rudra?am amitaujasam /
pura?e munisardula yair vyapta? sacaracaram // BrP_3.50 //
dara s??udhva? viprendra? kasyapasya prajapate? /
aditir ditir danus caiva ari??a surasa khasa // BrP_3.51 //
surabhir vinata caiva tamra krodhavasa ira /
kadrur munis ca bho vipras tasv apatyani bodhata // BrP_3.52 //
purvamanvantare sre??ha dvadasasan surottama? /
tu?ita nama te 'nyonyam ucur vaivasvate 'ntare // BrP_3.53 //

upasthite 'tiyasasas cak?u?asyantare mano? /


hitartha? sarvalokana? samagamya parasparam // BrP_3.54 //
agacchata druta? deva aditi? sa?pravisya vai /
manvantare prasuyamas tan na? sreyo bhavi?yati // BrP_3.55 //
{lomahar?a?a uvaca: }
evam uktva tu te sarve cak?u?asyantare mano? /
maricat kasyapaj jatas tv aditya dak?akanyaya // BrP_3.56 //
tatra vi??us ca sakras ca jajate punar eva hi /
aryama caiva dhata ca tva??a pu?a tathaiva ca // BrP_3.57 //
vivasvan savita caiva mitro varu?a eva ca /
a?so bhagas catiteja aditya dvadasa sm?ta? // BrP_3.58 //
saptavi?sati ya? prokta? somapatnyo mahavrata? /
tasam apatyany abhavan diptany amitatejasa? // BrP_3.59 //
ari??anemipatninam apatyaniha ?o?asa /
bahuputrasya vidu?as catasro vidyuta? sm?ta? // BrP_3.60 //
cak?u?asyantare purve ?co brahmar?isatk?ta? /
k?sasvasya ca devar?er devaprahara?a? sm?ta? // BrP_3.61 //
ete yugasahasrante jayante punar eva hi /
sarve devaga?as catra trayastri?sat tu kamaja? // BrP_3.62 //
te?am api ca bho vipra nirodhotpattir ucyate /
yatha suryasya gagana udayastamayav iha // BrP_3.63 //
eva? devanikayas te sa?bhavanti yuge yuge /
ditya? putradvaya? jaje kasyapad iti na? srutam // BrP_3.64 //
hira?yakasipus caiva hira?yak?as ca viryavan /
si?hika cabhavat kanya vipracitte? parigraha? // BrP_3.65 //
sai?hikeya iti khyata yasya? putra mahabala? /
hira?yakasipo? putras catvara? prathitaujasa? // BrP_3.66 //
hradas ca anuhradas ca prahradas caiva viryavan /
sa?hradas ca caturtho 'bhud dhradaputro hradas tatha // BrP_3.67 //
hradasya putrau dvau virau siva? kalas tathaiva ca /
virocanas ca prahradir balir jaje virocanat // BrP_3.68 //
bale? putrasatam asid ba?ajye??ha? tapodhana? /
dh?tara??ras ca suryas ca candramas candratapana? // BrP_3.69 //
kumbhanabho gardabhak?a? kuk?ir ity evamadaya? /
ba?as te?am atibalo jye??ha? pasupate? priya? // BrP_3.70 //
pura kalpe tu ba?ena prasadyomapati? prabhum /
parsvato vihari?yami ity eva? yacito vara? // BrP_3.71 //
hira?yak?asutas caiva vidva?sas ca mahabala? /
bharbhara? sakunis caiva bhutasa?tapanas tatha // BrP_3.72 //
mahanabhas ca vikranta? kalanabhas tathaiva ca /
abhavan danuputras ca sata? tivraparakrama? // BrP_3.73 //
tapasvino mahavirya? pradhanyena bravimi tan /
dvimurdha sa?kukar?as ca tatha hayasira vibhu? // BrP_3.74 //
ayomukha? sambaras ca kapilo vamanas tatha /
maricir maghava?s caiva ilvala? svas?mas tatha // BrP_3.75 //
vik?obha?as ca ketus ca ketuviryasatahradau /
indrajit sarvajic caiva vajranabhas tathaiva ca // BrP_3.76 //
ekacakro mahabahus tarakas ca mahabala? /
vaisvanara? puloma ca vidrava?amahasira? // BrP_3.77 //
svarbhanur v??aparva ca vipracittis ca viryavan /
sarva ete dano? putra? kasyapad abhijajire // BrP_3.78 //
vipracittipradhanas te danava? sumahabala? /
ete?a? putrapautra? tu na tac chakya? dvijottama? // BrP_3.79 //
prasa?khyatu? bahutvac ca putrapautram anantakam /
svarbhanos tu prabha kanya pulomnas tu saci suta // BrP_3.80 //
upadiptir hayasira? sarmi??ha var?aparva?i /
puloma kalika caiva vaisvanarasute ubhe // BrP_3.81 //
bahvapatye mahapatye marices tu parigraha? /
tayo? putrasahasra?i ?a??ir danavanandana? // BrP_3.82 //
caturdasasatan anyan hira?yapuravasina? /

maricir janayam asa mahata tapasanvita? // BrP_3.83 //


pauloma? kalakeyas ca danavas te mahabala? /
avadhya devatana? hi hira?yapuravasina? // BrP_3.84 //
pitamahaprasadena ye hata? savyasacina /
tato 'pare mahavirya danavas tv atidaru?a? // BrP_3.85 //
si?hikayam athotpanna vipracitte? sutas tatha /
daityadanavasa?yogaj jatas tivraparakrama? // BrP_3.86 //
sai?hikeya iti khyatas trayodasa mahabala? /
va?sya? salyas ca balinau nalas caiva tatha bala? // BrP_3.87 //
vatapir namucis caiva ilvala? svas?mas tatha /
ajiko narakas caiva kalanabhas tathaiva ca // BrP_3.88 //
saramanas tatha caiva svarakalpas ca viryavan /
ete vai danava? sre??ha danor va?savivardhana? // BrP_3.89 //
te?a? putras ca pautras ca sataso 'tha sahasrasa? /
sa?hradasya tu daityasya nivatakavaca? kule // BrP_3.90 //
samutpanna? sumahata tapasa bhavitatmana? /
tisra? ko?ya? sutas te?a? ma?ivatya? nivasina? // BrP_3.91 //
avadhyas te 'pi devanam arjunena nipatita? /
?a? suta? sumahabhagas tamraya? parikirtita? // BrP_3.92 //
krauci syeni ca bhasi ca sugrivi sucig?dhrika /
krauci tu janayam asa ulukapratyulukakan // BrP_3.93 //
syeni syena?s tatha bhasi bhasan g?dhra?s ca g?dhry api /
sucir audakan pak?iga?an sugrivi tu dvijottama? // BrP_3.94 //
asvan u??ran gardabha?s ca tamrava?sa? prakirtita? /
vinatayas tu dvau putrau vikhyatau garu?aru?au // BrP_3.95 //
garu?a? patata? sre??ho daru?a? svena karma?a /
surasaya? sahasra? tu sarpa?am amitaujasam // BrP_3.96 //
anekasirasa? vipra? khacara?a? mahatmanam /
kadraveyas tu balina? sahasram amitaujasa? // BrP_3.97 //
supar?avasaga naga jajire naikamastaka? /
ye?a? pradhana? satata? se?avasukitak?aka? // BrP_3.98 //
airavato mahapadma? kambalasvatarav ubhau /
elapattras ca sa?khas ca karko?akadhana?jayau // BrP_3.99 //
mahanilamahakar?au dh?tara??rabalahakau /
kuhara? pu?pada???ras ca durmukha? sumukhas tatha // BrP_3.100 //
sa?khas ca sa?khapalas ca kapilo vamanas tatha /
nahu?a? sa?kharoma ca ma?ir ity evamadaya? // BrP_3.101 //
te?a? putras ca pautras ca sataso 'tha sahasrasa? /
caturdasasahasra?i krura?am anilasinam // BrP_3.102 //
ga?a? krodhava?sa? vipras tasya sarve ca da???ri?a? /
sthalaja? pak?i?o 'bjas ca dharaya? prasava? sm?ta? // BrP_3.103 //
gas tu vai janayam asa surabhir mahi?is tatha /
ira v?k?alata vallis t??ajatis ca sarvasa? // BrP_3.104 //
khasa tu yak?arak?a?si munir apsarasas tatha /
ari??a tu mahasiddha gandharvan amitaujasa? // BrP_3.105 //
ete kasyapadayada? kirtita? stha?uja?gama? /
ye?a? putras ca pautras ca sataso 'tha sahasrasa? // BrP_3.106 //
e?a manvantare vipra? sarga? svaroci?e sm?ta? /
vaivasvate 'timahati varu?e vitate kratau // BrP_3.107 //
juhvanasya brahma?o vai prajasarga ihocyate /
purva? yatra samutpannan brahmar?in sapta manasan // BrP_3.108 //
putratve kalpayam asa svayam eva pitamaha? /
tato virodhe devana? danavana? ca bho dvija? // BrP_3.109 //
ditir vina??aputra vai to?ayam asa kasyapam /
kasyapas tu prasannatma samyag aradhitas taya // BrP_3.110 //
vare?a cchandayam asa sa ca vavre vara? tada /
putram indravadharthaya samartham amitaujasam // BrP_3.111 //
sa ca tasmai vara? pradat prarthita? sumahatapa? /
dattva ca varam atyugro marica? samabha?ata // BrP_3.112 //
indra? putro nihanta te garbha? vai sarada? satam /

yadi dharayase sauca- tatpara vratam asthita // BrP_3.113 //


tathety abhihito bharta taya devya mahatapa? /
dharayam asa garbha? tu suci? sa munisattama? // BrP_3.114 //
tato 'bhyupagamad ditya? garbham adhaya kasyapa? /
rodhayan vai ga?a? sre??ha? devanam amitaujasam // BrP_3.115 //
teja? sa?h?tya durdhar?am avadhyam amarair api /
jagama parvatayaiva tapase sa?sitavrata // BrP_3.116 //
tasyas caivantaraprepsur abhavat pakasasana? /
jate var?asate casya dadarsantaram acyuta? // BrP_3.117 //
ak?tva padayo? sauca? diti? sayanam avisat /
nidra? caharayam asa tasya? kuk?i? pravisya sa? // BrP_3.118 //
vajrapa?is tato garbha? saptadha ta? nyak?ntayat /
sa pa?yamano garbho 'tha vajre?a praruroda ha // BrP_3.119 //
ma rodir iti ta? sakra? puna? punar athabravit /
so 'bhavat saptadha garbhas tam indro ru?ita? puna? // BrP_3.120 //
ekaika? saptadha cakre vajre?aivarikar?a?a? /
maruto nama te deva babhuvur dvijasattama? // BrP_3.121 //
yathokta? vai maghavata tathaiva maruto 'bhavan /
devas caikonapacasat sahaya vajrapa?ina? // BrP_3.122 //
te?am eva? prav?ttana? bhutana? dvijasattama? /
rocayan vai ga?asre??han devanam amitaujasam // BrP_3.123 //
nikaye?u nikaye?u hari? pradat prajapatin /
kramasas tani rajyani p?thupurva?i bho dvija? // BrP_3.124 //
sa hari? puru?o vira? k???o ji??u? prajapati? /
parjanyas tapano 'nantas tasya sarvam ida? jagat // BrP_3.125 //
bhutasargam ima? samyag janato dvijasattama? /
nav?ttibhayam astiha paralokabhaya? kuta? // BrP_3.126 //
{lomahar?a?a uvaca: }
abhi?icyadhirajendra? p?thu? vai?ya? pitamaha? /
tata? krame?a rajyani vyade??um upacakrame // BrP_4.1 //
dvijana? virudha? caiva nak?atragrahayos tatha /
yajana? tapasa? caiva soma? rajye 'bhya?ecayat // BrP_4.2 //
apa? tu varu?a? rajye raja? vaisrava?a? patim /
adityana? tatha vi??u? vasunam atha pavakam // BrP_4.3 //
prajapatina? dak?a? tu marutam atha vasavam /
daityana? danavana? vai prahradam amitaujasam // BrP_4.4 //
vaivasvata? pit??a? ca yama? rajye 'bhya?ecayat /
yak?a?a? rak?asana? ca parthivana? tathaiva ca // BrP_4.5 //
sarvabhutapisacana? girisa? sulapa?inam /
sailana? himavanta? ca nadinam atha sagaram // BrP_4.6 //
gandharva?am adhipati? cakre citraratha? prabhum /
nagana? vasuki? cakre sarpa?am atha tak?akam // BrP_4.7 //
vara?ana? tu rajanam airavatam athadisat /
uccai?sravasam asvana? garu?a? caiva pak?i?am // BrP_4.8 //
m?ga?am atha sardula? gov??a? tu gava? patim /
vanaspatina? rajana? plak?am evabhya?ecayat // BrP_4.9 //
eva? vibhajya rajyani krame?aiva pitamaha? /
disa? palan atha tata? sthapayam asa sa prabhu? // BrP_4.10 //
purvasya? disi putra? tu vairajasya prajapate? /
disa? pala? sudhanvana? rajana? so 'bhya?ecayat // BrP_4.11 //
dak?i?asya? disi tatha kardamasya prajapate? /
putra? sa?khapada? nama rajana? so 'bhya?ecayat // BrP_4.12 //
pascimasya? disi tatha rajasa? putram acyutam /
ketumanta? mahatmana? rajana? so 'bhya?ecayat // BrP_4.13 //
tatha hira?yaroma?a? parjanyasya prajapate? /
udicya? disi durdhar?a? rajana? so 'bhya?ecayat // BrP_4.14 //
tair iya? p?thivi sarva saptadvipa sapattana /
yathapradesam adyapi dharme?a pratipalyate // BrP_4.15 //
rajasuyabhi?iktas tu p?thur etair naradhipai? /
vedad???ena vidhina raja rajye naradhipa? // BrP_4.16 //

tato manvantare 'tite cak?u?e 'mitatejasi /


vaivasvataya manave p?thivya? rajyam adisat // BrP_4.17 //
tasya vistaram akhyasye manor vaivasvatasya ha /
bhavata? canukulyaya yadi srotum ihecchatha /
mahad etad adhi??hana? pura?e tad adhi??hitam // BrP_4.18 //
{munaya ucu?: }
vistare?a p?thor janma lomahar?a?a kirtaya /
yatha mahatmana tena dugdha veya? vasu?dhara // BrP_4.19 //
yatha vapi n?bhir dugdha yatha devair mahar?ibhi? /
yatha daityais ca nagais ca yatha yak?air yatha drumai? // BrP_4.20 //
yatha sailai? pisacais ca gandharvais ca dvijottamai? /
rak?asais ca mahasattvair yatha dugdha vasu?dhara // BrP_4.21 //
te?a? patravise?a?s ca vaktum arhasi suvrata /
vatsak?iravise?a?s ca dogdhara? canupurvasa? // BrP_4.22 //
yasmac ca kara?at pa?ir ve?asya mathita? pura /
kruddhair mahar?ibhis tata kara?a? tac ca kirtaya // BrP_4.23 //
{lomahar?a?a uvaca: }
s??udhva? kirtayi?yami p?thor vai?yasya vistaram /
ekagra? prayatas caiva pu?yartha? vai dvijar?abha? // BrP_4.24 //
nasuce? k?udramanaso nasi?yasyavratasya ca /
kirtayeyam ida? vipra? k?taghnayahitaya ca // BrP_4.25 //
svargya? yasasyam ayu?ya? dhanya? vedais ca sa?mitam /
rahasyam ??ibhi? prokta? s??udhva? vai yathatatham // BrP_4.26 //
yas cema? kirtayen nitya? p?thor vai?yasya vistaram /
brahma?ebhyo namask?tya na sa socet k?tak?tam // BrP_4.27 //
asid dharmasya sa?gopta purvam atrisama? prabhu? /
atriva?se samutpannas tv a?go nama prajapati? // BrP_4.28 //
tasya putro 'bhavad ve?o natyartha? dharmakovida? /
jato m?tyusutaya? vai sunithaya? prajapati? // BrP_4.29 //
sa matamahado?e?a tena kalatmajatmaja? /
svadharma? p???hata? k?tva kamalobhe?v avartata // BrP_4.30 //
maryada? bhedayam asa dharmopeta? sa parthiva? /
vedadharman atikramya so 'dharmanirato 'bhavat // BrP_4.31 //
ni?svadhyayava?a?kara? prajas tasmin prajapatau /
prav?tta? na papu? soma? huta? yaje?u devata? // BrP_4.32 //
na ya??avya? na hotavyam iti tasya prajapate? /
asit pratija krureya? vinase pratyupasthite // BrP_4.33 //
aham ijyas ca ya??a ca yajas ceti bh?gudvaha /
mayi yajo vidhatavyo mayi hotavyam ity api // BrP_4.34 //
tam atikrantamaryadam adadanam asa?pratam /
ucur mahar?aya? sarve maricipramukhas tada // BrP_4.35 //
vaya? dik?a? pravek?yama? sa?vatsaraga?an bahun /
adharma? kuru ma ve?a e?a dharma? sanatana? // BrP_4.36 //
nidhane 'tre? prasutas tva? prajapatir asa?sayam /
prajas ca palayi?ye 'ham itiha samaya? k?ta? // BrP_4.37 //
ta?s tatha bruvata? sarvan mahar?in abravit tada /
ve?a? prahasya durbuddhir imam artham anarthavit // BrP_4.38 //
{ve?a uvaca: }
sra??a dharmasya kas canya? srotavya? kasya va maya /
srutaviryatapa?satyair maya va ka? samo bhuvi // BrP_4.39 //
prabhava? sarvabhutana? dharma?a? ca vise?ata? /
sa?mu?ha na vidur nuna? bhavanto ma? vicetasa? // BrP_4.40 //
icchan daheya? p?thivi? plavayeya? jalais tatha /
dya? vai bhuva? ca rundheya? natra karya vicara?a // BrP_4.41 //
yada na sakyate mohad avalepac ca parthiva? /
apanetu? tada ve?as tata? kruddha mahar?aya? // BrP_4.42 //
ta? nig?hya mahatmano visphuranta? mahabalam /
tato 'sya savyam uru? te mamanthur jatamanyava? // BrP_4.43 //
tasmin nimathyamane vai raja urau tu jajivan /
hrasvo 'timatra? puru?a? k???as ceti babhuva ha // BrP_4.44 //

sa bhita? prajalir bhutva tasthivan dvijasattama? /


tam atrir vihvala? d???va ni?idety abravit tada // BrP_4.45 //
ni?adava?sakartasau babhuva vadata? vara? /
dhivaran as?jac capi ve?akalma?asa?bhavan // BrP_4.46 //
ye canye vindhyanilayas tatha parvatasa?sraya? /
adharmarucayo vipras te tu vai ve?akalma?a? // BrP_4.47 //
tata? punar mahatmana? pa?i? ve?asya dak?i?am /
ara?im iva sa?rabdha mamanthur jatamanyava? // BrP_4.48 //
p?thus tasmat samutpanna? karaj jvalanasa?nibha? /
dipyamana? svavapu?a sak?ad agnir iva jvalan // BrP_4.49 //
atha so 'jagava? nama dhanur g?hya maharavam /
sara?s ca divyan rak?artha? kavaca? ca mahaprabham // BrP_4.50 //
tasmi jate 'tha bhutani sa?prah???ani sarvasa? /
samapetur mahabhaga ve?as tu tridiva? yayau // BrP_4.51 //
samutpannena bho vipra? satputre?a mahatmana /
trata? sa puru?avyaghra? pu?namno narakat tada // BrP_4.52 //
ta? samudras ca nadyas ca ratnany adaya sarvasa? /
toyani cabhi?ekartha? sarva evopatasthire // BrP_4.53 //
pitamahas ca bhagavan devair a?girasai? saha /
sthavara?i ca bhutani ja?gamani ca sarvasa? // BrP_4.54 //
samagamya tada vai?yam abhya?ican naradhipam /
mahata rajarajena prajas tenanurajita? // BrP_4.55 //
so 'bhi?ikto mahateja vidhivad dharmakovidai? /
adhirajye tada raja? p?thur vai?ya? pratapavan // BrP_4.56 //
pitraparajitas tasya prajas tenanurajita? /
anuragat tatas tasya nama rajabhyajayata // BrP_4.57 //
apas tastambhire tasya samudram abhiyasyata? /
parvatas ca dadur marga? dhvajabha?gas ca nabhavat // BrP_4.58 //
ak???apacya p?thivi sidhyanty annani cintanat /
sarvakamadugha gava? pu?ake pu?ake madhu // BrP_4.59 //
etasminn eva kale tu yaje paitamahe subhe /
suta? sutya? samutpanna? sautye 'hani mahamati? // BrP_4.60 //
tasminn eva mahayaje jaje prajo 'tha magadha? /
p?tho? stavartha? tau tatra samahutau mahar?ibhi? // BrP_4.61 //
tav ucur ??aya? sarve stuyatam e?a parthiva? /
karmaitad anurupa? va? patra? caya? naradhipa? // BrP_4.62 //
tav ucatus tada sarva?s tan ??in sutamagadhau /
ava? devan ??i?s caiva pri?ayava? svakarmabhi? // BrP_4.63 //
na casya vidmo vai karma nama va lak?a?a? yasa? /
stotra? yenasya kuryava rajas tejasvino dvija? // BrP_4.64 //
??ibhis tau niyuktau tu bhavi?yai? stuyatam iti /
yani karma?i k?tavan p?thu? pascan mahabala? // BrP_4.65 //
tata? prabh?ti vai loke stave?u munisattama? /
asirvada? prayujyante sutamagadhabandibhi? // BrP_4.66 //
tayo? stavante suprita? p?thu? pradat prajesvara? /
anupadesa? sutaya magadha? magadhaya ca // BrP_4.67 //
ta? d???va paramaprita? praja? procur mani?i?a? /
v?ttinam e?a vo data bhavi?yati naradhipa? // BrP_4.68 //
tato vai?ya? mahatmana? praja? samabhidudruvu? /
tva? no v?tti? vidhatsveti mahar?ivacanat tada // BrP_4.69 //
so 'bhidruta? prajabhis tu prajahitacikir?aya /
dhanur g?hya p??atka?s ca p?thivim adravad bali // BrP_4.70 //
tato vai?yabhayatrasta gaur bhutva pradravan mahi /
ta? p?thur dhanur adaya dravantim anvadhavata // BrP_4.71 //
sa lokan brahmalokadin gatva vai?yabhayat tada /
pradadarsagrato vai?ya? prag?hitasarasanam // BrP_4.72 //
jvaladbhir nisitair ba?air diptatejasam antata? /
mahayoga? mahatmana? durdhar?am amarair api // BrP_4.73 //
alabhanti tu sa tra?a? vai?yam evanvapadyata /
k?tajalipu?a bhutva pujya lokais tribhis tada // BrP_4.74 //

uvaca vai?ya? nadharma? strivadhe paripasyasi /


katha? dharayita casi praja rajan vina maya // BrP_4.75 //
mayi loka? sthita rajan mayeda? dharyate jagat /
madvinase vinasyeyu? praja? parthiva viddhi tat // BrP_4.76 //
na mam arhasi hantu? vai sreyas cet tva? cikir?asi /
prajana? p?thivipala s??u ceda? vaco mama // BrP_4.77 //
upayata? samarabdha? sarve sidhyanty upakrama? /
upaya? pasya yena tva? dharayetha? prajam imam // BrP_4.78 //
hatvapi ma? na saktas tva? prajana? po?a?e n?pa /
anukula bhavi?yami yaccha kopa? mahamate // BrP_4.79 //
avadhya? ca striya? prahus tiryagyonigate?v api /
yady eva? p?thivipala na dharma? tyaktum arhasi // BrP_4.80 //
eva? bahuvidha? vakya? srutva raja mahamana? /
kopa? nig?hya dharmatma vasudham idam abravit // BrP_4.81 //
{p?thur uvaca: }
ekasyarthe tu yo hanyad atmano va parasya va /
bahun va pra?ino 'nanta? bhavet tasyeha patakam // BrP_4.82 //
sukham edhanti bahavo yasmi?s tu nihate 'subhe /
tasmin hate nasti bhadre pataka? copapatakam // BrP_4.83 //
so 'ha? prajanimitta? tva? hani?yami vasu?dhare /
yadi me vacanan nadya kari?yasi jagaddhitam // BrP_4.84 //
tva? nihatyadya ba?ena macchasanapara?mukhim /
atmana? prathayitvaha? praja dharayita svayam // BrP_4.85 //
sa tva? sasanam asthaya mama dharmabh?ta? vare /
sa?jivaya praja? sarva? samartha hy asi dhara?e // BrP_4.86 //
duhit?tva? ca me gaccha tata enam aha? saram /
niyaccheya? tvadvadhartham udyanta? ghoradarsanam // BrP_4.87 //
{vasudhovaca: }
sarvam etad aha? vira vidhasyami na sa?saya? /
vatsa? tu mama sa?pasya k?areya? yena vatsala // BrP_4.88 //
sama? ca kuru sarvatra ma? tva? dharmabh?ta? vara /
yatha visyandamana? me k?ira? sarvatra bhavayet // BrP_4.89 //
{lomahar?a?a uvaca: }
tata utsarayam asa saila satasahasrasa? /
dhanu?ko?ya tada vai?yas tena saila vivardhita? // BrP_4.90 //
nahi purvavisarge vai vi?ame p?thivitale /
sa?vibhaga? pura?a? va grama?a? vabhavat tada // BrP_4.91 //
na sasyani na gorak?ya? na k??ir na va?ikpatha? /
naiva satyan?ta? casin na lobho na ca matsara? // BrP_4.92 //
vaivasvate 'ntare tasmin sa?prata? samupasthite /
vai?yat prabh?ti vai vipra? sarvasyaitasya sa?bhava? // BrP_4.93 //
yatra yatra sama? tv asya bhumer asit tada dvija? /
tatra tatra praja? sarva nivasa? samarocayan // BrP_4.94 //
ahara? phalamulani prajanam abhavat tada /
k?cchre?a mahata yukta ity evam anususruma // BrP_4.95 //
sa kalpayitva vatsa? tu manu? svaya?bhuva? prabhum /
svapa?au puru?avyaghro dudoha p?thivi? tata? // BrP_4.96 //
sasyajatani sarva?i p?thur vai?ya? pratapavan /
tenannena praja? sarva vartante 'dyapi sarvasa? // BrP_4.97 //
??ayas ca tada deva? pitaro 'tha saris?pa? /
daitya yak?a? pu?yajana gandharva? parvata naga? // BrP_4.98 //
ete pura dvijasre??ha duduhur dhara?i? kila /
k?ira? vatsas ca patra? ca te?a? dogdha p?thak p?thak // BrP_4.99 //
??i?am abhavat somo vatso dogdha b?haspati? /
k?ira? te?a? tapo brahma patra? chanda?si bho dvija? // BrP_4.100 //
devana? kacana? patra? vatsas te?a? satakratu? /
k?iram ojaskara? caiva dogdha ca bhagavan ravi? // BrP_4.101 //
pit??a? rajata? patra? yamo vatsa? pratapavan /
antakas cabhavad dogdha k?ira? te?a? sudha sm?ta // BrP_4.102 //
nagana? tak?ako vatsa? patra? calabusa?jakam /

dogdha tv airavato nagas te?a? k?ira? vi?a? sm?tam // BrP_4.103 //


asura?a? madhur dogdha k?ira? mayamaya? sm?tam /
virocanas tu vatso 'bhud ayasa? patram eva ca // BrP_4.104 //
yak?a?am amapatra? tu vatso vaisrava?a? prabhu? /
dogdha rajatanabhas tu k?irantardhanam eva ca // BrP_4.105 //
sumali rak?asendra?a? vatsa? k?ira? ca so?itam /
dogdha rajatanabhas tu kapala? patram eva ca // BrP_4.106 //
gandharva?a? citraratho vatsa? patra? ca pa?kajam /
dogdha ca suruci? k?ira? te?a? gandha? suci? sm?ta? // BrP_4.107 //
saila? patra? parvatana? k?ira? ratnau?adhis tatha /
vatsas tu himavan asid dogdha merur mahagiri? // BrP_4.108 //
plak?o vatsas tu v?k?a?a? dogdha salas tu pu?pita? /
palasapatra? k?ira? ca cchinnadagdhapraroha?am // BrP_4.109 //
seya? dhatri vidhatri ca pavani ca vasu?dhara /
caracarasya sarvasya prati??ha yonir eva ca // BrP_4.110 //
sarvakamadugha dogdhri sarvasasyapraroha?i /
asid iya? samudranta medini parivisruta // BrP_4.111 //
madhukai?abhayo? k?tsna medasa samabhipluta /
teneya? medini devi ucyate brahmavadibhi? // BrP_4.112 //
tato 'bhyupagamad raja? p?thor vai?yasya bho dvija? /
duhit?tvam anuprapta devi p?thviti cocyate // BrP_4.113 //
p?thuna pravibhakta ca sodhita ca vasu?dhara /
sasyakaravati sphita purapattanasalini // BrP_4.114 //
eva?prabhavo vai?ya? sa rajasid rajasattama? /
namasyas caiva pujyas ca bhutagramair na sa?saya? // BrP_4.115 //
brahma?ais ca mahabhagair vedaveda?gaparagai? /
p?thur eva namaskaryo brahmayoni? sanatana? // BrP_4.116 //
parthivais ca mahabhagai? parthivatvam ihecchubhi? /
adirajo namaskarya? p?thur vai?ya? pratapavan // BrP_4.117 //
yodhair api ca vikrantai? praptukamair jaya? yudhi /
adirajo namaskaryo yodhana? prathamo n?pa? // BrP_4.118 //
yo hi yoddha ra?a? yati kirtayitva p?thu? n?pam /
sa ghorarupat sa?gramat k?emi bhavati kirtiman // BrP_4.119 //
vaisyair api ca vitta?hyair vaisyav?ttividhayibhi? /
p?thur eva namaskaryo v?ttidata mahayasa? // BrP_4.120 //
tathaiva sudrai? sucibhis trivar?aparicaribhi? /
p?thur eva namaskarya? sreya? param ihepsubhi? // BrP_4.121 //
ete vatsavise?as ca dogdhara? k?iram eva ca /
patra?i ca mayoktani ki? bhuyo var?ayami va? // BrP_4.122 //
{??aya ucu?: }
manvantara?i sarva?i vistare?a mahamate /
te?a? purvavis???i? ca lomahar?a?a kirtaya // BrP_5.1 //
yavanto manavas caiva yavanta? kalam eva ca /
manvantara?i bho? suta srotum icchama tattvata? // BrP_5.2 //
{lomahar?a?a uvaca: }
na sakyo vistaro vipra vaktu? var?asatair api /
manvantara?a? sarve?a? sa?k?epac ch??uta dvija? // BrP_5.3 //
svaya?bhuvo manu? purva? manu? svaroci?as tatha /
uttamas tamasas caiva raivatas cak?u?as tatha // BrP_5.4 //
vaivasvatas ca bho vipra? sa?prata? manur ucyate /
savar?is ca manus tadvad raibhyo raucyas tathaiva ca // BrP_5.5 //
tathaiva merusavar?yas catvaro manava? sm?ta? /
atita vartamanas ca tathaivanagata dvija? // BrP_5.6 //
kirtita manavas tubhya? mayaivaite yatha sruta? /
??i?s tv e?a? pravak?yami putran devaga?a?s tatha // BrP_5.7 //
maricir atrir bhagavan a?gira? pulaha? kratu? /
pulastyas ca vasi??has ca saptaite brahma?a? suta? // BrP_5.8 //
uttarasya? disi tatha dvija? saptar?ayas tatha /
agniidhras cagnibahus ca medhyo medhatithir vasu? // BrP_5.9 //
jyoti?man dyutiman havya? savala? putrasa?jaka? /

mano? svaya?bhuvasyaite dasa putra mahaujasa? // BrP_5.10 //


etad vai prathama? vipra manvantaram udah?tam /
aurvo vasi??haputras ca stamba? kasyapa eva ca // BrP_5.11 //
pra?o b?haspatis caiva datto 'triccyavanas tatha /
ete mahar?ayo vipra vayuprokta mahavrata? // BrP_5.12 //
devas ca tu?ita nama sm?ta? svaroci?e 'ntare /
havighna? suk?tir jyotir apo murtir api sm?ta? // BrP_5.13 //
pratitas ca nabhasyas ca nabha urjas tathaiva ca /
svaroci?asya putras te manor vipra mahatmana? // BrP_5.14 //
kirtita? p?thivipala mahaviryaparakrama? /
dvitiyam etat kathita? vipra manvantara? maya // BrP_5.15 //
ida? t?tiya? vak?yami tad budhyadhva? dvijottama? /
vasi??haputra? saptasan vasi??ha iti visruta? // BrP_5.16 //
hira?yagarbhasya suta urja jata? sutejasa? /
??ayo 'tra maya prokta? kirtyamanan nibodhata // BrP_5.17 //
auttameyan munisre??ha dasa putran manor iman /
i?a urjas tanurjas tu madhur madhava eva ca // BrP_5.18 //
suci? sukra? sahas caiva nabhasyo nabha eva ca /
bhanavas tatra devas ca manvantaram udah?tam // BrP_5.19 //
manvantara? caturtha? va? kathayi?yami sa?pratam /
kavya? p?thus tathaivagnir jahnur dhata dvijottama? // BrP_5.20 //
kapivan akapiva?s ca tatra saptar?ayo dvija? /
pura?e kirtita vipra? putra? pautras ca bho dvija? // BrP_5.21 //
tatha devaga?as caiva tamasasyantare mano? /
dyutis tapasya? sutapas tapobhuta? sanatana? // BrP_5.22 //
taporatir akalma?as tanvi dhanvi para?tapa? /
tamasasya manor ete dasa putra? prakirtita? // BrP_5.23 //
vayuprokta munisre??has caturtha? caitad antaram /
devabahur yadudhras ca munir vedasiras tatha // BrP_5.24 //
hira?yaroma parjanya urdhvabahus ca somaja? /
satyanetras tathatreya ete saptar?ayo 'pare // BrP_5.25 //
devas cabhutarajasas tatha prak?taya? sm?ta? /
variplavas ca raibhyas ca manor antaram ucyate // BrP_5.26 //
atha putran ima?s tasya budhyadhva? gadato mama /
dh?timan avyayo yuktas tattvadarsi nirutsuka? // BrP_5.27 //
ara?yas ca prakasas ca nirmoha? satyavak k?ti /
raivatasya mano? putra? pacama? caitad antaram // BrP_5.28 //
?a??ha? tu sa?pravak?yami tad budhyadhva? dvijottama? /
bh?gur nabho vivasva?s ca sudhama virajas tatha // BrP_5.29 //
atinama sahi??us ca saptaite ca mahar?aya? /
cak?u?asyantare vipra manor devas tv ime sm?ta? // BrP_5.30 //
abalaprathitas te vai p?thaktvena divaukasa? /
lekhas ca namato vipra? paca devaga?a? sm?ta? // BrP_5.31 //
??er a?girasa? putra mahatmano mahaujasa? /
na?valeya munisre??ha dasa putras tu visruta? // BrP_5.32 //
ruruprabh?tayo vipras cak?u?asyantare mano? /
?a??ha? manvantara? prokta? saptama? tu nibodhata // BrP_5.33 //
atrir vasi??ho bhagavan kasyapas ca mahan ??i? /
gautamo 'tha bharadvajo visvamitras tathaiva ca // BrP_5.34 //
tathaiva putro bhagavan ?cikasya mahatmana? /
saptamo jamadagnis ca ??aya? sa?prata? divi // BrP_5.35 //
sadhya rudras ca visve ca vasavo marutas tatha /
adityas casvinau capi devau vaivasvatau sm?tau // BrP_5.36 //
manor vaivasvatasyaite vartante sa?prate 'ntare /
ik?vakupramukhas caiva dasa putra mahatmana? // BrP_5.37 //
ete?a? kirtitana? tu mahar?i?a? mahaujasam /
te?a? putras ca pautras ca dik?u sarvasu bho dvija? // BrP_5.38 //
manvantare?u sarve?u prag asan sapta saptaka? /
loke dharmavyavasthartha? lokasa?rak?a?aya ca // BrP_5.39 //
manvantare vyatikrante catvara? saptaka ga?a? /

k?tva karma diva? yanti brahmalokam anamayam // BrP_5.40 //


tato 'nye tapasa yukta? sthana? tat purayanty uta /
atita vartamanas ca krame?aitena bho dvija? // BrP_5.41 //
anagatas ca saptaite sm?ta divi mahar?aya? /
manor antaram asadya savar?asyeha bho dvija? // BrP_5.42 //
ramo vyasas tathatreyo diptimanto bahusruta? /
bharadvajas tatha drau?ir asvatthama mahadyuti? // BrP_5.43 //
gautamas cajaras caiva saradvan nama gautama? /
kausiko galavas caiva aurva? kasyapa eva ca // BrP_5.44 //
ete sapta mahatmano bhavi?ya munisattama? /
vairi caivadhvariva?s ca samano dh?timan vasu? // BrP_5.45 //
ari??as capy adh???as ca vaji sumatir eva ca /
savar?asya mano? putra bhavi?ya munisattama? // BrP_5.46 //
ete?a? kalyam utthaya kirtanat sukham edhate /
yasas capnoti sumahad ayu?ma?s ca bhaven nara? // BrP_5.47 //
etany uktani bho vipra? sapta sapta ca tattvata? /
manvantara?i sa?k?epac ch??utanagatany api // BrP_5.48 //
savar?a manavo vipra? paca ta?s ca nibodhata /
eko vaivasvatas te?a? catvaras tu prajapate? // BrP_5.49 //
parame??hisuta vipra merusavar?yata? gata? /
dak?asyaite hi dauhitra? priyayas tanaya n?pa? // BrP_5.50 //
mahata tapasa yukta merup???he mahaujasa? /
ruce? prajapate? putro raucyo nama manu? sm?ta? // BrP_5.51 //
bhutya? cotpadito devya? bhautyo nama ruce? suta? /
anagatas ca saptaite kalpe 'smin manava? sm?ta? // BrP_5.52 //
tair iya? p?thivi sarva saptadvipa sapattana /
pur?a? yugasahasra? tu paripalya dvijottama? // BrP_5.53 //
prajapatis ca tapasa sa?hara? te?u nityasa? /
yugani saptatis tani sagra?i kathitani ca // BrP_5.54 //
k?tatretadiyuktani manor antaram ucyate /
caturdasaite manava? kathita? kirtivardhana? // BrP_5.55 //
vede?u sapura?e?u sarve?u prabhavi??ava? /
prajana? patayo vipra dhanyam e?a? prakirtanam // BrP_5.56 //
manvantare?u sa?hara? sa?harante?u sa?bhava? /
na sakyate 'ntas te?a? vai vaktu? var?asatair api // BrP_5.57 //
visargasya prajana? vai sa?harasya ca bho dvija? /
manvantare?u sa?hara? sruyante dvijasattama? // BrP_5.58 //
sase?as tatra ti??hanti deva? saptar?ibhi? saha /
tapasa brahmacarye?a srutena ca samanvita? // BrP_5.59 //
pur?e yugasahasre tu kalpo ni?se?a ucyate /
tatra bhutani sarva?i dagdhany adityarasmibhi? // BrP_5.60 //
brahma?am agrata? k?tva sahadityaga?air dvija? /
pravisanti surasre??ha? harinaraya?a? prabhum // BrP_5.61 //
sra??ara? sarvabhutana? kalpante?u puna? puna? /
avyakta? sasvato devas tasya sarvam ida? jagat // BrP_5.62 //
atra va? kirtayi?yami manor vaivasvatasya vai /
visarga? munisardula? sa?pratasya mahadyute? // BrP_5.63 //
atra va?saprasa?gena kathyamana? puratanam /
yatrotpanno mahatma sa harir v???ikule prabhu? // BrP_5.64 //
{lomahar?a?a uvaca: }
vivasvan kasyapaj jaje dak?aya?ya? dvijottama? /
tasya bharyabhavat sa?ja tva??ri devi vivasvata? // BrP_6.1 //
suresvariti vikhyata tri?u loke?u bhavini /
sa vai bharya bhagavato marta??asya mahatmana? // BrP_6.2 //
bhart?rupe?a natu?yad rupayauvanasalini /
sa?ja nama sutapasa sudiptena samanvita // BrP_6.3 //
adityasya hi tad rupa? ma??alasya sutejasa /
gatre?u paridagdha? vai natikantam ivabhavat // BrP_6.4 //
na khalv aya? m?to '??asya iti snehad abha?ata /
ajanan kasyapas tasman marta??a iti cocyate // BrP_6.5 //

tejas tv abhyadhika? tasya nityam eva vivasvata? /


yenatitapayam asa tri?l lokan kasyapatmaja? // BrP_6.6 //
tri?y apatyani bho vipra? sa?jaya? tapata? vara? /
adityo janayam asa kanya? dvau ca prajapati // BrP_6.7 //
manur vaivasvata? purva? sraddhadeva? prajapati? /
yamas ca yamuna caiva yamajau sa?babhuvatu? // BrP_6.8 //
syamavar?a? tu tad rupa? sa?ja d???va vivasvata? /
asahanti tu sva? chaya? savar?a? nirmame tata? // BrP_6.9 //
mayamayi tu sa sa?ja tasya? chayasamutthitam /
prajali? pra?ata bhutva chaya sa?ja? dvijottama? // BrP_6.10 //
uvaca ki? maya karya? kathayasva sucismite /
sthitasmi tava nirdese sadhi ma? varavar?ini // BrP_6.11 //
{sa?jovaca: }
aha? yasyami bhadra? te svam eva bhavana? pitu? /
tvayaiva bhavane mahya? vastavya? nirvisa?kaya // BrP_6.12 //
imau ca balakau mahya? kanya ceya? sumadhyama /
sa?bhavyas te na cakhyeyam ida? bhagavate kvacit // BrP_6.13 //
{savar?ovaca: }
a kacagraha?ad devi a sapan naiva karhicit /
akhyasyami namas tubhya? gaccha devi yathasukham // BrP_6.14 //
{lomahar?a?a uvaca: }
samadisya savar?a? tu tathety ukta taya ca sa /
tva??u? samipam agamad vri?iteva tapasvini // BrP_6.15 //
pitu? samipaga sa tu pitra nirbhartsita subha /
bhartu? samipa? gaccheti niyukta ca puna? puna? // BrP_6.16 //
agacchad va?ava bhutva acchadya rupam anindita /
kurun athottaran gatva t??any atha cacara ha // BrP_6.17 //
dvitiyaya? tu sa?jaya? sa?jeyam iti cintayan /
adityo janayam asa putram atmasama? tada // BrP_6.18 //
purvajasya manor vipra? sad?so 'yam iti prabhu? /
manur evabhavan namna savar?a iti cocyate // BrP_6.19 //
dvitiyo ya? sutas tasya? sa vijeya? sanaiscara? /
sa?ja tu parthivi vipra? svasya putrasya vai tada // BrP_6.20 //
cakarabhyadhika? sneha? na tatha purvaje?u vai /
manus tasya? k?amat tat tu yamas tasya na cak?ame // BrP_6.21 //
sa vai ro?ac ca balyac ca bhavino 'rthasya vanagha /
pada sa?tarjayam asa sa?ja? vaivasvato yama? // BrP_6.22 //
ta? sasapa tata? krodhat savar?ajanani tada /
cara?a? patatam e?a taveti bh?sadu?khita // BrP_6.23 //
yamas tu tat pitu? sarva? prajali? pratyavedayat /
bh?sa? sapabhayodvigna? sa?javakyair visa?kita? // BrP_6.24 //
sapo 'ya? vinivarteta provaca pitara? dvija? /
matra snehena sarve?u vartitavya? sute?u vai // BrP_6.25 //
seyam asman apasyeha vivasvan sa?bubhu?ati /
tasya? mayodyata? pado na tu dehe nipatita? // BrP_6.26 //
balyad va yadi va laulyan mohat tat k?antum arhasi /
sapto 'ham asmi lokesa jananya tapata? vara /
tava prasadac cara?o na paten mama gopate // BrP_6.27 //
{vivasvan uvaca: }
asa?saya? putra mahad bhavi?yaty atra kara?am /
yena tvam avisat krodho dharmaja? satyavadinam // BrP_6.28 //
na sakyam etan mithya tu kartu? mat?vacas tava /
k?mayo ma?sam adaya yasyanty avanim eva ca // BrP_6.29 //
k?tam eva? vacas tathya? matus tava bhavi?yati /
sapasya parihare?a tva? ca trato bhavi?yasi // BrP_6.30 //
adityas cabravit sa?ja? kimartha? tanaye?u vai /
tulye?v abhyadhika? sneha ekasmin kriyate tvaya // BrP_6.31 //
sa tat pariharanti tu nacacak?e vivasvate /
sa catmana? samadhaya yogat tathyam apasyata // BrP_6.32 //
ta? saptukamo bhagavan nasapan munisattama? /

murdhaje?u nijagraha sa tu ta? munisattama? // BrP_6.33 //


tata? sarva? yathav?ttam acacak?e vivasvate /
vivasvan atha tac chrutva kruddhas tva??aram abhyagat // BrP_6.34 //
d???va tu ta? yathanyayam arcayitva vibhavasum /
nirdagdhukama? ro?e?a santvayam asa vai tada // BrP_6.35 //
{tva??ovaca: }
tavatitejasavi??am ida? rupa? na sobhate /
asahanti ca sa?ja sa vane carati sa?vale // BrP_6.36 //
dra??a hi ta? bhavan adya sva? bharya? subhacari?im /
slaghya? yogabalopeta? yogam asthaya gopate // BrP_6.37 //
anukula? tu te deva yadi syan mama sa?matam /
rupa? nirvartayamy adya tava kantam ari?dama // BrP_6.38 //
tato 'bhyupagamat tva??a marta??asya vivasvata? /
bhramim aropya tat teja? satayam asa bho dvija? // BrP_6.39 //
tato nirbhasita? rupa? tejasa sa?hatena vai /
kantat kantatara? dra??um adhika? susubhe tada // BrP_6.40 //
dadarsa yogam asthaya sva? bharya? va?ava? tata? /
adh??ya? sarvabhutana? tejasa niyamena ca // BrP_6.41 //
va?avavapu?a vipras carantim akutobhayam /
so 'svarupe?a bhagava?s ta? mukhe samabhavayat // BrP_6.42 //
maithunaya vice??anti? parapu?so 'vasa?kaya /
sa tan niravamac chukra? nasikabhya? vivasvata? // BrP_6.43 //
devau tasyam ajayetam asvinau bhi?aja? varau /
nasatyas caiva dasras ca sm?tau dvav asvinav iti // BrP_6.44 //
marta??asyatmajav etav a??amasya prajapate? /
ta? tu rupe?a kantena darsayam asa bhaskara? // BrP_6.45 //
sa tu d???vaiva bhartara? tuto?a munisattama? /
yamas tu karma?a tena bh?sa? pi?itamanasa? // BrP_6.46 //
dharme?a rajayam asa dharmaraja ima? praja? /
sa lebhe karma?a tena subhena paramadyuti? // BrP_6.47 //
pit??am adhipatya? ca lokapalatvam eva ca /
manu? prajapatis tv asit savar?i? sa tapodhana? // BrP_6.48 //
bhavya? samagate tasmin manu? savar?ike 'ntare /
merup???he tapo nityam adyapi sa caraty uta // BrP_6.49 //
bhrata sanaiscaras tasya grahatva? sa tu labdhavan /
tva??a tu tejasa tena vi??os cakram akalpayat // BrP_6.50 //
tad apratihata? yuddhe danavantacikir?aya /
yaviyasi tu sapy asid yami kanya yasasvini // BrP_6.51 //
abhavac ca saricchre??ha yamuna lokapavani /
manur ity ucyate loke savar?a iti cocyate // BrP_6.52 //
dvitiyo ya? sutas tasya manor bhrata sanaiscara? /
grahatva? sa ca lebhe vai sarvalokabhipujita? // BrP_6.53 //
ya ida? janma devana? s??uyan narasattama? /
apada? prapya mucyeta prapnuyac ca mahad yasa? // BrP_6.54 //
{lomahar?a?a uvaca: }
manor vaivasvatasyasan putra vai nava tatsama? /
ik?vakus caiva nabhago dh???a? saryatir eva ca // BrP_7.1 //
nari?yantas ca ?a??ho vai pra?su ri??as ca saptama? /
karu?as ca p??adhras ca navaite munisattama? // BrP_7.2 //
akarot putrakamas tu manur i??i? prajapati? /
mitravaru?ayor vipra? purvam eva mahamati? // BrP_7.3 //
anutpanne?u bahu?u putre?v ete?u bho dvija? /
tasya? ca vartamanayam i??ya? ca dvijasattama? // BrP_7.4 //
mitravaru?ayor a?se manur ahutim avahat /
tatra divyambaradhara divyabhara?abhu?ita // BrP_7.5 //
divyasa?hanana caiva ila jaja iti sruti? /
tam ilety eva hovaca manur da??adharas tada // BrP_7.6 //
anugacchasva ma? bhadre tam ila pratyuvaca ha /
dharmayuktam ida? vakya? putrakama? prajapatim // BrP_7.7 //
{ilovaca: }

mitravaru?ayor a?se jatasmi vadata? vara /


tayo? sakasa? yasyami na ma? dharmahata? kuru // BrP_7.8 //
saivam uktva manu? deva? mitravaru?ayor ila /
gatvantika? vararoha prajalir vakyam abravit // BrP_7.9 //
{ilovaca: }
a?se 'smi yuvayor jata devau ki? karava?i vam /
manuna caham ukta vaai anugacchasva mam iti // BrP_7.10 //
tau tathavadini? sadhvim ila? dharmaparaya?am /
mitras ca varu?as cobhav ucatus ta? dvijottama? // BrP_7.11 //
{mitravaru?av ucatu?: }
anena tava dharme?a prasraye?a damena ca /
satyena caiva susro?i pritau svo varavar?ini // BrP_7.12 //
avayos tva? mahabhage khyati? kanyeti yasyasi //* BrP_7.13 //
manor va?sakara? putras tvam eva ca bhavi?yasi /
sudyumna iti vikhyatas tri?u loke?u sobhane // BrP_7.14 //
jagatpriyo dharmasilo manor va?savivardhana? /
niv?tta sa tu tac chrutva gacchanti pitur antikat // BrP_7.15 //
budhenantaram asadya maithunayopamantrita /
somaputrad budhad vipras tasya? jaje pururava? // BrP_7.16 //
janayitva tata? sa tam ila sudyumnata? gata /
sudyumnasya tu dayadas traya? paramadharmika? // BrP_7.17 //
utkalas ca gayas caiva vinatasvas ca bho dvija? /
utkalasyotkala vipra vinatasvasya pascima? // BrP_7.18 //
dik purva munisardula gayasya tu gaya sm?ta /
pravi??e tu manau vipra divakaram ari?damam // BrP_7.19 //
dasadha tat puna? k?atram akarot p?thivim imam /
ik?vakur jye??hadayado madhyadesam avaptavan // BrP_7.20 //
kanyabhavat tu sudyumno naitad rajyam avaptavan /
vasi??havacanat tv asit prati??hane mahatmana? // BrP_7.21 //
prati??ha dharmarajasya sudyumnasya dvijottama? /
tat pururavase pradad rajya? prapya mahayasa? // BrP_7.22 //
manaveyo munisre??ha? stripu?sor lak?a?air yuta? /
dh?tava?s tam ilety eva? sudyumneti ca visruta? // BrP_7.23 //
nari?yanta? saka? putra nabhagasya tu bho dvija? /
ambari?o 'bhavat putra? parthivar?abhasattama? // BrP_7.24 //
dh???asya dhar??aka? k?atra? ra?ad?pta? babhuva ha /
karu?asya ca karu?a? k?atriya yuddhadurmada? // BrP_7.25 //
nabhagadh???aputras ca k?atriya vaisyata? gata? /
pra?sor eko 'bhavat putra? prajapatir iti sm?ta? // BrP_7.26 //
nari?yantasya dayado raja da??adharo yama? /
saryater mithuna? tv asid anarto nama visruta? // BrP_7.27 //
putra? kanya sukanya ca ya patni cyavanasya ha /
anartasya tu dayado raivo nama mahadyuti? // BrP_7.28 //
anartavi?ayas caiva puri casya kusasthali /
raivasya raivata? putra? kakudmi nama dharmika? // BrP_7.29 //
jye??ha? putra? sa tasyasid rajya? prapya kusasthalim /
sa kanyasahita? srutva gandharva? brahma?o 'ntike // BrP_7.30 //
muhurtabhuta? devasya tasthau bahuyuga? dvija? /
ajagama sa caivatha sva? puri? yadavair v?tam // BrP_7.31 //
k?ta? dvaravati? nama bahudvara? manoramam /
bhojav???yandhakair gupta? vasudevapurogamai? // BrP_7.32 //
tatraiva raivato jatva yathatattva? dvijottama? /
kanya? ta? baladevaya subhadra? nama revatim // BrP_7.33 //
dattva jagama sikhara? meros tapasi sa?sthita? /
reme ramo 'pi dharmatma revatya sahita? sukhi // BrP_7.34 //
{munaya ucu?: }
katha? bahuyuge kale samatite mahamate /
na jara revati? prapta raivata? ca kakudminam // BrP_7.35 //
meru? gatasya va tasya saryate? sa?tati? katham /
sthita p?thivyam adyapi srotum icchama tattvata? // BrP_7.36 //

{lomahar?a?a uvaca: }
na jara k?utpipasa va na m?tyur munisattama? /
?tucakra? prabhavati brahmaloke sadanagha? /
kakudmina? svarloka? tu raivatasya gatasya ha // BrP_7.37 //
h?ta pu?yajanair vipra rak?asai? sa kusasthali /
tasya bhrat?sata? tv asid dharmikasya mahatmana? // BrP_7.38 //
tad vadhyamana? rak?obhir disa? prakramad acyuta? /
vidrutasya ca viprendras tasya bhrat?satasya vai // BrP_7.39 //
anvavayas tu sumaha?s tatra tatra dvijottama? /
te?a? hy ete munisre??ha? saryata iti visruta? // BrP_7.40 //
k?atriya gu?asa?panna dik?u sarvasu visruta? /
sarvasa? sarvagahana? pravi??as te mahaujasa? // BrP_7.41 //
nabhagari??aputrau dvau vaisyau brahma?ata? gatau /
karu?asya tu karu?a? k?atriya yuddhadurmada? // BrP_7.42 //
p??adhro hi?sayitva tu guror ga? dvijasattama? /
sapac chudratvam apanno navaite parikirtita? // BrP_7.43 //
vaivasvatasya tanaya muner vai munisattama? /
k?uvatas tu manor vipra ik?vakur abhavat suta? // BrP_7.44 //
tasya putrasata? tv asid ik?vakor bhuridak?i?am /
te?a? vikuk?ir jye??has tu vikuk?itvad ayodhatam // BrP_7.45 //
prapta? paramadharmaja so 'yodhyadhipati? prabhu? /
sakunipramukhas tasya putra? pacasata? sm?ta? // BrP_7.46 //
uttarapathadesasya rak?itaro mahabala? /
catvari?sad dasa??au ca dak?i?asya? tatha disi // BrP_7.47 //
vasatipramukhas canye rak?itaro dvijottama? /
ik?vakus tu vikuk?i? vaai a??akayam athadisat // BrP_7.48 //
ma?sam anaya sraddhartha? m?gan hatva mahabala /
sraddhakarma?i coddi??o ak?te sraddhakarma?i // BrP_7.49 //
bhak?ayitva sasa? vipra? sasado m?gaya? gata? /
ik?vaku?a parityakto vasi??havacanat prabhu? // BrP_7.50 //
ik?vakau sa?sthite vipra? sasadas tu n?po 'bhavat /
sasadasya tu dayada? kakutstho nama viryavan // BrP_7.51 //
anenas tu kakutsthasya p?thus canenasa? sm?ta? /
vi??arasva? p?tho? putras tasmad ardras tv ajayata // BrP_7.52 //
ardras tu yuvanasvas tu sravastas tatsuto dvija? /
jaje sravastako raja sravasti yena nirmita // BrP_7.53 //
sravastasya tu dayado b?hadasvo mahipati? /
kuvalasva? sutas tasya raja paramadharmika? // BrP_7.54 //
ya? sa dhundhuvadhad raja dhundhumaratvam agata? //* BrP_7.55 //
{munaya ucu?: }
dhundhor vadha? mahapraja srotum icchama tattvata? /
yadvadhat kuvalasvo 'sau dhundhumaratvam agata? // BrP_7.56 //
{lomahar?a?a uvaca: }
kuvalasvasya putra?a? satam uttamadhanvinam /
sarve vidyasu ni??ata balavanto durasada? // BrP_7.57 //
babhuvur dharmika? sarve yajvano bhuridak?i?a? /
kuvalasva? pita rajye b?hadasvo nyayojayat // BrP_7.58 //
putrasa?kramitasris tu vana? raja vivesa ha /
tam utta?ko 'tha viprar?i? prayanta? pratyavarayat // BrP_7.59 //
{utta?ka uvaca: }
bhavata rak?a?a? karya? tac ca kartu? tvam arhasi /
nirudvignas tapas cartu? nahi saknomi parthiva // BrP_7.60 //
mamasramasamipe vai same?u marudhanvasu /
samudro valukapur?a uddalaka iti sm?ta? // BrP_7.61 //
devatanam avadhyas ca mahakayo mahabala? /
antarbhumigatas tatra valukantarhito mahan // BrP_7.62 //
rak?asasya madho? putro dhundhur nama mahasura? /
sete lokavinasaya tapa asthaya daru?am // BrP_7.63 //
sa?vatsarasya paryante sa nisvasa? vimucati /
yada tada mahi tatra calati sma naradhipa // BrP_7.64 //

tasya ni?svasavatena raja uddhuyate mahat /


adityapatham av?tya saptaha? bhumikampanam // BrP_7.65 //
savisphuli?ga? sa?gara? sadhumam atidaru?am /
tena tata na saknomi tasmin sthatu? sva asrame // BrP_7.66 //
ta? maraya mahakaya? lokana? hitakamyaya /
loka? svastha bhavanty adya tasmin vinihate tvaya // BrP_7.67 //
tva? hi tasya vadhayaika? samartha? p?thivipate /
vi??una ca varo datto mahya? purvayuge n?pa // BrP_7.68 //
yas ta? mahasura? raudra? hani?yati mahabalam /
tasya tva? varadanena tejas cakhyapayi?yasi // BrP_7.69 //
nahi dhundhur mahatejas tejasalpena sakyate /
nirdagdhu? p?thivipala cira? yugasatair api // BrP_7.70 //
virya? ca sumahat tasya devair api durasadam /
sa evam ukto rajar?ir utta?kena mahatmana /
kuvalasva? suta? pradat tasmai dhundhunibarha?e // BrP_7.71 //
{b?hadasva uvaca: }
bhagavan nyastasastro 'ham aya? tu tanayo mama /
bhavi?yati dvijasre??ha dhundhumaro na sa?saya? // BrP_7.72 //
sa ta? vyadisya tanaya? rajar?ir dhundhumara?e /
jagama parvatayaiva n?pati? sa?sitavrata? // BrP_7.73 //
{lomahar?a?a uvaca: }
kuvalasvas tu putra?a? satena saha bho dvija? /
prayad utta?kasahito dhundhos tasya nibarha?e // BrP_7.74 //
tam avisat tada vi??us tejasa bhagavan prabhu? /
utta?kasya niyogad vai lokana? hitakamyaya // BrP_7.75 //
tasmin prayate durdhar?e divi sabdo mahan abhut /
e?a sriman avadhyo 'dya dhundhumaro bhavi?yati // BrP_7.76 //
divyair gandhais ca malyais ca ta? deva? samavakiran /
devadundubhayas caiva pra?edur dvijasattama? // BrP_7.77 //
sa gatva jayata? sre??has tanayai? saha viryavan /
samudra? khanayam asa valukantaram avyayam // BrP_7.78 //
tasya putrai? khanadbhis ca valukantarhitas tada /
dhundhur asadito vipra disam av?tya pascimam // BrP_7.79 //
mukhajenagnina krodhal lokan udvartayann iva /
vari susrava vegena mahodadhir ivodaye // BrP_7.80 //
saumasya munisardula varormikalilo mahan /
tasya putrasata? dagdha? tribhir una? tu rak?asa // BrP_7.81 //
tata? sa raja dyutiman rak?asa? ta? mahabalam /
asasada mahateja dhundhu? dhundhuvinasana? // BrP_7.82 //
tasya varimaya? vegam apiya sa naradhipa? /
yogi yogena vahni? ca samayam asa vari?a // BrP_7.83 //
nihatya ta? mahakaya? balenodakarak?asam /
utta?ka? darsayam asa k?takarma naradhipa? // BrP_7.84 //
utta?kas tu vara? pradat tasmai raje mahatmane /
dadau tasyak?aya? vitta? satrubhis caparajitam // BrP_7.85 //
dharme rati? ca satata? svarge vasa? tathak?ayam /
putra?a? cak?aya?l lokan svarge ye rak?asa hata? // BrP_7.86 //
tasya putras traya? si??a d??hasvo jye??ha ucyate /
candrasvakapilasvau tu kaniya?sau kumarakau // BrP_7.87 //
dhaundhumarer d??hasvasya haryasvas catmaja? sm?ta? /
haryasvasya nikumbho 'bhut k?atradharmarata? sada // BrP_7.88 //
sa?hatasvo nikumbhasya suto ra?avisarada? /
ak?sasvak?sasvau tu sa?hatasvasutau dvija? // BrP_7.89 //
tasya haimavati kanya sata? mata d??advati /
vikhyata tri?u loke?u putras casya? prasenajit // BrP_7.90 //
lebhe prasenajid bharya? gauri? nama pativratam /
abhisasta tu sa bhartra nadi vai bahudabhavat // BrP_7.91 //
tasya putro mahan asid yuvanasvo naradhipa? /
mandhata yuvanasvasya trilokavijayi suta? // BrP_7.92 //
tasya caitrarathi bharya sasabindo? sutabhavat /

sadhvi bindumati nama rupe?asad?si bhuvi // BrP_7.93 //


pativrata ca jye??ha ca bhrat??am ayutasya vai /
tasyam utpadayam asa mandhata dvau sutau dvija? // BrP_7.94 //
purukutsa? ca dharmaja? mucukunda? ca parthivam /
purukutsasutas tv asit trasadasyur mahipati? // BrP_7.95 //
narmadayam athotpanna? sa?bhutas tasya catmaja? /
sa?bhutasya tu dayadas tridhanva ripumardana? // BrP_7.96 //
rajas tridhanvanas tv asid vidva?s trayyaru?a? prabhu? /
tasya satyavrato nama kumaro 'bhun mahabala? // BrP_7.97 //
parigraha?amantra?a? vighna? cakre sudurmati? /
yena bharya k?todvaha h?ta caiva parasya ha // BrP_7.98 //
balyat kamac ca mohac ca sahasac capalena ca /
jahara kanya? kamarta? kasyacit puravasina? // BrP_7.99 //
adharmasa?kuna tena ta? sa trayyaru?o 'tyajat /
apadhva?seti bahuso vadan krodhasamanvita? // BrP_7.100 //
so 'bravit pitara? tyakta? kva gacchamiti vai muhu? /
pita ca tam athovaca svapakai? saha vartaya // BrP_7.101 //
naha? putre?a putrarthi tvayadya kulapa?sana /
ity ukta? sa nirakraman nagarad vacanat pitu? // BrP_7.102 //
na ca ta? varayam asa vasi??ho bhagavan ??i? /
sa tu satyavrato vipra? svapakavasathantike // BrP_7.103 //
pitra tyakto 'vasad vira? pitapy asya vana? yayau /
tatas tasmi?s tu vi?aye navar?at pakasasana? // BrP_7.104 //
sama dvadasa bho vipras tenadharme?a vai tada /
dara?s tu tasya vi?aye visvamitro mahatapa? // BrP_7.105 //
sa?nyasya sagarante tu cakara vipula? tapa? /
tasya patni gale baddhva madhyama? putram aurasam // BrP_7.106 //
se?asya bhara?arthaya vyakri?ad gosatena vai /
ta? ca baddha? gale d???va vikrayartha? n?patmaja? // BrP_7.107 //
mahar?iputra? dharmatma mok?ayam asa bho dvija? /
satyavrato mahabahur bhara?a? tasya cakarot // BrP_7.108 //
visvamitrasya tu??yartham anukampartham eva ca /
so 'bhavad galavo nama gale bandhan mahatapa? /
mahar?i? kausiko dhima?s tena vire?a mok?ita? // BrP_7.109 //
{lomahar?a?a uvaca: }
satyavratas tu bhaktya ca k?paya ca pratijaya /
visvamitrakalatra? tu babhara vinaye sthita? // BrP_8.1 //
hatva m?gan varaha?s ca mahi?a?s ca vanecaran /
visvamitrasramabhyase ma?sa? v?k?e babandha ca // BrP_8.2 //
upa?suvratam asthaya dik?a? dvadasavar?ikim /
pitur niyogad avasat tasmin vanagate n?pe // BrP_8.3 //
ayodhya? caiva rajya? ca tathaivanta?pura? muni? /
yajyopadhyayasa?yogad vasi??ha? paryarak?ata // BrP_8.4 //
satyavratas tu balyac ca bhavino 'rthasya vai balat /
vasi??he 'bhyadhika? manyu? dharayam asa nityasa? // BrP_8.5 //
pitra hi ta? tada ra??rat tyajyamana? priya? sutam /
nivarayam asa munir bahuna kara?ena na // BrP_8.6 //
pa?igraha?amantra?a? ni??ha syat saptame pade /
na ca satyavratas tasmad dhatavan saptame pade // BrP_8.7 //
janan dharma? vasi??has tu na ma? tratiti bho dvija? /
satyavratas tada ro?a? vasi??he manasakarot // BrP_8.8 //
gu?abuddhya tu bhagavan vasi??ha? k?tava?s tatha /
na ca satyavratas tasya tam upa?sum abudhyata // BrP_8.9 //
tasminn aparito?as ca pitur asin mahatmana? /
tena dvadasa var?a?i navar?at pakasasana? // BrP_8.10 //
tena tv idani? vihita? dik?a? ta? durvaha? bhuvi /
kulasya ni?k?tir vipra? k?ta sa vai bhaved iti // BrP_8.11 //
na ta? vasi??ho bhagavan pitra tyakta? nyavarayat /
abhi?ek?yamy aha? putram asyety eva?matir muni? // BrP_8.12 //
sa tu dvadasa var?a?i ta? dik?am avahad bali /

avidyamane ma?se tu vasi??hasya mahatmana? // BrP_8.13 //


sarvakamadugha? dogdhri? sa dadarsa n?patmaja? /
ta? vai krodhac ca mohac ca sramac caiva k?udhanvita? // BrP_8.14 //
desadharmagato raja jaghana munisattama? /
tanma?sa? sa svaya? caiva visvamitrasya catmajan // BrP_8.15 //
bhojayam asa tac chrutva vasi??ho 'py asya cukrudhe //* BrP_8.16 //
{vasi??ha uvaca: }
patayeyam aha? krura tava sa?kum asa?sayam /
yadi te dvav imau sa?ku na syata? vai k?tau puna? // BrP_8.17 //
pitus caparito?e?a gurudogdhrivadhena ca /
aprok?itopayogac ca trividhas te vyatikrama? // BrP_8.18 //
eva? tri?y asya sa?kuni tani d???va mahatapa? /
trisa?kur iti hovaca trisa?kus tena sa sm?ta? // BrP_8.19 //
visvamitrasya dara?am anena bhara?a? k?tam /
tena tasmai vara? pradan muni? pritas trisa?kave // BrP_8.20 //
chandyamano vare?atha vara? vavre n?patmaja? /
sasariro vraje svargam ity eva? yacito vara? // BrP_8.21 //
anav???ibhaye tasmin gate dvadasavar?ike /
pitrye rajye 'bhi?icyatha yajayam asa parthivam // BrP_8.22 //
mi?ata? devatana? ca vasi??hasya ca kausika? /
divam aropayam asa sasarira? mahatapa? // BrP_8.23 //
tasya satyaratha nama patni kaikeyava?saja /
kumara? janayam asa hariscandram akalma?am // BrP_8.24 //
sa vai raja hariscandras traisa?kava iti sm?ta? /
aharta rajasuyasya samra? iti ha visruta? // BrP_8.25 //
hariscandrasya putro 'bhud rohito nama parthiva? /
harito rohitasyatha cacur harita ucyate // BrP_8.26 //
vijayas ca munisre??has cacuputro babhuva ha /
jeta sa sarvap?thivi? vijayas tena sa sm?ta? // BrP_8.27 //
rurukas tanayas tasya raja dharmarthakovida? /
rurukasya v?ka? putro v?kad bahus tu jajivan // BrP_8.28 //
haihayas talaja?ghas ca nirasyanti sma ta? n?pam /
tatpatni garbham adaya aurvasyasramam avisat // BrP_8.29 //
nasatyo dharmikas caiva sa ha dharmayuge 'bhavat /
sagaras tu suto bahor yaje saha gare?a vai // BrP_8.30 //
aurvasyasramam asadya bhargave?abhirak?ita? /
agneyam astra? labdhva ca bhargavat sagaro n?pa? // BrP_8.31 //
jigaya p?thivi? hatva talaja?ghan sahaihayan /
sakana? pahnavana? ca dharma? nirasad acyuta? /
k?atriya?a? munisre??ha? paradana? ca dharmavit // BrP_8.32 //
{munaya ucu?: }
katha? sa sagaro jato gare?aiva sahacyuta? /
kimartha? ca sakadina? k?atriya?a? mahaujasam // BrP_8.33 //
dharman kulocitan raja kruddho nirasad acyuta? /
etan na? sarvam acak?va vistare?a mahamate // BrP_8.34 //
{lomahar?a?a uvaca: }
bahor vyasanina? purva? h?ta? rajyam abhut kila /
haihayais talaja?ghais ca sakai? sardha? dvijottama? // BrP_8.35 //
yavana? paradas caiva kamboja? pahnavas tatha /
ete hy api ga?a? paca haihayarthe parakraman // BrP_8.36 //
h?tarajyas tada raja sa vai bahur vana? yayau /
patnya canugato du?khi tatra pra?an avas?jat // BrP_8.37 //
patni tu yadavi tasya sagarbha p???hato 'nvagat /
sapatnya ca garas tasyai datta? purva? kilanagha? // BrP_8.38 //
sa tu bhartus cita? k?tva vane tam abhyarohata /
aurvas ta? bhargavo vipra? karu?yat samavarayat // BrP_8.39 //
tasyasrame ca garbha? sa gare?aiva sahacyuta? /
vyajayata mahabahu? sagaro nama parthiva? // BrP_8.40 //
aurvas tu jatakarmadi?s tasya k?tva mahatmana? /
adhyapya vedasastra?i tato 'stra? pratyapadayat // BrP_8.41 //

agneya? tu mahabhaga amarair api du?saham /


sa tenastrabalenajau balena ca samanvita? // BrP_8.42 //
haihayan vijaghanasu kruddho rudra? pasun iva /
ajahara ca loke?u kirti? kirtimata? vara? // BrP_8.43 //
tata? saka?s ca yavanan kambojan parada?s tatha /
pahnava?s caiva ni?se?an kartu? vyavasito n?pa? // BrP_8.44 //
te vadhyamana vire?a sagare?a mahatmana /
vasi??ha? sara?a? gatva pra?ipetur mani?i?am // BrP_8.45 //
vasi??has tv atha tan d???va samayena mahadyuti? /
sagara? varayam asa te?a? dattvabhaya? tada // BrP_8.46 //
sagara? sva? pratija? tu guror vakya? nisamya ca /
dharma? jaghana te?a? vai ve?an anya?s cakara ha // BrP_8.47 //
ardha? sakana? siraso mu??ayitva vyasarjayat /
yavanana? sira? sarva? kambojana? tathaiva ca // BrP_8.48 //
parada muktakesas ca pahnava smasrudhari?a? /
ni?svadhyayava?a?kara? k?tas tena mahatmana // BrP_8.49 //
saka yavanakamboja? paradas ca dvijottama? /
ko?isarpa mahi?aka darvas cola? sakerala? // BrP_8.50 //
sarve te k?atriya vipra dharmas te?a? nirak?ta? /
vasi??havacanad raja sagare?a mahatmana // BrP_8.51 //
sa dharmavijayi raja vijityema? vasu?dharam /
asva? pracarayam asa vajimedhaya dik?ita? // BrP_8.52 //
tasya carayata? so 'sva? samudre purvadak?i?e /
velasamipe 'pah?to bhumi? caiva pravesita? // BrP_8.53 //
sa ta? desa? tada putrai? khanayam asa parthiva? /
asedus te tada tatra khanyamane mahar?ave // BrP_8.54 //
tam adipuru?a? deva? hari? k???a? prajapatim /
vi??u? kapilarupe?a svapanta? puru?a? tada // BrP_8.55 //
tasya cak?u?samutthena tejasa pratibudhyata? /
dagdha? sarve munisre??has catvaras tv avase?ita? // BrP_8.56 //
barhiketu? suketus ca tatha dharmaratho n?pa? /
sura? pacanadas caiva tasya va?sakara n?pa? // BrP_8.57 //
pradac ca tasmai bhagavan harir naraya?o varam /
ak?aya? va?sam ik?vako? kirti? capy anivartinim // BrP_8.58 //
putra? samudra? ca vibhu? svarge vasa? tathak?ayam /
samudras cargham adaya vavande ta? mahipatim // BrP_8.59 //
sagaratva? ca lebhe sa karma?a tena tasya ha /
ta? casvamedhika? so 'sva? samudrad upalabdhavan // BrP_8.60 //
ajaharasvamedhana? sata? sa sumahatapa? /
putra?a? ca sahasra?i ?a??is tasyeti na? srutam // BrP_8.61 //
{munaya ucu?: }
sagarasyatmaja vira? katha? jata mahabala? /
vikranta? ?a??isahasra vidhina kena sattama // BrP_8.62 //
{lomahar?a?a uvaca: }
dve bharye sagarasyasta? tapasa dagdhakilbi?e /
jye??ha vidarbhaduhita kesini nama namata? // BrP_8.63 //
kaniyasi tu mahati patni paramadharmi?i /
ari??anemiduhita rupe?apratima bhuvi // BrP_8.64 //
aurvas tabhya? vara? pradat tad budhyadhva? dvijottama? /
?a??i? putrasahasra?i g?h?atv eka nitambini // BrP_8.65 //
eka? va?sadhara? tv eka yathe??a? varayatv iti /
tatraika jag?he putran ?a??isahasrasa?mitan // BrP_8.66 //
eka? va?sadhara? tv eka tathety aha tato muni? /
raja pacajano nama babhuva sa mahadyuti? // BrP_8.67 //
itara su?uve tumbi? bijapur?am iti sruti? /
tatra ?a??isahasra?i garbhas te tilasa?mita? // BrP_8.68 //
sa?babhuvur yathakala? vav?dhus ca yathasukham /
gh?tapur?e?u kumbhe?u tan garbhan nidadhe tata? // BrP_8.69 //
dhatris caikaikasa? pradat tavati? po?a?e n?pa? /
tato dasasu mase?u samuttasthur yathakramam // BrP_8.70 //

kumaras te yathakala? sagarapritivardhana? /


?a??iputrasahasra?i tasyaivam abhavan dvija? // BrP_8.71 //
garbhad alabumadhyad vai jatani p?thivipate? /
te?a? naraya?a? teja? pravi??ana? mahatmanam // BrP_8.72 //
eka? pacajano nama putro raja babhuva ha /
sura? pacajanasyasid a?suman nama viryavan // BrP_8.73 //
dilipas tasya tanaya? kha?va?ga iti visruta? /
yena svargad ihagatya muhurta? prapya jivitam // BrP_8.74 //
trayo 'bhisa?dhita loka buddhya satyena canagha? /
dilipasya tu dayado maharajo bhagiratha? // BrP_8.75 //
ya? sa ga?ga? saricchre??ham avatarayata prabhu? /
samudram anayac caina? duhit?tve 'py akalpayat // BrP_8.76 //
tasmad bhagirathi ga?ga kathyate va?sacintakai? /
bhagirathasuto raja sruta ity abhivisruta? // BrP_8.77 //
nabhagas tu srutasyasit putra? paramadharmika? /
ambari?as tu nabhagi? sindhudvipapitabhavat // BrP_8.78 //
ayutajit tu dayada? sindhudvipasya viryavan /
ayutajitsutas tv asid ?tupar?o mahayasa? // BrP_8.79 //
divyak?ah?dayajo vai raja nalasakho bali /
?tupar?asutas tv asid artapar?ir mahayasa? // BrP_8.80 //
sudasas tasya tanayo raja indrasakho 'bhavat /
sudasasya suta? prokta? saudaso nama parthiva? // BrP_8.81 //
khyata? kalma?apado vai raja mitrasaho 'bhavat /
kalma?apadasya suta? sarvakarmeti visruta? // BrP_8.82 //
anara?yas tu putro 'bhud visruta? sarvakarma?a? /
anara?yasuto nighno nighnato dvau babhuvatu? // BrP_8.83 //
anamitro raghus caiva parthivar?abhasattamau /
anamitrasuto raja vidvan duliduho 'bhavat // BrP_8.84 //
dilipas tanayas tasya ramasya prapitamaha? /
dirghabahur dilipasya raghur namna suto 'bhavat // BrP_8.85 //
ayodhyaya? maharajo ya? purasin mahabala? /
ajas tu raghavo jaje tatha dasaratho 'py ajat // BrP_8.86 //
ramo dasarathaj jaje dharmatma sumahayasa? /
ramasya tanayo jaje kusa ity abhisa?jita? // BrP_8.87 //
atithis tu kusaj jaje dharmatma sumahayasa? /
atithes tv abhavat putro ni?adho nama viryavan // BrP_8.88 //
ni?adhasya nala? putro nabha? putro nalasya ca /
nabhasya pu??arikas tu k?emadhanva tata? sm?ta? // BrP_8.89 //
k?emadhanvasutas tv asid devanika? pratapavan /
asid ahinagur nama devanikatmaja? prabhu? // BrP_8.90 //
ahinagos tu dayada? sudhanva nama parthiva? /
sudhanvana? sutas capi tato jaje salo n?pa? // BrP_8.91 //
ukyo nama sa dharmatma salaputro babhuva ha /
vajranabha? sutas tasya nalas tasya mahatmana? // BrP_8.92 //
nalau dvav eva vikhyatau pura?e munisattama? /
virasenatmajas caiva yas cek?vakukulodvaha? // BrP_8.93 //
ik?vakuva?saprabhava? pradhanyena prakirtita? /
ete vivasvato va?se rajano bhuritejasa? // BrP_8.94 //
pa?han samyag ima? s???im adityasya vivasvata? /
sraddhadevasya devasya prajana? pu??idasya ca /
prajavan eti sayujyam adityasya vivasvata? // BrP_8.95 //
{lomahar?a?a uvaca: }
pita somasya bho vipra jaje 'trir bhagavan ??i? /
brahma?o manasat purva? prajasarga? vidhitsata? // BrP_9.1 //
anuttara? nama tapo yena tapta? hi tat pura /
tri?i var?asahasra?i divyaniti hi na? srutam // BrP_9.2 //
urdhvam acakrame tasya reta? somatvam iyivat /
netrabhya? vari susrava dasadha dyotayan disa? // BrP_9.3 //
ta? garbha? vidhinadi??a dasa devyo dadhus tata? /
sametya dharayam asur na ca ta? samasaknuvan // BrP_9.4 //

yada na dhara?e saktas tasya garbhasya ta disa? /


tatas tabhi? sa tyaktas tu nipapata vasu?dharam // BrP_9.5 //
patita? somam alokya brahma lokapitamaha? /
ratham aropayam asa lokana? hitakamyaya // BrP_9.6 //
tasmin nipatite deva? putre 'tre? paramatmani /
tu??uvur brahma?a? putras tathanye munisattama? // BrP_9.7 //
tasya sa?stuyamanasya teja? somasya bhasvata? /
apyayanaya lokana? bhavayam asa sarvata? // BrP_9.8 //
sa tena rathamukhyena sagaranta? vasu?dharam /
tri?saptak?tvo 'tiyasas cakarabhipradak?i?am // BrP_9.9 //
tasya yac carita? teja? p?thivim anvapadyata /
o?adhyas ta? samudbhuta yabhi? sa?dharyate jagat // BrP_9.10 //
sa labdhateja bhagavan sa?stavais ca svakarmabhi? /
tapas tepe mahabhaga? padmana? darsanaya sa? // BrP_9.11 //
tatas tasmai dadau rajya? brahma brahmavida? vara? /
bijau?adhina? vipra?am apa? ca munisattama? // BrP_9.12 //
sa tat prapya maharajya? soma? saumyavata? vara? /
samajahre rajasuya? sahasrasatadak?i?am // BrP_9.13 //
dak?i?am adadat somas tri?l lokan iti na? srutam /
tebhyo brahmar?imukhyebhya? sadasyebhyas ca bho dvija? // BrP_9.14 //
hira?yagarbho brahmatrir bh?gus ca ?tvijo 'bhavat /
sadasyo 'bhud dharis tatra munibhir bahubhir v?ta? // BrP_9.15 //
ta? sinis ca kuhus caiva dyuti? pu??i? prabha vasu? /
kirtir dh?tis ca lak?mis ca nava devya? si?evire // BrP_9.16 //
prapyavabh?tham apy agrya? sarvadevar?ipujita? /
virarajadhirajendro dasadha bhasayan disa? // BrP_9.17 //
tasya tat prapya du?prapyam aisvaryam ??isatk?tam /
vibabhrama matis tata- vinayad anayah?ta // BrP_9.18 //
b?haspate? sa vai bharyam aisvaryamadamohita? /
jahara tarasa somo vimatya?girasa? sutam // BrP_9.19 //
sa yacyamano devais ca tatha devar?ibhir muhu? /
naiva vyasarjayat tara? tasmay a?girase tada // BrP_9.20 //
usana tasya jagraha par??im a?girasas tada /
rudras ca par??i? jagraha g?hitvajagava? dhanu? // BrP_9.21 //
tena brahmasiro nama paramastra? mahatmana /
uddisya devan uts???a? yenai?a? nasita? yasa? // BrP_9.22 //
tatra tad yuddham abhavat prakhyata? tarakamayam /
devana? danavana? ca lokak?ayakara? mahat // BrP_9.23 //
tatra si??as tu ye devas tu?itas caiva ye dvija? /
brahma?a? sara?a? jagmur adideva? sanatanam // BrP_9.24 //
tada nivaryosanasa? ta? vai rudra? ca sa?karam /
dadav a?girase tara? svayam eva pitamaha? // BrP_9.25 //
tam anta?prasava? d???va kruddha? praha b?haspati? /
madiyaya? na te yonau garbho dharya? katha?cana // BrP_9.26 //
i?ikastambam asadya garbha? sa cotsasarja ha /
jatamatra? sa bhagavan devanam ak?ipad vapu? // BrP_9.27 //
tata? sa?sayam apannas taram ucu? surottama? /
satya? bruhi suta? kasya somasyatha b?haspate? // BrP_9.28 //
p?cchyamana yada devair naha sa vibudhan kila /
tada ta? saptum arabdha? kumaro dasyuhantama? // BrP_9.29 //
ta? nivarya tato brahma tara? papraccha sa?sayam /
yad atra tathya? tad bruhi tare kasya sutas tv ayam // BrP_9.30 //
uvaca prajali? sa ta? somasyeti pitamaham /
tada ta? murdhni caghraya somo raja suta? prati // BrP_9.31 //
budha ity akaron nama tasya balasya dhimata? /
pratikula? ca gagane samabhyutti??hate budha? // BrP_9.32 //
utpadayam asa tada putra? vairajaputrikam /
tasyapatya? mahateja babhuvaila? pururava? // BrP_9.33 //
urvasya? jajire yasya putra? sapta mahatmana? /
etat somasya vo janma kirtita? kirtivardhanam // BrP_9.34 //

va?sam asya munisre??ha? kirtyamana? nibodhata /


dhanyam ayu?yam arogya? pu?ya? sa?kalpasadhanam // BrP_9.35 //
somasya janma srutvaiva papebhyo vipramucyate //* BrP_9.36 //
{lomahar?a?a uvaca: }
budhasya tu munisre??ha vidvan putra? pururava? /
tejasvi danasilas ca yajva vipuladak?i?a? // BrP_10.1 //
brahmavadi parakranta? satrubhir yudhi durdama? /
aharta cagnihotrasya yajana? ca mahipati? // BrP_10.2 //
satyavadi pu?yamati? samyaksa?v?tamaithuna? /
ativa tri?u loke?u yasasapratima? sada // BrP_10.3 //
ta? brahmavadina? santa? dharmaja? satyavadinam /
urvasi varayam asa hitva mana? yasasvini // BrP_10.4 //
taya sahavasad raja dasa var?a?i paca ca /
?a? paca sapta ca??au ca dasa ca??au ca bho dvija? // BrP_10.5 //
vane caitrarathe ramye tatha mandakinita?e /
alakaya? visalaya? nandane ca vanottame // BrP_10.6 //
uttaran sa kurun prapya manoramaphaladruman /
gandhamadanapade?u merus??ge tathottare // BrP_10.7 //
ete?u vanamukhye?u surair acarite?u ca /
urvasya sahito raja reme paramaya muda // BrP_10.8 //
dese pu?yatame caiva mahar?ibhir abhi??ute /
rajya? sa karayam asa prayage p?thivipati? // BrP_10.9 //
eva?prabhavo rajasid ailas tu narasattama? /
uttare jahnavitire prati??hane mahayasa? // BrP_10.10 //
{lomahar?a?a uvaca: }
ailaputra babhuvus te sapta devasutopama? /
gandharvaloke vidita ayur dhiman amavasu? // BrP_10.11 //
visvayus caiva dharmatma srutayus ca tathapara? /
d??hayus ca vanayus ca bahvayus corvasisuta? // BrP_10.12 //
amavasos tu dayado bhimo rajatha rajara? /
sriman bhimasya dayado rajasit kacanaprabha? // BrP_10.13 //
vidva?s tu kacanasyapi suhotro 'bhun mahabala? /
suhotrasyabhavaj jahnu? kesinya garbhasa?bhava? // BrP_10.14 //
ajahre yo mahat sattra? sarpamedha? mahamakham /
patilobhena ya? ga?ga patitvena sasara ha // BrP_10.15 //
necchata? plavayam asa tasya ga?ga tada sada? /
sa taya plavita? d???va yajava?a? samantata? // BrP_10.16 //
sauhotrir asapad ga?ga? kruddho raja dvijottama? /
e?a te viphala? yatna? pibann ambha? karomy aham // BrP_10.17 //
asya ga?ge 'valepasya sadya? phalam avapnuhi /
jahnurajar?i?a pita? ga?ga? d???va mahar?aya? // BrP_10.18 //
upaninyur mahabhaga? duhit?tvena jahnavim /
yuvanasvasya putri? tu kaveri? jahnur avahat // BrP_10.19 //
yuvanasvasya sapena ga?gardhena vinirgata /
kaveri? sarita? sre??ha? jahnor bharyam aninditam // BrP_10.20 //
jahnus tu dayita? putra? sunadya? nama dharmikam /
kaverya? janayam asa ajakas tasya catmaja? // BrP_10.21 //
ajakasya tu dayado balakasvo mahipati? /
babhuva m?gayasila? kusas tasyatmajo 'bhavat // BrP_10.22 //
kusaputra babhuvur hi catvaro devavarcasa? /
kusika? kusanabhas ca kusambo murtima?s tatha // BrP_10.23 //
ballavai? saha sa?v?ddho raja vanacara? sada /
kusikas tu tapas tepe putram indrasama? prabhu? // BrP_10.24 //
labheyam iti ta? sakras trasad abhyetya jajivan /
pur?e var?asahasre vai tata? sakro hy apasyata // BrP_10.25 //
atyugratapasa? d???va sahasrak?a? pura?dara? /
samartha? putrajanane svayam evasya sasvata? // BrP_10.26 //
putrartha? kalpayam asa devendra? surasattama? /
sa gadhir abhavad raja maghavan kausika? svayam // BrP_10.27 //
paura yasyabhavad bharya gadhis tasyam ajayata /

gadhe? kanya mahabhaga namna satyavati subha // BrP_10.28 //


ta? gadhi? kavyaputraya ?cikaya dadau prabhu? /
tasya? prita? sa vai bharta bhargavo bh?gunandana? // BrP_10.29 //
putrartha? sadhayam asa caru? gadhes tathaiva ca /
uvacahuya ta? bharyam ?ciko bhargavas tada // BrP_10.30 //
upayojyas carur aya? tvaya matra svaya? subhe /
tasya? jani?yate putro diptiman k?atriyar?abha? // BrP_10.31 //
ajeya? k?atriyair loke k?atriyar?abhasudana? /
tavapi putra? kalya?i dh?timanta? tapodhanam // BrP_10.32 //
samatmaka? dvijasre??ha? carur e?a vidhasyati /
evam uktva tu ta? bharyam ?ciko bh?gunandana? // BrP_10.33 //
tapasy abhirato nityam ara?ya? pravivesa ha /
gadhi? sadaras tu tada ?cikasramam abhyagat // BrP_10.34 //
tirthayatraprasa?gena suta? dra??u? naresvara? /
carudvaya? g?hitva sa ??e? satyavati tada // BrP_10.35 //
carum adaya yatnena sa tu matre nyavedayat /
mata tu tasya daivena duhitre sva? caru? dadau // BrP_10.36 //
tasyas carum athajanad atmasa?stha? cakara ha /
atha satyavati sarva? k?atriyantakara? tada // BrP_10.37 //
dharayam asa diptena vapu?a ghoradarsana /
tam ?cikas tato d???va yogenabhyupas?tya ca // BrP_10.38 //
tato 'bravid dvijasre??ha? sva? bharya? varavar?inim /
matrasi vacita bhadre caruvyatyasahetuna // BrP_10.39 //
janayi?yati hi putras te krurakarmatidaru?a? /
bhrata jani?yate capi brahmabhutas tapodhana? // BrP_10.40 //
visva? hi brahma tapasa maya tasmin samarpitam /
evam ukta mahabhaga bhartra satyavati tada // BrP_10.41 //
prasadayam asa pati? putro me ned?so bhavet /
brahma?apasadas tvatta ity ukto munir abravit // BrP_10.42 //
{?cika uvaca: }
nai?a sa?kalpita? kamo maya bhadre tathastv iti /
ugrakarma bhavet putra? pitur matus ca kara?at // BrP_10.43 //
puna? satyavati vakyam evam uktvabravid idam /
iccha?l lokan api mune s?jetha? ki? puna? sutam // BrP_10.44 //
samatmakam ?ju? tva? me putra? datum iharhasi /
kamam eva?vidha? pautro mama syat tava ca prabho // BrP_10.45 //
yady anyatha na sakya? vai kartum etad dvijottama /
tata? prasadam akarot sa tasyas tapaso balat // BrP_10.46 //
putre nasti vise?o me pautre va varavar?ini /
tvaya yathokta? vacana? tatha bhadre bhavi?yati // BrP_10.47 //
tata? satyavati putra? janayam asa bhargavam /
tapasy abhirata? danta? jamadagni? samatmakam // BrP_10.48 //
bh?gor jagatya? va?se 'smi jamadagnir ajayata /
sa hi satyavati pu?ya satyadharmaparaya?a // BrP_10.49 //
kausikiti samakhyata prav?tteya? mahanadi /
ik?vakuva?saprabhavo re?ur nama naradhipa? // BrP_10.50 //
tasya kanya mahabhaga kamali nama re?uka /
re?ukaya? tu kamalya? tapovidyasamanvita? // BrP_10.51 //
arciko janayam asa jamadagnya? sudaru?am /
sarvavidyantaga? sre??ha? dhanurvedasya paragam // BrP_10.52 //
rama? k?atriyahantara? pradiptam iva pavakam /
aurvasyaivam ?cikasya satyavatya? mahayasa? // BrP_10.53 //
jamadagnis tapoviryaj jaje brahmavida? vara? /
madhyamas ca suna?sepha? suna?puccha? kani??haka? // BrP_10.54 //
visvamitra? tu dayada? gadhi? kusikanandana? /
janayam asa putra? tu tapovidyasamatmakam // BrP_10.55 //
prapya brahmar?isamata? yo 'ya? brahmar?ita? gata? /
visvamitras tu dharmatma namna visvaratha? sm?ta? // BrP_10.56 //
jaje bh?guprasadena kausikad va?savardhana? /
visvamitrasya ca suta devaratadaya? sm?ta? // BrP_10.57 //

prakhyatas tri?u loke?u te?a? namany ata?param /


devarata? katis caiva yasmat katyayana? sm?ta? // BrP_10.58 //
salavatya? hira?yak?o re?ur jaje 'tha re?uka? /
sa?k?tir galavas caiva mudgalas caiva visruta? // BrP_10.59 //
madhucchando jayas caiva devalas ca tatha??aka? /
kacchapo haritas caiva visvamitrasya te suta? // BrP_10.60 //
te?a? khyatani gotra?i kausikana? mahatmanam /
pa?ino babhravas caiva dhyanajapyas tathaiva ca // BrP_10.61 //
parthiva devaratas ca sala?kayanaba?kala? /
lohita yamadutas ca tatha karu?aka? sm?ta? // BrP_10.62 //
pauravasya munisre??ha brahmar?e? kausikasya ca /
sa?bandho 'py asya va?se 'smin brahmak?atrasya visruta? // BrP_10.63 //
visvamitratmajana? tu suna?sepho 'graja? sm?ta? /
bhargava? kausikatva? hi prapta? sa munisattama? // BrP_10.64 //
visvamitrasya putras tu suna?sepho 'bhavat kila /
haridasvasya yaje tu pasutve viniyojita? // BrP_10.65 //
devair datta? suna?sepho visvamitraya vai puna? /
devair datta? sa vai yasmad devaratas tato 'bhavat // BrP_10.66 //
devaratadaya? sapta visvamitrasya vai suta? /
d??advatisutas capi vaisvamitras tatha??aka? // BrP_10.67 //
a??akasya suto lauhi? prokto jahnuga?o maya /
ata urdhva? pravak?yami va?sam ayor mahatmana? // BrP_10.68 //
{lomahar?a?a uvaca: }
ayo? putras ca te paca sarve vira maharatha? /
svarbhanutanayaya? ca prabhaya? jajire n?pa? // BrP_11.1 //
nahu?a? prathama? jaje v?ddhasarma tata? param /
rambho rajir anenas ca tri?u loke?u visruta? // BrP_11.2 //
raji? putrasataniha janayam asa paca vai /
rajeyam iti vikhyata? k?atram indrabhayavaham // BrP_11.3 //
yatra daivasure yuddhe samutpanne sudaru?e /
devas caivasuras caiva pitamaham athabruvan // BrP_11.4 //
{devasura ucu?: }
avayor bhagavan yuddhe ko vijeta bhavi?yati /
bruhi na? sarvabhutesa srotum icchama tattvata? // BrP_11.5 //
{brahmovaca: }
ye?am arthaya sa?grame rajir attayudha? prabhu? /
yotsyate te vije?yanti tri?l lokan natra sa?saya? // BrP_11.6 //
yato rajir dh?tis tatra sris ca tatra yato dh?ti? /
yato dh?tis ca sris caiva dharmas tatra jayas tatha // BrP_11.7 //
te deva danava? prita devenokta raji? tada /
abhyayur jayam icchanto v??vanas ta? narar?abham // BrP_11.8 //
sa hi svarbhanudauhitra? prabhaya? samapadyata /
raja paramatejasvi somava?savivardhana? // BrP_11.9 //
te h???amanasa? sarve raji? vai devadanava? /
ucur asmajjayaya tva? g?ha?a varakarmukam // BrP_11.10 //
athovaca rajis tatra tayor vai devadaityayo? /
arthaja? svartham uddisya yasa? sva? ca prakasayan // BrP_11.11 //
{rajir uvaca: }
yadi daityaga?an sarva jitva virye?a vasava? /
indro bhavami dharme?a tato yotsyami sa?yuge // BrP_11.12 //
deva? prathamato vipra? pratiyur h???amanasa? /
eva? yathe??a? n?pate kama? sa?padyata? tava // BrP_11.13 //
srutva suraga?ana? tu vakya? raja rajis tada /
papracchasuramukhya?s tu yatha devan ap?cchata // BrP_11.14 //
danava darpasa?pur?a? svartham evavagamya ha /
pratyucus ta? n?pavara? sabhimanam ida? vaca? // BrP_11.15 //
{danava ucu?: }
asmakam indra? prahrado yasyarthe vijayamahe /
asmi?s tu samare raja?s ti??ha tva? rajasattama // BrP_11.16 //
sa tatheti bruvann eva devair apy aticodita? /

bhavi?yasindro jitvaina? devair uktas tu parthiva? // BrP_11.17 //


jaghana danavan sarvan ye 'vadhya vajrapa?ina? /
sa viprana??a? devana? paramasri? sriya? vasi // BrP_11.18 //
nihatya danavan sarvan ajahara raji? prabhu? /
tato raji? mahavirya? devai? saha satakratu? // BrP_11.19 //
rajiputro 'ham ity uktva punar evabravid vaca? /
indro 'si tata devana? sarve?a? natra sa?saya? // BrP_11.20 //
yasyaham indra? putras te khyati? yasyami karmabhi? /
sa tu sakravaca? srutva vacitas tena mayaya // BrP_11.21 //
tathaivety abravid raja priyama?a? satakratum /
tasmi?s tu devai? sad?so diva? prapte mahipatau // BrP_11.22 //
dayadyam indrad ajahru rajya? tattanaya raje? /
paca putrasatany asya tad vai sthana? satakrato? // BrP_11.23 //
samakramanta bahudha svargaloka? trivi??apam /
te yada tu svasa?mu?ha ragonmatta vidharmi?a? // BrP_11.24 //
brahmadvi?as ca sa?v?tta hataviryaparakrama? /
tato lebhe svam aisvaryam indra? sthana? tathottamam // BrP_11.25 //
hatva rajisutan sarvan kamakrodhaparaya?an /
ya ida? cyavana? sthanat prati??hana? satakrato? /
s??uyad dharayed vapi na sa daurgatyam apnuyat // BrP_11.26 //
{lomahar?a?a uvaca: }
rambho 'napatyas tv asic ca va?sa? vak?yamy anenasa? /
anenasa? suto raja pratik?atro mahayasa? // BrP_11.27 //
pratik?atrasutas casit sa?jayo nama visruta? /
sa?jayasya jaya? putro vijayas tasya catmaja? // BrP_11.28 //
vijayasya k?ti? putras tasya haryatvata? suta? /
haryatvatasuto raja sahadeva? pratapavan // BrP_11.29 //
sahadevasya dharmatma nadina iti visruta? /
nadinasya jayatseno jayatsenasya sa?k?ti? // BrP_11.30 //
sa?k?ter api dharmatma k?atrav?ddho mahayasa? /
anenasa? samakhyata? k?atrav?ddhasya capara? // BrP_11.31 //
k?atrav?ddhatmajas tatra sunahotro mahayasa? /
sunahotrasya dayadas traya? paramadharmika? // BrP_11.32 //
kasa? salas ca dvav etau tatha g?tsamada? prabhu? /
putro g?tsamadasyapi sunako yasya saunaka? // BrP_11.33 //
brahma?a? k?atriyas caiva vaisya? sudras tathaiva ca /
salatmaja ar??ise?as tanayas tasya kasyapa? // BrP_11.34 //
kasasya kasipo raja putro dirghatapas tatha /
dhanus tu dirghatapaso vidvan dhanvantaris tata? // BrP_11.35 //
tapaso 'nte sumahato jato v?ddhasya dhimata? /
punar dhanvantarir devo manu?e?v iha janmani // BrP_11.36 //
tasya gehe samutpanno devo dhanvantaris tada /
kasirajo maharaja? sarvarogapra?asana? // BrP_11.37 //
ayurveda? bharadvajat prapyeha sa bhi?akkriya? /
tam a??adha punar vyasya si?yebhya? pratyapadayat // BrP_11.38 //
dhanvantares tu tanaya? ketuman iti visruta? /
atha ketumata? putro viro bhimaratha? sm?ta? // BrP_11.39 //
putro bhimarathasyapi divodasa? prajesvara? /
divodasas tu dharmatma vara?asyadhipo 'bhavat // BrP_11.40 //
etasminn eva kale tu puri? vara?asi? dvija? /
sunya? nivesayam asa k?emako nama rak?asa? // BrP_11.41 //
sapta hi sa matimata nikumbhena mahatmana /
sunya var?asahasra? vai bhavitri tu na sa?saya? // BrP_11.42 //
tasya? hi saptamatraya? divodasa? prajesvara? /
vi?ayante puri? ramya? gomatya? sa?nyavesayat // BrP_11.43 //
bhadrasre?yasya purva? tu puri vara?asi abhut /
bhadrasre?yasya putra?a? satam uttamadhanvinam // BrP_11.44 //
hatva nivesayam asa divodaso naradhipa? /
bhadrasre?yasya tad rajya? h?ta? yena baliyasa // BrP_11.45 //
bhadrasre?yasya putras tu durdamo nama visruta? /

divodasena baleti gh??aya sa visarjita? // BrP_11.46 //


haihayasya tu dayadya? h?tavan vai mahipati? /
ajahre pit?dayadya? divodasah?ta? balat // BrP_11.47 //
bhadrasre?yasya putre?a durdamena mahatmana /
vairasyanto mahabhaga? k?tas catmiyatejasa // BrP_11.48 //
divodasad d??advatya? viro jaje pratardana? /
tena balena putre?a prah?ta? tu punar balam // BrP_11.49 //
pratardanasya putrau dvau vatsabhargau suvisrutau /
vatsaputro hy alarkas tu sa?natis tasya catmaja? // BrP_11.50 //
alarkas tasya putras tu brahma?ya? satyasa?gara? /
alarka? prati rajar?i? sloko gita? puratanai? // BrP_11.51 //
?a??ir var?asahasra?i ?a??ir var?asatani ca /
yuva rupe?a sa?panna? prag asic ca kulodvaha? // BrP_11.52 //
lopamudraprasadena paramayur avaptavan /
tasyasit sumahad rajya? rupayauvanasalina? // BrP_11.53 //
sapasyante mahabahur hatva k?emakarak?asam /
ramya? nivesayam asa puri? vara?asi? puna? // BrP_11.54 //
sa?nater api dayada? sunitho nama dharmika? /
sunithasya tu dayada? k?emo nama mahayasa? // BrP_11.55 //
k?emasya ketuman putra? suketus tasya catmaja? /
suketos tanayas capi dharmaketur iti sm?ta? // BrP_11.56 //
dharmaketos tu dayada? satyaketur maharatha? /
satyaketusutas capi vibhur nama prajesvara? // BrP_11.57 //
anartas tu vibho? putra? sukumaras ca tatsuta? /
sukumarasya putras tu dh???aketu? sudharmika? // BrP_11.58 //
dh???aketos tu dayado ve?uhotra? prajesvara? /
ve?uhotrasutas capi bhargo nama prajesvara? // BrP_11.59 //
vatsasya vatsabhumis tu bhargabhumis tu bhargaja? /
ete tv a?girasa? putra jata va?se 'tha bhargava // BrP_11.60 //
brahma?a? k?atriya vaisyas traya? putra? sahasrasa? /
ity ete kasyapa? prokta nahu?asya nibodhata // BrP_11.61 //
{lomahar?a?a uvaca: }
utpanna? pit?kanyaya? virajaya? mahaujasa? /
nahu?asya tu dayada? ?a? indropamatejasa? // BrP_12.1 //
yatir yayati? sa?yatir ayati? parsvako 'bhavat /
yatir jye??has tu te?a? vai yayatis tu tata? param // BrP_12.2 //
kakutsthakanya? ga? nama lebhe paramadharmika? /
yatis tu mok?am asthaya brahmabhuto 'bhavan muni? // BrP_12.3 //
te?a? yayati? pacana? vijitya vasudham imam /
devayanim usanasa? suta? bharyam avapa sa? // BrP_12.4 //
sarmi??ham asuri? caiva tanaya? v??aparva?a? /
yadu? ca turvasu? caiva devayani vyajayata // BrP_12.5 //
druhya? canu? ca puru? ca sarmi??ha var?aparva?i /
tasmai sakro dadau prito ratha? paramabhasvaram // BrP_12.6 //
a?gada? kacana? divya? divyai? paramavajibhi? /
yukta? manojavai? subhrair yena karya? samudvahan // BrP_12.7 //
sa tena rathamukhyena ?a?ratre?ajayan mahim /
yayatir yudhi durdhar?as tatha devan sadanavan // BrP_12.8 //
saratha? kaurava?a? tu sarve?am abhavat tada /
sa?vartavasunamnas tu kauravaj janamejayat // BrP_12.9 //
kuro? putrasya rajendra- raja? parik?itasya ha /
jagama sa ratho nasa? sapad gargasya dhimata? // BrP_12.10 //
gargasya hi suta? bala? sa raja janamejaya? /
kalena hi?sayam asa brahmahatyam avapa sa? // BrP_12.11 //
sa lohagandhi rajar?i? paridhavann itas tata? /
paurajanapadais tyakto na lebhe sarma karhicit // BrP_12.12 //
tata? sa du?khasa?tapto nalabhat sa?vida? kvacit /
viprendra? saunaka? raja sara?a? pratyapadyata // BrP_12.13 //
yajayam asa ca jani saunako janamejayam /
asvamedhena rajana? pavanartha? dvijottama? // BrP_12.14 //

sa lohagandho vyanasat tasyavabh?tham etya ca /


sa ca divyaratho rajo vasas cedipates tada // BrP_12.15 //
datta? sakre?a tu??ena lebhe tasmad b?hadratha? /
b?hadrathat krame?aiva gato barhadratha? n?pam // BrP_12.16 //
tato hatva jarasa?dha? bhimas ta? ratham uttamam /
pradadau vasudevaya pritya kauravanandana? // BrP_12.17 //
saptadvipa? yayatis tu jitva p?thvi? sasagaram /
vibhajya pacadha rajya? putra?a? nahu?as tada // BrP_12.18 //
yayatir disi purvasya? yadu? jye??ha? nyayojayat /
madhye puru? ca rajanam abhya?icat sa nahu?a? // BrP_12.19 //
disi dak?i?apurvasya? turvasu? matiman n?pa? /
tair iya? p?thivi sarva saptadvipa sapattana // BrP_12.20 //
yathapradesam adyapi dharme?a pratipalyate /
prajas te?a? purastat tu vak?yami munisattama? // BrP_12.21 //
dhanur nyasya p??atka?s ca pacabhi? puru?ar?abhai? /
jaravan abhavad raja bharam avesya bandhu?u // BrP_12.22 //
nik?iptasastra? p?thivi? cacara p?thivipati? /
pritiman abhavad raja yayatir aparajita? // BrP_12.23 //
eva? vibhajya p?thivi? yayatir yadum abravit /
jara? me pratig?h?i?va putra k?tyantare?a vai // BrP_12.24 //
taru?as tava rupe?a careya? p?thivim imam /
jara? tvayi samadhaya ta? yadu? pratyuvaca ha // BrP_12.25 //
{yadur uvaca: }
anirdi??a maya bhik?a brahma?asya pratisruta /
anapak?tya ta? rajan na grahi?yami te jaram // BrP_12.26 //
jaraya? bahavo do?a? panabhojanakarita? /
tasmaj jara? na te rajan grahitum aham utsahe // BrP_12.27 //
santi te bahava? putra matta? priyatara n?pa /
pratigrahitu? dharmaja putram anya? v??i?va vai // BrP_12.28 //
sa evam ukto yaduna raja kopasamanvita? /
uvaca vadata? sre??ho yayatir garhayan sutam // BrP_12.29 //
{yayatir uvaca: }
ka asramas tavanyo 'sti ko va dharmo vidhiyate /
mam anad?tya durbuddhe yad aha? tava desika? // BrP_12.30 //
evam uktva yadu? vipra? sasapaina? sa manyuman /
arajya te praja mu?ha bhavitriti na sa?saya? // BrP_12.31 //
druhya? ca turvasu? caivapy anu? ca dvijasattama? /
evam evabravid raja pratyakhyatas ca tair api // BrP_12.32 //
sasapa tan atikruddho yayatir aparajita? /
yathavat kathita? sarva? mayasya dvijasattama? // BrP_12.33 //
eva? saptva sutan sarva?s catura? purupurvajan /
tad eva vacana? raja purum apy aha bho dvija? // BrP_12.34 //
taru?as tava rupe?a careya? p?thivim imam /
jara? tvayi samadhaya tva? puro yadi manyase // BrP_12.35 //
sa jara? pratijagraha pitu? puru? pratapavan /
yayatir api rupe?a puro? paryacaran mahim // BrP_12.36 //
sa margama?a? kamanam anta? n?patisattama? /
visvacya sahito reme vane caitrarathe prabhu? // BrP_12.37 //
yada ca t?pta? kame?u bhoge?u ca naradhipa? /
tada puro? sakasad vai sva? jara? pratyapadyata // BrP_12.38 //
yatra gatha munisre??ha gita? kila yayatina /
yabhi? pratyaharet kaman sarvaso '?gani kurmavat // BrP_12.39 //
na jatu kama? kamanam upabhogena samyati /
havi?a k???avartmeva bhuya evabhivardhate // BrP_12.40 //
yat p?thivya? vrihiyava? hira?ya? pasava? striya? /
nalam ekasya tat sarvam iti k?tva na muhyati // BrP_12.41 //
yada bhava? na kurute sarvabhute?u papakam /
karma?a manasa vaca brahma sa?padyate tada // BrP_12.42 //
yada tebhyo na bibheti yada casman na bibhyati /
yada necchati na dve??i brahma sa?padyate tada // BrP_12.43 //

ya dustyaja durmatibhir ya na jiryati jiryata? /


yo 'sau pra?antiko rogas ta? t???a? tyajata? sukham // BrP_12.44 //
jiryanti jiryata? kesa danta jiryanti jiryata? /
dhanasa jivitasa ca jiryato 'pi na jiryati // BrP_12.45 //
yac ca kamasukha? loke yac ca divya? mahat sukham /
t???ak?ayasukhasyaite narhanti ?o?asi? kalam // BrP_12.46 //
evam uktva sa rajar?i? sadara? pravisad vanam /
kalena mahata caya? cacara vipula? tapa? // BrP_12.47 //
bh?gutu?ge gati? prapa tapaso 'nte mahayasa? /
anasnan deham uts?jya sadara? svargam aptavan // BrP_12.48 //
tasya va?se munisre??ha? paca rajar?isattama? /
yair vyapta p?thivi sarva suryasyeva gabhastibhi? // BrP_12.49 //
yados tu va?sa? vak?yami s??udhva? rajasatk?tam /
yatra naraya?o jaje harir v???ikulodvaha? // BrP_12.50 //
sustha? prajavan ayu?man kirtima?s ca bhaven nara? /
yayaticarita? nityam ida? s??van dvijottama? // BrP_12.51 //
{brahma?a ucu?: }
puror va?sa? vaya? suta srotum icchama tattvata? /
druhyasyanor yados caiva turvasos ca p?thak p?thak // BrP_13.1 //
{lomahar?a?a uvaca: }
s??udhva? munisardula? puror va?sa? mahatmana? /
vistare?anupurvya ca prathama? vadato mama // BrP_13.2 //
puro? putra? suviro 'bhun manasyus tasya catmaja? /
raja cabhayado nama manasyor abhavat suta? // BrP_13.3 //
tathaivabhayadasyasit sudhanva nama parthiva? /
sudhanvana? subahus ca raudrasvas tasya catmaja? // BrP_13.4 //
raudrasvasya dasar?eyu? k?ka?eyus tathaiva ca /
kak?eyustha??ileyus ca sannateyus tathaiva ca // BrP_13.5 //
?ceyus ca jaleyus ca sthaleyus ca mahabala? /
dhaneyus ca vaneyus ca putrakas ca dasa striya? // BrP_13.6 //
bhadra sudra ca madra ca salada malada tatha /
khalada ca tato vipra nalada surasapi ca // BrP_13.7 //
tatha gocapala ca stri- ratnaku?a ca ta dasa /
??ir jato 'triva?se ca tasa? bharta prabhakara? // BrP_13.8 //
bhadraya? janayam asa suta? soma? yasasvinam /
svarbhanuna hate surye patamane divo mahim // BrP_13.9 //
tamobhibhute loke ca prabha yena pravartita /
svasti te 'stv iti coktva vai patamano divakara? // BrP_13.10 //
vacanat tasya viprar?er na papata divo mahim /
atrisre??hani gotra?i yas cakara mahatapa? // BrP_13.11 //
yaje?v atrer bala? caiva devair yasya prati??hitam /
sa tasu janayam asa putrikasv atmakamajan // BrP_13.12 //
dasa putran mahasattva?s tapasy ugre rata?s tatha /
te tu gotrakara vipra ??ayo vedaparaga? // BrP_13.13 //
svastyatreya iti khyata? ki?ca tridhanavarjita? /
kak?eyos tanayas tv asa?s traya eva maharatha? // BrP_13.14 //
sabhanaras cak?u?as ca paramanyus tathaiva ca /
sabhanarasya putras tu vidvan kalanalo n?pa? // BrP_13.15 //
kalanalasya dharmaja? s?jayo nama vai suta? /
s?jayasyabhavat putro viro raja pura?jaya? // BrP_13.16 //
janamejayo munisre??ha? pura?jayasuto 'bhavat /
janamejayasya rajar?er mahasalo 'bhavat suta? // BrP_13.17 //
deve?u sa parijata? prati??hitayasa bhuvi /
mahamana nama suto mahasalasya visruta? // BrP_13.18 //
jaje vira? suraga?ai? pujita? sumahamana? /
mahamanas tu putrau dvau janayam asa bho dvija? // BrP_13.19 //
usinara? ca dharmaja? titik?u? ca mahabalam /
usinarasya patnyas tu paca rajar?iva?saja? // BrP_13.20 //
n?ga k?mir nava darva pacami ca d??advati /
usinarasya putras tu paca tasu kulodvaha? // BrP_13.21 //

tapasa caiva mahata jata v?ddhasya catmaja? /


n?gayas tu n?ga? putra? k?mya? k?mir ajayata // BrP_13.22 //
navayas tu nava? putro darvaya? suvrato 'bhavat /
d??advatyas tu sa?jaje sibir ausinaro n?pa? // BrP_13.23 //
sibes tu sibayo vipra yaudheyas tu n?gasya ha /
navasya navara??ra? tu k?mes tu k?mila puri // BrP_13.24 //
suvratasya tathamba??ha? sibiputran nibodhata /
sibes tu sibaya? putras catvaro lokavisruta? // BrP_13.25 //
v??adarbha? suviras ca kekayo madrakas tatha /
te?a? janapada? sphita kekaya madrakas tatha // BrP_13.26 //
v??adarbha? suviras ca titik?os tu prajas tv ima? /
titik?ur abhavad raja purvasya? disi bho dvija? // BrP_13.27 //
u?adratho mahavirya? phenas tasya suto 'bhavat /
phenasya sutapa jaje tata? sutapaso bali? // BrP_13.28 //
jato manu?ayonau tu sa raja kacane?udhi? /
mahayogi sa tu balir babhuva n?pati? pura // BrP_13.29 //
putran utpadayam asa paca va?sakaran bhuvi /
a?ga? prathamato jaje va?ga? suhmas tathaiva ca // BrP_13.30 //
pu??ra? kali?gas ca tatha baleya? k?atram ucyate /
baleya brahma?as caiva tasya va?sakara bhuvi // BrP_13.31 //
bales ca brahma?a datto vara? pritena bho dvija? /
mahayogitvam ayus ca kalpasya parima?ata? // BrP_13.32 //
bale capratimatva? vai dharmatattvarthadarsanam /
sa?grame capy ajeyatva? dharme caiva pradhanatam // BrP_13.33 //
trailokyadarsana? capi pradhanya? prasave tatha /
caturo niyatan var?a?s tva? ca sthapayiteti ca // BrP_13.34 //
ity ukto vibhuna raja bali? santi? para? yayau /
kalena mahata vipra? sva? ca sthanam upagamat // BrP_13.35 //
te?a? janapada? paca a?ga va?ga? sasuhmaka? /
kali?ga? pu??rakas caiva prajas tv a?gasya sa?pratam // BrP_13.36 //
a?gaputro mahan asid rajendro dadhivahana? /
dadhivahanaputras tu raja diviratho 'bhavat // BrP_13.37 //
putro divirathasyasic chakratulyaparakrama? /
vidvan dharmaratho nama tasya citraratha? suta? // BrP_13.38 //
tena dharmarathenatha tada kalajare girau /
yajata saha sakre?a soma? pito mahatmana // BrP_13.39 //
atha citrarathasyapi putro dasaratho 'bhavat /
lomapada iti khyato yasya santa sutabhavat // BrP_13.40 //
tasya dasarathir viras catura?go mahayasa? /
??yas??gaprasadena jaje va?savivardhana? // BrP_13.41 //
catura?gasya putras tu p?thulak?a iti sm?ta? /
p?thulak?asuto raja campo nama mahayasa? // BrP_13.42 //
campasya tu puri campa ya maliny abhavat pura /
pur?abhadraprasadena harya?go 'sya suto 'bhavat // BrP_13.43 //
tato vaibha??akis tasya vara?a? sakravara?am /
avatarayam asa mahi? mantrair vahanam uttamam // BrP_13.44 //
harya?gasya sutas tatra raja bhadraratha? sm?ta? /
putro bhadrarathasyasid b?hatkarma prajesvara? // BrP_13.45 //
b?haddarbha? sutas tasya yasmaj jaje b?hanmana? /
b?hanmanas tu rajendro janayam asa vai sutam // BrP_13.46 //
namna jayadratha? nama yasmad d??haratho n?pa? /
asid d??harathasyapi visvajij janamejayi // BrP_13.47 //
dayadas tasya vaikar?o vikar?as tasya catmaja? /
tasya putrasata? tv asid a?gana? kulavardhanam // BrP_13.48 //
ete '?gava?saja? sarve rajana? kirtita maya /
satyavrata mahatmana? prajavanto maharatha? // BrP_13.49 //
?ceyos tu munisre??ha raudrasvatanayasya vai /
s??udhva? sa?pravak?yami va?sa? rajas tu bho dvija? // BrP_13.50 //
?ceyos tanayo raja matinaro mahipati? /
matinarasutas tv asa?s traya? paramadharmika? // BrP_13.51 //

vasurodha? pratiratha? subahus caiva dharmika? /


sarve vedavidas caiva brahma?ya? satyavadina? // BrP_13.52 //
ila nama tu yasyasit kanya vai munisattama? /
brahmavadiny adhistri sa ta?sus tam abhyagacchata // BrP_13.53 //
ta?so? suto 'tha rajar?ir dharmanetra? pratapavan /
brahmavadi parakrantas tasya bharyopadanavi // BrP_13.54 //
upadanavi tata? putra?s caturo 'janayac chuban /
du?yantam atha su?manta? praviram anagha? tatha // BrP_13.55 //
du?yantasya tu dayado bharato nama viryavan /
sa sarvadamano nama nagayutabalo mahan // BrP_13.56 //
cakravarti suto jaje du?yantasya mahatmana? /
sakuntalaya? bharato yasya namna tu bharata? // BrP_13.57 //
bharatasya vina??e?u tanaye?u mahipate? /
mat??a? tu prakope?a maya tat kathita? pura // BrP_13.58 //
b?haspater a?girasa? putro vipro mahamuni? /
ayajayad bharadvajo mahadbhi? kratubhir vibhu? // BrP_13.59 //
purva? tu vitathe tasya k?te vai putrajanmani /
tato 'tha vitatho nama bharadvajat suto 'bhavat // BrP_13.60 //
tato 'tha vitathe jate bharatas tu diva? yayau /
vitatha? cabhi?icyatha bharadvajo vana? yayau // BrP_13.61 //
sa capi vitatha? putra janayam asa paca vai /
suhotra? ca suhotara? gaya? garga? tathaiva ca // BrP_13.62 //
kapila? ca mahatmana? suhotrasya sutadvayam /
kasika? ca mahasatya? tatha g?tsamati? n?pam // BrP_13.63 //
tatha g?tsamate? putra brahma?a? k?atriya visa? /
kasikasya tu kaseya? putro dirghatapas tatha // BrP_13.64 //
babhuva dirghatapaso vidvan dhanvantari? suta? /
dhanvantares tu tanaya? ketuman iti visruta? // BrP_13.65 //
tatha ketumata? putro vidvan bhimaratha? sm?ta? /
putro bhimarathasyapi vara?asyadhipo 'bhavat // BrP_13.66 //
divodasa iti khyata? sarvak?atrapra?asana? /
divodasasya putras tu viro raja pratardana? // BrP_13.67 //
pratardanasya putrau dvau vatso bhargava eva ca /
alarko rajaputras tu raja sanmatiman bhuvi // BrP_13.68 //
haihayasya tu dayadya? h?tavan vai mahipati? /
ajahre pit?dayadya? divodasah?ta? balat // BrP_13.69 //
bhadrasre?yasya putre?a durdamena mahatmana /
divodasena baleti gh??ayasau visarjita? // BrP_13.70 //
a??aratho nama n?pa? suto bhimarathasya vai /
tena putre?a balasya prah?ta? tasya bho dvija? // BrP_13.71 //
vairasyanta? munisre??ha? k?atriye?a vidhitsata /
alarka? kasirajas tu brahma?ya? satyasa?gara? // BrP_13.72 //
?a??i? var?asahasra?i ?a??i? var?asatani ca /
yuva rupe?a sa?panna asit kasikulodvaha? // BrP_13.73 //
lopamudraprasadena paramayur avapa sa? /
vayaso 'nte munisre??ha hatva k?emakarak?asam // BrP_13.74 //
ramya? nivesayam asa puri? vara?asi? n?pa? /
alarkasya tu dayada? k?emako nama parthiva? // BrP_13.75 //
k?emakasya tu putro vai var?aketus tato 'bhavat /
var?aketos ca dayado vibhur nama prajesvara? // BrP_13.76 //
anartas tu vibho? putra? sukumaras tato 'bhavat /
sukumarasya putras tu satyaketur maharatha? // BrP_13.77 //
suto 'bhavan mahateja raja paramadharmika? /
vatsasya vatsabhumis tu bhargabhumis tu bhargavat // BrP_13.78 //
ete tv a?girasa? putra jata va?se 'tha bhargave /
brahma?a? k?atriya vaisya? sudras ca munisattama? // BrP_13.79 //
ajami?ho 'paro va?sa? sruyata? dvijasattama? /
suhotrasya b?hat putro b?hatas tanayas traya? // BrP_13.80 //
ajami?ho dvimi?has ca purumi?has ca viryavan /
ajami?hasya patnyas tu tisro vai yasasanvita? // BrP_13.81 //

nili ca kesini caiva dhumini ca vara?gana? /


ajami?hasya kesinya? jaje jahnu? pratapavan // BrP_13.82 //
ajahre yo mahasattra? sarvamedhamakha? vibhum /
patilobhena ya? ga?ga viniteva sasara ha // BrP_13.83 //
necchata? plavayam asa tasya ga?ga ca tat sada? /
tat taya plavita? d???va yajava?a? samantata? // BrP_13.84 //
jahnur apy abravid ga?ga? kruddho vipras tada n?pa? /
e?a te tri?u loke?u sa?k?ipyapa? pibamy aham /
asya ga?ge 'valepasya sadya? phalam avapnuhi // BrP_13.85 //
tata? pita? mahatmano d???va ga?ga? mahar?aya? /
upaninyur mahabhaga duhit?tvena jahnavim // BrP_13.86 //
yuvanasvasya putri? tu kaveri? jahnur avahat /
ga?gasapena dehardha? yasya? pascan nadik?tam // BrP_13.87 //
jahnos tu dayita? putro ajako nama viryavan /
ajakasya tu dayado balakasvo mahipati? // BrP_13.88 //
babhuva m?gayasila? kusikas tasya catmaja? /
pahnavai? saha sa?v?ddho raja vanacarai? saha // BrP_13.89 //
kusikas tu tapas tepe putram indrasama? vibhum /
labheyam iti ta? sakras trasad abhyetya jajivan // BrP_13.90 //
sa gadhir abhavad raja maghava kausika? svayam /
visvamitras tu gadheyo visvamitrat tatha??aka? // BrP_13.91 //
a??akasya suto lauhi? prokto jahnuga?o maya /
ajami?ho 'paro va?sa? sruyata? munisattama? // BrP_13.92 //
ajami?hat tu nilya? vai susantir udapadyata /
purujati? susantes ca bahyasva? purujatita? // BrP_13.93 //
bahyasvatanaya? paca sphita janapadav?ta? /
mudgala? s?jayas caiva raja b?hadi?us tada // BrP_13.94 //
yavinaras ca vikranta? k?milasvas ca pacama? /
pacaite rak?a?ayala? desanam iti visruta? // BrP_13.95 //
pacana? te tu pacala? sphita janapadav?ta? /
ala? sa?rak?a?e te?a? pacala iti visruta? // BrP_13.96 //
mudgalasya tu dayado maudgalya? sumahayasa? /
indrasena yato garbha? vadhnya? ca pratyapadyata // BrP_13.97 //
asit pacajana? putra? s?jayasya mahatmana? /
suta? pacajanasyapi somadatto mahipati? // BrP_13.98 //
somadattasya dayada? sahadevo mahayasa? /
sahadevasutas capi somako nama visruta? // BrP_13.99 //
ajami?hasuto jata? k?i?e va?se tu somaka? /
somakasya suto jantur yasya putrasata? babhau // BrP_13.100 //
te?a? yaviyan p??ato drupadasya pita prabhu? /
ajami?ha? sm?tas caite mahatmanas tu somaka? // BrP_13.101 //
mahi?i tv ajami?hasya dhumini putrag?ddhini /
pativrata mahabhaga kulaja munisattama? // BrP_13.102 //
sa ca putrarthini devi vratacaryasamanvita /
tato var?ayuta? taptva tapa? paramaduscaram // BrP_13.103 //
hutvagni? vidhivat sa tu pavitra mitabhojana /
agnihotrakuse?v eva su?vapa munisattama? // BrP_13.104 //
dhuminya sa taya devya tv ajami?ha? samiyivan /
?k?a? sa?janayam asa dhumravar?a? sudarsanam // BrP_13.105 //
?k?at sa?vara?o jaje kuru? sa?vara?at tatha /
ya? prayagad atikramya kuruk?etra? cakara ha // BrP_13.106 //
pu?ya? ca rama?iya? ca pu?yak?dbhir ni?evitam /
tasyanvavaya? sumahan yasya namnatha kaurava? // BrP_13.107 //
kuros ca putras catvara? sudhanva sudhanus tatha /
parik?ic ca mahabahu? pravaras carimejaya? // BrP_13.108 //
parik?itas tu dayado dharmiko janamejaya? /
srutaseno 'grasenas ca bhimasenas ca namata? // BrP_13.109 //
ete sarve mahabhaga vikranta balasalina? /
janamejayasya putras tu suratho matima?s tatha // BrP_13.110 //
surathasya tu vikranta? putro jaje viduratha? /

vidurathasya dayada ?k?a eva maharatha? // BrP_13.111 //


dvitiyas tu bharadvajan namna tenaiva visruta? /
dvav ?k?au somava?se 'smin dvav eva ca parik?itau // BrP_13.112 //
bhimasenas trayo vipra dvau capi janamejayau /
?k?asya tu dvitiyasya bhimaseno 'bhavat suta? // BrP_13.113 //
pratipo bhimasenat tu pratipasya tu sa?tanu? /
devapir bahlikas caiva traya eva maharatha? // BrP_13.114 //
sa?tanos tv abhavad bhi?mas tasmin va?se dvijottama? /
bahlikasya tu rajar?er va?sa? s??uta bho dvija? // BrP_13.115 //
bahlikasya sutas caiva somadatto mahayasa? /
jajire somadattat tu bhurir bhurisrava? sala? // BrP_13.116 //
upadhyayas tu devana? devapir abhavan muni? /
cyavanaputra? k?taka i??a asin mahatmana? // BrP_13.117 //
sa?tanus tv abhavad raja kaurava?a? dhura?dhara? /
sa?tano? sa?pravak?yami va?sa? trailokyavisrutam // BrP_13.118 //
ga?ga? devavrata? nama putra? so 'janayat prabhu? /
sa tu bhi?ma iti khyata? pa??avana? pitamaha? // BrP_13.119 //
kali vicitravirya? tu janayam asa bho dvija? /
sa?tanor dayita? putra? dharmatmanam akalma?am // BrP_13.120 //
k???advaipayanac caiva k?etre vaicitraviryake /
dh?tara??ra? ca pa??u? ca vidura? capy ajijanat // BrP_13.121 //
dh?tara??ras tu gandharya? putran utpadayac chatam /
te?a? duryodhana? sre??ha? sarve?am api sa prabhu? // BrP_13.122 //
pa??or dhana?jaya? putra? saubhadras tasya catmaja? /
abhimanyo? parik?it tu pita parik?itasya ha // BrP_13.123 //
parik?itasya kasyaya? dvau putrau sa?babhuvatu? /
candrapi?as tu n?pati? suryapi?as ca mok?avit // BrP_13.124 //
candrapi?asya putra?a? satam uttamadhanvinam /
janamejayam ity eva? k?atra? bhuvi parisrutam // BrP_13.125 //
te?a? jye??has tu tatrasit pure vara?asahvaye /
satyakar?o mahabahur yajva vipuladak?i?a? // BrP_13.126 //
satyakar?asya dayada? svetakar?a? pratapavan /
aputra? sa tu dharmatma pravivesa tapovanam // BrP_13.127 //
tasmad vanagata garbha? yadavi pratyapadyata /
sucaror duhita subhrur malini grahamalini // BrP_13.128 //
sa?bhute sa ca garbhe ca svetakar?a? prajesvara? /
anvagacchat k?ta? purva? mahaprasthanam acyutam // BrP_13.129 //
sa tu d???va priya? ta? tu malini p???hato 'nvagat /
sucaror duhita sadhvi vane rajivalocana // BrP_13.130 //
pathi sa su?uve bala sukumara? kumarakam /
tam apasyatha tatraiva rajana? sanvagacchata // BrP_13.131 //
pativrata mahabhaga draupadiva pura sati /
kumara? sukumaro 'sau girip???he ruroda ha // BrP_13.132 //
dayartha? tasya meghas tu pradurasan mahatmana? /
sravi??hayas tu putrau dvau paippaladis ca kausika? // BrP_13.133 //
d???va k?panvitau g?hya tau prak?alayata? jale /
nigh???au tasya parsvau tu silaya? rudhiraplutau // BrP_13.134 //
ajasyama? sa parsvabhya? gh???abhya? susamahita? /
ajasyamau tu tatparsvau devena sa?babhuvatu? // BrP_13.135 //
athajaparsva iti vai cakrate nama tasya tau /
sa tu remakasalaya? dvijabhyam abhivardhita? // BrP_13.136 //
remakasya tu bharya tam udvahat putrakara?at /
rematya? sa tu putro 'bhud brahma?au sacivau tu tau // BrP_13.137 //
te?a? putras ca pautras ca yugapattulyajivina? /
sa e?a pauravo va?sa? pa??avana? mahatmanam // BrP_13.138 //
sloko 'pi catra gito 'ya? nahu?e?a yayatina /
jarasa?krama?e purva? tada pritena dhimata // BrP_13.139 //
acandrarkagraha bhumir bhaved iyam asa?sayam /
apaurava mahi naiva bhavi?yati kadacana // BrP_13.140 //
e?a va? pauravo va?so vikhyata? kathito maya /

turvasos tu pravak?yami druhyos canor yados tatha // BrP_13.141 //


turvasos tu suto vahnir gobhanus tasya catmaja? /
gobhanos tu suto raja aisanur aparajita? // BrP_13.142 //
kara?dhamas tu aisanor maruttas tasya catmaja? /
anyas tv avik?ito raja marutta? kathito maya // BrP_13.143 //
anapatyo 'bhavad raja yajva vipuladak?i?a? /
duhita sa?yata nama tasyasit p?thivipate? // BrP_13.144 //
dak?i?artha? tu sa datta sa?vartaya mahatmane /
du?yanta? paurava? capi lebhe putram akalma?am // BrP_13.145 //
eva? yayatisapena jarasa?krama?e tada /
paurava? turvasor va?sa? pravivesa dvijottama? // BrP_13.146 //
du?yantasya tu dayada? karuroma? prajesvara? /
karuromad athahridas catvaras tasya catmaja? // BrP_13.147 //
pa??yas ca keralas caiva kalas colas ca parthiva? /
druhyos ca tanayo rajan babhrusetus ca parthiva? // BrP_13.148 //
a?garasetus tatputro maruta? patir ucyate /
yauvanasvena samare k?cchre?a nihato bali // BrP_13.149 //
yuddha? sumahad apy asin masan paricarad dasa /
a?garasetor dayado gandharo nama parthiva? // BrP_13.150 //
khyayate yasya namna vai gandharavi?ayo mahan /
gandharadesajas caiva turaga vajina? vara? // BrP_13.151 //
anos tu putro dharmo 'bhud dyutas tasyatmajo 'bhavat /
dyutad vanaduho jaje pracetas tasya catmaja? // BrP_13.152 //
pracetasa? sucetas tu kirtitas tv anavo maya /
babhuvus tu yado? putra? paca devasutopama? // BrP_13.153 //
sahasrada? payodas ca kro??a nilo 'jikas tatha /
sahasradasya dayadas traya? paramadharmika? // BrP_13.154 //
haihayas ca hayas caiva raja ve?uhayas tatha /
haihayasyabhavat putro dharmanetra iti sruta? // BrP_13.155 //
dharmanetrasya kartas tu sahajas tasya catmaja? /
sahajani nama puri tena raja nivesita // BrP_13.156 //
asin mahi?mata? putro bhadrasre?ya? pratapavan /
bhadrasre?yasya dayado durdamo nama visruta? // BrP_13.157 //
durdamasya suto dhiman kanako nama namata? /
kanakasya tu dayadas catvaro lokavisruta? // BrP_13.158 //
k?tavirya? k?taujas ca k?tadhanva tathaiva ca /
k?tagnis tu caturtho 'bhut k?taviryad atharjuna? // BrP_13.159 //
yo 'sau bahusahasre?a saptadvipesvaro 'bhavat /
jigaya p?thivim eko rathenadityavarcasa // BrP_13.160 //
sa hi var?ayuta? taptva tapa? paramaduscaram /
dattam aradhayam asa kartaviryo 'trisa?bhavam // BrP_13.161 //
tasmai datto varan pradac caturo bhuritejasa? /
purva? bahusahasra? tu prarthita? sumahad varam // BrP_13.162 //
adharme 'dhiyamanasya sadbhis tatra nivara?am /
ugre?a p?thivi? jitva dharme?aivanurajanam // BrP_13.163 //
sa?graman subahu jitva hatva carin sahasrasa? /
sa?grame vartamanasya vadha? cabhyadhikad ra?e // BrP_13.164 //
tasya bahusahasra? tu yudhyata? kila bho dvija? /
yogad yogisvarasyeva pradurbhavati mayaya // BrP_13.165 //
teneya? p?thivi sarva saptadvipa sapattana /
sasamudra sanagara ugre?a vidhina jita // BrP_13.166 //
tena saptasu dvipe?u sapta yajasatani ca /
praptani vidhina raja sruyante munisattama? // BrP_13.167 //
sarve yaja munisre??ha? sahasrasatadak?i?a? /
sarve kacanayupas ca sarve kacanavedaya? // BrP_13.168 //
sarve devair munisre??ha vimanasthair ala?k?tai? /
gandharvair apsarobhis ca nityam evopasobhita? // BrP_13.169 //
yasya yaje jagau gatha? gandharvo naradas tatha /
varidasatmajo vidvan mahimna tasya vismita? // BrP_13.170 //
{narada uvaca: }

na nuna? kartaviryasya gati? yasyanti parthiva? /


yajair danais tapobhis ca vikrame?a srutena ca // BrP_13.171 //
sa hi saptasu dvipe?u carmi kha?gi sarasani /
rathi dvipan anucaran yogi sa?d?syate n?bhi? // BrP_13.172 //
ana??adravyata caiva na soko na ca vibhrama? /
prabhave?a maharaja? praja dharme?a rak?ata? // BrP_13.173 //
sa sarvaratnabhak samra? cakravarti babhuva ha /
sa eva pasupalo 'bhut k?etrapala? sa eva ca // BrP_13.174 //
sa eva v???ya parjanyo yogitvad arjuno 'bhavat /
sa vai bahusahasre?a jyaghataka?hinatvaca // BrP_13.175 //
bhati rasmisahasre?a saradiva ca bhaskara? /
sa hi nagan manu?ye?u mahi?matya? mahadyuti? // BrP_13.176 //
karko?akasuta jitva purya? tasya? nyavesayat /
sa vai vega? samudrasya prav??kale 'mbujek?a?a? // BrP_13.177 //
kri?ann iva bhujodbhinna? pratisrotas cakara ha /
lu??hita kri?ata tena nadi tadgramamalini // BrP_13.178 //
caladurmisahasre?a sa?kitabhyeti narmada /
tasya bahusahasre?a k?ipyama?e mahodadhau // BrP_13.179 //
bhayan nilina nisce??ha? patalastha mahisura? /
cur?ik?tamahavici? calanminamahatimim // BrP_13.180 //
marutaviddhaphenaugham avartak?obhasa?kulam /
pravartayat tada raja sahasre?a ca bahuna // BrP_13.181 //
devasurasamak?ipta? k?irodam iva mandara? /
mandarak?obhacakita am?totpadasa?kita? // BrP_13.182 //
sahasotpatita bhita bhima? d???va n?pottamam /
nata niscalamurdhano babhuvus te mahoraga? // BrP_13.183 //
sayahne kadalikha??a? kampita iva vayuna /
sa vai baddhva dhanur jyabhir utsikta? pacabhi? sarai? // BrP_13.184 //
la?kesa? mohayitva tu sabala? rava?a? balat /
nirjitya vasam aniya mahi?matya? babandha tam // BrP_13.185 //
srutva tu baddha? paulastya? rava?a? tv arjunena ca /
tato gatva pulastyas tam arjuna? dad?se svayam // BrP_13.186 //
mumoca rak?a? paulastya? pulastyenabhiyacita? /
yasya bahusahasrasya babhuva jyatalasvana? // BrP_13.187 //
yugante toyadasyeva sphu?ato hy asaner iva /
aho bata m?dhe virya? bhargavasya yad acchinat // BrP_13.188 //
rajo bahusahasrasya haima? talavana? yatha /
t??itena kadacit sa bhik?itas citrabhanuna // BrP_13.189 //
sa bhik?am adadad vira? sapta dvipan vibhavaso? /
pura?i gramagho?a?s ca vi?aya?s caiva sarvasa? // BrP_13.190 //
jajvala tasya sarva?i citrabhanur didh?k?aya /
sa tasya puru?endrasya prabhave?a mahatmana? // BrP_13.191 //
dadaha kartaviryasya saila?s cai?a vanani ca /
sa sunyam asrama? ramya? varu?asyatmajasya vai // BrP_13.192 //
dadaha balavadbhitas citrabhanu? sa haihaya? /
ya? lebhe varu?a? putra? pura bhasvantam uttamam // BrP_13.193 //
vasi??ha? nama sa muni? khyata apava ity uta /
yatrapavas tu ta? krodhac chaptavan arjuna? vibhu? // BrP_13.194 //
yasman na varjitam ida? vana? te mama haihaya /
tasmat te du?kara? karma k?tam anyo hani?yati // BrP_13.195 //
ramo nama mahabahur jamadagnya? pratapavan /
chittva bahusahasra? te pramathya tarasa bali // BrP_13.196 //
tapasvi brahma?as tva? tu hani?yati sa bhargava? /
ana??adravyata yasya babhuvamitrakar?i?a? // BrP_13.197 //
pratapena narendrasya praja dharme?a rak?ata? /
praptas tato 'sya m?tyur vai tasya sapan mahamune? // BrP_13.198 //
varas tathaiva bho vipra? svayam eva v?ta? pura /
tasya putrasata? tv asit paca se?a mahatmana? // BrP_13.199 //
k?tastra balina? sura dharmatmano yasasvina? /
surasenas ca suras ca v??a?o madhupadhvaja? // BrP_13.200 //

jayadhvajas ca namnasid avantyo n?patir mahan /


kartaviryasya tanaya viryavanto mahabala? // BrP_13.201 //
jayadhvajasya putras tu talaja?gho mahabala? /
tasya putrasata? khyatas talaja?gha iti sm?ta? // BrP_13.202 //
te?a? kule munisre??ha haihayana? mahatmanam /
vitihotra? sujatas ca bhojas cavantaya? sm?ta? // BrP_13.203 //
tau??ikeras ca vikhyatas talaja?ghas tathaiva ca /
bharatas ca sujatas ca bahutvan nanukirtita? // BrP_13.204 //
v??aprabh?tayo vipra yadava? pu?yakarmi?a? /
v??o va?sadharas tatra tasya putro 'bhavan madhu? // BrP_13.205 //
madho? putrasata? tv asid v??a?as tasya va?sak?t /
v??a?ad v???aya? sarve madhos tu madhava? sm?ta? // BrP_13.206 //
yadava yadunamna te nirucyante ca haihaya? /
na tasya vittanasa? syan na??a? prati labhec ca sa? // BrP_13.207 //
kartaviryasya yo janma kathayed iha nityasa? /
ete yayatiputra?a? paca va?sa dvijottama? // BrP_13.208 //
kirtita lokavira?a? ye lokan dharayanti vai /
bhutaniva munisre??ha? paca sthavaraja?gaman // BrP_13.209 //
srutva paca visarga?s tu raja dharmarthakovida? /
vasi bhavati pacanam atmajana? tathesvara? // BrP_13.210 //
labhet paca vara?s caiva durlabhan iha laukikan /
ayu? kirti? tatha putran aisvarya? bhutim eva ca // BrP_13.211 //
dhara?ac chrava?ac caiva pacavargasya bho dvija? /
kro??or va?sa? munisre??ha? s??udhva? gadato mama // BrP_13.212 //
yador va?sadharasyatha yajvina? pu?yakarmi?a? /
kro??or va?sa? hi srutvaiva sarvapapai? pramucyate /
yasyanvavayajo vi??ur harir v???ikulodvaha? // BrP_13.213 //
{lomahar?a?a uvaca: }
gandhari caiva madri ca kro??or bharye babhuvatu? /
gandhari janayam asa anamitra? mahabalam // BrP_14.1 //
madri yudhajita? putra? tato 'nya? devami?hu?am /
te?a? va?sas tridha bhuto v???ina? kulavardhana? // BrP_14.2 //
madrya? putrau tu jajate srutau v???yandhakav ubhau /
jajate tanayau v???e? svaphalkas citrakas tatha // BrP_14.3 //
svaphalkas tu munisre??ha dharmatma yatra vartate /
nasti vyadhibhaya? tatra navar?as tapam eva ca // BrP_14.4 //
kadacit kasirajasya vi?aye munisattama? /
tri?i var?a?i pur?ani navar?at pakasasana? // BrP_14.5 //
sa tatra canayam asa svaphalka? paramarcitam /
svaphalkaparivartena vavar?a harivahana? // BrP_14.6 //
svaphalka? kasirajasya suta? bharyam avindata /
gandini? nama ga? sa ca dadau vipraya nityasa? // BrP_14.7 //
data yajva ca viras ca srutavan atithipriya? /
akrura? su?uve tasmac chvaphalkad bhuridak?i?a? // BrP_14.8 //
upamadgus tatha madgur meduras carimejaya? /
avik?itas tathak?epa? satrughnas carimardana? // BrP_14.9 //
dharmadh?g yatidharma ca dharmok?andhakarus tatha /
avahaprativahau ca sundari ca vara?gana // BrP_14.10 //
akrure?ograsenaya? sugatrya? dvijasattama? /
prasenas copadevas ca jajate devavarcasau // BrP_14.11 //
citrakasyabhavan putra? p?thur vip?thur eva ca /
asvagrivo 'svabahus ca svaparsvakagave?a?au // BrP_14.12 //
ari??anemir asvas ca sudharma dharmabh?t tatha /
subahur bahubahus ca sravi??hasrava?e striyau // BrP_14.13 //
asiknya? janayam asa sura? vai devami?hu?am /
mahi?ya? jajire sura bhojyaya? puru?a dasa // BrP_14.14 //
vasudevo mahabahu? purvam anakadundubhi? /
jaje yasya prasutasya dundubhya? pra?adan divi // BrP_14.15 //
anakana? ca sa?hrada? sumahan abhavad divi /
papata pu?pavar?as ca surasya janane mahan // BrP_14.16 //

manu?yaloke k?tsne 'pi rupe nasti samo bhuvi /


yasyasit puru?agryasya kantis candramaso yatha // BrP_14.17 //
devabhagas tato jaje tatha devasrava? puna? /
anadh???i? kanavako vatsavan atha g?jama? // BrP_14.18 //
syama? samiko ga??u?a? paca casya vara?gana? /
p?thukirti? p?tha caiva srutadeva srutasrava // BrP_14.19 //
rajadhidevi ca tatha pacaita viramatara? /
srutasravaya? caidyas tu sisupalo 'bhavan n?pa? // BrP_14.20 //
hira?yakasipur yo 'sau daityarajo 'bhavat pura /
p?thukirtya? tu sa?jaje tanayo v?ddhasarma?a? // BrP_14.21 //
karu?adhipatir viro dantavakro mahabala? /
p?tha? duhitara? cakre kuntis ta? pa??ur avahat // BrP_14.22 //
yasya? sa dharmavid raja dharmo jaje yudhi??hira? /
bhimasenas tatha vatad indrac caiva dhana?jaya? // BrP_14.23 //
loke pratiratho vira? sakratulyaparakrama? /
anamitrac chanir jaje kani??had v???inandanat // BrP_14.24 //
saineya? satyakas tasmad yuyudhanas ca satyaki? /
uddhavo devabhagasya mahabhaga? suto 'bhavat // BrP_14.25 //
pa??itana? para? prahur devasravasam uttamam /
asmakya? praptavan putram anadh???ir yasasvinam // BrP_14.26 //
niv?ttasatru? satrughna? srutadeva tv ajayata /
srutadevatmajas te tu nai?adir ya? parisruta? // BrP_14.27 //
ekalavyo munisre??ha ni?adai? parivardhita? /
vatsavate tv aputraya vasudeva? pratapavan /
adbhir dadau suta? vira? sauri? kausikam aurasam // BrP_14.28 //
ga??u?aya hy aputraya vi?vakseno dadau sutan /
carude??a? sude??a? ca pacala? k?talak?a?am // BrP_14.29 //
asa?grame?a yo viro navartata kadacana /
raukmi?eyo mahabahu? kaniyan dvijasattama? // BrP_14.30 //
vayasana? sahasra?i ya? yanta? p???hato 'nvayu? /
carun adyopabhok?yamas carude??ahatan iti // BrP_14.31 //
tantrijas tantripalas ca sutau kanavakasya tau /
virus casvahanus caiva virau tav atha g?jimau // BrP_14.32 //
syamaputra? samikas tu samiko rajyam avahat /
jugupsamano bhojatvad rajasuyam avapa sa? // BrP_14.33 //
ajatasatru? satru?a? jaje tasya vinasana? /
vasudevasutan viran kirtayi?yamy ata? param // BrP_14.34 //
v???es trividham eva? tu bahusakha? mahaujasam /
dharayan vipula? va?sa? nanarthair iha yujyate // BrP_14.35 //
ya? patnyo vasudevasya caturdasa vara?gana? /
pauravi rohi?i nama madiraditathavara // BrP_14.36 //
vaisakhi ca tatha bhadra sunamni caiva pacami /
sahadeva santideva sridevi devarak?ita // BrP_14.37 //
v?kadevy upadevi ca devaki caiva saptami /
sutanur va?ava caiva dve ete paricarike // BrP_14.38 //
pauravi rohi?i nama bahlikasyatmajabhavat /
jye??ha patni munisre??ha dayitanakadundubhe? // BrP_14.39 //
lebhe jye??ha? suta? rama? sara?ya? sa?ham eva ca /
durdama? damana? subhra? pi??arakam usinaram // BrP_14.40 //
citra nama kumari ca rohi?itanaya nava /
citra subhadreti punar vikhyata munisattama? // BrP_14.41 //
vasudevac ca devakya? jaje saurir mahayasa? /
ramac ca nisa?ho jaje revatya? dayita? suta? // BrP_14.42 //
subhadraya? rathi parthad abhimanyur ajayata /
akrurat kasikanyaya? satyaketur ajayata // BrP_14.43 //
vasudevasya bharyasu mahabhagasu saptasu /
ye putra jajire sura? samasta?s tan nibodhata // BrP_14.44 //
bhojas ca vijayas caiva santidevasutav ubhau /
v?kadeva? sunamaya? gadas casta? sutav ubhau // BrP_14.45 //
agavaha? mahatmana? v?kadevi vyajayata /

kanya trigartarajasya bharya vai sisiraya?e? // BrP_14.46 //


jijasa? pauru?e cakre na caskande ca pauru?am /
k???ayasasamaprakhyo var?e dvadasame tatha // BrP_14.47 //
mithyabhisasto gargyas tu manyunatisamirita? /
gho?akanyam upadaya maithunayopacakrame // BrP_14.48 //
gopali capsaras tasya gopastrive?adhari?i /
dharayam asa gargyasya garbha? durdharam acyutam // BrP_14.49 //
manu?ya? gargabharyaya? niyogac chulapa?ina? /
sa kalayavano nama jaje raja mahabala? // BrP_14.50 //
v?ttapurvardhakayas tu si?hasa?hanano yuva /
aputrasya sa rajas tu vav?dhe 'nta?pure sisu? // BrP_14.51 //
yavanasya munisre??ha? sa kalayavano 'bhavat /
ayudhyamano n?pati? paryap?cchad dvijottamam // BrP_14.52 //
v???yandhakakula? tasya narado 'kathayad vibhu? /
ak?auhi?ya tu sainyasya mathuram abhyayat tada // BrP_14.53 //
duta? sa?pre?ayam asa v???yandhakanivesanam /
tato v???yandhaka? k???a? purask?tya mahamatim // BrP_14.54 //
sameta mantrayam asur yavanasya bhayat tada /
k?tva viniscaya? sarve palayanam arocayan // BrP_14.55 //
vihaya mathura? ramya? manayanta? pinakinam /
kusasthali? dvaravati? nivesayitum ipsava? // BrP_14.56 //
iti k???asya janmeda? ya? sucir niyatendriya? /
parvasu sravayed vidvan an??a? sa sukhi bhavet // BrP_14.59 //
{lomahar?a?a uvaca: }
kro??or athabhavat putro v?jinivan mahayasa? /
varjinivatam icchanti svahi? svahak?ta? varam // BrP_15.1 //
svahiputro 'bhavad raja u?adgur vadata? vara? /
mahakratubhir ije yo vividhair bhuridak?i?ai? // BrP_15.2 //
tata? prasutim icchan vai u?adgu? so 'gryam atmajam /
jaje citrarathas tasya putra? karmabhir anvita? // BrP_15.3 //
asic caitrarathir viro yajva vipuladak?i?a? /
sasabindu? para? v?tta? rajar?i?am anu??hita? // BrP_15.4 //
p?thusrava? p?thuyasa rajasic chasibindava? /
sa?santi ca pura?aja? parthasravasam antaram // BrP_15.5 //
antarasya suyajas tu suyajatanayo 'bhavat /
u?ato yajam akhila? svadharme ca k?tadara? // BrP_15.6 //
sineyur abhavat putra u?ata? satrutapana? /
marutas tasya tanayo rajar?ir abhavan n?pa? // BrP_15.7 //
maruto 'labhata jye??ha? suta? kambalabarhi?am /
cacara vipula? dharmam amar?at pratyabhag api // BrP_15.8 //
sa satprasutim icchan vai suta? kambalabarhi?a? /
babhuva rukmakavaca? sataprasavata? suta? // BrP_15.9 //
nihatya rukmakavaca? sata? kavacina? ra?e /
dhanvina? nisitair ba?air avapa sriyam uttamam // BrP_15.10 //
jaje ca rukmakavacat parajit paraviraha /
jajire paca putras tu mahavirya? parajita? // BrP_15.11 //
rukme?u? p?thurukmas ca jyamagha? palito hari? /
palita? ca hari? caiva videhebhya? pita dadau // BrP_15.12 //
rukme?ur abhavad raja p?thurukmasya sa?srayat /
tabhya? pravrajito raja jyamagho 'vasad asrame // BrP_15.13 //
prasantas ca tada raja brahma?ais cavabodhita? /
jagama dhanur adaya desam anya? dhvaji rathi // BrP_15.14 //
narmadakulam ekakim ekala? m?ttikavatim /
?k?avanta? giri? jitva suktimatyam uvasa sa? // BrP_15.15 //
jyamaghasyabhavad bharya saibya balavati sati /
aputro 'pi sa raja vai nanya? bharyam avindata // BrP_15.16 //
tasyasid vijayo yuddhe tatra kanyam avapa sa? /
bharyam uvaca sa?trasta? snu?eti sa janesvara? // BrP_15.17 //
etac chrutvabravid devi kasya deva snu?eti vai /
abravit tad upasrutya jyamagho rajasattama? // BrP_15.18 //

{rajovaca: }
yas te jani?yate putras tasya bharyopapadita //* BrP_15.19 //
{lomahar?a?a uvaca: }
ugre?a tapasa tasya? kanyaya? sa vyajayata /
putra? vidarbha? subhaga saibya pari?ata sati // BrP_15.20 //
rajaputrya? tu vidva?sau snu?aya? krathakaisikau /
pascad vidarbho 'janayac churau ra?avisaradau // BrP_15.21 //
bhimo vidarbhasya suta? kuntis tasyatmajo 'bhavat /
kunter dh???a? suto jaje ra?adh???a? pratapavan // BrP_15.22 //
dh???asya jajire suras traya? paramadharmika? /
avantas ca dasarhas ca bali vi?aharas ca sa? // BrP_15.23 //
dasarhasya suto vyoma vyomno jimuta ucyate /
jimutaputro vik?tis tasya bhimaratha? sm?ta? // BrP_15.24 //
atha bhimarathasyasit putro navarathas tatha /
tasya casid dasaratha? sakunis tasya catmaja? // BrP_15.25 //
tasmat karambha? karambhir devarato 'bhavan n?pa? /
devak?atro 'bhavat tasya v?ddhak?atro mahayasa? // BrP_15.26 //
devagarbhasamo jaje devak?atrasya nandana? /
madhuna? va?sak?d raja madhur madhuravag api // BrP_15.27 //
madhor jaje 'tha vaidarbhya? purudvan puru?ottama? /
aik?vaki cabhavad bharya madhos tasya? vyajayata // BrP_15.28 //
satvan sarvagu?opeta? satvata kirtivardhana? /
ima? vis???i? vijaya jyamaghasya mahatmana? /
yujyate paramapritya prajava?s ca bhavet sada // BrP_15.29 //
{lomahar?a?a uvaca: }
satvata? sattvasa?pannan kausalya su?uve sutan /
bhagina? bhajamana? ca divya? devav?dha? n?pam // BrP_15.30 //
andhaka? ca mahabahu? v???i? ca yadunandanam /
te?a? visargas catvaro vistare?eha kirtita? // BrP_15.31 //
bhajamanasya s?jayyau bahyakathopabahyaka /
asta? bharye tayos tasmaj jajire bahava? suta? // BrP_15.32 //
krimis ca krama?as caiva dh???a? sura? pura?jaya? /
ete bahyakas?jayya? bhajamanad vijajire // BrP_15.33 //
ayutajit sahasrajic chatajit tv atha dasaka? /
upabahyakas?jayya? bhajamanad vijajire // BrP_15.34 //
yajva devav?dho raja cacara vipula? tapa? /
putra? sarvagu?opeto mama syad iti niscita? // BrP_15.35 //
sa?yujyamanas tapasa par?asaya jala? sp?san /
sadopasp?satas tasya cakara priyam apaga // BrP_15.36 //
cintayabhiparita sa na jagamaiva niscayam /
kalya?atvan narapates tasya sa nimnagottama // BrP_15.37 //
nadhyagacchat tu ta? nari? yasyam eva?vidha? suta? /
bhavet tasmat svaya? gatva bhavamy asya sahanuga // BrP_15.38 //
atha bhutva kumari sa bibhrati parama? vapu? /
varayam asa n?pati? tam iye?a ca sa prabhu? // BrP_15.39 //
tasyam adhatta garbha? sa tejasvinam udaradhi? /
atha sa dasame masi su?uve sarita? vara // BrP_15.40 //
putra? sarvagu?opeta? babhru? devav?dha? dvija? /
atra va?se pura?aja gayantiti parisrutam // BrP_15.41 //
gu?an devav?dhasyapi kirtayanto mahatmana? /
yathaivagre tatha durat pasyamas tavad antikat // BrP_15.42 //
babhru? sre??ho manu?ya?a? devair devav?dha? sama? /
?a??is ca ?a? ca puru?a? sahasra?i ca sapta ca // BrP_15.43 //
ete 'm?tatva? prapta vai babhror devav?dhad api /
yajva danapatir dhiman brahma?ya? sud??hayudha? // BrP_15.44 //
tasyanvavaya? sumahan bhoja ye sartikavata? /
andhakat kasyaduhita caturo 'labhatatmajan // BrP_15.45 //
kukura? bhajamana? ca sasaka? balabarhi?am /
kukurasya suto v???ir v???es tu tanayas tatha // BrP_15.46 //
kapotaroma tasyatha tiliris tanayo 'bhavat /

jaje punar vasus tasmad abhijic ca punar vaso? // BrP_15.47 //


tatha vai putramithuna? babhuvabhijita? kila /
ahuka? srahukas caiva khyatau khyatimata? varau // BrP_15.48 //
ima? codaharanty atra gatha? prati tam ahukam /
svetena parivare?a kisorapratimo mahan // BrP_15.49 //
asitivarma?a yukta ahuka? prathama? vrajet /
naputravan nasatado nasahasrasatayu?a? // BrP_15.50 //
nasuddhakarma nayajva yo bhojam abhito vrajet /
purvasya? disi nagana? bhojasya prayayu? kila // BrP_15.51 //
somat sa?ganukar?a?a? dhvajina? savaruthinam /
rathana? meghagho?a?a? sahasra?i dasaiva tu // BrP_15.52 //
raupyakacanakak?a?a? sahasra?y ekavi?sati? /
tavaty eva sahasra?i uttarasya? tatha disi // BrP_15.53 //
abhumipala bhojas tu santi jyaki?ki?ikina? /
ahu? ki? capy avantibhya? svasara? dadur andhaka? // BrP_15.54 //
ahukasya tu kasyaya? dvau putrau sa?babhuvatu? /
devakas cograsenas ca devagarbhasamav ubhau // BrP_15.55 //
devakasyabhavan putras catvaras tridasopama? /
devavan upadevas ca sa?devo devarak?ita? // BrP_15.56 //
kumarya? sapta casyatha vasudevaya ta dadau /
devaki santideva ca sudeva devarak?ita // BrP_15.57 //
v?kadevy upadevi ca sunamni caiva saptami /
navograsenasya sutas te?a? ka?sas tu purvaja? // BrP_15.58 //
nyagrodhas ca sunama ca tatha ka?ka? subhu?a?a? /
ra??rapalo 'tha sutanur anav???is tu pu??iman // BrP_15.59 //
te?a? svasara? pacasan ka?sa ka?savati tatha /
sutanu ra??rapali ca ka?ka caiva vara?gana // BrP_15.60 //
ugrasena? sahapatyo vyakhyata? kukurodbhava? /
kukura?am ima? va?sa? dharayann amitaujasam // BrP_15.61 //
atmano vipula? va?sa? prajavan apnuyan nara? //* BrP_15.62 //
{lomahar?a?a uvaca: }
bhajamanasya putro 'tha rathamukhyo viduratha? /
rajadhideva? suras tu vidurathasuto 'bhavat // BrP_16.1 //
rajadhidevasya suta jajire viryavattara? /
dattatidattau balinau so?asva? svetavahana? // BrP_16.2 //
sami ca da??asarma ca dantasatrus ca satrujit /
srava?a ca sravi??ha ca svasarau sa?babhuvatu? // BrP_16.3 //
samiputra? pratik?atra? pratik?atrasya catmaja? /
svaya?bhoja? svaya?bhojad bhadika? sa?babhuva ha // BrP_16.4 //
tasya putra babhuvur hi sarve bhimaparakrama? /
k?tavarmagrajas te?a? satadhanva tu madhyama? // BrP_16.5 //
devantas ca narantas ca bhi?agvaitara?as ca ya? /
sudantas catidantas ca nikasya? kamadambhaka? // BrP_16.6 //
devantasyabhavat putro vidvan kambalabarhi?a? /
asamauja? sutas tasya nasamaujas ca tav ubhau // BrP_16.7 //
ajataputraya sutan pradadav asamaujase /
suda???ras ca sucarus ca k???a ity andhaka? sm?ta? // BrP_16.8 //
gandhari caiva madri ca kro??ubharye babhuvatu? /
gandhari janayam asa anamitra? mahabalam // BrP_16.9 //
madri yudhajita? putra? tato vai devamidhu?am /
anamitram amitra?a? jetaram aparajitam // BrP_16.10 //
anamitrasuto nighno nighnato dvau babhuvatu? /
prasenas catha satrajic chatrusenajitav ubhau // BrP_16.11 //
praseno dvaravatya? tu nivasan yo mahama?im /
divya? syamantaka? nama sa suryad upalabdhavan // BrP_16.12 //
tasya satrajita? surya? sakha pra?asamo 'bhavat /
sa kadacin nisapaye rathena rathina? vara? // BrP_16.13 //
toyakulam apa? spra??um upasthatu? yayau ravim /
tasyopati??hata? surya? vivasvan agrata? sthita? // BrP_16.14 //
vispa??amurtir bhagava?s tejoma??alavan vibhu? /

atha raja vivasvantam uvaca sthitam agrata? // BrP_16.15 //


yathaiva vyomni pasyami sada tva? jyoti?a? pate /
tejoma??alina? deva? tathaiva purata? sthitam // BrP_16.16 //
ko vise?o 'sti me tvatta? sakhyenopagatasya vai /
etac chrutva tu bhagavan ma?iratna? syamantakam // BrP_16.17 //
svaka??had avamucyatha ekante nyastavan vibhu? /
tato vigrahavanta? ta? dadarsa n?patis tada // BrP_16.18 //
pritiman atha ta? d???va muhurta? k?tavan katham /
tam abhiprasthita? bhuyo vivasvanta? sa satrajit // BrP_16.19 //
lokan bhasayase sarvan yena tva? satata? prabho /
tad etan ma?iratna? me bhagavan datum arhasi // BrP_16.20 //
tata? syamantakama?i? dattavan bhaskaras tada /
sa tam abadhya nagari? pravivesa mahipati? // BrP_16.21 //
ta? jana? paryadhavanta suryo 'ya? gacchatiti ha /
sva? puri? sa visi?maya raja tv anta?pura? tatha // BrP_16.22 //
ta? prasenajita? divya? ma?iratna? syamantakam /
dadau bhratre narapati? prem?a satrajid uttamam // BrP_16.23 //
sa ma?i? syandate rukma? v???yandhakanivesane /
kalavar?i ca parjanyo na ca vyadhibhaya? hy abhut // BrP_16.24 //
lipsa? cakre prasenasya ma?iratne syamantake /
govindo na ca ta? lebhe sakto 'pi na jahara sa? // BrP_16.25 //
kadacin m?gaya? yata? prasenas tena bhu?ita? /
syamantakak?te si?had vadha? prapa vanecarat // BrP_16.26 //
atha si?ha? pradhavantam ?k?arajo mahabala? /
nihatya ma?iratna? tad adaya pravisad guham // BrP_16.27 //
tato v???yandhaka? k???a? prasenavadhakara?at /
prarthana? ta? ma?er baddhva sarva eva sasa?kire // BrP_16.28 //
sa sa?kyamano dharmatma akari tasya karma?a? /
ahari?ye ma?im iti pratijaya vana? yayau // BrP_16.29 //
yatra praseno m?gaya? vyacarat tatra capy atha /
prasenasya pada? g?hya puru?air aptakaribhi? // BrP_16.30 //
?k?avanta? girivara? vindhya? ca girim uttamam /
anve?ayan parisranta? sa dadarsa mahamana? // BrP_16.31 //
sasva? hata? prasena? tu navindata ca tanma?im /
atha si?ha? prasenasya sarirasyavidurata? // BrP_16.32 //
?k?e?a nihato d???a? padair ?k?as tu sucita? /
padais tair anviyayatha guham ?k?asya madhava? // BrP_16.33 //
sa hi ?k?abile va?i? susrava pramaderitam /
dhatrya kumaram adaya suta? jambavato dvija? // BrP_16.34 //
kri?ayantya ca ma?ina ma rodir ity atheritam //* BrP_16.35 //
{dhatry uvaca: }
si?ha? prasenam avadhit si?ho jambavata hata? /
sukumaraka ma rodis tava hy e?a syamantaka? // BrP_16.36 //
vyaktitas tasya sabdasya tur?am eva bila? yayau /
pravisya tatra bhagava?s tad ?k?abilam ajasa // BrP_16.37 //
sthapayitva biladvare yadu?l la?galina saha /
sar?gadhanva bilastha? tu jambavanta? dadarsa sa? // BrP_16.38 //
yuyudhe vasudevas tu bile jambavata saha /
bahubhyam eva govindo divasan ekavi?satim // BrP_16.39 //
pravi??e 'tha bile k???e baladevapura?sara? /
puri? dvaravatim etya hata? k???a? nyavedayan // BrP_16.40 //
vasudevo 'pi nirjitya jambavanta? mahabalam /
lebhe jambavati? kanyam ?k?arajasya sa?matam // BrP_16.41 //
ma?i? syamantaka? caiva jagrahatmavisuddhaye /
anuniyark?araja? tu niryayau ca tato bilat // BrP_16.42 //
upayad dvaraka? k???a? sa vinitai? pura?sarai? /
eva? sa ma?im ah?tya visodhyatmanam acyuta? // BrP_16.43 //
dadau satrajite ta? vai sarvasatvatasa?sadi /
eva? mithyabhisastena k???enamitraghatina // BrP_16.44 //
atma visodhita? papad vinirjitya syamantakam /

satrajito dasa tv asan bharyas tasa? sata? suta? // BrP_16.45 //


khyatimantas trayas te?a? bhaga?karas tu purvaja? /
viro vatapatis caiva vasumedhas tathaiva ca // BrP_16.46 //
kumaryas capi tisro vai dik?u khyata dvijottama? /
satyabhamottama tasa? vratini ca d??havrata // BrP_16.47 //
tatha prasvapini caiva bharya? k???aya ta? dadau /
sabhak?o bha?gakaris tu naveyas ca narottamau // BrP_16.48 //
jajate gu?asa?pannau visrutau rupasa?pada /
madrya? putro 'tha jaje 'tha v???iputro yudhajita? // BrP_16.49 //
jajate tanayau v???e? svaphalkas citrakas tatha /
svaphalka? kasirajasya suta? bharyam avindata // BrP_16.50 //
gandini? nama tasyas ca ga? sada pradadau pita /
tasya? jaje mahabahu? srutavan atithipriya? // BrP_16.51 //
akruro 'tha mahabhago jaje vipuladak?i?a? /
upamadgus tatha madgur mudaras carimardana? // BrP_16.52 //
arik?epas tathopek?a? satruha carimejaya? /
dharmabh?c capi dharma ca g?dhrabhojandhakas tatha // BrP_16.53 //
avahaprativahau ca sundari ca vara?gana /
visrutasvasya mahi?i kanya casya vasu?dhara // BrP_16.54 //
rupayauvanasa?panna sarvasattvamanohara /
akrure?ograsenaya? sutau vai kulanandanau // BrP_16.55 //
vasudevas copadevas ca jajate devavarcasau /
citrakasyabhavan putra? p?thur vip?thur eva ca // BrP_16.56 //
asvagrivo 'svabahus ca suparsvakagave?a?au /
ari??anemis ca suta dharmo dharmabh?d eva ca // BrP_16.57 //
subahur bahubahus ca sravi??hasrava?e striyau /
ima? mithyabhisasti? ya? k???asya samudah?tam // BrP_16.58 //
veda mithyabhisapas ta? na sp?santi kadacana //* BrP_16.59 //
{lomahar?a?a uvaca: }
yat tu satrajite k???o ma?iratna? syamantakam /
dadav aharayad babhrur bhojena satadhanvana // BrP_17.1 //
sada hi prarthayam asa satyabhamam aninditam /
akruro 'ntaram anvi?yan ma?i? caiva syamantakam // BrP_17.2 //
satrajita? tato hatva satadhanva mahabala? /
ratrau ta? ma?im adaya tato 'kruraya dattavan // BrP_17.3 //
akruras tu tada vipra ratnam adaya cottamam /
samaya? karaya? cakre navedyo 'ha? tvayety uta // BrP_17.4 //
vayam abhyutprapatsyama? k???ena tva? pradhar?itam /
mamadya dvaraka sarva vase ti??haty asa?sayam // BrP_17.5 //
hate pitari du?kharta satyabhama manasvini /
prayayau ratham aruhya nagara? vara?avatam // BrP_17.6 //
satyabhama tu tad v?tta? bhojasya satadhanvana? /
bhartur nivedya du?kharta parsvasthasru?y avartayat // BrP_17.7 //
pa??avana? ca dagdhana? hari? k?tvodakakriyam /
kulyarthe capi pa??una? nyayojayata satyakim // BrP_17.8 //
tatas tvaritam agamya dvaraka? madhusudana? /
purvaja? halina? sriman ida? vacanam abravit // BrP_17.9 //
{srik???a uvaca: }
hata? prasena? si?hena satrajic chatadhanvana /
syamantakas tu madnami tasya prabhur aha? vibho // BrP_17.10 //
tad aroha ratha? sighra? bhoja? hatva maharatham /
syamantako mahabaho asmaka? sa bhavi?yati // BrP_17.11 //
{lomahar?a?a uvaca: }
tata? pravav?te yuddha? tumula? bhojak???ayo? /
satadhanva tato 'krura? sarvatodisam aik?ata // BrP_17.12 //
sa?rabdhau tav ubhau tatra d???va bhojajanardanau /
sakto 'pi sapad dhardikyam akruro nanvapadyata // BrP_17.13 //
apayane tato buddhi? bhojas cakre bhayardita? /
yojanana? sata? sagra? h?daya pratyapadyata // BrP_17.14 //
vikhyata h?daya nama satayojanagamini /

bhojasya va?ava vipra yaya k???am ayodhayat // BrP_17.15 //


k?i?a? javena h?dayam adhvana? satayojane /
d???va rathasya sva? v?ddhi? satadhanvanam ardayat // BrP_17.16 //
tatas tasya hatayas tu sramat khedac ca bho dvija? /
kham utpetur atha pra?a? k???o ramam athabravit // BrP_17.17 //
{srik???a uvaca: }
ti??heha tva? mahabaho d???ado?a haya maya /
padbhya? gatva hari?yami ma?iratna? syamantakam // BrP_17.18 //
padbhyam eva tato gatva satadhanvanam acyuta? /
mithilam abhito vipra jaghana paramastravit // BrP_17.19 //
syamantaka? ca napasyad dhatva bhoja? mahabalam /
niv?tta? cabravit k???a? ma?i? dehiti la?gali // BrP_17.20 //
nastiti k???as covaca tato ramo ru?anvita? /
dhiksabdapurvam asak?t pratyuvaca janardanam // BrP_17.21 //
{balarama uvaca: }
bhrat?tvan mar?ayamy e?a svasti te 'stu vrajamy aham /
k?tya? na me dvarakaya na tvaya na ca v???ibhi? // BrP_17.22 //
pravivesa tato ramo mithilam arimardana? /
sarvakamair upah?tair mithilenabhipujita? // BrP_17.23 //
etasminn eva kale tu babhrur matimata? vara? /
nanarupan kratun sarvan ajahara nirargalan // BrP_17.24 //
dik?amaya? sa kavaca? rak?artha? pravivesa ha /
syamantakak?te prajo gandiputro mahayasa? // BrP_17.25 //
atha ratnani canyani dhanani vividhani ca /
?a??i? var?a?i dharmatma yaje?v eva nyayojayat // BrP_17.26 //
akrurayaja iti te khyatas tasya mahatmana? /
bahvannadak?i?a? sarve sarvakamapradayina? // BrP_17.27 //
atha duryodhano raja gatva sa mithila? prabhu? /
gadasik?a? tato divya? baladevad avaptavan // BrP_17.28 //
sa?prasadya tato ramo v???yandhakamaharathai? /
anito dvarakam eva k???ena ca mahatmana // BrP_17.29 //
akruras candhakai? sardham ayata? puru?ar?abha? /
hatva satrajita? supta? sahabandhu? mahabala? // BrP_17.30 //
jatibhedabhayat k???as tam upek?itava?s tada /
apayate tadakrure navar?at pakasasana? // BrP_17.31 //
anav???ya tada ra??ram abhavad bahudha k?sam /
tata? prasadayam asur akrura? kukurandhaka? // BrP_17.32 //
punar dvaravati? prapte tasmin danapatau tata? /
pravavar?a sahasrak?a? kak?e jalanidhes tada // BrP_17.33 //
kanya? ca vasudevaya svasara? silasa?matam /
akrura? pradadau dhiman prityartha? munisattama? // BrP_17.34 //
atha vijaya yogena k???o babhrugata? ma?im /
sabhamadhyagata? praha tam akrura? janardana? // BrP_17.35 //
{srik???a uvaca: }
yat tad ratna? ma?ivara? tava hastagata? vibho /
tat prayaccha ca manarha mayi manaryaka? k?tha? // BrP_17.36 //
?a??ivar?agate kale yo ro?o 'bhun mamanagha /
sa sa?ru?ho 'sak?t praptas tata? kalatyayo mahan // BrP_17.37 //
sa tata? k???avacanat sarvasatvatasa?sadi /
pradadau ta? ma?i? babhrur aklesena mahamati? // BrP_17.38 //
tatas tam arjavat prapta? babhror hastad ari?dama? /
dadau h???amana? k???as ta? ma?i? babhrave puna? // BrP_17.39 //
sa k???ahastat sa?prapta? ma?iratna? syamantakam /
abadhya gandiniputro viraraja?suman iva // BrP_17.40 //
{munaya ucu?: }
aho sumahad akhyana? bhavata parikirtitam /
bharatana? ca sarve?a? parthivana? tathaiva ca // BrP_18.1 //
devana? danavana? ca gandharvoragarak?asam /
daityanam atha siddhana? guhyakana? tathaiva ca // BrP_18.2 //
atyadbhutani karma?i vikrama dharmaniscaya? /

vividhas ca katha divya janma cagryam anuttamam // BrP_18.3 //


s???i? prajapate? samyak tvaya prokta mahamate /
prajapatina? sarve?a? guhyakapsarasa? tatha // BrP_18.4 //
sthavara? ja?gama? sarvam utpanna? vividha? jagat /
tvaya prokta? mahabhaga sruta? caitan manoharam // BrP_18.5 //
kathita? pu?yaphalada? pura?a? slak??aya gira /
mana?kar?asukha? samyak pri?aty am?tasa?mitam // BrP_18.6 //
idani? srotum icchama? sakala? ma??ala? bhuva? /
vaktum arhasi sarvaja para? kautuhala? hi na? // BrP_18.7 //
yavanta? sagara dvipas tatha var?a?i parvata? /
vanani sarita? pu?ya- devadina? mahamate // BrP_18.8 //
yatprama?am ida? sarva? yadadhara? yadatmakam /
sa?sthanam asya jagato yathavad vaktum arhasi // BrP_18.9 //
{lomahar?a?a uvaca: }
munaya? sruyatam etat sa?k?epad vadato mama /
nasya var?asatenapi vaktu? sakyo 'tivistara? // BrP_18.10 //
jambuplak?ahvayau dvipau salmalas caparo dvija? /
kusa? kraucas tatha saka? pu?karas caiva saptama? // BrP_18.11 //
ete dvipa? samudrais tu sapta saptabhir av?ta? /
lava?ek?usurasarpir dadhidugdhajalai? samam // BrP_18.12 //
jambudvipa? samastanam ete?a? madhyasa?sthita? /
tasyapi madhye viprendra meru? kanakaparvata? // BrP_18.13 //
caturasitisahasrair yojanais tasya cocchraya? /
pravi??a? ?o?asadhastad dvatri?san murdhni vist?ta? // BrP_18.14 //
mule ?o?asasahasrair vistaras tasya sarvata? /
bhupadmasyasya sailo 'sau kar?ikakarasa?sthita? // BrP_18.15 //
himavan hemaku?as ca ni?adhas tasya dak?i?e /
nila? svetas ca s??gi ca uttare var?aparvata? // BrP_18.16 //
lak?aprama?au dvau madhye dasahinas tathapare /
sahasradvitayocchrayas tavadvistari?as ca te // BrP_18.17 //
bharata? prathama? var?a? tata? ki?puru?a? sm?tam /
harivar?a? tathaivanyan meror dak?i?ato dvija? // BrP_18.18 //
ramyaka? cottara? var?a? tasyaiva tu hira?mayam /
uttara? kuravas caiva yatha vai bharata? tatha // BrP_18.19 //
navasahasram ekaikam ete?a? dvijasattama? /
ilav?ta? ca tanmadhye sauvar?o merur ucchrita? // BrP_18.20 //
meros caturdisa? tatra navasahasravist?tam /
ilav?ta? mahabhagas catvaras catra parvata? // BrP_18.21 //
vi?kambha vitata meror yojanayutavist?ta? /
purve?a mandaro nama dak?i?e gandhamadana? // BrP_18.22 //
vipula? pascime parsve suparsvas cottare sthita? /
kadambas te?u jambus ca pippalo va?a eva ca // BrP_18.23 //
ekadasasatayama? padapa giriketava? /
jambudvipasya sa jambur namahetur dvijottama? // BrP_18.24 //
mahagajaprama?ani jambvas tasya? phalani vai /
patanti bhubh?ta? p???he siryama?ani sarvata? // BrP_18.25 //
rasena te?a? vikhyata tatra jambunaditi vai /
sarit pravartate sa ca piyate tannivasibhi? // BrP_18.26 //
na khedo na ca daurgandhya? na jara nendriyak?aya? /
tatpanasvasthamanasa? janana? tatra jayate // BrP_18.27 //
tiram?t tadrasa? prapya sukhavayuviso?ita /
jambunadakhya? bhavati suvar?a? siddhabhu?a?am // BrP_18.28 //
bhadrasva? purvato mero? ketumala? ca pascime /
var?e dve tu munisre??has tayor madhye tv ilav?tam // BrP_18.29 //
vana? caitraratha? purve dak?i?e gandhamadanam /
vaibhraja? pascime tadvad uttare nandana? sm?tam // BrP_18.30 //
aru?oda? mahabhadram asitoda? samanasam /
sara?sy etani catvari devabhogyani sarvada // BrP_18.31 //
santava?s cakrakujas ca kurari malyava?s tatha /
vaika?kapramukha mero? purvata? kesaracala? // BrP_18.32 //

triku?a? sisiras caiva pata?go rucakas tatha /


ni?adhadayo dak?i?atas tasya kesaraparvata? // BrP_18.33 //
sikhivasa? savaidurya? kapilo gandhamadana? /
janudhipramukhas tadvat pascime kesaracala? // BrP_18.34 //
meror anantaras te ca ja?haradi?v avasthita? /
sa?khaku?o 'tha ??abho ha?so nagas tathapara? // BrP_18.35 //
kalajaradyas ca tatha uttare kesaracala? /
caturdasa sahasra?i yojanana? mahapuri // BrP_18.36 //
meror upari viprendra brahma?a? kathita divi /
tasya? samantatas ca??au disasu vidisasu ca // BrP_18.37 //
indradilokapalana? prakhyata? pravara? pura? /
vi??upadavini?kranta plavayantinduma??alam // BrP_18.38 //
samantad brahma?a? purya? ga?ga patati vai divi /
sa tatra patita dik?u caturdha pratyapadyata // BrP_18.39 //
sita calakananda ca cak?ur badhra ca vai kramat /
purve?a sita sailac ca saila? yanty antarik?aga // BrP_18.40 //
tatas ca purvavar?e?a bhadrasvenaiti sar?avam /
tathaivalakananda ca dak?i?enaitya bharatam // BrP_18.41 //
prayati sagara? bhutva saptabheda dvijottama? /
cak?us ca pascimagirin atitya sakala?s tata? // BrP_18.42 //
pascima? ketumalakhya? var?am anveti sar?avam /
bhadra tathottaragirin uttara?s ca tatha kurun // BrP_18.43 //
atityottaram ambhodhi? samabhyeti dvijottama? /
anilani?adhayamau malyavadgandhamadanau // BrP_18.44 //
tayor madhyagato meru? kar?ikakarasa?sthita? /
bharata? ketumalas ca bhadrasva? kuravas tatha // BrP_18.45 //
pattra?i lokasailasya maryadasailabahyata? /
ja?haro devaku?as ca maryadaparvatav ubhau // BrP_18.46 //
tau dak?i?ottarayamav anilani?adhayatau /
gandhamadanakailasau purvapascat tu tav ubhau // BrP_18.47 //
asitiyojanayamav ar?avantarvyavasthitau /
ni?adha? pariyatras ca maryadaparvatav ubhau // BrP_18.48 //
tau dak?i?ottarayamav anilani?adhayatau /
mero? pascimadigbhage yatha purvau tatha sthitau // BrP_18.49 //
tris??go jarudhis caiva uttarau var?aparvatau /
purvapascayatav etav ar?avantarvyavasthitau // BrP_18.50 //
ity ete hi maya prokta maryadaparvata dvija? /
ja?haravasthita meror ye?a? dvau dvau caturdisam // BrP_18.51 //
meros caturdisa? ye tu prokta? kesaraparvata? /
sitantadya dvijas te?am ativa hi manohara? // BrP_18.52 //
sailanam antaradro?ya? siddhacara?asevita? /
suramya?i tatha tasu kananani pura?i ca // BrP_18.53 //
lak?mivi??vagnisuryendra- devana? munisattama? /
tasv ayatanavarya?i ju??ani naraki?narai? // BrP_18.54 //
gandharvayak?arak?a?si tatha daiteyadanava? /
kri?anti tasu ramyasu sailadro?i?v aharnisam // BrP_18.55 //
bhauma hy ete sm?ta? svarga dharmi?am alaya dvija? /
naite?u papakartaro yanti janmasatair api // BrP_18.56 //
bhadrasve bhagavan vi??ur aste hayasira dvija? /
varaha? ketumale tu bharate kurmarupadh?k // BrP_18.57 //
matsyarupas ca govinda? kuru?v aste sanatana? /
visvarupe?a sarvatra sarva? sarvesvaro hari? // BrP_18.58 //
sarvasyadharabhuto 'sau dvija aste 'khilatmaka? /
yani ki?puru?adyani var?a?y a??au dvijottama? // BrP_18.59 //
na te?u soko nayaso nodvega? k?udbhayadikam /
sustha? praja nirata?ka? sarvadu?khavivarjita? // BrP_18.60 //
dasadvadasavar?a?a? sahasra?i sthirayu?a? /
naite?u bhaumany anyani k?utpipasadi no dvija? // BrP_18.61 //
k?tatretadika naiva te?u sthane?u kalpana /
sarve?v ete?u var?e?u sapta sapta kulacala? /

nadyas ca satasas tebhya? prasuta ya dvijottama? // BrP_18.62 //


{lomahar?a?a uvaca: }
uttare?a samudrasya himadres caiva dak?i?e /
var?a? tad bharata? nama bharati yatra sa?tati? // BrP_19.1 //
navayojanasahasro vistaras ca dvijottama? /
karmabhumir iya? svargam apavarga? ca p?cchatam // BrP_19.2 //
mahendro malaya? sahya? suktiman ?k?aparvata? /
vindhyas ca pariyatras ca saptatra kulaparvata? // BrP_19.3 //
ata? sa?prapyate svargo muktim asmat prayati vai /
tiryaktva? naraka? capi yanty ata? puru?a dvija? // BrP_19.4 //
ita? svargas ca mok?as ca madhya? cante ca gacchati /
na khalv anyatra martyana? karma bhumau vidhiyate // BrP_19.5 //
bharatasyasya var?asya nava bhedan nisamaya /
indradvipa? kasetuma?s tamrapar?o gabhastiman // BrP_19.6 //
nagadvipas tatha saumyo gandharvas tv atha varu?a? /
aya? tu navamas te?a? dvipa? sagarasa?v?ta? // BrP_19.7 //
yojanana? sahasra? ca dvipo 'ya? dak?i?ottarat /
purve kiratas ti??hanti pascime yavana? sthita? // BrP_19.8 //
brahma?a? k?atriya vaisya madhye sudras ca bhagasa? /
ijyayuddhava?ijyadya- v?ttimanto vyavasthita? // BrP_19.9 //
satadrucandrabhagadya himavatpadani?s?ta? /
vedasm?timukhas canya? pariyatrodbhava mune // BrP_19.10 //
narmadasuramadyas ca nadyo vindhyavini?s?ta? /
tapipayo??inirvindhya- kaveripramukha nadi? // BrP_19.11 //
?k?apadodbhava hy eta? sruta? papa? haranti ya? /
godavaribhimarathi- k???ave?yadikas tatha // BrP_19.12 //
sahyapadodbhava nadya? sm?ta? papabhayapaha? /
k?tamalatamrapar?i- pramukha malayodbhava? // BrP_19.13 //
trisa?dhyar?ikulyadya- mahendraprabhava? sm?ta? /
??ikulyakumaradya? suktimatpadasa?bhava? // BrP_19.14 //
asa? nadyupanadyas ca santy anyas tu sahasrasa? /
tasv ime kurupacala- madhyadesadayo jana? // BrP_19.15 //
purvadesadikas caiva kamarupanivasina? /
pau??ra? kali?ga magadha dak?i?atyas ca sarvasa? // BrP_19.16 //
tatha parantya? saura??ra? sudrabhiras tatharbuda? /
maruka malavas caiva pariyatranivasina? // BrP_19.17 //
sauvira? saindhavapanna? salva? sakalavasina? /
madraramas tathamba??ha? parasikadayas tatha // BrP_19.18 //
asa? pibanti salila? vasanti sarita? sada /
samopeta mahabhaga h???apu??ajanakula? // BrP_19.19 //
vasanti bharate var?e yugany atra mahamune /
k?ta? treta dvapara? ca kalis canyatra na kvacit // BrP_19.20 //
tapas tapyanti yatayo juhvate catra yajvina? /
danani catra diyante paralokartham adarat // BrP_19.21 //
puru?air yajapuru?o jambudvipe sadejyate /
yajair yajamayo vi??ur anyadvipe?u canyatha // BrP_19.22 //
atrapi bharata? sre??ha? jambudvipe mahamune /
yato hi karmabhur e?a yato 'nya bhogabhumaya? // BrP_19.23 //
atra janmasahasra?a? sahasrair api sattama /
kadacil labhate jantur manu?ya? pu?yasa?cayan // BrP_19.24 //
gayanti deva? kila gitakani BrP_19.25a
dhanyas tu ye bharatabhumibhage BrP_19.25b
svargapavargaspadahetubhute BrP_19.25c
bhavanti bhuya? puru?a manu?ya? BrP_19.25d
karma?y asa?kalpitatatphalani BrP_19.26a
sa?nyasya vi??au paramatmarupe BrP_19.26b
avapya ta? karmamahim anante BrP_19.26c
tasmi?l laya? ye tv amala? prayanti BrP_19.26d
janima no tatkuvaya? viline BrP_19.27a
svargaprade karma?i dehabandham BrP_19.27b

prapsyanti dhanya? khalu te manu?ya BrP_19.27c


ye bharatenendriyaviprahina? BrP_19.27d
navavar?a? ca bho vipra jambudvipam ida? maya /
lak?ayojanavistara? sa?k?epat kathita? dvija? // BrP_19.28 //
jambudvipa? samav?tya lak?ayojanavistara? /
bho dvija valayakara? sthita? k?irodadhir bahi? // BrP_19.29 //
{lomahar?a?a uvaca: }
k?arodena yatha dvipo jambusa?jo 'bhive??ita? /
sa?ve??ya k?aram udadhi? plak?advipas tatha sthita? // BrP_20.1 //
jambudvipasya vistara? satasahasrasa?mita? /
sa eva dvigu?o vipra? plak?advipe 'py udah?ta? // BrP_20.2 //
sapta medhatithe? putra? plak?advipesvarasya vai /
sre??ha? santabhayo nama sisiras tadanantaram // BrP_20.3 //
sukhodayas tathananda? siva? k?emaka eva ca /
dhruvas ca saptamas te?a? plak?advipesvara hi te // BrP_20.4 //
purva? santabhaya? var?a? sisira? sukhada? tatha /
ananda? ca siva? caiva k?emaka? dhruvam eva ca // BrP_20.5 //
maryadakarakas te?a? tathanye var?aparvata? /
saptaiva te?a? namani s??udhva? munisattama? // BrP_20.6 //
gomedas caiva candras ca narado dandubhis tatha /
somaka? sumana? sailo vaibhrajas caiva saptama? // BrP_20.7 //
var?acale?u ramye?u var?e?v ete?u canagha? /
vasanti devagandharva- sahita? sahita? praja? // BrP_20.8 //
te?u pu?ya janapada vira na mriyate jana? /
nadhayo vyadhayo vapi sarvakalasukha? hi tat // BrP_20.9 //
te?a? nadyas ca saptaiva var?a?a? tu samudraga? /
namatas ta? pravak?yami sruta? papa? haranti ya? // BrP_20.10 //
anutapta sikha caiva viprasa tridiva kramu? /
am?ta suk?ta caiva saptaitas tatra nimnaga? // BrP_20.11 //
ete sailas tatha nadya? pradhana? kathita dvija? /
k?udranadyas tatha sailas tatra santi sahasrasa? // BrP_20.12 //
ta? pibanti sada h???a nadir janapadas tu te /
avasarpi?i nadi te?a? na caivotsarpi?i dvija? // BrP_20.13 //
na te?v asti yugavastha te?u sthane?u saptasu /
tretayugasama? kala? sarvadaiva dvijottama? // BrP_20.14 //
plak?advipadike vipra? sakadvipantike?u vai /
pacavar?asahasra?i jana jivanty anamaya? // BrP_20.15 //
dharmas caturvidhas te?u var?asramavibhagaja? /
var?as ca tatra catvaras tan budha? pravadami va? // BrP_20.16 //
aryaka? kuravas caiva vivisva bhavinas ca ye /
viprak?atriyavaisyas te sudras ca munisattama? // BrP_20.17 //
jambuv?k?aprama?as tu tanmadhye sumahataru? /
plak?as tannamasa?jo 'ya? plak?advipo dvijottama? // BrP_20.18 //
ijyate tatra bhagava?s tair var?air aryakadibhi? /
somarupi jagatsra??a sarva? sarvesvaro hari? // BrP_20.19 //
plak?advipaprama?ena plak?advipa? samav?ta? /
tathaivek?urasodena parive?anukari?a // BrP_20.20 //
ity etad vo munisre??ha? plak?advipa udah?ta? /
sa?k?epe?a maya bhuya? salmala? ta? nibodhata // BrP_20.21 //
salmalasyesvaro viro vapu?ma?s tatsuta dvija? /
te?a? tu nama sa?jani saptavar?a?i tani vai // BrP_20.22 //
sveto 'tha haritas caiva jimuto rohitas tatha /
vaidyuto manasas caiva suprabhas ca dvijottama? // BrP_20.23 //
salmanas ca samudro 'sau dvipenek?urasodaka? /
vistarad dvigu?enatha sarvata? sa?v?ta? sthita? // BrP_20.24 //
tatrapi parvata? sapta vijeya ratnayonaya? /
var?abhivyajakas te tu tatha saptaiva nimnaga? // BrP_20.25 //
kumudas connatas caiva t?tiyas tu balahaka? /
dro?o yatra mahau?adhya? sa caturtho mahidhara? // BrP_20.26 //
ka?kas tu pacama? ?a??ho mahi?a? saptamas tatha /

kakudman parvatavara? sarinnamany ato dvija? // BrP_20.27 //


sro?i toya vit???a ca candra sukra vimocani /
niv?tti? saptami tasa? sm?tas ta? papasantida? // BrP_20.28 //
sveta? ca lohita? caiva jimuta? harita? tatha /
vaidyuta? manasa? caiva suprabha? nama saptamam // BrP_20.29 //
saptaitani tu var?a?i caturvar?yayutani ca /
var?as ca salmale ye ca vasanty e?u dvijottama? // BrP_20.30 //
kapilas caru?a? pita? k???as caiva p?thak p?thak /
brahma?a? k?atriya vaisya? sudras caiva yajanti tam // BrP_20.31 //
bhagavanta? samastasya vi??um atmanam avyayam /
vayubhuta? makhasre??hair yajvano yajasa?sthitam // BrP_20.32 //
devanam atra sa?nidhyam ativa sumanohare /
salmalis ca mahav?k?o namanirv?ttikaraka? // BrP_20.33 //
e?a dvipa? samudre?a surodena samav?ta? /
vistarac chalmales caiva samena tu samantata? // BrP_20.34 //
surodaka? pariv?ta? kusadvipena sarvata? /
salmalasya tu vistarad dvigu?ena samantata? // BrP_20.35 //
jyoti?mata? kusadvipe s??udhva? tasya putrakan /
udbhido ve?uma?s caiva svairatho randhano dh?ti? // BrP_20.36 //
prabhakaro 'tha kapilas tannamna var?apaddhati? /
tasya? vasanti manujai? saha daiteyadanava? // BrP_20.37 //
tathaiva devagandharva yak?aki?puru?adaya? /
var?as tatrapi catvaro nijanu??hanatatpara? // BrP_20.38 //
damina? su?mi?a? sneha mandahas ca dvijottama? /
brahma?a? k?atriya vaisya? sudras canukramodita? // BrP_20.39 //
yathoktakarmakart?tvat svadhikarak?ayaya te /
tatra te tu kusadvipe brahmarupa? janardanam // BrP_20.40 //
yajanta? k?apayanty ugram adhikaraphalapradam /
vidrumo hemasailas ca dyutiman pu??ima?s tatha // BrP_20.41 //
kusesayo haris caiva saptamo mandaracala? /
var?acalas tu saptaite dvipe tatra dvijottama? // BrP_20.42 //
nadyas ca sapta tasa? tu vak?ye namany anukramat /
dhutapapa siva caiva pavitra sa?matis tatha // BrP_20.43 //
vidyud ambho mahi canya sarvapapaharas tv ima? /
anya? sahasrasas tatra k?udranadyas tathacala? // BrP_20.44 //
kusadvipe kusastamba? sa?jaya tasya tat sm?tam /
tatprama?ena sa dvipo gh?todena samav?ta? // BrP_20.45 //
gh?todas ca samudro vai kraucadvipena sa?v?ta? /
kraucadvipo munisre??ha? sruyata? caparo mahan // BrP_20.46 //
kusadvipasya vistarad dvigu?o yasya vistara? /
kraucadvipe dyutimata? putra? sapta mahatmana? // BrP_20.47 //
tannamani ca var?a?i te?a? cakre mahamana? /
kusago mandagas co??a? pivaro 'thandhakaraka? // BrP_20.48 //
munis ca dundubhis caiva saptaite tatsuta dvija? /
tatrapi devagandharva- sevita? sumanorama? // BrP_20.49 //
var?acala munisre??has te?a? namani bho dvija? /
kraucas ca vamanas caiva t?tiyas candhakaraka? // BrP_20.50 //
devavrato dhamas caiva tathanya? pu??arikavan /
dundubhis ca mahasailo dvigu?as te parasparam // BrP_20.51 //
dvipad dvipe?u ye sailas tatha dvipani te tatha /
var?e?v ete?u ramye?u var?asailavare?u ca // BrP_20.52 //
nivasanti nirata?ka? saha devaga?ai? praja? /
pu?kala pu?kara dhanyas te khyatas ca dvijottama? // BrP_20.53 //
brahma?a? k?atriya vaisya? sudras canukramodita? /
tatra nadyo munisre??ha ya? pibanti tu te sada // BrP_20.54 //
sapta pradhana? satasas tathanya? k?udranimnaga? /
gauri kumudvati caiva sa?dhya ratrir manojava // BrP_20.55 //
khyatis ca pu??arika ca saptaita var?animnaga? /
tatrapi var?air bhagavan pu?karadyair janardana? // BrP_20.56 //
dhyanayogai rudrarupa ijyate yajasa?nidhau /

kraucadvipa? samudre?a dadhima??odakena tu // BrP_20.57 //


av?ta? sarvata? krauca- dvipatulyena manata? /
dadhima??odakas capi sakadvipena sa?v?ta? // BrP_20.58 //
kraucadvipasya vistara- dvigu?ena dvijottama? /
sakadvipesvarasyapi bhavyasya sumahatmana? // BrP_20.59 //
saptaiva tanayas te?a? dadau var?a?i sapta sa? /
jaladas ca kumaras ca sukumaro maniraka? // BrP_20.60 //
kusamodas ca modaki? saptamas ca mahadruma? /
tatsa?jany eva tatrapi sapta var?a?y anukramat // BrP_20.61 //
tatrapi parvata? sapta var?avicchedakaraka? /
purvas tatrodayagirir jaladharas tathapara? // BrP_20.62 //
tatha raivataka? syamas tathaivambhogirir dvija? /
astikeyas tatha ramya? kesari parvatottama? // BrP_20.63 //
sakas catra mahav?k?a? siddhagandharvasevita? /
yatpattravatasa?sparsad ahlado jayate para? // BrP_20.64 //
tatra pu?ya janapadas caturvar?yasamanvita? /
nivasanti mahatmano nirata?ka niramaya? // BrP_20.65 //
nadyas catra mahapu?ya? sarvapapabhayapaha? /
sukumari kumari ca nalini re?uka ca ya // BrP_20.66 //
ik?us ca dhenuka caiva gabhasti saptami tatha /
anyas tv ayutasas tatra k?udranadyo dvijottama? // BrP_20.67 //
mahidharas tatha santi sataso 'tha sahasrasa? /
ta? pibanti muda yukta jaladadi?u ye sthita? // BrP_20.68 //
var?e?u ye janapadas caturtharthasamanvita? /
nadyas catra mahapu?ya? svargad abhyetya medinim // BrP_20.69 //
dharmahanir na te?v asti na sa?har?o na suk tatha /
maryadavyutkramas capi te?u dese?u saptasu // BrP_20.70 //
magas ca magadhas caiva manasa mandagas tatha /
maga brahma?abhuyi??ha magadha? k?atriyas tu te // BrP_20.71 //
vaisyas tu manasas te?a? sudra jeyas tu mandaga? /
sakadvipe sthitair vi??u? suryarupadharo hari? // BrP_20.72 //
yathoktair ijyate samyak karmabhir niyatatmabhi? /
sakadvipas tato vipra? k?irodena samantata? // BrP_20.73 //
sakadvipaprama?ena valayeneva ve??ita? /
k?irabdhi? sarvato vipra? pu?karakhyena ve??ita? // BrP_20.74 //
dvipena sakadvipat tu dvigu?ena samantata? /
pu?kare savanasyapi mahavito 'bhavat suta? // BrP_20.75 //
dhatakis ca tayos tadvad dve var?e namasa?jite /
mahavita? tathaivanyad dhatakikha??asa?jitam // BrP_20.76 //
ekas catra mahabhaga? prakhyato var?aparvata? /
manasottarasa?jo vai madhyato valayak?ti? // BrP_20.77 //
yojanana? sahasra?i urdhva? pacasad ucchrita? /
tavad eva ca vistir?a? sarvata? parima??ala? // BrP_20.78 //
pu?karadvipavalaya? madhyena vibhajann iva /
sthito 'sau tena vicchinna? jata? var?advaya? hi tat // BrP_20.79 //
valayakaram ekaika? tayor madhye mahagiri? /
dasavar?asahasra?i tatra jivanti manava? // BrP_20.80 //
niramaya visokas ca ragadve?avivarjita? /
adhamottamau na te?v asta?- na vadhyavadhakau dvija? // BrP_20.81 //
ner?yasuya bhaya? ro?o do?o lobhadika? na ca /
mahavita? bahir var?a? dhatakikha??am antata? // BrP_20.82 //
manasottarasailasya devadaityadisevitam /
satyan?te na tatrasta? dvipe pu?karasa?jite // BrP_20.83 //
na tatra nadya? saila va dvipe var?advayanvite /
tulyave?as tu manuja devais tatraikarupi?a? // BrP_20.84 //
var?asramacarahina? dharmahara?avarjitam /
trayivarttada??aniti- susru?arahita? ca tat // BrP_20.85 //
var?advaya? tato vipra bhaumasvargo 'yam uttama? /
sarvasya sukhada? kalo jararogavivarjita? // BrP_20.86 //
pu?kare dhatakikha??e mahavite ca vai dvija? /

nyagrodha? pu?karadvipe brahma?a? sthanam uttamam // BrP_20.87 //


tasmin nivasati brahma pujyamana? surasurai? /
svadudakenodadhina pu?kara? parive??ita? // BrP_20.88 //
samena pu?karasyaiva vistaran ma??alat tatha /
eva? dvipa? samudrais tu sapta saptabhir av?ta? // BrP_20.89 //
dvipas caiva samudras ca samanau dvigu?au parau /
paya?si sarvada sarva- samudre?u samani vai // BrP_20.90 //
nyunatiriktata te?a? kadacin naiva jayate /
sthalistham agnisa?yogad udreki salila? yatha // BrP_20.91 //
tathenduv?ddhau salilam ambhodhau munisattama? /
anyunanatiriktas ca vardhanty apo hrasanti ca // BrP_20.92 //
udayastamane tv indo? pak?ayo? suklak???ayo? /
dasottara?i pacaiva a?gulana? satani ca // BrP_20.93 //
apa? v?ddhik?ayau d???au samudri?a? dvijottama? /
bhojana? pu?karadvipe tatra svayam upasthitam // BrP_20.94 //
bhujanti ?a?rasa? vipra? praja? sarva? sadaiva hi /
svadudakasya parito d?syate lokasa?sthiti? // BrP_20.95 //
dvigu?a kacani bhumi? sarvajantuvivarjita /
lokalokas tata? sailo yojanayutavist?ta? // BrP_20.96 //
ucchraye?api tavanti sahasra?y avalohi sa? /
tatas tama? samav?tya ta? saila? sarvata? sthitam // BrP_20.97 //
tamas ca??aka?ahena samantat parive??itam /
pacasatko?ivistara seyam urvi dvijottama? // BrP_20.98 //
sahaiva??aka?ahena sadvipa samahidhara /
seya? dhatri vidhatri ca sarvabhutagu?adhika /
adharabhuta jagata? sarve?a? sa dvijottama? // BrP_20.99 //
{lomahar?a?a uvaca: }
vistara e?a kathita? p?thivya munisattama? /
saptatis tu sahasra?i taducchrayo 'pi kathyate // BrP_21.1 //
dasasahasram ekaika? patala? munisattama? /
atala? vitala? caiva nitala? sutala? tatha // BrP_21.2 //
talatala? rasatala? patala? capi saptamam /
k???a suklaru?a pita sarkara sailakacani // BrP_21.3 //
bhumayo yatra viprendra varaprasadasobhita? /
te?u danavadaiteya- jataya? satasa? sthita? // BrP_21.4 //
nagana? ca maha?gana? jatayas ca dvijottama? /
svarlokad api ramya?i patalaniti narada? // BrP_21.5 //
praha svargasadomadhye patalebhyo gato divam /
ahladakari?a? subhra ma?ayo yatra suprabha? // BrP_21.6 //
nagabhara?abhu?as ca patala? kena tatsamam /
daityadanavakanyabhir itas cetas ca sobhite // BrP_21.7 //
patale kasya na pritir vimuktasyapi jayate /
divarkarasmayo yatra prabhas tanvanti natapam // BrP_21.8 //
sasinas ca na sitaya nisi dyotaya kevalam /
bhak?yabhojyamahapana- madamattais ca bhogibhi? // BrP_21.9 //
yatra na jayate kalo gato 'pi danujadibhi? /
vanani nadyo ramya?i sara?si kamalakara? // BrP_21.10 //
pu?skokiladilapas ca manojany ambara?i ca /
bhu?a?any atiramya?i gandhadya? canulepanam // BrP_21.11 //
vi?ave?um?da?gana? ni?svanas ca sada dvija? /
etany anyani ramya?i bhagyabhogyani danavai? // BrP_21.12 //
daityoragais ca bhujyante patalantaragocarai? /
patalanam adhas caste vi??or ya tamasi tanu? // BrP_21.13 //
se?akhya yadgu?an vaktu? na sakta daityadanava? /
yo 'nanta? pa?hyate siddhair devadevar?ipujita? // BrP_21.14 //
sahasrasirasa vyakta? svastikamalabhu?a?a? /
pha?ama?isahasre?a ya? sa vidyotayan disa? // BrP_21.15 //
sarvan karoti nirviryan hitaya jagato 'suran /
madaghur?itanetro 'sau ya? sadaivaikaku??ala? // BrP_21.16 //
kiri?i sragdharo bhati sagnisveta ivacala? /

nilavasa madotsikta? svetaharopasobhita? // BrP_21.17 //


sabhraga?gaprapato 'sau kailasadrir ivottama? /
la?galasaktahastagro bibhran musalam uttamam // BrP_21.18 //
upasyate svaya? kantya yo varu?ya ca murtaya /
kalpante yasya vaktrebhyo vi?analasikhojjvala? // BrP_21.19 //
sa?kar?a?atmako rudro ni?kramyatti jagattrayam /
sa bibhracchikharibhutam ase?a? k?itima??alam // BrP_21.20 //
aste patalamulastha? se?o 'se?asurarcita? /
tasya virya? prabhavas ca svarupa? rupam eva ca // BrP_21.21 //
nahi var?ayitu? sakya? jatu? va tridasair api /
yasyai?a sakala p?thvi pha?ama?isikharu?a // BrP_21.22 //
aste kusumamaleva kas tadvirya? vadi?yati /
yada vij?mbhate 'nanto madaghur?italocana? // BrP_21.23 //
tada calati bhur e?a sadritoyadhikanana /
gandharvapsarasa? siddha? ki?naroragavara?a? // BrP_21.24 //
nanta? gu?ana? gacchanti tato 'nanto 'yam avyaya? /
yasya nagavadhuhastair lapita? haricandanam // BrP_21.25 //
muhu? svasanilayasta? yati dikpa?avasatam /
yam aradhya pura?ar?ir gargo jyoti??i tattvata? // BrP_21.26 //
jatavan sakala? caiva nimittapa?hita? phalam /
teneya? nagavarye?a sirasa vidh?ta mahi /
bibharti sakala?l lokan sadevasuramanu?an // BrP_21.27 //
{lomahar?a?a uvaca: }
tatas canantara? vipra naraka rauravadaya? /
papino ye?u patyante ta s??udhva? dvijottama? // BrP_22.1 //
raurava? saukaro rodhas tano visasanas tatha /
mahajvalas taptaku?yo mahalobho vimohana? // BrP_22.2 //
rudhirandho vasatapta? k?misa? k?mibhojana? /
asipattravana? k???o lalabhak?as ca daru?a? // BrP_22.3 //
tatha puyavaha? papo vahnijvalo hy adha?sira? /
sada?sa? k???asutras ca tamas cavicir eva ca // BrP_22.4 //
svabhojano 'thaprati??homa- avicis ca tathapara? /
ity evamadayas canye naraka bh?sadaru?a? // BrP_22.5 //
yamasya vi?aye ghora? sastragnivi?adarsina? /
patanti ye?u puru?a? papakarmaratas ca ye // BrP_22.6 //
ku?asak?i tatha samyak pak?apatena yo vadet /
yas canyad an?ta? vakti sa naro yati rauravam // BrP_22.7 //
bhru?aha purahanta ca goghnas ca munisattama? /
yanti te raurava? ghora? yas cocchvasanirodhaka? // BrP_22.8 //
surapo brahmaha harta suvar?asya ca sukare /
prayati narake yas ca tai? sa?sargam upaiti vai // BrP_22.9 //
rajanyavaisyaha caiva tathaiva gurutalpaga? /
taptakumbhe svas?gami hanti rajabha?a? ca ya? // BrP_22.10 //
madhvivikrayak?n vadhya- pala? kesaravikrayi /
taptalohe patanty ete yas ca bhakta? parityajet // BrP_22.11 //
suta? snu?a? capi gatva mahajvale nipatyate /
avamanta guru?a? yo yas cakro??a naradhama? // BrP_22.12 //
vedadu?ayita yas ca vedavikrayakas ca ya? /
agamyagami yas ca syat te yanti sabala? dvija? // BrP_22.13 //
cauro vimohe patati maryadadu?akas tatha /
devadvijapit?dve??a ratnadu?ayita ca ya? // BrP_22.14 //
sa yati k?mibhak?ye vai k?mise tu duri??ik?t /
pit?devatithin yas tu paryasnati naradhama? // BrP_22.15 //
lalabhak?ye sa yaty ugre sarakarta ca vedhake /
karoti kar?ino yas ca yas ca kha?gadik?n nara? // BrP_22.16 //
prayanty ete visasane narake bh?sadaru?e /
asatpratigrahita ca narake yaty adhomukhe // BrP_22.17 //
ayajyayajakas tatra tatha nak?atrasucaka? /
k?mipuye naras caiko yati mi??annabhuk sada // BrP_22.18 //
lak?ama?sarasana? ca tilana? lava?asya ca /

vikreta brahma?o yati tam eva naraka? dvija? // BrP_22.19 //


marjarakukku?acchaga- svavarahaviha?gaman /
po?ayan naraka? yati tam eva dvijasattama? // BrP_22.20 //
ra?gopajivi kaivarta? ku??asi garadas tatha /
suci mahi?ikas caiva parvagami ca yo dvija? // BrP_22.21 //
agaradahi mitraghna? sakunigramayajaka? /
rudhirandhe patanty ete soma? vikri?ate ca ye // BrP_22.22 //
madhuha gramahanta ca yati vaitara?i? nara? /
reta?panadikartaro maryadabhedinas ca ye // BrP_22.23 //
te k?cchre yanty asaucas ca kuhakajivinas ca ye /
asipattravana? yati vanacchedi v?thaiva ya? // BrP_22.24 //
aurabhrika m?gavyadha vahnijvale patanti vai /
yanti tatraiva te vipra yas capake?u vahnida? // BrP_22.25 //
vratopalopako yas ca svasramad vicyutas ca ya? /
sa?da?sayatanamadhye patatas tav ubhav api // BrP_22.26 //
diva svapne?u syandante ye nara brahmacari?a? /
putrair adhyapita ye tu te patanti svabhojane // BrP_22.27 //
ete canye ca naraka? sataso 'tha sahasrasa? /
ye?u du?k?takarma?a? pacyante yatanagata? // BrP_22.28 //
tathaiva papany etani tathanyani sahasrasa? /
bhujyante jatipuru?air narakantaragocarai? // BrP_22.29 //
var?asramaviruddha? ca karma kurvanti ye nara? /
karma?a manasa vaca niraye?u patanti te // BrP_22.30 //
adha?sirobhir d?syante narakair divi devata? /
devas cadhomukhan sarvan adha? pasyanti narakan // BrP_22.31 //
sthavara? k?mayo 'jvas ca pak?i?a? pasavo nara? /
dharmikas tridasas tadvan mok?i?as ca yathakramam // BrP_22.32 //
sahasrabhaga? prathamad dvitiyo 'nukramat tatha /
sarve hy ete mahabhaga yavan muktisamasraya? // BrP_22.33 //
yavanto jantava? svarge tavanto narakaukasa? /
papak?d yati naraka? prayascittapara?mukha? // BrP_22.34 //
papanam anurupa?i prayascittani yad yatha /
tatha tathaiva sa?sm?tya proktani paramar?ibhi? // BrP_22.35 //
pape guru?i guru?i svalpany alpe ca tadvida? /
prayascittani viprendra jagu? svaya?bhuvadaya? // BrP_22.36 //
prayascittany ase?a?i tapa?karmatmakani vai /
yani te?am ase?a?a? k???anusmara?a? param // BrP_22.37 //
k?te pape 'nutapo vai yasya pu?sa? prajayate /
prayascitta? tu tasyaika? harisa?smara?a? param // BrP_22.38 //
pratar nisi tatha sa?dhya- madhyahnadi?u sa?smaran /
naraya?am avapnoti sadya? papak?ayan nara? // BrP_22.39 //
vi??usa?smara?at k?i?a- samastaklesasa?caya? /
mukti? prayati bho vipra vi??os tasyanukirtanat // BrP_22.40 //
vasudeve mano yasya japahomarcanadi?u /
tasyantarayo viprendra devendratvadika? phalam // BrP_22.41 //
kva nakap???hagamana? punarav?ttilak?a?am /
kva japo vasudeveti muktibijam anuttamam // BrP_22.42 //
tasmad aharnisa? vi??u? sa?smaran puru?o dvija? /
na yati naraka? suddha? sa?k?i?akhilapataka? // BrP_22.43 //
mana?pritikara? svargo narakas tadviparyaya? /
narakasvargasa?je vai papapu?ye dvijottama? // BrP_22.44 //
vastv ekam eva du?khaya sukhayer?yodayaya ca /
kopaya ca yatas tasmad vastu du?khatmaka? kuta? // BrP_22.45 //
tad eva pritaye bhutva punar du?khaya jayate /
tad eva kopalayata? prasadaya ca jayate // BrP_22.46 //
tasmad du?khatmaka? nasti na ca ki?cit sukhatmakam /
manasa? pari?amo 'ya? sukhadu?khadilak?a?a? // BrP_22.47 //
janam eva para? brahma- jana? bandhaya ce?yate /
janatmakam ida? visva? na janad vidyate param // BrP_22.48 //
vidyavidye hi bho vipra janam evavadharyatam /

evam etad mayakhyata? bhavata? ma??ala? bhuva? // BrP_22.49 //


patalani ca sarva?i tathaiva naraka dvija? /
samudra? parvatas caiva dvipa var?a?i nimnaga? /
sa?k?epat sarvam akhyata? ki? bhuya? srotum icchatha // BrP_22.50 //
{munaya ucu?: }
kathita? bhavata sarvam asmaka? sakala? tatha /
bhuvarlokadika?l loka srotum icchamahe vayam // BrP_23.1 //
tathaiva grahasa?sthana? prama?ani yatha tatha /
samacak?va mahabhaga yathaval lomahar?a?a // BrP_23.2 //
{lomahar?a?a uvaca: }
ravicandramasor yavan mayukhair avabhasyate /
sasamudrasaricchaila tavati p?thivi sm?ta // BrP_23.3 //
yavatprama?a p?thivi vistaraparima??ala /
nabhas tavatprama?a? hi vistaraparima??alam // BrP_23.4 //
bhumer yojanalak?e tu saura? vipras tu ma??alam /
lak?e divakarac capi ma??ala? sasina? sthitam // BrP_23.5 //
pur?e satasahasre tu yojanana? nisakarat /
nak?atrama??ala? k?tsnam upari??at prakasate // BrP_23.6 //
dvilak?e cottare vipra budho nak?atrama??alat /
tavatprama?abhage tu budhasyapy usana sthita? // BrP_23.7 //
a?garako 'pi sukrasya tatprama?e vyavasthita? /
lak?advayena bhaumasya sthito devapurohita? // BrP_23.8 //
saurir b?haspater urdhva? dvilak?e samavasthita? /
saptar?ima??ala? tasmal lak?am eka? dvijottama? // BrP_23.9 //
??ibhyas tu sahasra?a? satad urdhva? vyavasthita? /
me?hibhuta? samastasya jyotis cakrasya vai dhruva? // BrP_23.10 //
trailokyam etat kathita? sa?k?epe?a dvijottama? /
ijyaphalasya bhur e?a ijya catra prati??hita // BrP_23.11 //
dhruvad urdhva? maharloko yatra te kalpavasina? /
ekayojanako?i tu maharloko vidhiyate // BrP_23.12 //
dve ko?yau tu jano loko yatra te brahma?a? suta? /
sanandanadya? kathita vipras camalacetasa? // BrP_23.13 //
caturgu?ottara? cordhva? janalokat tapa? sm?tam /
vairaja yatra te deva? sthita dehavivarjita? // BrP_23.14 //
?a?gu?ena tapolokat satyaloko virajate /
apunarmaraka? yatra siddhadimunisevitam // BrP_23.15 //
padagamya? tu yat ki?cid vastv asti p?thivimayam /
sa bhurloka? samakhyato vistaro 'sya mayodita? // BrP_23.16 //
bhumisuryantara? yat tu siddhadimunisevitam /
bhuvarlokas tu so 'py ukto dvitiyo munisattama? // BrP_23.17 //
dhruvasuryantara? yat tu niyutani caturdasa /
svarloka? so 'pi kathito lokasa?sthanacintakai? // BrP_23.18 //
trailokyam etat k?taka? viprais ca paripa?hyate /
janas tapas tatha satyam iti cak?taka? trayam // BrP_23.19 //
k?takak?tako madhye maharloka iti sm?ta? /
sunyo bhavati kalpante yo 'nta? na ca vinasyati // BrP_23.20 //
ete sapta mahaloka maya va? kathita dvija? /
patalani ca saptaiva brahma??asyai?a vistara? // BrP_23.21 //
etad a??aka?ahena tiryag urdhvam adhas tatha /
kapitthasya yatha bija? sarvato vai samav?tam // BrP_23.22 //
dasottare?a payasa dvijas ca??a? ca tad v?tam /
sa cambuparivaro 'sau vahnina ve??ito bahi? // BrP_23.23 //
vahnis tu vayuna vayur vipras tu nabhasav?ta? /
akaso 'pi munisre??ha mahata parive??ita? // BrP_23.24 //
dasottara?y ase?a?i vipras caitani sapta vai /
mahanta? ca samav?tya pradhana? samavasthitam // BrP_23.25 //
anantasya na tasyanta? sa?khyana? capi vidyate /
tad anantam asa?khyata? prama?enapi vai yata? // BrP_23.26 //
hetubhutam ase?asya prak?ti? sa para dvija? /
a??ana? tu sahasra?a? sahasra?y ayutani ca // BrP_23.27 //

id?sana? tatha tatra ko?iko?isatani ca /


daru?y agnir yatha taila? tile tadvat puman iha // BrP_23.28 //
pradhane 'vasthito vyapi cetanatmanivedana? /
pradhana? ca puma?s caiva sarvabhutanubhutaya // BrP_23.29 //
vi??usaktya dvijasre??ha dh?tau sa?srayadharmi?au /
tayo? saiva p?thagbhave kara?a? sa?srayasya ca // BrP_23.30 //
k?obhakara?abhuta ca sargakale dvijottama? /
yatha saitya? jale vato bibharti ka?ikagatam // BrP_23.31 //
jagac chaktis tatha vi??o? pradhanapuru?atmakam /
yatha ca padapo mula- skandhasakhadisa?yuta? // BrP_23.32 //
adyabijat prabhavati bijany anyani vai tata? /
prabhavanti tatas tebhyo bhavanty anye pare druma? // BrP_23.33 //
te 'pi tallak?a?adravya- kara?anugata dvija? /
evam avyak?tat purva? jayante mahadadaya? // BrP_23.34 //
vise?antas tatas tebhya? sa?bhavanti suradaya? /
tebhyas ca putras te?a? tu putra?a? parame suta? // BrP_23.35 //
bijad v?k?aprarohe?a yatha napacayas taro? /
bhutana? bhutasarge?a naivasty apacayas tatha // BrP_23.36 //
sa?nidhanad yathakasa- kaladya? kara?a? taro? /
tathaivapari?amena visvasya bhagavan hari? // BrP_23.37 //
vrihibije yatha mula? nala? pattra?kurau tatha /
ka??ako?as tatha pu?pa? k?ira? tadvac ca ta??ula? // BrP_23.38 //
tu?a? ka?as ca santo vai yanty avirbhavam atmana? /
prarohahetusamagryam asadya munisattama? // BrP_23.39 //
tatha karmasv aneke?u devadyas tanava? sthita? /
vi??usakti? samasadya praroham upayanti vai // BrP_23.40 //
sa ca vi??u? para? brahma yata? sarvam ida? jagat /
jagac ca yo yatra ceda? yasmin vilayam e?yati // BrP_23.41 //
tad brahma parama? dhama sadasat parama? padam /
yasya sarvam abhedena jagad etac caracaram // BrP_23.42 //
sa eva mulaprak?tir vyaktarupi jagac ca sa? /
tasminn eva laya? sarva? yati tatra ca ti??hati // BrP_23.43 //
karta kriya?a? sa ca ijyate kratu? BrP_23.44a
sa eva tatkarmaphala? ca tasya yat BrP_23.44b
yugadi yasmac ca bhaved ase?ato BrP_23.44c
harer na ki?cid vyatiriktam asti tat BrP_23.44d
{lomahar?a?a uvaca: }
taramaya? bhagavata? sisumarak?ti prabho? /
divi rupa? harer yat tu tasya pucche sthito dhruva? // BrP_24.1 //
sae?a bhraman bhramayati candradityadikan grahan /
bhramantam anu ta? yanti nak?atra?i ca cakravat // BrP_24.2 //
suryacandramasau tara nak?atra?i grahai? saha /
vatanikamayair bandhair dhruve baddhani tani vai // BrP_24.3 //
sisumarak?ti prokta? yad rupa? jyoti?a? divi /
naraya?a? para? dhama tasyadhara? svaya? h?di // BrP_24.4 //
uttanapadatanayas tam aradhya prajapatim /
sa tarasisumarasya dhruva? pucche vyavasthita? // BrP_24.5 //
adhara? sisumarasya sarvadhyak?o janardana? /
dhruvasya sisumaras ca dhruve bhanur vyavasthita? // BrP_24.6 //
tad adhara? jagac ceda? sadevasuramanu?am /
yena vipra vidhanena tan me s??uta sa?pratam // BrP_24.7 //
vivasvan a??abhir masair grasaty apo rasatmika? /
var?aty ambu tatas cannam annadam akhila? jagat // BrP_24.8 //
vivasvan a?subhis tik??air adaya jagato jalam /
soma? pu?yaty athendus ca vayuna?imayair divi // BrP_24.9 //
jalair vik?ipyate 'bhre?u dhumagnyanilamurti?u /
na bhrasyanti yatas tebhyo jalany abhra?i tany ata? // BrP_24.10 //
abhrastha? prapatanty apo vayuna samudirita? /
sa?skara? kalajanita? vipras casadya nirmala? // BrP_24.11 //
saritsamudra bhaumas tu tathapa? pra?isa?bhava? /

catu?prakara bhagavan adatte savita dvija? // BrP_24.12 //


akasaga?gasalila? tathah?tya gabhastiman /
anabhragatam evorvya? sadya? k?ipati rasmibhi? // BrP_24.13 //
tasya sa?sparsanirdhuta- papapa?ko dvijottama? /
na yati naraka? martyo divya? snana? hi tat sm?tam // BrP_24.14 //
d???asurya? hi tad vari pataty abhrair vina diva? /
akasaga?gasalila? tad gobhi? k?ipyate rave? // BrP_24.15 //
k?ttikadi?u ?k?e?u vi?ame?v ambu yad diva? /
d???varka? patita? jeya? tad ga?ga? diggajohnitam // BrP_24.16 //
yugmark?e?u tu yat toya? pataty arkodgita? diva? /
tat suryarasmibhi? sadya? samadaya nirasyate // BrP_24.17 //
ubhaya? pu?yam atyartha? n??a? papahara? dvija? /
akasaga?gasalila? divya? snana? dvijottama? // BrP_24.18 //
yat tu meghai? samuts???a? vari tat pra?ina? dvija? /
pu??aty o?adhaya? sarva jivanayam?ta? hi tat // BrP_24.19 //
tena v?ddhi? para? nita? sakalas cau?adhiga?a? /
sadhaka? phalapakanta? prajana? tu prajayate // BrP_24.20 //
tena yajan yathaproktan manava? sastracak?u?a? /
kurvate 'harahas caiva devan apyayayanti te // BrP_24.21 //
eva? yajas ca vedas ca var?as ca dvijapurvaka? /
sarvadevanikayas ca pasubhutaga?as ca ye // BrP_24.22 //
v???ya dh?tam ida? sarva? jagat sthavaraja?gamam /
sapi ni?padyate v???i? savitra munisattama? // BrP_24.23 //
adharabhuta? savitur dhruvo munivarottama? /
dhruvasya sisumaro 'sau so 'pi naraya?asraya? // BrP_24.24 //
h?di naraya?as tasya sisumarasya sa?sthita? /
vibharta sarvabhutanam adibhuta? sanatana? // BrP_24.25 //
eva? maya munisre??ha brahma??a? samudah?tam /
bhusamudradibhir yukta? kim anyac chrotum icchatha // BrP_24.26 //
{munaya ucu?: }
p?thivya? yani tirthani pu?yany ayatanani ca /
vaktum arhasi dharmaja srotu? no vartate mana? // BrP_25.1 //
{lomahar?a?a uvaca: }
yasya hastau ca padau ca manas caiva susa?yatam /
vidya tapas ca kirtis ca sa tirthaphalam asnute // BrP_25.2 //
mano visuddha? puru?asya tirtha? BrP_25.3a
vaca? tatha cendriyanigrahas ca BrP_25.3b
etani tirthani sarirajani BrP_25.3c
svargasya marga? pratibodhayanti BrP_25.3d
cittam antargata? du??a? tirthasnanair na sudhyati /
sataso 'pi jalair dhauta? surabha??am ivasuci // BrP_25.4 //
na tirthani na danani na vratani na casrama? /
du??asaya? dambharuci? punanti vyutthitendriyam // BrP_25.5 //
indriya?i vase k?tva yatra yatra vasen nara? /
tatra tatra kuruk?etra? prayaga? pu?kara? tatha // BrP_25.6 //
tasmac ch??udhva? vak?yami tirthany ayatanani ca /
sa?k?epe?a munisre??ha? p?thivya? yani kani vai // BrP_25.7 //
vistare?a na sakyante vaktu? var?asatair api /
prathama? pu?kara? tirtha? naimi?ara?yam eva ca // BrP_25.8 //
prayaga? ca pravak?yami dharmara?ya? dvijottama? /
dhenuka? campakara?ya? saindhavara?yam eva ca // BrP_25.9 //
pu?ya? ca magadhara?ya? da??akara?yam eva ca /
gaya prabhasa? sritirtha? divya? kanakhala? tatha // BrP_25.10 //
bh?gutu?ga? hira?yak?a? bhimara?ya? kusasthalim /
lohakula? sakedara? mandarara?yam eva ca // BrP_25.11 //
mahabala? ko?itirtha? sarvapapahara? tatha /
rupatirtha? sukarava? cakratirtha? mahaphalam // BrP_25.12 //
yogatirtha? somatirtha? tirtha? saho?aka? tatha /
tirtha? kokamukha? pu?ya? badarisailam eva ca // BrP_25.13 //
somatirtha? tu?gaku?a? tirtha? skandasrama? tatha /

ko?itirtha? cagnipada? tirtha? pacasikha? tatha // BrP_25.14 //


dharmodbhava? ko?itirtha? tirtha? badhapramocanam /
ga?gadvara? pacaku?a? madhyakesaram eva ca // BrP_25.15 //
cakraprabha? mata?ga? ca krusada??a? ca visrutam /
da???raku??a? vi??utirtha? sarvakamikam eva ca // BrP_25.16 //
tirtha? matsyatila? caiva badari suprabha? tatha /
brahmaku??a? vahniku??a? tirtha? satyapada? tatha // BrP_25.17 //
catu?srotas catu?s??ga? saila? dvadasadharakam /
manasa? sthulas??ga? ca sthulada??a? tathorvasi // BrP_25.18 //
lokapala? manuvara? somahvasailam eva ca /
sadaprabha? meruku??a? tirtha? somabhi?ecanam // BrP_25.19 //
mahasrota? ko?araka? pacadhara? tridharakam /
saptadharaikadhara? ca tirtha? camaraka??akam // BrP_25.20 //
salagrama? cakratirtha? ko?idrumam anuttamam /
bilvaprabha? devahrada? tirtha? vi??uhrada? tatha // BrP_25.21 //
sa?khaprabha? devaku??a? tirtha? vajrayudha? tatha /
agniprabha? ca pu?naga? devaprabham anuttamam // BrP_25.22 //
vidyadhara? sagandharva? sritirtha? brahma?o hradam /
satirtha? lokapalakhya? ma?ipuragiri? tatha // BrP_25.23 //
tirtha? pacahrada? caiva pu?ya? pi??araka? tatha /
malavya? goprabhava? ca govara? va?amulakam // BrP_25.24 //
snanada??a? prayaga? ca guhya? vi??upada? tatha /
kanyasrama? vayuku??a? jambumarga? tathottamam // BrP_25.25 //
gabhastitirtha? ca tatha yayatipatana? suci /
ko?itirtha? bhadrava?a? mahakalavana? tatha // BrP_25.26 //
narmadatirtham apara? tirthavajra? tatharbudam /
pi?gutirtha? savasi??ha? tirtha? ca p?thasa?gamam // BrP_25.27 //
tirtha? daurvasika? nama tatha pijaraka? subham /
??itirtha? brahmatu?ga? vasutirtha? kumarikam // BrP_25.28 //
sakratirtha? pacanada? re?ukatirtham eva ca /
paitamaha? ca vimala? rudrapada? tathottamam // BrP_25.29 //
ma?imatta? ca kamakhya? k???atirtha? kusavilam /
yajana? yajana? caiva tathaiva brahmavalukam // BrP_25.30 //
pu?panyasa? pu??arika? ma?ipura? tathottaram /
dirghasattra? hayapada? tirtha? canasana? tatha // BrP_25.31 //
ga?godbheda? sivodbheda? narmadodbhedam eva ca /
vastrapada? daruvala? chayaroha?am eva ca // BrP_25.32 //
siddhesvara? mitravala? kalikasramam eva ca /
va?ava?a? bhadrava?a? kausambi ca divakaram // BrP_25.33 //
dvipa? sarasvata? caiva vijaya? kamada? tatha /
rudrako?i? sumanasa? tirtha? sadravanamitam // BrP_25.34 //
syamantapacaka? tirtha? brahmatirtha? sudarsanam /
satata? p?thivisarva? pariplavap?thudakau // BrP_25.35 //
dasasvamedhika? tirtha? sarpija? vi?ayantikam /
ko?itirtha? pacanada? varaha? yak?i?ihradam // BrP_25.36 //
pu??arika? somatirtha? mujava?a? tathottamam /
badarivanam asina? ratnamulakam eva ca // BrP_25.37 //
lokadvara? pacatirtha? kapilatirtham eva ca /
suryatirtha? sa?khini ca gava? bhavanam eva ca // BrP_25.38 //
tirtha? ca yak?arajasya brahmavarta? sutirthakam /
kamesvara? matritirtha? tirtha? sitavana? tatha // BrP_25.39 //
snanalomapaha? caiva masasa?saraka? tatha /
dasasvamedha? kedara? brahmodumbaram eva ca // BrP_25.40 //
saptar?iku??a? ca tatha tirtha? devya? sujambukam /
i?aspada? ko?iku?a? ki?dana? ki?japa? tatha // BrP_25.41 //
kara??ava? cavedhya? ca trivi??apam athaparam /
pa?i?ata? misraka? ca madhuva?amanojavau // BrP_25.42 //
kausiki devatirtha? ca tirtha? ca ??amocanam /
divya? ca n?gadhumakhya? tirtha? vi??upada? tatha // BrP_25.43 //
amara?a? hrada? pu?ya? ko?itirtha? tathaparam /

srikuja? salitirtha? ca naimi?eya? ca visrutam // BrP_25.44 //


brahmasthana? somatirtha? kanyatirtha? tathaiva ca /
brahmatirtha? manastirtha? tirtha? vai karupavanam // BrP_25.45 //
saugandhikavana? caiva ma?itirtha? sarasvati /
isanatirtha? pravara? pavana? pacayajikam // BrP_25.46 //
trisuladhara? mahendra? devasthana? k?talayam /
saka?bhari devatirtha? suvar?akhya? kila? hradam // BrP_25.47 //
k?irasrava? virupak?a? bh?gutirtha? kusodbhavam /
brahmatirtha? brahmayoni? nilaparvatam eva ca // BrP_25.48 //
kubjambaka? bhadrava?a? vasi??hapadam eva ca /
svargadvara? prajadvara? kalikasramam eva ca // BrP_25.49 //
rudravarta? sugandhasva? kapilavanam eva ca /
bhadrakar?ahrada? caiva sa?kukar?ahrada? tatha // BrP_25.50 //
saptasarasvata? caiva tirtham ausanasa? tatha /
kapalamocana? caiva avakir?a? ca kamyakam // BrP_25.51 //
catu?samudrika? caiva sataki? ca sahasrikam /
re?uka? pacava?aka? vimocanam athaujasam // BrP_25.52 //
stha?utirtha? kuros tirtha? svargadvara? kusadhvajam /
visvesvara? manavaka? kupa? naraya?asrayam // BrP_25.53 //
ga?gahrada? va?a? caiva badaripa?ana? tatha /
indramargam ekaratra? k?irakavasam eva ca // BrP_25.54 //
somatirtha? dadhica? ca srutatirtha? ca bho dvija? /
ko?itirthasthali? caiva bhadrakalihrada? tatha // BrP_25.55 //
arundhativana? caiva brahmavarta? tathottamam /
asvavedi kubjavana? yamunaprabhava? tatha // BrP_25.56 //
vira? pramok?a? sindhuttham ??a kulya sak?ttikam /
urvisa?krama?a? caiva mayavidyodbhava? tatha // BrP_25.57 //
mahasramo vaitasika- rupa? sundarikasramam /
bahutirtha? carunadi? vimalasokam eva ca // BrP_25.58 //
tirtha? pacanada? caiva marka??eyasya dhimata? /
somatirtha? sitoda? ca tirtha? matsyodari? tatha // BrP_25.59 //
suryaprabha? suryatirtham asokavanam eva ca /
aru?aspada? kamada? ca sukratirtha? savalukam // BrP_25.60 //
pisacamocana? caiva subhadrahradam eva ca /
ku??a? vimalada??asya tirtha? ca??esvarasya ca // BrP_25.61 //
jye??hasthanahrada? caiva pu?ya? brahmasara? tatha /
jaigi?avyaguha caiva harikesavana? tatha // BrP_25.62 //
ajamukhasara? caiva gha??akar?ahrada? tatha /
pu??arikahrada? caiva vapi karko?akasya ca // BrP_25.63 //
suvar?asyodapana? ca svetatirthahrada? tatha /
ku??a? ghargharikayas ca syamakupa? ca candrika // BrP_25.64 //
smasanastambhakupa? ca vinayakahrada? tatha /
kupa? sindhudbhava? caiva pu?ya? brahmasara? tatha // BrP_25.65 //
rudravasa? tatha tirtha? nagatirtha? pulomakam /
bhaktahrada? k?irasara? pretadhara? kumarakam // BrP_25.66 //
brahmavarta? kusavarta? dadhikar?odapanakam /
s??gatirtha? mahatirtha? tirthasre??ha mahanadi // BrP_25.67 //
divya? brahmasara? pu?ya? gayasir?ak?aya? va?am /
dak?i?a? cottara? caiva gomaya? rupasitikam // BrP_25.68 //
kapilahrada? g?dhrava?a? savitrihradam eva ca /
prabhasana? sitavana? yonidvara? ca dhenukam // BrP_25.69 //
dhanyaka? kokilakhya? ca mata?gahradam eva ca /
pit?kupa? rudratirtha? sakratirtha? sumalinam // BrP_25.70 //
brahmasthana? saptaku??a? ma?iratnahrada? tatha /
kausikya? bharata? caiva tirtha? jye??halika tatha // BrP_25.71 //
visvesvara? kalpasara? kanyasa?vetyam eva ca /
nisciva prabhavas caiva vasi??hasramam eva ca // BrP_25.72 //
devaku?a? ca kupa? ca vasi??hasramam eva ca /
virasrama? brahmasaro brahmaviravakapili // BrP_25.73 //
kumaradhara sridhara gaurisikharam eva ca /

suna? ku??o 'tha tirtha? ca nanditirtha? tathaiva ca // BrP_25.74 //


kumaravasa? srivasam aurvisitartham eva ca /
kumbhakar?ahrada? caiva kausikihradam eva ca // BrP_25.75 //
dharmatirtha? kamatirtha? tirtham uddalaka? tatha /
sa?dhyatirtha? karatoya? kapila? lohitar?avam // BrP_25.76 //
so?odbhava? va?sagulmam ??abha? kalatirthakam /
pu?yavatihrada? tirtha? tirtha? badarikasramam // BrP_25.77 //
ramatirtha? pit?vana? virajatirtham eva ca /
marka??eyavana? caiva k???atirtha? tatha va?am // BrP_25.78 //
rohi?ikupapravaram indradyumnasara? ca yat /
sanugarta? samahendra? sritirtha? srinada? tatha // BrP_25.79 //
i?utirtha? var?abha? ca kaverihradam eva ca /
kanyatirtha? ca gokar?a? gayatristhanam eva ca // BrP_25.80 //
badarihradam anyac ca madhyasthana? vikar?akam /
jatihrada? devakupa? kusaprava?am eva ca // BrP_25.81 //
sarvadevavrata? caiva kanyasramahrada? tatha /
tathanyad valakhilyana? sapurva?a? tathaparam // BrP_25.82 //
tathanyac ca mahar?i?am akha??itahrada? tatha /
tirthe?v ete?u vidhivat samyak sraddhasamanvita? // BrP_25.83 //
snana? karoti yo martya? sopavaso jitendriya? /
devan ??in manu?ya?s ca pit?n sa?tarpya ca kramat // BrP_25.84 //
abhyarcya devatas tatra sthitva ca rajanitrayam /
p?thak p?thak phala? te?u pratitirthe?u bho dvija? // BrP_25.85 //
prapnoti hayamedhasya naro nasty atra sa?saya? /
yas tv ida? s??uyan nitya? tirthamahatmyam uttamam /
pa?hec ca sravayed vapi sarvapapai? pramucyate // BrP_25.86 //
{munaya ucu?: }
p?thivyam uttama? bhumi? dharmakamarthamok?adam /
tirthanam uttama? tirtha? bruhi no vadata? vara // BrP_26.1 //
{lomahar?a?a uvaca: }
ima? prasna? mama guru? papracchur munaya? pura /
tam aha? sa?pravak?yami yat p?cchadhva? dvijottama? // BrP_26.2 //
svasrame sumahapu?ye nanapu?popasobhite /
nanadrumalatakir?e nanam?gaga?air yute // BrP_26.3 //
pu?nagai? kar?ikarais ca saralair devadarubhi? /
salais talais tamalais ca panasair dhavakhadirai? // BrP_26.4 //
pa?alasokabakulai? karavirai? sacampakai? /
anyais ca vividhair v?k?air nanapu?popasobhitai? // BrP_26.5 //
kuruk?etre samasina? vyasa? matimata? varam /
mahabharatakartara? sarvasastravisaradam // BrP_26.6 //
adhyatmani??ha? sarvaja? sarvabhutahite ratam /
pura?agamavaktara? vedaveda?gaparagam // BrP_26.7 //
parasarasuta? santa? padmapattrayatek?a?am /
dra??um abhyayayu? pritya munaya? sa?sitavrata? // BrP_26.8 //
kasyapo jamadagnis ca bharadvajo 'tha gautama? /
vasi??ho jaiminir dhaumyo marka??eyo 'tha valmiki? // BrP_26.9 //
visvamitra? satanando vatsyo gargyo 'tha asuri? /
sumantur bhargavo nama ka?vo medhatithir guru? // BrP_26.10 //
ma??avyas cyavano dhumro hy asito devalas tatha /
maudgalyas t??ayajas ca pippalado 'k?tavra?a? // BrP_26.11 //
sa?varta? kausiko raibhyo maitreyo haritas tatha /
sa??ilyas ca vibha??as ca durvasa lomasas tatha // BrP_26.12 //
narada? parvatas caiva vaisa?payanagalavau /
bhaskari? pura?a? suta? pulastya? kapilas tatha // BrP_26.13 //
uluka? pulaho vayur devasthanas caturbhuja? /
sanatkumara? pailas ca k???a? k???anubhautika? // BrP_26.14 //
etair munivarais canyair v?ta? satyavatisuta? /
raraja sa muni? sriman nak?atrair iva candrama? // BrP_26.15 //
tan agatan munin sarvan pujayam asa vedavit /
te 'pi ta? pratipujyaiva katha? cakru? parasparam // BrP_26.16 //

kathante te munisre??ha? k???a? satyavatisutam /


papracchu? sa?saya? sarve tapovananivasina? // BrP_26.17 //
{munaya ucu?: }
mune veda?s ca sastra?i pura?agamabharatam /
bhuta? bhavya? bhavi?ya? ca sarva? janasi va?mayam // BrP_26.18 //
ka??e 'smin du?khabahule ni?sare bhavasagare /
ragagrahakule raudre vi?ayodakasa?plave // BrP_26.19 //
indriyavartakalile d???ormisatasa?kule /
mohapa?kavile durge lobhagambhiradustare // BrP_26.20 //
nimajjaj jagad alokya niralambam acetanam /
p?cchamas tva? mahabhaga? bruhi no munisattama // BrP_26.21 //
sreya? kim atra sa?sare bhairave lomahar?a?e /
upadesapradanena lokan uddhartum arhasi // BrP_26.22 //
durlabha? parama? k?etra? vaktum arhasi mok?adam /
p?thivya? karmabhumi? ca srotum icchamahe vayam // BrP_26.23 //
k?tva kila nara? samyak karma bhumau yathoditam /
prapnoti parama? siddhi? naraka? ca vikarmata? // BrP_26.24 //
mok?ak?etre tatha mok?a? prapnoti puru?a? sudhi? /
tasmad bruhi mahapraja yat p???o 'si dvijottama // BrP_26.25 //
srutva tu vacana? te?a? munina? bhavitatmanam /
vyasa? provaca bhagavan bhutabhavyabhavi?yavit // BrP_26.26 //
{vyasa uvaca: }
s??udhva? munaya? sarve vak?yami yadi p?cchatha /
ya? sa?vado 'bhavat purvam ??i?a? brahma?a saha // BrP_26.27 //
merup???he tu vistir?e nanaratnavibhu?ite /
nanadrumalatakir?e nanapu?popasobhite // BrP_26.28 //
nanapak?irute ramye nanaprasavanakule /
nanasattvasamakir?e nanascaryasamanvite // BrP_26.29 //
nanavar?asilakir?e nanadhatuvibhu?ite /
nanamunijanakir?e nanasramasamanvite // BrP_26.30 //
tatrasina? jagannatha? jagadyoni? caturmukham /
jagatpati? jagadvandya? jagadadharam isvaram // BrP_26.31 //
devadanavagandharvair yak?avidyadharoragai? /
munisiddhapsarobhis ca v?tam anyair divalayai? // BrP_26.32 //
kecit stuvanti ta? deva? kecid gayanti cagrata? /
kecid vadyani vadyante kecin n?tyanti capare // BrP_26.33 //
eva? pramudite kale sarvabhutasamagame /
nanakusumagandha?hye dak?i?anilasevite // BrP_26.34 //
bh?gvadyas ta? tada deva? pra?ipatya pitamaham /
imam artham ??ivara? papracchu? pitara? dvija? // BrP_26.35 //
{??aya ucu?: }
bhagava srotum icchama? karmabhumi? mahitale /
vaktum arhasi devesa mok?ak?etra? ca durlabham // BrP_26.36 //
{vyasa uvaca: }
te?a? vacanam akar?ya praha brahma suresvara? /
papracchus te yatha prasna? tat sarva? munisattama? // BrP_26.37 //
{brahmovaca: }
s??udhva? munaya? sarve yad vo vak?yami sa?pratam /
pura?a? vedasa?baddha? bhuktimuktiprada? subham // BrP_27.1 //
p?thivya? bharata? var?a? karmabhumir udah?ta /
karma?a? phalabhumis ca svarga? ca naraka? tatha // BrP_27.2 //
tasmin var?e nara? papa? k?tva dharma? ca bho dvija? /
avasya? phalam apnoti asubhasya subhasya ca // BrP_27.3 //
brahma?adya? svaka? karma k?tva samyak susa?yata? /
prapnuvanti para? siddhi? tasmin var?e na sa?saya? // BrP_27.4 //
dharma? cartha? ca kama? ca mok?a? ca dvijasattama? /
prapnoti puru?a? sarva? tasmin var?e susa?yata? // BrP_27.5 //
indradyas ca sura? sarve tasmin var?e dvijottama? /
k?tva susobhana? karma devatva? pratipedire // BrP_27.6 //
anye 'pi lebhire mok?a? puru?a? sa?yatendriya? /

tasmin var?e budha? santa vitaraga vimatsara? // BrP_27.7 //


ye capi svarge ti??hanti vimanena gatajvara? /
te 'pi k?tva subha? karma tasmin var?e diva? gata? // BrP_27.8 //
nivasa? bharate var?a aka?k?anti sada sura? /
svargapavargaphalade tat pasyama? kada vayam // BrP_27.9 //
{munaya ucu?: }
yad etad bhavata prokta? karma nanyatra pu?yadam /
papaya va surasre??ha varjayitva ca bharatam // BrP_27.10 //
tata? svargas ca mok?as ca madhyama? tac ca gamyate /
na khalv anyatra martyana? bhumau karma vidhiyate // BrP_27.11 //
tasmad vistarato brahmann asmaka? bharata? vada /
yadi te 'sti dayasmasu yathavasthitir eva ca // BrP_27.12 //
tasmad var?am ida? natha ye vasmin var?aparvata? /
bhedas ca tasya var?asya bruhi sarvan ase?ata? // BrP_27.13 //
{brahmovaca: }
s??udhva? bharata? var?a? navabhedena bho dvija? /
samudrantarita jeyas te samas ca parasparam // BrP_27.14 //
indradvipa? kaserus ca tamravar?o gabhastiman /
nagadvipas tatha saumyo gandharvo varu?as tatha // BrP_27.15 //
aya? tu navamas te?a? dvipa? sagarasa?v?ta? /
yojanana? sahasra? vai dvipo 'ya? dak?i?ottara? // BrP_27.16 //
purve kirata yasyasan pascime yavanas tatha /
brahma?a? k?atriya vaisya? sudras cante sthita dvija? // BrP_27.17 //
ijyayuddhava?ijyadyai? karmabhi? k?tapavana? /
te?a? sa?vyavaharas ca ebhi? karmabhir i?yate // BrP_27.18 //
svargapavargahetus ca pu?ya? papa? ca vai tatha /
mahendro malaya? sahya? suktiman ?k?aparvata? // BrP_27.19 //
vindhyas ca pariyatras ca saptaivatra kulacala? /
te?a? sahasrasas canye bhudhara ye samipaga? // BrP_27.20 //
vistarocchrayi?o ramya vipulas citrasanava? /
kolahala? sa vaibhrajo mandaro dardalacala? // BrP_27.21 //
vata?dhayo vaidyutas ca mainaka? surasas tatha /
tu?gaprastho nagagirir godhana? pa??aracala? // BrP_27.22 //
pu?pagirir vaijayanto raivato 'rbuda eva ca /
??yamuka? sa gomantha? k?tasaila? k?tacala? // BrP_27.23 //
sriparvatas cakoras ca sataso 'nye ca parvata? /
tair vimisra janapada mlecchadyas caiva bhagasa? // BrP_27.24 //
tai? piyante saricchre??has ta budhyadhva? dvijottama? /
ga?ga sarasvati sindhus candrabhaga tathapara // BrP_27.25 //
yamuna satadrur vipasa vitastairavati kuhu? /
gomati dhutapapa ca bahuda ca d??advati // BrP_27.26 //
vipasa devika cak?ur ni??hiva ga??aki tatha /
kausiki capaga caiva himavatpadani?s?ta? // BrP_27.27 //
devasm?tir devavati vataghni sindhur eva ca /
ve?ya tu candana caiva sadanira mahi tatha // BrP_27.28 //
carma?vati v??i caiva vidisa vedavaty api /
sipra hy avanti ca tatha pariyatranuga? sm?ta? // BrP_27.29 //
so?a mahanadi caiva narmada suratha kriya /
mandakini dasar?a ca citraku?a tathapara // BrP_27.30 //
citrotpala vetravati karamoda pisacika /
tathanyatilaghusro?i vipapma saivala nadi // BrP_27.31 //
sadheruja saktimati sakuni tridiva kramu? /
?k?apadaprasuta vai tathanya vegavahini // BrP_27.32 //
sipra payo??i nirvindhya tapi caiva saridvara /
ve?a vaitara?i caiva sinivali kumudvati // BrP_27.33 //
toya caiva mahagauri durga canta?sila tatha /
vindhyapadaprasutas ta nadya? pu?yajala? subha? // BrP_27.34 //
godavari bhimarathi k???ave?a tathapaga /
tu?gabhadra suprayoga tathanya papanasini // BrP_27.35 //
sahyapadavini?kranta ity eta? sarita? vara? /

k?tamala tamrapar?i pu?yaja pratyalavati // BrP_27.36 //


malayadrisamudbhuta? pu?ya? sitajalas tv ima? /
pit?somar?ikulya ca vajula tridiva ca ya // BrP_27.37 //
la?gulini va?sakara mahendraprabhava? sm?ta? /
suvikala kumari ca manuga mandagamini // BrP_27.38 //
k?ayapalasini caiva suktimatprabhava? sm?ta? /
sarva? pu?ya? sarasvatya? sarva ga?ga? samudraga? // BrP_27.39 //
visvasya matara? sarva? sarva? papahara? sm?ta? /
anya? sahasrasa? prokta? k?udranadyo dvijottama? // BrP_27.40 //
prav??kalavaha? santi sadakalavahas ca ya? /
matsya muku?akulyas ca kuntala? kasikosala? // BrP_27.41 //
andhrakas ca kali?gas ca samakas ca v?kai? saha /
madhyadesa janapada? prayaso 'mi prakirtita? // BrP_27.42 //
sahyasya cottare yas tu yatra godavari nadi /
p?thivyam api k?tsnaya? sa pradeso manorama? // BrP_27.43 //
govardhanapura? ramya? bhargavasya mahatmana? /
vahikara?adhanas ca sutira? kalatoyada? // BrP_27.44 //
aparantas ca sudras ca vahlikas ca sakerala? /
gandhara yavanas caiva sindhusauviramadraka? // BrP_27.45 //
satadruha? kali?gas ca parada harabhu?ika? /
ma?haras caiva kanaka? kaikeya dambhamalika? // BrP_27.46 //
k?atriyopamadesas ca vaisyasudrakulani ca /
kambojas caiva viprendra barbaras ca salaukika? // BrP_27.47 //
viras caiva tu?aras ca pahlavadhayata nara? /
atreyas ca bharadvaja? pu?kalas ca daseraka? // BrP_27.48 //
lampaka? sunasokas ca kulika ja?galai? saha /
au?adhyas calacandra ca kiratana? ca jataya? // BrP_27.49 //
tomara ha?samargas ca kasmira? karu?as tatha /
sulika? kuhakas caiva magadhas ca tathaiva ca // BrP_27.50 //
ete desa udicyas tu pracyan desan nibodhata /
andha vama?kurakas ca vallakas ca makhantaka? // BrP_27.51 //
tathapare '?ga va?gas ca malada malavartika? /
bhadratu?ga? pratijaya bharya?gas capamardaka? // BrP_27.52 //
pragjyoti?as ca madras ca videhas tamraliptaka? /
malla magadhaka nanda? pracya janapadas tatha // BrP_27.53 //
athapare janapada dak?i?apathavasina? /
pur?as ca kevalas caiva gola?gulas tathaiva ca // BrP_27.54 //
??ika mu?ikas caiva kumara rama?ha? saka? /
mahara??ra mahi?aka? kali?gas caiva sarvasa? // BrP_27.55 //
abhira? saha vaisikya a?avya? saravas ca ye /
pulindas caiva mauleya vaidarbha da??akai? saha // BrP_27.56 //
paulika maulikas caiva asmaka bhojavardhana? /
kaulika? kuntalas caiva dambhaka nilakalaka? // BrP_27.57 //
dak?i?atyas tv ami desa aparantan nibodhata /
surparaka? kalidhana lolas talaka?ai? saha // BrP_27.58 //
ity ete hy aparantas ca s??udhva? vindhyavasina? /
malaja? karkasas caiva melakas colakai? saha // BrP_27.59 //
uttamar?a dasar?as ca bhoja? ki?kindhakai? saha /
to?ala? kosalas caiva traipura vaidisas tatha // BrP_27.60 //
tumburas tu caras caiva yavana? pavanai? saha /
abhaya ru??ikeras ca carcara hotradhartaya? // BrP_27.61 //
ete janapada? sarve tatra vindhyanivasina? /
ato desan pravak?yami parvatasrayi?as ca ye // BrP_27.62 //
niharas tu?amargas ca kuravas tu?ga?a? khasa? /
kar?apravara?as caiva ur?a dargha? sakuntaka? // BrP_27.63 //
citramarga malavas ca kiratas tomarai? saha /
k?tatretadikas catra caturyugak?to vidhi? // BrP_27.64 //
eva? tu bharata? var?a? navasa?sthanasa?sthitam /
dak?i?e parato yasya purve caiva mahodadhi? // BrP_27.65 //
himavan uttare?asya karmukasya yatha gu?a? /

tad etad bharata? var?a? sarvabija? dvijottama? // BrP_27.66 //


brahmatvam amaresatva? devatva? maruta? tatha /
m?gayak?apsaroyoni? tadvat sarpasaris?pa? // BrP_27.67 //
sthavara?a? ca sarve?a? mito vipra? subhasubhai? /
prayanti karmabhur vipra nanya loke?u vidyate // BrP_27.68 //
devanam api bho vipra? sadaivai?a manoratha? /
api manu?yam apsyamo devatvat pracyuta? k?itau // BrP_27.69 //
manu?ya? kurute yat tu tan na sakya? surasurai? /
tatkarmaniga?agrastais tatkarmak?apa?onmukhai? // BrP_27.70 //
na bharatasama? var?a? p?thivyam asti bho dvija? /
yatra vipradayo var?a? prapnuvanty abhivachitam // BrP_27.71 //
dhanyas te bharate var?e jayante ye narottama? /
dharmarthakamamok?a?a? prapnuvanti mahaphalam // BrP_27.72 //
prapyate yatra tapasa? phala? paramadurlabham /
sarvadanaphala? caiva sarvayajaphala? tatha // BrP_27.73 //
tirthayatraphala? caiva gurusevaphala? tatha /
devataradhanaphala? svadhyayasya phala? dvija? // BrP_27.74 //
yatra deva? sada h???a janma vachanti sobhanam /
nanavrataphala? caiva nanasastraphala? tatha // BrP_27.75 //
ahi?sadiphala? samyak phala? sarvabhivachitam /
brahmacaryaphala? caiva garhasthyena ca yat phalam // BrP_27.76 //
yat phala? vanavasena sa?nyasena ca yat phalam /
i??apurtaphala? caiva tathanyac chubhakarma?am // BrP_27.77 //
prapyate bharate var?e na canyatra dvijottama? /
ka? saknoti gu?an vaktu? bharatasyakhilan dvija? // BrP_27.78 //
eva? samya? maya prokta? bharata? var?am uttamam /
sarvapapahara? pu?ya? dhanya? buddhivivardhanam // BrP_27.79 //
ya ida? s??uyan nitya? pa?hed va niyatendriya? /
sarvapapair vinirmukto vi??uloka? sa gacchati // BrP_27.80 //
{brahmovaca: }
tatraste bharate var?e dak?i?odadhisa?sthita? /
o??radesa iti khyata? svargamok?apradayaka? // BrP_28.1 //
samudrad uttara? tavad yavad virajama??alam /
deso 'sau pu?yasilana? gu?ai? sarvair ala?k?ta? // BrP_28.2 //
tatra desaprasuta ye brahma?a? sa?yatendriya? /
tapa?svadhyayanirata vandya? pujyas ca te sada // BrP_28.3 //
sraddhe dane vivahe ca yaje vacaryakarma?i /
prasasta? sarvakarye?u tatradesodbhava dvija? // BrP_28.4 //
?a?karmaniratas tatra brahma?a vedaparaga? /
itihasavidas caiva pura?arthavisarada? // BrP_28.5 //
sarvasastrarthakusala yajvano vitamatsara? /
agnihotrarata? kecit kecit smartagnitatpara? // BrP_28.6 //
putradaradhanair yukta datara? satyavadina? /
nivasanty utkale pu?ye yajotsavavibhu?ite // BrP_28.7 //
itare 'pi trayo var?a? k?atriyadya? susa?yata? /
svakarmanirata? santas tatra ti??hanti dharmika? // BrP_28.8 //
ko?aditya iti khyatas tasmin dese vyavasthita? /
ya? d???va bhaskara? martya? sarvapapai? pramucyate // BrP_28.9 //
{munaya ucu?: }
srotum icchama tad bruhi k?etra? suryasya sa?pratam /
tasmin dese surasre??ha yatraste sa divakara? // BrP_28.10 //
{brahmovaca: }
lava?asyodadhes tire pavitre sumanohare /
sarvatra valukakir?e dese sarvagu?anvite // BrP_28.11 //
campakasokabakulai? karavirai? sapa?alai? /
pu?nagai? kar?ikarais ca bakulair nagakesarai? // BrP_28.12 //
tagarair dhavaba?ais ca atimuktai? sakubjakai? /
malatikundapu?pais ca tathanyair mallikadibhi? // BrP_28.13 //
ketakivanakha??ais ca sarvartukusumojjvalai? /
kadambair lakucai? salai? panasair devadarubhi? // BrP_28.14 //

saralair mucukundais ca candanais ca sitetarai? /


asvatthai? saptapar?ais ca amrair amratakais tatha // BrP_28.15 //
talai? pugaphalais caiva narikerai? kapitthakai? /
anyais ca vividhair v?k?ai? sarvata? samala?k?tam // BrP_28.16 //
k?etra? tatra rave? pu?yam aste jagati visrutam /
samantad yojana? sagra? bhuktimuktiphalapradam // BrP_28.17 //
aste tatra svaya? deva? sahasra?sur divakara? /
ko?aditya iti khyato bhuktimuktiphalaprada? // BrP_28.18 //
maghe masi site pak?e saptamya? sa?yatendriya? /
k?topavaso yatretya snatva tu makaralaye // BrP_28.19 //
k?tasauco visuddhatma smaran deva? divakaram /
sagare vidhivat snatva sarvaryante samahita? // BrP_28.20 //
devan ??in manu?ya?s ca pit?n sa?tarpya ca dvija? /
uttirya vasasi dhaute paridhaya sunirmale // BrP_28.21 //
acamya prayato bhutva tire tasya mahodadhe? /
upavisyodaye kale pra?mukha? savitus tada // BrP_28.22 //
vilikhya padma? medhavi raktacandanavari?a /
a??apattra? kesara?hya? vartula? cordhvakar?ikam // BrP_28.23 //
tilata??ulatoya? ca raktacandanasa?yutam /
raktapu?pa? sadarbha? ca prak?ipet tamrabhajane // BrP_28.24 //
tamrabhave 'rkapattrasya pu?e k?tva tiladikam /
pidhaya tan munisre??ha? patra? patre?a vinyaset // BrP_28.25 //
karanyasa?gavinyasa? k?tva?gair h?dayadibhi? /
atmana? bhaskara? dhyatva samyak sraddhasamanvita? // BrP_28.26 //
madhye cagnidale dhiman nair?te svasane dale /
kamarigocare caiva punar madhye ca pujayet // BrP_28.27 //
prabhuta? vimala? saram aradhya? parama? sukham /
sa?pujya padmam avahya gaganat tatra bhaskaram // BrP_28.28 //
kar?ikopari sa?sthapya tato mudra? pradarsayet /
k?tva snanadika? sarva? dhyatva ta? susamahita? // BrP_28.29 //
sitapadmopari ravi? tejobimbe vyavasthitam /
pi?gak?a? dvibhuja? rakta? padmapattraru?ambaram // BrP_28.30 //
sarvalak?a?asa?yukta? sarvabhara?abhu?itam /
surupa? varada? santa? prabhama??alama??itam // BrP_28.31 //
udyanta? bhaskara? d???va sandrasindurasa?nibham /
tatas tat patram adaya janubhya? dhara?i? gata? // BrP_28.32 //
k?tva sirasi tat patram ekacittas tu vagyata? /
tryak?are?a tu mantre?a suryayarghya? nivedayet // BrP_28.33 //
adik?itas tu tasyaiva namnaivargha? prayacchati /
sraddhaya bhavayuktena bhaktigrahyo ravir yata? // BrP_28.34 //
agninir?tivayvisa- madhyapurvadidik?u ca /
h?c chiras ca sikhavarma- netra?y astra? ca pujayet // BrP_28.35 //
dattvarghya? gandhadhupa? ca dipa? naivedyam eva ca /
japtva stutva namas k?tva mudra? baddhva visarjayet // BrP_28.36 //
ye varghya? sa?prayacchanti suryaya niyatendriya? /
brahma?a? k?atriya vaisya? striya? sudras ca sa?yata? // BrP_28.37 //
bhaktibhavena satata? visuddhenantaratmana /
te bhuktvabhimatan kaman prapnuvanti para? gatim // BrP_28.38 //
trailokyadipaka? deva? bhaskara? gaganecaram /
ye sa?srayanti manujas te syu? sukhasya bhajanam // BrP_28.39 //
yavan na diyate carghya? bhaskaraya yathoditam /
tavan na pujayed vi??u? sa?kara? va suresvaram // BrP_28.40 //
tasmat prayatnam asthaya dadyad arghya? dine dine /
adityaya sucir bhutva pu?pair gandhair manoramai? // BrP_28.41 //
eva? dadati yas carghya? saptamya? susamahita? /
adityaya suci? snata? sa labhed ipsita? phalam // BrP_28.42 //
rogad vimucyate rogi vittarthi labhate dhanam /
vidya? prapnoti vidyarthi sutarthi putravan bhavet // BrP_28.43 //
ya? ya? kamam abhidhyayan suryayarghya? prayacchati /
tasya tasya phala? samyak prapnoti puru?a? sudhi? // BrP_28.44 //

snatva vai sagare dattva suryayarghya? pra?amya ca /


naro va yadi va nari sarvakamaphala? labhet // BrP_28.45 //
tata? suryalaya? gacchet pu?pam adaya vagyata? /
pravisya pujayed bhanu? k?tva tu tri? pradak?i?am // BrP_28.46 //
pujayet paraya bhaktya ko?arka? munisattama? /
gandhai? pu?pais tatha dipair dhupair naivedyakair api // BrP_28.47 //
da??avat pra?ipatais ca jayasabdais tatha stavai? /
eva? sa?pujya ta? deva? sahasra?su? jagatpatim // BrP_28.48 //
dasanam asvamedhana? phala? prapnoti manava? /
sarvapapavinirmukto yuva divyavapur nara? // BrP_28.49 //
saptavaran sapta paran va?san uddh?tya bho dvija? /
vimanenarkavar?ena kamagena suvarcasa // BrP_28.50 //
upagiyamano gandharvai? suryaloka? sa gacchati /
bhuktva tatra varan bhogan yavad abhutasa?plavam // BrP_28.51 //
pu?yak?ayad ihayata? pravare yogina? kule /
caturvedo bhaved vipra? svadharmanirata? suci? // BrP_28.52 //
yoga? vivasvata? prapya tato mok?am avapnuyat /
caitre masi site pak?e yatra? damanabhajikam // BrP_28.53 //
ya? karoti naras tatra purvokta? sa phala? labhet /
sayanotthapane bhano? sa?krantya? vi?uvayane // BrP_28.54 //
vare raves tithau caiva parvakale 'thava dvija? /
ye tatra yatra? kurvanti sraddhaya sa?yatendriya? // BrP_28.55 //
vimanenarkavar?ena suryaloka? vrajanti te /
aste tatra mahadevas tire nadanadipate? // BrP_28.56 //
ramesvara iti khyata? sarvakamaphalaprada? /
ye ta? pasyanti kamari? snatva samya? mahodadhau // BrP_28.57 //
gandhai? pu?pais tatha dhupair dipair naivedyakair varai? /
pra?ipatais tatha stotrair gitair vadyair manoharai? // BrP_28.58 //
rajasuyaphala? samyag vajimedhaphala? tatha /
prapnuvanti mahatmana? sa?siddhi? parama? tatha // BrP_28.59 //
kamagena vimanena ki?ki?ijalamalina /
upagiyamana gandharvai? sivaloka? vrajanti te // BrP_28.60 //
ahutasa?plava? yavad bhuktva bhogan manoraman /
pu?yak?ayad ihagatya caturveda bhavanti te // BrP_28.61 //
sa?kara? yogam asthaya tato mok?a? vrajanti te /
yas tatra savitu? k?etre pra?a?s tyajati manava? // BrP_28.62 //
sa suryalokam asthaya devavan modate divi /
punar manu?ata? prapya raja bhavati dharmika? // BrP_28.63 //
yoga? rave? samasadya tato mok?am avapnuyat /
eva? maya munisre??ha? prokta? k?etra? sudurlabham // BrP_28.64 //
ko?arkasyodadhes tire bhuktimuktiphalaprada? //* BrP_28.65 //
{munaya ucu?: }
sruto 'smabhi? surasre??ha bhavata yad udah?tam /
bhaskarasya para? k?etra? bhuktimuktiphalapradam // BrP_29.1 //
na t?ptim adhigacchama? s??vanta? sukhada? katham /
tava vaktrodbhava? pu?yam adityasyaghanasinim // BrP_29.2 //
ata? para? surasre??ha bruhi no vadata? vara /
devapujaphala? yac ca yac ca danaphala? prabho // BrP_29.3 //
pra?ipate namaskare tatha caiva pradak?i?e /
dipadhupapradane ca sa?marjanavidhau ca yat // BrP_29.4 //
upavase ca yat pu?ya? yat pu?ya? naktabhojane /
arghas ca kid?sa? prokta? kutra va sa?pradiyate // BrP_29.5 //
katha? ca kriyate bhakti? katha? deva? prasidati /
etat sarva? surasre??ha srotum icchamahe vayam // BrP_29.6 //
{brahmovaca: }
arghya? pujadika? sarva? bhaskarasya dvijottama? /
bhakti? sraddha? samadhi? ca kathyamana? nibodhata // BrP_29.7 //
manasa bhavana bhaktir i??a sraddha ca kirtyate /
dhyana? samadhir ity ukta? s??udhva? susamahita? // BrP_29.8 //
tatkatha? sravayed yas tu tadbhaktan pujayita va /

agnisusru?akas caiva sa vai bhakta? sanatana? // BrP_29.9 //


taccittas tanmanas caiva devapujarata? sada /
tatkarmak?d bhaved yas tu sa vai bhakta? sanatana? // BrP_29.10 //
devarthe kriyama?ani ya? karma?y anumanyate /
kirtanad va paro vipra? sa vai bhaktataro nara? // BrP_29.11 //
nabhyasuyeta tadbhaktan na nindyac canyadevatam /
adityavratacari ca sa vai bhaktataro nara? // BrP_29.12 //
gaccha?s ti??han svapa jighrann unmi?an nimi?ann api /
ya? smared bhaskara? nitya? sa vai bhaktataro nara? // BrP_29.13 //
eva?vidha tv iya? bhakti? sada karya vijanata /
bhaktya samadhina caiva stavena manasa tatha // BrP_29.14 //
kriyate niyamo yas tu dana? vipraya diyate /
pratig?h?anti ta? deva manu?ya? pitaras tatha // BrP_29.15 //
pattra? pu?pa? phala? toya? yad bhaktya samupah?tam /
pratig?h?anti tad deva nastikan varjayanti ca // BrP_29.16 //
bhavasuddhi? prayoktavya niyamacarasa?yuta /
bhavasuddhya kriyate yat tat sarva? saphala? bhavet // BrP_29.17 //
stutijapyopahare?a pujayapi vivasvata? /
upavasena bhaktya vai sarvapapai? pramucyate // BrP_29.18 //
pra?idhaya siro bhumya? namaskara? karoti ya? /
tatk?a?at sarvapapebhyo mucyate natra sa?saya? // BrP_29.19 //
bhaktiyukto naro yo 'sau rave? kuryat pradak?i?am /
pradak?i?ik?ta tena saptadvipa vasu?dhara // BrP_29.20 //
surya? manasi ya? k?tva kuryad vyomapradak?i?am /
pradak?i?ik?tas tena sarve deva bhavanti hi // BrP_29.21 //
ekaharo naro bhutva ?a??hya? yo 'rcayate ravim /
niyamavratacari ca bhaved bhaktisamanvita? // BrP_29.22 //
saptamya? va mahabhaga? so 'svamedhaphala? labhet /
ahoratropavasena pujayed yas tu bhaskaram // BrP_29.23 //
saptamyam athava ?a??hya? sa yati parama? gatim /
k???apak?asya saptamya? sopavaso jitendriya? // BrP_29.24 //
sarvaratnopahare?a pujayed yas tu bhaskaram /
padmaprabhe?a yanena suryaloka? sa gacchati // BrP_29.25 //
suklapak?asya saptamyam upavasaparo nara? /
sarvasuklopahare?a pujayed yas tu bhaskaram // BrP_29.26 //
sarvapapavinirmukta? suryaloka? sa gacchati /
arkasa?pu?asa?yuktam udaka? pras?ta? pibet // BrP_29.27 //
kramav?ddhya caturvi?sam ekaika? k?apayet puna? /
dvabhya? sa?vatsarabhya? tu samaptaniyamo bhavet // BrP_29.28 //
sarvakamaprada hy e?a prasasta hy arkasaptami /
suklapak?asya saptamya? yadadityadina? bhavet // BrP_29.29 //
saptami vijaya nama tatra datta? mahat phalam /
snana? dana? tapo homa upavasas tathaiva ca // BrP_29.30 //
sarva? vijayasaptamya? mahapatakanasanam /
ye cadityadine prapte sraddha? kurvanti manava? // BrP_29.31 //
yajanti ca mahasveta? te labhante yathepsitam /
ye?a? dharmya? kriya? sarva? sadaivoddisya bhaskaram // BrP_29.32 //
na kule jayate te?a? daridro vyadhito 'pi va /
svetaya raktaya vapi pitam?ttikayapi va // BrP_29.33 //
upalepanakarta tu cintita? labhate phalam /
citrabhanu? vicitrais tu kusumais ca sugandhibhi? // BrP_29.34 //
pujayet sopavaso ya? sa kaman ipsita?l labhet /
gh?tena dipa? prajvalya tilatailena va puna? // BrP_29.35 //
aditya? pujayed yas tu cak?u?a na sa hiyate /
dipadata naro nitya? janadipena dipyate // BrP_29.36 //
tila? pavitra? taila? va tilagodanam uttamam /
agnikarye ca dipe ca mahapatakanasanam // BrP_29.37 //
dipa? dadati yo nitya? devatayatane?u ca /
catu?pathe?u rathyasu rupavan subhago bhavet // BrP_29.38 //
havirbhi? prathama? kalpo dvitiyas cau?adhirasai? /

vasamedosthiniryasair na tu deya? katha?cana // BrP_29.39 //


bhaved urdhvagatir dipo na kadacid adhogati? /
data dipyati capy eva? na tiryaggatim apnuyat // BrP_29.40 //
jvalamana? sada dipa? na haren napi nasayet /
dipaharta naro bandha? nasa? krodha? tamo vrajet // BrP_29.41 //
dipadata svargaloke dipamaleva rajate /
ya? samalabhate nitya? ku?kumagurucandanai? // BrP_29.42 //
sa?padyate nara? pretya dhanena yasasa sriya /
raktacandanasa?misrai raktapu?pai? sucir nara? // BrP_29.43 //
udaye 'rghya? sada dattva siddhi? sa?vatsaral labhet /
udayat parivarteta yavad astamane sthita? // BrP_29.44 //
japann abhimukha? ki?cin mantra? stotram athapi va /
adityavratam etat tu mahapatakanasanam // BrP_29.45 //
arghye?a sahita? caiva sarve sa?ga? pradapayet /
udaye sraddhaya yukta? sarvapapai? pramucyate // BrP_29.46 //
suvar?adhenuana?vaha- vasudhavastrasa?yutam /
arghyapradata labhate saptajanmanuga? phalam // BrP_29.47 //
agnau toye 'ntarik?e ca sucau bhumya? tathaiva ca /
pratimaya? tatha pi??ya? deyam arghya? prayatnata? // BrP_29.48 //
napasavya? na savya? ca dadyad abhimukha? sada /
sagh?ta? guggula? vapi raver bhaktisamanvita? // BrP_29.49 //
tatk?a?at sarvapapebhyo mucyate natra sa?saya? /
srivasa? caturasra? ca devadaru? tathaiva ca // BrP_29.50 //
karpuragarudhupani dattva vai svargagamina? /
ayane tuttare suryam athava dak?i?ayane // BrP_29.51 //
pujayitva vise?e?a sarvapapai? pramucyate /
vi?uve?uparage?u ?a?asitimukhe?u ca // BrP_29.52 //
pujayitva vise?e?a sarvapapai? pramucyate /
eva? velasu sarvasu sarvakala? ca manava? // BrP_29.53 //
bhaktya pujayate yo 'rka? so 'rkaloke mahiyate /
k?sarai? payasai? pupai? phalamulagh?taudanai? // BrP_29.54 //
bali? k?tva tu suryaya sarvan kaman avapnuyat /
gh?tena tarpa?a? k?tva sarvasiddho bhaven nara? // BrP_29.55 //
k?ire?a tarpa?a? k?tva manas tapair na yujyate /
dadhna tu tarpa?a? k?tva karyasiddhi? labhen nara? // BrP_29.56 //
snanartham ahared yas tu jala? bhano? samahita? /
tirthe?u sucitapanna? sa yati parama? gatim // BrP_29.57 //
chattra? dhvaja? vitana? va pataka? camara?i ca /
sraddhaya bhanave dattva gatim i??am avapnuyat // BrP_29.58 //
yad yad dravya? naro bhaktya adityaya prayacchati /
tat tasya satasahasram utpadayati bhaskara? // BrP_29.59 //
manasa? vacika? vapi kayaja? yac ca du?k?tam /
sarva? suryaprasadena tad ase?a? vyapohati // BrP_29.60 //
ekahenapi yad bhano? pujaya? prapyate phalam /
yathoktadak?i?air viprair na tat kratusatair api // BrP_29.61 //
{munaya ucu?: }
aho devasya mahatmya? srutam eva? jagatpate /
bhaskarasya surasre??ha vadatas te?u durlabham // BrP_30.1 //
bhuya? prabruhi devesa yat p?cchamo jagatpate /
srotum icchamahe brahman para? kautuhala? hi na? // BrP_30.2 //
g?hastho brahmacari ca vanaprastho 'tha bhik?uka? /
ya icchen mok?am asthatu? devata? ka? yajeta sa? // BrP_30.3 //
kuto hy asyak?aya? svarga? kuto ni?sreyasa? param /
svargatas caiva ki? kuryad yena na cyavate puna? // BrP_30.4 //
devana? catra ko deva? pit??a? caiva ka? pita /
yasmat paratara? nasti tan me bruhi suresvara // BrP_30.5 //
kuta? s???am ida? visva? sarva? sthavaraja?gamam /
pralaye ca kam abhyeti tad bhavan vaktum arhati // BrP_30.6 //
{brahmovaca: }
udyann evai?a kurute jagad vitimira? karai? /

nata? parataro deva? kascid anyo dvijottama? // BrP_30.7 //


anadinidhano hy e?a puru?a? sasvato 'vyaya? /
tapayaty e?a tri?l lokan bhavan rasmibhir ulba?a? // BrP_30.8 //
sarvadevamayo hy e?a tapata? tapano vara? /
sarvasya jagato natha? sarvasak?i jagatpati? // BrP_30.9 //
sa?k?ipaty e?a bhutani tatha vis?jate puna? /
e?a bhati tapaty e?a var?aty e?a gabhastibhi? // BrP_30.10 //
e?a dhata vidhata ca bhutadir bhutabhavana? /
na hy e?a k?ayam ayati nityam ak?ayama??ala? // BrP_30.11 //
pit??a? ca pita hy e?a devatana? hi devata /
dhruva? sthana? sm?ta? hy etad yasman na cyavate puna? // BrP_30.12 //
sargakale jagat k?tsnam adityat sa?prasuyate /
pralaye ca tam abhyeti bhaskara? diptatejasam // BrP_30.13 //
yoginas capy asa?khyatas tyaktva g?hakalevaram /
vayur bhutva visanty asmi?s tejorasau divakare // BrP_30.14 //
asya rasmisahasra?i sakha iva viha?gama? /
vasanty asritya munaya? sa?siddha daivatai? saha // BrP_30.15 //
g?hastha janakadyas ca rajano yogadharmi?a? /
valakhilyadayas caiva ??ayo brahmavadina? // BrP_30.16 //
vanaprasthas ca ye canye vyasadya bhik?avas tatha /
yogam asthaya sarve te pravi??a? suryama??alam // BrP_30.17 //
suko vyasasuta? sriman yogadharmam avapya sa? /
adityakira?an gatva hy apunarbhavam asthita? // BrP_30.18 //
sabdamatrasrutimukha brahmavi??usivadaya? /
pratyak?o 'ya? paro deva? suryas timiranasana? // BrP_30.19 //
tasmad anyatra bhaktir hi na karya subham icchata /
yasmad d???er agamyas te deva vi??upurogama? // BrP_30.20 //
ato bhavadbhi? satatam abhyarcyo bhagavan ravi? /
sa hi mata pita caiva k?tsnasya jagato guru? // BrP_30.21 //
anadyo lokanatho 'sau rasmimali jagatpati? /
mitratve ca sthito yasmat tapas tepe dvijottama? // BrP_30.22 //
anadinidhano brahma nityas cak?aya eva ca /
s???va sasagaran dvipan bhuvanani caturdasa // BrP_30.23 //
lokana? sa hitarthaya sthitas candrasaritta?e /
s???va prajapatin sarvan s???va ca vividha? praja? // BrP_30.24 //
tata? satasahasra?sur avyaktas ca puna? svayam /
k?tva dvadasadhatmanam adityam upapadyate // BrP_30.25 //
indro dhatatha parjanyas tva??a pu?aryama bhaga? /
vivasvan vi??ur a?sas ca varu?o mitra eva ca // BrP_30.26 //
abhir dvadasabhis tena surye?a paramatmana /
k?tsna? jagad ida? vyapta? murtibhis ca dvijottama? // BrP_30.27 //
tasya ya prathama murtir adityasyendrasa?jita /
sthita sa devarajatve devana? ripunasini // BrP_30.28 //
dvitiya tasya ya murtir namna dhateti kirtita /
sthita prajapatitvena vividha? s?jate praja? // BrP_30.29 //
t?tiyarkasya ya murti? parjanya iti visruta /
meghe?v eva sthita sa tu var?ate ca gabhastibhi? // BrP_30.30 //
caturthi tasya ya murtir namna tva??eti visruta /
sthita vanaspatau sa tu o?adhi?u ca sarvata? // BrP_30.31 //
pacami tasya ya murtir namna pu?eti visruta /
anne vyavasthita sa tu praja? pu??ati nityasa? // BrP_30.32 //
murti? ?a??hi raver ya tu aryama iti visruta /
vayo? sa?sara?a sa tu deve?v eva samasrita // BrP_30.33 //
bhanor ya saptami murtir namna bhageti visruta /
bhuyi?v avasthita sa tu sarire?u ca dehinam // BrP_30.34 //
murtir ya tv a??ami tasya vivasvan iti visruta /
agnau prati??hita sa tu pacaty anna? sariri?am // BrP_30.35 //
navami citrabhanor ya murtir vi??us ca namata? /
pradurbhavati sa nitya? devanam arisudani // BrP_30.36 //
dasami tasya ya murtir a?suman iti visruta /

vayau prati??hita sa tu prahladayati vai praja? // BrP_30.37 //


murtis tv ekadasi bhanor namna varu?asa?jita /
jale?v avasthita sa tu praja? pu??ati nityasa? // BrP_30.38 //
murtir ya dvadasi bhanor namna mitreti sa?jita /
lokana? sa hitarthaya sthita candrasaritta?e // BrP_30.39 //
vayubhak?as tapas tepe sthitva maitre?a cak?u?a /
anug?h?an sada bhaktan varair nanavidhais tu sa? // BrP_30.40 //
eva? sa jagata? murtir hita vihita pura /
tatra mitra? sthito yasmat tasman mitra? para? sm?tam // BrP_30.41 //
abhir dvadasabhis tena savitra paramatmana /
k?tsna? jagad ida? vyapta? murtibhis ca dvijottama? // BrP_30.42 //
tasmad dhyeyo namasyas ca dvadasasthasu murti?u /
bhaktimadbhir narair nitya? tadgatenantaratmana // BrP_30.43 //
ity eva? dvadasadityan namask?tva tu manava? /
nitya? srutva pa?hitva ca suryaloke mahiyate // BrP_30.44 //
{munaya ucu?: }
yadi tavad aya? suryas cadideva? sanatana? /
tata? kasmat tapas tepe varepsu? prak?to yatha // BrP_30.45 //
{brahmovaca: }
etad va? sa?pravak?yami para? guhya? vibhavaso? /
p???a? mitre?a yat purva? naradaya mahatmane // BrP_30.46 //
pra? mayoktas tu yu?mabhya? raver dvadasa murtaya? /
mitras ca varu?as cobhau tasa? tapasi sa?sthitau // BrP_30.47 //
abbhak?o varu?as tasa? tasthau pascimasagare /
mitro mitravane casmin vayubhak?o 'bhavat tada // BrP_30.48 //
atha merugire? s??gat pracyuto gandhamadanat /
naradas tu mahayogi sarva?l loka?s caran vasi // BrP_30.49 //
ajagamatha tatraiva yatra mitro 'carat tapa? /
ta? d???va tu tapasyanta? tasya kautuhala? hy abhut // BrP_30.50 //
yo 'k?ayas cavyayas caiva vyaktavyakta? sanatana? /
dh?tam ekatmaka? yena trailokya? sumahatmana // BrP_30.51 //
ya? pita sarvadevana? para?am api ya? para? /
ayajad devata? kas tu pit?n va kan asau yajet /
iti sa?cintya manasa ta? deva? narado 'bravit // BrP_30.52 //
{narada uvaca: }
vede?u sapura?e?u sa?gopa?ge?u giyase /
tvam aja? sasvato dhata tva? nidhanam anuttamam // BrP_30.53 //
bhuta? bhavya? bhavac caiva tvayi sarva? prati??hitam /
catvaras casrama deva g?hasthadyas tathaiva hi // BrP_30.54 //
yajanti tvam aharahas tva? murtitva? samasritam /
pita mata ca sarvasya daivata? tva? hi sasvatam // BrP_30.55 //
yajase pitara? ka? tva? deva? vapi na vidmahe //* BrP_30.56 //
{mitra uvaca: }
avacyam etad vaktavya? para? guhya? sanatanam /
tvayi bhaktimati brahman pravak?yami yathatatham // BrP_30.57 //
yat tat suk?mam avijeyam avyaktam acala? dhruvam /
indriyair indriyarthais ca sarvabhutair vivarjitam // BrP_30.58 //
sa hy antaratma bhutana? k?etrajas caiva kathyate /
trigu?ad vyatirikto 'sau puru?as caiva kalpita? // BrP_30.59 //
hira?yagarbho bhagavan saiva buddhir iti sm?ta? /
mahan iti ca yoge?u pradhanam iti kathyate // BrP_30.60 //
sa?khye ca kathyate yoge namabhir bahudhatmaka? /
sa ca trirupo visvatma sarvo 'k?ara iti sm?ta? // BrP_30.61 //
dh?tam ekatmaka? tena trailokyam idam atmana /
asarira? sarire?u sarve?u nivasaty asau // BrP_30.62 //
vasann api sarire?u na sa lipyeta karmabhi? /
mamantaratma tava ca ye canye dehasa?sthita? // BrP_30.63 //
sarve?a? sak?ibhuto 'sau na grahya? kenacit kvacit /
sagu?o nirgu?o visvo janagamyo hy asau sm?ta? // BrP_30.64 //
sarvata?pa?ipadanta? sarvatok?isiromukha? /

sarvata?srutima?l loke sarvam av?tya ti??hati // BrP_30.65 //


visvamurdha visvabhujo visvapadak?inasika? /
ekas carati vai k?etre svairacari yathasukham // BrP_30.66 //
k?etra?iha sarira?i te?a? caiva yathasukham /
tani vetti sa yogatma tata? k?etraja ucyate // BrP_30.67 //
avyakte ca pure sete puru?as tena cocyate /
visva? bahuvidha? jeya? sa ca sarvatra ucyate // BrP_30.68 //
tasmat sa bahurupatvad visvarupa iti sm?ta? /
tasyaikasya mahattva? hi sa caika? puru?a? sm?ta? // BrP_30.69 //
mahapuru?asabda? hi bibharty eka? sanatana? /
sa tu vidhikriyayatta? s?jaty atmanam atmana // BrP_30.70 //
satadha sahasradha caiva tatha satasahasradha /
ko?isas ca karoty e?a pratyagatmanam atmana // BrP_30.71 //
akasat patita? toya? yati svadvantara? yatha /
bhume rasavise?e?a tatha gu?arasat tu sa? // BrP_30.72 //
eka eva yatha vayur dehe?v eva hi pacadha /
ekatva? ca p?thaktva? ca tatha tasya na sa?saya? // BrP_30.73 //
sthanantaravise?ac ca yathagnir labhate param /
sa?ja? tatha mune so 'ya? brahmadi?u tathapnuyat // BrP_30.74 //
yatha dipasahasra?i dipa eka? prasuyate /
tatha rupasahasra?i sa eka? sa?prasuyate // BrP_30.75 //
yada sa budhyaty atmana? tada bhavati kevala? /
ekatvapralaye casya bahutva? ca pravartate // BrP_30.76 //
nitya? hi nasti jagati bhuta? sthavaraja?gamam /
ak?ayas caprameyas ca sarvagas ca sa ucyate // BrP_30.77 //
tasmad avyaktam utpanna? trigu?a? dvijasattama? /
avyaktavyaktabhavastha ya sa prak?tir ucyate // BrP_30.78 //
ta? yoni? brahma?o viddhi yo 'sau sadasadatmaka? /
loke ca pujyate yo 'sau daive pitrye ca karma?i // BrP_30.79 //
nasti tasmat paro hy anya? pita devo 'pi va dvija? /
atmana sa tu vijeyas tatas ta? pujayamy aham // BrP_30.80 //
svarge?v api hi ye kecit ta? namasyanti dehina? /
tena gacchanti devar?e tenoddi??aphala? gatim // BrP_30.81 //
ta? deva? svasramasthas ca nanamurtisamasrita? /
bhaktya sa?pujayanty adya? gatis cai?a? dadati sa? // BrP_30.82 //
sa hi sarvagatas caiva nirgu?as caiva kathyate /
eva? matva yathajana? pujayami divakaram // BrP_30.83 //
ye ca tadbhavita loka ekatattva? samasrita? /
etad apy adhika? te?a? yad eka? pravisanty uta // BrP_30.84 //
iti guhyasamuddesas tava narada kirtita? /
asmadbhaktyapi devar?e tvayapi parama? sm?tam // BrP_30.85 //
surair va munibhir vapi pura?air varada? sm?tam /
sarve ca paramatmana? pujayanti divakaram // BrP_30.86 //
{brahmovaca: }
evam etat purakhyata? naradaya tu bhanuna /
mayapi ca samakhyata katha bhanor dvijottama? // BrP_30.87 //
idam akhyanam akhyeya? mayakhyata? dvijottama? /
na hy anadityabhaktaya ida? deya? kadacana // BrP_30.88 //
yas caitac chravayen nitya? yas caiva s??uyan nara? /
sa sahasrarci?a? deva? pravisen natra sa?saya? // BrP_30.89 //
mucyetartas tatha rogac chrutvemam adita? katham /
jijasur labhate jana? gatim i??a? tathaiva ca // BrP_30.90 //
k?a?ena labhate 'dhvanam ida? ya? pa?hate mune /
yo ya? kamayate kama? sa ta? prapnoty asa?sayam // BrP_30.91 //
tasmad bhavadbhi? satata? smartavyo bhagavan ravi? /
sa ca dhata vidhata ca sarvasya jagata? prabhu? // BrP_30.92 //
{brahmovaca: }
adityamulam akhila? trailokya? munisattama? /
bhavaty asmaj jagat sarva? sadevasuramanu?am // BrP_31.1 //
rudropendramahendra?a? viprendratridivaukasam /

mahadyutimata? caiva tejo 'ya? sarvalaukikam // BrP_31.2 //


sarvatma sarvalokeso devadeva? prajapati? /
surya eva trilokasya mula? paramadaivatam // BrP_31.3 //
agnau prastahuti? samyag adityam upati??hate /
adityaj jayate v???ir v???er anna? tata? praja? // BrP_31.4 //
suryat prasuyate sarva? tatra caiva praliyate /
bhavabhavau hi lokanam adityan ni?s?tau pura // BrP_31.5 //
etat tu dhyanina? dhyana? mok?as capy e?a mok?i?am /
tatra gacchanti nirva?a? jayante 'smat puna? puna? // BrP_31.6 //
k?a?a muhurta divasa nisa pak?as ca nityasa? /
masa? sa?vatsaras caiva ?tavas ca yugani ca // BrP_31.7 //
athadityad ?te hy e?a? kalasa?khya na vidyate /
kalad ?te na niyamo nagnau vihara?akriya // BrP_31.8 //
?tunam avibhagas ca tata? pu?paphala? kuta? /
kuto vai sasyani?pattis t??au?adhiga?a? kuta? // BrP_31.9 //
abhavo vyavahara?a? jantuna? divi ceha ca /
jagatprabhavad visate bhaskarad varitaskarat // BrP_31.10 //
nav???ya tapate suryo nav???ya parisu?yati /
nav???ya paridhi? dhatte vari?a dipyate ravi? // BrP_31.11 //
vasante kapila? suryo gri?me kacanasa?nibha? /
sveto var?asu var?ena pa??u? saradi bhaskara? // BrP_31.12 //
hemante tamravar?abha? sisire lohito ravi? /
iti var?a? samakhyata? suryasya ?tusa?bhava? // BrP_31.13 //
?tusvabhavavar?ais ca surya? k?emasubhik?ak?t /
athadityasya namani samanyani dvijottama? // BrP_31.14 //
dvadasaiva p?thaktvena tani vak?yamy ase?ata? /
aditya? savita suryo mihiro 'rka? prabhakara? // BrP_31.15 //
marta??o bhaskaro bhanus citrabhanur divakara? /
ravir dvadasabhis te?a? jeya? samanyanamabhi? // BrP_31.16 //
vi??ur dhata bhaga? pu?a mitrendrau varu?o 'ryama /
vivasvan a?suma?s tva??a parjanyo dvadasa? sm?ta? // BrP_31.17 //
ity ete dvadasaditya? p?thaktvena vyavasthita? /
utti??hanti sada hy ete masair dvadasabhi? kramat // BrP_31.18 //
vi??us tapati caitre tu vaisakhe caryama tatha /
vivasva jye??hamase tu a?a?he ca?suman sm?ta? // BrP_31.19 //
parjanya? srava?e masi varu?a? prau??hasa?jake /
indra asvayuje masi dhata tapati karttike // BrP_31.20 //
margasir?e tatha mitra? pau?e pu?a divakara? /
maghe bhagas tu vijeyas tva??a tapati phalgune // BrP_31.21 //
satair dvadasabhir vi??u rasmibhir dipyate sada /
dipyate gosahasre?a satais ca tribhir aryama // BrP_31.22 //
dvi?saptakair vivasva?s tu a?suman pacabhis tribhi? /
vivasvan iva parjanyo varu?as caryama tatha // BrP_31.23 //
mitravad bhagava?s tva??a sahasre?a satena ca /
indras tu dvigu?ai? ?a?bhir dhataikadasabhi? satai? // BrP_31.24 //
sahasre?a tu mitro vai pu?a tu navabhi? satai? /
uttaropakrame 'rkasya vardhante rasmayas tatha // BrP_31.25 //
dak?i?opakrame bhuyo hrasante suryarasmaya? /
eva? rasmisahasra? tu suryalokad anugraham // BrP_31.26 //
eva? namna? caturvi?sad eka e?a? prakirtita? /
vistare?a sahasra? tu punar anyat prakirtitam // BrP_31.27 //
{munaya ucu?: }
ye tannamasahasre?a stuvanty arka? prajapate /
te?a? bhavati ki? pu?ya? gatis ca paramesvara // BrP_31.28 //
{brahmovaca: }
s??udhva? munisardula? sarabhuta? sanatanam /
ala? namasahasre?a pa?hann eva? stava? subham // BrP_31.29 //
yani namani guhyani pavitra?i subhani ca /
tani va? kirtayi?yami s??udhva? bhaskarasya vai // BrP_31.30 //
vikartano vivasva?s ca marta??o bhaskaro ravi? /

lokaprakasaka? srima?l lokacak?ur mahesvara? // BrP_31.31 //


lokasak?i trilokesa? karta harta tamisraha /
tapanas tapanas caiva suci? saptasvavahana? // BrP_31.32 //
gabhastihasto brahma ca sarvadevanamask?ta? /
ekavi?sati ity e?a stava i??a? sada rave? // BrP_31.33 //
sarirarogyadas caiva dhanav?ddhiyasaskara? /
stavaraja iti khyatas tri?u loke?u visruta? // BrP_31.34 //
ya etena dvijasre??ha dvisa?dhye 'stamanodaye /
stauti surya? sucir bhutva sarvapapai? pramucyate // BrP_31.35 //
manasa? vacika? vapi dehaja? karmaja? tatha /
ekajapyena tat sarva? nasyaty arkasya sa?nidhau // BrP_31.36 //
ekajapyas ca homas ca sa?dhyopasanam eva ca /
dhupamantrarghyamantras ca balimantras tathaiva ca // BrP_31.37 //
annapradane dane ca pra?ipate pradak?i?e /
pujito 'ya? mahamantra? sarvapapahara? subha? // BrP_31.38 //
tasmad yuya? prayatnena stavenanena vai dvija? /
stuvidhva? varada? deva? sarvakamaphalapradam // BrP_31.39 //
{munaya ucu?: }
nirgu?a? sasvato devas tvaya prokto divakara? /
punar dvadasadha jata? sruto 'smabhis tvayodita? // BrP_32.1 //
sa katha? tejaso rasmi? striya garbhe mahadyuti? /
sa?bhuto bhaskaro jatas tatra na? sa?sayo mahan // BrP_32.2 //
{brahmovaca: }
dak?asya hi suta? sre??ha babhuvu? ?a??i? sobhana? /
aditir ditir danus caiva vinatadyas tathaiva ca // BrP_32.3 //
dak?as ta? pradadau kanya? kasyapaya trayodasa /
aditir janayam asa deva?s tribhuvanesvaran // BrP_32.4 //
daityan ditir danus cogran danavan baladarpitan /
vinatadyas tatha canya? su?uvu? sthanuja?gaman // BrP_32.5 //
tasyatha putradauhitrai? pautradauhitrakadibhi? /
vyaptam etaj jagat sarva? te?a? tasa? ca vai mune // BrP_32.6 //
te?a? kasyapaputra?a? pradhana devataga?a? /
sattvika rajasas canye tamasas ca ga?a? sm?ta? // BrP_32.7 //
devan yajabhujas cakre tatha tribhuvanesvaran /
sra??a brahmavida? sre??ha? parame??hi prajapati? // BrP_32.8 //
tan abadhanta sahita? sapatnyad daityadanava? /
tato nirak?tan putran daiteyair danavais tatha // BrP_32.9 //
hata? tribhuvana? d???va aditir munisattama? /
acchinad yajabhaga?s ca k?udha sa?pi?itan bh?sam // BrP_32.10 //
aradhanaya savitu? para? yatna? pracakrame /
ekagra niyatahara para? niyamam asthita /
tu??ava tejasa? rasi? gaganastha? divakaram // BrP_32.11 //
{aditir uvaca: }
namas tubhya? para? suk?ma? supu?ya? bibhrate 'tulam /
dhama dhamavatam isa? dhamadhara? ca sasvatam // BrP_32.12 //
jagatam upakaraya tvam aha? staumi gopate /
adadanasya yad rupa? tivra? tasmai namamy aham // BrP_32.13 //
grahitum a??amasena kalenambumaya? rasam /
bibhratas tava yad rupam atitivra? natasmi tat // BrP_32.14 //
sametam agnisomabhya? namas tasmai gu?atmane /
yad rupam ?gyaju?samnam aikyena tapate tava // BrP_32.15 //
visvam etat trayisa?ja? namas tasmai vibhavaso /
yat tu tasmat para? rupam om ity uktvabhisa?hitam /
asthula? sthulam amala? namas tasmai sanatana // BrP_32.16 //
{brahmovaca: }
eva? sa niyata devi cakre stotram aharnisam /
nirahara vivasvantam ariradhayi?ur dvija? // BrP_32.17 //
tata? kalena mahata bhagava?s tapano dvija? /
pratyak?atam agat tasya dak?aya?ya dvijottama? // BrP_32.18 //
sa dadarsa mahaku?a? tejaso 'mbarasa?v?tam /

bhumau ca sa?sthita? bhasvaj- jvalabhir atidurd?sam /


ta? d???va ca tato devi sadhvasa? parama? gata // BrP_32.19 //
{aditir uvaca: }
jagadadya prasideti na tva? pasyami gopate /
prasada? kuru pasyeya? yad rupa? te divakara /
bhaktanukampaka vibho tvadbhaktan pahi me sutan // BrP_32.21 //
{brahmovaca: }
tata? sa tejasas tasmad avirbhuto vibhavasu? /
ad?syata tadadityas taptatamropama? prabhu? // BrP_32.22 //
tatas ta? pra?ata? devi? tasyasa?darsane dvija? /
praha bhasvan v??u?vaika? vara? matto yam icchasi // BrP_32.23 //
pra?ata sirasa sa tu janupi?itamedini /
pratyuvaca vivasvanta? varada? samupasthitam // BrP_32.24 //
{aditir uvaca: }
deva prasida putra?a? h?ta? tribhuvana? mama /
yajabhagas ca daiteyair danavais ca baladhikai? // BrP_32.25 //
tannimitta? prasada? tva? kuru?va mama gopate /
a?sena te?a? bhrat?tva? gatva tan nasaye ripun // BrP_32.26 //
yatha me tanaya bhuyo yajabhagabhuja? prabho /
bhaveyur adhipas caiva trailokyasya divakara // BrP_32.27 //
tathanukalpa? putra?a? suprasanno rave mama /
kuru prasannartihara karya? karta tvam ucyate // BrP_32.28 //
{brahmovaca: }
tatas tam aha bhagavan bhaskaro varitaskara? /
pra?atam aditi? vipra? prasadasumukho vibhu? // BrP_32.29 //
{surya uvaca: }
sahasra?sena te garbha? sa?bhuyaham ase?ata? /
tvatputrasatrun dak?o 'ha? nasayamy asu nirv?ta? // BrP_32.30 //
{brahmovaca: }
ity uktva bhagavan bhasvan antardhanam upagata? /
niv?tta sapi tapasa? sa?praptakhilavachita // BrP_32.31 //
tato rasmisahasrat tu su?umnakhyo rave? kara? /
tata? sa?vatsarasyante tatkamapura?aya sa? // BrP_32.32 //
nivasa? savita cakre devamatus tadodare /
k?cchracandraya?adi?s ca sa cakre susamahita // BrP_32.33 //
sucina dharayamy ena? divya? garbham iti dvija? /
tatas ta? kasyapa? praha ki?citkopaplutak?aram // BrP_32.34 //
{kasyapa uvaca: }
ki? marayasi garbha??am iti nityopavasini /
{brahmovaca: }
sa ca ta? praha garbha??am etat pasyeti kopana /
na marita? vipak?a?a? m?tyur eva bhavi?yati // BrP_32.35 //
ity uktva ta? tada garbham utsasarja surara?i? /
jajvalyamana? tejobhi? patyur vacanakopita // BrP_32.36 //
ta? d???va kasyapo garbham udyadbhaskaravarcasam /
tu??ava pra?ato bhutva vagbhir adyabhir adarat // BrP_32.37 //
sa?stuyamana? sa tada garbha??at praka?o 'bhavat /
padmapattrasavar?abhas tejasa vyaptadi?mukha? // BrP_32.38 //
athantarik?ad abha?ya kasyapa? munisattamam /
satoyameghagambhira vag uvacasariri?i // BrP_32.39 //
{vag uvaca: }
marita?tepata? proktam etad a??a? tvayadite? /
tasman mune sutas te 'ya? marta??akhyo bhavi?yati // BrP_32.40 //
hani?yaty asura?s caya? yajabhagaharan arin /
deva nisamyeti vaco gaganat samupagatam // BrP_32.41 //
prahar?am atula? yata danavas ca hataujasa? /
tato yuddhaya daiteyan ajuhava satakratu? // BrP_32.42 //
saha devair muda yukto danavas ca tam abhyayu? /
te?a? yuddham abhud ghora? devanam asurai? saha // BrP_32.43 //
sastrastrav???isa?dipta- samastabhuvanantaram /

tasmin yuddhe bhagavata marta??ena nirik?ita? // BrP_32.44 //


tejasa dahyamanas te bhasmibhuta mahasura? /
tata? prahar?am atula? prapta? sarve divaukasa? // BrP_32.45 //
tu??uvus tejasa? yoni? marta??am aditi? tatha /
svadhikara?s tata? prapta yajabhaga?s ca purvavat // BrP_32.46 //
bhagavan api marta??a? svadhikaram athakarot /
kadambapu?pavad bhasvan adhas cordhva? ca rasmibhi? /
v?to 'gnipi??asad?so dadhre natisphu?a? vapu? // BrP_32.47 //
{munaya ucu?: }
katha? kantatara? pascad rupa? sa?labdhavan ravi? /
kadambagolakakara? tan me bruhi jagatpate // BrP_32.48 //
{brahmovaca: }
tva??a tasmai dadau kanya? sa?ja? nama vivasvate /
prasadya pra?ato bhutva visvakarma prajapati? // BrP_32.49 //
tri?y apatyany asau tasya? janayam asa gopati? /
dvau putrau sumahabhagau kanya? ca yamuna? tatha // BrP_32.50 //
yat tejo 'bhyadhika? tasya marta??asya vivasvata? /
tenatitapayam asa tri?l lokan sacaracaran // BrP_32.51 //
tad rupa? golakakara? d???va sa?ja vivasvata? /
asahanti mahat teja? sva? chaya? vakyam abravit // BrP_32.52 //
{sa?jovaca: }
aha? yasyami bhadra? te svam eva bhavana? pitu? /
nirvikara? tvayatraiva stheya? macchasanac chubhe // BrP_32.53 //
imau ca balakau mahya? kanya ca varavar?ini /
sa?bhavya naiva cakhyeyam ida? bhagavate tvaya // BrP_32.54 //
{chayovaca: }
a kacagraha?ad devi a sapan naiva karhicit /
akhyasyami mata? tubhya? gamyata? yatra vachitam // BrP_32.55 //
ity ukta vri?ita sa?ja jagama pit?mandiram /
vatsara?a? sahasra? tu vasamana pitur g?he // BrP_32.56 //
bhartu? samipa? yahiti pitrokta sa puna? puna? /
agacchad va?ava bhutva kurun athottara?s tata? // BrP_32.57 //
tatra tepe tapa? sadhvi nirahara dvijottama? /
pitu? samipa? yataya? sa?jaya? vakyatatpara // BrP_32.58 //
tadrupadhari?i chaya bhaskara? samupasthita /
tasya? ca bhagavan surya? sa?jeyam iti cintayan // BrP_32.59 //
tathaiva janayam asa dvau putrau kanyaka? tatha /
sa?ja tu parthivi te?am atmajana? tathakarot // BrP_32.60 //
sneha? na purvajatana? tatha k?tavati tu sa /
manus tat k?antava?s tasya yamas tasya na cak?ame // BrP_32.61 //
bahudha pi?yamanas tu pitu? patya sudu?khita? /
sa vai kopac ca balyac ca bhavino 'rthasya vai balat /
pada sa?tarjayam asa na tu dehe nyapatayat // BrP_32.62 //
{chayovaca: }
pada tarjayase yasmat pitur bharya? gariyasim /
tasmat tavai?a cara?a? pati?yati na sa?saya? // BrP_32.63 //
{brahmovaca: }
yamas tu tena sapena bh?sa? pi?itamanasa? /
manuna saha dharmatma pitre sarva? nyavedayat // BrP_32.64 //
{yama uvaca: }
snehena tulyam asmasu mata deva na vartate /
vis?jya jyayasa? bhaktya kaniya?sa? bubhu?ati // BrP_32.65 //
tasya? mayodyata? pado na tu dehe nipatita? /
balyad va yadi va mohat tad bhavan k?antum arhasi // BrP_32.66 //
sapto 'ha? tata kopena jananya tanayo yata? /
tato manye na jananim ima? vai tapata? vara // BrP_32.67 //
tava prasadac cara?o bhagavan na pated yatha /
mat?sapad aya? me 'dya tatha cintaya gopate // BrP_32.68 //
{ravir uvaca: }
asa?saya? mahat putra bhavi?yaty atra kara?am /

yena tvam avisat krodho dharmaja? dharmasilinam // BrP_32.69 //


sarve?am eva sapana? pratighato hi vidyate /
na tu matrabhisaptana? kvacic chapanivartanam // BrP_32.70 //
na sakyam etan mithya tu kartu? matur vacas tava /
ki?cit te 'ha? vidhasyami putrasnehad anugraham // BrP_32.71 //
k?mayo ma?sam adaya prayasyanti mahitalam /
k?ta? tasya vaca? satya? tva? ca trato bhavi?yasi // BrP_32.72 //
{brahmovaca: }
adityas tv abravic chaya? kimartha? tanaye?u vai /
tulye?v apy adhika? sneha eka? prati k?tas tvaya // BrP_32.73 //
nuna? nai?a? tva? janani sa?ja kapi tvam agata /
nirgu?e?v apy apatye?u mata sapa? na dasyati // BrP_32.74 //
sa tatpariharanti ca sapad bhita tada rave? /
kathayam asa v?ttanta? sa srutva svasura? yayau // BrP_32.75 //
sa capi ta? yathanyayam arcayitva tada ravim /
nirdagdhukama? ro?e?a santvayanas tam abravit // BrP_32.76 //
{visvakarmovaca: }
tavatitejasa vyaptam ida? rupa? sudu?saham /
asahanti tu tat sa?ja vane carati vai tapa? // BrP_32.77 //
drak?yate ta? bhavan adya sva? bharya? subhacari?im /
rupartha? bhavato 'ra?ye caranti? sumahat tapa? // BrP_32.78 //
sruta? me brahma?o vakya? tava tejovarodhane /
rupa? nirvartayamy adya tava kanta? divaspate // BrP_32.79 //
{brahmovaca: }
tatas tatheti ta? praha tva??ara? bhagavan ravi? /
tato vivasvato rupa? prag asit parima??alam // BrP_32.80 //
visvakarma tv anujata? sakadvipe vivasvata /
bhramim aropya tatteja?- satanayopacakrame // BrP_32.81 //
bhramatase?ajagata? nabhibhutena bhasvata /
samudradrivanopeta tv aruroha mahi nabha? // BrP_32.82 //
gagana? cakhila? vipra? sacandragrahatarakam /
adhogata? mahabhaga babhuvak?iptam akulam // BrP_32.83 //
vik?iptasalila? sarve babhuvus ca tathar?ava? /
vyabhidyanta mahasaila? sir?asanunibandhana? // BrP_32.84 //
dhruvadhara?y ase?a?i dhi??yani munisattama? /
tru?yadrasminibandhini bandhanani adho yayu? // BrP_32.85 //
vegabhrama?asa?pata- vayuk?ipta? sahasrasa? /
vyasiryanta mahamegha ghoraravaviravi?a? // BrP_32.86 //
bhasvadbhrama?avibhranta- bhumyakasarasatalam /
jagad akulam atyartha? tadasin munisattama? // BrP_32.87 //
trailokyam akula? vik?ya bhramama?a? surar?aya? /
devas ca brahma?a sardha? bhasvantam abhitu??uvu? // BrP_32.88 //
adidevo 'si devana? jatas tva? bhutaye bhuva? /
sargasthityantakale?u tridha bhedena ti??hasi // BrP_32.89 //
svasti te 'stu jagannatha gharmavar?adivakara /
indradayas tada deva likhyamanam athastuvan // BrP_32.90 //
jaya deva jagatsvami jayase?ajagatpate /
??ayas ca tata? sapta vasi??hatripurogama? // BrP_32.91 //
tu??uvur vividhai? stotrai? svasti svastitivadina? /
vedoktibhir athagryabhir valakhilyas ca tu??uvu? // BrP_32.92 //
agnir adyas ca bhasvanta? likhyamana? muda yuta? /
tva? natha mok?i?a? mok?o dhyeyas tva? dhyanina? para? // BrP_32.93 //
tva? gati? sarvabhutana? karmaka??avivartinam /
sa?pujyas tva? tu devesa sa? no 'stu jagata? pate // BrP_32.94 //
sa? no 'stu dvipade nitya? sa? nas castu catu?pade /
tato vidyadharaga?a yak?arak?asapannaga? // BrP_32.95 //
k?tajalipu?a? sarve sirobhi? pra?ata ravim /
ucus te vividha vaco mana?srotrasukhavaha? // BrP_32.96 //
sahya? bhavatu tejas te bhutana? bhutabhavana /
tato hahahuhus caiva naradas tumburus tatha // BrP_32.97 //

upagayitum arabdha gandharvakusala ravim /


?a?jamadhyamagandhara- ganatrayavisarada? // BrP_32.98 //
murchanabhis ca talais ca sa?prayogai? sukhapradam /
visvaci ca gh?taci ca urvasy atha tilottama? // BrP_32.99 //
menaka sahajanya ca rambha capsarasa? vara /
nan?tur jagatam ise likhyamane vibhavasau // BrP_32.100 //
bhavahavavilasadyan kurvatyo 'bhinayan bahun /
pravadyanta tatas tatra vi?a ve?vadijharjhara? // BrP_32.101 //
pa?ava? pu?karas caiva m?da?ga? pa?ahanaka? /
devadundubhaya? sa?kha? sataso 'tha sahasrasa? // BrP_32.102 //
gayadbhis caiva n?tyadbhir gandharvair apsaroga?ai? /
turyavaditragho?ais ca sarva? kolahalik?tam // BrP_32.103 //
tata? k?tajalipu?a bhaktinamratmamurtaya? /
likhyamana? sahasra?su? pra?emu? sarvadevata? // BrP_32.104 //
tata? kolahale tasmin sarvadevasamagame /
tejasa? satana? cakre visvakarma sanai? sanai? // BrP_32.105 //
ajanulikhitas casau nipu?a? visvakarma?a /
nabhyanandat tu likhana? tatas tenavatarita? // BrP_32.106 //
na tu nirbhartsita? rupa? tejaso hananena tu /
kantat kantatara? rupam adhika? susubhe tata? // BrP_32.107 //
iti himajalagharmakalahetor BrP_32.108a
harakamalasanavi??usa?stutasya BrP_32.108b
tadupari likhana? nisamya bhanor BrP_32.108c
vrajati divakaralokam ayu?o 'nte BrP_32.108d
eva? janma rave? purva? babhuva munisattama? /
rupa? ca parama? tasya maya sa?parikirtitam // BrP_32.109 //
{munaya ucu?: }
bhuyo 'pi kathayasmaka? katha? suryasamasritam /
na t?ptim adhigacchama? s??vantas ta? katha? subham // BrP_33.1 //
yo 'ya? dipto mahateja vahnirasisamaprabha? /
etad veditum icchama? prabhavo 'sya kuta? prabho // BrP_33.2 //
{brahmovaca: }
tamobhute?u loke?u na??e sthavaraja?game /
prak?ter gu?ahetus tu purva? buddhir ajayata // BrP_33.3 //
aha?karas tato jato mahabhutapravartaka? /
vayvagnir apa? kha? bhumis tatas tv a??am ajayata // BrP_33.4 //
tasminn a??e tv ime loka? sapta caiva prati??hita? /
p?thivi saptabhir dvipai? samudrais caiva saptabhi? // BrP_33.5 //
tatraivavasthito hy asid aha? vi??ur mahesvara? /
vimu?has tamasa? sarve pradhyayanti tam isvaram // BrP_33.6 //
tato vai sumahateja? pradurbhutas tamonuda? /
dhyanayogena casmabhir vijata? savita tada // BrP_33.7 //
jatva ca paramatmana? sarva eva p?thak p?thak /
divyabhi? stutibhir deva? stuto 'smabhis tadesvara? // BrP_33.8 //
adidevo 'si devanam aisvaryac ca tvam isvara? /
adikartasi bhutana? devadevo divakara? // BrP_33.9 //
jivana? sarvabhutana? devagandharvarak?asam /
muniki?narasiddhana? tathaivoragapak?i?am // BrP_33.10 //
tva? brahma tva? mahadevas tva? vi??us tva? prajapati? /
vayur indras ca somas ca vivasvan varu?as tatha // BrP_33.11 //
tva? kala? s???ikarta ca harta bharta tatha prabhu? /
sarita? sagara? saila vidyudindradhanu??i ca // BrP_33.12 //
pralaya? prabhavas caiva vyaktavyakta? sanatana? /
isvarat parato vidya vidyaya? parata? siva? // BrP_33.13 //
sivat parataro devas tvam eva paramesvara? /
sarvata?pa?ipadanta? sarvatok?isiromukha? // BrP_33.14 //
sahasra?su? sahasrasya? sahasracara?ek?a?a? /
bhutadir bhur bhuva? svas ca maha? satya? tapo jana? // BrP_33.15 //
pradipta? dipana? divya? sarvalokaprakasakam /
durnirik?a? surendra?a? yad rupa? tasya te nama? // BrP_33.16 //

surasiddhaga?air ju??a? bh?gvatripulahadibhi? /


stuta? paramam avyakta? yad rupa? tasya te nama? // BrP_33.17 //
vedya? vedavida? nitya? sarvajanasamanvitam /
sarvadevatidevasya yad rupa? tasya te nama? // BrP_33.18 //
visvak?d visvabhuta? ca vaisvanarasurarcitam /
visvasthitam acintya? ca yad rupa? tasya te nama? // BrP_33.19 //
para? yajat para? vedat para? lokat para? diva? /
paramatmety abhikhyata? yad rupa? tasya te nama? // BrP_33.20 //
avijeyam analak?yam adhyanagatam avyayam /
anadinidhana? caiva yad rupa? tasya te nama? // BrP_33.21 //
namo nama? kara?akara?aya BrP_33.22a
namo nama? papavimocanaya BrP_33.22b
namo namas te ditijardanaya BrP_33.22c
namo namo rogavimocanaya BrP_33.22d
namo nama? sarvavarapradaya BrP_33.23a
namo nama? sarvasukhapradaya BrP_33.23b
namo nama? sarvadhanapradaya BrP_33.23c
namo nama? sarvamatipradaya BrP_33.23d
stuta? sa bhagavan eva? taijasa? rupam asthita? /
uvaca vaca kalya?ya ko varo va? pradiyatam // BrP_33.24 //
{deva ucu?: }
tavatitaijasa? rupa? na kascit so?hum utsahet /
sahaniya? tad bhavatu hitaya jagata? prabho // BrP_33.25 //
evam astv iti so 'py uktva bhagavan adik?t prabhu? /
lokana? karyasiddhyartha? gharmavar?ahimaprada? // BrP_33.26 //
tata? sa?khyas ca yogas ca ye canye mok?aka?k?i?a? /
dhyayanti dhyayino deva? h?dayastha? divakaram // BrP_33.27 //
sarvalak?a?ahino 'pi yukto va sarvapatakai? /
sarva? ca tarate papa? devam arka? samasrita? // BrP_33.28 //
agnihotra? ca vedas ca yajas ca bahudak?i?a? /
bhanor bhaktinamaskara- kala? narhanti ?o?asim // BrP_33.29 //
tirthana? parama? tirtha? ma?galana? ca ma?galam /
pavitra? ca pavitra?a? prapadyante divakaram // BrP_33.30 //
sakradyai? sa?stuta? deva? ye namasyanti bhaskaram /
sarvakilbi?anirmukta? suryaloka? vrajanti te // BrP_33.31 //
{munaya ucu?: }
cirat prabh?ti no brahma srotum iccha pravartate /
namnam a??asata? bruhi yat tvayokta? pura rave? // BrP_33.32 //
{brahmovaca: }
a??ottarasata? namna? s??udhva? gadato mama /
bhaskarasya para? guhya? svargamok?aprada? dvija? // BrP_33.33 //
o? suryo 'ryama bhagas tva??a pu?arka? savita ravi? /
gabhastiman aja? kalo m?tyur dhata prabhakara? // BrP_33.34 //
p?thivy apas ca tejas ca kha? vayus ca paraya?am /
somo b?haspati? sukro budho '?garaka eva ca // BrP_33.35 //
indro vivasvan dipta?su? suci? sauri? sanaiscara? /
brahma vi??us ca rudras ca skando vaisrava?o yama? // BrP_33.36 //
vaidyuto ja?haras cagnir aindhanas tejasa? pati? /
dharmadhvajo vedakarta veda?go vedavahana? // BrP_33.37 //
k?ta? treta dvaparas ca kali? sarvamarasraya? /
kalaka??hamuhurtas ca k?apa yamas tatha k?a?a? // BrP_33.38 //
sa?vatsarakaro 'svattha? kalacakro vibhavasu? /
puru?a? sasvato yogi vyaktavyakta? sanatana? // BrP_33.39 //
kaladhyak?a? prajadhyak?o visvakarma tamonuda? /
varu?a? sagaro '?sas ca jimuto jivano 'riha // BrP_33.40 //
bhutasrayo bhutapati? sarvalokanamask?ta? /
sra??a sa?vartako vahni? sarvasyadir alolupa? // BrP_33.41 //
ananta? kapilo bhanu? kamada? sarvatomukha? /
jayo visalo varada? sarvabhutani?evita? // BrP_33.42 //
mana? supar?o bhutadi? sighraga? pra?adhara?a? /

dhanvantarir dhumaketur adidevo 'dite? suta? // BrP_33.43 //


dvadasatma ravir dak?a? pita mata pitamaha? /
svargadvara? prajadvara? mok?advara? trivi??apam // BrP_33.44 //
dehakarta prasantatma visvatma visvatomukha? /
caracaratma suk?matma maitreya? karu?anvita? // BrP_33.45 //
etad vai kirtaniyasya suryasyamitatejasa? /
namnam a??asata? ramya? maya prokta? dvijottama? // BrP_33.46 //
suraga?apit?yak?asevita? hy BrP_33.47a
asuranisakarasiddhavanditam BrP_33.47b
varakanakahutasanaprabha? BrP_33.47c
pra?ipatito 'smi hitaya bhaskaram BrP_33.47d
suryodaye ya? susamahita? pa?het BrP_33.48a
sa putradaran dhanaratnasa?cayan BrP_33.48b
labheta jatismarata? nara? sa tu BrP_33.48c
sm?ti? ca medha? ca sa vindate param BrP_33.48d
ima? stava? devavarasya yo nara? BrP_33.49a
prakirtayec chuddhamana? samahita? BrP_33.49b
vimucyate sokadavagnisagaral BrP_33.49c
labheta kaman manasa yathepsitan BrP_33.49d
{brahmovaca: }
yo 'sau sarvagato devas tripuraris trilocana? /
umapriyakaro rudras candrardhak?tasekhara? // BrP_34.1 //
vidravya vibudhan sarvan siddhavidyadharan ??in /
gandharvayak?anaga?s ca tathanya?s ca samagatan // BrP_34.2 //
jaghana purva? dak?asya yajato dhara?itale /
yaja? sam?ddha? ratna?hya? sarvasa?bharasa?bh?tam // BrP_34.3 //
yasya pratapasa?trasta? sakradyas tridivaukasa? /
santi? na lebhire vipra? kailasa? sara?a? gata? // BrP_34.4 //
sa aste tatra varada? sulapa?ir v??adhvaja? /
pinakapa?ir bhagavan dak?ayajavinasana? // BrP_34.5 //
mahadevo 'kale dese k?ttivasa v??adhvaja? /
ekamrake munisre??ha? sarvakamaprado hara? // BrP_34.6 //
{munaya ucu?: }
kimartha? sa bhavo deva? sarvabhutahite rata? /
jaghana yaja? dak?asya devai? sarvair ala?k?tam // BrP_34.7 //
na hy alpa? kara?a? tatra prabho manyamahe vayam /
srotum icchamahe bruhi para? kautuhala? hi na? // BrP_34.8 //
{brahmovaca: }
dak?asyasann a??a kanya yas caiva? patisa?gata? /
svebhyo g?hebhyas caniya ta? pitabhyarcayad g?he // BrP_34.9 //
tatas tv abhyarcita vipra nyavasa?s ta? pitur g?he /
tasa? jye??ha sati nama patni ya tryambakasya vai // BrP_34.10 //
najuhavatmaja? ta? vai dak?o rudram abhidvi?an /
akarot sa?nati? dak?e na ca ka?cin mahesvara? // BrP_34.11 //
jamata svasure tasmin svabhavat tejasi sthita? /
tato jatva sati sarvas tas tu prapta? pitur g?ham // BrP_34.12 //
jagama sapy anahuta sati tu svapitur g?ham /
tabhyo hina? pita cakre satya? pujam asa?matam /
tato 'bravit sa pitara? devi krodhasamakula // BrP_34.13 //
{saty uvaca: }
yaviyasibhya? sre??haha? ki? na pujasi ma? prabho /
asatk?tam avastha? ya? k?tavan asi garhitam /
aha? jye??ha vari??ha ca ma? tva? satkartum arhasi // BrP_34.14 //
{brahmovaca: }
evam ukto 'bravid ena? dak?a? sa?raktalocana? //* BrP_34.15 //
{dak?a uvaca: }
tvatta? sre??ha vari??has ca pujya bala? suta mama /
tasa? ye caiva bhartaras te me bahumata? sati // BrP_34.16 //
brahmi??has ca vratasthas ca mahayoga? sudharmika? /
gu?ais caivadhika? slaghya? sarve te tryambakat sati // BrP_34.17 //

vasi??ho 'tri? pulastyas ca a?gira? pulaha? kratu? /


bh?gur maricis ca tatha sre??ha jamataro mama // BrP_34.18 //
tais capi spardhate sarva? sarve te caiva ta? prati /
tena tva? na bubhu?ami pratikulo hi me bhava? // BrP_34.19 //
ity uktava?s tada dak?a? sa?pramu?hena cetasa /
sapartham atmanas caiva yenokta vai mahar?aya? /
tathokta pitara? sa vai kruddha devi tam abravit // BrP_34.20 //
{saty uvaca: }
va?mana?karmabhir yasmad adu??a? ma? vigarhasi /
tasmat tyajamy aha? deham ima? tata tavatmajam // BrP_34.21 //
{brahmovaca: }
tatas tenapamanena sati du?khad amar?ita /
abravid vacana? devi namask?tya svaya?bhuve // BrP_34.22 //
{saty uvaca: }
yenaham apadeha vai punar dehena bhasvata /
tatrapy aham asa?mu?ha sa?bhuta dharmiki puna? /
gaccheya? dharmapatnitva? tryambakasyaiva dhimata? // BrP_34.23 //
{brahmovaca: }
tatraivatha samasina ru??atmana? samadadhe /
dharayam asa cagneyi? dhara?am atmanatmani // BrP_34.24 //
tata? svatmanam utthapya vayuna samudirita? /
sarva?gebhyo vini?s?tya vahnir bhasma cakara tam // BrP_34.25 //
tad upasrutya nidhana? satya devya? sa suladh?k /
sa?vada? ca tayor buddhva yathatathyena sa?kara? /
dak?asya ca vinasaya cukopa bhagavan prabhu? // BrP_34.26 //
{srisa?kara uvaca: }
yasmad avamata dak?a sahasaivagata sati /
prasastas cetara? sarvas tvatsuta bhart?bhi? saha // BrP_34.27 //
tasmad vaivasvate prapte punar ete mahar?aya? /
utpatsyanti dvitiye vai tava yaje hy ayonija? // BrP_34.28 //
hute vai brahma?a? sattre cak?u?asyantare mano? /
abhivyah?tya saptar?in dak?a? so 'bhyasapat puna? // BrP_34.29 //
bhavita manu?o raja cak?u?asyantare mano? /
pracinabarhi?a? pautra? putras capi pracetasa? // BrP_34.30 //
dak?a ity eva namna tva? mari?aya? jani?yasi /
kanyaya? sakhina? caiva prapte vai cak?u?antare // BrP_34.31 //
aha? tatrapi te vighnam acari?yami durmate /
dharmakamarthayukte?u karmasv iha puna? puna? // BrP_34.32 //
tato vai vyah?to dak?o rudra? so 'bhyasapat puna? //* BrP_34.33 //
{dak?a uvaca: }
yasmat tva? matk?te krura ??in vyah?tavan asi /
tasmat sardha? surair yaje na tva? yak?yanti vai dvija? // BrP_34.34 //
k?tvahuti? tava krura apa? sp?santi karmasu /
ihaiva vatsyase loke diva? hitvayugak?ayat /
tato devais tu te sardha? na tu puja bhavi?yati // BrP_34.35 //
{rudra uvaca: }
caturvar?ya? tu devana? te capy ekatra bhujate /
na bhok?ye sahitas tais tu tato bhok?yamy aha? p?thak // BrP_34.36 //
sarve?a? caiva lokanam adir bhurloka ucyate /
tam aha? dharayamy eka? svecchaya na tavajaya // BrP_34.37 //
tasmin dh?te sarvaloka? sarve ti??hanti sasvata? /
tasmad aha? vasamiha satata? na tavajaya // BrP_34.38 //
{brahmovaca: }
tato 'bhivyah?to dak?o rudre?amitatejasa /
svaya?bhuvi? tanu? tyaktva utpanno manu?e?v iha // BrP_34.39 //
yada g?hapatir dak?o yajanam isvara? prabhu? /
samasteneha yajena so 'yajad daivatai? saha // BrP_34.40 //
atha devi sati yat te prapte vaivasvate 'ntare /
menaya? tam uma? devi? janayam asa sailara? // BrP_34.41 //
sa tu devi sati purvam asit pascad umabhavat /

sahavrata bhavasyai?a naitaya mucyate bhava? // BrP_34.42 //


yavad icchati sa?sthana? prabhur manvantare?v iha /
marica? kasyapa? devi yathaditir anuvrata // BrP_34.43 //
sardha? naraya?a? sris tu maghavanta? saci yatha /
vi??u? kirtir u?a surya? vasi??ha? capy arundhati // BrP_34.44 //
naita?s tu vijahaty eta bhart?n devya? katha?cana /
eva? pracetaso dak?o jaje vai cak?u?e 'ntare // BrP_34.45 //
pracinabarhi?a? pautra? putras capi pracetasam /
dasabhyas tu pracetobhyo mari?aya? punar n?pa // BrP_34.46 //
jaje rudrabhisapena dvitiyam iti na? srutam /
bh?gvadayas tu te sarve jajire vai mahar?aya? // BrP_34.47 //
adye tretayuge purva? manor vaivasvatasya ha /
devasya mahato yaje varu?i? bibhratas tanum // BrP_34.48 //
ity e?o 'nusayo hy asit tayor jatyantare gata? /
prajapates ca dak?asya tryambakasya ca dhimata? // BrP_34.49 //
tasman nanusaya? karyo vare?v iha kadacana /
jatyantaragatasyapi bhavitasya subhasubhai? /
jantor na bhutaye khyatis tan na karya? vijanata // BrP_34.50 //
{munaya ucu?: }
katha? ro?e?a sa purva? dak?asya duhita sati /
tyaktva deha? punar jata girirajag?he prabho // BrP_34.51 //
dehantare katha? tasya? purvadeho babhuva ha /
bhavena saha sa?yoga? sa?vadas ca tayo? katham // BrP_34.52 //
svaya?vara? katha? v?ttas tasmin mahati janmani /
vivahas ca jagannatha sarvascaryasamanvita? // BrP_34.53 //
tat sarva? vistarad brahman vaktum arhasi sa?pratam /
srotum icchamahe pu?ya? katha? catimanoharam // BrP_34.54 //
{brahmovaca: }
s??udhva? munisardula? katha? papapra?asinim /
umasa?karayo? pu?ya? sarvakamaphalapradam // BrP_34.55 //
kadacit svag?hat prapta? kasyapa? dvipada? varam /
ap?cchad dhimavan v?tta? loke khyatikara? hitam // BrP_34.56 //
kenak?ayas ca loka? syu? khyatis ca parama mune /
tathaiva carcaniyatva? satsu tat kathayasva me // BrP_34.57 //
{kasyapa uvaca: }
apatyena mahabaho sarvam etad avapyate /
mamakhyatir apatyena brahma?a ??ibhi? saha // BrP_34.58 //
ki? na pasyasi sailendra yato ma? parip?cchasi /
vartayi?yami yac capi yathad???a? puracala // BrP_34.59 //
vara?asim aha? gacchann apasya? sa?sthita? divi /
vimana? sunava? divyam anaupamya? mahardhimat // BrP_34.60 //
tasyadhastad artanada? gartasthane s??omy aham /
tam aha? tapasa jatva tatraivantarhita? sthita? // BrP_34.61 //
athagat tatra sailendra vipro niyamava suci? /
tirthabhi?ekaputatma pare tapasi sa?sthita? // BrP_34.62 //
atha sa vrajamanas tu vyaghre?abhi?ito dvija? /
vivesa ta? tada desa? sa garto yatra bhudhara // BrP_34.63 //
gartaya? vira?astambe lambamana?s tada munin /
apasyad arto du?kharta?s tan ap?cchac ca sa dvija? // BrP_34.64 //
{dvija uvaca: }
ke yuya? vira?astambe lambamana hy adhomukha? /
du?khita? kena mok?as ca yu?maka? bhavitanagha? // BrP_34.65 //
{pitara ucu?: }
vaya? te k?tapu?yasya pitara? sapitamaha? /
prapitamahas ca klisyamas tava du??ena karma?a // BrP_34.66 //
narako 'ya? mahabhaga gartarupe?a sa?sthita? /
tva? capi vira?astambas tvayi lambamahe vayam // BrP_34.67 //
yavat tva? jivase vipra tavad eva vaya? sthita? /
m?te tvayi gami?yamo naraka? papacetasa? // BrP_34.68 //
yadi tva? darasa?yoga? k?tvapatya? gu?ottaram /

utpadayasi tenasman mucyema vayam enasa? // BrP_34.69 //


nanyena tapasa putra tirthana? ca phalena ca /
etat kuru mahabuddhe tarayasva pit?n bhayat // BrP_34.70 //
{kasyapa uvaca: }
sa tatheti pratijaya aradhya v??abhadhvajam /
pit?n gartat samuddh?tya ga?apan pracakara ha // BrP_34.71 //
svaya? rudrasya dayita? suveso nama namata? /
sa?mato balava?s caiva rudrasya ga?apo 'bhavat // BrP_34.72 //
tasmat k?tva tapo ghoram apatya? gu?avad bh?sam /
utpadayasva sailendra suta? tva? varavar?inim // BrP_34.73 //
{brahmovaca: }
sa evam uktva ??i?a sailendro niyamasthita? /
tapas cakarapy atula? yena tu??ir abhun mama // BrP_34.74 //
tada tam utpapataha? varado 'smiti cabravam /
bruhi tu??o 'smi sailendra tapasanena suvrata // BrP_34.75 //
{himavan uvaca: }
bhagavan putram icchami gu?ai? sarvair ala?k?tam /
eva? vara? prayacchasva yadi tu??o 'si me prabho // BrP_34.76 //
{brahmovaca: }
tasya tad vacana? srutva girirajasya bho dvija? /
tada tasmai vara? caha? dattavan manasepsitam // BrP_34.77 //
kanya bhavitri sailendra tapasanena suvrata /
yasya? prabhavat sarvatra kirtim apsyasi sobhanam // BrP_34.78 //
arcita? sarvadevana? tirthako?isamav?ta? /
pavanas caiva pu?yena devanam api sarvata? // BrP_34.79 //
jye??ha ca sa bhavitri te anye catra tata? subhe //* BrP_34.80 //
so 'pi kalena sailendro menayam udapadayat /
apar?am ekapar?a? ca tatha caivaikapa?alam // BrP_34.81 //
nyagrodham ekapar?a? tu pa?ala? caikapa?alam /
asitva tv ekapar?a? tu aniketas tapo 'carat // BrP_34.82 //
sata? var?asahasra?a? duscara? devadanavai? /
aharam ekapar?a? tu ekapar?a samacarat // BrP_34.83 //
pa?alena tathaikena vidadhe caikapa?ala /
pur?e var?asahasre tu ahara? ta? pracakratu? // BrP_34.84 //
apar?a tu nirahara ta? mata pratyabha?ata /
ni?edhayanti co meti mat?snehena du?khita // BrP_34.85 //
sa tathokta taya matra devi duscaracari?i /
tenaiva namna loke?u vikhyata surapujita // BrP_34.86 //
etat tu trikumarika? jagat sthavaraja?gamam /
etasa? tapasa? v?tta? yavad bhumir dhari?yati // BrP_34.87 //
tapa?sariras ta? sarvas tisro yoga? samasrita? /
sarvas caiva mahabhagas tatha ca sthirayauvana? // BrP_34.88 //
ta lokamataras caiva brahmacari?ya eva ca /
anug?h?anti loka?s ca tapasa svena sarvada // BrP_34.89 //
uma tasa? vari??ha ca jye??ha ca varavar?ini /
mahayogabalopeta mahadevam upasthita // BrP_34.90 //
dattakas cosana tasya putra? sa bh?gunandana? /
asit tasyaikapar?a tu devala? su?uve sutam // BrP_34.91 //
ya tu tasa? kumari?a? t?tiya hy ekapa?ala /
putra? sa tam alarkasya jaigi?avyam upasthita // BrP_34.92 //
tasyas ca sa?khalikhitau sm?tau putrav ayonijau /
uma tu ya maya tubhya? kirtita varavar?ini // BrP_34.93 //
atha tasyas tapoyogat trailokyam akhila? tada /
pradhupitam ihalak?ya vacas tam aham abravam // BrP_34.94 //
devi ki? tapasa loka?s tapayi?yasi sobhane /
tvaya s???am ida? sarva? ma k?tva tad vinasaya // BrP_34.95 //
tva? hi dharayase lokan iman sarvan svatejasa /
bruhi ki? te jaganmata? prarthita? sa?pratiha na? // BrP_34.96 //
{devy uvaca: }
yadartha? tapaso hy asya cara?a? me pitamaha /

tvam eva tad vijani?e tata? p?cchasi ki? puna? // BrP_34.97 //


{brahmovaca: }
tatas tam abrava? caha? yadartha? tapyase subhe /
sa tva? svayam upagamya ihaiva varayi?yati // BrP_34.98 //
sarva eva pati? sre??ha? sarvalokesvaresvara? /
vaya? sadaiva yasyeme vasya vai ki?kara? subhe // BrP_34.99 //
sa devadeva? paramesvara? svaya? BrP_34.100a
svaya?bhur ayasyati devi te 'ntikam BrP_34.100b
udararupo vik?tadirupa? BrP_34.100c
samanarupo 'pi na yasya kasyacit BrP_34.100d
mahesvara? parvatalokavasi BrP_34.101a
caracaresa? prathamo 'prameya? BrP_34.101b
vinenduna hindrasamanavarcasa BrP_34.101c
vibhi?a?a? rupam ivasthito ya? BrP_34.101d
{brahmovaca: }
tatas tam abruvan devas tada gatva tu sundarim /
devi sighre?a kalena dhurja?ir nilalohita? // BrP_35.1 //
sa bharta tava deveso bhavita ma tapa? k?tha? /
tata? pradak?i?ik?tya deva vipra gire? sutam // BrP_35.2 //
jagmus cadarsana? tasya? sa capi virarama ha /
sa devi suktam ity evam uktva svasyasrame subhe // BrP_35.3 //
dvari jatam asoka? ca samupasritya casthita /
athagac candratilakas tridasartiharo hara? // BrP_35.4 //
vik?ta? rupam asthaya hrasvo bahuka eva ca /
vibhagnanasiko bhutva kubja? kesantapi?gala? // BrP_35.5 //
uvaca vik?tasyas ca devi tva? varayamy aham /
athoma yogasa?siddha jatva sa?karam agatam // BrP_35.6 //
antarbhavavisuddhatma k?panu??hanalipsaya /
tam uvacarghapadyabhya? madhuparke?a caiva ha // BrP_35.7 //
sa?pujya sumanobhis ta? brahma?a? brahma?apriya //* BrP_35.8 //
{devy uvaca: }
bhagavan na svatantraha? pita me tv agra?ir g?he /
sa prabhur mama dane vai kanyaha? dvijapu?gava // BrP_35.9 //
gatva yacasva pitara? mama sailendram avyayam /
sa ced dadati ma? vipra tubhya? tad ucita? mama // BrP_35.10 //
{brahmovaca: }
tata? sa bhagavan devas tathaiva vik?ta? prabhu? /
uvaca sailarajana? suta? me yaccha sailara? // BrP_35.11 //
sa ta? vik?tarupe?a jatva rudram athavyayam /
bhita? sapac ca vimana ida? vacanam abravit // BrP_35.12 //
{sailendra uvaca: }
bhagavan navamanye 'ha? brahma?an bhuvi devata? /
mani?ita? tu yat purva? tac ch??u?va mahamate // BrP_35.13 //
svaya?varo me duhitur bhavita viprapujita? /
varayed ya? svaya? tatra sa bhartasya bhavi?yati // BrP_35.14 //
tac chrutva sailavacana? bhagavan v??abhadhvaja? /
devya? samipam agatya idam aha mahamana? // BrP_35.15 //
{siva uvaca: }
devi pitra tv anujata? svaya?vara iti sruti? /
tatra tva? varayitri ya? sa te bharta bhaved iti // BrP_35.16 //
tad ap?cchya gami?yami durlabha? tva? varanane /
rupavanta? samuts?jya v??o?y asad?sa? katham // BrP_35.17 //
{brahmovaca: }
tenokta sa tada tatra bhavayanti tadiritam /
bhava? ca rudranihita? prasada? manasas tatha // BrP_35.18 //
sa?prapyovaca devesa? ma te 'bhud buddhir anyatha /
aha? tva? varayi?yami nadbhuta? tu katha?cana // BrP_35.19 //
athava te 'sti sa?deho mayi vipra katha?cana /
ihaiva tva? mahabhaga varayami manogatam // BrP_35.20 //
{brahmovaca: }

g?hitva stabaka? sa tu hastabhya? tatra sa?sthita /


skandhe sa?bho? samadhaya devi praha v?to 'si me // BrP_35.21 //
tata? sa bhagavan devas taya devya v?tas tada /
uvaca tam asoka? vai vaca sa?jivayann iva // BrP_35.22 //
{siva uvaca: }
yasmat tava supu?yena stabakena v?to 'smy aham /
tasmat tva? jaraya tyaktas tv amara? sa?bhavi?yasi // BrP_35.23 //
kamarupi kamapu?pa? kamado dayito mama /
sarvabhara?apu?pa?hya? sarvapu?paphalopaga? // BrP_35.24 //
sarvannabhak?akas caiva am?tasvada eva ca /
sarvagandhas ca devana? bhavi?yasi d??hapriya? // BrP_35.25 //
nirbhaya? sarvaloke?u bhavi?yasi sunirv?ta? /
asrama? vedam atyartha? citraku?eti visrutam // BrP_35.26 //
yo hi yasyati pu?yarthi so 'svamedham avapsyati /
yas tu tatra m?tas capi brahmaloka? sa gacchati // BrP_35.27 //
yas catra niyamair yukta? pra?an samyak parityajet /
sa devyas tapasa yukto mahaga?apatir bhavet // BrP_35.28 //
{brahmovaca: }
evam uktva tada deva ap?cchya himavatsutam /
antardadhe jagatsra??a sarvabhutapa isvara? // BrP_35.29 //
sapi devi gate tasmin bhagavaty amitatmani /
tata evonmukhi bhutva silaya? sa?babhuva ha // BrP_35.30 //
unmukhi sa bhave tasmin mahese jagata? prabhau /
niseva candrarahita na babhau vimanas tada // BrP_35.31 //
atha susrava sabda? ca balasyartasya sailaja /
sarasy udakasa?pur?e samipe casramasya ca // BrP_35.32 //
sa k?tva balarupa? tu devadeva? svaya? siva? /
kri?aheto? saromadhye grahagrasto 'bhavat tada // BrP_35.33 //
yogamaya? samasthaya prapacodbhavakara?am /
tad rupa? saraso madhye k?tvaiva? samabha?ata // BrP_35.34 //
{bala uvaca: }
tratu ma? kascid ity aha grahe?a h?tacetasam /
dhik ka??a? bala evaham apraptarthamanoratha? // BrP_35.35 //
prayami nidhana? vaktre grahasyasya duratmana? /
socami na svaka? deha? grahagrasta? sudu?khita? // BrP_35.36 //
yatha socami pitara? matara? ca tapasvinim /
grahag?hita? ma? srutva prapta? nidhanam utsukau // BrP_35.37 //
priyaputrav ekaputrau pra?an nuna? tyaji?yata? /
aho bata suka??a? vai yo 'ha? balo 'k?tasrama? /
antargrahe?a grastas tu yasyami nidhana? kila // BrP_35.38 //
{brahmovaca: }
srutva tu devi ta? nada? viprasyartasya sobhana /
utthaya prasthita tatra yatra ti??haty asau dvija? // BrP_35.39 //
sapasyad induvadana balaka? carurupi?am /
grahasya mukham apanna? vepamanam avasthitam // BrP_35.40 //
so 'pi grahavara? sriman d???va devim upagatam /
ta? g?hitva druta? yato madhya? sarasa eva hi // BrP_35.41 //
sa k??yama?as tejasvi nadam arta? tadakarot /
athaha devi du?kharta bala? d???va grahav?tam // BrP_35.42 //
{parvaty uvaca: }
graharaja mahasattva balaka? hy ekaputrakam /
vimucema? mahada???ra k?ipra? bhimaparakrama // BrP_35.43 //
{graha uvaca: }
yo devi divase ?a??he prathama? samupaiti mam /
sa aharo mama pura vihito lokakart?bhi? // BrP_35.44 //
so 'ya? mama mahabhage ?a??he 'hani girindraje /
brahma?a prerito nuna? naina? mok?ye katha?cana // BrP_35.45 //
{devy uvaca: }
yan maya himavacch??ge carita? tapa uttamam /
tena balam ima? muca graharaja namo 'stu te // BrP_35.46 //

{graha uvaca: }
ma vyayas tapaso devi bh?sa? bale subhanane /
yad bravimi kuru sre??he tatha mok?am avapsyati // BrP_35.47 //
{devy uvaca: }
grahadhipa vadasvasu yat satam avigarhitam /
tat k?ta? natra sa?deho yato me brahma?a? priya? // BrP_35.48 //
{graha uvaca: }
yat k?ta? vai tapa? ki?cid bhavatya svalpam uttamam /
tat sarva? me prayacchasu tato mok?am avapsyati // BrP_35.49 //
{devy uvaca: }
janmaprabh?ti yat pu?ya? mahagraha k?ta? maya /
tat te sarva? maya datta? bala? muca mahagraha // BrP_35.50 //
{brahmovaca: }
prajajvala tato grahas tapasa tena bhu?ita? /
aditya iva madhyahne durnirik?as tadabhavat /
uvaca caiva? tu??atma devi? lokasya dhari?im // BrP_35.51 //
{graha uvaca: }
devi ki? k?tyam etat te suniscitya mahavrate /
tapaso 'py arjana? du?kha? tasya tyago na sasyate // BrP_35.52 //
g?ha?a tapa eva tva? bala? cema? sumadhyame /
tu??o 'smi te viprabhaktya vara? tasmad dadami te /
sa tv evam ukta grahe?a uvaceda? mahavrata // BrP_35.53 //
{devy uvaca: }
dehenapi maya graha rak?yo vipra? prayatnata? /
tapa? punar maya prapya? na prapyo brahma?a? puna? // BrP_35.54 //
suniscitya mahagraha k?ta? balasya mok?a?am /
na viprebhyas tapa? sre??ha? sre??ha me brahma?a mata? // BrP_35.55 //
dattva caha? na g?h?ami grahendra vihita? hi te /
nahi kascin naro graha pradatta? punar aharet // BrP_35.56 //
dattam etan maya tubhya? nadadani hi tat puna? /
tvayy eva ramatam etad balas caya? vimucyatam // BrP_35.57 //
{brahmovaca: }
tathoktas ta? prasasyatha muktva bala? namasya ca /
devim adityavabhasas tatraivantaradhiyata // BrP_35.58 //
balo 'pi sarasas tire mukto grahe?a vai tada /
svapnalabdha ivarthaughas tatraivantaradhiyata // BrP_35.59 //
tapaso 'pacaya? matva devi himagirindraja /
bhuya eva tapa? kartum arebhe niyamasthita // BrP_35.60 //
kartukama? tapo bhuyo jatva ta? sa?kara? svayam /
provaca vacana? vipra ma k?thas tapa ity uta // BrP_35.61 //
mahyam etat tapo devi tvaya datta? mahavrate /
tat tenaivak?aya? tubhya? bhavi?yati sahasradha // BrP_35.62 //
iti labdhva vara? devi tapaso 'k?ayam uttamam /
svaya?varam udik?anti tasthau prita muda yuta // BrP_35.63 //
ida? pa?hed yo hi nara? sadaiva BrP_35.64a
balanubhavacara?a? hi sa?bho? BrP_35.64b
sa dehabheda? samavapya puto BrP_35.64c
bhaved ga?esas tu kumaratulya? BrP_35.64d
{brahmovaca: }
vist?te himavatp???he vimanasatasa?kule /
abhavat sa tu kalena sailaputrya? svaya?vara? // BrP_36.1 //
atha parvatarajo 'sau himavan dhyanakovida? /
duhitur devadevena jatva tad abhimantritam // BrP_36.2 //
janann api mahasaila? samayarak?a?epsaya /
svaya?vara? tato devya? sarvaloke?v agho?ayat // BrP_36.3 //
devadanavasiddhana? sarvalokanivasinam /
v??uyat paramesana? samak?a? yadi me suta // BrP_36.4 //
tad eva suk?ta? slaghya? mamabhyudayasa?matam /
iti sa?cintya sailendra? k?tva h?di mahesvaram // BrP_36.5 //
abrahmake?u deve?u devya? sailendrasattama? /

k?tva ratnakula? desa? svaya?varam acikarat // BrP_36.6 //


athaivam agho?itamatra eva BrP_36.7a
svaya?vare tatra nagendraputrya? BrP_36.7b
devadaya? sarvajagannivasa? BrP_36.7c
samayayus tatra g?hitavesa? BrP_36.7d
praphullapadmasanasa?nivi??a? BrP_36.8a
siddhair v?to yogibhir aprameyai? BrP_36.8b
vijapitas tena mahidhraraja BrP_36.8c
agatas tadaha? tridivair upeta? BrP_36.8d
ak??a? sahasra? surara? sa bibhrad BrP_36.9a
divya?gaharasragudararupa? BrP_36.9b
airavata? sarvagajendramukhya? BrP_36.9c
sravanmadasarak?tapravaham BrP_36.9d
aruhya sarvamarara? sa vajra? BrP_36.10a
bibhrat samagat purata? sura?am BrP_36.10b
teja?prabhavadhikatulyarupi BrP_36.10c
prodbhasayan sarvadiso vivasvan BrP_36.10d
haima? vimana? savalatpatakam BrP_36.11a
aru?ha agat tvarita? javena BrP_36.11b
ma?ipradiptojjvalaku??alas ca BrP_36.11c
vahnyarkateja?pratime vimane BrP_36.11d
samabhyagat kasyapasunur eka BrP_36.12a
adityamadhyad bhaganamadhari BrP_36.12b
pina?gaya??i? suk?ta?gahara BrP_36.12c
tejobalajasad?saprabhava? BrP_36.12d
da??a? samag?hya k?tanta agad BrP_36.13a
aruhya bhima? mahi?a? javena BrP_36.13b
mahamahidhrocchrayapinagatra? BrP_36.13c
svar?adiratnacitacaruvesa? BrP_36.13d
samira?a? sarvajagadvibharta BrP_36.14a
vimanam aruhya samabhyagad dhi BrP_36.14b
sa?tapayan sarvasurasuresa?s BrP_36.14c
tejodhikas tejasi sa?nivi??a? BrP_36.14d
vahni? samabhyetya surendramadhye BrP_36.15a
jvalan pratasthau varavesadhari BrP_36.15b
nanama?iprajvalita?gaya??ir BrP_36.15c
jagadvara? divyavimanam agryam BrP_36.15d
aruhya sarvadravi?adhipesa? BrP_36.16a
sa rajarajas tvarito 'bhyagac ca BrP_36.16b
apyayayan sarvasurasuresan BrP_36.16c
kantya ca vesena ca carurupa? BrP_36.16d
jvalan maharatnavicitrarupa? BrP_36.17a
vimanam aruhya sasi samayat BrP_36.17b
syama?gaya??i? suvicitravesa? BrP_36.17c
sarva?ga abaddhasugandhimalya? BrP_36.17d
tark?ya? samaruhya mahidhrakalpa? BrP_36.18a
gadadharo 'sau tvarita? sameta? BrP_36.18b
athasvinau capi bhi?agvarau dvav BrP_36.18c
eka? vimana? tvarayadhiruhya BrP_36.18d
manoharau prajvalacaruvesau BrP_36.19a
ajagmatur devavarau suvirau BrP_36.19b
sahasranaga? sphuradagnivar?a? BrP_36.19c
bibhrat tadani? jvalanarkateja? BrP_36.19d
sardha? sa nagair aparair mahatma BrP_36.20a
vimanam aruhya samabhyagac ca BrP_36.20b
dite? sutana? ca mahasura?a? BrP_36.20c
vahnyarkasakranilatulyabhasam BrP_36.20d
varanurupa? pravidhaya vesa? BrP_36.21a
v?nda? samagat purata? sura?am BrP_36.21b
gandharvaraja? sa ca carurupi BrP_36.21c

divya?gado divyavimanacari BrP_36.21d


gandharvasa?ghai? sahito 'psarobhi? BrP_36.22a
sakrajaya tatra samajagama BrP_36.22b
anye ca devas tridivat tadani? BrP_36.22c
p?thak p?thak carug?hitavesa? BrP_36.22d
ajagmur aruhya vimanap???ha? BrP_36.23a
gandharvayak?oragaki?naras ca BrP_36.23b
sacipatis tatra surendramadhye BrP_36.23c
raraja rajadhikalak?yamurti? BrP_36.23d
ajabalaisvaryak?tapramoda? BrP_36.24a
svaya?vara? ta? samala?cakara BrP_36.24b
hetus trilokasya jagatprasuter BrP_36.24c
mata ca te?a? sasurasura?am BrP_36.24d
patni ca sa?bho? puru?asya dhimato BrP_36.25a
gita pura?e prak?ti? para ya BrP_36.25b
dak?asya kopad dhimavadg?ha? sa BrP_36.25c
karyarthamayat tridivaukasa? hi BrP_36.25d
vimanap???he ma?ihemaju??e BrP_36.26a
sthita valaccamaravijita?gi BrP_36.26b
sarvartupu?pa? susugandhamala? BrP_36.26c
prag?hya devi prasabha? pratasthe BrP_36.26d
{brahmovaca: }
mala? prag?hya devya? tu sthitaya? devasa?sadi /
sakradyair agatair devai? svaya?vara upagate // BrP_36.27 //
devya jijasaya sa?bhur bhutva pacasikha? sisu? /
utsa?gatalasa?supto babhuva sahasa vibhu? // BrP_36.28 //
tato dadarsa ta? devi sisu? pacasikha? sthitam /
jatva ta? samavadhyanaj jag?he pritisa?yuta // BrP_36.29 //
atha sa suddhasa?kalpa ka?k?ita? prapya satpatim /
niv?tta ca tada tasthau k?tva sa h?di ta? vibhum // BrP_36.30 //
tato d???va sisu? deva devya utsa?gavartinam /
ko 'yam atreti sa?mantrya cukrusur bh?samohita? // BrP_36.31 //
vajram aharayat tasya bahum utk?ipya v?traha /
sa bahur utthitas tasya tathaiva samati??hata // BrP_36.32 //
stambhita? sisurupe?a devadevena sa?bhuna /
vajra? k?eptu? na sasaka v?traha calitu? na ca // BrP_36.33 //
bhago nama tato deva aditya? kasyapo bali /
utk?ipya ayudha? dipta? chettum icchan vimohita? // BrP_36.34 //
tasyapi bhagavan bahu? tathaivastambhayat tada /
bala? tejas ca yogas ca tathaivastambhayad vibhu? // BrP_36.35 //
sira? prakampayan vi??u? sa?kara? samavaik?ata /
atha te?u sthite?v eva? manyumatsu sure?u ca // BrP_36.36 //
aha? paramasa?vigno dhyanam asthaya sadaram /
buddhavan devadevesam umotsa?ge samasthitam // BrP_36.37 //
jatvaha? paramesana? sighram utthaya sadaram /
vavande cara?a? sa?bho? stutava?s tam aha? dvija? // BrP_36.38 //
pura?ai? samasa?gitai? pu?yakhyair guhyanamabhi? /
ajas tvam ajaro deva? sra??a vibhu? paraparam // BrP_36.39 //
pradhana? puru?o yas tva? brahma dhyeya? tad ak?aram /
am?ta? paramatma ca isvara? kara?a? mahat // BrP_36.40 //
brahmas?k prak?te? sra??a sarvak?t prak?te? para? /
iya? ca prak?tir devi sada te s???ikara?am // BrP_36.41 //
patnirupa? samasthaya jagatkara?am agata /
namas tubhya? mahadeva devya vai sahitaya ca // BrP_36.42 //
prasadat tava devesa niyogac ca maya praja? /
devadyas tu ima? s???a mu?has tvadyogamayaya // BrP_36.43 //
kuru prasadam ete?a? yathapurva? bhavantv ime /
tata evam aha? vipra vijapya paramesvaram // BrP_36.44 //
stambhitan sarvadeva?s tan ida? caha? tadoktavan /
mu?has ca devata? sarva naina? budhyata sa?karam // BrP_36.45 //

gacchadhva? sara?a? sighram enam eva mahesvaram /


sardha? mayaiva devesa? paramatmanam avyayam // BrP_36.46 //
tatas te stambhita? sarve tathaiva tridivaukasa? /
pra?emur manasa sarva? bhavasuddhena cetasa // BrP_36.47 //
atha te?a? prasanno 'bhud devadevo mahesvara? /
yathapurva? cakarasu devatana? tanus tada // BrP_36.48 //
tata eva? prav?tte tu sarvadevanivara?e /
vapus cakara devesas tryak?a? paramam adbhutam // BrP_36.49 //
tejasa tasya te dhvastas cak?u? sarve nyamilayan /
tebhya? sa parama? cak?u? svavapurd???isaktimat // BrP_36.50 //
pradat paramadevesam apasya?s te tada vibhum /
te d???va paramesana? t?tiyek?a?adhari?am // BrP_36.51 //
sakradya menire deva? sarva eva suresvara? /
tasya devi tada h???a samak?a? tridivaukasam // BrP_36.52 //
padayo? sthapayam asa sra?malam amitadyuti? /
sadhu sadhv iti te hocu? sarve deva? punar vibhum // BrP_36.53 //
saha devya namas cakru? sirobhir bhutalasritai? /
athasminn antare vipras tam aha? daivatai? saha // BrP_36.54 //
himavanta? mahasailam uktava?s ca mahadyutim /
slaghya? pujyas ca vandyas ca sarve?a? tva? mahan asi // BrP_36.55 //
sarve?a saha sa?bandho yasya te 'bhyudayo mahan /
kriyata? carur udvaha? kimartha? sthiyate param /
tata? pra?amya himava?s tada ma? pratyabha?ata // BrP_36.56 //
{himavan uvaca: }
tvam eva kara?a? deva yasya sarvodaye mama /
prasada? sahasotpanno hetus capi tvam eva hi /
udvahas tu yada yad?k tad vidhatsva pitamaha // BrP_36.57 //
{brahmovaca: }
tata eva? vaca? srutva girirajasya bho dvija? /
udvaha? kriyata? deva ity aha? coktavan vibhum // BrP_36.58 //
mam aha sa?karo devo yathe??am iti lokapa? /
tatk?a?ac ca tato vipra asmabhir nirmita? puram // BrP_36.59 //
udvahartha? mahesasya nanaratnopasobhitam /
ratnani ma?ayas citra hemamauktikam eva ca // BrP_36.60 //
murtimanta upagamya ala?cakru? purottamam /
citra marakati bhumi? suvar?astambhasobhita // BrP_36.61 //
bhasvatspha?ikabhittis ca muktaharapralambita /
tasmin dvari pure ramya udvahartha? vinirmita // BrP_36.62 //
susubhe devadevasya mahesasya mahatmana? /
somadityau sama? tatra tapayantau mahama?i // BrP_36.63 //
saurabheya? manoramya? gandham adaya maruta? /
pravavau sukhasa?sparso bhavabhakti? pradarsayan // BrP_36.64 //
samudras tatra catvara? sakradyas ca surottama? /
devanadyo mahanadya? siddha munaya eva ca // BrP_36.65 //
gandharvapsarasa? sarve naga yak?a? sarak?asa? /
audaka? khecaras canye ki?nara devacara?a? // BrP_36.66 //
tumburur narado haha huhus caiva tu samaga? /
ramya?y adaya vadyani tatrajagmus tada puram // BrP_36.67 //
??ayas tu kathas tatra vedagitas tapodhana? /
pu?yan vaivahikan mantra jepu? sa?h???amanasa? // BrP_36.68 //
jagato matara? sarva devakanyas ca k?tsnasa? /
gayanti har?ita? sarva udvahe parame??hina? // BrP_36.69 //
?tava? ?a? sama? tatra nanagandhasukhavaha? /
udvaha? sa?karasyeti murtimanta upasthita? // BrP_36.70 //
nilajimutasa?kasair mantradhvaniprahar?ibhi? /
kekayamanai? sikhibhir n?tyamanais ca sarvasa? // BrP_36.71 //
vilolapi?galaspa??a- vidyullekhavihasita /
kumudapi?asuklabhir balakabhis ca sobhita // BrP_36.72 //
pratyagrasa?jatasilindhrakandali BrP_36.73a
latadrumadyudgatapallava subha BrP_36.73b

subhambudharapra?ayaprabodhitair BrP_36.73c
mahalasair bhekaga?ais ca nadita BrP_36.73d
priye?u manoddhatamanasana? BrP_36.74a
manasvininam api kamininam BrP_36.74b
mayurakekabhirutai? k?a?ena BrP_36.74c
manoharair manavibha?gahetubhi? BrP_36.74d
tatha vivar?ojjvalacarumurtina BrP_36.75a
sasa?kalekhaku?ilena sarvata? BrP_36.75b
payodasa?ghatasamipavartina BrP_36.75c
mahendracapena bh?sa? virajita BrP_36.75d
vicitrapu?pambubhavai? sugandhibhir BrP_36.76a
ghanambusa?parkataya susitalai? BrP_36.76b
vikampayanti pavanair manoharai? BrP_36.76c
sura?gananam alakavali? subha? BrP_36.76d
garjatpayodasthagitendubimba BrP_36.77a
navambusiktodakacarudurva BrP_36.77b
nirik?ita sadaram utsukabhir BrP_36.77c
nisvasadhumra? pathika?ganabhi? BrP_36.77d
ha?sanupurasabda?hya samunnatapayodhara /
caladvidyullatahara spa??apadmavilocana // BrP_36.78 //
asitajaladadhiradhvanavitrastaha?sa BrP_36.79a
vimalasaliladharotpatanamrotpalagra BrP_36.79b
surabhikusumare?uk?ptasarva?gasobha BrP_36.79c
giriduhit?vivahe prav?? avirbabhuva BrP_36.79d
meghakacukanirmukta padmakosodbhavastani /
ha?sanupuranihrada sarvasasyadigantara // BrP_36.80 //
vistir?apulinasro?i kujatsarasamekhala /
praphullendivarasyama- vilocanamanohara // BrP_36.81 //
pakvabimbadharapu?a kundadantaprahasini /
navasyamalatasyama- romarajipurask?ta // BrP_36.82 //
candra?suharavarge?a ka??horasthalagamina /
prahladayanti ceta?si sarve?a? tridivaukasam // BrP_36.83 //
samadalikulodgita- madhurasvarabha?i?i /
calatkumudasa?ghata- caruku??alasobhini // BrP_36.84 //
raktasokaprasakhottha- pallava?gulidhari?i /
tatpu?pasa?cayamayair vasobhi? samala?k?ta // BrP_36.85 //
raktotpalagracara?a jatipu?panakhavali /
kadalistambhavamoru? sasa?kavadana tatha // BrP_36.86 //
sarvalak?a?asa?panna sarvala?karabhu?ita /
prem?a sp?sati kanteva sanuraga manorama // BrP_36.87 //
nirmuktasitameghakacukapa?a pur?endubimbanana BrP_36.88a
nilambhojavilocana ravikaraprodbhinnapadmastani BrP_36.88b
nanapu?paraja?sugandhipavanaprahradani cetasa? BrP_36.88c
tatrasit kalaha?sanupurarava devya vivahe sarat BrP_36.88d
atyarthasitalambhobhi? plavayantau disa? sada /
?tu hemantasisirau ajagmatur atidyuti // BrP_36.89 //
tabhyam ?tubhya? sa?prapto himavan sa nagottama? /
praleyacur?avar?ibhya? k?ipra? raupyaharo babhau // BrP_36.90 //
tena praleyavar?e?a ghanenaiva himalaya? /
agadhena tada reje k?iroda iva sagara? // BrP_36.91 //
?tuparyayasa?prapto babhuva sa mahagiri? /
sadhupacarat sahasa k?tartha iva durjana? // BrP_36.92 //
praleyapa?alacchannai? s??gais tu susubhe naga? /
chattrair iva mahabhagai? pa??arai? p?thivipati? // BrP_36.93 //
manobhavodrekakara? sura?a? BrP_36.94a
sura?ganana? ca muhu? samira? BrP_36.94b
svacchambupur?as ca tatha nalinya? BrP_36.94c
padmotpalana? kusumair upeta? BrP_36.94d
vivahe gurukanyaya vasanta? samagad ?tu? //* BrP_36.95 //
i?atsamudbhinnapayodharagra BrP_36.96a

naryo yatha ramyatara babhuvu? BrP_36.96b


natyu??asitani paya?sara?si BrP_36.96c
kijalkacur?ai? kapilik?tani BrP_36.96d
cakrahvayugmair upanaditani BrP_36.96e
yayu? prah???a? suradantimukhya? BrP_36.96f
priya?gus cutataravas cuta?s capi priya?gava? /
tarjayanta ivanyonya? majaribhis cakasire // BrP_36.97 //
himas??ge?u sukle?u tilaka? kusumotkara? /
susubhu? karyam uddisya v?ddha iva samagata? // BrP_36.98 //
phullasokalatas tatra rejire salasa?srita? /
kaminya iva kantana? ka??halambitabahava? // BrP_36.99 //
tasminn ?tau subhrakadambanipas BrP_36.100a
tala? stamala? sarala? kapittha? BrP_36.100b
asokasarjarjunakovidara? BrP_36.101a
pu?naganagesvarakar?ikara? BrP_36.101b
lava?gatalagurusaptapar?a BrP_36.101c
nyagrodhasobhajananarikela? BrP_36.101d
v?k?as tathanye phalapu?pavanto BrP_36.102a
d?sya babhuvu? sumanohara?ga? BrP_36.102b
jalasayas caiva suvar?atoyas BrP_36.102c
cakra?gakara??avaha?saju??a? BrP_36.102d
koya??idatyuhabalakayukta BrP_36.103a
d?syas tu padmotpalaminapur?a? BrP_36.103b
khagas ca nanavidhabhu?ita?ga BrP_36.103c
d?syas tu v?k?e?u sucitrapak?a? BrP_36.103d
kri?asu yuktan atha tarjayanta? BrP_36.104a
kurvanti sabda? madanerita?ga? BrP_36.104b
tasmin girav adrisutavivahe BrP_36.104c
vavus ca vata? sukhasitala?ga? BrP_36.104d
pu?pa?i subhra?y api patayanta? BrP_36.105a
sanair nagebhyo malayadrijata? BrP_36.105b
tathaiva sarve ?tavas ca pu?yas BrP_36.105c
cakasire 'nyonyavimisrita?ga? BrP_36.105d
ye?a? suli?gani ca kirtitani BrP_36.106a
te tatra asan sumanojarupa? BrP_36.106b
samadalikulodgita- silakusumasa?cayai? /
paraspara? hi malatyo bhavayantyo virejire // BrP_36.107 //
nilani nilamburuhai? paya?si BrP_36.108a
gaura?i gaurais ca m??alada??ai? BrP_36.108b
raktais ca raktani bh?sa? k?tani BrP_36.108c
mattadvirephavaliju??apattrai? BrP_36.108d
haimani vistir?ajale?u ke?ucin BrP_36.109a
nirantara? carutara?i ke?ucit BrP_36.109b
vaiduryanalani sara?su ke?ucit BrP_36.109c
prajajire padmavanani sarvata? BrP_36.109d
vapyas tatrabhavan ramya? kamalotpalapu?pita? /
nanaviha?gasa?ju??a haimasopanapa?ktaya? // BrP_36.110 //
s??ga?i tasya tu gire? kar?ikarai? supu?pitai? /
samucchritany aviralair hemaniva babhur dvija? // BrP_36.111 //
i?advibhinnakusumai? pa?alais capi pa?ala? /
sa?babhuvur disa? sarva? pavanakampimurtibhi? // BrP_36.112 //
k???arjuna dasagu?a nilasokamahiruha? /
girau vav?dhire phulla? spardhayanta? parasparam // BrP_36.113 //
caruravaviju??ani ki?sukana? vanani ca /
parvatasya nitambe?u sarve?u ca virejire // BrP_36.114 //
tamalagulmais tasyasic chobha himavatas tada /
nilajimutasa?ghatair nilinair iva sa?dhi?u // BrP_36.115 //
nikamapu?pai? suvisalasakhai? BrP_36.116a
samucchritais candanacampakais ca BrP_36.116b
pramattapu?skokilasa?pralapair BrP_36.116c

himacalo 'tiva tada raraja BrP_36.116d


srutva sabda? m?dumadakala? sarvata? kokilana? BrP_36.117a
cacatpak?a? samadhuratara? nilaka??ha vinedu? BrP_36.117b
te?a? sabdair upacitabala? pu?pacape?uhasta? BrP_36.117c
sajjibhutas tridasavanita veddhum a?ge?v ana?ga? BrP_36.117d
pa?u? suryatapas capi prayaso 'lpajalasaya? /
devivivahasamaye gri?ma agad dhimacalam // BrP_36.118 //
sa capi tarubhis tatra bahubhi? kusumotkarai? /
sobhayam asa s??ga?i praleyadre? samantata? // BrP_36.119 //
tathapi ca girau tatra vayava? sumanohara? /
vavu? pa?alavistir?a- kadambarjunagandhina? // BrP_36.120 //
vapya? praphullapadmaugha- kesararu?amurtaya? /
abhava?s ta?asa?ghu??a- phalaha?sakadambaka? // BrP_36.121 //
tatha kurabakas capi kusumapa??umurtaya? /
sarve?u nagas??ge?u bhramaravalisevita? // BrP_36.122 //
bakulas ca nitambe?u visale?u mahibh?ta? /
utsasarja manojani kusumani samantata? // BrP_36.123 //
iti kusumavicitrasarvav?k?a BrP_36.124a
vividhaviha?gamanadaramyadesa? BrP_36.124b
himagiritanayavivahabhutyai BrP_36.124c
?a? upayayur ?tavo munipravira? BrP_36.124d
tata eva? prav?tte tu sarvabhutasamagame /
nanavadyasamakir?e aha? tatra dvijataya? // BrP_36.125 //
sailaputrim ala?k?tya yogyabhara?asa?pada /
pura? pravesitava?s ta? svayam adaya bho dvija? // BrP_36.126 //
tatas tu punar evesam aha? caivoktavan vibhum /
havir juhomi vahnau te upadhyayapade sthita? // BrP_36.127 //
dadasi mahya? yady aja? kartavyo 'ya? kriyavidhi? /
mam aha sa?karas caiva? devadevo jagatpati? // BrP_36.128 //
{siva uvaca: }
yad uddi??a? suresana tat kuru?va yathepsitam /
kartasmi vacana? sarva? brahma?s tava jagadvibho // BrP_36.129 //
{brahmovaca: }
tatas caha? prah???atma kusan adaya satvaram /
hasta? devasya devyas ca yogabandhena yuktavan // BrP_36.130 //
jvalanas ca svaya? tatra k?tajalipu?a? sthita? /
srutigitair mahamantrair murtimadbhir upasthitai? // BrP_36.131 //
yathoktavidhina hutva sarpis tad am?ta? havi? /
tatas ta? jvalana? sarva? karayitva pradak?i?am // BrP_36.132 //
muktva hastasamayoga? sahita? sarvadaivatai? /
putrais ca manasai? siddhai? prah???enantaratmana // BrP_36.133 //
v?tta udvahakale tu pra?amya ca v??adhvajam /
yogenaiva tayor vipras tad umaparamesayo? // BrP_36.134 //
udvaha? sa paro v?tto ya? deva na vidu? kvacit /
iti va? sarvam akhyata? svaya?varam ida? subham /
udvahas caiva devasya s??udhva? paramadbhutam // BrP_36.135 //
{brahmovaca: }
atha v?tte vivahe tu bhavasyamitatejasa? /
prahar?am atula? gatva deva? sakrapurogama? /
tu??uvur vagbhir adyabhi? pra?emus te mahesvaram // BrP_37.1 //
{deva ucu?: }
nama? parvatali?gaya parvatesaya vai nama? /
nama? pavanavegaya virupayajitaya ca /
nama? klesavinasaya datre ca subhasa?padam // BrP_37.2 //
namo nilasikha??aya ambikapataye nama? /
nama? pavanarupaya satarupaya vai nama? // BrP_37.3 //
namo bhairavarupaya virupanayanaya ca /
nama? sahasranetraya sahasracara?aya ca // BrP_37.4 //
namo devavayasyaya veda?gaya namo nama? /
vi??ambhanaya sakrasya bahvor veda?kuraya ca // BrP_37.5 //

caracaradhipataye samanaya namo nama? /


salilasayali?gaya yugantaya namo nama? // BrP_37.6 //
nama? kapalamalaya kapalasutradhari?e /
nama? kapalahastaya da??ine gadine nama? // BrP_37.7 //
namas trailokyanathaya pasulokarataya ca /
nama? kha?va?gahastaya pramathartiharaya ca // BrP_37.8 //
namo yajasirohantre k???akesapahari?e /
bhaganetranipataya pu??o dantaharaya ca // BrP_37.9 //
nama? pinakasulasi- kha?gamudgaradhari?e /
namo 'stu kalakalaya t?tiyanayanaya ca // BrP_37.10 //
antakantak?te caiva nama? parvatavasine /
suvar?aretase caiva nama? ku??aladhari?e // BrP_37.11 //
daityana? yoganasaya yogina? gurave nama? /
sasa?kadityanetraya lala?anayanaya ca // BrP_37.12 //
nama? smasanarataye smasanavaradaya ca /
namo daivatanathaya tryambakaya namo nama? // BrP_37.13 //
g?hasthasadhave nitya? ja?ile brahmacari?e /
namo mu??ardhamu??aya pasuna? pataye nama? // BrP_37.14 //
salile tapyamanaya yogaisvaryapradaya ca /
nama? santaya dantaya pralayotpattikari?e // BrP_37.15 //
namo 'nugrahakartre ca sthitikartre namo nama? /
namo rudraya vasava adityayasvine nama? // BrP_37.16 //
nama? pitre 'tha sa?khyaya visvedevaya vai nama? /
nama? sarvaya ugraya sivaya varadaya ca // BrP_37.17 //
namo bhimaya senanye pasuna? pataye nama? /
sucaye vairihanaya sadyojataya vai nama? // BrP_37.18 //
mahadevaya citraya vicitraya ca vai nama? /
pradhanayaprameyaya karyaya kara?aya ca // BrP_37.19 //
puru?aya namas te 'stu puru?ecchakaraya ca /
nama? puru?asa?yoga- pradhanagu?akari?e // BrP_37.20 //
pravartakaya prak?te? puru?asya ca sarvasa? /
k?tak?tasya satkartre phalasa?yogadaya ca // BrP_37.21 //
kalajaya ca sarve?a? namo niyamakari?e /
namo vai?amyakartre ca gu?ana? v?ttidaya ca // BrP_37.22 //
namas te devadevesa namas te bhutabhavana /
siva saumyamukho dra??u? bhava saumyo hi na? prabho // BrP_37.23 //
{brahmovaca: }
eva? sa bhagavan devo jagatpatir umapati? /
stuyamana? surai? sarvair amaran idam abravit // BrP_37.24 //
{srisa?kara uvaca: }
dra??u? sukhas ca saumyas ca devanam asmi bho? sura? /
vara? varayata k?ipra? datasmi tam asa?sayam // BrP_37.25 //
{brahmovaca: }
tatas te pra?ata? sarve sura ucus trilocanam //* BrP_37.26 //
{deva ucu?: }
tavaiva bhagavan haste vara e?o 'vati??hatam /
yada karya? tada nas tva? dasyase varam ipsitam // BrP_37.27 //
{brahmovaca: }
evam astv iti tan uktva vis?jya ca suran hara? /
loka?s ca pramathai? sardha? vivesa bhavana? svakam // BrP_37.28 //
yas tu harotsavam adbhutam ena? BrP_37.29a
gayati daivataviprasamak?am BrP_37.29b
so 'pratirupaga?esasamano BrP_37.29c
dehaviparyayam etya sukhi syat BrP_37.29d
{brahmovaca: }
vipravarya? stava? hima? s??uyad va pa?hec ca ya? /
sa sarvalokago devai? pujyate 'marara? iva // BrP_37.30 //
{brahmovaca: }
pravi??e bhavana? deve supavi??e varasane /
sa vakro manmatha? kruro deva? veddhumana bhavat // BrP_38.1 //

tam anacarasa?yukta? duratmana? kuladhamam /


lokan sarvan pi?ayanta? sarva?gavara?atmakam // BrP_38.2 //
??i?a? vighnakartara? niyamana? vratai? saha /
cakrahvayasya rupe?a ratya saha samagatam // BrP_38.3 //
athatatayina? vipra veddhukama? suresvara? /
nayanena t?tiyena savaja? samavaik?ata // BrP_38.4 //
tato 'sya netrajo vahnir jvalamalasahasravan /
sahasa ratibhartaram adahat saparicchadam // BrP_38.5 //
sa dahyamana? karu?am arto 'krosata visvaram /
prasadaya?s ca ta? deva? papata dhara?itale // BrP_38.6 //
atha so 'gniparita?go manmatho lokatapana? /
papata sahasa murcha? k?a?ena samapadyata // BrP_38.7 //
patni tu karu?a? tasya vilalapa sudu?khita /
devi? deva? ca du?kharta ayacat karu?avati // BrP_38.8 //
tasyas ca karu?a? jatva devau tau karu?atmakau /
ucatus ta? samalokya samasvasya ca du?khitam // BrP_38.9 //
{umamahesvarav ucatu?: }
dagdha eva dhruva? bhadre nasyotpattir ihe?yate /
asariro 'pi te bhadre karya? sarva? kari?yati // BrP_38.10 //
yada tu vi??ur bhagavan vasudevasuta? subhe /
tada tasya suto yas ca patis te sa?bhavi?yati // BrP_38.11 //
{brahmovaca: }
tata? sa tu vara? labdhva kamapatni subhanana /
jagame??a? tada desa? pritiyukta gataklama // BrP_38.12 //
dagdhva kama? tato vipra? sa tu devo v??adhvaja? /
reme tatromaya sardha? prah???as tu himacale // BrP_38.13 //
kandare?u ca ramye?u padmini?u guhasu ca /
nirjhare?u ca ramye?u kar?ikaravane?u ca // BrP_38.14 //
naditire?u kante?u ki?naracarite?u ca /
s??ge?u sailarajasya ta?age?u sara?su ca // BrP_38.15 //
vanaraji?u ramyasu nanapak?irute?u ca /
tirthe?u pu?yatoye?u muninam asrame?u ca // BrP_38.16 //
ete?u pu?ye?u manohare?u BrP_38.17a
dese?u vidyadharabhu?ite?u BrP_38.17b
gandharvayak?amarasevite?u BrP_38.17c
reme sa devya sahitas trinetra? BrP_38.17d
devai? sahendrair muniyak?asiddhair BrP_38.18a
gandharvavidyadharadaityamukhyai? BrP_38.18b
anyais ca sarvair vividhair v?to 'sau BrP_38.18c
tasmin nage har?am avapa sa?bhu? BrP_38.18d
n?tyanti tatrapsarasa? suresa BrP_38.19a
gayanti gandharvaga?a? prah???a? BrP_38.19b
divyani vadyany atha vadayanti BrP_38.19c
kecid druta? devavara? stuvanti BrP_38.19d
eva? sa deva? svaga?air upeto BrP_38.20a
mahabalai? sakrayamagnitulyai? BrP_38.20b
devya? priyartha? bhaganetrahanta BrP_38.20c
giri? na tatyaja tada mahatma BrP_38.20d
{??aya ucu?: }
devya? sama? tu bhagava?s ti??ha?s tatra sa kamaha /
akarot ki? mahadeva etad icchama veditum // BrP_38.21 //
{brahmovaca: }
bhagavan himavacch??ge sa hi devya? priyecchaya /
ga?esair vividhakarair hasa? sa?janayan muhu? // BrP_38.22 //
devi? balendutilako ramaya?s ca rarama ca /
mahanubhavai? sarvajai? kamarupadharai? subhai? // BrP_38.23 //
atha devy asasadaika matara? paramesvari /
asina? kacane subhra asane paramadbhute // BrP_38.24 //
atha d???va sati? devim agata? surarupi?im /
asanena maharhe?a sa?padayad aninditam /

asina? tam athovaca mena himavata? priya // BrP_38.25 //


{menovaca: }
cirasyagamana? te 'dya vada putri subhek?a?e /
daridra kri?anais tva? hi bhartra kri?asi sa?gata // BrP_38.26 //
ye daridra bhavanti sma tathaiva ca nirasraya? /
ume ta eva? kri?anti yatha tava pati? subhe // BrP_38.27 //
{brahmovaca: }
saivam uktatha matra tu natih???amana bhavat /
mahatya k?amaya yukta na ki?cit tam uvaca ha /
vis???a ca tada matra gatva devam uvaca ha // BrP_38.28 //
{parvaty uvaca: }
bhagavan devadevesa neha vatsyami bhudhare /
anya? kuru mamavasa? bhuvane?u mahadyute // BrP_38.29 //
{deva uvaca: }
sada tvam ucyamana vai maya vasartham isvari /
anya? na rocitavati vasa? vai devi karhicit // BrP_38.30 //
idani? svayam eva tva? vasam anyatra sobhane /
kasman m?gayase devi bruhi tan me sucismite // BrP_38.31 //
{devy uvaca: }
g?ha? gatasmi devesa pitur adya mahatmana? /
d???va ca tatra me mata vijane lokabhavane // BrP_38.32 //
asanadibhir abhyarcya sa mam evam abha?ata /
ume tava sada bharta daridra? kri?anai? subhe // BrP_38.33 //
kri?ate nahi devana? kri?a bhavati tad?si /
yat kila tva? mahadeva ga?ais ca vividhais tatha /
ramase tad ani??a? hi mama matur v??adhvaja // BrP_38.34 //
{brahmovaca: }
tato deva? prahasyaha devi? hasayitu? prabhu? //* BrP_38.35 //
{deva uvaca: }
evam eva na sa?deha? kasman manyur abhut tava /
k?ttivasa hy avasas ca smasananilayas ca ha // BrP_38.36 //
aniketo hy ara?ye?u parvatana? guhasu ca /
vicarami ga?air nagnair v?to 'mbhojavilocane // BrP_38.37 //
ma krudho devi matre tva? tathya? matavadat tava /
nahi mat?samo bandhur jantunam asti bhutale // BrP_38.38 //
{devy uvaca: }
na me 'sti bandhubhi? ki?cit k?tya? suravaresvara /
tatha kuru mahadeva yathaha? sukham apnuyam // BrP_38.39 //
{brahmovaca: }
srutva sa devya vacana? suresas BrP_38.40a
tasya? priyarthe svagiri? vihaya BrP_38.40b
jagama meru? surasiddhasevita? BrP_38.40c
bharyasahaya? svaga?ais ca yukta? BrP_38.40d
{??aya ucu?: }
pracetasasya dak?asya katha? vaivasvate 'ntare /
vinasam agamad brahman hayamedha? prajapate? // BrP_39.1 //
devya manyuk?ta? buddhva kruddha? sarvatmaka? prabhu? /
katha? vinasito yajo dak?asyamitatejasa? /
mahadevena ro?ad vai tan na? prabruhi vistarat // BrP_39.2 //
{brahmovaca: }
var?ayi?yami vo vipra mahadevena vai yatha /
krodhad vidhva?sito yajo devya? priyacikir?aya // BrP_39.3 //
pura meror dvijasre??ha? s??ga? trailokyapujitam /
jyoti?sthala? nama citra? sarvaratnavibhu?itam // BrP_39.4 //
aprameyam anadh??ya? sarvalokanamask?tam /
tatra devo girita?e sarvadhatuvicitrite // BrP_39.5 //
parya?ka iva vistir?a upavi??o babhuva ha /
sailarajasuta casya nitya? parsvasthitabhavat // BrP_39.6 //
adityas ca mahatmano vasavas ca mahaujasa? /
tathaiva ca mahatmanav asvinau bhi?aja? varau // BrP_39.7 //

tatha vaisrava?o raja guhyakai? parivarita? /


yak?a?am isvara? sriman kailasanilaya? prabhu? // BrP_39.8 //
upasate mahatmanam usana ca mahamuni? /
sanatkumarapramukhas tathaiva paramar?aya? // BrP_39.9 //
a?gira?pramukhas caiva tatha devar?ayo 'pi ca /
visvavasus ca gandharvas tatha naradaparvatau // BrP_39.10 //
apsaroga?asa?ghas ca samajagmur anekasa? /
vavau sukhasivo vayur nanagandhavaha? suci? // BrP_39.11 //
sarvartukusumopeta? pu?pavanto 'bhavan druma? /
tatha vidyadhara? sadhya? siddhas caiva tapodhana? // BrP_39.12 //
mahadeva? pasupati? paryupasata tatra vai /
bhutani ca tathanyani nanarupadhara?y atha // BrP_39.13 //
rak?asas ca maharaudra? pisacas ca mahabala? /
bahurupadhara dh???a nanaprahara?ayudha? // BrP_39.14 //
devasyanucaras tatra tasthur vaisvanaropama? /
nandisvaras ca bhagavan devasyanumate sthita? // BrP_39.15 //
prag?hya jvalita? sula? dipyamana? svatejasa /
ga?ga ca sarita? sre??ha sarvatirthajalodbhava // BrP_39.16 //
paryupasata ta? deva? rupi?i dvijasattama? /
eva? sa bhagava?s tatra pujyamana? surar?ibhi? // BrP_39.17 //
devais ca sumahabhagair mahadevo vyati??hata /
kasyacit tv atha kalasya dak?o nama prajapati? // BrP_39.18 //
purvoktena vidhanena yak?yama?o 'bhyapadyata /
tatas tasya makhe deva? sarve sakrapurogama? // BrP_39.19 //
svargasthanad athagamya dak?am apedire tatha /
te vimanair mahatmano jvaladbhir jvalanaprabha? // BrP_39.20 //
devasyanumate 'gacchan ga?gadvaram iti sruti? /
gandharvapsarasakir?a? nanadrumalatav?tam // BrP_39.21 //
??isiddhai? pariv?ta? dak?a? dharmabh?ta? varam /
p?thivyam antarik?e ca ye ca svarlokavasina? // BrP_39.22 //
sarve prajalayo bhutva upatasthu? prajapatim /
aditya vasavo rudra? sadhya? sarve marudga?a? // BrP_39.23 //
vi??una sahita? sarva agata yajabhagina? /
u?mapa dhumapas caiva ajyapa? somapas tatha // BrP_39.24 //
asvinau marutas caiva nanadevaga?ai? saha /
ete canye ca bahavo bhutagramas tathaiva ca // BrP_39.25 //
jarayuja??ajas caiva tathaiva svedajodbhida? /
agata? sattri?a? sarve deva? stribhi? sahar?ibhi? // BrP_39.26 //
virajante vimanastha dipyamana ivagnaya? /
tan d???va manyunavi??o dadhicir vakyam abravit // BrP_39.27 //
{dadhicir uvaca: }
apujyapujane caiva pujyana? capy apujane /
nara? papam avapnoti mahad vai natra sa?saya? // BrP_39.28 //
{brahmovaca: }
evam uktva tu viprar?i? punar dak?am abha?ata //* BrP_39.29 //
{dadhicir uvaca: }
pujya? ca pasubhartara? kasman narcayase prabhum // BrP_39.30 //
{dak?a uvaca: }
santi me bahavo rudra? sulahasta? kapardina? /
ekadasasthanagata nanya? vidmo mahesvaram // BrP_39.31 //
{dadhicir uvaca: }
sarve?am ekamantro 'ya? mameso na nimantrita? /
yathaha? sa?karad urdhva? nanya? pasyami daivatam /
tatha dak?asya vipulo yajo 'ya? na bhavi?yati // BrP_39.32 //
{dak?a uvaca: }
{ dak?a uvaca: }
vi??os ca bhaga vividha? pradattas BrP_39.33a
tatha ca rudrebhya uta pradatta? BrP_39.33b
anye 'pi deva nijabhagayukta BrP_39.33c
dadami bhaga? na tu sa?karaya BrP_39.33d

{brahmovaca: }
gatas tu devata jatva sailarajasuta tada /
uvaca vacana? sarva? deva? pasupati? patim // BrP_39.34 //
{umovaca: }
bhagavan kutra yanty ete deva? sakrapurogama? /
bruhi tattvena tattvaja sa?sayo me mahan ayam // BrP_39.35 //
{mahesvara uvaca: }
dak?o nama mahabhage prajana? patir uttama? /
hayamedhena yajate tatra yanti divaukasa? // BrP_39.36 //
{devy uvaca: }
yajam eta? mahabhaga kimartha? nanugacchasi /
kena va prati?edhena gamana? te na vidyate // BrP_39.37 //
{mahesvara uvaca: }
surair eva mahabhage sarvam etad anu??hitam /
yaje?u mama sarve?u na bhaga upakalpita? // BrP_39.38 //
purvagatena gantavya? marge?a varavar?ini /
na me sura? prayacchanti bhaga? yajasya dharmata? // BrP_39.39 //
{umovaca: }
bhagavan sarvadeve?u prabhavabhyadhiko gu?ai? /
ajeyas capy adh??yas ca tejasa yasasa sriya // BrP_39.40 //
anena tu mahabhaga prati?edhena bhagata? /
ativa du?kham apanna vepathus ca mahan ayam // BrP_39.41 //
ki? nama dana? niyama? tapo va BrP_39.42a
kuryam aha? yena patir mamadya BrP_39.42b
labheta bhaga? bhagavan acintyo BrP_39.42c
yajasya cendradyamarair vicitram BrP_39.42d
{brahmovaca: }
eva? bruva?a? bhagavan vicintya BrP_39.43a
patni? prah???a? k?ubhitam uvaca BrP_39.43b
{mahesvara uvaca: }
na vetsi ma? devi k?sodara?gi BrP_39.43c
ki? nama yukta? vacana? tavedam BrP_39.43d
aha? vijanami visalanetre BrP_39.44a
dhyanena sarve ca vidanti santa? BrP_39.44b
tavadya mohena sahendradeva BrP_39.44c
lokatraya? sarvam atho vina??am BrP_39.44d
mam adhvaresa? nitara? stuvanti BrP_39.45a
ratha?tara? sama gayanti mahyam BrP_39.45b
ma? brahma?a brahmamantrair yajanti BrP_39.45c
mamadhvaryava? kalpayante ca bhagam BrP_39.45d
{devy uvaca: }
vikatthase prak?tavat sarvastrijanasa?sadi /
stau?i garvayase capi svam atmana? na sa?saya? // BrP_39.46 //
{bhagavan uvaca: }
natmana? staumi devesi yatha tvam anugacchasi /
sa?srak?yami vararohe bhagarthe varavar?ini // BrP_39.47 //
{brahmovaca: }
ity uktva bhagavan patnim uma? pra?air api priyam /
so 's?jad bhagavan vaktrad bhuta? krodhagnisa?bhavam // BrP_39.48 //
tam uvaca makha? gaccha dak?asya tva? mahesvara? /
nasayasu kratu? tasya dak?asya madanujaya // BrP_39.49 //
{brahmovaca: }
tato rudraprayuktena si?have?e?a lilaya /
devya manyuk?ta? jatva hato dak?asya sa kratu? // BrP_39.50 //
manyuna ca mahabhima bhadrakali mahesvari /
atmana? karmasak?itve tena sardha? sahanuga // BrP_39.51 //
sa e?a bhagavan krodha? pretavasak?talaya? /
virabhadreti vikhyato devya manyupramarjaka? // BrP_39.52 //
so 's?jad romakupebhya atmanaiva ga?esvaran /
rudranugan ga?an raudran rudraviryaparakraman // BrP_39.53 //

rudrasyanucara? sarve sarve rudraparakrama? /


te nipetus tatas tur?a? sataso 'tha sahasrasa? // BrP_39.54 //
tata? kilakilasabda akasa? purayann iva /
samabhut sumahan vipra? sarvarudraga?ai? k?ta? // BrP_39.55 //
tena sabdena mahata trasta? sarve divaukasa? /
parvatas ca vyasiryanta cakampe ca vasu?dhara // BrP_39.56 //
marutas ca vavu? kruras cuk?ubhe varu?alaya? /
agnayo vai na dipyante na cadipyata bhaskara? // BrP_39.57 //
graha naiva prakasante nak?atra?i na taraka? /
??ayo na prabhasante na deva na ca danava? // BrP_39.58 //
eva? hi timiribhute nirdahanti ga?esvara? /
prabhajanty apare yupan ghoran utpa?ayanti ca // BrP_39.59 //
pra?adanti tatha canye vikurvanti tatha pare /
tvarita? vai pradhavanti vayuvega manojava? // BrP_39.60 //
cur?yante yajapatra?i yajasyayatanani ca /
siryama?any ad?syanta tara iva nabhastalat // BrP_39.61 //
divyannapanabhak?ya?a? rasaya? parvatopama? /
k?iranadyas tatha canya gh?tapayasakardama? // BrP_39.62 //
madhuma??odaka divya? kha??asarkaravaluka? /
?a?rasan nivahanty anya gu?akulya manorama? // BrP_39.63 //
uccavacani ma?sani bhak?ya?i vividhani ca /
yani kani ca divyani lehyaco?ya?i yani ca // BrP_39.64 //
bhujanti vividhair vaktrair vilumpanti k?ipanti ca /
rudrakopa mahakopa? kalagnisad?sopama? // BrP_39.65 //
bhak?ayanto 'tha sailabha bhi?ayantas ca sarvata? /
kri?anti vividhakaras cik?ipu? surayo?ita? // BrP_39.66 //
eva? ga?as ca tair yukto virabhadra? pratapavan /
rudrakopaprayuktas ca sarvadevai? surak?itam // BrP_39.67 //
ta? yajam adahac chighra? bhadrakalya? samipata? /
cakrur anye tatha nadan sarvabhutabhaya?karan // BrP_39.68 //
chittva siro 'nye yajasya vyanadanta bhaya?karam /
tata? sakradayo deva dak?as caiva prajapati? /
ucu? prajalayo bhutva kathyata? ko bhavan iti // BrP_39.69 //
{virabhadra uvaca: }
naha? devo na daityo va na ca bhoktum ihagata? /
naiva dra??u? ca devendra na ca kautuhalanvita? // BrP_39.70 //
dak?ayajavinasartha? sa?prapto 'ha? surottama? /
virabhadreti vikhyato rudrakopad vini?s?ta? // BrP_39.71 //
bhadrakali ca vikhyata devya? krodhad vinirgata /
pre?ita devadevena yajantikam upagata // BrP_39.72 //
sara?a? gaccha rajendra devadevam umapatim /
vara? krodho 'pi devasya na vara? paricarakai? // BrP_39.73 //
{brahmovaca: }
nikhatotpa?itair yupair apaviddhais tatas tata? /
utpatadbhi? patadbhis ca g?dhrair ami?ag?dhnubhi? // BrP_39.74 //
pak?avatavinirdhutai? sivarutavinaditai? /
sa tasya yajo n?pater badhyamanas tada ga?ai? // BrP_39.75 //
asthaya m?garupa? vai kham evabhyapatat tada /
ta? tu yaja? tatharupa? gacchantam upalabhya sa? // BrP_39.76 //
dhanur adaya ba?a? ca tadartham agamat prabhu? /
tatas tasya ga?esasya krodhad amitatejasa? // BrP_39.77 //
lala?at pras?to ghora? svedabindur babhuva ha /
tasmin patitamatre ca svedabindau tada bhuvi // BrP_39.78 //
pradurbhuto mahan agnir jvalatkalanalopama? /
tatrodapadyata tada puru?o dvijasattama? // BrP_39.79 //
hrasvo 'timatro raktak?o haricchmasrur vibhi?a?a? /
urdhvakeso 'tiroma?ga? so?akar?as tathaiva ca // BrP_39.80 //
karalak???avar?as ca raktavasas tathaiva ca /
ta? yaja? sa mahasattvo 'dahat kak?am ivanala? // BrP_39.81 //
devas ca pradruta? sarve gata bhita diso dasa /

tena tasmin vicarata vikrame?a tada tu vai // BrP_39.82 //


p?thivi vyacalat sarva saptadvipa samantata? /
mahabhute prav?tte tu devalokabhaya?kare // BrP_39.83 //
tada caha? mahadevam abrava? pratipujayan /
bhavate 'pi sura? sarve bhaga? dasyanti vai prabho // BrP_39.84 //
kriyata? pratisa?hara? sarvadevesvara tvaya /
imas ca devata? sarva ??ayas ca sahasrasa? // BrP_39.85 //
tava krodhan mahadeva na santim upalebhire /
yas cai?a puru?o jata? svedajas te surar?abha // BrP_39.86 //
jvaro namai?a dharmaja loke?u pracari?yati /
ekibhutasya na hy asya dhara?e tejasa? prabho // BrP_39.87 //
samartha sakala p?thvi bahudha s?jyatam ayam /
ity ukta? sa maya devo bhage capi prakalpite // BrP_39.88 //
bhagavan ma? tathety aha devadeva? pinakadh?k /
para? ca pritim agamat sa svaya? ca pinakadh?k // BrP_39.89 //
dak?o 'pi manasa deva? bhava? sara?am anvagat /
pra?apanau samarudhya cak?u?sthane prayatnata? // BrP_39.90 //
vidharya sarvato d???i? bahud???ir amitrajit /
smita? k?tvabravid vakya? bruhi ki? karava?i te // BrP_39.91 //
sravite ca mahakhyane devana? pit?bhi? saha /
tam uvacajali? k?tva dak?o deva? prajapati? /
bhita? sa?kitacittas tu saba?pavadanek?a?a? // BrP_39.92 //
{dak?a uvaca: }
yadi prasanno bhagavan yadi vaha? tava priya? /
yadi caham anugrahyo yadi deyo varo mama // BrP_39.93 //
yad bhak?ya? bhak?ita? pita? trasita? yac ca nasitam /
cur?ik?tapaviddha? ca yajasa?bharam id?sam // BrP_39.94 //
dirghakalena mahata prayatnena ca sa?citam /
na ca mithya bhaven mahya? tvatprasadan mahesvara // BrP_39.95 //
{brahmovaca: }
tathastv ity aha bhagavan bhaganetraharo hara? /
dharmadhyak?a? mahadeva? tryambaka? ca prajapati? // BrP_39.96 //
janubhyam avani? gatva dak?o labdhva bhavad varam /
namna? ca??asahasre?a stutavan v??abhadhvajam // BrP_39.97 //
{brahmovaca: }
eva? d???va tada dak?a? sa?bhor virya? dvijottama? /
prajali? pra?ato bhutva sa?stotum upacakrame // BrP_40.1 //
{dak?a uvaca: }
namas te devadevesa namas te 'ndhakasudana /
devendra tva? balasre??ha devadanavapujita // BrP_40.2 //
sahasrak?a virupak?a tryak?a yak?adhipapriya /
sarvata?pa?ipadas tva? sarvatok?isiromukha? // BrP_40.3 //
sarvata?srutima?l loke sarvam av?tya ti??hasi /
sa?kukar?o mahakar?a? kumbhakar?o 'r?avalaya? // BrP_40.4 //
gajendrakar?o gokar?a? satakar?o namo 'stu te /
satodara? satavarta? satajihva? sanatana? // BrP_40.5 //
gayanti tva? gayatri?o arcayanty arkam arki?a? /
devadanavagopta ca brahma ca tva? satakratu? // BrP_40.6 //
murtima?s tva? mahamurti? samudra? sarasa? nidhi? /
tvayi sarva devata hi gavo go??ha ivasate // BrP_40.7 //
tvatta? sarire pasyami somam agnijalesvaram /
adityam atha vi??u? ca brahma?a? sab?haspatim // BrP_40.8 //
kriya kara?akarye ca karta kara?am eva ca /
asac ca sadasac caiva tathaiva prabhavavyayau // BrP_40.9 //
namo bhavaya sarvaya rudraya varadaya ca /
pasuna? pataye caiva namo 'stv andhakaghatine // BrP_40.10 //
trija?aya trisir?aya trisulavaradhari?e /
tryambakaya trinetraya tripuraghnaya vai nama? // BrP_40.11 //
namas ca??aya mu??aya visvaca??adharaya ca /
da??ine sa?kukar?aya da??ida??aya vai nama? // BrP_40.12 //

namo 'rdhada??ikesaya su?kaya vik?taya ca /


vilohitaya dhumraya nilagrivaya vai nama? // BrP_40.13 //
namo 'stv apratirupaya virupaya sivaya ca /
suryaya suryapataye suryadhvajapatakine // BrP_40.14 //
nama? pramathanasaya v??askandhaya vai nama? /
namo hira?yagarbhaya hira?yakavacaya ca // BrP_40.15 //
hira?yak?tacu?aya hira?yapataye nama? /
satrughataya ca??aya par?asa?ghasayaya ca // BrP_40.16 //
nama? stutaya stutaye stuyamanaya vai nama? /
sarvaya sarvabhak?aya sarvabhutantaratmane // BrP_40.17 //
namo homaya mantraya sukladhvajapatakine /
namo 'namyaya namyaya nama? kilakilaya ca // BrP_40.18 //
namas tva? sayamanaya sayitayotthitaya ca /
sthitaya dhavamanaya kubjaya ku?ilaya ca // BrP_40.19 //
namo nartanasilaya mukhavaditrakari?e /
badhapahaya lubdhaya gitavaditrakari?e // BrP_40.20 //
namo jye??haya sre??haya balapramathanaya ca /
ugraya ca namo nitya? namas ca dasabahave // BrP_40.21 //
nama? kapalahastaya sitabhasmapriyaya ca /
vibhi?a?aya bhimaya bhi?mavratadharaya ca // BrP_40.22 //
nanavik?tavaktraya kha?gajihvograda???ri?e /
pak?amasalavardhaya tumbivi?apriyaya ca // BrP_40.23 //
aghoraghorarupaya ghoraghorataraya ca /
nama? sivaya santaya nama? santatamaya ca // BrP_40.24 //
namo buddhaya suddhaya sa?vibhagapriyaya ca /
pavanaya pata?gaya nama? sa?khyaparaya ca // BrP_40.25 //
namas ca??aikagha??aya gha??ajalpaya gha??ine /
sahasrasatagha??aya gha??amalapriyaya ca // BrP_40.26 //
pra?ada??aya nityaya namas te lohitaya ca /
hu?hu?karaya rudraya bhagakarapriyaya ca // BrP_40.27 //
namo 'paravate nitya? giriv?k?apriyaya ca /
namo yajadhipataye bhutaya prasutaya ca // BrP_40.28 //
yajavahaya dantaya tapyaya ca bhagaya ca /
namas ta?aya ta?yaya ta?inipataye nama? // BrP_40.29 //
annadayannapataye namas tv annabhujaya ca /
nama? sahasrasir?aya sahasracara?aya ca // BrP_40.30 //
sahasroddhatasulaya sahasranayanaya ca /
namo balarkavar?aya balarupadharaya ca // BrP_40.31 //
namo balarkarupaya balakri?anakaya ca /
nama? suddhaya buddhaya k?obha?aya k?ayaya ca // BrP_40.32 //
tara?ga?kitakesaya muktakesaya vai nama? /
nama? ?a?karmani??haya trikarmaniyataya ca // BrP_40.33 //
var?asrama?a? vidhivat p?thagdharmapravartine /
nama? sre??haya jye??haya nama? kalakalaya ca // BrP_40.34 //
svetapi?galanetraya k???araktek?a?aya ca /
dharmakamarthamok?aya krathaya krathanaya ca // BrP_40.35 //
sa?khyaya sa?khyamukhyaya yogadhipataye nama? /
namo rathyadhirathyaya catu?pathapathaya ca // BrP_40.36 //
k???ajinottariyaya vyalayajopavitine /
isana rudrasa?ghata harikesa namo 'stu te // BrP_40.37 //
tryambakayambikanatha vyaktavyakta namo 'stu te /
kalakamadakamaghna du??odv?ttani?udana // BrP_40.38 //
sarvagarhita sarvaghna sadyojata namo 'stu te /
unmadana satavarta- ga?gatoyardramurdhaja // BrP_40.39 //
candrardhasa?yugavarta meghavarta namo 'stu te /
namo 'nnadanakartre ca annadaprabhave nama? // BrP_40.40 //
annabhoktre ca goptre ca tvam eva pralayanala /
jarayuja??ajas caiva svedajodbhijja eva ca // BrP_40.41 //
tvam eva devadevesa bhutagramas caturvidha? /
caracarasya sra??a tva? pratiharta tvam eva ca // BrP_40.42 //

tvam eva brahma visvesa apsu brahma vadanti te /


sarvasya parama yoni? sudha?so jyoti?a? nidhi? // BrP_40.43 //
?ksamani tathau?karam ahus tva? brahmavadina? /
hayi hayi hare hayi huvahaveti vasak?t // BrP_40.44 //
gayanti tva? surasre??ha? samaga brahmavadina? /
yajurmaya ??mayas ca samatharvayutas tatha // BrP_40.45 //
pa?hyase brahmavidbhis tva? kalpopani?ada? ga?ai? /
brahma?a? k?atriya vaisya? sudra var?asramas ca ye // BrP_40.46 //
tvam evasramasa?ghas ca vidyut stanitam eva ca /
sa?vatsaras tvam ?tavo masa masardham eva ca // BrP_40.47 //
kala ka??ha nime?as ca nak?atra?i yugani ca /
v??a?a? kakuda? tva? hi giri?a? sikhara?i ca // BrP_40.48 //
si?ho m?ga?a? patayas tak?akanantabhoginam /
k?irodo hy udadhina? ca mantra?a? pra?avas tatha // BrP_40.49 //
vajra? prahara?ana? ca vratana? satyam eva ca /
tvam eveccha ca dve?as ca rago moha? sama? k?ama // BrP_40.50 //
vyavasayo dh?tir lobha? kamakrodhau jayajayau /
tva? gadi tva? sari capi kha?va?gi mudgari tatha // BrP_40.51 //
chetta bhetta praharta ca neta mantasi no mata? /
dasalak?a?asa?yukto dharmo 'rtha? kama eva ca // BrP_40.52 //
indu? samudra? sarita? palvalani sara?si ca /
latavallyas t??au?adhya? pasavo m?gapak?i?a? // BrP_40.53 //
dravyakarmagu?arambha? kalapu?paphalaprada? /
adis cantas ca madhyas ca gayatry o?kara eva ca // BrP_40.54 //
harito lohita? k???o nila? pitas tatha k?a?a? /
kadrus ca kapilo babhru? kapoto macchakas tatha // BrP_40.55 //
suvar?areta vikhyata? suvar?as capy atho mata? /
suvar?anama ca tatha suvar?apriya eva ca // BrP_40.56 //
tvam indras ca yamas caiva varu?o dhanado 'nala? /
utphullas citrabhanus ca svarbhanur bhanur eva ca // BrP_40.57 //
hotra? hota ca homya? ca huta? caiva tatha prabhu? /
trisaupar?as tatha brahman yaju?a? satarudriyam // BrP_40.58 //
pavitra? ca pavitra?a? ma?galana? ca ma?galam /
pra?as ca tva? rajas ca tva? tama? sattvayutas tatha // BrP_40.59 //
pra?o 'pana? samanas ca udano vyana eva ca /
unme?as ca nime?as ca k?utt??j?mbha tathaiva ca // BrP_40.60 //
lohita?gas ca da???ri ca mahavaktro mahodara? /
suciroma haricchmasrur urdhvakesas calacala? // BrP_40.61 //
gitavaditran?tya?go gitavadanakapriya? /
matsyo jalo jalo 'jayyo jalavyala? ku?icara? // BrP_40.62 //
vikalas ca sukalas ca du?kala? kalanasana? /
m?tyus caivak?ayo 'ntas ca k?amamayakarotkara? // BrP_40.63 //
sa?varto vartakas caiva sa?vartakabalahakau /
gha??aki gha??aki gha??i cu?alo lava?odadhi? // BrP_40.64 //
brahma kalagnivaktras ca da??i mu??as trida??adh?k /
caturyugas caturvedas caturhotras catu?patha? // BrP_40.65 //
caturasramyaneta ca caturvar?yakaras ca ha /
k?arak?ara? priyo dhurto ga?air ga?yo ga?adhipa? // BrP_40.66 //
raktamalyambaradharo giriso girijapriya? /
silpisa? silpina? sre??ha? sarvasilpipravartaka? // BrP_40.67 //
bhaganetrantakas ca??a? pu??o dantavinasana? /
svaha svadha va?a?karo namaskara namo 'stu te // BrP_40.68 //
gu?havratas ca gu?has ca gu?havratani?evita? /
tara?as tara?as caiva sarvabhute?u tara?a? // BrP_40.69 //
dhata vidhata sa?dhata nidhata dhara?o dhara? /
tapo brahma ca satya? ca brahmacarya? tatharjavam // BrP_40.70 //
bhutatma bhutak?d bhuto bhutabhavyabhavodbhava? /
bhur bhuva? svaritas caiva bhuto hy agnir mahesvara? // BrP_40.71 //
brahmavarta? suravarta? kamavarta namo 'stu te /
kamabimbavinirhanta kar?ikarasrajapriya? // BrP_40.72 //

goneta gopracaras ca gov??esvaravahana? /


trailokyagopta govindo gopta gogarga eva ca // BrP_40.73 //
akha??acandrabhimukha? sumukho durmukho 'mukha? /
caturmukho bahumukho ra?e?v abhimukha? sada // BrP_40.74 //
hira?yagarbha? sakunir dhanado 'rthapatir vira? /
adharmaha mahadak?o da??adharo ra?apriya? // BrP_40.75 //
ti??han sthiras ca stha?us ca ni?kampas ca suniscala? /
durvara?o durvi?aho du?saho duratikrama? // BrP_40.76 //
durdharo durvaso nityo durdarpo vijayo jaya? /
sasa? sasa?kanayana- sito??a? k?ut t??a jara // BrP_40.77 //
adhayo vyadhayas caiva vyadhiha vyadhipas ca ya? /
sahyo yajam?gavyadho vyadhinam akaro 'kara? // BrP_40.78 //
sikha??i pu??arikas ca pu??arikavalokana? /
da??adh?k cakrada??as ca raudrabhagavinasana? // BrP_40.79 //
vi?apo 'm?tapas caiva surapa? k?irasomapa? /
madhupas capapas caiva sarvapas ca balabala? // BrP_40.80 //
v??a?garambho v??abhas tatha v??abhalocana? /
v??abhas caiva vikhyato lokana? lokasa?sk?ta? // BrP_40.81 //
candradityau cak?u?i te h?daya? ca pitamaha? /
agni??omas tatha deho dharmakarmaprasadhita? // BrP_40.82 //
na brahma na ca govinda? pura?a-??ayo na ca /
mahatmya? veditu? sakta yathatathyena te siva // BrP_40.83 //
siva ya murtaya? suk?mas te mahya? yantu darsanam /
tabhir ma? sarvato rak?a pita putram ivaurasam // BrP_40.84 //
rak?a ma? rak?a?iyo 'ha? tavanagha namo 'stu te /
bhaktanukampi bhagavan bhaktas caha? sada tvayi // BrP_40.85 //
ya? sahasra?y anekani pu?sam av?tya durd?sam /
ti??haty eka? samudrante sa me goptastu nityasa? // BrP_40.86 //
ya? vinidra jitasvasa? sattvastha? samadarsina? /
jyoti? pasyanti yujanas tasmai yogatmane nama? // BrP_40.87 //
sa?bhak?ya sarvabhutani yugante samupasthite /
ya? sete jalamadhyasthas ta? prapadye 'mbusayinam // BrP_40.88 //
pravisya vadana? rahor ya? soma? pibate nisi /
grasaty arka? ca svarbhanur bhutva somagnir eva ca // BrP_40.89 //
a?gu??hamatra? puru?a dehastha? sarvadehinam /
rak?antu te ca ma? nitya? nitya? capyayayantu mam // BrP_40.90 //
yenapy utpadita garbha apo bhagagatas ca ye /
te?a? svaha svadha caiva apnuvanti svadanti ca // BrP_40.91 //
yena rohanti dehastha? pra?ino rodayanti ca /
har?ayanti na k??yanti namas tebhyas tu nityasa? // BrP_40.92 //
ye samudre nadidurge parvate?u guhasu ca /
v?k?amule?u go??he?u kantaragahane?u ca // BrP_40.93 //
catu?pathe?u rathyasu catvare?u sabhasu ca /
hastyasvarathasalasu jir?odyanalaye?u ca // BrP_40.94 //
ye?u pacasu bhute?u disasu vidisasu ca /
indrarkayor madhyagata ye ca candrarkarasmi?u // BrP_40.95 //
rasatalagata ye ca ye ca tasmat para? gata? /
namas tebhyo namas tebhyo namas tebhyas tu sarvasa? // BrP_40.96 //
sarvas tva? sarvago deva? sarvabhutapatir bhava? /
sarvabhutantaratma ca tena tva? na nimantrita? // BrP_40.97 //
tvam eva cejyase deva yajair vividhadak?i?ai? /
tvam eva karta sarvasya tena tva? na nimantrita? // BrP_40.98 //
athava mayaya deva mohita? suk?maya tava /
tasmat tu kara?ad vapi tva? maya na nimantrita? // BrP_40.99 //
prasida mama devesa tvam eva sara?a? mama /
tva? gatis tva? prati??ha ca na canyo 'stiti me mati? // BrP_40.100 //
{brahmovaca: }
stutvaiva? sa mahadeva? virarama mahamati? /
bhagavan api suprita? punar dak?am abha?ata // BrP_40.101 //
{sribhagavan uvaca: }

paritu??o 'smi te dak?a stavenanena suvrata /


bahuna tu kim uktena matsamipa? gami?yasi // BrP_40.102 //
{brahmovaca: }
tathaivam abravid vakya? trailokyadhipatir bhava? /
k?tvasvasakara? vakya? sarvajo vakyasa?hitam // BrP_40.103 //
{srisiva uvaca: }
dak?a du?kha? na kartavya? yajavidhva?sana? prati /
aha? yajahanas tubhya? d???am etat puranagha // BrP_40.104 //
bhuyas ca tva? varam ima? matto g?h?i?va suvrata /
prasannasumukho bhutva mamaikagramana? s??u // BrP_40.105 //
asvamedhasahasrasya vajapeyasatasya vai /
prajapate matprasadat phalabhagi bhavi?yasi // BrP_40.106 //
vedan ?a?a?gan budhyasva sa?khyayoga?s ca k?tsnasa? /
tapas ca vipula? taptva duscara? devadanavai? // BrP_40.107 //
abdair dvadasabhir yukta? gu?ham aprajaninditam /
var?asramak?tair dharmair vinita? na kvacit kvacit // BrP_40.108 //
samagata? vyavasita? pasupasavimok?a?am /
sarve?am asrama?a? ca maya pasupata? vratam // BrP_40.109 //
utpadita? dak?a subha? sarvapapavimocanam /
asya cir?asya yat samyak phala? bhavati pu?kalam /
tac castu sumahabhaga manasas tyajyata? jvara? // BrP_40.110 //
{brahmovaca: }
evam uktva tu devesa? sapatnika? sahanuga? /
adarsanam anuprapto dak?asyamitatejasa? // BrP_40.111 //
avapya ca tatha bhaga? yathokta? comaya bhava? /
jvara? ca sarvadharmajo bahudha vyabhajat tada // BrP_40.112 //
santyartha? sarvabhutana? s??udhvam atha vai dvija? /
sikhabhitapo nagana? parvatana? silajatu // BrP_40.113 //
apa? tu nilika? vidyan nirmoko bhujage?u ca /
khoraka? saurabheya?am ukhara? p?thivitale // BrP_40.114 //
sunam api ca dharmaja d???ipratyavarodhanam /
randhragatam athasvana? sikhodbhedas ca barhi?am // BrP_40.115 //
netraraga? kokilana? dve?a? prokto mahatmanam /
jananam api bhedas ca sarve?am iti na? srutam // BrP_40.116 //
sukanam api sarve?a? hikkika procyate jvara? /
sardule?v atha vai vipra? sramo jvara ihocyate // BrP_40.117 //
manu?e?u ca sarvaja jvaro namai?a kirtita? /
mara?e janmani tatha madhye capi nivesita? // BrP_40.118 //
etan mahesvara? tejo jvaro nama sudaru?a? /
namasyas caiva manyas ca sarvapra?ibhir isvara? // BrP_40.119 //
ima? jvarotpattim adinamanasa? BrP_40.120a
pa?het sada ya? susamahito nara? BrP_40.120b
vimuktaroga? sa naro mudayuto BrP_40.120c
labheta kama?s ca yathamani?itan BrP_40.120d
dak?aprokta? stava? capi kirtayed ya? s??oti va /
nasubha? prapnuyat ki?cid dirgham ayur avapnuyat // BrP_40.121 //
yatha sarve?u deve?u vari??ho bhagavan bhava? /
tatha stavo vari??ho 'ya? stavana? dak?anirmita? // BrP_40.122 //
yasa?svargasuraisvarya- vittadijayaka?k?ibhi? /
stotavyo bhaktim asthaya vidyakamais ca yatnata? // BrP_40.123 //
vyadhito du?khito dino naro grasto bhayadibhi? /
rajakaryaniyukto va mucyate mahato bhayat // BrP_40.124 //
anenaiva ca dehena ga?ana? ca mahesvarat /
iha loke sukha? prapya ga?ara? upajayate // BrP_40.125 //
na yak?a na pisaca va na naga na vinayaka? /
kuryur vighna? g?he tasya yatra sa?stuyate bhava? // BrP_40.126 //
s??uyad va ida? nari bhaktyatha bhavabhavita /
pit?pak?e bhart?pak?e pujya bhavati caiva ha // BrP_40.127 //
s??uyad va ida? sarva? kirtayed vapy abhik??asa? /
tasya sarva?i karya?i siddhi? gacchanty avighnata? // BrP_40.128 //

manasa cintita? yac ca yac ca vacapy udah?tam /


sarva? sa?padyate tasya stavasyasyanukirtanat // BrP_40.129 //
devasya saguhasyatha devya nandisvarasya ca /
bali? vibhajata? k?tva damena niyamena ca // BrP_40.130 //
tata? prayukto g?h?iyan namany asu yathakramam /
ipsita?l labhate 'py arthan kaman bhoga?s ca manava? // BrP_40.131 //
m?tas ca svargam apnoti strisahasrasamav?ta? /
sarvakamasuyukto va yukto va sarvapatakai? // BrP_40.132 //
pa?han dak?ak?ta? stotra? sarvapapai? pramucyate /
m?tas ca ga?asayujya? pujyamana? surasurai? // BrP_40.133 //
v??e?a viniyuktena vimanena virajate /
abhutasa?plavasthayi rudrasyanucaro bhavet // BrP_40.134 //
ity aha bhagavan vyasa? parasarasuta? prabhu? /
naitad vedayate kascin naitac chravya? ca kasyacit // BrP_40.135 //
srutvema? parama? guhya? ye 'pi syu? papayonaya? /
vaisya? striyas ca sudras ca rudralokam avapnuyu? // BrP_40.136 //
sravayed yas ca viprebhya? sada parvasu parvasu /
rudralokam avapnoti dvijo vai natra sa?saya? // BrP_40.137 //
{lomahar?a?a uvaca: }
srutvaiva? vai munisre??ha? katha? papapra?asinim /
rudrakrodhodbhava? pu?ya? vyasasya vadato dvija? // BrP_41.1 //
parvatyas ca tatha ro?a? krodha? sa?bhos ca du?saham /
utpatti? virabhadrasya bhadrakalyas ca sa?bhavam // BrP_41.2 //
dak?ayajavinasa? ca virya? sa?bhos tathadbhutam /
puna? prasada? devasya dak?asya sumahatmana? // BrP_41.3 //
yajabhaga? ca rudrasya dak?asya ca phala? krato? /
h???a babhuvu? sa?prita vismitas ca puna? puna? // BrP_41.4 //
papracchus ca punar vyasa? kathase?a? tatha dvija? /
p???a? provaca tan vyasa? k?etram ekamraka? puna? // BrP_41.5 //
{vyasa uvaca: }
brahmaprokta? katha? pu?ya? srutva tu ??ipu?gava? /
prasasa?sus tada h???a romacitatanuruha? // BrP_41.6 //
{??aya ucu?: }
aho devasya mahatmya? tvaya sa?bho? prakirtitam /
dak?asya ca surasre??ha yajavidhva?sana? tatha // BrP_41.7 //
ekamraka? k?etravara? vaktum arhasi sa?pratam /
srotum icchamahe brahman para? kautuhala? hi na? // BrP_41.8 //
{vyasa uvaca: }
te?a? tad vacana? srutva lokanathas caturmukha? /
provaca sa?bhos tat k?etra? bhutale du?k?tacchadam // BrP_41.9 //
{brahmovaca: }
s??udhva? munisardula? pravak?yami samasata? /
sarvapapahara? pu?ya? k?etra? paramadurlabham // BrP_41.10 //
li?gako?isamayukta? vara?asisama? subham /
ekamraketi vikhyata? tirtha??akasamanvitam // BrP_41.11 //
ekamrav?k?as tatrasit pura kalpe dvijottama? /
namna tasyaiva tat k?etram ekamrakam iti srutam // BrP_41.12 //
h???apu??ajanakir?a? naranarisamanvitam /
vidva?saga?a bhuyi??ha? dhanadhanyadisa?yutam // BrP_41.13 //
g?hagopurasa?badha? trikacadvarabhu?itam /
nanava?iksamakir?a? nanaratnopasobhitam // BrP_41.14 //
pura??alakasa?yukta? rathibhi? samala?k?tam /
rajaha?sanibhai? subhrai? prasadair upasobhitam // BrP_41.15 //
margagadvarasa?yukta? sitaprakarasobhitam /
rak?ita? sastrasa?ghais ca parikhabhir ala?k?tam // BrP_41.16 //
sitaraktais tatha pitai? k???asyamais ca var?akai? /
samira?oddhatabhis ca patakabhir ala?k?tam // BrP_41.17 //
nityotsavapramudita? nanavaditranisvanai? /
vi?ave?um?da?gais ca k?epa?ibhir ala?k?tam // BrP_41.18 //
devatayatanair divyai? prakarodyanama??itai? /

pujavicitraracitai? sarvatra samala?k?tam // BrP_41.19 //


striya? pramuditas tatra d?syante tanumadhyama? /
harair ala?k?tagriva? padmapattrayatek?a?a? // BrP_41.20 //
pinonnatakuca? syama? pur?acandranibhanana? /
sthiralaka? sukapola? kacinupuranadita? // BrP_41.21 //
sukesyas carujaghana? kar?antayatalocana? /
sarvalak?a?asa?panna? sarvabhara?abhu?ita? // BrP_41.22 //
divyavastradhara? subhra? kascit kacanasa?nibha? /
ha?savara?agaminya? kucabharavanamita? // BrP_41.23 //
divyagandhanulipta?ga? kar?abhara?abhu?ita? /
madalasas ca susro?yo nitya? prahasitanana? // BrP_41.24 //
i?advispa??adasana bimbau??ha madhurasvara? /
tambularajitamukha vidagdha? priyadarsana? // BrP_41.25 //
subhaga? priyavadinyo nitya? yauvanagarvita? /
divyavastradhara? sarva? sada caritrama??ita? // BrP_41.26 //
kri?anti ta? sada tatra striyas capsarasopama? /
sve sve g?he pramudita diva ratrau varanana? // BrP_41.27 //
puru?as tatra d?syante rupayauvanagarvita? /
sarvalak?a?asa?panna? sum???ama?iku??ala? // BrP_41.28 //
brahma?a? k?atriya vaisya? sudras ca munisattama? /
svadharmaniratas tatra nivasanti sudharmika? // BrP_41.29 //
anyas ca tatra ti??hanti varamukhya? sulocana? /
gh?tacimenakatulyas tatha samatilottama? // BrP_41.30 //
urvasisad?sas caiva vipracittinibhas tatha /
visvacisahajanyabha? pramlocasad?sas tatha // BrP_41.31 //
sarvas ta? priyavadinya? sarva vihasitanana? /
kalakausalasa?yukta? sarvas ta gu?asa?yuta? // BrP_41.32 //
eva? pa?yastriyas tatra n?tyagitavisarada? /
nivasanti munisre??ha? sarvastrigu?agarvita? // BrP_41.33 //
prek?a?alapakusala? sundarya? priyadarsana? /
na rupahina durv?tta na paradrohakarika? // BrP_41.34 //
yasa? ka?ak?apatena moha? gacchanti manava? /
na tatra nirdhana? santi na murkha na paradvi?a? // BrP_41.35 //
na rogi?o na malina na kadarya na mayina? /
na rupahina durv?tta na paradrohakari?a? // BrP_41.36 //
ti??hanti manavas tatra k?etre jagati visrute /
sarvatra sukhasa?cara? sarvasattvasukhavaham // BrP_41.37 //
nanajanasamakir?a? sarvasasyasamanvitam /
kar?ikarais ca panasais campakair nagakesarai? // BrP_41.38 //
pa?alasokabakulai? kapitthair bahulair dhavai? /
cutanimbakadambais ca tathanyai? pu?pajatibhi? // BrP_41.39 //
nipakair dhavakhadirair latabhis ca virajitam /
salais talais tamalais ca narikelai? subhajanai? // BrP_41.40 //
arjunai? samapar?ais ca kovidarai? sapippalai? /
lakucai? saralair lodhrair hintalair devadarubhi? // BrP_41.41 //
palasair mucukundais ca parijatai? sakubjakai? /
kadalivanakha??ais ca jambupugaphalais tatha // BrP_41.42 //
ketakikaravirais ca atimuktais ca ki?sukai? /
mandarakundapu?pais ca tathanyai? pu?pajatibhi? // BrP_41.43 //
nanapak?irutai? sevyair udyanair nandanopamai? /
phalabharanatair v?k?ai? sarvartukusumotkarai? // BrP_41.44 //
cakorai? satapattrais ca bh??garajais ca kokilai? /
kalavi?kair mayurais ca priyaputrai? sukais tatha // BrP_41.45 //
jiva?jivakaharitais catakair vanave??itai? /
nanapak?iga?ais canyai? kujadbhir madhurasvarai? // BrP_41.46 //
dirghikabhis ta?agais ca pu?kari?ibhis ca vapibhi? /
nanajalasayais canyai? padminikha??ama??itai? // BrP_41.47 //
kumudai? pu??arikais ca tatha nilotpalai? subhai? /
kadambais cakravakais ca tathaiva jalakukku?ai? // BrP_41.48 //
kara??avai? plavair ha?sais tathanyair jalacaribhi? /

eva? nanavidhair v?k?ai? pu?pair nanavidhair varai? // BrP_41.49 //


nanajalasayai? pu?yai? sobhita? tat samantata? /
aste tatra svaya? deva? k?ttivasa v??adhvaja? // BrP_41.50 //
hitaya sarvalokasya bhuktimuktiprada? siva? /
p?thivya? yani tirthani saritas ca sara?si ca // BrP_41.51 //
pu?kari?yas ta?agani vapya? kupas ca sagara? /
tebhya? purva? samah?tya jalabindun p?thak p?thak // BrP_41.52 //
sarvalokahitarthaya rudra? sarvasurai? saha /
tirtha? bindusaro nama tasmin k?etre dvijottama? // BrP_41.53 //
cakara ??ibhi? sardha? tena bindusara? sm?tam /
a??amya? bahule pak?e margasir?e dvijottama? // BrP_41.54 //
yas tatra yatra? kurute vi?uve vijitendriya? /
vidhivad bindusarasi snatva sraddhasamanvita? // BrP_41.55 //
devan ??in manu?ya?s ca pit?n sa?tarpya vagyata? /
tilodakena vidhina namagotravidhanavit // BrP_41.56 //
snatvaiva? vidhivat tatra so 'svamedhaphala? labhet /
grahoparage vi?uve sa?krantyam ayane tatha // BrP_41.57 //
yugadi?u ?a?asitya? tathanyatra subhe tithau /
ye tatra dana? viprebhya? prayacchanti dhanadikam // BrP_41.58 //
anyatirthac chatagu?a? phala? te prapnuvanti vai /
pi??a? ye sa?prayacchanti pit?bhya? sarasas ta?e // BrP_41.59 //
pit??am ak?aya? t?pti? te kurvanti na sa?saya? /
tata? sa?bhor g?ha? gatva vagyata? sa?yatendriya? // BrP_41.60 //
pravisya pujayec charva? k?tva ta? tri? pradak?i?am /
gh?tak?iradibhi? snana? karayitva bhava? suci? // BrP_41.61 //
candanena sugandhena vilipya ku?kumena ca /
tata? sa?pujayed deva? candramaulim umapatim // BrP_41.62 //
pu?pair nanavidhair medhyair bilvarkakamaladibhi? /
agamoktena mantre?a vedoktena ca sa?karam // BrP_41.63 //
adik?itas tu namnaiva mulamantre?a carcayet /
eva? sa?pujya ta? deva? gandhapu?panuragibhi? // BrP_41.64 //
dhupadipais ca naivedyair upaharais tatha stavai? /
da??avatpra?ipatais ca gitair vadyair manoharai? // BrP_41.65 //
n?tyajapyanamaskarair jayasabdai? pradak?i?ai? /
eva? sa?pujya vidhivad devadevam umapatim // BrP_41.66 //
sarvapapavinirmukto rupayauvanagarvita? /
kulaikavi?sam uddh?tya divyabhara?abhu?ita? // BrP_41.67 //
sauvar?ena vimanena ki?ki?ijalamalina /
upagiyamano gandharvair apsarobhir ala?k?ta? // BrP_41.68 //
uddyotayan disa? sarva? sivaloka? sa gacchati /
bhuktva tatra sukha? vipra manasa? pritidayakam // BrP_41.69 //
tallokavasibhi? sardha? yavad abhutasa?plavam /
tatas tasmad ihayata? p?thivya? pu?yasa?k?aye // BrP_41.70 //
jayate yogina? gehe caturvedi dvijottama? /
yoga? pasupata? prapya tato mok?am avapnuyat // BrP_41.71 //
sayanotthapane caiva sa?krantyam ayane tatha /
asokakhya? tatha??amya? pavitraropa?e tatha // BrP_41.72 //
ye ca pasyanti ta? deva? k?ttivasasam uttamam /
vimanenarkavar?ena sivaloka? vrajanti te // BrP_41.73 //
sarvakale 'pi ta? deva? ye pasyanti sumedhasa? /
te 'pi papavinirmukta? sivaloka? vrajanti vai // BrP_41.74 //
devasya pascime purve dak?i?e cottare tatha /
yojanadvitaya? sardha? k?etra? tad bhuktimuktidam // BrP_41.75 //
tasmin k?etravare li?ga? bhaskaresvarasa?jitam /
pasyanti ye tu ta? deva? snatva ku??e mahesvaram // BrP_41.76 //
adityenarcita? purva? devadeva? trilocanam /
sarvapapavinirmukta vimanavaram asthita? // BrP_41.77 //
upagiyamana gandharvai? sivaloka? vrajanti te /
ti??hanti tatra mudita? kalpam eka? dvijottama? // BrP_41.78 //
bhuktva tu vipulan bhoga sivaloke manoraman /

pu?yak?ayad ihayata jayante pravare kule // BrP_41.79 //


athava yogina? gehe vedaveda?gaparaga? /
utpadyante dvijavara? sarvabhutahite rata? // BrP_41.80 //
mok?asastrarthakusala? sarvatra samabuddhaya? /
yoga? sa?bhor vara? prapya tato mok?a? vrajanti te // BrP_41.81 //
tasmin k?etravare pu?ye li?ga? yad d?syate dvija? /
pujyapujya? ca sarvatra vane rathyantare 'pi va // BrP_41.82 //
catu?pathe smasane va yatra kutra ca ti??hati /
d???va tal li?gam avyagra? sraddhaya susamahita? // BrP_41.83 //
snapayitva tu ta? bhaktya gandhai? pu?pair manoharai? /
dhupair dipai? sanaivedyair namaskarais tatha stavai? // BrP_41.84 //
da??avatpra?ipatais ca n?tyagitadibhis tatha /
sa?pujyaiva? vidhanena sivaloka? vrajen nara? // BrP_41.85 //
nari va dvijasardula? sa?pujya sraddhayanvita /
purvokta? phalam apnoti natra karya vicara?a // BrP_41.86 //
ka? saknoti gu?an vaktu? samagran munisattama? /
tasya k?etravarasyatha ?te devan mahesvarat // BrP_41.87 //
tasmin k?etrottame gatva sraddhayasraddhayapi va /
madhavadi?u mase?u naro va yadi va?gana // BrP_41.88 //
yasmin yasmi?s tithau vipra? snatva bindusarombhasi /
pasyed deva? virupak?a? devi? ca varada? sivam // BrP_41.89 //
ga?a? ca??a? karttikeya? ga?esa? v??abha? tatha /
kalpadruma? ca savitri? sivaloka? sa gacchati // BrP_41.90 //
snatva ca kapile tirthe vidhivat papanasane /
prapnoty abhimatan kama sivaloka? sa gacchati // BrP_41.91 //
ya? stambhya? tatra vidhivat karoti niyatendriya? /
kulaikavi?sam uddh?tya sivaloka? sa gacchati // BrP_41.92 //
ekamrake sivak?etre vara?asisame subhe /
snana? karoti yas tatra mok?a? sa labhate dhruvam // BrP_41.93 //
{brahmovaca: }
viraje viraja mata brahma?i sa?prati??hita /
yasya? sa?darsanan martya? punaty asaptama? kulam // BrP_42.1 //
sak?d d???va tu ta? devi? bhaktyapujya pra?amya ca /
nara? svava?sam uddh?tya mama loka? sa gacchati // BrP_42.2 //
anyas ca tatra ti??hanti viraje lokamatara? /
sarvapapahara devyo varada bhaktivatsala? // BrP_42.3 //
aste vaitara?i tatra sarvapapahara nadi /
yasya? snatva narasre??ha? sarvapapai? pramucyate // BrP_42.4 //
aste svaya?bhus tatraiva kro?arupi hari? svayam /
d???va pra?amya ta? bhaktya para? vi??u? vrajanti te // BrP_42.5 //
kapile gograhe some tirthe calabusa?jite /
m?tyu?jaye kro?atirthe vasuke siddhakesvare // BrP_42.6 //
tirthe?v ete?u matiman viraje sa?yatendriya? /
gatva??atirtha? vidhivat snatva devan pra?amya ca // BrP_42.7 //
sarvapapavinirmukto vimanavaram asthita? /
upagiyamano gandharvair mama loke mahiyate // BrP_42.8 //
viraje yo mama k?etre pi??adana? karoti vai /
sa karoty ak?aya? t?pti? pit??a? natra sa?saya? // BrP_42.9 //
mama k?etre munisre??ha viraje ye kalevaram /
parityajanti puru?as te mok?a? prapnuvanti vai // BrP_42.10 //
snatva ya? sagare martyo d???va ca kapila? harim /
pasyed devi? ca varahi? sa yati tridasalayam // BrP_42.11 //
santi canyani tirthani pu?yany ayatanani ca /
tatkale tu munisre??ha veditavyani tani vai // BrP_42.12 //
samudrasyottare tire tasmin dese dvijottama? /
aste guhya? para? k?etra? muktida? papanasanam // BrP_42.13 //
sarvatra valukakir?a? pavitra? sarvakamadam /
dasayojanavistir?a? k?etra? paramadurlabham // BrP_42.14 //
asokarjunapu?nagair bakulai? saraladrumai? /
panasair narikelais ca salais talai? kapitthakai? // BrP_42.15 //

campakai? kar?ikarais ca cutabilvai? sapa?alai? /


kadambai? kovidarais ca lakucair nagakesarai? // BrP_42.16 //
pracinamalakair lodhrair nara?gair dhavakhadirai? /
sarjabhurjasvakar?ais ca tamalair devadarubhi? // BrP_42.17 //
mandarai? parijatais ca nyagrodhagurucandanai? /
kharjuramratakai? siddhair mucukundai? saki?sukai? // BrP_42.18 //
asvatthai? saptapar?ais ca madhudharasubhajanai? /
si?sapamalakair nipair nimbatinduvibhitakai? // BrP_42.19 //
sarvartuphalagandha?hyai? sarvartukusumojjvalai? /
manohladakarai? subhrair nanavihaganaditai? // BrP_42.20 //
srotraramyai? sumadhurair balanirmadaneritai? /
manasa? pritijanakai? sabdai? khagamukheritai? // BrP_42.21 //
cakorai? satapattrais ca bh??garajais tatha sukai? /
kokilai? kalavi?kais ca haritair jivajivakai? // BrP_42.22 //
priyaputrais catakais ca tathanyair madhurasvarai? /
srotraramyai? priyakarai? kujadbhis carvadhi??hitai? // BrP_42.23 //
ketakivanakha??ais ca atimuktai? sakubjakai? /
malatikundaba?ais ca karavirai? sitetarai? // BrP_42.24 //
jambirakaru?a?kolair da?imair bijapurakai? /
matulu?gai? pugaphalair hintalai? kadalivanai? // BrP_42.25 //
anyais ca vividhair v?k?ai? pu?pais canyair manoharai? /
latavitanagulmais ca vividhais ca jalasayai? // BrP_42.26 //
dirghikabhis ta?agais ca pu?kari?ibhis ca vapibhi? /
nanajalasayai? pu?yai? padminikha??ama??itai? // BrP_42.27 //
sara?si ca manojani prasannasalilani ca /
kumudai? pu??arikais ca tatha nilotpalai? subhai? // BrP_42.28 //
kahlarai? kamalais capi acitani samantata? /
kadambais cakravakais ca tathaiva jalakukku?ai? // BrP_42.29 //
kara??avai? plavair ha?sai? kurmair matsyais ca madgubhi? /
datyuhasarasakir?ai? koya??ibakasobhitai? // BrP_42.30 //
etais canyais ca kujadbhi? samantaj jalacaribhi? /
khagair jalacarais canyai? kusumais ca jalodbhavai? // BrP_42.31 //
eva? nanavidhair v?k?ai? pu?pai? sthalajalodbhavai? /
brahmacarig?hasthais ca vanaprasthais ca bhik?ubhi? // BrP_42.32 //
svadharmaniratair var?ais tathanyai? samala?k?tam /
h???apu??ajanakir?a? naranarisamakulam // BrP_42.33 //
ase?avidyanilaya? sarvadharmagu?akaram /
eva? sarvagu?opeta? k?etra? paramadurlabham // BrP_42.34 //
aste tatra munisre??ha vikhyata? puru?ottama? /
yavad utkalamaryada dik krame?a prakirtita // BrP_42.35 //
tavat k???aprasadena desa? pu?yatamo hi sa? /
yatra ti??hati visvatma dese sa puru?ottama? // BrP_42.36 //
jagadvyapi jagannathas tatra sarva? prati??hitam /
aha? rudras ca sakras ca devas cagnipurogama? // BrP_42.37 //
nivasamo munisre??has tasmin dese sada vayam /
gandharvapsarasa? sarva? pitaro devamanu?a? // BrP_42.38 //
yak?a vidyadhara? siddha munaya? sa?sitavrata? /
??ayo valakhilyas ca kasyapadya? prajesvara? // BrP_42.39 //
supar?a? ki?nara nagas tathanye svargavasina? /
sa?gas ca caturo veda? sastra?i vividhani ca // BrP_42.40 //
itihasapura?ani yajas ca varadak?i?a? /
nadyas ca vividha? pu?yas tirthany ayatanani ca // BrP_42.41 //
sagaras ca tatha sailas tasmin dese vyavasthita? /
eva? pu?yatame dese devar?ipit?sevite // BrP_42.42 //
sarvopabhogasahite vasa? kasya na rocate /
sre??hatva? kasya desasya ki? canyad adhika? tata? // BrP_42.43 //
aste yatra svaya? devo muktida? puru?ottama? /
dhanyas te vibudhaprakhya ye vasanty utkale nara? // BrP_42.44 //
tirtharajajale snatva pasyanti puru?ottamam /
svarge vasanti te martya na te yanti yamalaye // BrP_42.45 //

ye vasanty utkale k?etre pu?ye sripuru?ottame /


saphala? jivita? te?am utkalana? sumedhasam // BrP_42.46 //
ye pasyanti surasre??ha? prasannayatalocanam /
carubhrukesamuku?a? carukar?avata?sakam // BrP_42.47 //
carusmita? carudanta? caruku??alama??itam /
sunasa? sukapola? ca sulala?a? sulak?a?am // BrP_42.48 //
trailokyanandajanana? k???asya mukhapa?kajam //* BrP_42.49 //
{brahmovaca: }
pura k?tayuge vipra? sakratulyaparakrama? /
babhuva n?pati? sriman indradyumna iti sruta? // BrP_43.1 //
satyavadi sucir dak?a? sarvasastravisarada? /
rupavan subhaga? suro data bhokta priya?vada? // BrP_43.2 //
ya??a samastayajana? brahma?ya? satyasa?gara? /
dhanurvede ca vede ca sastre ca nipu?a? k?ti // BrP_43.3 //
vallabho naranari?a? paur?amasya? yatha sasi /
aditya iva du?prek?ya? satrusa?ghabhaya?kara? // BrP_43.4 //
vai??ava? sattvasa?panno jitakrodho jitendriya? /
adhyeta yogasa?khyana? mumuk?ur dharmatatpara? // BrP_43.5 //
eva? sa palayan p?thvi? raja sarvagu?akara? /
tasya buddhi? samutpanna harer aradhana? prati // BrP_43.6 //
katham aradhayi?yami devadeva? janardanam /
kasmin k?etre 'thava tirthe naditire tathasrame // BrP_43.7 //
eva? cintapara? so 'tha nirik?ya manasa mahim /
alokya sarvatirthani k?etra?y atha pura?y api // BrP_43.8 //
tani sarva?i sa?tyajya jagamayatana? puna? /
vikhyata? parama? k?etra? muktida? puru?ottamam // BrP_43.9 //
sa gatva tat k?etravara? sam?ddhabalavahana? /
ayajac casvamedhena vidhivad bhuridak?i?a? // BrP_43.10 //
karayitva mahotsedha? prasada? caiva visrutam /
tatra sa?kar?a?a? k???a? subhadra? sthapya viryavan // BrP_43.11 //
pacatirtha? ca vidhivat k?tva tatra mahipati? /
snana? dana? tapo homa? devataprek?a?a? tatha // BrP_43.12 //
bhaktya caradhya vidhivat pratyaha? puru?ottamam /
prasadad devadevasya tato mok?am avaptavan // BrP_43.13 //
marka??eya? ca k???a? ca d???va rama? ca bho dvija? /
sagare cendradyumnakhye snatva mok?a? labhed dhruvam // BrP_43.14 //
{munaya ucu?: }
kasmat sa n?pati? purvam indradyumno jagatpati? /
jagama parama? k?etra? muktida? puru?ottamam // BrP_43.15 //
gatva tatra surasre??ha katha? sa n?pasattama? /
vajimedhena vidhivad i??avan puru?ottamam // BrP_43.16 //
katha? sa sarvaphalade k?etre paramadurlabhe /
prasada? karayam asa ce??a? trailokyavisrutam // BrP_43.17 //
katha? sa k???a? rama? ca subhadra? ca prajapate /
nirmame rajasardula? k?etra? rak?itavan katham // BrP_43.18 //
katha? tatra mahipala? prasade bhuvanottame /
sthapayam asa matiman k???adi?s tridasarcitan // BrP_43.19 //
etat sarva? surasre??ha vistare?a yathatatham /
vaktum arhasy ase?e?a carita? tasya dhimata? // BrP_43.20 //
na t?ptim adhigacchamas tava vakyam?tena vai /
srotum icchamahe brahman para? kautuhala? hi na? // BrP_43.21 //
{brahmovaca: }
sadhu sadhu dvijasre??ha yat p?cchadhva? puratanam /
sarvapapahara? pu?ya? bhuktimuktiprada? subham // BrP_43.22 //
vak?yami tasya carita? yathav?tta? k?te yuge /
s??udhva? munisardula? prayata? sa?yatendriya? // BrP_43.23 //
avanti nama nagari malave bhuvi visruta /
babhuva tasya n?pate? p?thivi kakudopama // BrP_43.24 //
h???apu??ajanakir?a d??haprakaratora?a /
d??hayantrargaladvara parikhabhir ala?k?ta // BrP_43.25 //

nanava?iksamakir?a nanabha??asuvikriya /
rathyapa?avati ramya suvibhaktacatu?patha // BrP_43.26 //
g?hagopurasa?badha vithibhi? samala?k?ta /
rajaha?sanibhai? subhrais citragrivair manoharai? // BrP_43.27 //
anekasatasahasrai? prasadai? samala?k?ta /
yajotsavapramudita gitavaditranisvana // BrP_43.28 //
nanavar?apatakabhir dhvajais ca samala?k?ta /
hastyasvarathasa?kir?a padatiga?asa?kula // BrP_43.29 //
nanayodhasamakir?a nanajanapadair yuta /
brahma?ai? k?atriyair vaisyai? sudrais caiva dvijatibhi? // BrP_43.30 //
sam?ddha sa munisre??ha vidvadbhi? samala?k?ta /
na tatra malina? santi na murkha napi nirdhana? // BrP_43.31 //
na rogi?o na hina?ga na dyutavyasananvita? /
sada h???a? sumanaso d?syante puru?a? striya? // BrP_43.32 //
kri?anti sma diva ratrau h???as tatra p?thak p?thak /
suve?a? puru?as tatra d?syante m???aku??ala? // BrP_43.33 //
surupa? sugu?as caiva divyala?karabhu?ita? /
kamadevapratikasa? sarvalak?a?alak?ita? // BrP_43.34 //
sukesa? sukapolas ca sumukha? smasrudhari?a? /
jatara? sarvasastra?a? bhettara? satruvahinim // BrP_43.35 //
datara? sarvaratnana? bhoktara? sarvasa?padam /
striyas tatra munisre??ha d?syante sumanohara? // BrP_43.36 //
ha?savara?agaminya? praphullambhojalocana? /
sumadhyama? sujaghana? pinonnatapayodhara? // BrP_43.37 //
sukesas caruvadana? sukapola? sthiralaka? /
havabhavanatagriva? kar?abhara?abhu?ita? // BrP_43.38 //
bimbau??hyo rajitamukhas tambulena virajita? /
suvar?abhara?opeta? sarvala?karabhu?ita? // BrP_43.39 //
syamavadata? susro?ya? kacinupuranadita? /
divyamalyambaradhara divyagandhanulepana? // BrP_43.40 //
vidagdha? subhaga? kantas carva?gya? priyadarsana? /
rupalava?yasa?yukta? sarva? prahasitanana? // BrP_43.41 //
kri?antyas ca madonmatta? sabhasu catvare?u ca /
gitavadyakathalapai ramayantyas ca ta? striya? // BrP_43.42 //
varamukhyas ca d?syante n?tyagitavisarada? /
prek?a?alapakusala? sarvayo?idgu?anvita? // BrP_43.43 //
anyas ca tatra d?syante gu?acarya? kulastriya? /
pativratas ca subhaga gu?ai? sarvair ala?k?ta? // BrP_43.44 //
vanais copavanai? pu?yair udyanais ca manoramai? /
devatayatanair divyair nanakusumasobhitai? // BrP_43.45 //
salais talais tamalais ca bakulair nagakesarai? /
pippalai? kar?ikarais ca candanagurucampakai? // BrP_43.46 //
pu?nagair narikerais ca panasai? saraladrumai? /
nara?gair lakucair lodhrai? saptapar?ai? subhajanai? // BrP_43.47 //
cutabilvakadambais ca si?sapair dhavakhadirai? /
pa?alasokatagarai? karavirai? sitetarai? // BrP_43.48 //
pitarjunakabhallatai? siddhair amratakais tatha /
nyagrodhasvatthakasmaryai? palasair devadarubhi? // BrP_43.49 //
mandarai? parijatais ca tinti?ikavibhitakai? /
pracinamalakai? plak?air jambusiri?apadapai? // BrP_43.50 //
kaleyai? kacanarais ca madhujambiratindukai? /
kharjuragastyabakulai? sakho?akaharitakai? // BrP_43.51 //
ka?kolair mucukundais ca hintalair bijapurakai? /
ketakivanakha??ais ca atimuktai? sakubjakai? // BrP_43.52 //
mallikakundaba?ais ca kadalikha??ama??itai? /
matulu?gai? pugaphalai? karu?ai? sindhuvarakai? // BrP_43.53 //
bahuvarai? kovidarair badarai? sakarajakai? /
anyais ca vividhai? pu?pa- v?k?ais canyair manoharai? // BrP_43.54 //
latagulmair vitanais ca udyanair nandanopamai? /
sada kusumagandha?hyai? sada phalabharanatai? // BrP_43.55 //

nanapak?irutai ramyair nanam?gaga?av?tai? /


cakorai? satapattrais ca bh??garai? priyaputrakai? // BrP_43.56 //
kalavi?kair mayurais ca sukai? kokilakais tatha /
kapotai? khajari?ais ca syenai? paravatais tatha // BrP_43.57 //
khagais canyair bahuvidhai? srotraramyair manoramai? /
sarita? pu?kari?yas ca sara?si subahuni ca // BrP_43.58 //
anyair jalasayai? pu?yai? kumudotpalama??itai? /
padmai? sitetarai? subhrai? kahlarais ca sugandhibhi? // BrP_43.59 //
anyair bahuvidhai? pu?pair jalajai? sumanoharai? /
gandhamodakarair divyai? sarvartukusumojjvalai? // BrP_43.60 //
ha?sakara??avakir?ais cakravakopasobhitai? /
sarasais ca balakais ca kurmair matsyai? sanakrakai? // BrP_43.61 //
jalapadai? kadambais ca plavais ca jalakukku?ai? /
khagair jalacarais canyair nanaravavibhu?itai? // BrP_43.62 //
nanavar?ai? sada h???air acitani samantata? /
eva? nanavidhai? pu?pair vividhais ca jalasayai? // BrP_43.63 //
vividhai? padapai? pu?yair udyanair vividhais tatha /
jalasthalacarais caiva vihagais carvadhi??hitai? // BrP_43.64 //
devatayatanair divyai? sobhita sa mahapuri /
tatraste bhagavan devas tripuraris trilocana? // BrP_43.65 //
mahakaleti vikhyata? sarvakamaprada? siva? /
sivaku??e nara? snatva vidhivat papanasane // BrP_43.66 //
devan pit?n ??i?s caiva sa?tarpya vidhivad budha? /
gatva sivalaya? pascat k?tva ta? tri? pradak?i?am // BrP_43.67 //
pravisya sa?yato bhutva dhautavasa jitendriya? /
snanai? pu?pais tatha gandhair dhupair dipais ca bhaktita? // BrP_43.68 //
naivedyair upaharais ca gitavadyai? pradak?i?ai? /
da??avatpra?ipatais ca n?tyai? stotrais ca sa?karam // BrP_43.69 //
sa?pujya vidhivad bhaktya mahakala? sak?c chivam /
asvamedhasahasrasya phala? prapnoti manava? // BrP_43.70 //
papai? sarvair vinirmukto vimanai? sarvakamikai? /
aruhya tridiva? yati yatra sa?bhor niketanam // BrP_43.71 //
divyarupadhara? sriman divyala?karabhu?ita? /
bhu?kte tatra varan bhogan yavad abhutasa?plavam // BrP_43.72 //
sivaloke munisre??ha jaramara?avarjita? /
pu?yak?ayad ihayata? pravare brahma?e kule // BrP_43.73 //
caturvedi bhaved vipra? sarvasastravisarada? /
yoga? pasupata? prapya tato mok?am avapnuyat // BrP_43.74 //
aste tatra nadi pu?ya sipra nameti visruta /
tasya? snatas tu vidhivat sa?tarpya pit?devata? // BrP_43.75 //
sarvapapavinirmukto vimanavaram asthita? /
bhu?kte bahuvidhan bhogan svargaloke narottama? // BrP_43.76 //
aste tatraiva bhagavan devadevo janardana? /
govindasvaminamasau bhuktimuktiprado hari? // BrP_43.77 //
ta? d???va muktim apnoti trisaptakulasa?yuta? /
vimanenarkavar?ena ki?ki?ijalamalina // BrP_43.78 //
sarvakamasam?ddhena kamagenasthire?a ca /
upagiyamano gandharvair vi??uloke mahiyate // BrP_43.79 //
bhu?kte ca vividhan kaman nirata?ko gatajvara? /
abhutasa?plava? yavat surupa? subhaga? sukhi // BrP_43.80 //
kalenagatya matiman brahma?a? syan mahitale /
pravare yogina? gehe vedasastrarthatattvavit // BrP_43.81 //
vai??ava? yogam asthaya tato mok?am avapnuyat /
vikramasvaminamana? vi??u? tatraiva bho dvija? // BrP_43.82 //
d???va naro va nari va phala? purvodita? labhet /
anye 'pi tatra ti??hanti deva? sakrapurogama? // BrP_43.83 //
mataras ca munisre??ha? sarvakamaphalaprada? /
d???va tan vidhivad bhaktya sa?pujya pra?ipatya ca // BrP_43.84 //
sarvapapavinirmukto naro yati trivi??apam /
eva? sa nagari ramya rajasi?hena palita // BrP_43.85 //

nityotsavapramudita yathendrasyamaravati /
pura??adasasa?yukta suvistir?acatu?patha // BrP_43.86 //
dhanurjyagho?aninada siddhasa?gamabhu?ita /
vidyavadga?abhuyi??ha vedanirgho?anadita // BrP_43.87 //
itihasapura?ani sastra?i vividhani ca /
kavyalapakathas caiva sruyante 'harnisa? dvija? // BrP_43.88 //
eva? maya gu?a?hya sa taduyini?? samudah?ta /
yasya? rajabhavat purvam indradyumno mahamati? // BrP_43.89 //
{brahmovaca: }
tasya? sa n?pati? purva? kurvan rajyam anuttamam /
palayam asa matiman praja? putran ivaurasan // BrP_44.1 //
satyavadi mahapraja? sura? sarvagu?akara? /
matiman dharmasa?panna? sarvasastrabh?ta? vara? // BrP_44.2 //
satyava silavan danta? sriman parapura?jaya? /
aditya iva tejobhi rupair asvinayor iva // BrP_44.3 //
vardhamanasurascarya? sakratulyaparakrama? /
saradendur ivabhati lak?a?ai? samala?k?ta? // BrP_44.4 //
aharta sarvayajana? hayamedhadik?t tatha /
danair yajais tapobhis ca tattulyo nasti bhupati? // BrP_44.5 //
suvar?ama?imuktana? gajasvana? ca bhupati? /
pradadau vipramukhyebhyo yage yage mahadhanam // BrP_44.6 //
hastyasvarathamukhyana? kambalajinavasasam /
ratnana? dhanadhanyanam antas tasya na vidyate // BrP_44.7 //
eva? sarvadhanair yukto gu?ai? sarvair ala?k?ta? /
sarvakamasam?ddhatma kurvan rajyam aka??akam // BrP_44.8 //
tasyeya? matir utpanna sarvayogesvara? harim /
katham aradhayi?yami bhuktimuktiprada? prabhum // BrP_44.9 //
vicarya sarvasastra?i tantra?y agamavistaram /
itihasapura?ani veda?gani ca sarvasa? // BrP_44.10 //
dharmasastra?i sarva?i niyaman ??ibha?itan /
veda?gani ca sastra?i vidyasthanani yani ca // BrP_44.11 //
guru? sa?sevya yatnena brahma?an vedaparagan /
adhaya parama? ka??ha? k?tak?tyo 'bhavat tada // BrP_44.12 //
sa?prapya parama? tattva? vasudevakhyam avyayam /
bhrantijanad atitas tu mumuk?u? sa?yatendriya? // BrP_44.13 //
katham aradhayi?yami devadeva? sanatanam /
pitavastra? caturbahu? sa?khacakragadadharam // BrP_44.14 //
vanamalav?toraska? padmapattrayatek?a?am /
srivatsora?samayukta? muku?a?gadasobhitam // BrP_44.15 //
svapurat sa tu ni?kranta ujjayinya? prajapati? /
balena mahata yukta? sabh?tya? sapurohita? // BrP_44.16 //
anujagmus tu ta? sarve rathina? sastrapa?aya? /
rathair vimanasa?kasai? patakadhvajasevitai? // BrP_44.17 //
sadinas ca tatha sarve prasatomarapa?aya? /
asvai? pavanasa?kasair anujagmus tu ta? n?pam // BrP_44.18 //
himavatsa?bhavair mattair vara?ai? parvatopamai? /
i?adantai? sada mattai? praca??ai? ?a??ihayanai? // BrP_44.19 //
hemakak?ai? sapatakair gha??aravavibhu?itai? /
anujagmus ca ta? sarve gajayuddhavisarada? // BrP_44.20 //
asa?khyeyas ca padata dhanu?prasasipa?aya? /
divyamalyambaradhara divyagandhanulepana? // BrP_44.21 //
anujagmus ca ta? sarve yuvano m???aku??ala? /
sarvastrakusala? sura? sada sa?gramalalasa? // BrP_44.22 //
anta?puranivasinya? striya? sarva? svala?k?ta? /
bimbau??hacarudasana? sarvabhara?abhu?ita? // BrP_44.23 //
divyavastradhara? sarva divyamalyavibhu?ita? /
divyagandhanulipta?ga? saraccandranibhanana? // BrP_44.24 //
sumadhyamas caruve?as carukar?alakacita? /
tambularajitamukha rak?ibhis ca surak?ita? // BrP_44.25 //
yanair uccavacai? subhrair ma?ikacanabhu?itai? /

upagiyamanas ta? sarva gayanai? stutipa?hakai? // BrP_44.26 //


ve??ita? sastrahastais ca padmapattrayatek?a?a? /
brahma?a? k?atriya vaisya anujagmus ca ta? n?pam // BrP_44.27 //
va?iggramaga?a? sarve nanapuranivasina? /
dhanai ratnai? suvar?ais ca sadara? saparicchada? // BrP_44.28 //
astravikrayakas caiva tambulapa?yajivina? /
t??avikrayakas caiva ka??havikrayakaraka? // BrP_44.29 //
ra?gopajivina? sarve ma?savikrayi?as tatha /
tailavikrayakas caiva vastravikrayakas tatha // BrP_44.30 //
phalavikrayi?as caiva pattravikrayi?as tatha /
tatha javasaharas ca rajakas ca sahasrasa? // BrP_44.31 //
gopala napitas caiva tathanye vastrasucaka? /
me?apalas cajapala m?gapalas ca ha?saka? // BrP_44.32 //
dhanyavikrayi?as caiva saktuvikrayi?as ca ye /
gu?avikrayikas caiva tatha lava?ajivina? // BrP_44.33 //
gayana nartakas caiva tatha ma?galapa?haka? /
sailu?a? kathakas caiva pura?arthavisarada? // BrP_44.34 //
kavaya? kavyakartaro nanakavyavisarada? /
vi?aghna garu?as caiva nanaratnaparik?aka? // BrP_44.35 //
vyokaras tamrakaras ca ka?syakaras ca ru?haka? /
kau?akaras citrakara? kundakaras ca pavaka? // BrP_44.36 //
da??akaras casikara? suradhutopajivina? /
malla dutas ca kayastha ye canye karmakari?a? // BrP_44.37 //
tantuvaya rupakara vartikas tailapa?haka? /
lavajivas taittirika m?gapak?yupajivina? // BrP_44.38 //
gajavaidyas ca vaidyas ca naravaidyas ca ye nara? /
v?k?avaidyas ca govaidya ye canye chedadahaka? // BrP_44.39 //
ete nagaraka? sarve ye canye nanukirtita? /
anujagmus tu rajana? samastapuravasina? // BrP_44.40 //
yatha vrajanta? pitara? gramantara? samutsuka? /
anuyanti yatha putras tatha ta? te 'pi nagara? // BrP_44.41 //
eva? sa n?pati? sriman v?ta? sarvair mahajanai? /
hastyasvarathapadatair jagama ca sanai? sanai? // BrP_44.42 //
eva? gatva sa n?patir dak?i?asyodadhes ta?am /
sarvais tair dirghakalena balair anugata? prabhu? // BrP_44.43 //
dadarsa sagara? ramya? n?tyantam iva ca sthitam /
anekasatasahasrair urmibhis ca samakulam // BrP_44.44 //
nanaratnalaya? pur?a? nanapra?isamakulam /
vicitara?gabahula? mahascaryasamanvitam // BrP_44.45 //
tirtharaja? mahasabdam apara? subhaya?karam /
meghav?ndapratikasam agadha? makaralayam // BrP_44.46 //
matsyai? kurmais ca sa?khais ca suktikanakrasa?kubhi? /
si?sumarai? karka?ais ca v?ta? sarpair mahavi?ai? // BrP_44.47 //
lava?oda? hare? sthana? sayanasya nadipatim /
sarvapapahara? pu?ya? sarvavachaphalapradam // BrP_44.48 //
anekavartagambhira? danavana? samasrayam /
am?tasyara?i? divya? devayonim apa? patim // BrP_44.49 //
visi??a? sarvabhutana? pra?ina? jivadhara?am /
supavitra? pavitra?a? ma?galana? ca ma?galam // BrP_44.50 //
tirthanam uttama? tirtham avyaya? yadasa? patim /
candrav?ddhik?ayasyeva yasya mana? prati??hitam // BrP_44.51 //
abhedya? sarvabhutana? devanam am?talayam /
utpattisthitisa?hara- hetubhuta? sanatanam // BrP_44.52 //
upajivya? ca sarve?a? pu?ya? nadanadipatim /
d???va ta? n?patisre??ho vismaya? parama? gata? // BrP_44.53 //
nivasam akarot tatra velam asadya sagarim /
pu?ye manohare dese sarvabhumigu?air yute // BrP_44.54 //
v?ta? salai? kadambais ca pu?nagai? saraladrumai? /
panasair narikelais ca bakulair nagakesarai? // BrP_44.55 //
talai? pippalai? kharjurair nara?gair bijapurakai? /

salair amratakair lodhrair bakulair bahuvarakai? // BrP_44.56 //


kapitthai? kar?ikarais ca pa?alasokacampakai? /
da?imais ca tamalais ca parijatais tatharjunai? // BrP_44.57 //
pracinamalakair bilvai? priya?guva?akhadirai? /
i?gudisaptapar?ais ca asvatthagastyajambukai? // BrP_44.58 //
madhukai? kar?ikarais ca bahuvarai? satindukai? /
palasabadarair nipai? siddhanimbasubhajanai? // BrP_44.59 //
varakai? kovidarais ca bhallatamalakais tatha /
iti hintalaka?kolai? karajai? savibhitakai? // BrP_44.60 //
sasarjamadhukasmaryai? salmalidevadarubhi? /
sakho?hakair nimbava?ai? kumbhikau??haharitakai? // BrP_44.61 //
guggulais candanair v?k?ais tathaivagurupa?alai? /
jambirakaru?air v?k?ais tinti?iraktacandanai? // BrP_44.62 //
eva? nanavidhair v?k?ais tathanyair bahupadapai? /
kalpadrumair nityaphalai? sarvartukusumotkarai? // BrP_44.63 //
nanapak?irutair divyair mattakokilanaditai? /
mayuravarasa?ghu??ai? sukasarikasa?kulai? // BrP_44.64 //
haritair bh??garajais ca catakair bahuputrakai? /
jiva?jivakakakolai? kalavi?kai? kapotakai? // BrP_44.65 //
khagair nanavidhais canyai? srotraramyair manoharai? /
pu?pitagre?u v?k?e?u kujadbhis carvadhi??hitai? // BrP_44.66 //
ketakivanakha??ais ca sada pu?padharai? sitai? /
mallikakundakusumair yuthikatagarais tatha // BrP_44.67 //
ku?ajair ba?apu?pais ca atimuktai? sakubjakai? /
malatikaravirais ca tatha kadalakacanai? // BrP_44.68 //
anyair nanavidhai? pu?pai? sugandhais carudarsanai? /
vanodyanopavanajair nanavar?ai? sugandhibhi? // BrP_44.69 //
vidyadharaga?akir?ai? siddhacara?asevitai? /
gandharvoragarak?obhir bhutapsarasaki?narai? // BrP_44.70 //
muniyak?aga?akir?air nanasattvani?evitai? /
m?gai? sakham?gai? si?hair varahamahi?akulai? // BrP_44.71 //
tathanyai? k???asaradyair m?gai? sarvatra sobhitai? /
sardulair diptamata?gais tathanyair vanacaribhi? // BrP_44.72 //
eva? nanavidhair v?k?air udyanair nandanopamai? /
latagulmavitanais ca vividhais ca jalasayai? // BrP_44.73 //
ha?sakara??avakir?ai? padminikha??ama??itai? /
kadambais ca plavair ha?sais cakravakopasobhitai? // BrP_44.74 //
kamalai? satapattrais ca kahlarai? kumudotpalai? /
khagair jalacarais canyai? pu?pair jalasamudbhavai? // BrP_44.75 //
parvatair diptasikharais carukandarama??itai? /
nanav?k?asamakir?air nanadhatuvibhu?itai? // BrP_44.76 //
sarvascaryamayai? s??gai? sarvabhutalayai? subhai? /
sarvau?adhisamayuktair vipulais citrasanubhi? // BrP_44.77 //
eva? sarvai? samuditai? sobhita? sumanoharai? /
dadarsa sa mahipala? sthana? trailokyapujitam // BrP_44.78 //
dasayojanavistir?a? pacayojanam ayatam /
nanascaryasamayukta? k?etra? paramadurlabham // BrP_44.79 //
{munaya ucu?: }
tasmin k?etravare pu?ye vai??ave puru?ottame /
ki? tatra pratima purva? na sthita vai??avi prabho // BrP_45.1 //
yenasau n?patis tatra gatva sabalavahana? /
sthapayam asa k???a? ca rama? bhadra? subhapradam // BrP_45.2 //
sa?sayo no mahan atra vismayas ca jagatpate /
srotum icchamahe sarva? bruhi tatkara?a? ca na? // BrP_45.3 //
{brahmovaca: }
s??udhva? purvasa?v?tta? katha? papapra?asinim /
pravak?yami samasena sriya p???a? pura hari? // BrP_45.4 //
sumero? kacane s??ge sarvascaryasamanvite /
siddhavidyadharair yak?ai? ki?narair upasobhite // BrP_45.5 //
devadanavagandharvair nagair apsarasa? ga?ai? /

munibhir guhyakai? siddhai? saupar?ai? samarudga?ai? // BrP_45.6 //


anyair devalayai? sadhyai? kasyapadyai? prajesvarai? /
valakhilyadibhis caiva sobhite sumanohare // BrP_45.7 //
kar?ikaravanair divyai? sarvartukusumotkarai? /
jatarupapratikasair bhu?ite suryasa?nibhai? // BrP_45.8 //
anyais ca bahubhir v?k?ai? salataladibhir vanai? /
pu?nagasokasarala- nyagrodhamratakarjunai? // BrP_45.9 //
parijatamrakhadira- nipabilvakadambakai? /
dhavakhadirapalasa- sir?amalakatindukai? // BrP_45.10 //
nari?gakolabakula- lodhrada?imadarukai? /
sarjais ca kar?ais tagarai? sisibhurjavanimbakai? // BrP_45.11 //
anyais ca kacanais caiva phalabharais ca namitai? /
nanakusumagandha?hyair bhu?ite pu?papadapai? // BrP_45.12 //
malatiyuthikamalli- kundaba?akuru??akai? /
pa?alagastyaku?aja- mandarakusumadibhi? // BrP_45.13 //
anyais ca vividhai? pu?pair manasa? pritidayakai? /
nanavihagasa?ghais ca kujadbhir madhurasvarai? // BrP_45.14 //
pu?skokilarutair divyair mattabarhi?anaditai? /
eva? nanavidhair v?k?ai? pu?pair nanavidhais tatha // BrP_45.15 //
khagair nanavidhais caiva sobhite surasevite /
tatra sthita? jagannatha? jagatsra??aram avyayam // BrP_45.16 //
sarvalokavidhatara? vasudevakhyam avyayam /
pra?amya sirasa devi lokana? hitakamyaya /
papracchema? mahaprasna? padmaja tam anuttamam // BrP_45.17 //
{srir uvaca: }
bruhi tva? sarvalokesa sa?saya? me h?di sthitam /
martyaloke mahascarye karmabhumau sudurlabhe // BrP_45.18 //
lobhamohagrahagraste kamakrodhamahar?ave /
yena mucyeta devesa asmat sa?sarasagarat // BrP_45.19 //
acak?va sarvadevesa pra?ata? yadi manyase /
tvad?te nasti loke 'smin vakta sa?sayanir?aye // BrP_45.20 //
{brahmovaca: }
srutvaiva? vacana? tasya devadevo janardana? /
provaca paraya pritya para? saram?topamam // BrP_45.21 //
{sribhagavan uvaca: }
sukhopasya? susadhyas ca 'bhiramas ca susatphala? /
aste tirthavare devi vikhyata? puru?ottama? // BrP_45.22 //
na tena sad?sa? kascit tri?u loke?u vidyate /
kirtanad yasya devesi mucyate sarvapatakai? // BrP_45.23 //
na vijato 'marai? sarvair na daityair na ca danavai? /
maricyadyair munivarair gopita? me varanane // BrP_45.24 //
tat te 'ha? sa?pravak?yami tirtharaja? ca sa?pratam /
bhavenaikena susro?i s??u?va varavar?ini // BrP_45.25 //
asit kalpe samutpanne na??e sthavaraja?game /
pralina devagandharva- daityavidyadharoraga? // BrP_45.26 //
tamobhutam ida? sarva? na prajayata ki?cana /
tasmi jagarti bhutatma paramatma jagadguru? // BrP_45.27 //
srima?s trimurtik?d devo jagatkarta mahesvara? /
vasudeveti vikhyato yogatma harir isvara? // BrP_45.28 //
so 's?jad yoganidrante nabhyambhoruhamadhyagam /
padmakesarasa?kasa? brahma?a? bhutam avyayam // BrP_45.29 //
tad?gbhutas tato brahma sarvalokamahesvara? /
pacabhutasamayukta? s?jate ca sanai? sanai? // BrP_45.30 //
matrayonini bhutani sthulasuk?ma?i yani ca /
caturvidhani sarva?i sthavara?i cara?i ca // BrP_45.31 //
tata? prajapatir brahma cakre sarva? caracaram /
sa?cintya manasatmana? sasarja vividha? praja? // BrP_45.32 //
maricyadin munin sarvan devasurapit?n api /
yak?avidyadhara?s canyan ga?gadya? saritas tatha // BrP_45.33 //
naravanarasi?ha?s ca vividha?s ca viha?gaman /

jarayun a??ajan devi svedajodbhedaja?s tatha // BrP_45.34 //


brahma k?atra? tatha vaisya? sudra? caiva catu??ayam /
antyajata?s ca mleccha?s ca sasarja vividhan p?thak // BrP_45.35 //
yat ki?cij jivasa?ja? tu t??agulmapipilikam /
brahma bhutva jagat sarva? nirmame sa caracaram // BrP_45.36 //
dak?i?a?ge tathatmana? sa?cintya puru?a? svayam /
vame caiva tu nari? sa dvidha bhutam akalpayat // BrP_45.37 //
tata? prabh?ti loke 'smin praja maithunasa?bhava? /
adhamottamamadhyas ca mama k?etra?i yani ca // BrP_45.38 //
eva? sa?cintya devo 'sau pura salilayonija? /
jagama dhyanam asthaya vasudevatmika? tanum // BrP_45.39 //
dhyanamatre?a devena svayam eva janardana? /
tasmin k?a?e samutpanna? sahasrak?a? sahasrapat // BrP_45.40 //
sahasrasir?a puru?a? pu??arikanibhek?a?a? /
saliladhvantameghabha? srima srivatsalak?a?a? // BrP_45.41 //
apasyat sahasa ta? tu brahma lokapitamaha? /
asanair arghyapadyais ca ak?atair abhinandya ca // BrP_45.42 //
tu??ava paramai? stotrair virici? susamahita? /
tato 'ham uktavan deva? brahma?a? kamalodbhavam /
kara?a? vada ma? tata mama dhyanasya sa?pratam // BrP_45.43 //
{brahmovaca: }
jagaddhitaya devesa martyalokais ca durlabham /
svargadvarasya marga?i yajadanavratani ca // BrP_45.44 //
yoga? satya? tapa? sraddha tirthani vividhani ca /
vihaya sarvam ete?a? sukha? tatsadhana? vada // BrP_45.45 //
sthana? jagatpate mahyam utk???a? ca yad ucyate /
sarve?am uttama? sthana? bruhi me puru?ottama // BrP_45.46 //
vidhatur vacana? srutva tato 'ha? proktavan priye /
s??u brahman pravak?yami nirmala? bhuvi durlabham // BrP_45.47 //
uttama? sarvak?etra?a? dhanya? sa?saratara?am /
gobrahma?ahita? pu?ya? caturvar?yasukhodayam // BrP_45.48 //
bhuktimuktiprada? n??a? k?etra? paramadurlabham /
mahapu?ya? tu sarve?a? siddhida? vai pitamahe // BrP_45.49 //
tasmad asit samutpanna? tirtharaja? sanatanam /
vikhyata? parama? k?etra? caturyugani?evitam // BrP_45.50 //
sarve?am eva devanam ??i?a? brahmacari?am /
daityadanavasiddhana? gandharvoragarak?asam // BrP_45.51 //
nagavidyadhara?a? ca sthavarasya carasya ca /
uttama? puru?o yasmat tasmat sa puru?ottama? // BrP_45.52 //
dak?i?asyodadhes tire nyagrodho yatra ti??hati /
dasayojanavistir?a? k?etra? paramadurlabham // BrP_45.53 //
yas tu kalpe samutpanne mahadulkanibarha?e /
vinasa? naivam abhyeti svaya? tatraivam asthita? // BrP_45.54 //
d???amatre va?e tasmi?s chayam akramya casak?t /
brahmahatyat pramucyeta pape?v anye?u ka katha // BrP_45.55 //
pradak?i?a k?ta yais tu namaskaras ca jantubhi? /
sarve vidhutapapmanas te gata? kesavalayam // BrP_45.56 //
nyagrodhasyottare ki?cid dak?i?e kesavasya tu /
prasadas tatra ti??het tu pada? dharmamaya? hi tat // BrP_45.57 //
pratima? tatra vai d???va svaya? devena nirmitam /
anayasena vai yanti bhuvana? me tato nara? // BrP_45.58 //
gacchamana?s tu tan prek?ya ekada dharmara? priye /
madantikam anuprapya pra?amya sirasabravit // BrP_45.59 //
{yama uvaca: }
namas te bhagavan deva lokanatha jagatpate /
k?irodavasina? deva? se?abhoganusayinam // BrP_45.60 //
vara? vare?ya? varada? kartaram ak?ta? prabhum /
visvesvaram aja? vi??u? sarvajam aparajitam // BrP_45.61 //
nilotpaladalasyama? pu??arikanibhek?a?am /
sarvaja? nirgu?a? santa? jagaddhataram avyayam // BrP_45.62 //

sarvalokavidhatara? sarvalokasukhavaham /
pura?a? puru?a? vedya? vyaktavyakta? sanatanam // BrP_45.63 //
paravara?a? sra??ara? lokanatha? jagadgurum /
srivatsoraskasa?yukta? vanamalavibhu?itam // BrP_45.64 //
pitavastra? caturbahu? sa?khacakragadadharam /
harakeyurasa?yukta? muku?a?gadadhari?am // BrP_45.65 //
sarvalak?a?asa?pur?a? sarvendriyavivarjitam /
ku?astham acala? suk?ma? jyotirupa? sanatanam // BrP_45.66 //
bhavabhavavinirmukta? vyapina? prak?te? param /
namasyami jagannatham isvara? sukhada? prabhum // BrP_45.67 //
ity eva? dharmarajas tu pura nyagrodhasa?nidhau /
stutva nanavidhai? stotrai? pra?amam akarot tada // BrP_45.68 //
ta? d???va tu mahabhage pra?ata? prajalisthitam /
stotrasya kara?a? devi p???avan aham antakam // BrP_45.69 //
vaivasvata mahabaho sarvadevottamo hy asi /
kimartha? stutavan ma? tva? sa?k?epat tad bravihi me // BrP_45.70 //
{dharmaraja uvaca: }
asminn ayatane pu?ye vikhyate puru?ottame /
indranilamayi sre??ha pratima sarvakamiki // BrP_45.71 //
ta? d???va pu??arikak?a bhavenaikena sraddhaya /
svetakhya? bhavana? yanti ni?kamas caiva manava? // BrP_45.72 //
ata? kartu? na saknomi vyaparam arisudana /
prasida sumahadeva sa?hara pratima? vibho // BrP_45.73 //
srutva vaivasvatasyaitad vakyam etad uvaca ha /
yama ta? gopayi?yami sikatabhi? samantata? // BrP_45.74 //
tata? sa pratima devi vallibhir gopita maya /
yatha tatra na pasyanti manuja? svargaka?k?i?a? // BrP_45.75 //
pracchadya vallikair devi jatarupaparicchadai? /
yama? prasthapayam asa sva? puri? dak?i?a? disam // BrP_45.76 //
{brahmovaca: }
luptaya? pratimaya? tu indranilasya bho dvija? /
tasmin k?etravare pu?ye vikhyate puru?ottame // BrP_45.77 //
yo bhutas tatra v?ttanto devadevo janardana? /
ta? sarva? kathayam asa sa tasyai bhagavan pura // BrP_45.78 //
indradyumnasya gamana? k?etrasa?darsana? tatha /
k?etrasya var?ana? caiva prasadakara?a? tatha // BrP_45.79 //
hayamedhasya yajana? svapnadarsanam eva ca /
lava?asyodadhes tire ka??hasya darsana? tatha // BrP_45.80 //
darsana? vasudevasya silpirajasya ca dvija? /
nirma?a? pratimayas tu yathavar?a? vise?ata? // BrP_45.81 //
sthapana? caiva sarve?a? prasade bhuvanottame /
yatrakale ca viprendra? kalpasa?kirtana? tatha // BrP_45.82 //
marka??eyasya carita? sthapana? sa?karasya ca /
pacatirthasya mahatmya? darsana? sulapa?ina? // BrP_45.83 //
va?asya darsana? caiva vyu??i? tasya ca bho dvija? /
darsana? baladevasya k???asya ca vise?ata? // BrP_45.84 //
subhadrayas ca tatraiva mahatmya? caiva sarvasa? /
darsana? narasi?hasya vyu??isa?kirtana? tatha // BrP_45.85 //
anantavasudevasya darsana? gu?akirtanam /
svetamadhavamahatmya? svargadvarasya darsanam // BrP_45.86 //
udadher darsana? caiva snana? tarpa?am eva ca /
samudrasnanamahatmyam indradyumnasya ca dvija? // BrP_45.87 //
pacatirthaphala? caiva mahajye??ha? tathaiva ca /
sthana? k???asya halina? parvayatraphala? tatha // BrP_45.88 //
var?ana? vi??ulokasya k?etrasya ca puna? puna? /
purva? kathitavan sarva? tasyai sa puru?ottama? // BrP_45.89 //
{munaya ucu?: }
srotum icchamahe deva kathase?a? mahipate? /
tasmin k?etravare gatva ki? cakara naradhipa? // BrP_46.1 //
{brahmovaca: }

s??udhva? munisardula? pravak?yami samasata? /


k?etrasa?darsana? caiva k?tya? tasya ca bhupate? // BrP_46.2 //
gatva tatra mahipala? k?etre trailokyavisrute /
dadarsa rama?iyani sthanani saritas tatha // BrP_46.3 //
nadi tatra mahapu?ya vindhyapadavinirgata /
svittropaleti vikhyata sarvapapahara siva // BrP_46.4 //
ga?gatulya mahasrota dak?i?ar?avagamini /
mahanaditi namna sa pu?yatoya saridvara // BrP_46.5 //
dak?i?asyodadher garbha? gatavartatisobhita /
ubhayos ta?ayor yasya gramas ca nagara?i ca // BrP_46.6 //
d?syante munisardula? susasya? sumanohara? /
h???apu??ajanakir?a vastrala?karabhu?ita? // BrP_46.7 //
brahma?a? k?atriya vaisya? sudras tatra p?thak p?thak /
svadharmanirata? santa d?syante subhalak?a?a? // BrP_46.8 //
tambulapur?avadana maladamavibhu?ita? /
vedapur?amukha vipra? sa?a?a?gapadakrama? // BrP_46.9 //
agnihotrarata? kecit kecid aupasanakriya? /
sarvasastrarthakusala yajvano bhuridak?i?a? // BrP_46.10 //
catvare rajamarge?u vane?upavane?u ca /
sabhama??alaharmye?u devatayatane?u ca // BrP_46.11 //
itihasapura?ani veda? sa?ga? sulak?a?a? /
kavyasastrakathas tatra sruyante ca mahajanai? // BrP_46.12 //
striyas taddesavasinyo rupayauvanagarvita? /
sa?pur?alak?a?opeta vistir?asro?ima??ala? // BrP_46.13 //
saroruhamukha? syama? saraccandranibhanana? /
pinonnatastana? sarva? sam?ddhya carudarsana? // BrP_46.14 //
sauvar?avalayakranta divyair vastrair ala?k?ta? /
kadaligarbhasa?kasa? padmakijalkasaprabha? // BrP_46.15 //
bimbadharapu?a? kanta? kar?antayatalocana? /
sumukhas carukesas ca havabhavavanamita? // BrP_46.16 //
kascit padmapalasak?ya? kascid indivarek?a?a? /
vidyudvispa??adasanas tanva?gyas ca tathapara? // BrP_46.17 //
ku?ilalakasa?yukta? simantena virajita? /
grivabhara?asa?yukta malyadamavibhu?ita? // BrP_46.18 //
ku??alai ratnasa?yuktai? kar?apurair manoharai? /
devayo?itpratikasa d?syante subhalak?a?a? // BrP_46.19 //
divyagitavarair dhanyai? kri?amana vara?gana? /
vi?ave?um?da?gais ca pa?avais caiva gomukhai? // BrP_46.20 //
sa?khadundubhinirgho?air nanavadyair manoharai? /
kri?antyas ta? sada h???a vilasinya? parasparam // BrP_46.21 //
evamadi tathaneka- gitavadyavisarada? /
diva ratrau samayukta? kamonmatta vara?gana? // BrP_46.22 //
bhik?uvaikhanasai? siddhai? snatakair brahmacaribhi? /
mantrasiddhais tapa?siddhair yajasiddhair ni?evitam // BrP_46.23 //
ity eva? dad?se raja k?etra? paramasobhanam /
atraivaradhayi?yami bhagavanta? sanatanam // BrP_46.24 //
jagadguru? para? deva? para? para? para? padam /
sarvesvaresvara? vi??um anantam aparajitam // BrP_46.25 //
ida? tanmanasa? tirtha? jata? me puru?ottamam /
kalpav?k?o mahakayo nyagrodho yatra ti??hati // BrP_46.26 //
pratima cendranilakhya svaya? devena gopita /
na catra d?syate canya pratima vai??avi subha // BrP_46.27 //
tatha yatna? kari?yami yatha devo jagatpati? /
pratyak?a? mama cabhyeti vi??u? satyaparakrama? // BrP_46.28 //
yajair danais tapobhis ca homair dhyanais tatharcanai? /
upavasais ca vidhivac careya? vratam uttamam // BrP_46.29 //
ananyamanasa caiva tanmana nanyamanasa? /
vi??vayatanavinyase prarambha? ca karomy aham // BrP_46.30 //
{brahmovaca: }
eva? sa p?thivipalas cintayitva dvijottama? /

prasadartha? hares tatra prarambham akarot tada // BrP_47.1 //


anayya ga?akan sarvan acarya sastraparagan /
bhumi? sa?sodhya yatnena raja tu paraya muda // BrP_47.2 //
brahma?air janasa?pannair vedasastrarthaparagai? /
amatyair mantribhis caiva vastuvidyavisaradai? // BrP_47.3 //
tai? sardha? sa samalocya sumuhurte subhe dine /
sucandratarasa?yoge grahanukulyasa?yute // BrP_47.4 //
jayama?galasabdais ca nanavadyair manoharai? /
vedadhyayananirgho?air gitai? sumadhurasvarai? // BrP_47.5 //
pu?palajak?atair gandhai? pur?akumbhai? sadipakai? /
dadav arghya? tato raja sraddhaya susamahita? // BrP_47.6 //
dattvaivam arghya? vidhivad anayya sa mahipati? /
kali?gadhipati? suram utkaladhipati? tatha /
kosaladhipati? caiva tan uvaca tada n?pa? // BrP_47.7 //
{rajovaca: }
gacchadhva? sahita? sarve silarthe susamahita? /
g?hitva silpimukhya?s ca silakarmavisaradan // BrP_47.8 //
vindhyacala? suvistir?a? bahukandarasobhitam /
nirupya sarvasanuni cchedayitva sila? subha? /
sa?vahyanta? ca saka?air naukabhir ma vilambatha // BrP_47.9 //
{brahmovaca: }
eva? gantu? samadisya tan n?pan sa mahipati? /
punar evabravid vakya? samatyan sapurohitan // BrP_47.10 //
{rajovaca: }
gacchantu duta? sarvatra mamaja? pravadantu vai /
yatra ti??hanti rajana? p?thivya? tan susighraga? // BrP_47.11 //
hastyasvarathapadatai? samatyai? sapurohitai? /
gacchata sahita? sarva indradyumnasya sasanat // BrP_47.12 //
{brahmovaca: }
eva? duta? samajata raja tena mahatmana /
gatva tada n?pan ucur vacana? tasya bhupate? // BrP_47.13 //
srutva tu te tatha sarve dutana? vacana? n?pa? /
ajagmus tvarita? sarve svasainyai? parivarita? // BrP_47.14 //
ye n?pa? sarvadigbhage ye ca dak?i?ata? sthita? /
pascimaya? sthita ye ca uttarapathasa?sthita? // BrP_47.15 //
pratyantavasino ye 'pi ye ca sa?nidhivasina? /
parvatiyas ca ye kecit tatha dvipanivasina? // BrP_47.16 //
rathair nagai? padatais ca vajibhir dhanavistarai? /
sa?prapta bahuso vipra? srutvendradyumnasasanam // BrP_47.17 //
tan agatan n?pan d???va samatyan sapurohitan /
provaca raja h???atma karyam uddisya sadaram // BrP_47.18 //
{rajovaca: }
s??udhva? n?pasardula yatha ki?cid bravimy aham /
asmin k?etravare pu?ye bhuktimuktiprade sive // BrP_47.19 //
hayamedha? mahayaja? prasada? caiva vai??avam /
katha? saknomy aha? kartum iti cintakula? mana? // BrP_47.20 //
bhavadbhi? susahayais tu sarvam etat karomy aham /
yadi yuya? sahaya me bhavadhva? n?pasattama? // BrP_47.21 //
{brahmovaca: }
ity eva? vadamanasya rajarajasya dhimata? /
sarve pramudita h???a bhupas te tasya sasanat // BrP_47.22 //
vav??ur dhanaratnais ca suvar?ama?imauktikai? /
kambalajinaratnais ca ra?kavastara?ai? subhai? // BrP_47.23 //
vajravaiduryama?ikyai? padmaragendranilakai? /
gajair asvair dhanais canyai rathais caiva kare?ubhi? // BrP_47.24 //
asa?khyeyair bahuvidhair dravyair uccavacais tatha /
salivrihiyavais caiva ma?amudgatilais tatha // BrP_47.25 //
siddharthaca?akais caiva godhumair masuradibhi? /
syamakair madhukais caiva nivarai? sakulatthakai? // BrP_47.26 //
anyais ca vividhair dhanyair gramyara?yai? sahasrasa? /

bahudhanyasahasra?a? ta??ulana? ca rasibhi? // BrP_47.27 //


gavyasya havi?a? kumbhai? sataso 'tha sahasrasa? /
tathanyair vividhair dravyair bhak?yabhojyanulepanai? // BrP_47.28 //
rajana? purayam asur yat ki?cid dravyasa?bhavai? /
tan d???va yajasa?bharan sarvasa?patsamanvitan // BrP_47.29 //
yajakarmavido vipran vedaveda?gaparagan /
sastre?u nipu?an dak?an kusalan sarvakarmasu // BrP_47.30 //
??i?s caiva mahar?i?s ca devar?i?s caiva tapasan /
brahmacarig?hastha?s ca vanaprasthan yati?s tatha // BrP_47.31 //
snatakan brahma?a?s canyan agnihotre sada sthitan /
acaryopadhyayavaran svadhyayatapasanvitan // BrP_47.32 //
sadasya sastrakusala?s tathanyan pavakan bahun /
d???va tan n?pati? sriman uvaca sva? purohitam // BrP_47.33 //
{rajovaca: }
tata? prayantu vidva?so brahma?a vedaparaga? /
vajimedharthasiddhyartha? desa? pasyantu yajiyam // BrP_47.34 //
{brahmovaca: }
ity ukta? sa tatha cakre vacana? tasya bhupate? /
h???a? sa mantribhi? sardha? tada rajapurohita? // BrP_47.35 //
tato yayau purodhas ca praja? sthapatibhi? saha /
brahma?an agrata? k?tva kusalan yajakarma?i // BrP_47.36 //
ta? desa? dhivaragrama? sapratolivi?a?kinam /
karayam asa vipro 'sau yajava?a? yathavidhi // BrP_47.37 //
prasadasatasa?badha? ma?ipravarasobhitam /
indrasadmanibha? ramya? hemaratnavibhu?itam // BrP_47.38 //
stambhan kanakacitra?s ca tora?ani b?hanti ca /
yajayatanadese?u dattva suddha? ca kacanam // BrP_47.39 //
anta?pura?i raja? ca nanadesanivasinam /
karayam asa dharmatma tatra tatra yathavidhi // BrP_47.40 //
brahma?ana? ca vaisyana? nanadesasamiyu?am /
karayam asa vidhivac chalas tatrapy anekasa? // BrP_47.41 //
priyartha? tasya n?pater ayayur n?pasattama? /
ratnany anekany adaya striyas cayayur utsave // BrP_47.42 //
te?a? nirvisata? sve?u sibire?u mahatmanam /
nadata? sagarasyeva divisp?g abhavad dhvani? // BrP_47.43 //
te?am abhyagatana? ca sa raja munisattama? /
vyadidesayatanani sayyas capy upacarata? // BrP_47.44 //
bhojanani vicitra?i salik?uyavagorasai? /
upetya n?patisre??ho vyadidesa svaya? tada // BrP_47.45 //
tatha tasmin mahayaje bahavo brahmavadina? /
ye ca dvijatipravaras tatrasan dvijasattama? // BrP_47.46 //
samajagmu? sasi?yas tan pratijagraha parthiva? /
sarva?s ca tan anuyayau yavad avasathan iti // BrP_47.47 //
svayam eva mahateja dambha? tyaktva n?pottama? /
tata? k?tva svasilpa? ca silpino 'nye ca ye tada // BrP_47.48 //
k?tsna? yajavidhi? raje tada tasmai nyavedayan /
tata? srutva n?pasre??ha? k?ta? sarvam atandrita? /
h???aromabhavad raja saha mantribhir acyuta? // BrP_47.49 //
{brahmovaca: }
tasmin yaje prav?tte tu vagmino hetuvadibhi? /
hetuvadan bahun ahu? parasparajigi?ava? // BrP_47.50 //
devendrasyeva vihita? rajasi?hena bho dvija? /
dad?sus tora?any atra satakumbhamayani ca // BrP_47.51 //
sayyasanavikara?s ca subahun ratnasa?cayan /
gha?apatrika?ahani kalasan vardhamanakan // BrP_47.52 //
nahi kascid asauvar?am apasyad vasudhadhipa? /
yupa?s ca sastrapa?hitan daravan hemabhu?itan // BrP_47.53 //
upak?iptan yathakala? vidhivad bhurivarcasa? /
sthalaja jalaja ye ca pasava? kecana dvija? // BrP_47.54 //
sarvan eva samanitan apasya?s tatra te n?pa? /

gas caiva mahi?is caiva tatha v?ddhastriyo 'pi ca // BrP_47.55 //


audakani ca sattvani svapadani vaya?si ca /
jarayuja??ajatani svedajany udbhidani ca // BrP_47.56 //
parvatany upadhanyani bhutani dad?sus ca te /
eva? pramudita? sarva? pasuto dhanadhanyata? // BrP_47.57 //
yajava?a? n?pa d???va vismaya? parama? gata? /
brahma?ana? visa? caiva bahumi??annam ?ddhimat // BrP_47.58 //
pur?e satasahasre tu vipra?a? tatra bhujatam /
dundubhir meghanirgho?an muhurmuhur athakarot // BrP_47.59 //
vinanadasak?c capi divase divase gate /
eva? sa vav?dhe yajas tasya rajas tu dhimata? // BrP_47.60 //
annasya subahun vipra utsargan nirgatopaman /
dadhikulyas ca dad?su? payasas ca hrada?s tatha // BrP_47.61 //
jambudvipo hi sakalo nanajanapadair yuta? /
dvijas ca tatra d?syante rajas tasya mahamakhe // BrP_47.62 //
tatra yani sahasra?i puru?a?a? tatas tata? /
g?hitva bhajana? jagmur bahuni dvijasattama? // BrP_47.63 //
sravi?as capi te sarve sum???ama?iku??ala? /
paryave?ayan dvijati sataso 'tha sahasrasa? // BrP_47.64 //
vividhany anupanani puru?a ye 'nuyayina? /
te vai n?popabhojyani brahma?ebhyo dadu? saha // BrP_47.65 //
samagatan vedavido rajas ca p?thivisvaran /
puja? cakre tada te?a? vidhivad bhuridak?i?a? // BrP_47.66 //
digdesad agatan rajo mahasa?gramasalina? /
na?anartakakadi?s ca gitastutivisaradan // BrP_47.67 //
patnyo manoramas tasya pinonnatapayodhara? /
indivarapalasak?ya? saraccandranibhanana? // BrP_47.68 //
kulasilagu?opeta? sahasraika? satadhikam /
eva? tadbhupaparama- patniga?asamanvitam // BrP_47.69 //
ratnamalakula? divya? patakadhvajasevitam /
ratnaharayuta? ramya? candrakantisamaprabham // BrP_47.70 //
kari?a? parvatakaran madasiktan mahabalan /
satasa? ko?isa?ghatair dantibhir dantabhu?a?ai? // BrP_47.71 //
vatavegajavair asvai? sindhujatai? susobhanai? /
svetasvai? syamakar?ais ca ko?yanekair javanvitai? // BrP_47.72 //
sa?naddhabaddhakak?ais ca nanaprahara?odyatai? /
asa?khyeyai? padatais ca devaputropamais tatha // BrP_47.73 //
ity eva? dad?se raja yajasa?bharavistaram /
muda? lebhe tada raja sa?h???o vakyam abravit // BrP_47.74 //
{rajovaca: }
anayadhva? hayasre??ha? sarvalak?a?alak?itam /
carayadhva? p?thivya? vai rajaputra? susa?yata? // BrP_47.75 //
vidvadbhir dharmavidbhis ca atra homo vidhiyatam /
k???acchaga? ca mahi?a? k???asaram?ga? dvijan // BrP_47.76 //
ana?vaha? ca gas caiva sarva?s ca pasupalakan /
i??ayas ca pravartanta? prasada? vai??ava? tata? // BrP_47.77 //
sarvam etac ca viprebhyo diyata? manasepsitam /
striyas ca ratnako?yas ca gramas ca nagara?i ca // BrP_47.78 //
samyak sam?ddhabhumyas ca vi?ayas caivam arthinam /
anyani dravyajatani manojani bahuni ca // BrP_47.79 //
sarve?a? yacamanana? nasti hy etan na bha?ayet /
tavat pravartata? yajo yavad deva? pura tv iha /
pratyak?a? mama cabhyeti yajasyasya samipata? // BrP_47.80 //
{brahmovaca: }
evam uktva tada vipra rajasi?ho mahabhuja? /
dadau suvar?asa?ghata? ko?ina? caiva bhu?a?am // BrP_47.81 //
kare?usatasahasra? vajino niyutani ca /
arbuda? caiva v??abha? svar?as??gis ca dhenuka? // BrP_47.82 //
surupa? surabhis caiva ka?syadoha? payasvini? /
prayacchat sa tu viprebhyo vedavidbhyo muda yuta? // BrP_47.83 //

vasa?si ca maharha?i ra?kavastara?ani ca /


susuklani ca subhra?i pravalama?im uttamam // BrP_47.84 //
adadat sa mahayaje ratnani vividhani ca //* BrP_47.85 //
vajravaiduryama?ikya- muktikadyani yani ca /
ala?karavati? subhra? kanya rajivalocana? // BrP_47.86 //
satani paca viprebhyo raja h???a? pradattavan /
striya? pinapayobhara? kacukai? svastanav?ta? // BrP_47.87 //
madhyahinas ca susro?ya? padmapattrayatek?a?a? /
havabhavanvitagriva bahvyo valayabhu?ita? // BrP_47.88 //
padanupurasa?yukta? pa??adukulavasasa? /
ekaikaso 'dadat tasmin kamyas ca kaminir bahu? // BrP_47.89 //
arthibhyo brahma?adibhyo hayamedhe dvijottama? /
bhak?ya? bhojya? ca sa?pur?a? nanasa?bharasa?yutam // BrP_47.90 //
kha??akadyany anekani svinnapakva?s ca pi??akan /
annany anyani medhya?s ca gh?tapura?s ca kha??avan // BrP_47.91 //
madhura?s tarjitan pupan anna? m???a? supakikam /
prityartha? sarvasattvana? diyate 'nna? puna? puna? // BrP_47.92 //
dattasya diyamanasya dhanasyanto na vidyate /
eva? d???va mahayaja? devadaitya? savara?a? // BrP_47.93 //
gandharvapsarasa? siddha ??ayas ca prajesvara? /
vismaya? parama? yata d???va kratuvara? subham // BrP_47.94 //
purodha mantri?o raja h???as tatraiva sarvasa? /
na tatra malina? kascin na dino na k?udhanvita? // BrP_47.95 //
na vopasargo na glanir nadhayo vyadhayas tatha /
nakalamara?a? tatra na da?so na graha vi?am // BrP_47.96 //
h???apu??ajana? sarve tasmin rajo mahotsave /
ye ca tatra tapa?siddha munayas cirajivina? // BrP_47.97 //
na jata? tad?sa? yaja? dhanadhanyasamanvitam /
eva? sa raja vidhivad vajimedha? dvijottama? /
kratu? samapayam asa prasada? vai??ava? tatha // BrP_47.98 //
{munaya ucu?: }
bruhi no devadevesa yat p?cchama? puratanam /
yatha ta? pratima? purvam indradyumnena nirmita? // BrP_48.1 //
kena caiva prakare?a tu??as tasmai sa madhava? /
tat sarva? vada casmaka? para? kautuhala? hi na? // BrP_48.2 //
{brahmovaca: }
s??udhva? munisardula? pura?a? vedasa?mitam /
kathayami pura v?tta? pratimana? ca sa?bhavam // BrP_48.3 //
prav?tte ca mahayaje prasade caiva nirmite /
cinta tasya babhuvatha pratimartham aharnisam // BrP_48.4 //
na vedmi kena devesa? sarvesa? lokapavanam /
sargasthityantakartara? pasyami puru?ottamam // BrP_48.5 //
cintavi??as tv abhud raja sete ratrau divapi na /
na bhu?kte vividhan bhogan na ca snana? prasadhanam // BrP_48.6 //
naiva vadyena gandhena gayanair var?akair api /
na gajair madayuktais ca na canekair hayanvitai? // BrP_48.7 //
nendranilair mahanilai? padmaragamayair na ca /
suvar?arajatadyais ca vajraspha?ikasa?yutai? // BrP_48.8 //
bahuragarthakamair va na vanyair antarik?agai? /
babhuva tasya n?pater manasas tu??ivardhanam // BrP_48.9 //
sailam?ddarujate?u prasasta? ki? mahitale /
vi??upratimayogya? ca sarvalak?a?alak?itam // BrP_48.10 //
etair eva traya?a? tu dayita? syat surarcitam /
sthapite pritim abhyeti iti cintaparo 'bhavat // BrP_48.11 //
pacaratravidhanena sa?pujya puru?ottamam /
cintavi??o mahipala? sa?stotum upacakrame // BrP_48.12 //
vasudeva namas te 'stu namas te mok?akara?a /
trahi ma? sarvalokesa janmasa?sarasagarat // BrP_49.1 //
nirmalambarasa?kasa namas te puru?ottama /
sa?kar?a?a namas te 'stu trahi ma? dhara?idhara // BrP_49.2 //

namas te hemagarbhabha namas te makaradhvaja /


ratikanta namas te 'stu trahi ma? sa?varantaka // BrP_49.3 //
namas te 'janasa?kasa namas te bhaktavatsala /
aniruddha namas te 'stu trahi ma? varado bhava // BrP_49.4 //
namas te vibudhavasa namas te vibudhapriya /
naraya?a namas te 'stu trahi ma? sara?agatam // BrP_49.5 //
namas te balina? sre??ha namas te la?galayudha /
caturmukha jagaddhama trahi ma? prapitamaha // BrP_49.6 //
namas te nilameghabha namas te tridasarcita /
trahi vi??o jagannatha magna? ma? bhavasagare // BrP_49.7 //
pralayanalasa?kasa namas te ditijantaka /
narasi?ha mahavirya trahi ma? diptalocana // BrP_49.8 //
yatha rasatalad urvi tvaya da???roddh?ta pura /
tatha mahavarahas tva? trahi ma? du?khasagarat // BrP_49.9 //
tavaita murtaya? k???a varada? sa?stuta maya /
taveme baladevadya? p?thagrupe?a sa?sthita? // BrP_49.10 //
a?gani tava devesa garutmadyas tatha prabho /
dikpala? sayudhas caiva kesavadyas tathacyuta // BrP_49.11 //
ye canye tava devesa bheda? prokta mani?ibhi? /
te 'pi sarve jagannatha prasannayatalocana // BrP_49.12 //
mayarcita? stuta? sarve tatha yuya? namask?ta? /
prayacchata vara? mahya? dharmakamarthamok?adam // BrP_49.13 //
bhedas te kirtita ye tu hare sa?kar?a?adaya? /
tava pujarthasa?bhutas tatas tvayi samasrita? // BrP_49.14 //
na bhedas tava devesa vidyate paramarthata? /
vividha? tava yad rupam ukta? tad upacarata? // BrP_49.15 //
advaita? tva? katha? dvaita? vaktu? saknoti manava? /
ekas tva? hi hare vyapi citsvabhavo nirajana? // BrP_49.16 //
parama? tava yad rupa? bhavabhavavivarjitam /
nirlepa? nirgu?a? sre??ha? ku?astham acala? dhruvam // BrP_49.17 //
sarvopadhivinirmukta? sattamatravyavasthitam /
tad devas ca na jananti katha? janamy aha? prabho // BrP_49.18 //
apara? tava yad rupa? pitavastra? caturbhujam /
sa?khacakragadapa?i- muku?a?gadadhari?am // BrP_49.19 //
srivatsoraskasa?yukta? vanamalavibhu?itam /
tad arcayanti vibudha ye canye tava sa?sraya? // BrP_49.20 //
devadeva surasre??ha bhaktanam abhayaprada /
trahi ma? padmapattrak?a magna? vi?ayasagare // BrP_49.21 //
nanya? pasyami lokesa yasyaha? sara?a? vraje /
tvam ?te kamalakanta prasida madhusudana // BrP_49.22 //
jaravyadhisatair yukto nanadu?khair nipi?ita? /
har?asokanvito mu?ha? karmapasai? suyantrita? // BrP_49.23 //
patito 'ha? maharaudre ghore sa?sarasagare /
vi?amodakadu?pare ragadve?ajha?akule // BrP_49.24 //
indriyavartagambhire t???asokormisa?kule /
nirasraye niralambe ni?sare 'tyantacacale // BrP_49.25 //
mayaya mohitas tatra bhramami sucira? prabho /
nanajatisahasre?u jayamana? puna? puna? // BrP_49.26 //
maya janmany anekani sahasra?y ayutani ca /
vividhany anubhutani sa?sare 'smi janardana // BrP_49.27 //
veda? sa?ga mayadhita? sastra?i vividhani ca /
itihasapura?ani tatha silpany anekasa? // BrP_49.28 //
asa?to?as ca sa?to?a? sa?cayapacaya vyaya? /
maya prapta jagannatha k?ayav?ddhyak?ayetara? // BrP_49.29 //
bharyarimitrabandhuna? viyoga? sa?gamas tatha /
pitaro vividha d???a mataras ca tatha maya // BrP_49.30 //
du?khani canubhutani yani saukhyany anekasa? /
praptas ca bandhava? putra bhrataro jatayas tatha // BrP_49.31 //
mayo?ita? tatha stri?a? ko??he vi?mutrapicchale /
garbhavase mahadu?kham anubhuta? tatha prabho // BrP_49.32 //

du?khani yany anekani balyayauvanagocare /


vardhake ca h??ikesa tani praptani vai maya // BrP_49.33 //
mara?e yani du?khani yamamarge yamalaye /
maya tany anubhutani narake yatanas tatha // BrP_49.34 //
k?miki?adruma?a? ca hastyasvam?gapak?i?am /
mahi?o??ragava? caiva tathanye?a? vanaukasam // BrP_49.35 //
dvijatina? ca sarve?a? sudra?a? caiva yoni?u /
dhanina? k?atriya?a? ca daridra?a? tapasvinam // BrP_49.36 //
n?pa?a? n?pabh?tyana? tathanye?a? ca dehinam /
g?he?u te?am utpanno deva caha? puna? puna? // BrP_49.37 //
gato 'smi dasata? natha bh?tyana? bahuso n??am /
daridratva? cesvaratva? svamitva? ca tatha gata? // BrP_49.38 //
hato maya hatas canye ghatito ghatitas tatha /
datta? mamanyair anyebhyo maya dattam anekasa? // BrP_49.39 //
pit?mat?suh?dbhrat?- kalatra?a? k?tena ca /
dhanina? srotriya?a? ca daridra?a? tapasvinam // BrP_49.40 //
ukta? dainya? ca vividha? tyaktva lajja? janardana /
devatirya?manu?ye?u sthavare?u care?u ca // BrP_49.41 //
na vidyate tatha sthana? yatraha? na gata? prabho /
kada me narake vasa? kada svarge jagatpate // BrP_49.42 //
kada manu?yaloke?u kada tiryaggate?u ca /
jalayantre yatha cakre gha?i rajjunibandhana // BrP_49.43 //
yati cordhvam adhas caiva kada madhye ca ti??hati /
tatha caha? surasre??ha karmarajjusamav?ta? // BrP_49.44 //
adhas cordhva? tatha madhye bhraman gacchami yogata? /
eva? sa?saracakre 'smin bhairave romahar?a?e // BrP_49.45 //
bhramami sucira? kala? nanta? pasyami karhicit /
na jane ki? karomy adya hare vyakulitendriya? // BrP_49.46 //
sokat???abhibhuto 'ha? ka?disiko vicetana? /
idani? tvam aha? deva vihvala? sara?a? gata? // BrP_49.47 //
trahi ma? du?khita? k???a magna? sa?sarasagare /
k?pa? kuru jagannatha bhakta? ma? yadi manyase // BrP_49.48 //
tvad?te nasti me bandhur yo 'sau cinta? kari?yati /
deva tva? natham asadya na bhaya? me 'sti kutracit // BrP_49.49 //
jivite mara?e caiva yogak?eme 'thava prabho /
ye tu tva? vidhivad deva narcayanti naradhama? // BrP_49.50 //
sugatis tu katha? te?a? bhavet sa?sarabandhanat /
ki? te?a? kulasilena vidyaya jivitena ca // BrP_49.51 //
ye?a? na jayate bhaktir jagaddhatari kesave /
prak?ti? tv asuri? prapya ye tva? nindanti mohita? // BrP_49.52 //
patanti narake ghore jayamana? puna? puna? /
na te?a? ni?k?tis tasmad vidyate narakar?avat // BrP_49.53 //
ye du?ayanti durv?ttas tva? deva puru?adhama? /
yatra yatra bhavej janma mama karmanibandhanat // BrP_49.54 //
tatra tatra hare bhaktis tvayi castu d??ha sada /
aradhya tva? sura daitya naras canye 'pi sa?yata? // BrP_49.55 //
avapu? parama? siddhi? kas tva? deva na pujayet /
na saknuvanti brahmadya? stotu? tva? tridasa hare // BrP_49.56 //
katha? manu?abuddhyaha? staumi tva? prak?te? param /
tatha cajanabhavena sa?stuto 'si maya prabho // BrP_49.57 //
tat k?amasvaparadha? me yadi te 'sti daya mayi /
k?taparadhe 'pi hare k?ama? kurvanti sadhava? // BrP_49.58 //
tasmat prasida devesa bhaktasneha? samasrita? /
stuto 'si yan maya deva bhaktibhavena cetasa /
sa?ga? bhavatu tat sarva? vasudeva namo 'stu te // BrP_49.59 //
{brahmovaca: }
ittha? stutas tada tena prasanno garu?adhvaja? /
dadau tasmai munisre??ha? sakala? manasepsitam // BrP_49.60 //
ya? sa?pujya jagannatha? pratyaha? stauti manava? /
stotre?anena matiman sa mok?a? labhate dhruvam // BrP_49.61 //

trisa?dhya? yo japed vidvan ida? stotravara? suci? /


dharma? cartha? ca kama? ca mok?a? ca labhate nara? // BrP_49.62 //
ya? pa?hec ch??uyad vapi sravayed va samahita? /
sa loka? sasvata? vi??or yati nirdhutakalma?a? // BrP_49.63 //
dhanya? papahara? ceda? bhuktimuktiprada? sivam /
guhya? sudurlabha? pu?ya? na deya? yasya kasyacit // BrP_49.64 //
na nastikaya murkhaya na k?taghnaya manine /
na du??amataye dadyan nabhaktaya kadacana // BrP_49.65 //
datavya? bhaktiyuktaya gu?asilanvitaya ca /
vi??ubhaktaya santaya sraddhanu??hanasaline // BrP_49.66 //
ida? samastaghavinasahetu? BrP_49.67a
karu?yasa?ja? sukhamok?ada? ca BrP_49.67b
ase?avachaphalada? vari??ha? BrP_49.67c
stotra? mayokta? puru?ottamasya BrP_49.67d
ye ta? susuk?ma? vimala murari? BrP_49.68a
dhyayanti nitya? puru?a? pura?am BrP_49.68b
te muktibhaja? pravisanti vi??u? BrP_49.68c
mantrair yathajya? hutam adhvaragnau BrP_49.68d
eka? sa devo bhavadu?khahanta BrP_49.69a
para? pare?a? na tato 'sti canyat BrP_49.69b
dra??a sa pata sa tu nasakarta BrP_49.69c
vi??u? samastakhilasarabhuta? BrP_49.69d
ki? vidyaya ki? svagu?ais ca te?a? BrP_49.70a
yajais ca danais ca tapobhir ugrai? BrP_49.70b
ye?a? na bhaktir bhavatiha k???e BrP_49.70c
jagadgurau mok?asukhaprade ca BrP_49.70d
loke sa dhanya? sa suci? sa vidvan BrP_49.71a
makhais tapobhi? sa gu?air vari??ha? BrP_49.71b
jata sa data sa tu satyavakta BrP_49.71c
yasyasti bhakti? puru?ottamakhye BrP_49.71d
{brahmovaca: }
stutvaiva? munisardula? pra?amya ca sanatanam /
vasudeva? jagannatha? sarvakamaphalapradam // BrP_50.1 //
cintavi??o mahipala? kusan astirya bhutale /
vastra? ca tanmana bhutva su?vapa dhara?itale // BrP_50.2 //
katha? pratyak?am abhyeti devadevo janardana? /
mama cartiharo devas tadasav iti cintayan // BrP_50.3 //
suptasya tasya n?pater vasudevo jagadguru? /
atmana? darsayam asa sa?khacakragadabh?tam // BrP_50.4 //
sa dadarsa tu saprema devadeva? jagadgurum /
sa?khacakradhara? deva? gadacakrograpa?inam // BrP_50.5 //
sar?gaba?adhara? deva? jvalattejotima??alam /
yugantadityavar?abha? nilavaiduryasa?nibham // BrP_50.6 //
supar?a?se tam asina? ?o?asardhabhuja? subham /
sa casmai prabravid dhira? sadhu rajan mahamate // BrP_50.7 //
kratunanena divyena tatha bhaktya ca sraddhaya /
tu??o 'smi te mahipala v?tha kim anusocasi // BrP_50.8 //
yad atra pratima raja jagatpujya sanatani /
yatha sa prapyate bhupa tadupaya? bravimi te // BrP_50.9 //
gatayam adya sarvarya? nirmale bhaskarodite /
sagarasya jalasyante nanadrumavibhu?ite // BrP_50.10 //
jala? tathaiva velaya? d?syate tatra vai mahat /
lava?asyodadhe raja?s tara?gai? samabhiplutam // BrP_50.11 //
kulante hi mahav?k?a? sthita? sthalajale?u ca /
velabhir hanyamanas ca na casau kampate druma? // BrP_50.12 //
parasum adaya hastena urmer antas tato vraja /
ekaki viharan rajan sa tva? pasyasi padapam // BrP_50.13 //
id?k cihna? samalokya chedaya tvam asa?kita? /
chedyamana? tu ta? v?k?a? pratar adbhutadarsanam // BrP_50.14 //
d???va tenaiva sa?cintya tato bhupala darsanat /

kuru ta? pratima? divya? jahi cinta? vimohinim // BrP_50.15 //


{brahmovaca: }
evam uktva mahabhago jagamadarsana? hari? /
sa capi svapnam alokya para? vismayam agata? // BrP_50.16 //
ta? nisa? sa samudvik?ya sthitas tadgatamanasa? /
vyaharan vai??avan mantran sukta? caiva tadatmakam // BrP_50.17 //
pragataya? rajanya? tu utthito nanyamanasa? /
sa snatva sagare samyag yathavad vidhina tata? // BrP_50.18 //
dattva dana? ca viprebhyo grama?s ca nagara?i ca /
k?tva paurvah?ika? karma jagama sa n?pottama? // BrP_50.19 //
na casvo na padatis ca na gajo na ca sarathi? /
ekaki sa mahavela? pravivesa mahipati? // BrP_50.20 //
ta? dadarsa mahav?k?a? tejasvanta? mahadrumam /
mahatigamaharoha? pu?ya? vipulam eva ca // BrP_50.21 //
mahotsedha? mahakaya? prasupta? ca jalantike /
sandramaji??havar?abha? namajativivarjitam // BrP_50.22 //
naranathas tada vipra druma? d???va mudanvita? /
parasuna satayam asa nisitena d??hena ca // BrP_50.23 //
dvaidhikartumanas tatra babhuvendrasakha? sa ca /
nirik?yama?e ka??he tu babhuvadbhutadarsanam // BrP_50.24 //
visvakarma ca vi??us ca viprarupadharav ubhau /
ajagmatur mahabhagau tada tulyagrajanmanau // BrP_50.25 //
jvalamanau svatejobhir divyasraganulepanau /
atha tau ta? samagamya n?pam indrasakha? tada // BrP_50.26 //
tav ucatur maharaja kim atra tva? kari?yasi /
kimartha? ca mahabaho satitas ca vanaspati? // BrP_50.27 //
asahayo mahadurge nirjane gahane vane /
mahasindhuta?e caiva katha? vai satito druma? // BrP_50.28 //
{brahmovaca: }
tayo? srutva vaco vipra? sa tu raja mudanvita? /
babha?e vacana? tabhya? m?dula? madhura? tatha // BrP_50.29 //
d???va tau brahma?au tatra candrasuryav ivagatau /
namask?tya jagannathav ava?mukham avasthita? // BrP_50.30 //
{rajovaca: }
devadevam anadyantam ananta? jagata? patim /
aradhayitu? pratima? karomiti matir mama // BrP_50.31 //
aha? sa devadevena parame?a mahatmana /
svapnante ca samuddi??o bhavadbhya? sravita? maya // BrP_50.32 //
{brahmovaca: }
rajas tu vacana? srutva devendrapratimasya ca /
prahasya tasmai visvesas tu??o vacanam abravit // BrP_50.33 //
{vi??ur uvaca: }
sadhu sadhu mahipala yad etan matam uttamam /
sa?sarasagare ghore kadalidalasa?nibhe // BrP_50.34 //
ni?sare du?khabahule kamakrodhasamakule /
indriyavartakalile dustare romahar?a?e // BrP_50.35 //
nanavyadhisatavarte jalabudbudasa?nibhe /
yatas te matir utpanna vi??or aradhanaya vai // BrP_50.36 //
dhanyas tva? n?pasardula gu?ai? sarvair ala?k?ta? /
sapraja p?thivi dhanya sasailavanakanana // BrP_50.37 //
sapuragramanagara caturvar?air ala?k?ta /
yatra tva? n?pasardula praja? palayita prabhu? // BrP_50.38 //
ehy ehi sumahabhaga drume 'smin sukhasitale /
avabhya? saha ti??ha tva? kathabhir dharmasa?srita? // BrP_50.39 //
aya? mama sahayas tu agata? silpina? vara? /
visvakarmasama? sak?an nipu?a? sarvakarmasu /
mayoddi??a? tu pratima? karoty e?a ta?a? tyaja // BrP_50.40 //
{brahmovaca: }
srutvaiva? vacana? tasya tada raja dvijanmana? /
sagarasya ta?a? tyaktva gatva tasya samipata? // BrP_50.41 //

tasthau sa n?patisre??ho v?k?acchaye susitale /


tatas tasmai sa visvatma dadav aja? dvijak?ti? // BrP_50.42 //
silpimukhyaya viprendra? kuru?va pratima iti /
k???arupa? para? santa? padmapattrayatek?a?am // BrP_50.43 //
srivatsakaustubhadhara? sa?khacakragadadharam /
gaura?ga? k?iravar?abha? dvitiya? svastika?kitam // BrP_50.44 //
la?galastradhara? devam anantakhya? mahabalam /
devadanavagandharva- yak?avidyadharoragai? // BrP_50.45 //
na vijato hi tasyantas tenananta iti sm?ta? /
bhagini? vasudevasya rukmavar?a? susobhanam // BrP_50.46 //
t?tiya? vai subhadra? ca sarvalak?a?alak?itam //* BrP_50.47 //
{brahmovaca: }
srutvaitad vacana? tasya visvakarma sukarmak?t /
tatk?a?at karayam asa pratima? subhalak?a?a? // BrP_50.48 //
prathama? suklavar?abha? saradendusamaprabham /
araktak?a? mahakaya? spha?avika?amastakam // BrP_50.49 //
nilambaradhara? cogra? bala? balamadoddhatam /
ku??alaikadhara? divya? gadamusaladhari?am // BrP_50.50 //
dvitiya? pu??arikak?a? nilajimutasa?nibham /
atasipu?pasa?kasa? padmapattrayatek?a?am // BrP_50.51 //
pitavasasam atyugra? subha? srivatsalak?a?am /
cakrapur?akara? divya? sarvapapahara? harim // BrP_50.52 //
t?tiya? svar?avar?abha? padmapattrayatek?a?am /
vicitravastrasa?channa? harakeyurabhu?itam // BrP_50.53 //
vicitrabhara?opeta? ratnaharavalambitam /
pinonnatakuca? ramya? visvakarma vinirmame // BrP_50.54 //
sa tu rajadbhuta? d???va k?a?enaikena nirmita? /
divyavastrayugacchanna nanaratnair ala?k?ta? // BrP_50.55 //
sarvalak?a?asa?panna? pratima? sumanohara? /
vismaya? parama? gatva ida? vacanam abravit // BrP_50.56 //
{indradyumna uvaca: }
ki? devau samanupraptau dvijarupadharav ubhau /
ubhau cadbhutakarma?au devav?ttav amanu?au // BrP_50.57 //
devau va manu?au vapi yak?avidyadharau yuvam /
ki? nu brahmah??ikesau ki? vasu kim utasvinau // BrP_50.58 //
na vedmi satyasadbhavau mayarupe?a sa?sthitau /
yuva? gato 'smi sara?am atma tu me prakasyatam // BrP_50.59 //
{sribhagavan uvaca: }
naha? devo na yak?o va na daityo na ca devara? /
na brahma na ca rudro 'ha? viddhi ma? puru?ottamam // BrP_51.1 //
artiha sarvalokanam anantabalapauru?a? /
aradhaniyo bhutanam anto yasya na vidyate // BrP_51.2 //
pa?hyate sarvasastre?u vedante?u nigadyate /
yam ahur janagamyeti vasudeveti yogina? // BrP_51.3 //
aham eva svaya? brahma aha? vi??u? sivo 'py aham /
indro 'ha? devarajas ca jagatsa?yamano yama? // BrP_51.4 //
p?thivyadini bhutani tretagnir hutabhu? n?pa /
varu?o 'pa? patis caha? dharitri ca mahidhara? // BrP_51.5 //
yat ki?cid va?maya? loke jagat sthavaraja?gamam /
caracara? ca yad visva? madanyan nasti ki?cana // BrP_51.6 //
prito 'ha? te n?pasre??ha vara? varaya suvrata /
yad i??a? tat prayacchami h?di yat te vyavasthitam // BrP_51.7 //
maddarsanam apu?yana? svapnante 'pi na jayate /
tva? punar d??habhaktitvat pratyak?a? d???avan asi // BrP_51.8 //
{brahmovaca: }
srutvaiva? vasudevasya vacana? tasya bho dvija? /
romacitatanur bhutva ida? stotra? jagau n?pa? // BrP_51.9 //
{rajovaca: }
sriya? kanta namas te 'stu sripate pitavasase /
srida srisa srinivasa namas te sriniketana // BrP_51.10 //

adya? puru?am isana? sarvesa? sarvatomukham /


ni?kala? parama? deva? pra?ato 'smi sanatanam // BrP_51.11 //
sabdatita? gu?atita? bhavabhavavivarjitam /
nirlepa? nirgu?a? suk?ma? sarvaja? sarvabhavanam // BrP_51.12 //
prav??meghapratikasa? gobrahma?ahite ratam /
sarve?am eva goptara? vyapina? sarvabhavinam // BrP_51.13 //
sa?khacakradhara? deva? gadamusaladhari?am /
namasye varada? deva? nilotpaladalacchavim // BrP_51.14 //
nagaparya?kasayana? k?irodar?avasayinam /
namasye 'ha? h??ikesa? sarvapapahara? harim // BrP_51.15 //
punas tva? devadevesa? namasye varada? vibhum /
sarvalokesvara? vi??u? mok?akara?am avyayam // BrP_51.16 //
{brahmovaca: }
eva? stutva tu ta? deva? pra?ipatya k?tajali? /
uvaca pra?ato bhutva nipatya dhara?itale // BrP_51.17 //
{rajovaca: }
prito 'si yadi me natha v??omi varam uttamam /
devasura? sagandharva yak?arak?omahoraga? // BrP_51.18 //
siddhavidyadhara? sadhya? ki?nara guhyakas tatha /
??ayo ye mahabhaga nanasastravisarada? // BrP_51.19 //
parivra?yogayuktas ca vedatattvarthacintaka? /
mok?amargavido ye 'nye dhyayanti parama? padam // BrP_51.20 //
nirgu?a? nirmala? santa? yat pasyanti mani?ina? /
tat pada? gantum icchami tvatprasadat sudurlabham // BrP_51.21 //
{sribhagavan uvaca: }
sarva? bhavatu bhadra? te yathe??a? sarvam apnuhi /
bhavi?yati yathakama? matprasadan na sa?saya? // BrP_51.22 //
dasa var?asahasra?i tatha nava satani ca /
avicchinna? maharajya? kuru tva? n?pasattama // BrP_51.23 //
prayasyasi pada? divya? durlabha? yat surasurai? /
pur?amanoratha? santa? guhyam avyaktam avyayam // BrP_51.24 //
parat paratara? suk?ma? nirlepa? ni?kala? dhruvam /
cintasokavinirmukta? kriyakara?avarjitam // BrP_51.25 //
tad aha? darsayi?yami jeyakhya? parama? padam /
ya? prapya paramananda? prapsyasi parama? gatim // BrP_51.26 //
kirtis ca tava rajendra bhavaty atra mahitale /
yavad ghana nabho yavad yavac candrarkatarakam // BrP_51.27 //
yavat samudra? saptaiva yavan mervadiparvata? /
ti??hanti divi devas ca tavat sarvatra cavyaya // BrP_51.28 //
indradyumnasaro nama tirtha? yaja?gasa?bhavam /
yatra snatva sak?l loka? sakralokam avapnuyat // BrP_51.29 //
dapayi?yati ya? pi??a?s ta?e 'smin sarasa? subhe /
kulaikavi?sam uddh?tya sakraloka? gami?yati // BrP_51.30 //
pujyamano 'psarobhis ca gandharvair gitanisvanai? /
vimanena vaset tatra yavad indras caturdasa // BrP_51.31 //
saraso dak?i?e bhage nair?tya? tu samasrite /
nyagrodhas ti??hate tatra tatsamipe tu ma??apa? // BrP_51.32 //
ketakivanasa?channo nanapadapasa?kula? /
narikelair asa?khyeyais campakair bakulav?tai? // BrP_51.33 //
asokai? kar?ikarais ca pu?nagair nagakesarai? /
pa?alamratasaralais candanair devadarubhi? // BrP_51.34 //
nyagrodhasvatthakhadirai? parijatai? saharjunai? /
hintalais caiva talais ca si?sapair badarais tatha // BrP_51.35 //
karajair lakucai? plak?ai? panasair bilvadhatukai? /
anyair bahuvidhair v?k?ai? sobhita? samala?k?ta? // BrP_51.36 //
a?a?hasya site pak?e pacamya? pit?daivate /
?k?e ne?yanti nas tatra nitva sapta dinani vai // BrP_51.37 //
ma??ape sthapayi?yanti suvesyabhi? susobhanai? /
kri?avise?abahulair n?tyagitamanoharai? // BrP_51.38 //
camarai? svar?ada??ais ca vyajanai ratnabhu?a?ai? /

vijayantas tathasmabhya? sthapayi?yanti ma?gala? // BrP_51.39 //


brahmacari yatis caiva snatakas ca dvijottama? /
vanaprastha g?hasthas ca siddhas canye ca brahma?a? // BrP_51.40 //
nanavar?apadai? stotrair ?gyaju?samanisvanai? /
kari?yanti stuti? rajan ramakesavayo? puna? // BrP_51.41 //
tata? stutva ca d???va ca sa?pra?amya ca bhaktita? /
naro var?ayuta? divya? srimaddharipure vaset // BrP_51.42 //
pujyamano 'psarobhis ca gandharvair gitanisvanai? /
harer anucaras tatra kri?ate kesavena vai // BrP_51.43 //
vimanenarkavar?ena ratnahare?a bhrajata /
sarvakamair mahabhogais ti??hate bhuvanottame // BrP_51.44 //
tapa?k?ayadihagatya manu?yo brahma?o bhavet /
ko?idhanapati? srima?s caturvedi bhaved dhruvam // BrP_51.45 //
{brahmovaca: }
eva? tasmai vara? dattva k?tva ca samaya? hari? /
jagamadarsana? vipra? sahito visvakarma?a // BrP_51.46 //
sa tu raja tada h???o romacitatanuruha? /
k?tak?tyam ivatmana? mene sa?darsanad dhare? // BrP_51.47 //
tata? k???a? ca rama? ca subhadra? ca varapradam /
rathair vimanasa?kasair ma?ikacanacitritai? // BrP_51.48 //
sa?vahya tas tada raja mahama?galani?svanai? /
anayam asa matiman samatya? sapurohita? // BrP_51.49 //
nanavaditranirgho?air nanavedasvanai? subhai? /
sa?sthapya ca subhe dese pavitre sumanohare // BrP_51.50 //
tata? subhatithau kale nak?atre subhalak?a?e /
prati??ha? karayam asa sumuhurte dvijai? saha // BrP_51.51 //
yathoktena vidhanena vidhid???ena karma?a /
acaryanumatenaiva sarva? k?tva mahipati? // BrP_51.52 //
acaryaya tada dattva dak?i?a? vidhivat prabhu? /
?tvigbhyas ca vidhanena tathanyebhyo dhana? dadau // BrP_51.53 //
k?tva prati??ha? vidhivat prasade bhavanottame /
sthapayam asa tan sarvan vidhid???ena karma?a // BrP_51.54 //
tata? sa?pujya vidhina nanapu?pai? sugandhibhi? /
suvar?ama?imuktadyair nanavastrai? susobhanai? // BrP_51.55 //
ratnais ca vividhair divyair asanair gramapattanai? /
dadau canyan sa vi?ayan pura?i nagara?i ca // BrP_51.56 //
eva? bahuvidha? dattva rajya? k?tva yathocitam /
i??va ca vividhair yajair dattva danany anekasa? // BrP_51.57 //
k?tak?tyas tato raja tyaktasarvaparigraha? /
jagama parama? sthana? tad vi??o? parama? padam // BrP_51.58 //
eva? maya munisre??ha? kathito vo n?pottama? /
k?etrasya caiva mahatmya? kim anyac chrotum icchatha // BrP_51.59 //
{vi??ur uvaca: }
srutvaiva? vacana? tasya brahma?o 'vyaktajanmana? /
ascarya? menire vipra? papracchus ca punar muda // BrP_51.60 //
{munaya ucu?: }
kasmin kale surasre??ha gantavya? puru?ottamam /
vidhina kena kartavya? pacatirtham iti prabho // BrP_51.61 //
ekaikasya ca tirthasya snanadanasya yat phalam /
devataprek?a?e caiva bruhi sarva? p?thak p?thak // BrP_51.62 //
{brahmovaca: }
nirahara? kuruk?etre padenaikena yas tapet /
jitendriyo jitakrodha? saptasa?vatsarayutam // BrP_51.63 //
d???va sada jye??hasukla- dvadasya? puru?ottamam /
k?topavasa? prapnoti tato 'dhikatara? phalam // BrP_51.64 //
tasmaj jye??he munisre??ha? prayatnena susa?yatai? /
svargalokepsuvipradyair dra??avya? puru?ottama? // BrP_51.65 //
pacatirtha? tu vidhivat k?tva jye??he narottama? /
suklapak?asya dvadasya? pasyet ta? puru?ottamam // BrP_51.66 //
ye pasyanty avyaya? deva? dvadasya? puru?ottamam /

te vi??ulokam asadya na cyavante kadacana // BrP_51.67 //


tasmaj jye??he prayatnena gantavya? bho dvijottama? /
k?tva tasmin pacatirtha? dra??avya? puru?ottama? // BrP_51.68 //
sudurastho 'pi yo bhaktya kirtayet puru?ottamam /
ahany ahani suddhatma so 'pi vi??upura? vrajet // BrP_51.69 //
yatra? karoti k???asya sraddhaya ya? samahita? /
sarvapapavinirmukto vi??uloka? vrajen nara? // BrP_51.70 //
cakra? d???va harer durat prasadopari sa?sthitam /
sahasa mucyate papan naro bhaktya pra?amya tat // BrP_51.71 //
{brahmovaca: }
asit kalpe munisre??ha? sa?prav?tte mahak?aye /
na??e 'rkacandre pavane na??e sthavaraja?game // BrP_52.1 //
udite pralayaditye praca??e ghanagarjite /
vidyudutpatasa?ghatai? sa?bhagne taruparvate // BrP_52.2 //
loke ca sa?h?te sarve mahadulkanibarha?e /
su?ke?u sarvatoye?u sara?su ca saritsu ca // BrP_52.3 //
tata? sa?vartako vahnir vayuna saha bho dvija? /
loka? tu pravisat sarvam adityair upasobhitam // BrP_52.4 //
pascat sa p?thivi? bhittva pravisya ca rasatalam /
devadanavayak?a?a? bhaya? janayate mahat // BrP_52.5 //
nirdahan nagaloka? ca yac ca ki?cit k?itav iha /
adhastan munisardula? sarva? nasayate k?a?at // BrP_52.6 //
tato yojanavi?sana? sahasra?i satani ca /
nirdahaty asugo vayu? sa ca sa?vartako 'nala? // BrP_52.7 //
sadevasuragandharva? sayak?oragarak?asam /
tato dahati sa?dipta? sarvam eva jagat prabhu? // BrP_52.8 //
pradipto 'sau maharaudra? kalpagnir iti sa?sruta? /
mahajvalo maharci?man sa?pradiptamahasvana? // BrP_52.9 //
suryako?ipratikaso jvalann iva sa tejasa /
trailokya? cadahat tur?a? sasurasuramanu?am // BrP_52.10 //
eva?vidhe mahaghore mahapralayadaru?e /
??i? paramadharmatma dhyanayogaparo 'bhavat // BrP_52.11 //
eka? sa?ti??hate vipra marka??eyeti visruta? /
mohapasair nibaddho 'sau k?utt???akulitendriya? // BrP_52.12 //
sa d???va ta? mahavahni? su?kaka??hau??hataluka? /
t???arta? praskhalan vipras tadasau bhayavihvala? // BrP_52.13 //
babhrama p?thivi? sarva? ka?disiko vicetana? /
tratara? nadhigacchan vai itas cetas ca dhavati // BrP_52.14 //
na lebhe ca tada sarma yatra visramyata dvija? /
karomi ki? na janami yasyaha? sara?a? vraje // BrP_52.15 //
katha? pasyami ta? deva? puru?esa? sanatanam /
iti sa?cintayan devam ekagre?a sanatanam // BrP_52.16 //
praptava?s tat pada? divya? mahapralayakara?am /
puru?esam iti khyata? va?araja? sanatanam // BrP_52.17 //
tvarayukto munis casau nyagrodhasyantika? yayau /
asadya ta? munisre??has tasya mule samavisat // BrP_52.18 //
na kalagnibhaya? tatra na ca?garapravar?a?am /
na sa?vartagamas tatra na ca vajrasanis tatha // BrP_52.19 //
{brahmovaca: }
tato gajakulaprakhyas ta?inmalavibhu?ita? /
samuttasthur mahamegha nabhasy adbhutadarsana? // BrP_53.1 //
kecin nilotpalasyama? kecit kumudasa?nibha? /
kecit kijalkasa?kasa? kecit pita? payodhara? // BrP_53.2 //
kecid dharitasa?kasa? kaka??asa?nibhas tatha /
kecit kamalapattrabha? kecid dhi?gulasa?nibha? // BrP_53.3 //
kecit puravarakara? kecid girivaropama? /
kecid ajanasa?kasa? kecin marakataprabha? // BrP_53.4 //
vidyunmalapinaddha?ga? samuttasthur mahaghana? /
ghorarupa mahabhaga ghorasvananinadita? // BrP_53.5 //
tato jaladhara? sarve samav??van nabhastalam /

tair iya? p?thivi sarva saparvatavanakara // BrP_53.6 //


apurita disa? sarva? salilaughaparipluta? /
tatas te jalada ghora vari?a munisattama? // BrP_53.7 //
sarvata? plavayam asus codita? parame??hina /
var?ama?a mahatoya? purayanto vasu?dharam // BrP_53.8 //
sughoram asiva? raudra? nasayanti sma pavakam /
tato dvadasa var?a?i payoda? samupaplave // BrP_53.9 //
dharabhi? purayanto vai codyamana mahatmana /
tata? samudra? sva? velam atikramanti bho dvija? // BrP_53.10 //
parvatas ca vyasiryanta mahi capsu nimajjati /
sarvata? sumahabhrantas te payoda nabhastalam // BrP_53.11 //
sa?ve??ayitva nasyanti vayuvegasamahata? /
tatas ta? maruta? ghora? sa vi??ur munisattama? // BrP_53.12 //
adipadmalayo deva? pitva svapiti bho dvija? /
tasminn ekar?ave ghore na??e sthavaraja?game // BrP_53.13 //
na??e devasuranare yak?arak?asavarjite /
tato muni? sa visranto dhyatva ca puru?ottamam // BrP_53.14 //
dadarsa cak?ur unmilya jalapur?a? vasu?dharam /
napasyat ta? va?a? norvi? na digadi na bhaskaram // BrP_53.15 //
na candrarkagnipavana? na devasurapannagam /
tasminn ekar?ave ghore tamobhute nirasraye // BrP_53.16 //
nimajjan sa tada vipra? sa?tartum upacakrame /
babhramasau munis carta itas cetas ca sa?plavan // BrP_53.17 //
nimamajja tada vipras tratara? nadhigacchati /
eva? ta? vihvala? d???va k?paya puru?ottama? /
provaca munisardulas tada dhyanena to?ita? // BrP_53.18 //
{sribhagavan uvaca: }
vatsa sranto 'si balas tva? bhaktatra mama suvrata /
agacchagaccha sighra? tva? marka??eya mamantikam // BrP_53.19 //
ma tvayaiva ca bhetavya? sa?prapto 'si mamagrata? /
marka??eya mune dhira balas tva? sramapi?ita? // BrP_53.20 //
{brahmovaca: }
tasya tad vacana? srutva muni? paramakopita? /
uvaca sa tada vipra vismitas cabhavan muhu? // BrP_53.21 //
{marka??eya uvaca: }
ko 'ya? namna kirtayati tapa? paribhavann iva /
bahuvar?asahasrakhya? dhar?ayann iva me vapu? // BrP_53.22 //
na hy e?a samudacaro deve?v api samahita? /
ma? brahma sa ca deveso dirghayur iti bha?ate // BrP_53.23 //
kas tapo ghorasiraso mamadya tyaktajivita? /
marka??eyeti coktva man- m?tyu? gantum ihecchati // BrP_53.24 //
{brahmovaca: }
evam uktva tada vipras cintavi??o 'bhavan muni? /
ki? svapno 'ya? maya d???a? ki? va moho 'yam agata? // BrP_53.25 //
ittha? cintayatas tasya utpanna du?khaha mati? /
vrajami sara?a? deva? bhaktyaha? puru?ottamam // BrP_53.26 //
sa gatva sara?a? deva? munis tadgatamanasa? /
dadarsa ta? va?a? bhuyo visala? salilopari // BrP_53.27 //
sakhaya? tasya sauvar?a? vistir?aya? mahadbhutam /
rucira? divyaparya?ka? racita? visvakarma?a // BrP_53.28 //
vajravaiduryaracita? ma?ividrumasobhitam /
padmaragadibhir ju??a? ratnair anyair ala?k?tam // BrP_53.29 //
nanastara?asa?vita? nanaratnopasobhitam /
nanascaryasamayukta? prabhama??alama??itam // BrP_53.30 //
tasyopari sthita? deva? k???a? balavapurdharam /
suryako?ipratikasa? dipyamana? suvarcasam // BrP_53.31 //
caturbhuja? sundara?ga? padmapattrayatek?a?am /
srivatsavak?asa? deva? sa?khacakragadadharam // BrP_53.32 //
vanamalav?toraska? divyaku??aladhari?am /
harabhararpitagriva? divyaratnavibhu?itam // BrP_53.33 //

d???va tada munir deva? vismayotphullalocana? /


romacitatanur deva? pra?ipatyedam abravit // BrP_53.34 //
{marka??eya uvaca: }
aho caikar?ave ghore vina??e sacaracare /
katham eko hy aya? balas ti??haty atra sunirbhaya? // BrP_53.35 //
{brahmovaca: }
bhuta? bhavya? bhavi?ya? ca janann api mahamuni? /
na bubodha tada deva? mayaya tasya mohita? /
yada na bubudhe caina? tada khedad uvaca ha // BrP_53.36 //
{marka??eya uvaca: }
v?tha me tapaso virya? v?tha jana? v?tha kriya /
v?tha me jivita? dirgha? v?tha manu?yam eva ca // BrP_53.37 //
yo 'ha? supta? na janami parya?ke divyabalakam //* BrP_53.38 //
{brahmovaca: }
eva? sa?cintayan vipra? plavamano vicetana? /
tra?artha? vihvalas casau nirveda? gatava?s tada // BrP_53.39 //
tato balarkasa?kasa? svamahimna vyavasthitam /
sarvatejomaya? vipra na sasakabhivik?itum // BrP_53.40 //
d???va ta? munim ayanta? sa bala? prahasann iva /
provaca munisardulas tada meghaughanisvana? // BrP_53.41 //
{sribhagavan uvaca: }
vatsa janami sranta? tva? tra?artha? mam upasthitam /
sarira? visa me k?ipra? visramas te mayodita? // BrP_53.42 //
{brahmovaca: }
srutva sa vacana? tasya ki?cin novaca mohita? /
vivesa vadana? tasya viv?ta? cavaso muni? // BrP_53.43 //
{brahmovaca: }
sa pravisyodare tasya balasya munisattama? /
dadarsa p?thivi? k?tsna? nanajanapadair v?tam // BrP_54.1 //
lava?ek?usurasarpir- dadhidugdhajalodadhin /
dadarsa tan samudra?s ca jambu plak?a? ca salmalam // BrP_54.2 //
kusa? krauca? ca saka? ca pu?kara? ca dadarsa sa? /
bharatadini var?a?i tatha sarva?s ca parvatan // BrP_54.3 //
meru? ca sarvaratna?hya? apasyat kanakacalam /
nanaratnanvitai? s??gair bhu?ita? bahukandaram // BrP_54.4 //
nanamunijanakir?a? nanav?k?avanakulam /
nanasattvasamayukta? nanascaryasamanvitam // BrP_54.5 //
vyaghrai? si?hair varahais ca camarair mahi?air gajai? /
m?gai? sakham?gais canyair bhu?ita? sumanoharam // BrP_54.6 //
sakradyair vividhair devai? siddhacara?apannagai? /
muniyak?apsarobhis ca v?tais canyai? suralayai? // BrP_54.7 //
{brahmovaca: }
eva? sumeru? srimantam apasyan munisattama? /
parya?an sa tada vipras tasya balasya codare // BrP_54.8 //
himavanta? hemaku?a? ni?adha? gandhamadanam /
sveta? ca durdhara? nila? kailasa? mandara? girim // BrP_54.9 //
mahendra? malaya? vindhya? pariyatra? tatharbudam /
sahya? ca suktimanta? ca mainaka? vakraparvatam // BrP_54.10 //
etas canyas ca bahavo yavanta? p?thividhara? /
tatas ta?s tu munisre??ha? so 'pasyad ratnabhu?itan // BrP_54.11 //
kuruk?etra? ca pacalan matsyan madran sakekayan /
bahlikan surasena?s ca kasmira?s ta?ga?an khasan // BrP_54.12 //
parvatiyan kirata?s ca kar?apravara?an marun /
antyajan antyajati?s ca so 'pasyat tasya codare // BrP_54.13 //
m?ga sakham?gan si?han varahan s?mara sasan /
gaja?s canya?s tatha sattvan so 'pasyat tasya codare // BrP_54.14 //
p?thivya? yani tirthani gramas ca nagara?i ca /
k??igorak?ava?ijya? krayavikraya?a? tatha // BrP_54.15 //
sakradin vibudha sre??ha?s tathanya?s ca divaukasa? /
gandharvapsaraso yak?an ??i?s caiva sanatanan // BrP_54.16 //

daityadanavasa?gha?s ca naga?s ca munisattama? /


si?hikatanaya?s caiva ye canye surasatrava? // BrP_54.17 //
yat ki?cit tena loke 'smin d???apurva? caracaram /
apasyat sa tada sarva? tasya kuk?au dvijottama? // BrP_54.18 //
athava ki? bahuktena kirtitena puna? puna? /
brahmadistambaparyanta? yat ki?cit sacaracaram // BrP_54.19 //
bhurloka? ca bhuvarloka? svarloka? ca dvijottama? /
mahar janas tapa? satyam atala? vitala? tatha // BrP_54.20 //
patala? sutala? caiva vitala? ca rasatalam /
mahatala? ca brahma??am apasyat tasya codare // BrP_54.21 //
avyahata gatis tasya tadabhud dvijasattama? /
prasadat tasya devasya sm?tilopas ca nabhavat // BrP_54.22 //
bhramama?as tada kuk?au k?tsna? jagad ida? dvija? /
nanta? jagama dehasya tasya vi??o? kadacana // BrP_54.23 //
yadasau nagatas canta? tasya dehasya bho dvija? /
tada ta? varada? deva? sara?a? gatavan muni? // BrP_54.24 //
tato 'sau sahasa vipra vayuvegena ni?s?ta? /
mahatmano mukhat tasya viv?tat puru?asya sa? // BrP_54.25 //
{brahmovaca: }
sa ni?kramyodarat tasya balasya munisattama? /
punas caikar?avam urvim apasyaj janavarjitam // BrP_55.1 //
purvad???a? ca ta? deva? dadarsa sisurupi?am /
sakhaya? va?av?k?asya parya?kopari sa?sthitam // BrP_55.2 //
srivatsavak?asa? deva? pitavastra? caturbhujam /
jagad adaya ti??hanta? padmapattrayatek?a?am // BrP_55.3 //
so 'pi ta? munim ayanta? plavamanam acetanam /
d???va mukhad vini?kranta? provaca prahasann iva // BrP_55.4 //
{sribhagavan uvaca: }
kaccit tvayo?ita? vatsa visranta? ca mamodare /
bhramama?as ca ki? tatra ascarya? d???avan asi // BrP_55.5 //
bhakto 'si me munisre??ha sranto 'si ca mamasrita? /
tena tvam upakaraya sa?bha?e pasya mam iha // BrP_55.6 //
{brahmovaca: }
srutva sa vacana? tasya sa?prah???atanuruha? /
dadarsa ta? sudu?prek?a? ratnair divyair ala?k?tam // BrP_55.7 //
prasanna nirmala d???ir muhurtat tasya bho dvija? /
prasadat tasya devasya pradurbhuta punar nava // BrP_55.8 //
rakta?gulitalau padau tatas tasya surarcitau /
pra?amya sirasa vipra har?agadgadaya gira // BrP_55.9 //
k?tajalis tada h???o vismitas ca puna? puna? /
d???va ta? paramatmana? sa?stotum upacakrame // BrP_55.10 //
{marka??eya uvaca: }
devadeva jagannatha mayabalavapurdhara /
trahi ma? carupadmak?a du?khita? sara?agatam // BrP_55.11 //
sa?tapto 'smi surasre??ha sa?vartakhyena vahnina /
a?garavar?abhita? ca trahi ma? puru?ottama // BrP_55.12 //
so?itas ca praca??ena vayuna jagadayuna /
vihvalo 'ha? tatha srantas trahi ma? puru?ottama // BrP_55.13 //
tapitas ca tasamatyai? pralayavartakadibhi? /
na santim adhigacchami trahi ma? puru?ottama // BrP_55.14 //
t??itas ca k?udhavi??o du?khitas ca jagatpate /
tratara? natra pasyami trahi ma? puru?ottama // BrP_55.15 //
asminn ekar?ave ghore vina??e sacaracare /
na cantam adhigacchami trahi ma? puru?ottama // BrP_55.16 //
tavodare ca devesa maya d???a? caracaram /
vismito 'ha? vi?a??as ca trahi ma? puru?ottama // BrP_55.17 //
sa?sare 'smin niralambe prasida puru?ottama /
prasida vibudhasre??ha prasida vibudhapriya // BrP_55.18 //
prasida vibudha? natha prasida vibudhalaya /
prasida sarvalokesa jagatkara?akara?a // BrP_55.19 //

prasida sarvak?d deva prasida mama bhudhara /


prasida salilavasa prasida madhusudana // BrP_55.20 //
prasida kamalakanta prasida tridasesvara /
prasida ka?sakesighna prasidari??anasana // BrP_55.21 //
prasida k???a daityaghna prasida danujantaka /
prasida mathuravasa prasida yadunandana // BrP_55.22 //
prasida sakravaraja prasida varadavyaya /
tva? mahi tva? jala? deva tvam agnis tva? samira?a? // BrP_55.23 //
tva? nabhas tva? manas caiva tvam aha?kara eva ca /
tva? buddhi? prak?tis caiva sattvadyas tva? jagatpate // BrP_55.24 //
puru?as tva? jagadvyapi puru?ad api cottama? /
tvam indriya?i sarva?i sabdadya vi?aya? prabho // BrP_55.25 //
tva? dikpalas ca dharmas ca veda yaja? sadak?i?a? /
tvam indras tva? sivo devas tva? havis tva? hutasana? // BrP_55.26 //
tva? yama? pit?ra? deva tva? rak?odhipati? svayam /
varu?as tvam apa? natha tva? vayus tva? dhanesvara? // BrP_55.27 //
tvam isanas tvam anantas tva? ga?esas ca ?a?mukha? /
vasavas tva? tatha rudras tvam adityas ca khecara? // BrP_55.28 //
danavas tva? tatha yak?as tva? daitya? samarudga?a? /
siddhas capsaraso naga gandharvas tva? sacara?a? // BrP_55.29 //
pitaro valakhilyas ca prajana? patayo 'cyuta /
munayas tvam ??iga?as tvam asvinau nisacara? // BrP_55.30 //
anyas ca jatayas tva? hi yat ki?cij jivasa?jitam /
ki? catra bahunoktena brahmadistambagocaram // BrP_55.31 //
bhuta? bhavya? bhavi?ya? ca tva? jagat sacaracaram /
yat te rupa? para? deva ku?astham acala? dhruvam // BrP_55.32 //
brahmadyas tan na jananti katham anye 'lpamedhasa? /
deva suddhasvabhavo 'si nityas tva? prak?te? para? // BrP_55.33 //
avyakta? sasvato 'nanta? sarvavyapi mahesvara? /
tvam akasa? para? santo ajas tva? vibhur avyaya? // BrP_55.34 //
eva? tva? nirgu?a? stotu? ka? saknoti nirajanam /
stuto 'si yan maya deva vikalenalpacetasa /
tat sarva? devadevesa k?antum arhasi cavyaya // BrP_55.35 //
{brahmovaca: }
ittha? stutas tada tena marka??eyena bho dvija? /
prita? provaca bhagavan meghagambhiraya gira // BrP_56.1 //
{sribhagavan uvaca: }
bruhi kama? munisre??ha yat te manasi vartate /
dadami sarva? viprar?e matto yad abhivachasi // BrP_56.2 //
{brahmovaca: }
srutva sa vacana? vipra? sisos tasya mahatmana? /
uvaca paramaprito munis tadgatamanasa? // BrP_56.3 //
{marka??eya uvaca: }
jatum icchami deva tva? maya? vai tava cottamam /
tvatprasadac ca devesa sm?tir na parihiyate // BrP_56.4 //
drutam anta? sarire?a satata? paryavartitam /
icchami pu??arikak?a jatu? tvam aham avyayam // BrP_56.5 //
iha bhutva sisu? sak?at ki? bhavan avati??hate /
pitva jagad ida? sarvam etad akhyatum arhasi // BrP_56.6 //
kimartha? ca jagat sarva? sarirastha? tavanagha /
kiyanta? ca tvaya kalam iha stheyam ari?dama // BrP_56.7 //
jatum icchami devesa bruhi sarvam ase?ata? /
tvatta? kamalapattrak?a vistare?a yathatatham /
mahad etad acintya? ca yad aha? d???avan prabho // BrP_56.8 //
{brahmovaca: }
ity ukta? sa tada tena devadevo mahadyuti? /
santvayan sa tada vakyam uvaca vadata? vara? // BrP_56.9 //
{sribhagavan uvaca: }
kama? devas ca ma? vipra nahi jananti tattvata? /
tava pritya pravak?yami yatheda? vis?jamy aham // BrP_56.10 //

pit?bhakto 'si viprar?e mam eva sara?a? gata? /


tato d???o 'smi te sak?ad brahmacarya? ca te mahat // BrP_56.11 //
apo nara iti pura sa?jakarma k?ta? maya /
tena naraya?o 'smy ukto mama tas tv ayana? sada // BrP_56.12 //
aha? naraya?o nama prabhava? sasvato 'vyaya? /
vidhata sarvabhutana? sa?harta ca dvijottama // BrP_56.13 //
aha? vi??ur aha? brahma sakras capi suradhipa? /
aha? vaisrava?o raja yama? pretadhipas tatha // BrP_56.14 //
aha? sivas ca somas ca kasyapas ca prajapati? /
aha? dhata vidhata ca yajas caha? dvijottama // BrP_56.15 //
agnir asya? k?iti? padau candradityau ca locane /
dyaur murdha kha? disa? srotre tathapa? svedasa?bhava? // BrP_56.16 //
sadisa? ca nabha? kayo vayur manasi me sthita? /
maya kratusatair i??a? bahubhis captadak?i?ai? // BrP_56.17 //
yajante vedavidu?o ma? devayajane sthitam /
p?thivya? k?atriyendras ca parthiva? svargaka?k?i?a? // BrP_56.18 //
yajante ma? tatha vaisya? svargalokajigi?ava? /
catu?samudraparyanta? merumandarabhu?a?am // BrP_56.19 //
se?o bhutvaham eko hi dharayami vasu?dharam /
varaha? rupam asthaya mameya? jagati pura // BrP_56.20 //
majjamana jale vipra virye?asmi samuddh?ta /
agnis ca va?avo vipra bhutvaha? dvijasattama // BrP_56.21 //
pibamy apa? samavi??as tas caiva vis?jamy aham /
brahma vaktra? bhujau k?atram uru me sa?srita visa? // BrP_56.22 //
padau sudra bhavantime vikrame?a krame?a ca /
?gveda? samavedas ca yajurvedas tv atharva?a? // BrP_56.23 //
matta? pradurbhavanty ete mam eva pravisanti ca /
yataya? santiparama yatatmano bubhutsava? // BrP_56.24 //
kamakrodhadve?amukta ni?sa?ga vitakalma?a? /
sattvastha niraha?kara nityam adhyatmakovida? // BrP_56.25 //
mam eva satata? vipras cintayanta upasate /
aha? sa?vartako jyotir aha? sa?vartako 'nala? // BrP_56.26 //
aha? sa?vartaka? suryas tv aha? sa?vartako 'nila? /
tararupa?i d?syante yany etani nabhastale // BrP_56.27 //
mama vai romakupa?i viddhi tva? dvijasattama /
ratnakara? samudras ca sarva eva caturdisa? // BrP_56.28 //
vasana? sayana? caiva nilaya? caiva viddhi me /
kama? krodhas ca har?as ca bhaya? mohas tathaiva ca // BrP_56.29 //
mamaiva viddhi rupa?i sarva?y etani sattama /
prapnuvanti nara vipra yat k?tva karma sobhanam // BrP_56.30 //
satya? dana? tapas cogram ahi?sa? sarvajantu?u /
madvidhanena vihita mama dehavicari?a? // BrP_56.31 //
mayabhibhutavijanas ce??ayanti na kamata? /
samyag vedam adhiyana yajanto vividhair makhai? // BrP_56.32 //
santatmano jitakrodha? prapnuvanti dvijataya? /
praptu? sakyo na caivaha? narair du?k?takarmabhi? // BrP_56.33 //
lobhabhibhutai? k?pa?air anaryair ak?tatmabhi? /
tan ma? mahaphala? viddhi nara?a? bhavitatmanam // BrP_56.34 //
sudu?prapa? vimu?hana? ma? kuyogani?evi?am /
yada yada hi dharmasya glanir bhavati sattama // BrP_56.35 //
abhyutthanam adharmasya tadatmana? s?jamy aham /
daitya hi?sanuraktas ca avadhya? surasattamai? // BrP_56.36 //
rak?asas capi loke 'smin yadotpatsyanti daru?a? /
tadaha? sa?prasuyami g?he?u pu?yakarma?am // BrP_56.37 //
pravi??o manu?a? deha? sarva? prasamayamy aham /
s???va devamanu?ya?s ca gandharvoragarak?asan // BrP_56.38 //
sthavara?i ca bhutani sa?haramy atmamayaya /
karmakale punar deham anucintya s?jamy aham // BrP_56.39 //
avisya manu?a? deha? maryadabandhakara?at /
sveta? k?tayuge dharma? syamas tretayuge mama // BrP_56.40 //

rakto dvaparam asadya k???a? kaliyuge tatha /


trayo bhaga hy adharmasya tasmin kale bhavanti ca // BrP_56.41 //
antakale ca sa?prapte kalo bhutvatidaru?a? /
trailokya? nasayamy eka? sarva? sthavaraja?gamam // BrP_56.42 //
aha? tridharma visvatma sarvalokasukhavaha? /
abhinna? sarvago 'nanto h??ikesa urukrama? // BrP_56.43 //
kalacakra? nayamy eko brahmarupa? mamaiva tat /
samana? sarvabhutana? sarvabhutak?todyamam // BrP_56.44 //
eva? pra?ihita? samya? mamatma munisattama /
sarvabhute?u viprendra na ca ma? vetti kascana // BrP_56.45 //
sarvaloke ca ma? bhakta? pujayanti ca sarvasa? /
yac ca ki?cit tvaya prapta? mayi klesatmaka? dvija // BrP_56.46 //
sukhodayaya tat sarva? sreyase ca tavanagha /
yac ca ki?cit tvaya loke d???a? sthavaraja?gamam // BrP_56.47 //
vihita? sarva evasau mayatma bhutabhavana? /
aha? naraya?o nama sa?khacakragadadhara? // BrP_56.48 //
yavad yugana? viprar?e sahasra? parivartate /
tavat svapimi visvatma sarvavisvani mohayan // BrP_56.49 //
eva? sarvam aha? kalam ihase munisattama /
asisu? sisurupe?a yavad brahma na budhyate // BrP_56.50 //
maya ca datto viprendra varas te brahmarupi?a /
asak?t paritu??ena viprar?iga?apujita // BrP_56.51 //
sarvam ekar?ava? k?tva na??e sthavaraja?game /
nirgato 'si mayajatas tatas te darsita? jagat // BrP_56.52 //
abhyantara? sarirasya pravi??o 'si yada mama /
d???va loka? samasta? hi vismito navabudhyase // BrP_56.53 //
tato 'si vaktrad viprar?e druta? ni?sarito maya /
akhyatas te maya catma durjeyo hi surasurai? // BrP_56.54 //
yavat sa bhagavan brahma na budhyeta mahatapa? /
tavat tvam iha viprar?e visrabdhas cara vai sukham // BrP_56.55 //
tato vibuddhe tasmi?s tu sarvalokapitamahe /
eko bhutani srak?yami sarira?i dvijottama // BrP_56.56 //
akasa? p?thivi? jyotir vayu? salilam eva ca /
loke yac ca bhavet ki?cid iha sthavaraja?gamam // BrP_56.57 //
{brahmovaca: }
evam uktva tada vipra? punas ta? praha madhava? /
pur?e yugasahasre tu meghagambhiranisvana? // BrP_56.58 //
{sribhagavan uvaca: }
mune bruhi yadartha? ma? stutavan paramarthata? /
vara? v??i?va yac chre??ha? dadami nacirad aham // BrP_56.59 //
ayu?man asi devana? madbhakto 'si d??havrata? /
tena tvam asi viprendra punar dirghayur apnuhi // BrP_56.60 //
{brahmovaca: }
srutva va?i? subha? tasya vilokya sa tada puna? /
murdhna nipatya sahasa pra?amya punar abravit // BrP_56.61 //
{marka??eya uvaca: }
d???a? para? hi devesa tava rupa? dvijottama /
moho 'ya? vigata? satya? tvayi d???e tu me hare // BrP_56.62 //
evam evam aha? natha iccheya? tvatprasadata? /
lokana? ca hitarthaya nanabhavaprasantaye // BrP_56.63 //
saivabhagavatana? ca vadarthaprati?edhakam /
asmin k?etravare pu?ye nirmale puru?ottame // BrP_56.64 //
sivasyayatana? deva karomi parama? mahat /
prati??heya tatha tatra tava sthane ca sa?karam // BrP_56.65 //
tato jasyanti loke 'sminn ekamurti harisvarau /
pratyuvaca jagannatha? sa punas ta? mahamunim // BrP_56.66 //
{sribhagavan uvaca: }
yad etat parama? deva? kara?a? bhuvanesvaram /
li?gam aradhanarthaya nanabhavaprasantaye // BrP_56.67 //
mamadi??ena viprendra kuru sighra? sivalayam /

tatprabhavac chivaloke ti??ha tva? ca tathak?ayam // BrP_56.68 //


sive sa?sthapite vipra mama sa?sthapana? bhavet /
navayor antara? ki?cid ekabhavau dvidha k?tau // BrP_56.69 //
yo rudra? sa svaya? vi??ur yo vi??u? sa mahesvara? /
ubhayor antara? nasti pavanakasayor iva // BrP_56.70 //
mohito nabhijanati ya eva garu?adhvaja? /
v??adhvaja? sa eveti tripuraghna? trilocanam // BrP_56.71 //
tava nama?kita? tasmat kuru vipra sivalayam /
uttare devadevasya kuru tirtha? susobhanam // BrP_56.72 //
marka??eyahrado nama naraloke?u visruta? /
bhavi?yati dvijasre??ha sarvapapapra?asana? // BrP_56.73 //
{brahmovaca: }
ity uktva sa tada devas tatraivantaradhiyata /
marka??eya? munisre??ha? sarvavyapi janardana? // BrP_56.74 //
{brahmovaca: }
ata? para? pravak?yami pacatirthavidhi? dvija? /
yat phala? snanadanena devataprek?a?ena ca // BrP_57.1 //
marka??eyahrada? gatva naras coda?mukha? suci? /
nimajjet tatra vara?s trin ima? mantram udirayet // BrP_57.2 //
sa?sarasagare magna? papagrastam acetanam /
trahi ma? bhaganetraghna tripurare namo 'stu te // BrP_57.3 //
nama? sivaya santaya sarvapapaharaya ca /
snana? karomi devesa mama nasyatu patakam // BrP_57.4 //
nabhimatre jale snatva vidhivad devata ??in /
tilodakena matiman pit??s canya?s ca tarpayet // BrP_57.5 //
snatva tathaiva cacamya tato gacchec chivalayam /
pravisya devatagara? k?tva ta? tri? pradak?i?am // BrP_57.6 //
mulamantre?a sa?pujya marka??eyasya cesvaram /
aghore?a ca bho vipra? pra?ipatya prasadayet // BrP_57.7 //
trilocana namas te 'stu namas te sasibhu?a?a /
trahi ma? tva? virupak?a mahadeva namo 'stu te // BrP_57.8 //
marka??eyahrade tv eva? snatva d???va ca sa?karam /
dasanam asvamedhana? phala? prapnoti manava? // BrP_57.9 //
papai? sarvair vinirmukta? sivaloka? sa gacchati /
tatra bhuktva varan bhogan yavad abhutasa?plavam // BrP_57.10 //
ihaloka? samasadya bhaved vipro bahusruta? /
sa?kara? yogam asadya tato mok?am avapnuyat // BrP_57.11 //
kalpav?k?a? tato gatva k?tva ta? tri? pradak?i?am /
pujayet paraya bhaktya mantre?anena ta? va?am // BrP_57.12 //
o? namo vyaktarupaya mahapralayakari?e /
mahadrasopavi??aya nyagrodhaya namo 'stu te // BrP_57.13 //
amaras tva? sada kalpe hares cayatana? va?a /
nyagrodha hara me papa? kalpav?k?a namo 'stu te // BrP_57.14 //
bhaktya pradak?i?a? k?tva natva kalpava?a? nara? /
sahasa mucyate papaj jir?atvaca ivoraga? // BrP_57.15 //
chaya? tasya samakramya kalpav?k?asya bho dvija? /
brahmahatya? naro jahyat pape?v anye?u ka katha // BrP_57.16 //
d???va k???a?gasa?bhuta? brahmatejomaya? param /
nyagrodhak?tika? vi??u? pra?ipatya ca bho dvija? // BrP_57.17 //
rajasuyasvamedhabhya? phala? prapnoti cadhikam /
tatha svava?sam uddh?tya vi??uloka? sa gacchati // BrP_57.18 //
vainateya? namask?tya k???asya purata? sthitam /
sarvapapavinirmuktas tato vi??upura? vrajet // BrP_57.19 //
d???va va?a? vainateya? ya? pasyet puru?ottamam /
sa?kar?a?a? subhadra? ca sa yati parama? gatim // BrP_57.20 //
pravisyayatana? vi??o? k?tva ta? tri? pradak?i?am /
sa?kar?a?a? svamantre?a bhaktyapujya prasadayet // BrP_57.21 //
namas te haladh?g rama namas te musalayudha /
namas te revatikanta namas te bhaktavatsala // BrP_57.22 //
namas te balina? sre??ha namas te dhara?idhara /

pralambare namas te 'stu trahi ma? k???apurvaja // BrP_57.23 //


eva? prasadya canantam ajeya? tridasarcitam /
kailasasikharakara? candrat kantatarananam // BrP_57.24 //
nilavastradhara? deva? pha?avika?amastakam /
mahabala? haladhara? ku??alaikavibhu?itam // BrP_57.25 //
rauhi?eya? naro bhaktya labhed abhimata? phalam /
sarvapapair vinirmukto vi??uloka? sa gacchati // BrP_57.26 //
abhutasa?plava? yavad bhuktva tatra sukha? nara? /
pu?yak?ayad ihagatya pravare yogina? kule // BrP_57.27 //
brahma?apravaro bhutva sarvasastrarthaparaga? /
jana? tatra samasadya mukti? prapnoti durlabham // BrP_57.28 //
evam abhyarcya halina? tata? k???a? vicak?a?a? /
dvadasak?aramantre?a pujayet susamahita? // BrP_57.29 //
dvi?a?kavar?amantre?a bhaktya ye puru?ottamam /
pujayanti sada dhiras te mok?a? prapnuvanti vai // BrP_57.30 //
na ta? gati? sura yanti yogino naiva somapa? /
ya? gati? yanti bho vipra dvadasak?aratatpara? // BrP_57.31 //
tasmat tenaiva mantre?a bhaktya k???a? jagadgurum /
sa?pujya gandhapu?padyai? pra?ipatya prasadayet // BrP_57.32 //
jaya k???a jagannatha jaya sarvaghanasana /
jaya ca?urakesighna jaya ka?sani?udana // BrP_57.33 //
jaya padmapalasak?a jaya cakragadadhara /
jaya nilambudasyama jaya sarvasukhaprada // BrP_57.34 //
jaya deva jagatpujya jaya sa?saranasana /
jaya lokapate natha jaya vachaphalaprada // BrP_57.35 //
sa?sarasagare ghore ni?sare du?khaphenile /
krodhagrahakule raudre vi?ayodakasa?plave // BrP_57.36 //
nanarogormikalile mohavartasudustare /
nimagno 'ha? surasre??ha trahi ma? puru?ottama // BrP_57.37 //
eva? prasadya devesa? varada? bhaktavatsalam /
sarvapapahara? deva? sarvakamaphalapradam // BrP_57.38 //
pina?sa? dvibhuja? k???a? padmapattrayatek?a?am /
mahoraska? mahabahu? pitavastra? subhananam // BrP_57.39 //
sa?khacakragadapa?i? muku?a?gadabhu?a?am /
sarvalak?a?asa?yukta? vanamalavibhu?itam // BrP_57.40 //
d???va naro 'jali? k?tva da??avat pra?ipatya ca /
asvamedhasahasra?a? phala? prapnoti vai dvija? // BrP_57.41 //
yat phala? sarvatirthe?u snane dane prakirtitam /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.42 //
yat phala? sarvaratnadyair i??e bahusuvar?ake /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.43 //
yat phala? sarvavede?u sarvayaje?u yat phalam /
tat phala? samavapnoti nara? k???a? pra?amya ca // BrP_57.44 //
yat phala? sarvadanena vratena niyamena ca /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.45 //
tapobhir vividhair ugrair yat phala? samudah?tam /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.46 //
yat phala? brahmacarye?a samyak cir?ena tatk?tam /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.47 //
yat phala? ca g?hasthasya yathoktacaravartina? /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.48 //
yat phala? vanavasena vanaprasthasya kirtitam /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.49 //
sa?nyasena yathoktena yat phala? samudah?tam /
naras tat phalam apnoti d???va k???a? pra?amya ca // BrP_57.50 //
ki? catra bahunoktena mahatmye tasya bho dvija? /
d???va k???a? naro bhaktya mok?a? prapnoti durlabham // BrP_57.51 //
papair vimukta? suddhatma kalpako?isamudbhavai? /
sriya paramaya yukta? sarvai? samudito gu?ai? // BrP_57.52 //
sarvakamasam?ddhena vimanena suvarcasa /

trisaptakulam uddh?tya naro vi??upura? vrajet // BrP_57.53 //


tatra kalpasata? yavad bhuktva bhogan manoraman /
gandharvapsarasai? sardha? yatha vi??us caturbhuja? // BrP_57.54 //
cyutas tasmad ihayato vipra?a? pravare kule /
sarvaja? sarvavedi ca jayate gatamatsara? // BrP_57.55 //
svadharmanirata? santo data bhutahite rata? /
asadya vai??ava? jana? tato muktim avapnuyat // BrP_57.56 //
tata? sa?pujya mantre?a subhadra? bhaktavatsalam /
prasadayet tato vipra? pra?ipatya k?tajali? // BrP_57.57 //
namas te sarvage devi namas te subhasaukhyade /
trahi ma? padmapattrak?i katyayani namo 'stu te // BrP_57.58 //
eva? prasadya ta? devi? jagaddhatri? jagaddhitam /
baladevasya bhagini? subhadra? varada? sivam // BrP_57.59 //
kamagena vimanena naro vi??upura? vrajet /
abhutasa?plava? yavat kri?itva tatra devavat // BrP_57.60 //
iha manu?ata? prapto brahma?o vedavid bhavet /
prapya yoga? hares tatra mok?a? ca labhate dhruvam // BrP_57.61 //
{brahmovaca: }
eva? d???va bala? k???a? subhadra? pra?ipatya ca /
dharma? cartha? ca kama? ca mok?a? ca labhate dhruvam // BrP_58.1 //
ni?kramya devatagarat k?tak?tyo bhaven nara? /
pra?amyayatana? pascad vrajet tatra samahita? // BrP_58.2 //
indranilamayo vi??ur yatraste valukav?ta? /
antardhanagata? natva tato vi??upura? vrajet // BrP_58.3 //
sarvadevamayo yo 'sau hatavan asurottamam /
sa aste tatra bho vipra? si?hardhak?tavigraha? // BrP_58.4 //
bhaktya d???va tu ta? deva? pra?amya narakesarim /
mucyate patakair martya? samastair natra sa?saya? // BrP_58.5 //
narasi?hasya ye bhakta bhavanti bhuvi manava? /
na te?a? du?k?ta? ki?cit phala? syad yad yad ipsitam // BrP_58.6 //
tasmat sarvaprayatnena narasi?ha? samasrayet /
dharmarthakamamok?a?a? phala? yasmat prayacchati // BrP_58.7 //
{munaya ucu?: }
mahatmya? narasi?hasya sukhada? bhuvi durlabham /
yatha kathayase deva tena no vismayo mahan // BrP_58.8 //
prabhava? tasya devasya vistare?a jagatpate /
srotum icchamahe bruhi para? kautuhala? hi na? // BrP_58.9 //
yatha prasided devo 'sau narasi?ho mahabala? /
bhaktanam upakaraya bruhi deva namo 'stu te // BrP_58.10 //
prasadan narasi?hasya ya bhavanty atra siddhaya? /
bruhi ta? kuru casmaka? prasada? prapitamaha // BrP_58.11 //
{brahmovaca: }
s??udhva? tasya bho vipra? prabhava? gadato mama /
ajitasyaprameyasya bhuktimuktipradasya ca // BrP_58.12 //
ka? saknoti gu?an vaktu? samasta?s tasya bho dvija? /
si?hardhak?tadehasya pravak?yami samasata? // BrP_58.13 //
ya? kascit siddhayas catra sruyante daivamanu?a? /
prasadat tasya ta? sarva? sidhyanti natra sa?saya? // BrP_58.14 //
svarge martye ca patale dik?u toye pure nage /
prasadat tasya devasya bhavaty avyahata gati? // BrP_58.15 //
asadhya? tasya devasya nasty atra sacaracare /
narasi?hasya bho vipra? sada bhaktanukampina? // BrP_58.16 //
vidhana? tasya vak?yami bhaktanam upakarakam /
yena prasidec caivasau si?hardhak?tavigraha? // BrP_58.17 //
s??udhva? munisardula? kalparaja? sanatanam /
narasi?hasya tattva? ca yan na jata? surasurai? // BrP_58.18 //
sakayavakamulais tu phalapi?yakasaktukai? /
payobhak?e?a viprendra vartayet sadhakottama? // BrP_58.19 //
kosakaupinavasas ca dhyanayukto jitendriya? /
ara?ye vijane dese parvate sindhusa?game // BrP_58.20 //

u?are siddhak?etre ca narasi?hasrame tatha /


prati??hapya svaya? vapi puja? k?tva vidhanata? // BrP_58.21 //
dvadasya? suklapak?asya upo?ya munipu?gava? /
japel lak?a?i vai vi?san manasa sa?yatendriya? // BrP_58.22 //
upapatakayuktas ca mahapatakasa?yuta? /
mukto bhavet tato vipra? sadhako natra sa?saya? // BrP_58.23 //
k?tva pradak?i?a? tatra narasi?ha? prapujayet /
pu?yagandhadibhir dhupai? pra?amya sirasa prabhum // BrP_58.24 //
karpuracandanaktani jatipu?pa?i mastake /
pradadyan narasi?hasya tata? siddhi? prajayate // BrP_58.25 //
bhagavan sarvakarye?u na kvacit pratihanyate /
teja? so?hu? na sakta? syur brahmarudradaya? sura? // BrP_58.26 //
ki? punar danava loke siddhagandharvamanu?a? /
vidyadhara yak?aga?a? saki?naramahoraga? // BrP_58.27 //
mantra? yan asuran hantu? japanty eke 'nyasadhaka? /
te sarve pralaya? yanti d???vadityagnivarcasa? // BrP_58.28 //
sak?jjapta? tu kavaca? rak?et sarvam upadravam /
dvirjapta? kavaca? divya? rak?ate devadanavat // BrP_58.29 //
gandharva? ki?nara yak?a vidyadharamahoraga? /
bhuta? pisaca rak?a?si ye canye paripanthina? // BrP_58.30 //
trirjapta? kavaca? divyam abhedya? ca surasurai? /
dvadasabhyantare caiva yojanana? dvijottama? // BrP_58.31 //
rak?ate bhagavan devo narasi?ho mahabala? /
tato gatva biladvaram upo?ya rajanitrayam // BrP_58.32 //
palasaka??hai? prajvalya bhagavanta? hutasanam /
palasasamidhas tatra juhuyat trimadhupluta? // BrP_58.33 //
dve sate dvijasardula va?a?kare?a sadhaka? /
tato vivaradvara? tu praka?a? jayate k?a?at // BrP_58.34 //
tato viset tu ni?sa?ka? kavaci vivara? budha? /
gacchata? sa?ka?a? tasya tamomohas ca nasyati // BrP_58.35 //
rajamarga? suvistir?o d?syate bhramarajita? /
narasi?ha? smara?s tatra patala? visate dvija? // BrP_58.36 //
gatva tatra japet tattva? narasi?hakhyam avyayam /
tata? stri?a? sahasra?i vi?avadanakarma?am // BrP_58.37 //
nirgacchanti puro vipra? svagata? ta vadanti ca /
pravesayanti ta haste g?hitva sadhakesvaram // BrP_58.38 //
tato rasayana? divya? payayanti dvijottama? /
pitamatre divyadeho jayate sumahabala? // BrP_58.39 //
kri?ate saha kanyabhir yavad abhutasa?plavam /
bhinnadeho vasudeve liyate natra sa?saya? // BrP_58.40 //
yada na rocate vasas tasman nirgacchate puna? /
pa??a? sula? ca kha?ga? ca rocana? ca ma?i? tatha // BrP_58.41 //
rasa? rasayana? caiva padukajanam eva ca /
k???ajina? munisre??ha gu?ika? ca manoharam // BrP_58.42 //
kama??alu? cak?asutra? ya??i? sa?jivani? tatha /
siddhavidya? ca sastra?i g?hitva sadhakesvara? // BrP_58.43 //
jvaladvahnisphuli?gormi- ve??ita? trisikha? h?di /
sak?n nyasta? dahet sarva? v?jina? janmako?ijam // BrP_58.44 //
vi?e nyasta? vi?a? hanyat ku??ha? hanyat tanau sthitam /
svadehe bhru?ahatyadi k?tva divyena sudhyati // BrP_58.45 //
mahagrahag?hite?u jvalamana? vicintayet /
h?dante vai tata? sighra? nasyeyur daru?a graha? // BrP_58.46 //
balana? ka??hake baddha? rak?a bhavati nityasa? /
ga??api??akalutana? nasana? kurute dhruvam // BrP_58.47 //
vyadhijate samidbhis ca gh?tak?ire?a homayet /
trisa?dhya? masam eka? tu sarvarogan vinasayet // BrP_58.48 //
asadhya? tu na pasyami trailokye sacaracare /
ya? ya? kamayate siddhi? ta? ta? prapnoti sa dhruvam // BrP_58.49 //
a??ottarasata? tv eke pujayitva m?gadhipam /
m?ttika? sapta valmike smasane ca catu?pathe // BrP_58.50 //

raktacandanasa?misra gava? k?ire?a lo?ayet /


si?hasya pratima? k?tva prama?ena ?a?a?gulam // BrP_58.51 //
limpet tatha bhurjapattre rocanaya samalikhet /
narasi?hasya ka??he tu baddhva caiva hi mantravit // BrP_58.52 //
japet sa?khyavihina? tu pujayitva jalasaye /
yavat saptahamatra? tu japet sa?yamitendriya? // BrP_58.53 //
jalakir?a muhurtena jayate sarvamedini /
athava su?kav?k?agre narasi?ha? tu pujayet // BrP_58.54 //
japtva ca??asata? tattva? var?anta? vinivarayet /
tam eva? pijake baddhva bhramayet sadhakottama? // BrP_58.55 //
mahavato muhurtena agacchen natra sa?saya? /
punas ca dharayet k?ipra? saptasaptena vari?a // BrP_58.56 //
atha ta? pratima? dvari nikhaned yasya sadhaka? /
gotrotsado bhavet tasya uddh?te caiva santida? // BrP_58.57 //
tasmat ta? munisardula bhaktya sa?pujayet sada /
m?garaja? mahavirya? sarvakamaphalapradam // BrP_58.58 //
vimukta? sarvapapebhyo vi??uloka? sa gacchati /
brahma?a? k?atriya vaisya? striya? sudrantyajataya? // BrP_58.59 //
sa?pujya ta? surasre??ha? bhaktya si?havapurdharam /
mucyante casubhair du?khair janmako?isamudbhavai? // BrP_58.60 //
sa?pujya ta? surasre??ha? prapnuvanty abhivachitam /
devatvam amaresatva? gandharvatva? ca bho dvija? // BrP_58.61 //
yak?avidyadharatva? ca tathanyac cabhivachitam /
d???va stutva namask?tva sa?pujya narakesarim // BrP_58.62 //
prapnuvanti nara rajya? svarga? mok?a? ca durlabham /
narasi?ha? naro d???va labhed abhimata? phalam // BrP_58.63 //
nirmukta? sarvapapebhyo vi??uloka? sa gacchati /
sak?d d???va tu ta? deva? bhaktya si?havapurdharam // BrP_58.64 //
mucyate casubhair du?khair janmako?isamudbhavai? /
sa?grame sa?ka?e durge coravyaghradipi?ite // BrP_58.65 //
kantare pra?asa?dehe vi?avahnijale?u ca /
rajadibhya? samudrebhyo graharogadipi?ite // BrP_58.66 //
sm?tva ta? puru?a? sarvai rajagramair vimucyate /
suryodaye yatha nasa? tamo 'bhyeti mahattaram // BrP_58.67 //
tatha sa?darsane tasya vinasa? yanty upadrava? /
gu?ikajanapatala- paduke ca rasayanam // BrP_58.68 //
narasi?he prasanne tu prapnoty anya?s ca vachitan /
yan yan kaman abhidhyayan bhajate narakesarim // BrP_58.69 //
ta?s tan kaman avapnoti naro nasty atra sa?saya? /
d???va ta? devadevesa? bhaktyapujya pra?amya ca // BrP_58.70 //
dasanam asvamedhana? phala? dasagu?a? labhet /
papai? sarvair vinirmukto gu?ai? sarvair ala?k?ta? // BrP_58.71 //
sarvakamasam?ddhatma jaramara?avarjita? /
sauvar?ena vimanena ki?ki?ijalamalina // BrP_58.72 //
sarvakamasam?ddhena kamagena suvarcasa /
taru?adityavar?ena muktaharavalambina // BrP_58.73 //
divyastrisatayuktena divyagandharvanadina /
kulaikavi?sam uddh?tya devavan mudita? sukhi // BrP_58.74 //
stuyamano 'psarobhis ca vi??uloka? vrajen nara? /
bhuktva tatra varan bhogan vi??uloke dvijottama? // BrP_58.75 //
gandharvair apsarair yukta? k?tva rupa? caturbhujam /
manohladakara? saukhya? yavad abhutasa?plavam // BrP_58.76 //
pu?yak?ayad ihayata? pravare yogina? kule /
caturvedi bhaved vipro vedaveda?gaparaga? /
vai??ava? yogam asthaya tato mok?am avapnuyat // BrP_58.77 //
{brahmovaca: }
anantakhya? vasudeva? d???va bhaktya pra?amya ca /
sarvapapavinirmukto naro yati para? padam // BrP_59.1 //
maya caradhitas casau sakre?a tadanantaram /
vibhi?a?ena rame?a kas ta? naradhayet puman // BrP_59.2 //

svetaga?ga? nara? snatva ya? pasyec chvetamadhavam /


matsyakhya? madhava? caiva svetadvipa? sa gacchati // BrP_59.3 //
{munaya ucu?: }
svetamadhavamahatmya? vaktum arhasy ase?ata? /
vistare?a jagannatha pratima? tasya vai hare? // BrP_59.4 //
tasmin k?etravare pu?ye vikhyate jagatitale /
svetakhya? madhava? deva? kas ta? sthapitavan pura // BrP_59.5 //
{brahmovaca: }
abhut k?tayuge vipra? sveto nama n?po bali /
matiman dharmavic chura? satyasa?dho d??havrata? // BrP_59.6 //
yasya rajye tu var?a?a? sahasra? dasa manava? /
bhavanty ayu?manto loka balas tasmin na sidati // BrP_59.7 //
vartamane tada rajye ki?cit kale gate dvija? /
kapalagautamo nama ??i? paramadharmika? // BrP_59.8 //
suto 'syajatadantas ca m?ta? kalavasad dvija? /
tam adaya ??ir dhiman n?pasyantikam anayat // BrP_59.9 //
d???vaiva? n?pati? supta? kumara? gatacetasam /
pratijam akarod vipra jivanartha? sisos tada // BrP_59.10 //
{rajovaca: }
yavad balam aha? tv ena? yamasya sadane gatam /
nanaye saptaratre?a cita? dipta? samaruhe // BrP_59.11 //
{brahmovaca: }
evam uktvasitai? padmai? satair dasasatadikai? /
sa?pujya ca mahadeva? raja vidya? punar japet // BrP_59.12 //
atibhakti? tu sa?cintya n?pasya jagadisvara? /
sa?nidhyam agamat tu??o smity uvaca sahomaya // BrP_59.13 //
srutvaiva? giram isasya vilokya sahasa haram /
bhasmadigdha? virupak?a? saratkundenduvarcasam // BrP_59.14 //
sardulacarmavasana? sasa?ka?kitamurdhajam /
mahi? nipatya sahasa pra?amya sa tadabravit // BrP_59.15 //
{sveta uvaca: }
karu?ya? yadi me d???va prasanno 'si prabho yadi /
kalasya vasam apanno balako dvijaputraka? // BrP_59.16 //
jivatv e?a punar bala ity eva? vratam ahitam /
akasmac ca m?ta? bala? niyamya bhagavan svayam /
yathoktayu?yasa?yukta? k?ema? kuru mahesvara // BrP_59.17 //
{brahmovaca: }
svetasyaitad vaca? srutva muda? prapa haras tada /
kalam ajapayam asa sarvabhutabhaya?karam // BrP_59.18 //
niyamya kala? durdhar?a? yamasyajakara? dvija? /
bala? sa?jivayam asa m?tyor mukhagata? puna? // BrP_59.19 //
k?tva k?ema? jagat sarva? mune? putra? sa ta? dvija? /
devya sahomaya devas tatraivantaradhiyata // BrP_59.20 //
eva? sa?jivayam asa mune? putra? n?pottama? //* BrP_59.21 //
{munaya ucu?: }
devadeva jagannatha trailokyaprabhavavyaya /
bruhi na? parama? tathya? svetakhyasya ca sa?pratam // BrP_59.22 //
{brahmovaca: }
s??udhva? munisardula? sarvasattvahitavaham /
pravak?yami yathatathya? yat p?cchatha mamanagha? // BrP_59.23 //
madhavasya ca mahatmya? sarvapapapra?asanam /
yac chrutvabhimatan kaman dhruva? prapnoti manava? // BrP_59.24 //
srutavan ??ibhi? purva? madhavakhyasya bho dvija? /
s??udhva? ta? katha? divya? bhayasokartinasinim // BrP_59.25 //
sa k?tva rajyam ekagrya? var?a?a? ca sahasrasa? /
vicarya laukikan dharman vaidikan niyama?s tatha // BrP_59.26 //
kesavaradhane vipra niscita? vratam asthita? /
sa gatva parama? k?etra? sagara? dak?i?asrayam // BrP_59.27 //
ta?e tasmi subhe ramye dese k???asya cantike /
sveto 'tha karayam asa prasada? subhalak?a?am // BrP_59.28 //

dhanvantarasata? caika? devadevasya dak?i?e /


tata? svetena viprendra? svetasailamayena ca // BrP_59.29 //
k?ta? sa bhagava sveto madhavas candrasa?nibha? /
prati??ha? vidhivac cakre yathoddi??a? svaya? tu sa? // BrP_59.30 //
dattva dana? dvijatibhyo dinanathatapasvinam /
athanantarato raja madhavasya ca sa?nidhau // BrP_59.31 //
mahi? nipatya sahasa o?kara? dvadasak?aram /
japan sa maunam asthaya masam eka? samadhina // BrP_59.32 //
niraharo mahabhaga? samyag vi??upade sthita? /
japante sa tu devesa? sa?stotum upacakrame // BrP_59.33 //
{sveta uvaca: }
o? namo vasudevaya nama? sa?kar?a?aya ca /
pradyumnayaniruddhaya namo naraya?aya ca // BrP_59.34 //
namo 'stu bahurupaya visvarupaya vedhase /
nirgu?ayapratarkyaya sucaye suklakarma?e // BrP_59.35 //
o? nama? padmanabhaya padmagarbhodbhavaya ca /
namo 'stu padmavar?aya padmahastaya te nama? // BrP_59.36 //
o? nama? pu?karak?aya sahasrak?aya mi?hu?e /
nama? sahasrapadaya sahasrabhujamanyave // BrP_59.37 //
o? namo 'stu varahaya varadaya sumedhase /
vari??haya vare?yaya sara?yayacyutaya ca // BrP_59.38 //
o? namo balarupaya balapadmaprabhaya ca /
balarkasomanetraya mujakesaya dhimate // BrP_59.39 //
kesavaya namo nitya? namo naraya?aya ca /
madhavaya vari??haya govindaya namo nama? // BrP_59.40 //
o? namo vi??ave nitya? devaya vasuretase /
madhusudanaya nama? suddhaya?sudharaya ca // BrP_59.41 //
namo anantaya suk?maya nama? srivatsadhari?e /
trivikramaya ca namo divyapitambaraya ca // BrP_59.42 //
s???ikartre namas tubhya? goptre dhatre namo nama? /
namo 'stu gu?abhutaya nirgu?aya namo nama? // BrP_59.43 //
namo vamanarupaya namo vamanakarma?e /
namo vamananetraya namo vamanavahine // BrP_59.44 //
namo ramyaya pujyaya namo 'stv avyaktarupi?e /
apratarkyaya suddhaya namo bhayaharaya ca // BrP_59.45 //
sa?sarar?avapotaya prasantaya svarupi?e /
sivaya saumyarupaya rudrayottara?aya ca // BrP_59.46 //
bhavabha?gak?te caiva bhavabhogapradaya ca /
bhavasa?ghatarupaya bhavas???ik?te nama? // BrP_59.47 //
o? namo divyarupaya somagnisvasitaya ca /
somasurya?sukesaya gobrahma?ahitaya ca // BrP_59.48 //
o? nama ?ksvarupaya padakramasvarupi?e /
?kstutaya namas tubhya? nama ?ksadhanaya ca // BrP_59.49 //
o? namo yaju?a? dhatre yajurupadharaya ca /
yajuryajyaya ju??aya yaju?a? pataye nama? // BrP_59.50 //
o? nama? sripate deva sridharaya varaya ca /
sriya? kantaya dantaya yogicintyaya yogine // BrP_59.51 //
o? nama? samarupaya samadhvanivaraya ca /
o? nama? samasaumyaya samayogavide nama? // BrP_59.52 //
samne ca samagitaya o? nama? samadhari?e /
samayajavide caiva nama? samakaraya ca // BrP_59.53 //
namas tv atharvasirase namo 'tharvasvarupi?e /
namo 'stv atharvapadaya namo 'tharvakaraya ca // BrP_59.54 //
o? namo vajrasir?aya madhukai?abhaghatine /
mahodadhijalasthaya vedahara?akari?e // BrP_59.55 //
namo diptasvarupaya h??ikesaya vai nama? /
namo bhagavate tubhya? vasudevaya te nama? // BrP_59.56 //
naraya?a namas tubhya? namo lokahitaya ca /
o? namo mohanasaya bhavabha?gakaraya ca // BrP_59.57 //
gatipradaya ca namo namo bandhaharaya ca /

trailokyatejasa? kartre namas teja?svarupi?e // BrP_59.58 //


yogisvaraya suddhaya ramayottara?aya ca /
sukhaya sukhanetraya nama? suk?tadhari?e // BrP_59.59 //
vasudevaya vandyaya vamadevaya vai nama? /
dehina? dehakartre ca bhedabha?gakaraya ca // BrP_59.60 //
devair vanditadehaya namas te divyamauline /
namo vasanivasaya vasavyavaharaya ca // BrP_59.61 //
o? namo vasukartre ca vasuvasapradaya ca /
namo yajasvarupaya yajesaya ca yogine // BrP_59.62 //
yatiyogakaresaya namo yaja?gadhari?e /
sa?kar?a?aya ca nama? pralambamathanaya ca // BrP_59.63 //
meghagho?asvanottir?a- vegala?galadhari?e /
namo 'stu janina? jana naraya?aparaya?a // BrP_59.64 //
na me 'sti tvam ?te bandhur narakottara?e prabho /
atas tva? sarvabhavena pra?ato natavatsala // BrP_59.65 //
mala? yat kayaja? vapi manasa? caiva kesava /
na tasyanyo 'sti devesa k?alakas tvam ?te 'cyuta // BrP_59.66 //
sa?sarga?i samastani vihaya tvam upasthita? /
sa?go me 'stu tvaya sardham atmalabhaya kesava // BrP_59.67 //
ka??am apat sudu?para? sa?sara? vedmi kesava /
tapatrayaparikli??as tena tva? sara?a? gata? // BrP_59.68 //
e?a?abhir jagat sarva? mohita? mayaya tava /
akar?ita? ca lobhadyair atas tvam aham asrita? // BrP_59.69 //
nasti ki?cit sukha? vi??o sa?sarasthasya dehina? /
yatha yatha hi yajesa tvayi ceta? pravartate // BrP_59.70 //
tatha phalavihina? tu sukham atyantika? labhet /
na??o vivekasunyo 'smi d?syate jagad aturam // BrP_59.71 //
govinda trahi sa?saran mam uddhartu? tvam arhasi /
magnasya mohasalile niruttare bhavar?ave /
uddharta pu??arikak?a tvam ?te 'nyo na vidyate // BrP_59.72 //
{brahmovaca: }
ittha? stutas tatas tena raja svetena bho dvija? /
tasmin k?etravare divye vikhyate puru?ottame // BrP_59.73 //
bhakti? tasya tu sa?cintya devadevo jagadguru? /
ajagama n?pasyagre sarvair devair v?to hari? // BrP_59.74 //
nilajimutasa?kasa? padmapattrayatek?a?a? /
dadhat sudarsana? dhiman karagre diptama??alam // BrP_59.75 //
k?irodajalasa?kaso vimalas candrasa?nibha? /
raraja vamahaste 'sya pacajanyo mahadyuti? // BrP_59.76 //
pak?irajadhvaja? sriman gadasar?gasidh?k prabhu? /
uvaca sadhu bho rajan yasya te matir uttama /
yad i??a? vara bhadra? te prasanno 'smi tavanagha // BrP_59.77 //
{brahmovaca: }
srutvaiva? devadevasya vakya? tat paramam?tam /
pra?amya sirasovaca svetas tadgatamanasa? // BrP_59.78 //
{sveta uvaca: }
yady aha? bhagavan bhakta? prayaccha varam uttamam /
abrahmabhavanad urdhva? vai??ava? padam avyayam // BrP_59.79 //
vimala? viraja? suddha? sa?sarasa?gavarjitam /
tat pada? gantum icchami tvatprasadaj jagatpate // BrP_59.80 //
{sribhagavan uvaca: }
yat pada? vibudha? sarve munaya? siddhayogina? /
nabhigacchanti yad ramya? para? padam anamayam // BrP_59.81 //
yasyasi parama? sthana? rajyam?tam upasya ca /
sarva?l lokan atikramya mama loka? gami?yasi // BrP_59.82 //
kirtis tavatra rajendra tri?l loka?s ca gami?yati /
sa?nidhya? mama caivatra sarvadaiva bhavi?yati // BrP_59.83 //
svetaga?geti gasyanti sarve te devadanava? /
kusagre?api rajendra svetaga?geyam ambu ca // BrP_59.84 //
sp???va svarga? gami?yanti madbhakta ye samahita? /

yas tv ima? pratima? gacchen madhavakhya? sasiprabham // BrP_59.85 //


sa?khagok?irasa?kasam ase?aghavinasinim /
ta? pra?amya sak?d bhaktya pu??arikanibhek?a?am // BrP_59.86 //
vihaya sarvalokan vai mama loke mahiyate /
manvantara?i tatraiva devakanyabhir av?ta? // BrP_59.87 //
giyamanas ca madhura? siddhagandharvasevita? /
bhunakti vipulan bhogan yathe??a? mamakai? saha // BrP_59.88 //
cyutas tasmad ihagatya manu?yo brahma?o bhavet /
vedaveda?gavic chriman bhogava?s cirajivita? // BrP_59.89 //
gajasvarathayana?hyo dhanadhanyav?ta? suci? /
rupavan bahubhagyas ca putrapautrasamanvita? // BrP_59.90 //
puru?ottama? puna? prapya va?amule 'tha sagare /
tyaktva deha? hari? sm?tva tata? santapada? vrajet // BrP_59.91 //
{brahmovaca: }
svetamadhavam alokya samipe matsyamadhavam /
ekar?avajale purva? rohita? rupam asthitam // BrP_60.1 //
vedana? hara?arthaya rasatalatale sthitam /
cintayitva k?iti? samyak tasmin sthane prati??hitam // BrP_60.2 //
adyavatara?a? rupa? madhava? matsyarupi?am /
pra?amya pra?ato bhutva sarvadu?khad vimucyate // BrP_60.3 //
prayati parama? sthana? yatra devo hari? svayam /
kale punar ihayato raja syat p?thivitale // BrP_60.4 //
vatsamadhavam asadya duradhar?o bhaven nara? /
data bhokta bhaved yajva vai??ava? satyasa?gara? // BrP_60.5 //
yoga? prapya hare? pascat tato mok?am avapnuyat /
matsyamadhavamahatmya? maya sa?parikirtitam /
ya? d???va munisardula? sarvan kaman avapnuyat // BrP_60.6 //
{munaya ucu?: }
bhagava srotum icchamo marjana? varu?alaye /
kriyate snanadanadi tasyase?aphala? vada // BrP_60.7 //
{brahmovaca: }
s??udhva? munisardula marjanasya yathavidhi /
bhaktya tu tanmana bhutva sa?prapya pu?yam uttamam // BrP_60.8 //
marka??eyahrade snana? purvakale prasasyate /
caturdasya? vise?e?a sarvapapapra?asanam // BrP_60.9 //
tadvat snana? samudrasya sarvakala? prasasyate /
paur?amasya? vise?e?a hayamedhaphala? labhet // BrP_60.10 //
marka??eya? va?a? k???a? rauhi?eya? mahodadhim /
indradyumnasaras caiva pacatirthividhi? sm?ta? // BrP_60.11 //
pur?ima jye??hamasasya jye??ha ?k?a? yada bhavet /
tada gacched vise?e?a tirtharaja? para? subham // BrP_60.12 //
kayava?manasai? suddhas tadbhavo nanyamanasa? /
sarvadva?dvavinirmukto vitarago vimatsara? // BrP_60.13 //
kalpav?k?ava?a? ramya? tatra snatva janardanam /
pradak?i?a? prakurvita trivara? susamahita? // BrP_60.14 //
ya? d???va mucyate papat saptajanmasamudbhavat /
pu?ya? capnoti vipula? gatim i??a? ca bho dvija? // BrP_60.15 //
tasya namani vak?yami prama?a? ca yuge yuge /
yathasa?khya? ca bho vipra? k?tadi?u yathakramam // BrP_60.16 //
va?a? va?esvara? k???a? pura?apuru?a? dvija? /
va?asyaitani namani kirtitani k?tadi?u // BrP_60.17 //
yojana? padahina? ca yojanardha? tadardhakam /
prama?a? kalpav?k?asya k?tadau parikirtitam // BrP_60.18 //
yathoktena tu mantre?a namask?tva tu ta? va?am /
dak?i?abhimukho gacched dhanvantarasatatrayam // BrP_60.19 //
yatrasau d?syate vi??u? svargadvara? manoramam /
sagarambha?samak???a? ka??ha? sarvagu?anvitam // BrP_60.20 //
pra?ipatya tatas ta? bho? paripujya tata? puna? /
mucyate sarvarogadyais tatha papair grahadibhi? // BrP_60.21 //
ugrasena? pura d???va svargadvare?a sagaram /

gatvacamya sucis tatra dhyatva naraya?a? param // BrP_60.22 //


nyased a??ak?ara? mantra? pascad dhastasarirayo? /
o? namo naraya?ayeti ya? vadanti mani?i?a? // BrP_60.23 //
ki? karya? bahubhir mantrair manovibhramakarakai? /
o? namo naraya?ayeti mantra? sarvarthasadhaka? // BrP_60.24 //
apo narasya sunutvan nara itiha kirtita? /
vi??os tas tv ayana? purva? tena naraya?a? sm?ta? // BrP_60.25 //
naraya?apara veda naraya?apara dvija? /
naraya?apara yaja naraya?apara? kriya? // BrP_60.26 //
naraya?apara p?thvi naraya?apara? jalam /
naraya?aparo vahnir naraya?apara? nabha? // BrP_60.27 //
naraya?aparo vayur naraya?apara? mana? /
aha?karas ca buddhis ca ubhe naraya?atmake // BrP_60.28 //
bhuta? bhavya? bhavi?ya? ca yat ki?cij jivasa?jitam /
sthula? suk?ma? para? caiva sarva? naraya?atmakam // BrP_60.29 //
sabdadya vi?aya? sarve srotradinindriya?i ca /
prak?ti? puru?as caiva sarve naraya?atmaka? // BrP_60.30 //
jale sthale ca patale svargaloke 'mbare nage /
ava??abhya ida? sarvam aste naraya?a? prabhu? // BrP_60.31 //
ki? catra bahunoktena jagad etac caracaram /
brahmadistambaparyanta? sarva? naraya?atmakam // BrP_60.32 //
naraya?at para? ki?cin neha pasyami bho dvija? /
tena vyaptam ida? sarva? d?syad?sya? caracaram // BrP_60.33 //
apo hy ayatana? vi??o? sa ca evambhasa? pati? /
tasmad apsu smaren nitya? naraya?am aghapaham // BrP_60.34 //
snanakale vise?e?a copasthaya jale suci? /
smaren naraya?a? dhyayed dhaste kaye ca vinyaset // BrP_60.35 //
o?kara? ca nakara? ca a?gu??he hastayor nyaset /
se?air hastatala? yavat tarjanyadi?u vinyaset // BrP_60.36 //
o?kara? vamapade tu nakara? dak?i?e nyaset /
mokara? vamaka?ya? tu nakara? dak?i?e nyaset // BrP_60.37 //
rakara? nabhidese tu yakara? vamabahuke /
?akara? dak?i?e nyasya yakara? murdhni vinyaset // BrP_60.38 //
adhas cordhva? ca h?daye parsvata? p???hato 'grata? /
dhyatva naraya?a? pascad arabhet kavaca? budha? // BrP_60.39 //
purve ma? patu govindo dak?i?e madhusudana? /
pascime sridharo deva? kesavas tu tathottare // BrP_60.40 //
patu vi??us tathagneye nair?te madhavo 'vyaya? /
vayavye tu h??ikesas tathesane ca vamana? // BrP_60.41 //
bhutale patu varahas tathordhva? ca trivikrama? /
k?tvaiva? kavaca? pascad atmana? cintayet tata? // BrP_60.42 //
aha? naraya?o deva? sa?khacakragadadhara? /
eva? dhyatva tadatmanam ima? mantram udirayet // BrP_60.43 //
tvam agnir dvipada? natha retodha? kamadipana? /
pradhana? sarvabhutana? jivana? prabhur avyaya? // BrP_60.44 //
am?tasyara?is tva? hi devayonir apa? pate /
v?jina? hara me sarva? tirtharaja namo 'stu te // BrP_60.45 //
evam uccarya vidhivat tata? snana? samacaret /
anyatha bho dvijasre??ha? snana? tatra na sasyate // BrP_60.46 //
k?tva tu vaidikair mantrair abhi?eka? ca marjanam /
antar jale japet pascat trir av?ttyaghamar?a?am // BrP_60.47 //
hayamedho yatha vipra? sarvapapahara? kratu? /
tathaghamar?a?a? catra sukta? sarvaghanasanam // BrP_60.48 //
uttirya vasasi dhaute nirmale paridhaya vai /
pra?an ayamya cacamya sa?dhya? copasya bhaskaram // BrP_60.49 //
upati??het tatas cordhva? k?iptva pu?pajalajalim /
upasthayordhvabahus ca talli?gair bhaskara? tata? // BrP_60.50 //
gayatri? pavani? devi? japed a??ottara? satam /
anya?s ca sauramantra?s ca japtva ti??han samahita? // BrP_60.51 //
k?tva pradak?i?a? surya? namask?tyopavisya ca /

svadhyaya? pra?mukha? k?tva tarpayed daivatany ??in // BrP_60.52 //


manu?ya?s ca pit??s canyan namagotre?a mantravit /
toyena tilamisre?a vidhivat susamahita? // BrP_60.53 //
tarpa?a? devatana? ca purva? k?tva samahita? /
adhikari bhavet pascat pit??a? tarpa?e dvija? // BrP_60.54 //
sraddhe havanakale ca pa?inaikena nirvapet /
tarpa?e tubhaya? kuryad e?a eva vidhi? sada // BrP_60.55 //
anvarabdhena savyena pa?ina dak?i?ena tu /
t?pyatam iti sicet tu namagotre?a vagyata? // BrP_60.56 //
kayasthair yas tilair mohat karoti pit?tarpa?am /
tarpitas tena pitaras tva?ma?sarudhirasthibhi? // BrP_60.57 //
a?gasthair na tilai? kuryad devatapit?tarpa?am /
rudhira? tad bhavet toya? pradata kilbi?i bhavet // BrP_60.58 //
bhumya? yad diyate toya? data caiva jale sthita? /
v?tha tan munisardula nopati??hati kasyacit // BrP_60.59 //
sthale sthitva jale yas tu prayacched udaka? nara? /
pit??a? nopati??heta salila? tan nirarthakam // BrP_60.60 //
udake nodaka? kuryat pit?bhyas ca kadacana /
uttirya tu sucau dese kuryad udakatarpa?am // BrP_60.61 //
nodake?u na patre?u na kruddho naikapa?ina /
nopati??hati tat toya? yad bhumya? na pradiyate // BrP_60.62 //
pit??am ak?aya? sthana? mahi datta maya dvija? /
tasmat tatraiva datavya? pit??a? pritim icchata // BrP_60.63 //
bhumip???he samutpanna bhumya? caiva ca sa?sthita? /
bhumya? caiva laya? yata bhumau dadyat tato jalam // BrP_60.64 //
astirya ca kusan sagra?s tan avahya svamantrata? /
pracinagre?u vai devan yamyagre?u tatha pit?n // BrP_60.65 //
{brahmovaca: }
devan pit??s tatha canyan sa?tarpyacamya vagyata? /
hastamatra? catu?ko?a? caturdvara? susobhanam // BrP_61.1 //
pura? vilikhya bho vipras tire tasya mahodadhe? /
madhye tatra likhet padmam a??apattra? sakar?ikam // BrP_61.2 //
eva? ma??alam alikhya pujayet tatra bho dvija? /
a??ak?aravidhanena naraya?am aja? vibhum // BrP_61.3 //
ata? para? pravak?yami kayasodhanam uttamam /
akara? h?daye dhyatva cakrarekhasamanvitam // BrP_61.4 //
jvalanta? trisikha? caiva dahanta? papanasanam /
candrama??alamadhyastha? rakara? murdhni cintayet // BrP_61.5 //
suklavar?a? pravar?antam am?ta? plavayan mahim /
eva? nirdhutapapas tu divyadehas tato bhavet // BrP_61.6 //
a??ak?ara? tato mantra? nyased evatmano budha? /
vamapada? samarabhya kramasas caiva vinyaset // BrP_61.7 //
paca?ga? vai??ava? caiva caturvyuha? tathaiva ca /
karasuddhi? prakurvita mulamantre?a sadhaka? // BrP_61.8 //
ekaika? caiva var?a? tu a?guli?u p?thak p?thak /
o?kara? p?thivi? sukla? vamapade tu vinyaset // BrP_61.9 //
nakara? sa?bhava? syamo dak?i?e tu vyavasthita? /
mokara? kalam evahur vamaka?ya? nidhapayet // BrP_61.10 //
nakara? sarvabija? tu dak?i?asya? vyavasthita? /
rakaras teja ity ahur nabhidese vyavasthita? // BrP_61.11 //
vayavyo 'ya? yakaras tu vamaskandhe samasrita? /
?akara? sarvago jeyo dak?i?a?se vyavasthita? /
yakaro 'ya? sirasthas ca yatra loka? prati??hita? // BrP_61.12 //
o? vi??ave nama? sira? o? jvalanaya nama? sikha |
o? vi??ave nama? kavacam o? vi??ave nama? sphura?a? disobandhaya |
o? hu?pha?astram o? sirasi suklo vasudeva iti |
o? a? lala?e rakta? sa?kar?a?o garutman vahnis teja aditya iti |
o? a? grivaya? pita? pradyumno vayumegha iti |
o? a? h?daye k???o 'niruddha? sarvasaktisamanvita iti |
eva? caturvyuham atmana? k?tva tata? karma samacaret ||61.13|

mamagre 'vasthito vi??u? p???hatas capi kesava? /


govindo dak?i?e parsve vame tu madhusudana? // BrP_61.14 //
upari??at tu vaiku??ho varaha? p?thivitale /
avantaradiso yas tu tasu sarvasu madhava? // BrP_61.15 //
gacchatas ti??hato vapi jagrata? svapato 'pi va /
narasi?hak?ta guptir vasudevamayo hy aham // BrP_61.16 //
eva? vi??umayo bhutva tata? karma samarabhet /
yatha dehe tatha deve sarvatattvani yojayet // BrP_61.17 //
tatas caiva prakurvita prok?a?a? pra?avena tu /
pha?karanta? samuddi??a? sarvavighnahara? subham // BrP_61.18 //
tatrarkacandravahnina? ma??alani vicintayet /
padmamadhye nyased vi??u? pavanasyambarasya ca // BrP_61.19 //
tato vicintya h?daya o?kara? jyotirupi?am /
kar?ikaya? samasina? jyotirupa? sanatanam // BrP_61.20 //
a??ak?ara? tato mantra? vinyasec ca yathakramam /
tena vyastasamastena pujana? parama? sm?tam // BrP_61.21 //
dvadasak?aramantre?a yajed deva? sanatanam /
tato 'vadharya h?daye kar?ikaya? bahir nyaset // BrP_61.22 //
caturbhuja? mahasattva? suryako?isamaprabham /
cintayitva mahayoga? jyotirupa? sanatanam /
tatas cavahayen mantra? krame?acintya manase // BrP_61.23 //
avahanamantra?: minarupo varahas ca narasi?ho 'tha vamana? |
ayatu devo varado mama naraya?o 'grata? ||BrP_61.24|
o? namo naraya?aya nama? ||BrP_61.24|
sthapanamantra?:
kar?ikaya? supi?he 'tra padmakalpitam asanam /
sarvasattvahitarthaya ti??ha tva? madhusudana // BrP_61.25 //
o? namo naraya?aya nama? ||BrP_61.25|
arghamantra?: o? trailokyapatina? pataye devadevaya h??ikesaya vi??ave nama? |
o? namo naraya?aya nama? ||BrP_61.26|
padyamantra?:
o? padya? padayor deva padmanabha sanatana /
vi??o kamalapattrak?a g?ha?a madhusudana // BrP_61.27 //
o? namo naraya?aya nama? ||BrP_61.27|
madhuparkamantra?:
madhuparka? mahadeva brahmadyai? kalpita? tava /
maya nivedita? bhaktya g?ha?a puru?ottama // BrP_61.28 //
o? namo naraya?aya nama? ||BrP_61.28|
{acamaniyamantra?: }
mandakinya? sita? vari sarvapapahara? sivam /
g?ha?acamaniya? tva? maya bhaktya niveditam // BrP_61.29 //
o? namo naraya?aya nama? ||BrP_61.29|
{snanamantra?: }
tvam apa? p?thivi caiva jyotis tva? vayur eva ca /
lokesa v?ttimatre?a vari?a snapayamy aham // BrP_61.30 //
o? namo naraya?aya nama? ||BrP_61.30|
{vastramantra?: }
devatattvasamayukta yajavar?asamanvita /
svar?avar?aprabhe deva vasasi tava kesava // BrP_61.31 //
o? namo naraya?aya nama? ||BrP_61.31|
{vilepanamantra?: }
sarira? te na janami ce??a? caiva ca kesava /
maya nivedito gandha? pratig?hya vilipyatam // BrP_61.32 //
o? namo naraya?aya nama? ||BrP_61.32|
{upavitamantra?: }
?gyaju?samamantre?a triv?ta? padmayonina /
savitrigranthisa?yuktam upavita? tavarpaye // BrP_61.33 //
o? namo naraya?aya nama? ||BrP_61.33|
{ala?karamantra?: }
divyaratnasamayukta vahnibhanusamaprabha /

gatra?i tava sobhantu sala?kara?i madhava // BrP_61.34 //


o? namo naraya?aya nama? ||BrP_61.34|
o? nama iti pratyak?ara? samastena mulamantre?a va pujayet ||61.35|
{dhupamantra?: }
vanaspatiraso divyo gandha?hya? surabhis ca te /
maya nivedito bhaktya dhupo 'ya? pratig?hyatam // BrP_61.36 //
o? namo naraya?aya nama? ||61.36|
{dipamantra?: }
suryacandrasamo jyotir vidyudagnyos tathaiva ca /
tvam eva jyoti?a? deva dipo 'ya? pratig?hyatam // BrP_61.37 //
o? namo naraya?aya nama? ||61.37|
{naivedyamantra?: }
anna? caturvidha? caiva rasai? ?a?bhi? samanvitam /
maya nivedita? bhaktya naivedya? tava kesava // BrP_61.38 //
o? namo naraya?aya nama? ||61.38|
purve dale vasudeva? yamye sa?kar?a?a? nyaset /
pradyumna? pascime kuryad aniruddha? tathottare // BrP_61.39 //
varaha? ca tathagneye narasi?ha? ca nair?te /
vayavye madhava? caiva tathaisane trivikramam // BrP_61.40 //
tatha??ak?aradevasya garu?a? purato nyaset /
vamaparsve tatha cakra? sa?kha? dak?i?ato nyaset // BrP_61.41 //
tatha mahagada? caiva nyased devasya dak?i?e /
tata? sar?ga? dhanur vidvan nyased devasya vamata? // BrP_61.42 //
dak?i?ene?udhi divye kha?ga? vame ca vinyaset /
sriya? dak?i?ata? sthapya pu??im uttarato nyaset // BrP_61.43 //
vanamala? ca puratas tata? srivatsakaustubhau /
vinyased dh?dayadini purvadi?u caturdisam // BrP_61.44 //
tato 'stra? devadevasya ko?e caiva tu vinyaset /
indram agni? yama? caiva nair?ta? varu?a? tatha // BrP_61.45 //
vayu? dhanadam isanam ananta? brahma?a saha /
pujayet tantrikair mantrair adhas cordhva? tathaiva ca // BrP_61.46 //
eva? sa?pujya devesa? ma??alastha? janardanam /
labhed abhimatan kaman naro nasty atra sa?saya? // BrP_61.47 //
anenaiva vidhanena ma??alastha? janardanam /
pujita? ya? sa?pasyeta sa vised vi??um avyayam // BrP_61.48 //
sak?d apy arcito yena vidhinanena kesava? /
janmam?tyujara? tirtva sa vi??o? padam apnuyat // BrP_61.49 //
ya? smaret satata? bhaktya naraya?am atandrita? /
anvaha? tasya vasaya svetadvipa? prakalpita? // BrP_61.50 //
o?karadisamayukta? nama?karantadipitam /
tannama sarvatattvana? mantra ity abhidhiyate // BrP_61.51 //
anenaiva vidhanena gandhapu?pa? nivedayet /
ekaikasya prakurvita yathoddi??a? krame?a tu // BrP_61.52 //
mudras tato nibadhniyad yathoktakramacodita? /
japa? caiva prakurvita mulamantre?a mantravit // BrP_61.53 //
a??avi?satim a??au va satam a??ottara? tatha /
kame?u ca yathaprokta? yathasakti samahita? // BrP_61.54 //
padma? sa?khas ca srivatso gada garu?a eva ca /
cakra? kha?gas ca sar?ga? ca a??au mudra? prakirtita? // BrP_61.55 //
{visarjanamantra?: }
gaccha gaccha para? sthana? pura?apuru?ottama /
yatra brahmadayo deva vindanti parama? padam // BrP_61.56 //
arcana? ye na jananti harer mantrair yathoditam /
te tatra mulamantre?a pujayantv acyuta? sada // BrP_61.57 //
{brahmovaca: }
eva? sa?pujya vidhivad bhaktya ta? puru?ottamam /
pra?amya sirasa pascat sagara? ca prasadayet // BrP_62.1 //
pra?as tva? sarvabhutana? yonis ca sarita? pate /
tirtharaja namas te 'stu trahi mam acyutapriya // BrP_62.2 //
snatvaiva? sagare samyak tasmin k?etravare dvija? /

tire cabhyarcya vidhivan naraya?am anamayam // BrP_62.3 //


rama? k???a? subhadra? ca pra?ipatya ca sagaram /
satanam asvamedhana? phala? prapnoti manava? // BrP_62.4 //
sarvapapavinirmukta? sarvadu?khavivarjita? /
v?ndaraka iva sriman rupayauvanagarvita? // BrP_62.5 //
vimanenarkavar?ena divyagandharvanadina /
kulaikavi?sam uddh?tya vi??uloka? sa gacchati // BrP_62.6 //
bhuktva tatra varan bhogan kri?itva capsarai? saha /
manvantarasata? sagra? jaram?tyuvivarjita? // BrP_62.7 //
pu?yak?ayad ihayata? kule sarvagu?anvite /
rupavan subhaga? sriman satyavadi jitendriya? // BrP_62.8 //
vedasastrarthavid vipro bhaved yajva tu vai??ava? /
yoga? ca vai??ava? prapya tato mok?am avapnuyat // BrP_62.9 //
grahoparage sa?krantyam ayane vi?uve tatha /
yugadi?u ?a?asitya? vyatipate dinak?aye // BrP_62.10 //
a?a?hya? caiva karttikya? maghya? vanye subhe tithau /
ye tatra dana? viprebhya? prayacchanti sumedhasa? // BrP_62.11 //
phala? sahasragu?itam anyatirthal labhanti te /
pit??a? ye prayacchanti pi??a? tatra vidhanata? // BrP_62.12 //
ak?aya? pitaras te?a? t?pti? sa?prapnuvanti vai /
eva? snanaphala? samyak sagarasya mayoditam // BrP_62.13 //
danasya ca phala? vipra? pi??adanasya caiva hi /
dharmarthamok?aphaladam ayu?kirtiyasaskaram // BrP_62.14 //
bhuktimuktiphala? n??a? dhanya? du?svapnanasanam /
sarvapapahara? pu?ya? sarvakamaphalapradam // BrP_62.15 //
nastikaya na vaktavya? pura?a? ca dvijottama? /
tavad garjanti tirthani mahatmyai? svai? p?thak p?thak // BrP_62.16 //
yavan na tirtharajasya mahatmya? var?yate dvija? /
pu?karadini tirthani prayacchanti svaka? phalam // BrP_62.17 //
tirtharajas tu sa puna? sarvatirthaphalaprada? /
bhutale yani tirthani saritas ca sara?si ca // BrP_62.18 //
visanti sagare tani tenasau sre??hata? gata? /
raja samastatirthana? sagara? sarita? pati? // BrP_62.19 //
tasmat samastatirthebhya? sre??ho 'sau sarvakamada? /
tamo nasa? yathabhyeti bhaskare 'bhyudite dvija? // BrP_62.20 //
snanena tirtharajasya tatha papasya sa?k?aya? /
tirtharajasama? tirtha? na bhuta? na bhavi?yati // BrP_62.21 //
adhi??hana? yada yatra prabhor naraya?asya vai /
ka? saknoti gu?an vaktu? tirtharajasya bho dvija? // BrP_62.22 //
ko?yo navanavatyas tu yatra tirthani santi vai /
tasmat snana? ca dana? ca homa? japya? surarcanam /
yat ki?cit kriyate tatra cak?aya? kriyate dvija? // BrP_62.23 //
{brahmovaca: }
tato gacched dvijasre??has tirtha? yaja?gasa?bhavam /
indradyumnasaro nama yatraste pavana? subham // BrP_63.1 //
gatva tatra sucir dhiman acamya manasa harim /
dhyatvopasthaya ca jalam ima? mantram udirayet // BrP_63.2 //
asvamedha?gasa?bhuta tirtha sarvaghanasana /
snana? tvayi karomy adya papa? hara namo 'stu te // BrP_63.3 //
evam uccarya vidhivat snatva devan ??in pit?n /
tilodakena canya?s ca sa?tarpyacamya vagyata? // BrP_63.4 //
dattva pit??a? pi??a?s ca sa?pujya puru?ottamam /
dasasvamedhika? samyak phala? prapnoti manava? // BrP_63.5 //
saptavaran sapta paran va?san uddh?tya devavat /
kamagena vimanena vi??uloka? sa gacchati // BrP_63.6 //
bhuktva tatra sukhan bhogan yavac candrarkatarakam /
cyutas tasmad ihayato mok?a? ca labhate dhruvam // BrP_63.7 //
eva? k?tva pacatirthim ekadasyam upo?ita? /
jye??hasuklapacadasya? ya? pasyet puru?ottamam // BrP_63.8 //
sa purvokta? phala? prapya kri?itva vacyutalaye /

prayati parama? sthana? yasman navartate puna? // BrP_63.9 //


{munaya ucu?: }
masan anyan parityajya maghadin prapitamaha /
prasa?sasi katha? jye??ha? bruhi tatkara?a? prabho // BrP_63.10 //
{brahmovaca: }
s??udhva? munisardula? pravak?yami samasata? /
jye??ha? masa? yatha tebhya? prasa?sami puna? puna? // BrP_63.11 //
p?thivya? yani tirthani saritas ca sara?si ca /
pu?kari?yas ta?agani vapya? kupas tatha hrada? // BrP_63.12 //
nananadya? samudras ca saptaha? puru?ottame /
jye??hasukladasamyadi pratyak?a? yanti sarvada // BrP_63.13 //
snanadanadika? tasmad devataprek?a?a? dvija? /
yat ki?cit kriyate tatra tasmin kale 'k?aya? bhavet // BrP_63.14 //
suklapak?asya dasami jye??he masi dvijottama? /
harate dasa papani tasmad dasahara sm?ta // BrP_63.15 //
yas tasya? halina? k???a? pasyed bhadra? susa?yata? /
sarvapapavinirmukto vi??uloka? vrajen nara? // BrP_63.16 //
uttare dak?i?e vipras tv ayane puru?ottamam /
d???va rama? subhadra? ca vi??uloka? vrajen nara? // BrP_63.17 //
naro dolagata? d???va govinda? puru?ottamam /
phalgunya? prayato bhutva govindasya pura? vrajet // BrP_63.18 //
vi?uvaddivase prapte pacatirthi? vidhanata? /
k?tva sa?kar?a?a? k???a? d???va bhadra? ca bho dvija? // BrP_63.19 //
nara? samastayajana? phala? prapnoti durlabham /
vimukta? sarvapapebhyo vi??uloka? ca gacchati // BrP_63.20 //
ya? pasyati t?tiyaya? k???a? candanaru?itam /
vaisakhasyasite pak?e sa yaty acyutamandiram // BrP_63.21 //
jyai??hya? jye??hark?ayuktaya? ya? pasyet puru?ottamam /
kulaikavi?sam uddh?tya vi??uloka? sa gacchati // BrP_63.22 //
{brahmovaca: }
yada bhaven mahajyai??hi rasinak?atrayogata? /
prayatnena tada martyair gantavya? puru?ottamam // BrP_64.1 //
k???a? d???va mahajyai??hya? rama? bhadra? ca bho dvija? /
naro dvadasayatraya? phala? prapnoti cadhikam // BrP_64.2 //
prayage ca kuruk?etre naimi?e pu?kare gaye /
ga?gadvare kusavarte ga?gasagarasa?game // BrP_64.3 //
kokamukhe sukare ca mathuraya? marusthale /
salagrame vayutirthe mandare sindhusagare // BrP_64.4 //
pi??arake citraku?e prabhase kanakhale dvija? /
sa?khoddhare dvarakaya? tatha badarikasrame // BrP_64.5 //
lohaku??e casvatirthe sarvapapapramocane /
kamalaye ko?itirthe tatha camaraka??ake // BrP_64.6 //
lohargale jambumarge somatirthe p?thudake /
utpalavartake caiva p?thutu?ge sukubjake // BrP_64.7 //
ekamrake ca kedare kasya? ca viraje dvija? /
kalajare ca gokar?e srisaile gandhamadane // BrP_64.8 //
mahendre malaye vindhye pariyatre himalaye /
sahye ca suktimante ca gomante carbude tatha // BrP_64.9 //
ga?gaya? sarvatirthe?u yamune?u ca bho dvija? /
sarasvate?u gomatya? brahmaputre?u saptasu // BrP_64.10 //
godavari bhimarathi tu?gabhadra ca narmada /
tapi payou??i kaveri sipra carma?vati dvija? // BrP_64.11 //
vitasta candrabhaga ca satadrur bahuda tatha /
??ikulya kumari ca vipasa ca d??advati // BrP_64.12 //
sarayur nakaga?ga ca ga??aki ca mahanadi /
kausiki karatoya ca trisrota madhuvahini // BrP_64.13 //
mahanadi vaitara?i yas canya nanukirtita? /
athava ki? bahuktena bha?itena dvijottama? // BrP_64.14 //
p?thivya? sarvatirthe?u sarve?v ayatane?u ca /
sagare?u ca saile?u nadi?u ca sara?su ca // BrP_64.15 //

yat phala? snanadanena rahugraste divakare /


tat phala? k???am alokya mahajyai??hya? labhen nara? // BrP_64.16 //
tasmat sarvaprayatnena gantavya? puru?ottame /
mahajyai??hya? munisre??ha sarvakamaphalepsubhi? // BrP_64.17 //
d???va rama? mahajye??ha? k???a? subhadraya saha /
vi??uloka? naro yati samuddh?tya sama? kulam // BrP_64.18 //
bhuktva tatra varan bhogan yavad abhutasa?plavam /
pu?yak?ayad ihagatya caturvedi dvijo bhavet // BrP_64.19 //
svadharmanirata? santa? k???abhakto jitendriya? /
vai??ava? yogam asthaya tato mok?am avapnuyat // BrP_64.20 //
{munaya ucu?: }
kasmin kale bhavet snana? k???asya kamalodbhava /
vidhina kena tad bruhi tato vidhivida? vara // BrP_65.1 //
{brahmovaca: }
s??udhva? munaya? snana? k???asya vadato mama /
ramasya ca subhadraya? pu?ya? sarvaghanasanam // BrP_65.2 //
masi jye??he ca sa?prapte nak?atre candradaivate /
paur?amasya? tada snana? sarvakala? harer dvija? // BrP_65.3 //
sarvatirthamaya? kupas tatraste nirmala? suci? /
tada bhogavati tatra pratyak?a bhavati dvija? // BrP_65.4 //
tasmaj jyai??hya? samuddh?tya haima?hyai? kalasair jalam /
k???aramabhi?ekartha? subhadrayas ca bho dvija? // BrP_65.5 //
k?tva susobhana? maca? patakabhir ala?k?tam /
sud??ha? sukhasa?cara? vastrai? pu?pair ala?k?tam // BrP_65.6 //
vistir?a? dhupita? dhupai? snanartha? ramak???ayo? /
sitavastraparicchanna? muktaharavalambitam // BrP_65.7 //
tatra nanavidhair vadyai? k???a? nilambara? dvija? /
madhye subhadra? casthapya jayama?galanisvanai? // BrP_65.8 //
brahma?ai? k?atriyair vaisyai? sudrais canyais ca jatibhi? /
anekasatasahasrair v?ta? stripuru?air dvija? // BrP_65.9 //
g?hastha? snatakas caiva yatayo brahmacari?a? /
snapayanti tada k???a? macastha? sahalayudham // BrP_65.10 //
tatha samastatirthani purvoktani dvijottama? /
svodakai? pu?pamisrais ca snapayanti p?thak p?thak // BrP_65.11 //
pascat pa?ahasa?khadyair bherimurajanisvanai? /
kahalais talasabdais ca m?da?gair jharjharais tatha // BrP_65.12 //
anyais ca vividhair vadyair gha??asvanavibhu?itai? /
stri?a? ma?galasabdais ca stutisabdair manoharai? // BrP_65.13 //
jayasabdais tatha stotrair vi?ave?uninaditai? /
sruyate sumaha sabda? sagarasyeva garjata? // BrP_65.14 //
munina? vedasabdena mantrasabdais tathaparai? /
nanastotraravai? pu?yai? samasabdopab??hitai? // BrP_65.15 //
yatibhi? snatakais caiva g?hasthair brahmacaribhi? /
snanakale surasre??ha stuvanti paraya muda // BrP_65.16 //
syamair vesyajanais caiva kucabharavanamibhi? /
pitaraktambarabhis ca malyadamavanamibhi? // BrP_65.17 //
saratnaku??alair divyai? suvar?astabakanvitai? /
camarai ratnada??ais ca vijyete ramakesavau // BrP_65.18 //
yak?avidyadharai? siddhai? ki?narais capsaroga?ai? /
parivaryambaragatair devagandharvacara?ai? // BrP_65.19 //
aditya vasavo rudra? sadhya visve marudga?a? /
lokapalas tatha canye stuvanti puru?ottamam // BrP_65.20 //
namas te devadevesa pura?a puru?ottama /
sargasthityantak?d deva lokanatha jagatpate // BrP_65.21 //
trailokyadhari?a? deva? brahma?ya? mok?akara?am /
ta? namasyamahe bhaktya sarvakamaphalapradam // BrP_65.22 //
stutvaiva? vibudha? k???a? rama? caiva mahabalam /
subhadra? ca munisre??has tadakase vyavasthita? // BrP_65.23 //
gayanti devagandharva n?tyanty apsarasas tatha /
devaturya?y avadyanta vata vanti susitala? // BrP_65.24 //

pu?pamisra? tada megha var?anty akasagocara? /


jayasabda? ca kurvanti munaya? siddhacara?a? // BrP_65.25 //
sakradya vibudha? sarva ??aya? pitaras tatha /
prajana? patayo naga ye canye svargavasina? // BrP_65.26 //
tato ma?galasa?bharair vidhimantrapurask?tam /
abhi?ecanika? dravya? g?hitva devataga?a? // BrP_65.27 //
indro vi??ur mahavirya? suryacandramasau tatha /
dhata caiva vidhata ca tatha caivanilanalau // BrP_65.28 //
pu?a bhago 'ryama tva??a a?sunaiva vivasvata /
patnibhya? sahito dhiman mitre?a varu?ena ca // BrP_65.29 //
rudrair vasubhir adityair asvibhya? ca v?ta? prabhu? /
visvair devair marudbhis ca sadhyais ca pit?bhi? saha // BrP_65.30 //
gandharvair apsarobhis ca yak?arak?asapannagai? /
devar?ibhir asa?khyeyais tatha brahmar?ibhir varai? // BrP_65.31 //
vaikhanasair valakhilyair vayvaharair maricipai? /
bh?gubhis ca?girobhis ca sarvavidyasuni??hitai? // BrP_65.32 //
sarvavidyadharai? pu?yair yogasiddhibhir av?ta? /
pitamaha? pulastyas ca pulahas ca mahatapa? // BrP_65.33 //
a?gira? kasyapo 'tris ca maricir bh?gur eva ca /
kratur hara? pracetas ca manur dak?as tathaiva ca // BrP_65.34 //
?tavas ca grahas caiva jyoti??i ca dvijottama? /
murtimatyas ca sarito devas caiva sanatana? // BrP_65.35 //
samudras ca hradas caiva tirthani vividhani ca /
p?thivi dyaur disas caiva padapas ca dvijottama? // BrP_65.36 //
aditir devamata ca hri? sri? svaha sarasvati /
uma saci sinivali tatha canumati? kuhu? // BrP_65.37 //
raka ca dhi?a?a caiva patnyas canya divaukasam /
himava?s caiva vindhyas ca merus canekas??gavan // BrP_65.38 //
airavata? sanucara? kalaka??has tathaiva ca /
masardha? masa-?tavas tatha ratryahani sama? // BrP_65.39 //
uccai?srava hayasre??ho nagarajas ca vamana? /
aru?o garu?as caiva v?k?as cau?adhibhi? saha // BrP_65.40 //
dharmas ca bhagavan deva? samajagmur hi sa?gata? /
kalo yamas ca m?tyus ca yamasyanucaras ca ye // BrP_65.41 //
bahulatvac ca nokta ye vividha devataga?a? /
te devasyabhi?ekartha? samayanti tatas tata? // BrP_65.42 //
g?hitva te tada vipra? sarve deva divaukasa? /
abhi?ecanika? dravya? ma?galani ca sarvasa? // BrP_65.43 //
divyasa?bharasa?yuktai? kalasai? kacanair dvija? /
sarasvatibhi? pu?yabhir divyatoyabhir eva ca // BrP_65.44 //
toyenakasaga?gaya? k???a? rame?a sa?gatam /
sapu?pai? kacanai? kumbhai? snapayanty avanisthita? // BrP_65.45 //
sa?caranti vimanani devanam ambare tatha /
uccavacani divyani kamagani sthira?i ca // BrP_65.46 //
divyaratnavicitra?i sevitany apsaroga?ai? /
gitair vadyai? patakabhi? sobhitani samantata? // BrP_65.47 //
eva? tada munisre??ha? k???a? rame?a sa?gatam /
snapayitva subhadra? ca sa?stuvanti mudanvita? // BrP_65.48 //
jaya jaya lokapala bhaktarak?aka jaya jaya pra?atavatsala jaya jaya bhutacara?a
jaya jayadideva bahukara?a jaya jaya vasudeva jaya jayasurasa?hara?a jaya jaya d
ivyamina jaya jaya tridasavara jaya jaya jaladhisayana | BrP_65.49/1 |
jaya jaya yogivara jaya jaya suryanetra jaya jaya devaraja jaya jaya kai?abhare
jaya jaya vedavara jaya jaya kurmarupa jaya jaya yajavara jaya jaya kamalanabha j
aya jaya sailacara | BrP_65.49/2 |
jaya jaya yogasayi jaya jaya vegadhara jaya jaya visvamurte jaya jaya cakradhara
jaya jaya bhutanatha jaya jaya dhara?idhara jaya jaya se?asayi jaya jaya pitavaso
jaya jaya somakanta | BrP_65.49/3 |
jaya jaya yogavasa jaya jaya dahanavaktra jaya jaya dharmavasa jaya jaya gu?anid
hana jaya jaya srinivasa jaya jaya garu?agamana jaya jaya sukhanivasa jaya jaya
dharmaketo jaya jaya mahinivasa | BrP_65.49/4 |

jaya jaya gahanacaritra jaya jaya yogigamya jaya jaya makhanivasa jaya jaya veda
vedya jaya santikara jaya jaya yogicintya jaya jaya pu??ikara jaya jaya janamurte
jaya jaya kamalakara | BrP_65.49/5 |
jaya jaya bhavavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvani
laya jaya jaya gu?asam?ddha jaya jaya yajakara jaya jaya gu?avihina jaya jaya mok
?akara jaya jaya bhusara?ya | BrP_65.49/6 |
jaya jaya kantiyuta jaya jaya lokasara?a jaya jaya lak?miyuta jaya jaya pa?kajak
?a jaya jaya s???ikara jaya jaya yogayuta jaya jayatasikusumasyamadeha jaya jaya
samudravi??adeha jaya jaya lak?mipa?kaja?a?cara?a | BrP_65.49/7 |
jaya jaya bhaktavasa jaya jaya lokakanta jaya jaya paramasanta jaya jaya paramas
ara jaya jaya cakradhara jaya jaya bhogiyuta jaya jaya nilambara jaya jaya santi
kara jaya jaya mok?akara jaya jaya kalu?ahara | BrP_65.49/8 |
jaya k???a jagannatha jaya sa?kar?a?anuja /
jaya padmapalasak?a jaya vachaphalaprada // BrP_65.50 //
jaya malav?toraska jaya cakragadadhara /
jaya padmalayakanta jaya vi??o namo 'stu te // BrP_65.51 //
{brahmovaca: }
eva? stutva tada deva? sakradya h???amanasa? /
siddhacara?asa?ghas ca ye canye svargavasina? // BrP_65.52 //
munayo valakhilyas ca k???a? rame?a sa?gatam /
subhadra? ca munisre??ha? pra?ipatyambare sthita? // BrP_65.53 //
d???va stutva namask?tva tada te tridivaukasa? /
k???a? rama? subhadra? ca yanti sva? sva? nivesanam // BrP_65.54 //
sa?caranti vimanani devanam ambare tada /
uccavacani divyani kamagani sthira?i ca // BrP_65.55 //
divyaratnavicitra?i sevitany apsaroga?ai? /
gitair vadyai? patakabhi? sobhitani samantata? // BrP_65.56 //
tasmin kale tu ye martya? pasyanti puru?ottamam /
balabhadra? subhadra? ca te yanti padam avyayam // BrP_65.57 //
subhadraramasahita? macastha? puru?ottamam /
d???va niramaya? sthana? yanti nasty atra sa?saya? // BrP_65.58 //
kapilasatadanena yat phala? pu?kare sm?tam /
tat phala? k???am alokya macastha? sahalayudham /
subhadra? ca munisre??ha? prapnoti subhak?n nara? // BrP_65.59 //
kanyasatapradanena yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.60 //
suvar?asatani?ka?a? danena yat phala? sm?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.61 //
gosahasrapradanena yat phala? parikirtitam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.62 //
bhumidanena vidhivad yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.63 //
yat phala? cannadanena arghatithyena kirtitam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.64 //
v??otsarge?a vidhivad yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.65 //
yat phala? toyadanena gri?me vanyatra kirtitam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.66 //
tiladhenupradanena yat phala? sa?prakirtitam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.67 //
gajasvarathadanena yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.68 //
suvar?as??gidanena yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.69 //
jaladhenupradanena yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.70 //
danena gh?tadhenvas ca phala? yat samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.71 //
candraya?ena cir?ena yat phala? samudah?tam /
tat phala? k???am alokya macastha? labhate nara? // BrP_65.72 //

masopavasair vidhivad yat phala? samudah?tam /


tat phala? k???am alokya macastha? labhate nara? // BrP_65.73 //
atha ki? bahunoktena bha?itena puna? puna? /
tasya devasya mahatmya? macasthasya dvijottama? // BrP_65.74 //
yat phala? sarvatirthe?u vratair danais ca kirtitam /
tat phala? k???am alokya macastha? sahalayudham // BrP_65.75 //
subhadra? ca munisre??ha? prapnoti subhak?n nara? /
tasman naro 'thava nari pasyet ta? puru?ottamam // BrP_65.76 //
tata? samastatirthana? labhet snanadika? phalam /
snanase?e?a k???asya toyenatmabhi?icyate // BrP_65.77 //
vandhya m?tapraja ya tu durbhaga grahapi?ita /
rak?asadyair g?hita va tatha rogais ca sa?hata? // BrP_65.78 //
sadyas ta? snanase?e?a udakenabhi?ecita? /
prapnuvantipsitan kaman yan yan vachanti cepsitan // BrP_65.79 //
putrarthini labhet putran saubhagya? ca sukharthini /
rogarta mucyate rogad dhana? ca dhanaka?k?i?i // BrP_65.80 //
pu?yani yani toyani ti??hanti dhara?itale /
tani snanavase?asya kala? narhanti ?o?asim // BrP_65.81 //
tasmat snanavase?a? yat k???asya salila? dvija? /
tenabhi?iced gatra?i sarvakamaprada? hi tat // BrP_65.82 //
snata? pasyanti ye k???a? vrajanta? dak?i?amukham /
brahmahatyadibhi? papair mucyante te na sa?saya? // BrP_65.83 //
sastre?u yat phala? prokta? p?thiv-yas tripradak?i?ai? /
d???va naro labhet k???a? vrajanta? dak?i?amukham // BrP_65.84 //
tirthayatraphala? yat tu p?thivya? samudah?tam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.85 //
badarya? yat phala? prokta? d???va naraya?a? naram /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.86 //
ga?gadvare kuruk?etre snanadanena yat phalam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.87 //
prayage ca mahamaghya? yat phala? samudah?tam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.88 //
salagrame mahacaitrya? snanadanena yat phalam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.89 //
mahabhidhanakarttikya? pu?kare yat phala? sm?tam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.90 //
yat phala? snanadanena ga?gasagarasa?game /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.91 //
graste surye kuruk?etre snanadanena yat phalam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.92 //
ga?gaya? sarvatirthe?u yamune?u ca bho dvija? /
sarasvate?u tirthe?u tathanye?u sara?su ca // BrP_65.93 //
yat phala? snanadanena vidhivat samudah?tam /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.94 //
pu?kare catha tirthe?u gaye camaraka??ake /
naimi?adi?u tirthe?u k?etre?v ayatane?u ca // BrP_65.95 //
yat phala? snanadanena rahugraste divakare /
d???va naro labhet k???a? tat phala? dak?i?amukham // BrP_65.96 //
atha ki? punar uktena bha?itena puna? puna? /
yat ki?cit kathita? catra phala? pu?yasya karma?a? // BrP_65.97 //
vedasastre pura?e ca bharate ca dvijottama? /
dharmasastre?u sarve?u tathanyatra mani?ibhi? // BrP_65.98 //
d???va naro labhet k???a? tat phala? sahalayudham /
sakala? bhadraya sardha? vrajanta? dak?i?amukham // BrP_65.99 //
{brahmovaca: }
gu?ivama??apa? yanta? ye pasyanti rathe sthitam /
k???a? bala? subhadra? ca te yanti bhavana? hare? // BrP_66.1 //
ye pasyanti tada k???a? saptaha? ma??ape sthitam /
halina? ca subhadra? ca vi??uloka? vrajanti te // BrP_66.2 //
{munaya ucu?: }

kena sa nirmita yatra dak?i?asya? jagatpate /


yatraphala? ca ki? tatra prapyate bruhi manavai? // BrP_66.3 //
kimartha? sarasas tire rajas tasya jagatpate /
pavitre vijane dese gatva tatra ca ma??ape // BrP_66.4 //
k???a? sa?kar?a?as caiva subhadra ca rathena te /
svasthana? sa?parityajya saptaratra? vasanti vai // BrP_66.5 //
{brahmovaca: }
indradyumnena bho vipra? pura vai prarthito hari? /
saptaha? sarasas tire mama yatra bhavatv iti // BrP_66.6 //
gu?iva nama devesa bhuktimuktiphalaprada /
tasmai kila vara? casau dadau sa puru?ottama? // BrP_66.7 //
{sribhagavan uvaca: }
saptaha? sarasas tire tava rajan bhavi?yati /
gu?iva nama yatra me sarvakamaphalaprada // BrP_66.8 //
ye ma? tatrarcayi?yanti sraddhaya ma??ape sthitam /
sa?kar?a?a? subhadra? ca vidhivat susamahita? // BrP_66.9 //
brahma?a? k?atriya vaisya? striya? sudras ca vai n?pa /
pu?pair gandhais tatha dhupair dipair naivedyakair varai? // BrP_66.10 //
upaharair bahuvidhai? pra?ipatai? pradak?i?ai? /
jayasabdais tatha stotrair gitair vadyair manoharai? // BrP_66.11 //
na te?a? durlabha? ki?cit phala? yasya yad ipsitam /
bhavi?yati n?pasre??ha matprasadad asa?sayam // BrP_66.12 //
{brahmovaca: }
evam uktva tu ta? devas tatraivantaradhiyata /
sa tu rajavara? sriman k?tak?tyo 'bhavat tada // BrP_66.13 //
tasmat sarvaprayatnena gu?ivaya? dvijottama? /
sarvakamaprada? deva? pasyet ta? puru?ottamam // BrP_66.14 //
aputro labhate putran nirdhano labhate dhanam /
rogac ca mucyate rogi kanya prapnoti satpatim // BrP_66.15 //
ayu? kirti? yaso medha? bala? vidya? dh?ti? pasun /
nara? sa?tatim apnoti rupayauvanasa?padam // BrP_66.16 //
yan yan samihate bhogan d???va ta? puru?ottamam /
naro vapy athava nari ta?s tan prapnoty asa?sayam // BrP_66.17 //
yatra? k?tva gu?ivakhya? vidhivat susamahita? /
a?a?hasya site pak?e naro yo?id athapi va // BrP_66.18 //
d???va k???a? ca rama? ca subhadra? ca dvijottama? /
dasapacasvamedhana? phala? prapnoti cadhikam // BrP_66.19 //
saptavaran sapta paran va?san uddh?tya catmana? /
kamagena vimanena sarvaratnair ala?k?ta? // BrP_66.20 //
gandharvair apsarobhis ca sevyamano yathottarai? /
rupavan subhaga? suro naro vi??upura? vrajet // BrP_66.21 //
tatra bhuktva varan bhogan yavad abhutasa?plavam /
sarvakamasam?ddhatma jaramara?avarjita? // BrP_66.22 //
pu?yak?ayad ihagatya caturvedi dvijo bhavet /
vai??ava? yogam asthaya tato mok?am avapnuyat // BrP_66.23 //
{munaya ucu?: }
ekaikasyas tu yatraya? phala? bruhi p?thak p?thak /
yat prapnoti nara? k?tva nari va tatra sa?yata // BrP_67.1 //
{brahmovaca: }
pratiyatraphala? vipra? s??udhva? gadato mama /
yat prapnoti nara? k?tva tasmin k?etre susa?yata? // BrP_67.2 //
gu?ivaya? tathotthane phalgunya? vi?uve tatha /
yatra? k?tva vidhanena d???va k???a? pra?amya ca // BrP_67.3 //
sa?kar?a?a? subhadra? ca labhet sarvatra vai phalam /
naro gacched vi??uloke yavad indras caturdasa // BrP_67.4 //
yavad yatra? jye??hamase karoti vidhivan nara? /
tavat kalpa? vi??uloke sukha? bhu?kte na sa?saya? // BrP_67.5 //
tasmin k?etravare pu?ye ramye sripuru?ottame /
bhuktimuktiprade n??a? sarvasattvasukhavahe // BrP_67.6 //
jye??he yatra? nara? k?tva nari va sa?yatendriya? /

yathoktena vidhanena dasa dve ca samahita? // BrP_67.7 //


prati??ha? kurute yas tu sa?hyadambhavivarjita? /
sa bhuktva vividhan bhogan mok?a? cante labhed dhruvam // BrP_67.8 //
{munaya ucu?: }
srotum icchamahe deva prati??ha? vadatas tava /
vidhana? carcana? dana? phala? tatra jagatpate? // BrP_67.9 //
{brahmovaca: }
s??udhva? munisardula? prati??ha? vidhicoditam /
ya? k?tva tu naro bhaktya nari va labhate phalam // BrP_67.10 //
yatra dvadasa sa?pur?a yada syat tu dvijottama? /
tada kurvita vidhivat prati??ha? papanasinim // BrP_67.11 //
jye??he masi site pak?e tv ekadasya? samahita? /
gatva jalasaya? pu?yam acamya prayata? suci? // BrP_67.12 //
avahya sarvatirthani dhyatva naraya?a? tatha /
tata? snana? prakurvita vidhivat susamahita? // BrP_67.13 //
yasya yo vidhir uddi??a ??ibhi? snanakarma?i /
tenaiva tu vidhanena snana? tasya vidhiyate // BrP_67.14 //
snatva samyag vidhanena tato devan ??in pit?n /
sa?tarpayet tathanya?s ca namagotravidhanavit // BrP_67.15 //
uttirya vasasi dhaute nirmale paridhaya vai /
upasp?sya vidhanena bhaskarabhimukhas tata? // BrP_67.16 //
gayatri? pavani? devi? manasa vedamataram /
sarvapapahara? pu?ya? japed a??ottara? satam // BrP_67.17 //
pu?ya?s ca sauramantra?s ca sraddhaya susamahita? /
tri? pradak?i?am av?tya bhaskara? pra?amet tata? // BrP_67.18 //
vedokta? tri?u var?e?u snana? japyam udah?tam /
strisudrayo? snanajapya? vedoktavidhivarjitam // BrP_67.19 //
tato gacched g?ha? mauni pujayet puru?ottamam /
prak?alya hastau padau ca upasp?sya yathavidhi // BrP_67.20 //
gh?tena snapayed deva? k?ire?a tadanantaram /
madhugandhodakenaiva tirthacandanavari?a // BrP_67.21 //
tato vastrayuga? sre??ha? bhaktya ta? paridhapayet /
candanagarukarpurai? ku?kumena vilepayet // BrP_67.22 //
pujayet paraya bhaktya padmais ca puru?ottamam /
anyais ca vai??avai? pu?pair arcayen mallikadibhi? // BrP_67.23 //
sa?pujyaiva? jagannatha? bhuktimuktiprada? harim /
dhupa? cagurusa?yukta? dahed devasya cagrata? // BrP_67.24 //
guggula? ca munisre??ha dahed gandhasamanvitam /
dipa? prajvalayed bhaktya yathasaktya gh?tena vai // BrP_67.25 //
anya?s ca dipakan dadyad dvadasaiva samahita? /
gh?tena ca munisre??has tilatailena va puna? // BrP_67.26 //
naivedye payasapupa- sa?kuliva?aka? tatha /
modaka? pha?ita? valpa? phalani ca nivedayet // BrP_67.27 //
eva? pacopacare?a sa?pujya puru?ottamam /
nama? puru?ottamayeti japed a??ottara? satam // BrP_67.28 //
tata? prasadayed deva? bhaktya ta? puru?ottamam /
namas te sarvalokesa bhaktanam abhayaprada // BrP_67.29 //
sa?sarasagare magna? trahi ma? puru?ottama /
yas te maya k?ta yatra dvadasaiva jagatpate // BrP_67.30 //
prasadat tava govinda sa?pur?as ta bhavantu me /
eva? prasadya ta? deva? da??avat pra?ipatya ca // BrP_67.31 //
tato 'rcayed guru? bhaktya pu?pavastranulepanai? /
nanayor antara? yasmad vidyate munisattama? // BrP_67.32 //
devasyopari kurvita sraddhaya susamahita? /
nanapu?pair munisre??ha vicitra? pu?pama??apam // BrP_67.33 //
k?tvavadhara?a? pascaj jagara? karayen nisi /
katha? ca vasudevasya gitika? capi karayet // BrP_67.34 //
dhyayan pa?han stuvan deva? pra?ayed rajani? budha? /
tata? prabhate vimale dvadasya? dvadasaiva tu // BrP_67.35 //
nimantrayed vratasnatan brahma?an vedaparagan /

itihasapura?aja srotriyan sa?yatendriyan // BrP_67.36 //


snatva samyag vidhanena dhautavasa jitendriya? /
snapayet purvavat tatra pujayet puru?ottamam // BrP_67.37 //
gandhai? pu?pair upaharair naivedyair dipakais tatha /
upacarair bahuvidhai? pra?ipatai? pradak?i?ai? // BrP_67.38 //
japyai? stutinamaskarair gitavadyair manoharai? /
sa?pujyaiva? jagannatha? brahma?an pujayet tata? // BrP_67.39 //
dvadasaiva tu gas tebhyo dattva kanakam eva ca /
chattropanadyuga? caiva sraddhabhaktisamanvita? // BrP_67.40 //
bhaktya tu sadhana? tebhyo dadyad vastradika? dvija? /
sadbhavena tu govindas to?yate pujito yata? // BrP_67.41 //
acaryaya tato dadyad govastra? kanaka? tatha /
chattropanadyuga? canyat ka?syapatra? ca bhaktita? // BrP_67.42 //
tatas tan bhojayed vipran bhojya? payasapurvakam /
pakvanna? bhak?yabhojya? ca gu?asarpi?samanvitam // BrP_67.43 //
tatas tan annat?pta?s ca brahma?an svasthamanasan /
dvadasaivodakumbha?s ca dadyat tebhya? samodakan // BrP_67.44 //
dak?i?a? ca yathasaktya dadyat tebhyo vimatsara? /
kumbha? ca dak?i?a? caiva acaryaya nivedayet // BrP_67.45 //
eva? sa?pujya tan vipran guru? janapradayakam /
pujayet paraya bhaktya vi??utulya? dvijottama? // BrP_67.46 //
suvar?avastragodhanyair dravyais canyair varair budha? /
sa?pujya ta? namask?tya ima? mantram udirayet // BrP_67.47 //
sarvavyapi jagannatha? sa?khacakragadadhara? /
anadinidhano deva? priyata? puru?ottama? // BrP_67.48 //
ity uccarya tato vipra?s tri? k?tva ca pradak?i?am /
pra?amya sirasa bhaktya acarya? tu visarjayet // BrP_67.49 //
tatas tan brahma?an bhaktya casimantam anuvrajet /
anuvrajya tu tan sarvan namask?tya nivartayet // BrP_67.50 //
bandhavai? svajanair yuktas tato bhujita vagyata? /
anyais copasakair dinair bhik?ukais cannaka?k?ibhi? // BrP_67.51 //
eva? k?tva nara? samya? nari va labhate phalam /
asvamedhasahasra?a? rajasuyasatasya ca // BrP_67.52 //
atita? satam adaya puru?a?a? narottama? /
bhavi?ya? ca sata? vipra? svargatya divyarupadh?k // BrP_67.53 //
sarvalak?a?asa?panna? sarvala?karabhu?ita? /
sarvakamasam?ddhatma devavad vigatajvara? // BrP_67.54 //
rupayauvanasa?panno gu?ai? sarvair ala?k?ta? /
stuyamano 'psarobhis ca gandharvai? samala?k?ta? // BrP_67.55 //
vimanenarkavar?ena kamagena sthire?a ca /
patakadhvajayuktena sarvaratnair ala?k?ta? // BrP_67.56 //
udyotayan disa? sarva akase vigataklama? /
yuva mahabalo dhiman vi??uloka? sa gacchati // BrP_67.57 //
tatra kalpasata? yavad bhu?kte bhogan yathepsitan /
siddhapsarobhir gandharvai? suravidyadharoragai? // BrP_67.58 //
stuyamano munivarais ti??hate vigatajvara? /
yatha devo jagannatha? sa?khacakragadadhara? // BrP_67.59 //
tathasau mudito vipra? k?tva rupa? caturbhujam /
bhuktva tatra varan bhogan kri?a? k?tva surai? saha // BrP_67.60 //
tadante brahmasadanam ayati sarvakamadam /
siddhavidyadharais capi sobhita? suraki?narai? // BrP_67.61 //
kala? navatikalpa? tu tatra bhuktva sukha? nara? /
tasmad ayati viprendra? sarvakamaphalapradam // BrP_67.62 //
rudraloka? suraga?ai? sevita? sukhamok?adam /
anekasatasahasrair vimanai? samala?k?tam // BrP_67.63 //
siddhavidyadharair yak?air bhu?ita? daityadanavai? /
asitikalpakala? tu tatra bhuktva sukha? nara? // BrP_67.64 //
tadante yati goloka? sarvabhogasamanvitam /
surasiddhapsarobhis ca sobhita? sumanoharam // BrP_67.65 //
tatra saptatikalpa?s tu bhuktva bhogam anuttamam /

durlabha? tri?u loke?u svasthacitto yathamara? // BrP_67.66 //


tasmad agacchate loka? prajapatyam anuttamam /
gandharvapsarasai? siddhair munividyadharair v?ta? // BrP_67.67 //
?a??ikalpan sukha? tatra bhuktva nanavidha? muda /
tadante sakrabhavana? nanascaryasamanvitam // BrP_67.68 //
gandharvai? ki?narai? siddhai? suravidyadharoragai? /
guhyakapsarasai? sadhyair v?tais canyai? surottamai? // BrP_67.69 //
agatya tatra pacasat kalpan bhuktva sukha? nara? /
suraloka? tato gatva vimanai? samala?k?ta? // BrP_67.70 //
catvari?sat tu kalpa?s tu bhuktva bhogan sudurlabhan /
agacchate tato loka? nak?atrakhya? sudurlabham // BrP_67.71 //
tato bhogan varan bhu?kte tri?sat kalpan yathepsitan /
tasmad agacchate loka? sasa?kasya dvijottama? // BrP_67.72 //
yatrasau ti??hate soma? sarvair devair ala?k?ta? /
tatra vi?satikalpa?s tu bhuktva bhoga? sudurlabham // BrP_67.73 //
adityasya tato lokam ayati surapujitam /
nanascaryamaya? pu?ya? gandharvapsara?sevitam // BrP_67.74 //
tatra bhuktva subhan bhogan dasa kalpan dvijottama? /
tasmad ayati bhuvana? gandharva?a? sudurlabham // BrP_67.75 //
tatra bhogan samasta?s ca kalpam eka? yathasukham /
bhuktva cayati medinya? raja bhavati dharmika? // BrP_67.76 //
cakravarti mahaviryo gu?ai? sarvair ala?k?ta? /
k?tva rajya? svadharme?a yajair i??va sudak?i?ai? // BrP_67.77 //
tadante yogina? loka? gatva mok?aprada? sivam /
tatra bhuktva varan bhogan yavad abhutasa?plavam // BrP_67.78 //
tasmad agacchate catra jayate yogina? kule /
pravare vai??ave vipra durlabhe sadhusa?mate // BrP_67.79 //
caturvedi vipravaro yajair i??vaptadak?i?ai? /
vai??ava? yogam asthaya tato mok?am avapnuyat // BrP_67.80 //
eva? yatraphala? vipra maya samyag udah?tam /
bhuktimuktiprada? n??a? kim anyac chrotum icchatha // BrP_67.81 //
{munaya ucu?: }
srotum icchamahe deva vi??ulokam anamayam /
lokanandakara? kanta? sarvascaryasamanvitam // BrP_68.1 //
prama?a? tasya lokasya bhoga? kanti? bala? prabho /
karma?a kena gacchanti tatra dharmaparaya?a? // BrP_68.2 //
darsanat sparsanad vapi tirthasnanadinapi va /
vistarad bruhi tattvena para? kautuhala? hi na? // BrP_68.3 //
{brahmovaca: }
s??udhva? munaya? sarve yat para? parama? padam /
bhaktanam ihita? dhanya? pu?ya? sa?saranasanam // BrP_68.4 //
pravara? sarvalokana? vi??vakhya? vadato mama /
sarvascaryamaya? pu?ya? sthana? trailokyapujitam // BrP_68.5 //
asokai? parijatais ca mandarais campakadrumai? /
malatimallikakundair bakulair nagakesarai? // BrP_68.6 //
pu?nagair atimuktais ca priya?gutagararjunai? /
pa?alacutakhadirai? kar?ikaravanojjvalai? // BrP_68.7 //
nara?gai? panasair lodhrair nimbada?imasarjakai? /
drak?alakucakharjurair madhukendraphalair drumai? // BrP_68.8 //
kapitthair narikerais ca talai? sriphalasa?bhavai? /
kalpav?k?air asa?khyais ca vanyair anyai? susobhanai? // BrP_68.9 //
saralais candanair nipair devadarusubhajanai? /
jatilava?gaka?kolai? karpuramodavasibhi? // BrP_68.10 //
tambulapattranicayais tatha pugiphaladrumai? /
anyais ca vividhair v?k?ai? sarvartuphalasobhitai? // BrP_68.11 //
pu?pair nanavidhais caiva latagucchasamudbhavai? /
nanajalasayai? pu?yair nanapak?irutair varai? // BrP_68.12 //
dirghikasatasa?ghatais toyapur?air manoharai? /
kumudai? satapattrais ca pu?pai? kokanadair varai? // BrP_68.13 //
raktanilotpalai? kantai? kahlarais ca sugandhibhi? /

anyais ca jalajai? pu?pair nanavar?ai? susobhanai? // BrP_68.14 //


ha?sakara??avakir?ais cakravakopasobhitai? /
koya??ikais ca datyuhai? kara??avaravakulai? // BrP_68.15 //
catakai? priyaputrais ca jiva?jivakajatibhi? /
anyair divyair jalacarair viharamadhurasvanai? // BrP_68.16 //
eva? nanavidhair divyair nanascaryasamanvitai? /
v?k?air jalasayai? pu?yair bhu?ita? sumanoharai? // BrP_68.17 //
tatra divyair vimanais ca nanaratnavibhu?itai? /
kamagai? kacanai? subhrair divyagandharvanaditai? // BrP_68.18 //
taru?adityasa?kasair apsarobhir ala?k?tai? /
hemasayyasanayutair nanabhogasamanvitai? // BrP_68.19 //
khecarai? sapatakais ca muktaharavalambibhi? /
nanavar?air asa?khyatair jatarupaparicchadai? // BrP_68.20 //
nanakusumagandha?hyais candanagurubhu?itai? /
sukhapracarabahulair nanavaditrani?svanai? // BrP_68.21 //
manomarutatulyais ca ki?ki?istabakakulai? /
viharanti pure tasmin vai??ave lokapujite // BrP_68.22 //
nana?ganabhi? satata? gandharvapsarasadibhi? /
candrananabhi? kantabhir yo?idbhi? sumanoharai? // BrP_68.23 //
pinonnatakucagrabhi? sumadhyabhi? samantata? /
syamavadatavar?abhir mattamata?gagamibhi? // BrP_68.24 //
parivarya narasre??ha? vijayanti sma ta? striya? /
camarai rukmada??ais ca nanaratnavibhu?itai? // BrP_68.25 //
gitan?tyais tatha vadyair modamanair madalasai? /
yak?avidyadharai? siddhair gandharvair apsaroga?ai? // BrP_68.26 //
surasa?ghais ca ??ibhi? susubhe bhuvanottamam /
tatra prapya mahabhogan prapnuvanti mani?i?a? // BrP_68.27 //
va?arajasamipe tu dak?i?asyodadhes ta?e /
d???o yair bhagavan k???a? pu?karak?o jagatpati? // BrP_68.28 //
kri?anty apsarasai? sardha? yavad dyaus candratarakam /
prataptahemasa?kasa jaramara?avarjita? // BrP_68.29 //
sarvadu?khavihinas ca t???aglanivivarjita? /
caturbhuja mahavirya vanamalavibhu?ita? // BrP_68.30 //
srivatsalachanair yukta? sa?khacakragadadhara? /
kecin nilotpalasyama? kecit kacanasa?nibha? // BrP_68.31 //
kecin marakataprakhya? kecid vaiduryasa?nibha? /
syamavar?a? ku??alinas tathanye vajrasa?nibha? // BrP_68.32 //
na tad?k sarvadevana? bhanti loka dvijottama? /
yad?g bhati harer loka? sarvascaryasamanvita? // BrP_68.33 //
na tatra punarav?ttir gamanaj jayate dvija? /
prabhavat tasya devasya yavad abhutasa?plavam // BrP_68.34 //
vicaranti pure divye rupayauvanagarvita? /
k???a? rama? subhadra? ca pasyanti puru?ottame // BrP_68.35 //
prataptahemasa?kasa? taru?adityasa?nibham /
puramadhye harer bhati mandira? ratnabhu?itam // BrP_68.36 //
anekasatasahasrai? patakai? samala?k?tam /
yojanayutavistir?a? hemaprakarave??itam // BrP_68.37 //
nanavar?air dhvajais citrai? kalpitai? sumanoharai? /
vibhati sarado yadvan nak?atrai? saha candrama? // BrP_68.38 //
caturdvara? suvistir?a? kacukibhi? surak?itam /
purasaptakasa?yukta? mahotseka? manoharam // BrP_68.39 //
prathama? kacana? tatra dvitiya? marakatair yutam /
indranila? t?tiya? tu mahanila? tata? param // BrP_68.40 //
pura? tu pacama? dipta? padmaragamaya? puram /
?a??ha? vajramaya? vipra vaidurya? saptama? puram // BrP_68.41 //
nanaratnamayair hema- pravala?kurabhu?itai? /
stambhair adbhutasa?kasair bhati tad bhavana? mahat // BrP_68.42 //
d?syante tatra siddhas ca bhasayanti diso dasa /
paur?amasya? sanak?atro yatha bhati nisakara? // BrP_68.43 //
aru?has tatra bhagavan salak?miko janardana? /

pitambaradhara? syama? srivatsalak?masa?yuta? // BrP_68.44 //


jvalat sudarsana? cakra? ghora? sarvastranayakam /
dadhara dak?i?e haste sarvatejomaya? hari? // BrP_68.45 //
kundendurajataprakhya? haragok?irasa?nibham /
adaya ta? munisre??ha? savyahastena kesava? // BrP_68.46 //
yasya sabdena sakala? sa?k?obha? jayate jagat /
visruta? pacajanyeti sahasravartabhu?itam // BrP_68.47 //
du?k?tantakari? raudra? daityadanavanasinim /
jvaladvahnisikhakara? du?saha? tridasair api // BrP_68.48 //
kaumodaki? gada? casau dh?tavan dak?i?e kare /
vame visphurati hy asya sar?ga? suryasamaprabham // BrP_68.49 //
sarair adityasa?kasair jvalamalakulair varai? /
yo 'sau sa?harate devas trailokya? sacaracaram // BrP_68.50 //
sarvanandakara? sriman sarvasastravisarada? /
sarvalokagurur deva? sarvair devair namask?ta? // BrP_68.51 //
sahasramurdha devesa? sahasracara?ek?a?a? /
sahasrakhya? sahasra?ga? sahasrabhujavan prabhu? // BrP_68.52 //
si?hasanagato deva? padmapattrayatek?a?a? /
vidyudvispa??asa?kaso jagannatho jagadguru? // BrP_68.53 //
parita? surasiddhais ca gandharvapsarasa? ga?ai? /
yak?avidyadharair nagair munisiddhai? sacara?ai? // BrP_68.54 //
supar?air danavair daityai rak?asair guhyaki?narai? /
anyair devaga?air divyai? stuyamano virajate // BrP_68.55 //
tatrastha satata? kirti? praja medha sarasvati /
buddhir matis tatha k?anti? siddhimurtis tatha dyuti? // BrP_68.56 //
gayatri caiva savitri ma?gala sarvama?gala /
prabha matis tatha kantis tatra naraya?i sthita // BrP_68.57 //
sraddha ca kausiki devi vidyut saudamini tatha /
nidra ratris tatha maya tathanyamarayo?ita? // BrP_68.58 //
vasudevasya sarvas ta bhavane sa?prati??hita? /
atha ki? bahunoktena sarva? tatra prati??hitam // BrP_68.59 //
gh?taci menaka rambha sahajanya tilottama /
urvasi caiva nimloca tathanya vamana para // BrP_68.60 //
mandodari ca subhaga visvaci vipulanana /
bhadra?gi citrasena ca pramloca sumanohara // BrP_68.61 //
munisa?mohini rama candramadhya subhanana /
sukesi nilakesa ca tatha manmathadipini // BrP_68.62 //
alambu?a misrakesi tathanya mujikasthala /
kratusthala vara?gi ca purvacittis tatha para // BrP_68.63 //
paravati maharupa sasilekha subhanana /
ha?salilanugaminyo mattavara?agamini // BrP_68.64 //
bimbau??hi navagarbha ca vikhyata? surayo?ita? /
etas canya apsaraso rupayauvanagarvita? // BrP_68.65 //
sumadhyas caruvadana? sarvala?karabhu?ita? /
gitamadhuryasa?yukta? sarvalak?a?asa?yuta? // BrP_68.66 //
gitavadye ca kusala? suragandharvayo?ita? /
n?tyanty anudina? tatra yatrasau puru?ottama? // BrP_68.67 //
na tatra rogo no glanir na m?tyur na himatapau /
na k?ut pipasa na jara na vairupya? na casukham // BrP_68.68 //
paramanandajanana? sarvakamaphalapradam /
vi??ulokat para? loka? natra pasyami bho dvija? // BrP_68.69 //
ye loka? svargaloke tu sruyante pu?yakarma?am /
vi??ulokasya te vipra? kala? narhanti ?o?asim // BrP_68.70 //
eva? hare? purasthana? sarvabhogagu?anvitam /
sarvasaukhyakara? pu?ya? sarvascaryamaya? dvija? // BrP_68.71 //
na tatra nastika yanti puru?a vi?ayatmaka? /
na k?taghna na pisuna no stena najitendriya? // BrP_68.72 //
ye 'rcayanti sada bhaktya vasudeva? jagadgurum /
te tatra vai??ava yanti vi??uloka? na sa?saya? // BrP_68.73 //
dak?i?asyodadhes tire k?etre paramadurlabhe /

d???va k???a? ca rama? ca subhadra? ca dvijottama? // BrP_68.74 //


kalpav?k?asamipe tu ye tyajanti kalevaram /
te tatra manuja yanti m?ta ye puru?ottame // BrP_68.75 //
va?asagarayor madhye ya? smaret puru?ottamam /
te 'pi tatra nara yanti ye m?ta? puru?ottame // BrP_68.76 //
te 'pi tatra para? sthana? yanti nasty atra sa?saya? /
eva? maya munisre??ha vi??uloka? sanatana? /
sarvanandakara? prokto bhuktimuktiphalaprada? // BrP_68.77 //
{munaya ucu?: }
bahvascaryas tvaya prokto vi??uloko jagatpate /
nityanandakara? sriman bhuktimuktiphalaprada? // BrP_69.1 //
k?etra? ca durlabha? loke kirtita? puru?ottamam /
tyaktva yatra naro deha? yati salokyata? hare? // BrP_69.2 //
samyak k?etrasya mahatmya? tvaya samyak prakirtitam /
yatra svadehasa?tyagad vi??uloka? vrajen nara? // BrP_69.3 //
aho mok?asya margo 'ya? dehatyagas tvayodita? /
nara?am upakaraya puru?akhye na sa?saya? // BrP_69.4 //
anayasena devesa deha? tyaktva narottama? /
tasmin k?etre para? vi??o? pada? yanti niramayam // BrP_69.5 //
srutva k?etrasya mahatmya? vismayo no mahan abhut /
prayagapu?karadini k?etra?y ayatanani ca // BrP_69.6 //
p?thivya? sarvatirthani saritas ca sara?si ca /
na tatha tani sarva?i prasa?sasi surottama // BrP_69.7 //
yatha prasa?sasi k?etra? puru?akhya? puna? puna? /
jato 'smabhir abhiprayas tavedani? pitamaha // BrP_69.8 //
yena prasa?sasi k?etra? muktida? puru?ottamam /
puru?akhyasama? nuna? k?etra? nasti mahitale /
tena tva? vibudhasre??ha prasa?sasi puna? puna? // BrP_69.9 //
{brahmovaca: }
satya? satya? munisre??ha bhavadbhi? samudah?tam /
puru?akhyasama? k?etra? nasty atra p?thivitale // BrP_69.10 //
santi yani tu tirthani pu?yany ayatanani ca /
tani sripuru?akhyasya kala? narhanti ?o?asim // BrP_69.11 //
yatha sarvesvaro vi??u? sarvalokottamottama? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.12 //
adityana? yatha vi??u? sre??hatve samudah?ta? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.13 //
nak?atra?a? yatha soma? sarasa? sagaro yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.14 //
vasuna? pavako yadvad rudra?a? sa?karo yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.15 //
var?ana? brahma?o yadvad vainateyas ca pak?i?am /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.16 //
sikhari?a? yatha meru? parvatana? himalaya? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.17 //
pramadana? yatha lak?mi? sarita? jahnavi yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.18 //
airavato gajendra?a? mahar?i?a? bh?gur yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.19 //
senanina? yatha skanda? siddhana? kapilo yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.20 //
uccai?srava yathasvana? kavinam usana kavi? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.21 //
munina? ca yatha vyasa? kubero yak?arak?asam /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.22 //
indriya?a? mano yadvad bhutanam avani yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.23 //
asvattha? sarvav?k?a?a? pavana? plavata? yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.24 //
bhu?a?ana? tu sarve?a? yatha cu?ama?ir dvija? /

tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.25 //


gandharva?a? citraratha? sastra?a? kuliso yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.26 //
akara? sarvavar?ana? gayatri chandasa? yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.27 //
sarva?gebhyo yatha sre??ham uttama?ga? dvijottama? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.28 //
arundhati yatha stri?a? satina? sre??hata? gata /
tatha samastatirthana? sre??ha? tat puru?ottamam // BrP_69.29 //
yatha samastavidyana? mok?avidya para sm?ta /
tatha samastatirthana? sre??ha? tat puru?ottamam // BrP_69.30 //
manu?ya?a? yatha raja dhenunam api kamadhuk /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.31 //
suvar?a? sarvaratnana? sarpa?a? vasukir yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.32 //
prahlada? sarvadaityana? rama? sastrabh?ta? yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.33 //
jha?a?a? makaro yadvan m?ga?a? m?gara? yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.34 //
samudra?a? yatha sre??ha? k?iroda? sarita? pati? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.35 //
varu?o yadasa? yadvad yama? sa?yamina? yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.36 //
devar?i?a? yatha sre??ho narado munisattama? /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.37 //
dhatuna? kacana? yadvat pavitra?a? ca dak?i?a /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.38 //
prajapatir yatha dak?a ??i?a? kasyapo yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.39 //
graha?a? bhaskaro yadvan mantra?a? pra?avo yatha /
tatha samastatirthana? vari??ha? puru?ottamam // BrP_69.40 //
asvamedhas tu yajana? yatha sre??ha? prakirtita? /
tatha samastatirthana? k?etra? ca tad dvijottama? // BrP_69.41 //
o?adhina? yatha dhanya? t??e?u t??ara? yatha /
tatha samastatirthanam uttama? puru?ottamam // BrP_69.42 //
yatha samastatirthana? dharma? sa?sarataraka? /
tatha samastatirthana? sre??ha? tat puru?ottamam // BrP_69.43 //
{brahmovaca: }
sarve?a? caiva tirthana? k?etra?a? ca dvijottama? /
japahomavratana? ca tapodanaphalani ca // BrP_70.1 //
na tat pasyami bho vipra yat tena sad?sa? bhuvi /
ki? catra bahunoktena bha?itena puna? puna? // BrP_70.2 //
satya? satya? puna? satya? k?etra? tat parama? mahat /
puru?akhya? sak?d d???va sagarambha?samaplutam // BrP_70.3 //
brahmavidya? sak?j jatva garbhavaso na vidyate /
hare? sa?nihite sthana uttame puru?ottame // BrP_70.4 //
sa?vatsaram upasita masamatram athapi va /
tena japta? huta? tena tena tapta? tapo mahat // BrP_70.5 //
sa yati parama? sthana? yatra yogesvaro hari? /
bhuktva bhogan vicitra?s ca devayo?itsamanvita? // BrP_70.6 //
kalpante punar agatya martyaloke narottama? /
jayate yogina? vipra janajeyodyato g?he // BrP_70.7 //
sa?prapya vai??ava? yoga? hare? svacchandata? vrajet /
kalpav?k?asya ramasya k???asya bhadraya saha // BrP_70.8 //
marka??eyendradyumnasya mahatmya? madhavasya ca /
svargadvarasya mahatmya? sagarasya vidhi? kramat // BrP_70.9 //
marjanasya yathakale bhagirathya? samagamam /
sarvam etan maya khyata? yat para? srotum icchatha // BrP_70.10 //
indradyumnasya mahatmyam etac ca kathita? maya /
sarvascarya? samakhyata? rahasya? puru?ottamam /

pura?a? parama? guhya? dhanya? sa?saramocanam // BrP_70.11 //


{munaya ucu?: }
nahi nas t?ptir astiha s??vata? tirthavistaram /
punar eva para? guhya? vaktum arhasy ase?ata? /
para? tirthasya mahatmya? sarvatirthottamottamam // BrP_70.12 //
{brahmovaca: }
imam eva pura prasna? p???o 'smi dvijasattama? /
naradena prayatnena tada ta? proktavan aham // BrP_70.13 //
{narada uvaca: }
tapaso yajadanana? tirthana? pavana? sm?tam /
sarva? sruta? maya tvatto jagadyone jagatpate // BrP_70.14 //
kiyanti santi tirthani svargamartyarasatale /
sarve?am eva tirthana? sarvada ki? visi?yate // BrP_70.15 //
{brahmovaca: }
caturvidhani tirthani svarge martye rasatale /
daivani munisardula asura?y aru?a?i ca // BrP_70.16 //
manu?a?i triloke?u vikhyatani suradibhi? /
manu?ebhyas ca tirthebhya ar?a? tirtham anuttamam // BrP_70.17 //
ar?ebhyas caiva tirthebhya asura? bahupu?yadam /
asurebhyas tatha pu?ya? daiva? tat sarvakamikam // BrP_70.18 //
brahmavi??usivais caiva nirmita? daivam ucyate /
tribhyo yad eka? jayeta tasman nata? para? vidu? // BrP_70.19 //
traya?am api lokana? tirtha? medhyam udah?tam /
tatrapi jambava? dvipa? tirtha? bahugu?odayam // BrP_70.20 //
jambave bharata? var?a? tirtha? trailokyavisrutam /
karmabhumir yata? putra tasmat tirtha? tad ucyate // BrP_70.21 //
tatraiva yani tirthani yany uktani maya tava /
himavadvindhyayor madhye ?a?nadyo devasa?bhava? // BrP_70.22 //
tathaiva devaja brahman dak?i?ar?avavindhyayo? /
eta dvadasa nadyas tu pradhanyena prakirtita? // BrP_70.23 //
abhisa?pujita? yasmad bharata? bahupu?yadam /
karmabhumir ato devair var?a? tasmat prakirtitam // BrP_70.24 //
ar?a?i caiva tirthani devajani kvacit kvacit /
asurair av?tany asa?s tad evasuram ucyate // BrP_70.25 //
daive?v eva pradese?u tapas taptva mahar?aya? /
daivaprabhavat tapasa ar?a?y api ca tany api // BrP_70.26 //
atmana? sreyase muktyai pujayai bhutaye 'thava /
atmana? phalabhutyartha? yasaso 'vaptaye puna? // BrP_70.27 //
manu?ai? karitany ahur manu?a?iti narada /
eva? caturvidho bhedas tirthana? munisattama // BrP_70.28 //
bheda? na kascij janati srotu? yukto 'si narada /
bahava? pa??ita?manya? s??vanti kathayanti ca /
suk?ti ko 'pi janati vaktu? srotu? nijair gu?ai? // BrP_70.29 //
{narada uvaca: }
te?a? svarupa? bheda? ca srotum icchami tattvata? /
yac chrutva sarvapapebhyo mucyate natra sa?saya? // BrP_70.30 //
brahman k?tayugadau tu upayo 'nyo na vidyate /
tirthaseva? vina svalpa- yasenabhi??adayinim // BrP_70.31 //
na tvaya sad?so dhatar vakta jatathava kvacit /
tva? nabhikamale vi??o? sa?jato 'khilapurvaja? // BrP_70.32 //
{brahmovaca: }
godavari bhimarathi tu?gabhadra ca ve?ika /
tapi payou??i vindhyasya dak?i?e tu prakirtita? // BrP_70.33 //
bhagirathi narmada tu yamuna ca sarasvati /
visoka ca vitasta ca himavatparvatasrita? // BrP_70.34 //
eta nadya? pu?yatama devatirthany udah?ta? /
gaya? kollasuro v?tras tripuro hy andhakas tatha // BrP_70.35 //
hayamurdha ca lava?o namuci? s??gakas tatha /
yama? patalaketus ca maya? pu?kara eva ca // BrP_70.36 //
etair av?tatirthani asura?i subhani ca /

prabhaso bhargavo 'gastir naranaraya?au tatha // BrP_70.37 //


vasi??has ca bharadvajo gotama? kasyapo manu? /
ityadimuniju??ani ??itirthani narada // BrP_70.38 //
ambari?o hariscandro mandhata manur eva ca /
kuru? kanakhalas caiva bhadrasva? sagaras tatha // BrP_70.39 //
asvayupo naciketa v??akapir ari?dama? /
ityadimanu?air vipra nirmitani subhani ca // BrP_70.40 //
yasasa? phalabhutyartha? nirmitaniha narada /
svatoudbhutani daivani yatra kvapi jagattraye /
pu?yatirthani tany ahus tirthabhedo mayodita? // BrP_70.41 //
{narada uvaca: }
tridaivatya? tu yat tirtha? sarvebhyo hy uktam uttamam /
tasya svarupabheda? ca vistare?a bravitu me // BrP_71.1 //
{brahmovaca: }
tavad anyani tirthani tavat ta? pu?yabhumaya? /
tavad yajadayo yavat tridaivatya? na d?syate // BrP_71.2 //
ga?geya? sarita? sre??ha sarvakamapradayini /
tridaivatya munisre??ha tadutpattim ata? s??u // BrP_71.3 //
var?a?am ayutat purva? devakarya upasthite /
tarako balavan asin madvarad atigarvita? // BrP_71.4 //
devana? paramaisvarya? h?ta? tena baliyasa /
tatas te sara?a? jagmur deva? sendrapurogama? // BrP_71.5 //
k?irodasayina? deva? jagata? prapitamaham /
k?tajalipu?a deva vi??um ucur ananyaga? // BrP_71.6 //
{deva ucu?: }
tva? trata jagata? natha devana? kirtivardhana /
sarvesvara jagadyone trayimurte namo 'stu te // BrP_71.7 //
lokasra??asuran hanta tvam eva jagata? pati? /
sthityutpattivinasana? kara?a? tva? jaganmaya // BrP_71.8 //
trata na kopy asti jagattraye 'pi BrP_71.9a
sariri?a? sarvavipadgatanam BrP_71.9b
tvaya vina varijapattranetra BrP_71.9c
tapatraya?a? sara?a? na canyat BrP_71.9d
pita ca mata jagato 'khilasya BrP_71.10a
tvam eva sevasulabho 'si vi??o BrP_71.10b
prasida pahisa mahabhayebhyo BrP_71.10c
smadartihanta vada kas tvadanya? BrP_71.10d
adikarta varahas tva? matsya? kurmas tathaiva ca /
ityadirupabhedair no rak?ase bhaya agate // BrP_71.11 //
h?tasvamyan suraga?an h?tadaran gatapada? /
kasman na rak?ase deva ananyasara?an hare // BrP_71.12 //
{brahmovaca: }
tata? provaca bhagava se?asayi jagatpati? /
kasmac ca bhayam apanna? tad bruvantu gatajvara? /
tata? sriya? pati? prahus ta? tarakavadha? prati // BrP_71.13 //
{deva ucu?: }
tarakad bhayam apanna? bhi?a?a? romahar?a?am /
na yuddhais tapasa sapair hantu? naiva k?ama vayam // BrP_71.14 //
arvagdasahad yo balas tasman m?tyum avapsyati /
tasmad deva na canyebhyas tatra nitir vidhiyatam // BrP_71.15 //
{brahmovaca: }
punar naraya?a? praha naha? balotka?a? sura? /
na matto madapatyac ca na devebhyo vadho bhavet // BrP_71.16 //
isvarad yadi jayeta apatya? bahusaktikam /
tasmad vadham avapnoti tarako lokadaru?a? // BrP_71.17 //
tad gacchama? sura? sarve yatitum ??ibhi? saha /
bharyartha? prathamo yatna? kartavya? prabhavi??ubhi? // BrP_71.18 //
tathety uktva suraga?a jagmus te ca nagottamam /
himavanta? ratnamaya? mena? ca himavatpriyam // BrP_71.19 //
idam ucu? sarva eva sabharya? tuhina? girim //* BrP_71.20 //

{deva ucu?: }
dak?aya?i lokamata ya sakti? sa?sthita girau /
buddhi? praja dh?tir medha lajja pu??i? sarasvati // BrP_71.21 //
eva? tv anekadha loke ya sthita lokapavani /
devana? karyasiddhyartha? yuvayor garbham avisat // BrP_71.22 //
samutpanna jaganmata sa?bho? patni bhavi?yati /
asmaka? bhavata? capi palani ca bhavi?yati // BrP_71.23 //
{brahmovaca: }
himavan api tad vakya? sura?am abhinandya ca /
mena capi mahotsaha astv ity eva? vaco 'bravit // BrP_71.24 //
tadotpanna jagaddhatri gauri himavato g?he /
sivadhyanarata nitya? tanni??ha tanmanogata // BrP_71.25 //
ta? vai procu? suraga?a isarthe tapa avisa /
tatha himavata? p???he gauri tepe tapo mahat // BrP_71.26 //
puna? sa?mantrayam asur iso dhyayati ta? sivam /
atmana? va tathanyad va na janima? katha? bhava? // BrP_71.27 //
menakaya? sutaya? tu citta? dadhyat suresvara? /
tatra nitir vidhatavya tata? srai??hyam avapsyatha /
tata? praha mahabuddhir vacaspatir udaradhi? // BrP_71.28 //
{b?haspatir uvaca: }
yas tv aya? madano dhiman kandarpa? pu?pacapadh?k /
sa vidhyatu siva? santa? ba?ai? pu?pamayai? subhai? // BrP_71.29 //
tena viddhas trinetro 'pi isaya? buddhim adadhet /
pari?e?yaty asau nuna? tada ta? girija? hara? // BrP_71.30 //
jayina? pacaba?asya na ba?a? kvapi ku??hita? /
tatho?haya? jagaddhatrya? sa?bho? putro bhavi?yati // BrP_71.31 //
jata? putras trinetrasya taraka? sa hani?yati /
vasanta? ca sahayartha? sobhi??ha? kusumakaram // BrP_71.32 //
ahladana? ca manasa kamayaina? prayacchatha //* BrP_71.33 //
{brahmovaca: }
tathety uktva suraga?a madana? kusumakaram /
pre?ayam asur avyagra? sivantikam ari?dama? // BrP_71.34 //
sa jagama tvara kamo dh?tacapo samadhava? /
ratya ca sahita? kama? kartu? karma sudu?karam // BrP_71.35 //
g?hitva sasara? capam ida? tasya mano 'bhavat /
maya vedhyas tv avedhyo vai sa?bhur lokaguru? prabhu? // BrP_71.36 //
trailokyajayino ba?a? sa?bhau me ki? d??ha na va /
tenasau cagninetre?a bhasmase?as tada k?ta? // BrP_71.37 //
tad eva karma sud??ham ik?itu? surasattama? /
ajagmus tatra yad v?tta? s??u vismayakarakam // BrP_71.38 //
sa?bhu? d???va suraga?a yavat pasyanti manmatham /
tavac ca bhasmasadbhuta? kama? d???va bhayatura? /
tu??uvus tridasesana? k?tajalipu?a? sura? // BrP_71.39 //
{deva ucu?: }
tarakad bhayam apanna? kuru patni? gire? sutam //* BrP_71.40 //
{brahmovaca: }
viddhacitto haro 'py asu mene vakya? suroditam /
arundhati? vasi??ha? ca ma? tu cakradhara? tatha // BrP_71.41 //
pre?ayam asur amara vivahaya parasparam /
sa?bandho 'pi tathapy asid dhimavallokanathayo? // BrP_71.42 //
{brahmovaca: }
himavatparvate sre??he nanaratnavicitrite /
nanav?k?alatakir?e nanadvijani?evite // BrP_72.1 //
nadinadasara?kupa- ta?agadibhir av?te /
devagandharvayak?adi- siddhacara?asevite // BrP_72.2 //
subhamarutasa?panne har?otkar?aikakara?e /
merumandarakailasa- mainakadinagair v?te // BrP_72.3 //
vasi??hagastyapaulastya- lomasadibhir av?te /
mahotsave vartamane vivaha? samajayata // BrP_72.4 //
tatra vedi ratnamayi sobhita svar?abhu?ita /

vajrama?ikyavaidurya- tanmayastambhasobhita // BrP_72.5 //


jayalak?misubhak?anti- kirtipu??yadisa?v?ta /
merumandarakailasa- raivatai? parisobhitai? // BrP_72.6 //
pujito lokanathena vi??una prabhavi??una /
mainaka? parvatasre??ho reje 'tiva hira?maya? // BrP_72.7 //
??ayo lokapalas ca aditya? samarudga?a? /
vivahe vedika? cakrur devadevasya sulina? // BrP_72.8 //
visvakarma svaya? tva??a vedi? cakre satora?am /
surabhi nandini nanda sunanda kamadohini // BrP_72.9 //
abhis tu sobhitesanya vivaha? samajayata /
samudra? sarito naga o?adhyo lokamatara? // BrP_72.10 //
savanaspatibijas ca sarve tatra samayayu? /
bhuva? karma ila cakre o?adhyas tv annakarma ca // BrP_72.11 //
varu?a? panakarma?i danakarma dhanadhipa? /
agnis cakara tatranna? yac ce??a? lokanathayo? // BrP_72.12 //
tatra tatra p?thak puja? cakre vi??u? sanatana? /
vedas ca sarahasya vai gayanti ca hasanti ca // BrP_72.13 //
n?tyanty apsarasa? sarva jagur gandharvaki?nara? /
lajadh?k capi mainako babhuva munisattama // BrP_72.14 //
pu?yahavacana? v?ttam antarvesmani narada /
vedikayam upavi??au da?pati surasattamau // BrP_72.15 //
prati??hapyagni? vidhivad asmana? capi putraka /
hutva laja?s ca vidhivat pradak?i?am athakarot // BrP_72.16 //
asmana? sparsahetos ca devya?gu??ha? kare 'sp?sat /
vi??una prerita? sa?bhur dak?i?asya padasya ca // BrP_72.17 //
tam adarsam aha? tatra homa? kurvan harantike /
d???e '?gu??he du??abuddhya virya? susrava me tada // BrP_72.18 //
lajjaya kalu?ibhuta? skanna? viryam acur?ayam /
madviryac cur?itat suk?mad valakhilyas tu jajire // BrP_72.19 //
tato mahan abhut tatra hahakara? surodita? /
lajjaya paribhuto 'ha? nirgatas tu tadasanat // BrP_72.20 //
pasyatsu devasa?ghe?u tu??i?bhute?u narada /
gacchanta? ma? mahadevo d???va nandinam abravit // BrP_72.21 //
{siva uvaca: }
brahma?am ahvayasveha gatapapa? karomy aham /
k?taparadhe 'pi jane santa? sak?pamanasa? /
mohayanty api vidva?sa? vi?aya?am iya? sthiti? // BrP_72.22 //
{brahmovaca: }
evam uktva sa bhagavan umaya sahita? siva? /
mamanukampaya caiva lokana? hitakamyaya // BrP_72.23 //
etac cakara lokesa? s??u narada yatnata? /
papina? papamok?aya bhumir apo bhavi?yati // BrP_72.24 //
tayos ca sarasarvasvam ahari?yami pavanam /
eva? niscitya bhagava?s tayo? sara? samaharat // BrP_72.25 //
bhumi? kama??alu? k?tva tatrapa? sa?nivesya ca /
pavamanyadibhi? suktair abhimantrya ca yatnata? // BrP_72.26 //
trijagatpavani? sakti? tatra sasmara papaha /
mam uvaca sa lokeso g?ha?ema? kama??alum // BrP_72.27 //
apo vai mataro devyo bhumir mata tathapara /
sthityutpattivinasana? hetutvam ubhayo? sthitam // BrP_72.28 //
atra prati??hito dharmo hy atra yaja? sanatana? /
atra bhuktis ca muktis ca sthavara? ja?gama? tatha // BrP_72.29 //
smara?an manasa? papa? vacanad vacika? tatha /
snanapanabhi?ekac ca pra?asyaty api kayikam // BrP_72.30 //
etad evam?ta? loke naitasmat pavana? param /
mayabhimantrita? brahman g?ha?ema? kama??alum // BrP_72.31 //
atratya? vari ya? kascit smared api pa?hed api /
sa sarvakaman apnoti g?ha?ema? kama??alum // BrP_72.32 //
bhutebhyas capi pacabhya apo bhuta? mahoditam /
tasam utk???am etasmad g?ha?ema? kama??alum // BrP_72.33 //

atra yad vari sobhi??ha? pu?ya? pavanam eva ca /


sp???va sm?tva ca d???va ca brahman papad vimok?yase // BrP_72.34 //
evam uktva mahadeva? pradan mama kama??alum /
tata? suraga?a? sarve bhaktya procu? suresvaram /
ahladas ca maha?s tatra jayasabdo vyavartata // BrP_72.35 //
devotsave matur aja? padagra? BrP_72.38a
samik?ya papat patitatvam apa BrP_72.38b
pradat k?palu? smara?at pavitra? BrP_72.38c
ga?ga? pita pu?yakama??alustham BrP_72.38d
{narada uvaca: }
kama??alusthita devi tava pu?yavivardhini /
yatha martya? gata natha tan me vistarato vada // BrP_73.1 //
{brahmovaca: }
balir nama mahadaityo devarir aparajita? /
dharme?a yasasa caiva prajasa?rak?a?ena ca // BrP_73.2 //
gurubhaktya ca satyena virye?a ca balena ca /
tyagena k?amaya caiva trailokye nopamiyate // BrP_73.3 //
tasyarddhim unnata? d???va devas cintaparaya?a? /
mitha? samucur amara je?yamo vai katha? balim // BrP_73.4 //
tasmi sasati rajya? tu trailokya? hataka??akam /
narayo vyadhayo vapi nadhayo va katha?cana // BrP_73.5 //
anav???ir adharmo va nastisabdo na durjana? /
svapne 'pi naiva d?syeta balau rajya? prasasati // BrP_73.6 //
tasyonnatisarair bhagna? kirtikha?gadvidhak?ta? /
tasyajasaktibhinna?ga deva? sarma na lebhire // BrP_73.7 //
tata? sa?mantrayam asu? k?tva matsaryam agrata? /
tadyasognipradipta?ga vi??u? jagmu? suvihvala? // BrP_73.8 //
{deva ucu?: }
arta? sma gatasattva? sma sa?khacakragadadhara /
asmadarthe bhavan nityam ayudhani bibharti ca // BrP_73.9 //
tvayi nathe jagannatha asmaka? du?kham id?sam /
tva? tu pra?amati va?i katha? daitya? namasyati // BrP_73.10 //
manasa karma?a vaca tvam eva sara?a? gata? /
tvada?ghrisara?a? santa? katha? daitya? namemahi // BrP_73.11 //
yajamas tva? mahayajair vadamo vagbhir acyuta /
tvadekasara?a? santa? katha? daitya? namemahi // BrP_73.12 //
tvadviryam asrita nitya? deva? sendrapurogama? /
tvaya datta? pada? prapya katha? daitya? namemahi // BrP_73.13 //
sra??a tva? brahmamurtya tu vi??ur bhutva tu rak?asi /
sa?harta rudrasaktya tva? katha? daitya? namemahi // BrP_73.14 //
aisvarya? kara?a? loke vinaisvarya? tu ki? phalam /
hataisvarya? suresana katha? daitya? namemahi // BrP_73.15 //
anadis tva? jagaddhatar anantas tva? jagadguru? /
antavantam amu? satru? katha? daitya? namemahi // BrP_73.16 //
tavaisvarye?a pu??a?ga jitva trailokyam ojasa /
sthira? syama? suresana katha? daitya? namemahi // BrP_73.17 //
{brahmovaca: }
ity etad eva vacana? srutva daiteyasudana? /
uvaca sarvan amaran devana? karyasiddhaye // BrP_73.18 //
{sribhagavan uvaca: }
madbhakto 'sau balir daityo hy avadhyo 'sau surasurai? /
yatha bhavanto matpo?yas tatha po?yo balir mama // BrP_73.19 //
vina tu sa?gara? deva hatva rajya? trivi??ape /
bali? nibadhya mantroktya rajya? va? pradadamy aham // BrP_73.20 //
{brahmovaca: }
tathety uktva suraga?a? sa?jagmur divam eva hi /
bhagavan api deveso hy aditya garbham avisat // BrP_73.21 //
tasminn utpadyamane tu utsavas ca babhuvire /
jato 'sau vamano brahman yajeso yajapuru?a? // BrP_73.22 //
etasminn antare brahman hayamedhaya dik?ita? /

balir balavata? sre??ha ??imukhyai? samahita? // BrP_73.23 //


purodhasa ca sukre?a vedaveda?gavedina /
makhe tasmin vartamane yajamane balau tatha // BrP_73.24 //
artvijya ??imukhye tu sukre tatra purodhasi /
havirbhagartham asanna- devagandharvapannage // BrP_73.25 //
diyata? bhujyata? puja kriyata? ca p?thak p?thak /
paripur?a? puna? pur?am eva? vakye pravartati // BrP_73.26 //
sanais taddesam abhyagad vamana? samagayana? /
yajava?am anuprapto vamanas citraku??ala? // BrP_73.27 //
prasa?samanas ta? yaja? vamana? prek?ya bhargava? /
brahmarupadhara? deva? vamana? daityasudanam // BrP_73.28 //
datara? yajatapasa? phala? hantara? rak?asam /
jatva tvarann athovaca rajana? bhuritejasam // BrP_73.29 //
jetara? k?atradharme?a datara? bhaktito dhanam /
bali? balavata? sre??ha? sabharya? dik?ita? makhe // BrP_73.30 //
dhyayanta? yajapuru?am uts?janta? havi? p?thak /
tam aha bh?gusardula? sukra? paramabuddhiman // BrP_73.31 //
{sukra uvaca: }
yo 'sau tava makha? prapto brahma?o vamanak?ti? /
nasau vipro bale satya? yajeso yajavahana? // BrP_73.32 //
sisus tva? yacitu? prapto nuna? devahitaya hi /
maya ca saha sa?mantrya pascad deya? tvaya prabho // BrP_73.33 //
{brahmovaca: }
balis tu bhargava? praha purodhasam ari?dama? //* BrP_73.34 //
{balir uvaca: }
dhanyo 'ha? mama yajeso g?ham ayati murtiman /
agatya yacate ki?cit ki? mantryam avasi?yate // BrP_73.35 //
{brahmovaca: }
evam uktva sabharyo 'sau sukre?a ca purodhasa /
jagama yatra viprendro vamano 'ditinandana? // BrP_73.36 //
k?tajalipu?o bhutva kenarthitva? tad ucyatam /
vamano 'pi tada praha padatrayamita? bhuvam // BrP_73.37 //
dehi rajendra nanyena karyam asti dhanena kim /
tathety uktva tu kalasan nanaratnavibhu?itat // BrP_73.38 //
varidhara? purask?tya vamanaya bhuva? dadau /
pasyatsu ??imukhye?u sukre caiva purodhasi // BrP_73.39 //
pasyatsu lokanathe?u vamanaya bhuva? dadau /
pasyatsu daityasa?ghe?u jayasabde pravartati // BrP_73.40 //
sanais tu vamana? praha svasti rajan sukhi bhava /
dehi me sa?mita? bhumi? tripadam asu gamyate // BrP_73.41 //
tathety uvaca daityeso yavat pasyati vamanam /
yajeso yajapuru?as candradityau stanantare // BrP_73.42 //
yatha syata? sura murdhni vav?dhe vikramak?ti? /
anantas cacyuto devo vikranto vikramak?ti? /
ta? d???va daityara? praha sabharyo vinayanvita? // BrP_73.43 //
{balir uvaca: }
kramasva vi??o lokesa yavacchaktya jaganmaya /
jita? maya suresana sarvabhavena visvak?t // BrP_73.44 //
{brahmovaca: }
tadvakyasamakala? tu vi??u? praha mahakratu? //* BrP_73.45 //
{vi??ur uvaca: }
daityesvara mahabaho krami?ye pasya daityara? //* BrP_73.46 //
{brahmovaca: }
eva? vadanta? sa praha krama vi??o puna? puna? //* BrP_73.47 //
{brahmovaca: }
kurmap???he pada? nyasya baliyaje pada? nyasat /
dvitiya? tu pada? prapa brahmaloka? sanatanam // BrP_73.48 //
t?tiyasya padasyatra sthana? nasty asuresvara /
kva krami?ye bhuva? dehi bali? ta? harir abravit /
vihasya balir apy aha sabharya? sa k?tajali? // BrP_73.49 //

{balir uvaca: }
tvaya s???a? jagat sarva? na sra??aha? suresvara /
tvaddo?ad alpam abhavat ki? karomi jaganmaya // BrP_73.50 //
tathapi nan?tapurva? kadacid vacmi kesava /
satyavakya? ca ma? kurvan matp???he hi pada? nyasa // BrP_73.51 //
{brahmovaca: }
tata? prasanno bhagava?s trayimurti? surarcita? //* BrP_73.52 //
{bhagavan uvaca: }
vara? v??i?va bhadra? te bhaktya prito 'smi daityara? // BrP_73.53 //
{brahmovaca: }
sa tu praha jagannatha? na yace tva? trivikramam /
sa tu pradat svaya? vi??u? prita? san manasepsitam // BrP_73.54 //
rasatalapatitva? ca bhavi cendrapada? puna? /
atmadhipatya? ca harir avinasi yaso vibhu? // BrP_73.55 //
eva? dattva bale? sarva? sasuta? bharyayanvitam /
rasatale hari? sthapya bali? tv amaravairi?am // BrP_73.56 //
satakratos tatha pradat surarajya? yathabhavam /
etasminn antare tatra pada? pragat surarcitam // BrP_73.57 //
dvitiya? tat pada? vi??o? pitur mama mahamate /
yat pada? samanuprapta? g?ha? d???vapy acintayam // BrP_73.58 //
ki? k?tya? yac chubha? me syat pade vi??o? samagate /
sarvasva? ca samalokya sre??ho me syat kama??alu? // BrP_73.59 //
tad vari yat pu?yatama? datta? ca tripurari?a /
vara? vare?ya? varada? vara? santikara? param // BrP_73.60 //
subha? ca subhada? nitya? bhuktimuktipradayakam /
mat?svarupa? lokanam am?ta? bhe?aja? suci // BrP_73.61 //
pavitra? pavana? pujya? jye??ha? sre??ha? gu?anvitam /
smara?ad eva lokana? pavana? ki? nu darsanat // BrP_73.62 //
tad?g vari sucir bhutva kalpaye 'rghaya me pitu? /
iti sa?cintya tad vari g?hitvarghaya kalpitam // BrP_73.63 //
vi??o? pade tu patitam arghavari sumantritam /
tad vari patita? merau caturdha vyagamad bhuvam // BrP_73.64 //
purve tu dak?i?e caiva pascime cottare tatha /
dak?i?e yat tu patita? ja?abhi? sa?karo mune // BrP_73.65 //
jagraha pascime yat tu puna? prayat kama??alum /
uttare patita? yat tu vi??ur jagraha taj jalam // BrP_73.66 //
purvasminn ??ayo deva pitaro lokapalaka? /
jag?hu? subhada? vari tasmac chre??ha? tad ucyate // BrP_73.67 //
ya dak?i?a? disa? prapta apo vai lokamatara? /
vi??upadaprasutas ta brahma?ya lokamatara? // BrP_73.68 //
mahesvaraja?asa?stha? parvajatasubhodaya? /
tasa? prabhavasmara?at sarvakaman avapnuyat // BrP_73.69 //
{narada uvaca: }
kama??alusthita devi mahesvaraja?agata /
sruta deva yatha martyam agata tad bravitu me // BrP_74.1 //
{brahmovaca: }
mahesvaraja?astha ya apo devyo mahamate /
tasa? ca dvividho bheda ahartur dvayakara?at // BrP_74.2 //
eka?so brahma?enatra vratadanasamadhina /
gotamena siva? pujya ah?to lokavisruta? // BrP_74.3 //
aparas tu mahapraja k?atriye?a baliyasa /
aradhya sa?kara? deva? tapobhir niyamais tatha // BrP_74.4 //
bhagirathena bhupena ah?to '?so 'paras tatha /
eva? dvairupyam abhavad ga?gaya munisattama // BrP_74.5 //
{narada uvaca: }
mahesvaraja?astha ya hetuna kena gautama? /
aharta k?atriye?api ah?ta kena tad vada // BrP_74.6 //
{brahmovaca: }
yathanita pura vatsa brahma?enetare?a va /
tat sarva? vistare?aha? vadi?ye pritaye tava // BrP_74.7 //

yasmin kale suresasya uma patny abhavat priya /


tasminn evabhavad ga?ga priya sa?bhor mahamate // BrP_74.8 //
mama do?apanodaya cintayana? sivas tada /
umaya sahita? sriman devi? prek?ya vise?ata? // BrP_74.9 //
rasav?ttau sthito yasman nirmame rasam uttamam /
rasikatvat priyatvac ca strai?atvat pavanatvata? // BrP_74.10 //
sarvabhyo hy adhikapritir ga?gabhud dvijasattama /
saivodbhuta ja?amargat kasmi?scit kara?antare /
sa tu sa?gopayam asa ga?ga? sa?bhur ja?agatam // BrP_74.12 //
sirasa ca dh?ta? jatva na sasaka uma tada /
so?hu? brahma ja?aju?e sthita? d???va puna? puna? // BrP_74.13 //
amar?e?a bhava? gori prerayasvety abha?ata /
naivasau prairayac cha?bhu rasiko rasam uttamam // BrP_74.14 //
ja?asv eva tada devi? gopayanta? vim?sya sa /
vinayaka? jaya? skanda? raho vacanam abravit // BrP_74.15 //
naivaya? tridasesano ga?ga? tyajati kamuka? /
sapi priya sivasyadya katha? tyajati ta? priyam // BrP_74.16 //
eva? vim?sya bahuso gauri caha vinayakam //* BrP_74.17 //
{parvaty uvaca: }
na devair nasurair yak?air na siddhair bhavatapi ca /
na rajabhir athanyair va na ga?ga? tyajati prabhu? // BrP_74.18 //
punas tapsyami va gatva himavanta? nagottamam /
athava brahma?ai? pu?yais tapobhir hatakalma?ai? // BrP_74.19 //
tair va ja?asthita ga?ga prarthita bhuvam apnuyat //* BrP_74.20 //
{brahmovaca: }
etac chrutva mat?vakya? matara? praha vighnara? /
bhratra skandena jayaya sa?mantryeha ca yujyate // BrP_74.21 //
tat kurmo mastakad ga?ga? yatha tyajati me pita /
etasminn antare brahmann anav???ir ajayata // BrP_74.22 //
dvir dvadasa sama martye sarvapra?ibhayavaha /
tato vina??am abhavaj jagat sthavaraja?gamam // BrP_74.23 //
vina tu gautama? pu?yam asrama? sarvakamadam /
sra??ukama? pura putra sthavara? ja?gama? tatha // BrP_74.24 //
k?to yajo maya purva? sa devayajano giri? /
mannama tatra vikhyatas tato brahmagiri? sada // BrP_74.25 //
tam asritya nagasre??ha? sarvadaste sa gautama? /
tasyasrame mahapu?ye sre??he brahmagirau subhe // BrP_74.26 //
adhayo vyadhayo vapi durbhik?a? vapy avar?a?am /
bhayasokau ca daridrya? na sruyante kadacana // BrP_74.27 //
tadasrama? vinanyatra havya? va kavyam eva ca /
nasti putra tatha data hota ya??a tathaiva ca // BrP_74.28 //
yadaiva gautamo vipro dadati ca juhoti ca /
tadaivapy ayana? svarge sura?am api nanyata? // BrP_74.29 //
devaloke 'pi martye va sruyate gautamo muni? /
hota data ca bhokta ca sa eveti jana vidu? // BrP_74.30 //
tac chrutva munaya? sarve nanasramanivasina? /
gautamasramam ap?cchann agacchantas tapodhana? // BrP_74.31 //
te?a? munina? sarve?am agatana? sa gautama? /
si?yavat putravad bhaktya pit?vat po?ako 'bhavat // BrP_74.32 //
yasya yathepsita? kama? yathayogya? yathakramam /
yathanurupa? sarve?a? susru?am akaron muni? // BrP_74.33 //
ajaya gautamasyasann o?adhyo lokamatara? /
aradhita? punas tena brahmavi??umahesvara? // BrP_74.34 //
jayante ca tadau?adhyo luyante ca tadaiva hi /
sa?patsyante tadopyante gautamasya tapobalat // BrP_74.35 //
sarva? sam?ddhayas tasya sa?sidhyante manogata? /
pratyaha? vakti vinayad gautamas tv agatan munin // BrP_74.36 //
putravac chi?yavac caiva pre?yavat karava?i kim /
pit?vat po?ayam asa sa?vatsaraga?an bahun // BrP_74.37 //
eva? vasatsu muni?u trailokye khyatir asrayat /

tato vinayaka? praha matara? bhratara? jayam // BrP_74.38 //


{vinayaka uvaca: }
devana? sadane matar giyate gautamo dvija? /
yan na sadhya? suraga?air gautama? k?tavan iti // BrP_74.39 //
eva? sruta? maya devi brahma?asya tapobalam /
sa vipras calayed ena? matar ga?ga? ja?agatam // BrP_74.40 //
tapasa vanyato vapi pujayitva trilocanam /
sa eva cyavayed ena? ja?astha? me pit?priyam // BrP_74.41 //
tatra nitir vidhatavya ta? vipro yacayed yatha /
tatprabhavat saricchre??ha siraso 'vataraty api // BrP_74.42 //
{brahmovaca: }
ity uktva matara? bhratra jayaya saha vighnara? /
jagama gautamo yatra brahmasutradhara? k?sa? // BrP_74.43 //
vasan katipayaha?su gautamasramama??ale /
uvaca brahma?an sarva?s tatra tatra ca vighnara? // BrP_74.44 //
gacchama? svam adhi??hanam asrama?i sucini ca /
pu??a? sma gautamannena p?cchamo gautama? munim // BrP_74.45 //
iti sa?mantrya p?cchanti munayo munisattama? /
sa tan nivarayam asa snehabuddhya munin p?thak // BrP_74.46 //
{gautama uvaca: }
k?tajali? savinayam asadhvam iha caiva hi /
yu?maccara?asusru?a? karomi munipu?gava? // BrP_74.47 //
susru?au putravan nitya? mayi ti??hati nocitam /
bhavata? bhumidevanam asramantarasevanam // BrP_74.48 //
idam evasrama? pu?ya? sarve?am iti me mati? /
alam anyena munaya asrame?a gatena va // BrP_74.49 //
{brahmovaca: }
iti srutva muner vakya? vighnak?tyam anusmaran /
uvaca prajalir bhutva brahma?an sa ga?adhipa? // BrP_74.50 //
{ga?adhipa uvaca: }
annakrita vaya? ki? no nivarayata gautama? /
samna naiva vaya? sakta gantu? sva? sva? nivesanam // BrP_74.51 //
nayam arhati da??a? va upakari dvijottama? /
tasmad buddhya vyavasyami tat sarvair anumanyatam // BrP_74.52 //
{brahmovaca: }
tata? sarve dvijasre??ha? kriyatam ity anubruvan /
etasya tupakaraya lokana? hitakamyaya // BrP_74.53 //
brahma?ana? ca sarve?a? sreyo yat syat tatha kuru /
brahma?ana? vaca? srutva mene vakya? ga?adhipa? // BrP_74.54 //
{vinayaka uvaca: }
kriyate gu?arupa? yad gautamasya vise?ata? //* BrP_74.55 //
{brahmovaca: }
anumanya dvijan sarvan puna? punar udaradhi? /
svaya? ca brahma?o bhutva pra?amya brahma?an puna? /
matur mate sthito vidva jaya? praha ga?esvara? // BrP_74.56 //
{vinayaka uvaca: }
yatha nanyo vijanite tatha kuru subhanane /
gorupadhari?i gaccha gautamo yatra ti??hati // BrP_74.57 //
salin khada vinasyatha vikara? kuru bhamini /
k?te prahare hu?kare prek?ite capi ki?cana /
pata dina? svana? k?tva na mriyasva na jiva ca // BrP_74.58 //
{brahmovaca: }
tatha cakara vijaya vighnesvaramate sthita /
yatrasid gautamo vipro jaya gorupadhari?i // BrP_74.59 //
jagama salin khadanti ta? dadarsa sa gautama? /
ga? d???va vik?ta? vipras ta? t??ena nyavarayat // BrP_74.60 //
nivaryama?a sa tena svana? k?tva papata gau? /
tasya? tu patitaya? ca hahakaro mahan abhut // BrP_74.61 //
svana? srutva ca d???va ca gautamasya vice??itam /
vyathita brahma?a? prahur vighnarajapurask?ta? // BrP_74.62 //

{brahma?a ucu?: }
ito gacchamahe sarve na sthatavya? tavasrame /
putravat po?ita? sarve p???o 'si munipu?gava // BrP_74.63 //
{brahmovaca: }
iti srutva munir vakya? vipra?a? gacchata? tada /
vajrahata ivasit sa vipra?a? purato 'patat // BrP_74.64 //
tam ucur brahma?a? sarve pasyema? patita? bhuvi /
rudra?a? matara? devi? jagata? pavani? priyam // BrP_74.65 //
tirthadevasvarupi?yam asya? gavi vidher balat /
patitaya? munisre??ha gantavyam avasi?yate // BrP_74.66 //
cir?a? vrata? k?aya? yati yatha vasas tvadasrame /
vaya? nanyadhana brahman kevala? tu tapodhana? // BrP_74.67 //
{brahmovaca: }
vipra?a? purata? sthitva vinita? praha gautama? //* BrP_74.68 //
{gautama uvaca: }
bhavanta eva sara?a? puta? ma? kartum arhatha //* BrP_74.69 //
{brahmovaca: }
tata? provaca bhagavan vighnara? brahma?air v?ta? //* BrP_74.70 //
{vighnaraja uvaca: }
naiveya? mriyate tatra naiva jivati tatra kim /
vadamo 'smin susa?digdhe ni?k?ti? gatim eva va // BrP_74.71 //
{gautama uvaca: }
katham utthasyatiya? gaur atha casmi?s ca ni?k?tim /
vaktum arhatha tat sarva? kari?ye 'ham asa?sayam // BrP_74.72 //
{brahma?a ucu?: }
sarve?a? ca matenaya? vadi?yati ca buddhiman /
etad vakyam athasmaka? prama?a? tava gautama // BrP_74.73 //
{brahmovaca: }
brahma?ai? preryama?o 'sau gautamena baliyasa /
vighnak?d brahmavapu?a praha sarvan ida? vaca? // BrP_74.74 //
{vighnaraja uvaca: }
sarve?a? ca matenaha? vadi?yami yatharthavat /
anumanyantu munayo madvakya? gautamo 'pi ca // BrP_74.75 //
mahesvaraja?aju?e brahma?o 'vyaktajanmana? /
kama??alusthita? vari ti??hatiti hi susruma // BrP_74.76 //
tad anayasva tarasa tapasa niyamena ca /
tenabhi?ica gam eta? bhagavan bhuvam asritam /
tato vatsyamahe sarve purvavat tava vesmani // BrP_74.77 //
{brahmovaca: }
ity uktavati viprendre brahma?ana? ca sa?sadi /
tatrapatat pu?pav???ir jayasabdo vyavardhata /
tata? k?tajalir namro gautamo vakyam abravit // BrP_74.78 //
{gautama uvaca: }
tapasagniprasadena devabrahmaprasadata? /
bhavata? ca prasadena matsa?kalpo 'nusidhyatam // BrP_74.79 //
{brahmovaca: }
evam astv iti ta? vipra ap?cchan munipu?gavam /
svani sthanani te jagmu? sam?ddhany annavaribhi? // BrP_74.80 //
yate?u te?u vipre?u bhratra saha ga?esvara? /
jayaya saha suprita? k?tak?tyo nyavartata // BrP_74.81 //
gate?u brahmav?nde?u ga?ese ca gate tatha /
gautamo 'pi munisre??has tapasa hatakalma?a? // BrP_74.82 //
dhyaya?s tadartha? sa muni? kim ida? mama sa?sthitam /
ity eva? bahuso dhyaya janena jatavan dvija // BrP_74.83 //
niscitya devakaryartham atmana? kilbi?a? gatim /
lokanam upakara? ca sa?bho? pri?anam eva ca // BrP_74.84 //
umaya? pri?ana? capi ga?ganayanam eva ca /
sarva? sreyaskara? manye mayi naiva ca kilbi?am // BrP_74.85 //
ity eva? manasa dhyayan suprito 'bhud dvijottama? /
aradhya jagatam isa? trinetra? v??abhadhvajam // BrP_74.86 //

anayi?ye saricchre??ha? prita 'stu girija mama /


sapatni jagadambaya mahesvaraja?asthita // BrP_74.87 //
eva? hi sa?kalpya munipravira? BrP_74.88a
sa gautamo brahmagirer jagama BrP_74.88b
kailasam adhi??hitam ugradhanvana BrP_74.88c
surarcita? priyaya brahmav?ndai? BrP_74.88d
{narada uvaca: }
kailasasikhara? gatva gautamo bhagavan ??i? /
ki? cakara tapo vapi ka? cakre stutim uttamam // BrP_75.1 //
{brahmovaca: }
giri? gatva tato vatsa vaca? sa?yamya gautama? /
astirya sa kusan praja? kailase parvatottame // BrP_75.2 //
upavisya sucir bhutva stotra? ceda? tato jagau /
apatat pu?pav???is ca stuyamane mahesvare // BrP_75.3 //
{gautama uvaca: }
bhogarthina? bhogam abhipsita? ca BrP_75.4a
datu? mahanty a??avapu??i dhatte BrP_75.4b
somo janana? gu?avanti nitya? BrP_75.4c
deva? mahadevam iti stuvanti BrP_75.4d
kartu? svakiyair vi?ayai? sukhani BrP_75.5a
bhartu? samasta? sacaracara? ca BrP_75.5b
sa?pattaye hy asya viv?ddhaye ca BrP_75.5c
mahimaya? rupam itisvarasya BrP_75.5d
s???e? sthite? sa?hara?aya bhumer BrP_75.6a
adharam adhatum apa? svarupam BrP_75.6b
bheje siva? santatanur janana? BrP_75.6c
sukhaya dharmaya jagat prati??hitam BrP_75.6d
kalavyavastham am?tasrava? ca BrP_75.7a
jivasthiti? s???im atho vinasanam BrP_75.7b
muda? prajana? sukham unnati? ca BrP_75.7c
cakre 'rkacandragnimaya? sariram BrP_75.7d
v?ddhi? gati? saktim athak?ara?i BrP_75.8a
jivavyavastha? mudam apy anekam BrP_75.8b
sra??u? k?ta? vayur itisarupa? BrP_75.8c
tva? vetsi nuna? bhagavan bhavantam BrP_75.8d
bhedair vina naiva k?tir na dharmo BrP_75.9a
natmiyam anyan na diso 'ntarik?am BrP_75.9b
dyavap?thivyau na ca bhuktimukti BrP_75.9c
tasmad ida? vyomavapus tavesa BrP_75.9d
dharma? vyavasthapayitu? vyavasya BrP_75.10a
?ksamasastra?i yajus ca sakha? BrP_75.10b
loke ca gatha? sm?taya? pura?am BrP_75.10c
ityadisabdatmakatam upaiti BrP_75.10d
ya??a kratur yany api sadhanani BrP_75.11a
?tvikpradesa? phaladesakala? BrP_75.11b
tvam eva sa?bho paramarthatattva? BrP_75.11c
vadanti yaja?gamaya? vapus te BrP_75.11d
karta pradata pratibhu? pradana? BrP_75.12a
sarvajasak?i puru?a? paras ca BrP_75.12b
pratyatmabhuta? paramartharupas BrP_75.12c
tvam eva sarva? kim u vagvilasai? BrP_75.12d
na vedasastrair gurubhi? pradi??o BrP_75.13a
na nasi buddhyadibhir apradh??ya? BrP_75.13b
ajo 'prameya? sivasabdavacyas BrP_75.13c
tvam asti satya? bhagavan namas te BrP_75.13d
atmaikata? svaprak?ti? kadacid BrP_75.14a
aik?ac chiva? sa?pad iya? mameti BrP_75.14b
p?thak tadaivabhavad apratarkya BrP_75.14c
acintyaprabhavo bahuvisvamurti? BrP_75.14d
bhave 'bhiv?ddha ca bhave bhave ca BrP_75.15a

svakara?a? kara?am asthita ca BrP_75.15b


nitya siva sarvasulak?a?a va BrP_75.15c
vilak?a?a visvakarasya sakti? BrP_75.15d
utpadana? sa?sthitir annav?ddhi BrP_75.16a
laya? sata? yatra sanatanas te BrP_75.16b
ekaiva murtir na samasti ki?cid BrP_75.16c
asadhyam asya dayita harasya BrP_75.16d
yadartham annani dhanani jiva BrP_75.17a
yacchanti kurvanti tapa?si dharman BrP_75.17b
sapiyam amba jagato janitri BrP_75.17c
priya tu somasya mahasukirti? BrP_75.17d
yad ik?ita? ka?k?ati vasavo 'pi BrP_75.18a
yannamato ma?galam apnuyac ca BrP_75.18b
ya vyapya visva? vimalikaroti BrP_75.18c
soma sada somasamanarupa BrP_75.18d
brahmadijivasya caracarasya BrP_75.19a
buddhyak?icaitanyamana?sukhani BrP_75.19b
yasya? prasadat phalavanti nitya? BrP_75.19c
vagisvari lokaguro? suramya BrP_75.19d
caturmukhasyapi mano malina? BrP_75.20a
kim anyajantor iti cintya mata BrP_75.20b
ga?gavatara? vividhair upayai? BrP_75.20c
sarva? jagat pavayitu? cakara BrP_75.20d
sruti? samalak?ya haraprabhutva? BrP_75.21a
visvasya loka? sakalai? prama?ai? BrP_75.21b
k?tva ca dharman bubhuje ca bhogan BrP_75.21c
vibhutir e?a tu sadasivasya BrP_75.21d
karyakriyakarakasadhanana? BrP_75.22a
vedoditanam atha laukikanam BrP_75.22b
yat sadhyam utk???atama? priya? ca BrP_75.22c
prokta ca sa siddhir anadikartu? BrP_75.22d
dhyatva vara? brahma para? pradhana? BrP_75.23a
yat sarabhuta? yad upasitavyam BrP_75.23b
yat prapya mukta na punar bhavanti BrP_75.23c
sadyogino muktir umapati? sa? BrP_75.23d
yatha yatha sa?bhur ameyamaya BrP_75.24a
rupa?i dhatte jagato hitaya BrP_75.24b
tadyogayogyani tathaiva dhatse BrP_75.24c
pativratatva? tvayi matar evam BrP_75.24d
{brahmovaca: }
ity eva? stuvatas tasya purastad v??abhadhvaja? /
umaya sahita? sriman ga?esadiga?air v?ta? // BrP_75.25 //
sak?ad agatya ta? sa?bhu? prasanno vakyam abravit //* BrP_75.26 //
{siva uvaca: }
ki? te gautama dasyami bhaktistotravratai? subhai? /
paritu??o 'smi yacasva devanam api du?karam // BrP_75.27 //
{brahmovaca: }
iti srutva jaganmurter vakya? vakyavisarada? /
har?aba?paparita?go gautama? paryacintayat // BrP_75.28 //
aho daivam aho dharmo hy aho vai viprapujanam /
aho lokagatis citra aho dhatar namo 'stu te // BrP_75.29 //
{gautama uvaca: }
ja?asthita? subha? ga?ga? dehi me tridasarcita /
yadi tu??o 'si devesa trayidhama namo 'stu te // BrP_75.30 //
{isvara uvaca: }
traya?am upakarartha? lokana? yacita? tvaya /
atmanas tupakaraya tad yacasvakutobhaya? // BrP_75.31 //
{gautama uvaca: }
stotre?anena ye bhaktas tva? ca devi? stuvanti vai /
sarvakamasam?ddha? syur etad dhi varayamy aham // BrP_75.32 //

{brahmovaca: }
evam astv iti devesa? paritu??o 'bravid vaca? /
anyan api varan matto yacasva vigatajvara? // BrP_75.33 //
evam uktas tu har?e?a gautama? praha sa?karam //* BrP_75.34 //
{gautama uvaca: }
ima? devi? ja?asa?stha? pavani? lokapavanim /
tava priya? jagannatha uts?ja brahma?o girau // BrP_75.35 //
sarvasa? tirthabhuta tu yavad gacchati sagaram /
brahmahatyadipapani manovakkayikani ca // BrP_75.36 //
snanamatre?a sarva?i vilaya? yantu sa?kara /
candrasuryoparage ca ayane vi?uve tatha // BrP_75.37 //
sa?krantau vaidh?tau pu?ya- tirthe?v anye?u yat phalam /
asyas tu smara?ad eva tat pu?ya? jayata? hara // BrP_75.38 //
slaghya? k?te tapa? prokta? tretaya? yajakarma ca /
dvapare yajadane ca danam eva kalau yuge // BrP_75.39 //
yugadharmas ca ye sarve desadharmas tathaiva ca /
desakaladisa?yoge yo dharmo yatra sasyate // BrP_75.40 //
yad anyatra k?ta? pu?ya? snanadanadisa?yamai? /
asyas tu smara?ad eva tat pu?ya? jayata? hara // BrP_75.41 //
yatra yatra tv iya? yati yavat sagaragamini /
tatra tatra tvaya bhavyam e?a castu varo vara? // BrP_75.42 //
yojanana? tupari tu dasa yavac ca sa?khyaya /
tadantarapravi??ana? mahapatakinam api // BrP_75.43 //
tat pit??a? ca te?a? ca snanayagacchata? siva /
snane capy antare m?tyor muktibhajo bhavantu vai // BrP_75.44 //
ekata? sarvatirthani svargamartyarasatale /
e?a tebhyo visi??a tu ala? sa?bho namo 'stu te // BrP_75.45 //
{brahmovaca: }
tad gautamavaca? srutva tathastv ity abravic chiva? /
asya? paratara? tirtha? na bhuta? na bhavi?yati // BrP_75.46 //
satya? satya? puna? satya? vede ca parini??hitam /
sarve?a? gautami pu?ya ity uktvantaradhiyata // BrP_75.47 //
tato gate bhagavati lokapujite BrP_75.48a
tadajaya pur?abala? sa gautama? BrP_75.48b
ja?a? samadaya saridvara? ta? BrP_75.48c
surair v?to brahmagiri? vivesa BrP_75.48d
tatas tu gautame prapte ja?am adaya narada /
pu?pav???ir abhut tatra samajagmu? suresvara? // BrP_75.49 //
??ayas ca mahabhaga brahma?a? k?atriyas tatha /
jayasabdena ta? vipra? pujayanto mudanvita? // BrP_75.50 //
{narada uvaca: }
mahesvaraja?aju?ad ga?gam adaya gautama? /
agatya brahma?a? pu?ye tata? kim akarod girau // BrP_76.1 //
{brahmovaca: }
adaya gautamo ga?ga? suci? prayatamanasa? /
pujito devagandharvais tatha girinivasibhi? // BrP_76.2 //
girer murdhni ja?a? sthapya smaran deva? trilocanam /
uvaca prajalir bhutva ga?ga? sa dvijasattama? // BrP_76.3 //
{gautama uvaca: }
trilocanaja?odbhute sarvakamapradayini /
k?amasva mata? santasi sukha? yahi hita? kuru // BrP_76.4 //
{brahmovaca: }
evam ukta gautamena ga?ga provaca gautamam /
divyarupadhara devi divyasraganulepana // BrP_76.5 //
{ga?govaca: }
gaccheya? devasadanam athavapi kama??alum /
rasatala? va gaccheya? jatas tva? satyavag asi // BrP_76.6 //
{gautama uvaca: }
traya?am upakarartha? lokana? yacita maya /
sa?bhuna ca tatha datta devi tan nanyatha bhavet // BrP_76.7 //

{brahmovaca: }
tad gautamavaca? srutva ga?ga mene dvijeritam /
tredhatmana? vibhajyatha svargamartyarasatale // BrP_76.8 //
svarge caturdha vyagamat saptadha martyama??ale /
rasatale caturdhaiva saiva? pacadasak?ti? // BrP_76.9 //
sarvatra sarvabhutaiva sarvapapavinasini /
sarvakamaprada nitya? saiva vede pragiyate // BrP_76.10 //
martya martyagatam eva pasyanti na tala? gatam /
naiva svargagata? martya? pasyanty ajanabuddhaya? // BrP_76.11 //
yavat sagaraga devi tavad devamayi sm?ta /
uts???a gautamenaiva prayat purvar?ava? prati // BrP_76.12 //
tato devar?ibhir ju??a? matara? jagata? subham /
gautamo munisardula? pradak?i?am athakarot // BrP_76.13 //
trilocana? suresana? prathama? pujya gautama? /
ubhayos tirayo? snana? karomiti dadhe matim // BrP_76.14 //
sm?tamatras tada tatra- virasit karu?ar?ava? /
tatra snana? katha? sidhyed ity eva? sarvam abravit // BrP_76.15 //
k?tajalipu?o bhutva bhaktinamras trilocanam //* BrP_76.16 //
{gautama uvaca: }
devadeva mahesana tirthasnanavidhi? mama /
bruhi samya? mahesana lokana? hitakamyaya // BrP_76.17 //
{siva uvaca: }
mahar?e s??u sarva? ca vidhi? godavaribhavam /
purva? nandimukha? k?tva dehasuddhi? vidhaya ca // BrP_76.18 //
brahma?an bhojayitva ca te?am aja? prag?hya ca /
brahmacarye?a gacchanti patitalapavarjita? // BrP_76.19 //
yasya hastau ca padau ca manas caiva susa?yatam /
vidya tapas ca kirtis ca sa tirthaphalam asnute // BrP_76.20 //
bhavadu??i? parityajya svadharmaparini??hita? /
srantasa?vahana? kurvan dadyad anna? yathocitam // BrP_76.21 //
aki?canebhya? sadhubhyo dadyad vastra?i kambalan /
s??van harikatha? divya? tatha ga?gasamudbhavam /
anena vidhina gacchan samyak tirthaphala? labhet // BrP_76.22 //
{brahmovaca: }
tryambakas ca iti praha gautama? munibhir v?tam //* BrP_77.1 //
{siva uvaca: }
dvihastamatre tirthani sa?bhavi?yanti gautama /
sarvatraha? sa?nihita? sarvakamapradas tatha // BrP_77.2 //
{brahmovaca: }
ga?gadvare prayage ca tatha sagarasa?game /
ete?u pu?yada pu?sa? muktida sa bhagirathi // BrP_7.3 //
narmada tu saricchre??ha parvate 'maraka??ake /
yamuna sa?gata tatra prabhase tu sarasvati // BrP_77.4 //
k???a bhimarathi caiva tu?gabhadra tu narada /
tis??a? sa?gamo yatra tat tirtha? muktida? n??am // BrP_77.5 //
payou??i sa?gata yatra tatratya tac ca muktidam /
iya? tu gautami vatsa yatra kvapi mamajaya // BrP_77.6 //
sarve?a? sarvada n??a? snanan mukti? pradasyati /
ki?citkale pu?yatama? ki?cittirtha? suragame // BrP_77.7 //
sarve?a? sarvada tirtha? gautami natra sa?saya? /
tisra? ko?yo 'rdhako?i ca yojanana? satadvaye // BrP_77.8 //
tirthani munisardula sa?bhavi?yanti gautama /
iya? mahesvari ga?ga gautami vai??aviti ca // BrP_77.9 //
brahmi godavari nanda sunanda kamadayini /
brahmateja?samanita sarvapapapra?asani // BrP_77.10 //
smara?ad eva papaugha- hantri mama sada priya /
pacanam api bhutanam apa? sre??hatvam agata? // BrP_77.11 //
tatrapi tirthabhutas tu tasmad apa? para? sm?ta? /
tasa? bhagirathi sre??ha tabhyo 'pi gautami tatha // BrP_77.12 //
anita saja?a ga?ga asya nanyac chubhavaham /

svarge bhuvi tale vapi tirtha? sarvarthada? mune // BrP_77.13 //


{brahmovaca: }
ity etat kathita? putra gautamaya mahatmane /
sak?ad dhare?a tu??ena maya tava niveditam // BrP_77.14 //
eva? sa gautami ga?ga sarvebhyo 'py adhika mata /
tatsvarupa? ca kathita? kuto 'nya srava?asp?ha // BrP_77.15 //
{narada uvaca: }
dvividha saiva gadita ekapi surasattama /
eko bhedas tu kathito brahma?enah?to yata? // BrP_78.1 //
k?atriye?aparo 'py a?so ja?asv eva vyavasthita? /
bhavasya devadevasya ah?tas tad vadasva me // BrP_78.2 //
{brahmovaca: }
vaivasvatanvaye jata ik?vakukulasa?bhava? /
pura vai sagaro nama rajasid atidharmika? // BrP_78.3 //
yajva danaparo nitya? dharmacaravicaravan /
tasya bharyadvaya? casit patibhaktiparaya?am // BrP_78.4 //
tasya vai sa?tatir nabhud iti cintaparo 'bhavat /
vasi??ha? g?ham ahuya sa?pujya vidhivat tata? // BrP_78.5 //
uvaca vacana? raja sa?tate? kara?a? prati /
iti tadvacana? srutva dhyatva rajanam abravit // BrP_78.6 //
{vasi??ha uvaca: }
sapatnika? sada rajann ??ipujaparo bhava //* BrP_78.7 //
{brahmovaca: }
ity uktva sa munir vipra yathasthana? jagama ha /
ekada tasya rajar?er g?ham agat taponidhi? // BrP_78.8 //
tasyar?e? pujana? cakre sa sa?tu??o 'bravid vacam /
vara? bruhi mahabhagety ukte putran sa cav??ot // BrP_78.9 //
sa muni? praha rajanam ekasya? va?sadharaka? /
putro bhuyat tathanyasya? ?a??isahasraka? suta? // BrP_78.10 //
vara? dattva munau yate putra jata? sahasrasa? /
sa yajan subahu?s cakre hayamedhan sudak?i?an // BrP_78.11 //
ekasmin hayamedhe vai dik?ito vidhivan n?pa? /
putran nyayojayad raja sasainyan hayarak?a?e // BrP_78.12 //
kvacid antaram asadya haya? jahre satakratu? /
margama?as ca te putra naivapasyan haya? tada // BrP_78.13 //
sahasra?a? tatha ?a??ir nanayuddhavisarada? /
te?u pasyatsu rak?a?si putre?u sagarasya hi // BrP_78.14 //
prok?ita? tad dhaya? nitva te rasatalam agaman /
rak?asan mayaya yuktan naivapasyanta sagara? // BrP_78.15 //
na d???va te haya? putra? sagarasya baliyasa? /
itas cetas carantas te naivapasyan haya? tada // BrP_78.16 //
devaloka? tada jagmu? parvata?s ca sara?si ca /
vanani ca vicinvanto naivapasyan haya? tada // BrP_78.17 //
k?tasvastyayano raja ?tvigbhi? k?tama?gala? /
ad???va tu pasu? ramya? raja cintam upeyivan // BrP_78.18 //
a?anta? sagara? sarve devalokam upagaman /
haya? tam anucinvantas tatrapi na hayo 'bhavat // BrP_78.19 //
tato mahi? samajagmu? parvata?s ca vanani ca /
tatrapi ca haya? naiva d???avanto n?patmaja? // BrP_78.20 //
etasminn antare tatra daivi vag abhavat tada /
rasatale hayo baddha aste nanyatra sagara? // BrP_78.21 //
iti srutva tato vakya? gantukama rasatalam /
akhanan p?thivi? sarva? parita? sagaras tata? // BrP_78.22 //
te k?udharta m?da? su?ka? bhak?ayantas tv aharnisam /
nyakhana?s capi jagmus ca satvaras te rasatalam // BrP_78.23 //
tan agatan bhupasutan sagaran balina? k?tin /
srutva rak?a?si sa?trasta vyagaman kapilantikam // BrP_78.24 //
kapilo 'pi mahaprajas tatra sete rasatale /
pura ca sadhita? tena devana? karyam uttamam // BrP_78.25 //
vinidre?a tata? sranta? siddhe karye suran prati /

abravit kapila? sriman nidrasthana? prayacchatha // BrP_78.26 //


rasatala? dadus tasmai punar aha suran muni? /
yo mam utthapayen mando bhasmi bhuyac ca satvaram // BrP_78.27 //
tata? saye talagato no cen na svapna eva hi /
tathety ukta? suraga?ais tatra sete rasatale // BrP_78.28 //
tasya prabhava? te jatva rak?asa mayaya yuta? /
sagara?a? ca sarve?a? vadhopaya? pracakrire // BrP_78.29 //
vina yuddhena te bhita rak?asa? satvaras tada /
agatya yatra sa muni? kapila? kopano mahan // BrP_78.30 //
sirodese haya? te vai baddhvatha tvarayanvita? /
dure sthitva mauninas ca prek?anta? ki? bhaved iti // BrP_78.31 //
tatas tu sagara? sarve nirvisanto rasatalam /
dad?sus te haya? baddha? sayana? puru?a? tatha // BrP_78.32 //
ta? menire ca hartara? kratuhantaram eva ca /
ena? hatva mahapapa? nayamo 'sva? n?pantikam // BrP_78.33 //
kecid ucu? pasu? baddha? nayamo 'nena ki? phalam /
tadahur apare sura rajana? sasaka vayam // BrP_78.34 //
utthapyaina? mahapapa? hanma? k?atre?a varcasa /
te ta? jaghnur muni? padair bruvanto ni??hura?i ca // BrP_78.35 //
tata? kopena mahata kapilo munisattama? /
sagaran ik?ayam asa tan kopad bhasmasat karot // BrP_78.36 //
jajvalus te tatas tatra sagara? sarva eva hi /
tat tu sarva? na janati dik?ita? sagaro n?pa? // BrP_78.37 //
narada? kathayam asa sagaraya mahatmane /
kapilasya tu sa?sthana? hayasyapi tu sa?sthitim // BrP_78.38 //
rak?asana? tu vik?ti? sagara?a? ca nasanam /
tatas cintaparo raja kartavya? navabudhyata // BrP_78.39 //
aparo 'pi sutas casid asamaja iti sruta? /
sa tu bala?s tatha pauran maurkhyat k?ipati cambhasi // BrP_78.40 //
sagaro 'py atha vijapta? paurai? sa?militais tada /
durnaya? tasya ta? jatva tata? kruddho 'bravin n?pa? // BrP_78.41 //
svan amatya?s tada raja desatyaga? karotv ayam /
asamaja? k?atradharma- tyagi vai balaghataka? // BrP_78.42 //
sagarasya tu tad vakya? srutvamatyas tvaranvita? /
tatyajur n?pate? putram asamaja gato vanam // BrP_78.43 //
sagara brahmasapena na??a? sarve rasatale /
eko 'pi ca vana? prapta idani? ka gatir mama // BrP_78.44 //
a?suman iti vikhyata? putras tasyasamajasa? /
anayya balaka? raja karya? tasmai nyavedayat // BrP_78.45 //
kapila? ca samaradhya a?suman api balaka? /
sagaraya haya? pradat tata? pur?o 'bhavat kratu? // BrP_78.46 //
tasyapi putras tejasvi dilipa iti dharmika? /
tasyapi putro matiman bhagiratha iti sruta? // BrP_78.47 //
pitamahana? sarve?a? gati? srutva sudu?khita? /
sagara? n?pasardula? papraccha vinayanvita? // BrP_78.48 //
sagara?a? tu sarve?a? ni?k?tis tu katha? bhavet /
bhagiratha? n?pa? praha kapilo vetti putraka // BrP_78.49 //
tasya tad vacana? srutva bala? prayad rasatalam /
kapila? ca namask?tva sarva? tasmai nyavedayat // BrP_78.50 //
sa munis tu cira? dhyatva tapasaradhya sa?karam /
ja?ajalena svapit?n aplavya n?pasattama // BrP_78.51 //
tata? k?tartho bhavita tva? ca te pitaras tatha /
tatha karomiti muni? pra?amya punar abravit // BrP_78.52 //
kva gacche 'ha? munisre??ha kartavya? capi tad vada //* BrP_78.53 //
{kapila uvaca: }
kailasa? ta? narasre??ha gatva stuhi mahesvaram /
tapa? kuru yathasakti tatas cepsitam apsyasi // BrP_78.54 //
{brahmovaca: }
tac chrutva sa muner vakya? muni? natva tv agan nagam /
kailasa? sa sucir bhutva balo balakriyanvita? /

tapase niscaya? k?tva uvaca sa bhagiratha? // BrP_78.55 //


{bhagiratha uvaca: }
balo 'ha? balabuddhis ca balacandradhara prabho /
naha? kimapi janami tata? prito bhava prabho // BrP_78.56 //
vagbhir manobhi? k?tibhi? kadacin BrP_78.57a
mamopakurvanti hite rata ye BrP_78.57b
tebhyo hitartha? tv iha camaresa BrP_78.57c
soma? namasyami suradipujyam BrP_78.57d
utpadito yair abhivardhitas ca BrP_78.58a
samanagotras ca samanadharma BrP_78.58b
te?am abhi??ani siva? karotu BrP_78.58c
balendumauli? pra?ato 'smi nityam BrP_78.58d
{brahmovaca: }
eva? tu bruvatas tasya purastad abhavac chiva? /
vare?a cchandayano vai bhagiratham uvaca ha // BrP_78.59 //
{siva uvaca: }
yan na sadhya? suraga?air deya? tat te maya dhruvam /
vadasva nirbhayo bhutva bhagiratha mahamate // BrP_78.60 //
{brahmovaca: }
bhagiratha? pra?amyesa? h???a? provaca sa?karam //* BrP_78.61 //
{bhagiratha uvaca: }
ja?asthita? pit??a? me pavanaya saridvaram /
tam eva dehi devesa sarvam apta? tato bhavet // BrP_78.62 //
{brahmovaca: }
maheso 'pi vihasyatha bhagiratham uvaca ha //* BrP_78.63 //
{siva uvaca: }
datta mayeya? te putra punas ta? stuhi suvrata //* BrP_78.64 //
{brahmovaca: }
tad devavacana? srutva tadartha? tu tapo mahat /
stuti? cakara ga?gaya bhaktya prayatamanasa? // BrP_78.65 //
tasya api prasada? ca prapya balo 'py abalavat /
ga?ga? mahesvarat praptam adayagad rasatalam // BrP_78.66 //
nyavedayat sa munaye kapilaya mahatmane /
yathoditaprakare?a ga?ga? sa?sthapya yatnata? // BrP_78.67 //
pradak?i?am athavartya k?tajalipu?o 'bravit //* BrP_78.68 //
{bhagiratha uvaca: }
devi me pitara? sapat kapilasya mahamune? /
praptas te vigati? matas tasmat tan patum arhasi // BrP_78.69 //
{brahmovaca: }
tathety uktva suranadi sarve?am upakarika /
lokanam upakarartha? pit??a? pavanaya ca // BrP_78.70 //
agastyapitasyambhodhe? pura?aya vise?ata? /
smara?ad eva papana? nasaya suranimnaga // BrP_78.71 //
bhagirathodita? cakre rasatalatale sthitan /
bhasmibhutan n?pasutan sagara?s ca vise?ata? // BrP_78.72 //
vinirdagdhan athaplavya khatapuram athakarot /
tato meru? samaplavya sthita? balo 'bravin n?pa? // BrP_78.73 //
karmabhumau tvaya bhavya? tathety agad dhimalayam /
himavatparvatat pu?yad bharata? var?am abhyagat // BrP_78.74 //
tanmadhyata? pu?yanadi prayat purvar?ava? prati /
evam e?api te prokta ga?ga k?atra mahamune // BrP_78.75 //
mahesvari vai??avi ca saiva brahmi ca pavani /
bhagirathi devanadi himavacchikharasraya // BrP_78.76 //
mahesvaraja?avari eva? dvaividhyam agatam /
vindhyasya dak?i?e ga?ga gautami sa nigadyate /
uttare sapi vindhyasya bhagirathy abhidhiyate // BrP_78.77 //
{narada uvaca: }
na manas t?ptim adhatte katha? s??vat tvayerita? /
p?thak tirthaphala? srotu? prav?tta? mama manasam // BrP_79.1 //
kramaso brahma?anita? ga?ga? me prathama? vada /

p?thak tirthaphala? pu?ya? setihasa? yathakramam // BrP_79.2 //


{brahmovaca: }
tirthana? ca p?thag bhava? phala? mahatmyam eva ca /
sarva? vaktu? na saknomi na ca tva? srava?e k?ama? // BrP_79.3 //
tathapi ki?cid vak?yami s??u narada yatnata? /
yany uktani ca tirthani srutivakyani yani ca // BrP_79.4 //
tani vak?yami sa?k?epan namask?tva trilocanam /
yatrasau bhagavan asit pratyak?as tryambako mune // BrP_79.5 //
tryambaka? nama tat tirtha? bhuktimuktipradayakam /
varaham apara? tirtha? tri?u loke?u visrutam // BrP_79.6 //
tasya rupa? pravak?yami nama vi??or yathabhavat /
pura devan parabhuya yajam adaya rak?asa? // BrP_79.7 //
rasatalam anuprapta? sindhusena iti sruta? /
yaje talam anuprapte niryaja hy abhavan mahi // BrP_79.8 //
naya? loko 'sti na paro yaje na??a ititvara? /
suras tam eva vivisu rasatalam anudvi?am // BrP_79.9 //
nasaknuva?s tu ta? jetu? deva indrapurogama? /
vi??u? pura?apuru?a? gatva tasmai nyavedayan // BrP_79.10 //
rak?asasya tu tat karma yajabhra?sam ase?ata? /
tata? provaca bhagavan varaha? vapur asthita? // BrP_79.11 //
sa?khacakragadapa?ir gatva caiva rasatalam /
anayi?ye makha? pu?ya? hatva rak?asapu?gavan // BrP_79.12 //
sva? prayantu sura? sarve vyetu vo manaso jvara? /
yena ga?ga tala? prapta patha tenaiva cakradh?k // BrP_79.13 //
jagama tarasa putra bhuva? bhittva rasatalam /
sa varahavapu? sriman rasatalanivasina? // BrP_79.14 //
rak?asan danavan hatva mukhe dh?tva mahadhvaram /
varaharupi bhagavan makham adaya yajabhuk // BrP_79.15 //
yena prapa tala? vi??u? patha tenaiva satrujit /
mukhe nyasya mahayaja? niscakrama rasatalat // BrP_79.16 //
tatra brahmagirau deva? pratik?a? cakrire hare? /
pathas tasmad vini?s?tya ga?gasrava?am abhyagat // BrP_79.17 //
prak?alayac ca sva?gani as?gliptani narada /
ga?gambhasa tatra ku??a? varaham abhavat tata? // BrP_79.18 //
mukhe nyasta? mahayaja? devana? purato hari? /
dattava?s tridasasre??ho mukhad yajo 'bhyajayata // BrP_79.19 //
tata? prabh?ti yaja?ga? pradhana? sruva ucyate /
varaharupam abhavad eva? vai kara?antarat // BrP_79.20 //
tasmat pu?yatama? tirtha? varaha? sarvakamadam /
tatra snana? ca dana? ca sarvakratuphalapradam // BrP_79.21 //
tatra sthito 'pi ya? kascit pit?n smarati pu?yak?t /
vimukta? sarvapapebhya? pitara? svargam apnuyu? // BrP_79.22 //
{brahmovaca: }
kusavartasya mahatmyam aha? vaktu? na te k?ama? /
tasya smara?amatre?a k?tak?tyo bhaven nara? // BrP_80.1 //
kusavartam iti khyata? nara?a? sarvakamadam /
kusenavartita? yatra gautamena mahatmana // BrP_80.2 //
kusenavartayitva tu anayam asa ta? muni? /
tatra snana? ca dana? ca pit??a? t?ptidayakam // BrP_80.3 //
nilaga?ga saricchre??ha ni?s?ta nilaparvatat /
tatra snanadi yat ki?cit karoti prayato nara? // BrP_80.4 //
sarva? tad ak?aya? vidyat pit??a? t?ptidayakam /
visruta? tri?u loke?u kapota? tirtham uttamam // BrP_80.5 //
tasya rupa? ca vak?yami mune s??u mahaphalam /
tatra brahmagirau kascid vyadha? paramadaru?a? // BrP_80.6 //
hinasti brahma?an sadhun yatin gopak?i?o m?gan /
eva?bhuta? sa papatma krodhano 'n?tabha?a?a? // BrP_80.7 //
bhi?a?ak?tir atyugro nilak?o hrasvabahuka? /
danturo na??anasak?o hrasvapat p?thukuk?ika? // BrP_80.8 //
hrasvodaro hrasvabhujo vik?to gardabhasvana? /

pasahasta? papacitta? papi??ha? sadhanu? sada // BrP_80.9 //


tasya bharya tathabhuta apatyany api narada /
taya tu preryama?o 'sau vivesa gahana? vanam // BrP_80.10 //
sa jaghana m?gan papa? pak?i?o bahurupi?a? /
pajare prak?ipat ka?scij jivamana?s tathetaran // BrP_80.11 //
k?udhaya paritapta?go vihvalas t??aya tatha /
bhrantadeso bahutara? nyavartata g?ha? prati // BrP_80.12 //
tato 'parah?e sa?prapte niv?tte madhumadhave /
k?a?at ta?id garjita? ca sabhra? caivabhavat tada // BrP_80.13 //
vavau vayu? sasmavar?o varidharatibhi?a?a? /
sa gaccha?l lubdhaka? sranta? panthana? navabudhyata // BrP_80.14 //
jala? sthala? gartam atho panthanam athava disa? /
na bubodha tada papa? sranta? sara?am apy atha // BrP_80.15 //
kva gacchami kva ti??heya? ki? karomity acintayat /
sarve?a? pra?ina? pra?an ahartaha? yathantaka? // BrP_80.16 //
mamapy antakara? bhuta? sa?prapta? casmavar?a?am /
tratara? naiva pasyami sila? va v?k?am antike // BrP_80.17 //
eva? bahuvidha? vyadho vicintyapasyad antike /
vane vanaspatim iva nak?atra?a? yathatrijam // BrP_80.18 //
m?ga?a? ca yatha si?ham asrama?a? g?hadhipam /
indriya?a? mana iva tratara? pra?ina? nagam // BrP_80.19 //
sre??ha? vi?apina? subhra? sakhapallavama??itam /
tam asrityopavi??o 'bhut klinnavasa sa lubdhaka? // BrP_80.20 //
smaran bharyam apatyani jiveyur athava na va /
etasminn antare tatra casta? prapto divakara? // BrP_80.21 //
tam eva nagam asritya kapoto bharyaya saha /
putrapautrai? pariv?to hy aste tatra nagottame // BrP_80.22 //
sukhena nirbhayo bhutva sut?pta? prita eva ca /
bahavo vatsara yata vasatas tasya pak?i?a? // BrP_80.23 //
pativrata tasya bharya suprita tena caiva hi /
ko?are tannage sre??he jalavayvagnivarjite // BrP_80.24 //
bharyaputrai? pariv?ta? sarvadaste kapotaka? /
tasmin dine daivavasat kapotas ca kapotaki // BrP_80.25 //
bhak?yartha? tu ubhau yatau kapoto nagam abhyagat /
sapi daivavasat putra pajarasthaiva vartate // BrP_80.26 //
g?hita lubdhakenatha jivamaneva vartate /
kapotako 'py apatyani mat?hinany udik?ya ca // BrP_80.27 //
var?a? ca bhi?a?a? praptam asta? yato divakara? /
svako?ara? taya hinam alokya vilalapa sa? // BrP_80.28 //
ta? baddha? pajarastha? va na bubodha kapotara? /
anvarebhe kapoto vai priyaya gu?akirtanam // BrP_80.29 //
nadyapy ayati kalya?i mama har?avivardhini /
mama dharmasya janani mama dehasya cesvari // BrP_80.30 //
dharmarthakamamok?a?a? saiva nitya? sahayini /
tu??e hasanti ru??e ca mama du?khapramarjani // BrP_80.31 //
sakhi mantre?u sa nitya? mama vakyarata sada /
nadyapy ayati kalya?i sa?prayate 'pi bhaskare // BrP_80.32 //
na janati vrata? mantra? daiva? dharmartham eva ca /
pativrata patipra?a patimantra patipriya // BrP_80.33 //
nadyapy ayati kalya?i ki? karomi kva yami va /
ki? me g?ha? kanana? ca taya hina? hi d?syate // BrP_80.34 //
taya yukta? sriya yukta? bhi?a?a? vapi sobhanam /
nadyapy ayati me kanta yaya g?ham udiritam // BrP_80.35 //
vinanaya na jivi?ye tyaje vapi priya? tanum /
ki? kurvantu tv apatyani luptadharmas tv aha? puna? // BrP_80.36 //
eva? vilapatas tasya bhartur vakya? nisamya sa /
pajarasthaiva sa vakya? bhartaram idam abravit // BrP_80.37 //
{kapotaky uvaca: }
atraham asmi baddhaiva vivasasmi khagottama /
anitaha? lubdhakena baddha pasair mahamate // BrP_80.38 //

dhanyasmy anug?hitasmi patir vakti gu?an mama /


sato vapy asato vapi k?tarthaha? na sa?saya? // BrP_80.39 //
tu??e bhartari nari?a? tu??a? syu? sarvadevata? /
viparyaye tu nari?am avasya? nasam apnuyat // BrP_80.40 //
tva? daiva? tva? prabhur mahya? tva? suh?t tva? paraya?am /
tva? vrata? tva? para? brahma svargo mok?as tvam eva ca // BrP_80.41 //
ma cinta? kuru kalya?a dharme buddhi? sthira? kuru /
tvatprasadac ca bhukta hi bhogas ca vividha maya /
ala? khedena majjena dharme buddhi? kuru sthiram // BrP_80.43 //
{brahmovaca: }
iti srutva priyavakyam uttatara nagottamat /
yatra sa pajarastha tu kapoti vartate tvaram // BrP_80.44 //
tam agatya priya? d???va m?tavac capi lubdhakam /
mocayamiti tam aha nisce??o lubdhako 'dhuna // BrP_80.45 //
ma mucasva mahabhaga jatva sa?bandham asthiram /
lubdhana? khecara hy anna? jivo jivasya casanam // BrP_80.46 //
naparadha? smaramy asya dharmabuddhi? sthira? kuru /
gurur agnir dvijatina? var?ana? brahma?o guru? // BrP_80.47 //
patir eva guru? stri?a? sarvasyabhyagato guru? /
abhyagatam anuprapta? vacanais to?ayanti ye // BrP_80.48 //
te?a? vagisvari devi t?pta bhavati niscitam /
tasyannasya pradanena sakras t?ptim avapnuyat // BrP_80.49 //
pitara? padasaucena annadyena prajapati? /
tasyopacarad vai lak?mir vi??una pritim apnuyat // BrP_80.50 //
sayane sarvadevas tu tasmat pujyatamo 'tithi? /
abhyagatam anusranta? suryo?ha? g?ham agatam /
ta? vidyad devarupe?a sarvakratuphalo hy asau // BrP_80.51 //
abhyagata? srantam anuvrajanti BrP_80.52a
devas ca sarve pitaro 'gnayas ca BrP_80.52b
tasmin hi t?pte mudam apnuvanti BrP_80.52c
gate nirase 'pi ca te nirasa? BrP_80.52d
tasmat sarvatmana kanta du?kha? tyaktva sama? vraja /
k?tva ti??ha subha? buddhi? dharmak?tya? samacara // BrP_80.53 //
upakaro 'pakaras ca pravarav iti sa?matau /
upakari?u sarvo 'pi karoty upak?ti? puna? // BrP_80.54 //
apakari?u ya? sadhu? pu?yabhak sa udah?ta? //* BrP_80.55 //
{kapota uvaca: }
avayor anurupa? ca tvayokta? sadhu manyase /
ki?tu vaktavyam apy asti tac ch??u?va varanane // BrP_80.56 //
sahasra? bharate kascic chatam anyo dasapara? /
atmana? ca sukhenanyo vaya? ka??odara?bhara? // BrP_80.57 //
gartadhanyadhana? kecit kusuladhanino 'pare /
gha?ak?iptadhana? kecic cacuk?iptadhana vayam // BrP_80.58 //
pujayami katha? srantam abhyagatam ima? subhe //* BrP_80.59 //
{kapoty uvaca: }
agnir apa? subha va?i t??aka??hadika? ca yat /
etad apy arthine deya? sitarto lubdhakas tv ayam // BrP_80.60 //
{brahmovaca: }
etac chrutva priyavakya? v?k?am aruhya pak?ira? /
alokayam asa tada vahni? dura? dadarsa ha // BrP_80.61 //
sa tu gatva vahnidesa? cacunolmukam aharat /
puro 'gni? jvalayam asa lubdhakasya kapotaka? // BrP_80.62 //
su?kaka??hani par?ani t??ani ca puna? puna? /
agnau nik?epayam asa nisithe sa kapotara? // BrP_80.63 //
tam agni? jvalita? d???va lubdhaka? sitadu?khita? /
avasani svaka?gani pratapya sukham aptavan // BrP_80.64 //
k?udhagnina dahyamana? vyadha? d???va kapotaki /
ma mucasva mahabhaga iti bhartaram abravit // BrP_80.65 //
svasarire?a du?kharta? lubdhaka? pri?ayami tam /
i??atithina? ye lokas ta?s tva? prapnuhi suvrata // BrP_80.66 //

{kapota uvaca: }
mayi ti??hati naivaya? tava dharmo vidhiyate /
i??atithir bhavamiha anujanihi ma? subhe // BrP_80.67 //
{brahmovaca: }
ity uktvagni? trir avartya smaran deva? caturbhujam /
visvatmaka? mahavi??u? sara?ya? bhaktavatsalam // BrP_80.68 //
yathasukha? ju?asveti vadann agni? tathavisat /
ta? d???vagnau k?iptajiva? lubdhako vakyam abravit // BrP_80.69 //
{lubdhaka uvaca: }
aho manu?adehasya dhig jivitam ida? mama /
yad ida? pak?irajena madarthe sahasa? k?tam // BrP_80.70 //
{brahmovaca: }
eva? bruvanta? ta? lubdha? pak?i?i vakyam abravit //* BrP_80.71 //
{kapotaky uvaca: }
ma? tva? muca mahabhaga dura? yaty e?a me pati? //* BrP_80.72 //
{brahmovaca: }
tasyas tad vacana? srutva pajarastha? kapotakim /
lubdhako mocayam asa tarasa bhitavat tada // BrP_80.73 //
sapi pradak?i?a? k?tva patim agni? tada jagau //* BrP_80.74 //
{kapoty uvaca: }
stri?am aya? paro dharmo yad bhartur anuvesanam /
vede ca vihito marga? sarvaloke?u pujita? // BrP_80.75 //
vyalagrahi yatha vyala? bilad uddharate balat /
eva? tv anugata nari saha bhartra diva? vrajet // BrP_80.76 //
tisra? ko?yo 'rdhako?i ca yani roma?i manu?e /
tavatkala? vaset svarge bhartara? yanugacchati // BrP_80.77 //
namask?tva bhuva? devan ga?ga? capi vanaspatin /
asvasya tany apatyani lubdhaka? vakyam abravit // BrP_80.78 //
{kapoty uvaca: }
tvatprasadan mahabhaga upapanna? mamed?sam /
apatyana? k?amasveha bhartra yami trivi??apam // BrP_80.79 //
{brahmovaca: }
ity uktva pak?i?i sadhvi pravivesa hutasanam /
pravi??aya? hutavahe jayasabdo nyavartata // BrP_80.80 //
gagane suryasa?kasa? vimanam atisobhanam /
tadaru?hau suranibhau da?pati dad?se tata? // BrP_80.81 //
har?e?a procatur ubhau lubdhaka? vismayanvitam //* BrP_80.82 //
{da?pati ucatu?: }
gacchavas tridasasthanam ap???o 'si mahamate /
avayo? svargasopanam atithis tva? namo 'stu te // BrP_80.83 //
{brahmovaca: }
vimanavaram aru?hau tau d???va lubdhako 'pi sa? /
sadhanu? pajara? tyaktva k?tajalir abha?ata // BrP_80.84 //
{lubdhaka uvaca: }
na tyaktavyo mahabhagau deya? ki?cid ajanate /
aham atratithir manyo ni?k?ti? vaktum arhatha? // BrP_80.85 //
{da?pati ucatu?: }
gautami? gaccha bhadra? te tasya? papa? nivedaya /
tatraivaplavanat pak?a? sarvapapair vimok?yase // BrP_80.86 //
muktapapa? punas tatra ga?gayam avagahane /
asvamedhaphala? pu?ya? prapya pu?yo bhavi?yasi // BrP_80.87 //
saridvaraya? gautamya? brahmavi??visasa?bhuvi /
punar aplavanad eva tyaktva deha? malimasam // BrP_80.88 //
vimanavaram aru?ha? svarga? gantasy asa?sayam //* BrP_80.89 //
{brahmovaca: }
tac chrutva vacana? tabhya? tatha cakre sa lubdhaka? /
vimanavaram aru?ho divyarupadharo 'bhavat // BrP_80.90 //
divyamalyambaradhara? pujyamano 'psaroga?ai? /
kapotas ca kapoti ca t?tiyo lubdhakas tatha /
ga?gayas ca prabhave?a sarve vai divam akraman // BrP_80.91 //

tata? prabh?ti tat tirtha? kapotam iti visrutam /


tatra snana? ca dana? ca pit?pujanam eva ca // BrP_80.92 //
japayajadika? karma tad anantyaya kalpate //* BrP_80.93 //
{brahmovaca: }
karttikeya? para? tirtha? kaumaram iti visrutam /
yannamasrava?ad eva kulavan rupavan bhavet // BrP_81.1 //
nihate tarake daitye svasthe jate trivi??ape /
karttikeya? suta? jye??ha? pritya provaca parvati // BrP_81.2 //
yathasukha? bhu?k?va bhoga?s trailokye manasa? priyan /
mamajaya pritamana? pitus caiva prasadata? // BrP_81.3 //
evam ukta? sa vai matra visakho devatastriya? /
yathasukha? balad reme devapatnyo 'pi remire // BrP_81.4 //
tata? sa?bhujyamanasu devapatni?u narada /
nasaknuvan varayitu? karttikeya? divaukasa? // BrP_81.5 //
tato nivedayam asu? parvatyai putrakarma tat /
asak?d varyama?o 'pi matra devai? sa saktidh?k // BrP_81.6 //
naivasav akarod vakya? stri?v asaktas tu ?a?mukha? /
abhisapabhayad bhita parvati paryacintayat // BrP_81.7 //
putrasnehat tathaivesa devana? karyasiddhaye /
devapatnyas cira? rak?ya iti matva puna? puna? // BrP_81.8 //
yasya? tu ramate skanda? parvati tv api tad?si /
tadrupam atmana? k?tva vartayam asa parvati // BrP_81.9 //
indrasya varu?asyapi bharyam ahuya ?a?mukha? /
yavat pasyati tasya? tu mat?rupam apasyata // BrP_81.10 //
tam apasya namasyatha punar anyam athahvayat /
tasya? tu mat?rupa? sa prek?ya lajjam upeyivan // BrP_81.11 //
eva? bahvi?u tad rupa? d???va mat?maya? jagat /
iti sa?cintya ga?geyo vairagyam agamat tada // BrP_81.12 //
sa tu mat?k?ta? jatva prav?ttasya nivartanam /
nivaryas ced aha? bhogat ki?tu purva? pravartita? // BrP_81.13 //
tasman mat?k?ta? sarva? mama hasyaspada? tv iti /
lajjaya paraya yukto gautamim agamat tada // BrP_81.14 //
iya? ca mat?rupa me s??otu mama bha?itam /
ita? strinamadheya? yan mama mat?sama? matam // BrP_81.15 //
eva? jatva lokanatha? parvatya saha sa?kara? /
putra? nivarayam asa v?ttam ity abravid guru? // BrP_81.16 //
tata? surapati? prita? ki? dadamiti cintayan /
k?tajalipu?a? skanda? pitara? punar abravit // BrP_81.17 //
{skanda uvaca: }
senapati? surapatis tava putro 'ham ity api /
alam etena devesa ki? varai? surapujita // BrP_81.18 //
athava datukamo 'si lokana? hitakamyaya /
yace 'ha? natmana deva tad anujatum arhasi // BrP_81.19 //
mahapatakina? kecid gurudarabhigamina? /
atraplavanamatre?a dhautapapa bhavantu te // BrP_81.20 //
apnuvantuttama? jati? tiryaco 'pi suresvara /
kurupo rupasa?pattim atra snanad avapnuyat // BrP_81.21 //
{brahmovaca: }
evam astv iti ta? sa?bhu? pratyanandat suteritam /
tata? prabh?ti tat tirtha? karttikeyam iti srutam /
tatra snana? ca dana? ca sarvakratuphalapradam // BrP_81.22 //
{brahmovaca: }
yat khyata? k?ttikatirtha? karttikeyad anantaram /
tasya srava?amatre?a somapanaphala? labhet // BrP_82.1 //
pura tarakanasaya bhavareto 'pibat kavi? /
retogarbha? kavi? d???va ??ipatnyo 'sp?han mune // BrP_82.2 //
saptar?i?am ?tusnata? varjayitva tv arundhatim /
tasu garbha? samabhavat ?a?su stri?u tadagnita? // BrP_82.3 //
tapyamanas tu sobhi??ha ?tusnatas tu ta mune /
ki? kurma? kva nu gacchama? ki? k?tva suk?ta? bhavet // BrP_82.4 //

ity uktva ta mitho ga?ga? vyagra gatva vyapi?ayan /


tabhyas te ni?s?ta garbha? phenarupas tadambhasi // BrP_82.5 //
ambhasa tv ekata? prapta vayuna sarva eva hi /
ekarupas tada tabhya? ?a?mukha? samajayata // BrP_82.6 //
sravayitva tu tan garbhan ??ipatnyo g?han yayu? /
tasa? vik?tarupa?i d???va te ??ayo 'bruvan // BrP_82.7 //
gamyata? gamyata? sighra? svairi v?ttir na yujyate /
stri?am iti tato vatsa nirasta? patibhis tu ta? // BrP_82.8 //
tato du?kha? samavi??as tyakta? svapatibhis ca ?a? /
ta d???va narada? praha karttikeyo harodbhava? // BrP_82.9 //
ga?geyo 'gnibhavas ceti vikhyatas tarakantaka? /
ta? yantu na cirad eva prito bhoga? pradasyati // BrP_82.10 //
devar?er vacanad eva samabhyetya ca ?a?mukham /
k?ttika? svayam evaitad yathav?tta? nyavedayat // BrP_82.11 //
tabhyo vakya? k?ttikabhya? karttikeyo 'numanya ca /
gautami? yantu sarvas ca snatvapujya mahesvaram // BrP_82.12 //
e?yami caha? tatraiva yasyami suramandiram /
tathety uktva k?ttikas ca snatva ga?ga? ca gautamim // BrP_82.13 //
devesvara? ca sa?pujya karttikeyanusasanat /
devesvaraprasadena prayayu? suramandiram // BrP_82.14 //
tata? prabh?ti tat tirtha? k?ttikatirtham ucyate /
karttikya? k?ttikayoge tatra ya? snanam acaret // BrP_82.15 //
sarvakratuphala? prapya raja bhavati dharmika? /
tattirthasmara?a? vapi ya? karoti s??oti ca /
sarvapapavinirmukto dirgham ayur avapnuyat // BrP_82.16 //
{brahmovaca: }
dasasvamedhika? tirtha? tac ch??u?va mahamune /
yasya srava?amatre?a hayamedhaphala? labhet // BrP_83.1 //
visvakarmasuta? sriman visvarupo mahabala? /
tasyapi prathama? putras tatputro bhauvano vibhu? // BrP_83.2 //
purodha? kasyapas tasya sarvajanavisarada? /
tam ap?cchan mahabahur bhauvana? sarvabhauvana? // BrP_83.3 //
yak?ye 'ha? hayamedhais ca yugapad dasabhir mune /
ity ap?cchad guru? vipra? kva yak?yami suran iti // BrP_83.4 //
so 'vadad devayajana? tatra tatra n?pottama /
yatra yatra dvijasre??ha? pravartanta mahakratun // BrP_83.5 //
tatrabhavann ??iga?a artvijye makhama??ale /
yugapad dasamedhani prav?ttani purodhasa // BrP_83.6 //
pur?ata? nayayus tani d???va cintaparo n?pa? /
vihaya devayajana? punar anyatra tan kratun // BrP_83.7 //
upakramat tatha tatra vighnado?as tam ayayu? /
d???vapur?a?s tato yajan raja gurum abha?ata // BrP_83.8 //
{rajovaca: }
desado?at kalado?an mama do?at tavapi va /
pur?ata? napnuvanti sma dasamedhani vajina? // BrP_83.9 //
{brahmovaca: }
tatas ca du?khito raja kasyapena purodhasa /
gi?pater bhratara? jye??ha? gatva sa?vartam ucatu? // BrP_83.10 //
{kasyapabhauvanav ucatu?: }
bhagavan yugapat karya?y asvamedhani manada /
dasa sa?pur?ata? yanti ta? desa? ta? guru? vada // BrP_83.11 //
{brahmovaca: }
tato dhyatva ??isre??ha? sa?varto bhauvana? tada /
abravid gaccha brahma?a? guru? desa? vadi?yati // BrP_83.12 //
bhauvano 'pi mahapraja? kasyapena mahatmana /
agatya mam abravic ca guru? desadika? ca yat // BrP_83.13 //
tato 'ham abrava? putra bhauvana? kasyapa? tatha /
gautami? gaccha rajendra sa desa? kratupu?yavan // BrP_83.14 //
ayam eva guru? sre??ha? kasyapo vedaparaga? /
guror asya prasadena gautamyas ca prasadata? // BrP_83.15 //

ekena hayamedhena tatra snanena va puna? /


setsyanti tatra yajas ca dasamedhani vajina? // BrP_83.16 //
tac chrutva bhauvano raja gautamitiram abhyagat /
kasyapena sahayena hayamedhaya dik?ita? // BrP_83.17 //
tata? prav?tte yajese hayamedhe mahakratau /
sa?pur?e tu tada raja p?thivi? datum udyata? // BrP_83.18 //
tato 'ntarik?e vag uccair uvaca n?pasattamam /
pujayitva sthita? vipran ?tvijo 'tha sadaspatin // BrP_83.19 //
{akasavag uvaca: }
purodhase kasyapaya sasailavanakananam /
p?thivi? datukamena datta? sarva? tvaya n?pa // BrP_83.20 //
bhumidanasp?ha? tyaktva anna? dehi mahaphalam /
nannadanasama? pu?ya? tri?u loke?u vidyate // BrP_83.21 //
vise?atas tu ga?gaya? sraddhaya puline mune /
tvaya tu hayamedho 'ya? k?ta? sabahudak?i?a? /
k?tak?tyo 'si bhadra? te natra karya vicara?a // BrP_83.22 //
{brahmovaca: }
tathapi datukama? ta? mahi provaca bhauvanam //* BrP_83.23 //
{p?thivy uvaca: }
visvakarmaja sarvabhauma ma ma? dehi puna? puna? /
nimajje 'ha? salilasya madhye tasman na diyatam // BrP_83.24 //
{brahmovaca: }
tatas ca bhauvano bhita? ki? deyam iti cabravit /
punas covaca sa p?thvi bhauvana? brahma?air v?tam // BrP_83.25 //
{bhumy uvaca: }
tila gavo dhana? dhanya? yat ki?cid gautamita?e /
sarva? tad ak?aya? dana? ki? ma? bhauvana dasyasi // BrP_83.26 //
ga?gatira? samasritya grasam eka? dadati ya? /
tenaha? sakala datta ki? ma? bhauvana dasyasi // BrP_83.27 //
{brahmovaca: }
tad bhuvo vacana? srutva bhauvana? sarvabhauvana? /
tatheti matva viprebhyo hy anna? pradat suvistaram // BrP_83.28 //
tata? prabh?ti tat tirtha? dasasvamedhika? vidu? /
dasanam asvamedhana? phala? snanad avapyate // BrP_83.29 //
{brahmovaca: }
paisaca? tirtham apara? pujita? brahmavadibhi? /
tasya svarupa? vak?yami gautamya dak?i?e ta?e // BrP_84.1 //
girir brahmagire? parsve ajano nama narada /
tasmi saile munivara sapabhra??a varapsara // BrP_84.2 //
ajana nama tatrasid uttama?gena vanari /
kesari nama tadbharta adriketi tathapara // BrP_84.3 //
sapi kesari?o bharya sapabhra??a varapsara /
uttama?gena marjari sapy aste 'janaparvate // BrP_84.4 //
dak?i?ar?avam abhyagat kesari lokavisruta? /
etasminn antare 'gastyo 'jana? parvatam abhyagat // BrP_84.5 //
ajana cadrika caiva agastyam ??isattamam /
pujayam asatur ubhe yathanyaya? yathasukham // BrP_84.6 //
tata? prasanno bhagavan ahobhe vriyata? vara? /
te ahatur ubhe 'gastya? putrau dehi munisvara // BrP_84.7 //
sarvebhyo balinau sre??hau sarvalokopakarakau /
tathety uktva munisre??ho jagamasa? sa dak?i?am // BrP_84.8 //
tata? kadacit te kale ajana cadrika tatha /
gita? n?tya? ca hasya? ca kurvatyau girimurdhani // BrP_84.9 //
vayus ca nir?tis capi te d???va sasmitau surau /
kamakrantadhiyau cobhau tada satvaram iyatu? // BrP_84.10 //
bharye bhavetam ubhayor ava? devau varapradau /
te apy ucatur astv etad remate girimurdhani // BrP_84.11 //
ajanaya? tatha vayor hanuman samajayata /
adrikaya? ca nir?ter adrir nama pisacara? // BrP_84.12 //
punas te ahatur ubhe putrau jatau muner varat /

avayor vik?ta? rupam uttama?gena du?itam // BrP_84.13 //


sapac chacipates tatra yuvam ajatum arhatha? /
tata? provaca bhagavan vayus ca nir?tis tatha // BrP_84.14 //
gautamya? snanadanabhya? sapamok?o bhavi?yati /
ity uktva tav ubhau pritau tatraivantaradhiyatam // BrP_84.15 //
tato 'jana? samadaya adri? paisacamurtiman /
bhratur hanumata? prityai snapayam asa mataram // BrP_84.16 //
tathaiva hanuman ga?gam adayadrim atitvaran /
marjararupi?i? nitva gautamyas tiram aptavan // BrP_84.17 //
tata? prabh?ti tat tirtha? paisaca? cajana? tatha /
brahma?o girim asadya sarvakamaprada? subham // BrP_84.18 //
yojanana? tripacasan marjara? purvato bhavet /
marjarasa?jitat tasmad dhanumanta? v??akapim // BrP_84.19 //
phenasa?gamam akhyata? sarvakamaprada? subham /
tasya svarupa? vyu??is ca tatraiva procyate subha // BrP_84.20 //
{brahmovaca: }
k?udhatirtham iti khyata? s??u narada tanmana? /
kathyamana? mahapu?ya? sarvakamaprada? n??am // BrP_85.1 //
??ir asit pura ka?vas tapasvi vedavittama? /
paribhramann asrama?i k?udhaya paripi?ita? // BrP_85.2 //
gautamasyasrama? pu?ya? sam?ddha? cannavari?a /
atmana? ca k?udhayukta? sam?ddha? capi gautamam // BrP_85.3 //
vik?ya ka?vo 'tha vai?amya? vairagyam agamat tada /
gautamo 'pi dvijasre??ho hy aha? tapasi ni??hita? // BrP_85.4 //
samena yacayukta syat tasmad gautamavesmani /
na bhok?ye 'ha? k?udharto 'pi pi?ite 'pi kalevare // BrP_85.5 //
gaccheya? gautami? ga?gam arjayeya? ca sa?padam /
iti niscitya medhavi gatva ga?ga? ca pavanim // BrP_85.6 //
snatva sucir yatamana upavisya kusasane /
tu??ava gautami? ga?ga? k?udha? ca paramapadam // BrP_85.7 //
{ka?va uvaca: }
namo 'stu ga?ge paramartihari?i BrP_85.8a
nama? k?udhe sarvajanartikari?i BrP_85.8b
namo mahesanaja?odbhave subhe BrP_85.8c
namo maham?tyumukhad vinis?te BrP_85.8d
pu?yatmana? santarupe krodharupe duratmanam /
saridrupe?a sarve?a? tapapapapahari?i // BrP_85.9 //
k?udharupe?a sarve?a? tapapapaprade nama? /
nama? sreyaskari devi nama? papapratardini /
nama? santikari devi namo daridryanasini // BrP_85.10 //
{brahmovaca: }
ity eva? stuvatas tasya purastad abhavad dvayam /
eka? ga?ga? manohari hy apara? bhi?a?ak?ti /
puna? k?tajalir bhutva namask?tva dvijottama? // BrP_85.11 //
{ka?va uvaca: }
sarvama?galama?galye brahmi mahesvari subhe /
vai??avi tryambake devi godavari namo 'stu te // BrP_85.12 //
tryambakasya ja?odbhute gautamasyaghanasini /
saptadha sagara? yanti godavari namo 'stu te // BrP_85.13 //
sarvapapak?ta? pape dharmakamarthanasini /
du?khalobhamayi devi k?udhe tubhya? namo nama? // BrP_85.14 //
{brahmovaca: }
tat ka?vavacana? srutva suprite ahatur dvijam //* BrP_85.15 //
{ga?gak?udhe ucatu?: }
abhi??a? vada kalya?a varan varaya suvrata //* BrP_85.16 //
{brahmovaca: }
provaca pra?ato ga?ga? ka?va? k?udha? yathakramam //* BrP_85.17 //
{ka?va uvaca: }
dehi devi manojani kamani vibhava? mama /
ayur vitta? ca bhukti? ca mukti? ga?ge prayaccha me // BrP_85.18 //

{brahmovaca: }
ity uktva gautami? ga?ga? k?udha? caha dvijottama? //* BrP_85.19 //
{ka?va uvaca: }
mayi madva?saje capi k?udhe t???e daridri?i /
yahi papatare ruk?e na bhuyas tva? kadacana // BrP_85.20 //
anena stavena ye vai tva? stuvanti k?udhatura? /
te?a? daridryadu?khani na bhaveyur varo 'para? // BrP_85.21 //
asmi?s tirthe mahapu?ye snanadanajapadikam /
ye kurvanti nara bhaktya lak?mibhajo bhavantu te // BrP_85.22 //
yas tv ida? pa?hate stotra? tirthe va yadi va g?he /
tasya daridryadu?khebhyo na bhaya? syad varo 'para? // BrP_85.23 //
{brahmovaca: }
evam astv iti coktva te ka?va? yate svam alayam /
tata? prabh?ti tat tirtha? ka?va? ga?ga? k?udhabhidham /
sarvapapahara? vatsa pit??a? pritivardhanam // BrP_85.25 //
{brahmovaca: }
asti brahman mahatirtha? cakratirtham iti srutam /
tatra snanan naro bhaktya harer lokam avapnuyat // BrP_86.1 //
ekadasya? tu suklayam upo?ya p?thivipate /
ga?ikasa?game snatva prapnuyad ak?aya? padam // BrP_86.2 //
pura tatra yatha v?tta? tan me nigadata? s??u /
asid visvadharo nama vaisyo bahudhananvita? // BrP_86.3 //
uttare vayasi sre??has tasya putro 'bhavad ??e /
gu?avan rupasa?panno vilasi subhadarsana? // BrP_86.4 //
pra?ebhyo 'pi priya? putra? kale pacatvam agata? /
tatha d???va tu ta? putra? da?pati du?khapi?itau // BrP_86.5 //
kurvate sma tada tena sahaiva mara?e matim /
ha putra hanta kalena papena suduratmana // BrP_86.6 //
yauvane vartamano 'pi nito 'si gu?asagara /
avayos ca tathaiva tva? pra?ebhyo 'pi sudurlabha? // BrP_86.7 //
ittha? tu rudita? srutva da?patyo? karu?a? yama? /
tyaktva nijapura? tur?a? k?payavi??amanasa? // BrP_86.8 //
godavarya? subhe tire sthito dhyaya janardanam /
api svalpena kalena praja v?ddha? samantata? // BrP_86.9 //
iyata iti me p?thvi kathyata? kena purita /
na kascin mriyate jantur bharakranta vasu?dhara // BrP_86.10 //
tato devi gata tur?a? vasudha munisattama /
yatrasti surasa?yukta? sakra? parapura?jaya? /
d???va vasu?dharam indra? pra?ipatyedam abravit // BrP_86.11 //
{indra uvaca: }
kim agamanakarya? ta iti me p?thvi kathyatam //* BrP_86.12 //
{dharovaca: }
bhare?a guru?a sakra pi?itaha? vina vadham /
kara?a? pra??um ayata kim ida? kathyata? mama // BrP_86.13 //
{brahmovaca: }
iti srutva mahivakyam indro vacanam abravit //* BrP_86.14 //
{indra uvaca: }
kara?a? yadi nama syat tadani? jayate maya /
sura?a? hi patir yasmad aha? sarvasu medini // BrP_86.15 //
{brahmovaca: }
atha p?thvi tada vakya? srutva caha sacipatim /
yama adisyata? tarhi yatha sa?harate praja? // BrP_86.16 //
iti srutva vaco mahya adi??a? siddhaki?nara? /
yamasyanayane sighra? mahendre?a mahamune // BrP_86.17 //
tatas te satvara? yata? sarve vaivasvata? puram /
naivapasyan yama? tatra te siddha? saha ki?narai? /
tathagatya punar vegad vartta sakre nivedita // BrP_86.18 //
{siddhaki?nara ucu?: }
yamo yamapure natha asmabhir navalokita? /
mahatapi suyatnena vik?yama?a? samantata? // BrP_86.19 //

{brahmovaca: }
iti srutva vacas te?a? p???a? sakre?a vai tada /
savita sa pita tasya yama? kutrasta ity atha // BrP_86.20 //
{surya uvaca: }
sakra godavaritire k?tanto vartate 'dhuna /
cara?s tatra tapas tivra? na jane ki? nu kara?am // BrP_86.21 //
{brahmovaca: }
iti srutva vaco bhano? sakra? sa?kam upavisat //* BrP_86.22 //
{sakra uvaca: }
aho ka??a? mahaka??a? na??a me suranathata /
godavarya? tapa? kuryad yamo vai du??ace??ita? /
jigh?k?ur matpada? nuna? deva iti matir mama // BrP_86.23 //
{brahmovaca: }
ity uktva sahasendre?a ahutas capsaroga?a? //* BrP_86.24 //
{indra uvaca: }
ka bhavati?u kalasya sthitasya tapasi dvi?a? /
tapa?pra?asane sakta iti me sighram ucyatam // BrP_86.25 //
{brahmovaca: }
iti sakravaca? srutva noce kapi mahamune /
atha sakra? prakope?a pratyuvacapsaroga?am // BrP_86.26 //
{indra uvaca: }
uttara? nabravit ki?cid yamas tarhi vaya? svayam /
sajja bhavantu vibudha? sainyair ayantu ma ciram /
ghatayamo vaya? satru? tapasa svargakamukam // BrP_86.27 //
{brahmovaca: }
ity ukte sati devana? sena pradurbabhuva ha /
itindrah?daya? jatva hari?a lokadhari?a // BrP_86.28 //
pre?ita? cakri?a cakra? rak?a?aya yamasya hi /
cakra? yatrabhavat tatra cakratirtham anuttamam // BrP_86.29 //
athendra? menaka praha sa?kiteti vacas tada //* BrP_86.30 //
{menakovaca: }
kalavalokane nala? kacid asti suresvara /
mara?a? ca vara? deva bhavato na yamat puna? // BrP_86.31 //
rupayauvanamatteya? ga?ikayacana? prabho /
pre?a?a? tat prayacchai?a svamitva? manyate tvaya // BrP_86.32 //
{brahmovaca: }
iti srutva vacas tasya? sakra? suravaresvara? /
adidesabala? k?ama? satk?tya ga?ika? tatha // BrP_86.33 //
{sakra uvaca: }
ga?ike gaccha me karya? kuru sundari ma ciram /
k?tak?tyagata bhuyo vallabha me yatha saci // BrP_86.34 //
{brahmovaca: }
ity akar?ya vaca? sakrad utpatya ga?ika disa? /
k?a?ena yamasa?nidhyam ayata carurupi?i // BrP_86.35 //
yamantikam anuprapta dyotayanti diso dasa /
salila? lalita? bala jagau hindolaka?kalam // BrP_86.36 //
tatas cacala kalasya mano lola? calacalam /
athonmilya yamo netre kamapavakapurite // BrP_86.37 //
tasya? vyaparayam asa sreya?satrau mahamune /
tato viliya sa sadya? sarittvam agamat tada // BrP_86.38 //
gautamya? tu samagamya ga?ikaga?aki?karai? /
giyamana gata svarge tasya tirthaprabhavata? // BrP_86.39 //
gacchanti? ga?ika? d???va vimanastha? diva? prati /
vismaya? parama? prapta? kalas taralalocana? /
athadityena cagatya evam ukto yamas tada // BrP_86.40 //
{surya uvaca: }
kuru putra nija? karma prajana? tva? parik?ayam /
pasya vata? sada vanta? s?janta? vedhasa? praja? /
parya?anta? triloki? ma? vahanti? vasudha? praja? // BrP_86.41 //
{brahmovaca: }

iti srutva yamo vakya? pitur vacanam abravit //* BrP_86.42 //


{yama uvaca: }
etan na garhita? karma kuryam aham ida? dhruvam /
karma?y asmin mahakrure samade??u? na varhasi // BrP_86.43 //
iti srutva ca tad vakya? bhanur vacanam abravit /
ki? nama garhita? karma tava kartum ala? yama // BrP_86.44 //
ki? na d???a tvaya yanti ga?ika ga?aki?karai? /
giyamana diva? sadyo gautamitoyam apluta // BrP_86.45 //
tvaya catra tapas tivra? k?ta? putra sudu?karam /
naivanta? tasya pasyami tasmad gaccha nija? puram // BrP_86.46 //
ity uktva bhagavan bhanus tatra snatva gato divam /
yamo 'pi sa?game snatva tato nijapura? yayau // BrP_86.47 //
bhutahapi tata? sa?ka? tatyaja ca mahamune /
tatha d???va yama? yanta? cakre cakra? praya?akam // BrP_86.48 //
bhagavan yatra govindo vanamalavibhu?ita? /
iti ya? s??uyan martya? pa?hed vapi samahita? // BrP_86.49 //
apadas tasya nasyanti dirgham ayur avapnuyat //* BrP_86.50 //
{brahmovaca: }
ahalyasa?gama? ceha tirtha? trailokyapavanam /
s??u samya? munisre??ha tatra v?ttam ida? yatha // BrP_87.1 //
kautukenatimahata maya purva? munisvara /
s???a kanya bahuvidha rupavatyo gu?anvita? // BrP_87.2 //
tasam eka? sre??hatama? nirmame subhalak?a?am /
ta? bala? carusarva?gi? d???va rupagu?anvitam // BrP_87.3 //
ko vasya? po?a?e sakta iti me buddhir avisat /
na daityana? sura?a? ca na munina? tathaiva ca // BrP_87.4 //
nasty asya? po?a?e saktir iti me buddhir anvabhut /
gu?ajye??haya vipraya tapoyuktaya dhimate // BrP_87.5 //
sarvalak?a?ayuktaya vedaveda?gavedine /
gautamaya mahaprajam adada? po?a?aya tam // BrP_87.6 //
palayasva munisre??ha yavad apsyati yauvanam /
yauvanastha? puna? sadhvim anayetha mamantikam // BrP_87.7 //
evam uktva gautamaya prada? kanya? sumadhyamam /
tam adaya munisre??ha tapasa hatakalma?a? // BrP_87.8 //
ta? po?ayitva vidhivad ala?k?tya mamantikam /
nirvikaro munisre??ho hy ahalyam anayat tada // BrP_87.9 //
ta? d???va vibudha? sarve sakragnivaru?adaya? /
mama deya suresana ity ucus te p?thak p?thak // BrP_87.10 //
tathaiva munaya? sadhya danava yak?arak?asa? /
tan sarvan agatan d???va kanyartham atha sa?gatan // BrP_87.11 //
indrasya tu vise?e?a maha?s cabhut tada graha? /
gautamasya tu mahatmya? gambhirya? dhairyam eva ca // BrP_87.12 //
sm?tva suvismito bhutva mamaivam abhavat sudhi? /
deyeya? gautamayaiva nanyayogya subhanana // BrP_87.13 //
tasmaai eva tu ta? dasye tathapy evam acintayam /
sarve?a? ca matir dhairya? mathita? balayanaya // BrP_87.14 //
ahalyeti surai? prokta? maya ca ??ibhis tada /
devan ??i?s tada vik?ya maya tatroktam uccakai? // BrP_87.15 //
tasmai sa diyate subhrur ya? p?thivya? pradak?i?am /
k?tvopati??hate purva? na canyasmai puna? puna? // BrP_87.16 //
tata? sarve suraga?a? srutva vakya? mayeritam /
ahalyartha? sura jagmu? p?thivyas ca pradak?i?e // BrP_87.17 //
gate?u surasa?ghe?u gautamo 'pi munisvara /
prayatnam akarot ki?cid ahalyartham ima? tatha // BrP_87.18 //
etasminn antare brahman surabhi? sarvakamadhuk /
ardhaprasuta hy abhavat ta? dadarsa sa gautama? // BrP_87.19 //
tasya? pradak?i?a? cakre iyam urviti sa?smaran /
li?gasya ca suresasya pradak?i?am athakarot // BrP_87.20 //
tayo? pradak?i?a? k?tva gautamo munisattama? /
sarve?a? caiva devanam eka? capi pradak?i?am // BrP_87.21 //

naivabhavad bhuvo gantu? sa?jata? dvitaya? mama /


eva? niscitya sa munir mamantikam athabhyagat // BrP_87.22 //
namask?tvabravid vakya? gautamo ma? mahamati? /
kamalasana visvatman namas te 'stu puna? puna? // BrP_87.23 //
pradak?i?ik?ta brahman mayeya? vasudhakhila /
yad atra yukta? devesa janite tad bhavan svayam // BrP_87.24 //
maya tu dhyanayogena jatva gautamam abravam /
tavaiva diyate subhru? pradak?i?am ida? k?tam // BrP_87.25 //
dharma? janihi viprar?e durjeya? nigamair api /
ardhaprasuta surabhi? saptadvipavati mahi // BrP_87.26 //
k?ta pradak?i?a tasya? p?thivya? sa k?ta bhavet /
li?ga? pradak?i?ik?tya tad eva phalam apnuyat // BrP_87.27 //
tasmat sarvaprayatnena mune gautama suvrata /
tu??o 'ha? tava dhairye?a janena tapasa tatha // BrP_87.28 //
datteyam ??isardula kanya lokavara maya /
ity uktvaha? gautamaya ahalyam adada? mune // BrP_87.29 //
jate vivahe te deva? k?tvelaya? pradak?i?am /
sanai? sanair athagatya dad?su? sarva eva te // BrP_87.30 //
ta? gautamam ahalya? ca da?patya? pritivardhanam /
te cagatyatha pasyanto vismitas cabhavan sura? // BrP_87.31 //
atikrante vivahe tu sura? sarve diva? yayu? /
samatsara? sacibharta tam ik?ya ca diva? yayau // BrP_87.32 //
tata? pritamanas tasmai gautamaya mahatmane /
prada? brahmagiri? pu?ya? sarvakamaprada? subham // BrP_87.33 //
ahalyaya? munisre??ho reme tatra sa gautama? /
gautamasya katha? pu?ya? srutva sakras trivi??ape // BrP_87.34 //
tam asrama? ta? ca muni? tasya bharyam aninditam /
bhutva brahma?ave?e?a dra??um agac chatakratu? // BrP_87.35 //
sa d???va bhavana? tasya bharya? ca vibhava? tatha /
papiyasi? mati? k?tva ahalya? samudaik?ata // BrP_87.36 //
natmana? na para? desa? kala? sapad ??er bhayam /
na bubodha tada vatsa kamak???a? satakratu? // BrP_87.37 //
taddhyanaparamo nitya? surarajyena garvita? /
sa?tapta?ga? katha? kurya? praveso me katha? bhavet // BrP_87.38 //
eva? vasan viprarupo nantara? tv adhyagacchata /
sa kadacin mahapraja? k?tva paurvah?iki? kriyam // BrP_87.39 //
sahito gautama? si?yair nirgatas casramad bahi? /
asrama? gautami? vipran dhanyani vividhani ca // BrP_87.40 //
dra??u? gato munivara indras ta? samudaik?ata /
idam antaram ity uktva cakre karya? mana?priyam // BrP_87.41 //
rupa? k?tva gautamasya priyepsu? sa satakratu? /
ta? d???va carusarva?gim ahalya? vakyam abravit // BrP_87.42 //
{indra uvaca: }
ak???o 'ha? tava gu?ai rupa? sm?tva skhalatpada? /
iti bruvan hasan hastam adayanta? samavisat // BrP_87.43 //
na bubodha tv ahalya ta? jara? mene tu gautamam /
ramama?a yathasaukhya? pragac chi?yai? sa gautama? // BrP_87.44 //
agacchanta? nityam eva ahalya priyavadini /
pratiyati priya? vakti to?ayanti ca ta? gu?ai? // BrP_87.45 //
tam ad???va mahaprajo mene tan mahad adbhutam /
dvarasthita? munisre??ha? sarve pasyanti narada // BrP_87.46 //
agnihotrasya salaya rak?i?o g?hakarmi?a? /
ucur munivara? bhita gautama? vismayanvita? // BrP_87.47 //
{rak?i?a ucu?: }
bhagavan kim ida? citra? bahir antas ca d?syase /
priyayanta? pravi??o 'si tathaiva ca bahir bhavan /
aho tapa?prabhavo 'ya? nanarupadharo bhavan // BrP_87.48 //
{brahmovaca: }
tac chrutva vismitas tv anta? pravi??a? ko nu ti??hati /
priye ahalye bhavati ki? ma? na pratibha?ase /

ity ??er vacana? srutva ahalya jaram abravit // BrP_87.50 //


{ahalyovaca: }
ko bhavan munirupe?a papa? tva? k?tavan asi /
iti bruvati sayanad utthita satvara? bhayat // BrP_87.51 //
sa capi papak?c chakro bi?alo 'bhun muner bhayat /
trasta? ca vik?ta? d???va svapriya? du?ita? tada // BrP_87.52 //
uvaca sa muni? kopat kim ida? sahasa? k?tam /
iti bruvanta? bhartara? sapi novaca lajjita // BrP_87.53 //
anve?aya?s tu ta? jara? bi?ala? dad?se muni? /
ko bhavan iti ta? praha bhasmikurya? m??avadan // BrP_87.54 //
{indra uvaca: }
k?tajalipu?o bhutva caivam aha sacipati? /
sacibharta pura? bhetta tapodhana puru??uta? // BrP_87.55 //
mameda? papam apanna? satyam ukta? mayanagha /
mahadvigarhita? karma k?tavan asmy aha? mune // BrP_87.56 //
smarasayakanirbhinna- h?daya? ki? na kurvate /
brahman mayi mahapape k?amasva karu?anidhe // BrP_87.57 //
santa? k?taparadhe 'pi na rauk?ya? jatu kurvate /
nisamya tad vaco vipro harim aha ru?anvita? // BrP_87.58 //
{gautama uvaca: }
bhagabhaktya k?ta? papa? sahasrabhagavan bhava /
tam apy aha muni? kopat tva? ca su?kanadi bhava // BrP_87.59 //
tata? prasadayam asa kathayanti tadak?tim //* BrP_87.60 //
{ahalyovaca: }
manasapy anyapuru?a? papi??ha? kamayanti ya? /
ak?ayan yanti naraka?s tasa? sarve 'pi purvaja? // BrP_87.61 //
bhutva prasanno bhagavann avadharaya madvaca? /
tava rupe?a cagatya mam agat sak?i?as tv ime // BrP_87.62 //
tatheti rak?i?a? procur ahalya satyavadini /
dhyanenapi munir jatva santa? praha pativratam // BrP_87.63 //
{gautama uvaca: }
yada tu sa?gata bhadre gautamya saridisaya /
nadi bhutva puna rupa? prapsyase priyak?n mama // BrP_87.64 //
ity ??er vacana? srutva tatha cakre pativrata /
taya tu sa?gata devya ahalya gautamapriya // BrP_87.65 //
punas tad rupam abhavad yan maya nirmita? pura /
tata? k?tajalipu?a? surara? praha gautamam // BrP_87.66 //
{indra uvaca: }
ma? pahi munisardula papi??ha? g?ham agatam /
padayo? patita? d???va k?paya praha gautama? // BrP_87.67 //
{gautama uvaca: }
gautami? gaccha bhadra? te snana? kuru pura?dara /
k?a?an nirdhutapapas tva? sahasrak?o bhavi?yasi // BrP_87.68 //
ubhaya? vismayakara? d???avan asmi narada /
ahalyaya? punarbhava? sacibharta sahasrad?k // BrP_87.69 //
tata? prabh?ti tat tirtham ahalyasa?gama? subham /
indratirtham iti khyata? sarvakamaprada? n??am // BrP_87.70 //
{brahmovaca: }
tasmad apy apara? tirtha? janasthanam iti srutam /
caturyojanavistir?a? smara?an muktida? n??am // BrP_88.1 //
vaivasvatanvaye jato rajabhuj janaka? pura /
so 'pa?pates tu tanujam upayeme gu?ar?avam // BrP_88.2 //
dharmarthakamamok?a?a? janaka? janako n?pa? /
anurupagu?atvac ca tasya bharya gu?ar?ava // BrP_88.3 //
yajavalkyas ca viprendras tasya raja? purohita? /
tam ap?cchan n?pasre??ho yajavalkya? purohitam // BrP_88.4 //
{janaka uvaca: }
bhuktimukti ubhe sre??he nir?ite munisattamai? /
dasidasebhaturaga- rathadyair bhuktir uttama // BrP_88.5 //
ki?tv antavirasa bhuktir muktir eka niratyaya /

bhukter mukti? sre??hatama bhuktya mukti? katha? vrajet // BrP_88.6 //


sarvasa?gaparityagan muktiprapti? sudu?khata? /
tad bruhi dvijasardula sukhan mukti? katha? bhavet // BrP_88.7 //
{yajavalkya uvaca: }
apa?patis tava guru? svasura? priyak?t tatha /
ta? gatva p?ccha n?pate upadek?yati te hitam // BrP_88.8 //
yajavalkyas ca janako rajana? varu?a? tada /
gatva cocatur avyagrau muktimarga? yathakramam // BrP_88.9 //
{varu?a uvaca: }
dvidha tu sa?sthita mukti? karmadvare 'py akarma?i /
vede ca niscito marga? karma jyayo hy akarma?a? // BrP_88.10 //
sarva? ca karma?a baddha? puru?arthacatu??ayam /
akarma?aivapyata iti muktimargo m??ocyate // BrP_88.11 //
karma?a sarvadhanyani setsyanti n?pasattama /
tasmat sarvatmana karma kartavya? vaidika? n?bhi? // BrP_88.12 //
tena bhukti? ca mukti? ca prapnuvantiha manava? /
akarma?a? karma pu?ya? karma capy asrame?u ca // BrP_88.13 //
jatyasrita? ca rajendra tatrapi s??u dharmavit /
asrama?i ca catvari karmadvara?i manada // BrP_88.14 //
catur?am asrama?a? ca garhasthya? pu?yada? sm?tam /
tasmad bhuktis ca muktis ca bhavatiti matir mama // BrP_88.15 //
{brahmovaca: }
etac chrutva tu janako yajavalkyas ca buddhiman /
varu?a? pujayitva tu punar vacanam ucatu? // BrP_88.16 //
ko desa? ki? ca tirtha? syad bhuktimuktipradayakam /
tad vadasva surasre??ha sarvajo 'si namo 'stu te // BrP_88.17 //
{varu?a uvaca: }
p?thivya? bharata? var?a? da??aka? tatra pu?yadam /
tasmin k?etre k?ta? karma bhuktimuktiprada? n??am // BrP_88.18 //
tirthana? gautami ga?ga sre??ha muktiprada n??am /
tatra yajena danena bhogan muktim avapsyati // BrP_88.19 //
{brahmovaca: }
yajavalkyas ca janako vaca? srutva hy apa?pate? /
varu?ena hy anujatau svapuri? jagmatus tada // BrP_88.20 //
asvamedhadika? karma cakara janako n?pa? /
yajayam asa viprendro yajavalkyas ca ta? n?pam // BrP_88.21 //
ga?gatira? samasritya yajan muktim avapa ra? /
tatha janakarajano bahavas tatra karma?a // BrP_88.22 //
mukti? prapur mahabhaga gautamyas ca prasadata? /
tata? prabh?ti tat tirtha? janasthaneti visrutam // BrP_88.23 //
janakana? yajasado janasthana? prakirtitam /
caturyojanavistir?a? smara?at sarvapapanut // BrP_88.24 //
tatra snanena danena pit??a? tarpa?ena tu /
tirthasya smara?ad vapi gamanad bhaktisevanat // BrP_88.25 //
sarvan kaman avapnoti mukti? ca samavapnuyat //* BrP_88.26 //
{brahmovaca: }
aru?a varu?a caiva nadyau pu?yatare subhe /
tayos ca sa?gama? pu?yo ga?gaya? munisattama // BrP_89.1 //
tadutpatti? s??u?veha sarvapapavinasinim /
kasyapasya suto jye??ha adityo lokavisruta? // BrP_89.2 //
trailokyacak?us tik??a?su? saptasvo lokapujita? /
tasya patni u?a khyata tva??ri trailokyasundari // BrP_89.3 //
bhartu? pratapativratvam asahanti sumadhyama /
cintayam asa ki? k?tya? mama syad iti bhamini // BrP_89.4 //
tasya? putrau maharajau manur vaivasvato yama? /
yamuna ca nadi pu?ya s??u vismayakara?am // BrP_89.5 //
sakarod atmanas chayam atmarupe?a yatnata? /
tam abravit tatas co?a tva? ca matsad?si bhava // BrP_89.6 //
bhartara? tvam apatyani palayasva mamajaya /
yavad agamana? me syat patyus tavat priya bhava // BrP_89.7 //

nakhyatavya? tvaya kvapi apatyana? tatha priye /


tathety aha ca sa chaya nirjagama g?had u?a // BrP_89.8 //
ity uktva sa jagamasu santa? rupam abhipsati /
sa gatvo?a g?ha? tva??u? pitre sarva? nyavedayat /
tva??api cakita? praha ta? suta? sutavatsala? // BrP_89.9 //
{tva??ovaca: }
naitad yukta? bhart?matya yat svaire?a pravartanam /
apatyana? katha? v?ttir bhartur va savitus tava /
bibhemi bhadre si??o 'ha? bhartur geha? punar vraja // BrP_89.10 //
{brahmovaca: }
evam ukta tu pitra sa nety uktva vai puna? puna? /
uttara? ca kuror desa? jagama tapase tvara // BrP_89.11 //
tatra tepe tapas tivra? va?avarupadhari?i /
du?prek?a? ta? svaka? kanta? dhyayanti niscala u?a // BrP_89.12 //
etasminn antare tata chaya co?asvarupi?i /
patyau sa vartayam asa apatyany atha jajire // BrP_89.13 //
savar?is ca sanis caiva vi??ir ya du??akanyaka /
sa chaya vartayam asa vai?amye?aiva nityasa? // BrP_89.14 //
sve?v apatye?u co?aya yamas tatra cukopa ha /
vai?amye?atha vartanti? chaya? ta? matara? tada // BrP_89.15 //
ta?ayam asa padena dak?i?asapatir yama? /
putradaurjanyasa?k?obhac chaya vaivasvata? yamam // BrP_89.16 //
sasapa papa te pado visiryatu mamajaya /
visir?acara?o du?khad rudan pitaram abhyagat /
savitre ta? tu v?ttanta? nyavedayad ase?ata? // BrP_89.17 //
{yama uvaca: }
neya? mata surasre??ha yaya sapto 'ham id?sa? /
apatye?u viruddhe?u janani naiva kupyate // BrP_89.18 //
yad balyad abrava? ki?cid athava du?k?ta? k?tam /
naiva kupyati sa mata tasman neya? mamambika // BrP_89.19 //
yad apatyak?ta? ki?cit sadhv asadhu yatha tatha /
maty asya? sarvam apy etat tasman mateti giyate // BrP_89.20 //
pradhak?yantiva ma? tata nitya? pasyati cak?u?a /
vakty agnikalasad?sa vaca neya? madambika // BrP_89.21 //
{brahmovaca: }
tat putravacana? srutva savitacintayat tata? /
iya? chaya nasya mata u?a mata tu sanyata? // BrP_89.22 //
mama santim abhipsanti dese 'nyasmi?s taporata /
uttare ca kurau tva??ri va?avarupadhari?i // BrP_89.23 //
tatraste sa iti jatva jagameso divakara? /
yatra sa vartate kanta asvarupa? svaya? tada // BrP_89.24 //
ta? d???va va?avarupa? paryadhavad dhayak?ti? /
kamatura? haya? d???va srutva vai he?itasvanam // BrP_89.25 //
u?a pativratopeta patidhyanaparaya?a /
hayadhar?a?asa?bhita ko nv aya? cety ajanati // BrP_89.26 //
apalayat patau prapte dak?i?abhimukhi tvara /
ko nu me rak?ako 'tra syad ??ayo vathava sura? // BrP_89.27 //
dhavanti? ta? priyam asvam asvarupadhara? svayam /
paryadhavad yato yati u?a bhanus tatas tata? // BrP_89.28 //
smaragrahavase jata? ko dusce??a? na ce??ate /
bhagirathi? nadis canya vanany upavanani ca // BrP_89.29 //
narmada? catha vindhya? ca dak?i?abhimukhav ubhau /
atikramya bhayodvigna tva??ry abhyagac ca gautamim // BrP_89.30 //
tratara? santi munayo janasthana iti srutam /
??i?am asrama? sasva pravi??a gautami? tatha // BrP_89.31 //
anupraptas tatha casvo bhanus tadrupava?s tata? /
asva? nivarayam asur janastha munidaraka? /
tata? kopad ??i?s ta?s ca sasapo?apati? prabhu? // BrP_89.32 //
{bhanur uvaca: }
nivarayatha ma? yasmad va?a yuya? bhavi?yatha //* BrP_89.33 //

{brahmovaca: }
janad???ya tu munayo menire 'svam u?apatim /
stuvanto devadevesa? bhanu? ta? munayo muda // BrP_89.34 //
stuyamano muniga?air asva? bhanur athagamat /
va?avaya mukhe lagna? mukha? casvasvarupi?am // BrP_89.35 //
jatva tva??ri ca bhartara? mukhad virya? prasusruve /
tayor virye?a ga?gayam asvinau samajayatam // BrP_89.36 //
tatragacchan suraga?a? siddhas ca munayas tatha /
nadyo gavas tathau?adhyo deva jyotirga?as tatha // BrP_89.37 //
saptasvas ca ratha? pu?yo hy aru?o bhanusarathi? /
yamo manus ca varu?a? sanir vaivasvatas tatha // BrP_89.38 //
yamuna ca nadi pu?ya tapi caiva mahanadi /
tattadrupa? samasthaya nadyas ta vismayan mune // BrP_89.39 //
dra??u? te vismayavi??a ajagmu? svasuras tatha /
abhipraya? viditva tu svasura? bhanur abravit // BrP_89.40 //
{bhanur uvaca: }
u?aya? pritaye tva??a? kurvatyas tapa uttamam /
yantraru?ha? ca ma? k?tva chindhi teja?sy anekasa? /
yavat saukhya? bhaved asyas tavac chindhi prajapate // BrP_89.41 //
{brahmovaca: }
tathety uktva tatas tva??a somanathasya sa?nidhau /
tejasa? chedana? cakre prabhasa? tu tato vidu? // BrP_89.42 //
bhartra ca sa?gata yatra gautamyam asvarupi?i /
asvinor yatra cotpattir asvatirtha? tad ucyate // BrP_89.43 //
bhanutirtha? tad akhyata? tatha pacava?asrama? /
tapi ca yamuna caiva pitara? dra??um agate // BrP_89.44 //
aru?avaru?anadyor ga?gaya? sa?gama? subha? /
devana? tatra tirthanam agatana? p?thak p?thak // BrP_89.45 //
nava tri?i sahasra?i tirthani gu?avanti ca /
tatra snana? ca dana? ca sarvam ak?ayapu?yadam // BrP_89.46 //
smara?at pa?hanad vapi srava?ad api narada /
sarvapapavinirmukto dharmavan sa sukhi bhavet // BrP_89.47 //
{brahmovaca: }
garu?a? nama yat tirtha? sarvavighnaprasantidam /
tasya prabhava? vak?yami s??u narada yatnata? // BrP_90.1 //
ma?inaga iti tv asic che?aputro mahabala? /
garu?asya bhayad bhaktya to?ayam asa sa?karam // BrP_90.2 //
tata? prasanno bhagavan parame??hi mahesvara? /
tam uvaca mahanaga? vara? varaya pannaga // BrP_90.3 //
naga? praha prabho mahya? dehi me garu?abhayam /
tathety aha ca ta? sa?bhur garu?ad abhaya? bhavet // BrP_90.4 //
nirgato nirbhayo nago garu?ad aru?anujat /
k?irodasayi yatraste k?irar?avasamipata? // BrP_90.5 //
itas cetas ca carati nago 'sau sukhasitale /
garu?o 'pi ca yatraste ta? desam api yaty asau // BrP_90.6 //
garu?a? pannaga? d???va caranta? nirbhayena tu /
ta? g?hitva mahanaga? prak?ipat svasya vesmani // BrP_90.7 //
ta? baddhva garu?ai? pasair garu?o nagasattamam /
etasminn antare nandi provacesa? jagatprabhum // BrP_90.8 //
{nandikesvara uvaca: }
nuna? nago na cayati bhak?ito baddha eva va /
garu?ena suresana jivan nago na sa?vrajet // BrP_90.9 //
{brahmovaca: }
nandino vacana? srutva jatva sa?bhur athabravit //* BrP_90.10 //
{siva uvaca: }
garu?asya g?he nago baddhas ti??hati satvaram /
gatva ta? jagatam isa? vi??u? stuhi janardanam // BrP_90.11 //
baddha? naga? kasyapena madvakyad anaya svayam /
tat prabhor vacana? srutva nandi gatva sriya? patim // BrP_90.12 //
vyajapayat svaya? vakya? vi??u? lokaparaya?am /

naraya?a? pritamana garu?a? vakyam abravit // BrP_90.13 //


{vi??ur uvaca: }
vinatatmaja me vakyan nandine dehi pannagam /
kampamanas tad akar?ya nety uvaca viha?gama? /
vi??um apy abravit kopat supar?o nandino 'ntike // BrP_90.14 //
{garu?a uvaca: }
yad yat priyatama? ki?cid bh?tyebhya? prabhavi??ava? /
dasyanty anye bhavan naiva mayanita? hari?yati // BrP_90.15 //
pasya deva? trinayana? naga? mok?yati nandina /
mayopapadita? naga? tva? tu dasyasi nandine // BrP_90.16 //
tva? vahami sada svamin mama deya? sada tvaya /
mayopapadita? naga? vaktu? dehiti nocitam // BrP_90.17 //
sata? prabhu?a? neya? syad v?tti? sadv?ttikari?am /
santo dasyanti bh?tyebhyo madupattaharo bhavan // BrP_90.18 //
daitya jayasi sa?grame madbalenaiva kesava /
aha? mahabality eva? mudhaiva slaghate bhavan // BrP_90.19 //
{brahmovaca: }
garu?asyeti tad vakya? srutva cakragadadhara? /
vihasya nandina? parsve pasyadbhir lokapalakai? // BrP_90.20 //
idam aha mahabuddhir ma? samuhya k?so bhavan /
tvadbalad asuran sarva je?ye 'ha? khagasattama // BrP_90.21 //
ity uktva sripatir brahma santakopo 'bravid idam /
vaha?guli? karasyasu kani??ha? nandino 'ntike // BrP_90.22 //
garu?asya tato murdhni nyasyeda? punar abravit /
satya? ma? vahase nitya? pasya dharma? viha?gama // BrP_90.23 //
nyastaya? ca tato '?gulya? sira? kuk?au samavisat /
kuk?is ca cara?asyanta? pravisac cur?ito 'bhavat /
tata? k?tajalir dino vyathito lajjayanvita? // BrP_90.24 //
{garu?a uvaca: }
trahi trahi jagannatha bh?tya? mam aparadhinam /
tva? prabhu? sarvalokana? dharta dharyas tvam eva ca // BrP_90.25 //
aparadhasahasra?i k?amante prabhavi??ava? /
k?taparadhe 'pi jane mahati yasya vai k?pa // BrP_90.26 //
vadanti munaya? sarve tvam eva karu?akaram /
rak?asvarta? jaganmatar mam ambujanivasini /
kamale balaka? dinam arta? tanayavatsale // BrP_90.27 //
{brahmovaca: }
tata? k?panvita devi srir apy aha janardanam //* BrP_90.28 //
{kamalovaca: }
rak?a natha svaka? bh?tya? garu?a? vipada? gatam /
janardana uvaceda? nandina? sa?bhuvahanam // BrP_90.29 //
{vi??ur uvaca: }
naya naga? sagaru?a? sa?bhor antikam eva ca /
tatprasadac ca garu?o mahesvaranirik?ita? /
atmiya? ca puna rupa? garu?a? samavapsyati // BrP_90.30 //
{brahmovaca: }
tathety uktva ca v??abho nagena garu?ena ca /
sanai? sa sa?kara? gatva sarva? tasmai nyavedayat /
sa?karo 'pi garutmanta? provaca sasisekhara? // BrP_90.31 //
{siva uvaca: }
yahi ga?ga? mahabaho gautami? lokapavanim /
sarvakamaprada? santa? tam aplutya punar vapu? // BrP_90.32 //
prapsyase sarvakama?s ca satadhatha sahasradha /
sarvapapopatapta ye durdaivonmulitodyama? /
pra?ino 'bhi??ada te?a? sara?a? khaga gautami // BrP_90.33 //
{brahmovaca: }
tadvakya? pra?ato bhutva srutva tu garu?o 'bhyagat /
ga?gam aplutya garu?a? siva? vi??u? nanama sa? // BrP_90.34 //
tata? svar?amaya? pak?i vajradeho mahabala? /
vegi bhavan munisre??ha punar vi??um iyat sudhi? // BrP_90.35 //

tata? prabh?ti tat tirtha? garu?a? sarvakamadam /


tatra snanadi yat ki?cit karoti prayato nara? /
sarva? tad ak?aya? vatsa sivavi??upriyavaham // BrP_90.36 //
{brahmovaca: }
tato govardhana? tirtha? sarvapapapra?asanam /
pit??a? pu?yajanana? smara?ad api papanut // BrP_91.1 //
tasya prabhava e?a syan maya d???as tu narada /
brahma?a? kar?aka? kascij jabalir iti visruta? // BrP_91.2 //
na vimucaty ana?vahau madhya? yate 'pi bhaskare /
pratodena pratudati p???hato 'pi ca parsvayo? // BrP_91.3 //
tau gavav asrupur?ak?au d???va gau? kamadohini /
surabhir jagata? mata nandine sarvam abravit // BrP_91.4 //
sa capi vyathito bhutva sa?bhave tan nyavedayat /
sa?bhus ca v??abha? praha sarva? sidhyatu te vaca? // BrP_91.5 //
sivajasahito nandi gojata? sarvam aharat /
na??e?u go?u sarve?u svarge martye tatas tvara // BrP_91.6 //
mam avocan suraga?a vina gobhir na jivyate /
tan avoca? suran sarva sa?kara? yata yacata // BrP_91.7 //
tathaivesa? tu te sarve stutva karya? nyavedayan /
iso 'pi vibudhan aha janati v??abho mama // BrP_91.8 //
te v??a? procur amara dehi ga upakari?a? /
v??o 'pi vibudhan aha gosava? kriyata? kratu? // BrP_91.9 //
tata? prapsyatha ga? sarva ya divya yas ca manu?a? /
tata? pravartate yajo gosavo devanirmita? // BrP_91.10 //
gautamyas ca subhe parsve gavo vav?dhire tata? /
govardhana? tu tat tirtha? devana? pritivardhanam // BrP_91.11 //
tatra snana? munisre??ha gosahasraphalapradam /
ki?cid danadina yat syat phala? tat tu na vidmahe // BrP_91.12 //
{brahmovaca: }
papapra?asana? nama tirtha? papabhayapaham /
namadheya? pravak?yami s??u narada yatnata? // BrP_92.1 //
dh?tavrata iti khyato brahma?o lokavisruta? /
tasya bharya mahi nama taru?i lokasundari // BrP_92.2 //
tasya putra? suryanibha? sanajjata iti sruta? /
dh?tavrata? tathakar?an m?tyu? kalerito mune // BrP_92.3 //
tata? sa balavidhava balaputra surupi?i /
tratara? naiva pasyanti galavasramam abhyagat // BrP_92.4 //
tasmai putra? nivedyatha svairi?i papamohita /
sa babhrama bahun desan pu?skama kamacari?i // BrP_92.5 //
tatputro galavag?he vedaveda?gaparaga? /
jato 'pi mat?do?e?a vesyeritamatis tv abhut // BrP_92.6 //
janasthanam iti khyata? nanajatisamav?tam /
tatrasau pa?yave?e?a adhyaste ca mahi tatha // BrP_92.7 //
tatsuto 'pi bahun desan paribabhrama kamuka? /
so 'pi kalavasat tatra janasthane 'vasat tada // BrP_92.8 //
striyam aka?k?ate vesya? dh?tavratasuto dvija? /
mahi capi dhana? dat?n puru?an samapek?ate // BrP_92.9 //
mene na putram atmiya? sa capi na tu mataram /
tayo? samagamas casid vidhina mat?putrayo? // BrP_92.10 //
eva? bahutithe kale putre matari gacchati /
tayo? paraspara? jana? naivasin mat?putrayo? // BrP_92.11 //
eva? pravartamanasya pit?dharme?a sanmati? /
asit tasyapy asadv?tte? s??u narada citravat // BrP_92.12 //
svairasthitya vartamano neda? sa parihatavan /
brahmi? sa?dhyam anu??haya tad urdhva? tu dhanarjanam // BrP_92.13 //
vidyabalena vittani bahuny arjya dadaty asau /
tatha sa pratar utthaya ga?ga? gatva yathavidhi // BrP_92.14 //
saucadi snanasa?dhyadi sarva? karya? yathakramam /
k?tva tu brahma?an natva tato 'bhyeti svakarmasu // BrP_92.15 //
prata?kale gautami? tu yada yati virupavan /

ku??hasarva?gasithila? puyaso?itani?srava? // BrP_92.16 //


snatva tu gautami? ga?ga? yada yati surupadh?k /
santa? suryagnisad?so murtiman iva bhaskara? // BrP_92.17 //
etad rupadvaya? svasya naiva pasyati sa dvija? /
galavo yatra bhagava?s tapojanaparaya?a? // BrP_92.18 //
asritya gautami? devi? aste ca munibhir v?ta? /
brahma?o 'pi ca tatraiva nitya? tirtha? sametya ca // BrP_92.19 //
galava? ca namasyatha tato yati svamandiram /
ga?gaya? sevanat purva? sanajjatasya yad vapu? // BrP_92.20 //
snanasa?dhyottare kale punar yad api tad dvije /
ubhaya? tasya tad rupa? galavo nityam eva ca // BrP_92.21 //
d???va savismayo mene ki?cid asty atra kara?am /
eva? savismayo bhutva galava? praha ta? dvijam // BrP_92.22 //
gacchanta? tu namasyatha sanajjata? gurur g?ham /
ahuya yatnato dhiman k?paya vismayena ca // BrP_92.23 //
{galava uvaca: }
ko bhavan kva ca gantasi ki? karo?i kva bhok?yasi /
ki?nama tva? kva sayya te ka te bharya vadasva me // BrP_92.24 //
{brahmovaca: }
galavasya vaca? srutva brahma?o 'py aha ta? munim //* BrP_92.25 //
{brahma?a uvaca: }
sva? kathyate maya sarva? jatva karyavinir?ayam //* BrP_92.26 //
{brahmovaca: }
evam uktva galava? ta? sanajjato g?ha? yayau /
bhuktva ratrau taya samyak sayyam asadya bandhakim /
uvaca cakita? sm?tva galavasya tu yad vaca? // BrP_92.27 //
{brahma?a uvaca: }
tva? tu sarvagu?opeta bandhaky api pativrata /
avayo? sad?si pritir yavajjiva? pravartatam // BrP_92.28 //
tathapi ki?cit p?cchami ki?namni tva? kva va kulam /
ki? nu sthana? kva va bandhur mama sarva? nivedyatam // BrP_92.29 //
{bandhaky uvaca: }
dh?tavrata iti khyato brahma?o dik?ita? suci? /
tasya bharya mahi caha? matputro galavasrame // BrP_92.30 //
uts???o matiman bala? sanajjata iti sruta? /
aha? tu purvado?e?a tyaktva dharma? kulagatam /
svairi?i tv iha varte 'ha? viddhi ma? brahma?i? dvija // BrP_92.31 //
{brahmovaca: }
tasyas tad vacana? srutva marmaviddha ivabhavat /
papata sahasa bhumau vesya ta? vakyam abravit // BrP_92.32 //
{vesyovaca: }
ki? tu jata? dvijasre??ha kva ca pritir gata tava /
ki? tu vakya? maya cokta? tava cittavirodhak?t // BrP_92.33 //
atmanam atmanasvasya brahma?o vakyam abravit //* BrP_92.34 //
{brahma?a uvaca: }
dh?tavrata? pita vipras tatputro 'ha? sanadyata? /
mata mahi mama iya? mama daivad upagata // BrP_92.35 //
{brahmovaca: }
etac chrutva tasya vakya? sapy abhud atidu?khita /
tayos tu socato? pascat prabhate vimale ravau /
galava? munisardula? gatva vipro nyavedayat // BrP_92.36 //
{brahma?a uvaca: }
dh?tavratasuto brahma?s tvaya purva? tu palita? /
upanitas tvaya caiva mahi mata mama prabho // BrP_92.37 //
ki? karomi ca ki? k?tva ni?k?tir mama vai bhavet //* BrP_92.38 //
{brahmovaca: }
tad vipravacana? srutva galava? praha ma suca? /
taveda? dvividha? rupa? nitya? pasyamy apurvavat // BrP_92.39 //
tata? p???o 'si v?ttanta? sruta? jata? maya yatha /
yat k?tya? tava tat sarva? ga?gaya? pratyagat k?ayam // BrP_92.40 //

asya tirthasya mahatmyad asya devya? prasadata? /


puto 'si pratyaha? vatsa natra karya vicara?a // BrP_92.41 //
prabhate tava rupa?i sapapani tv aharnisam /
pasye 'ha? punar apy eva rupa? tava gu?ottamam // BrP_92.42 //
agacchanta? tv agoyukta? gacchanta? tvam anagasam /
pasyami nitya? tasmat tva? puto devya k?to 'dhuna // BrP_92.43 //
tasman na karya? te ki?cid avasi??a? bhavi?yati /
iya? ca mata te vipra jata ya caiva bandhaki // BrP_92.44 //
pascattapa? gatatyanta? niv?tta tv atha patakat /
bhutana? vi?aye pritir vatsa svabhaviki yata? // BrP_92.45 //
satsa?gato mahapu?yan niv?ttir daivato bhavet /
atyartham anutapteya? pragacaritapu?yata? // BrP_92.46 //
snana? k?tva catra tirthe tata? puta bhavi?yati /
tatha tau cakratur ubhau mataputrau ca narada // BrP_92.47 //
snanad babhuvatur ubhau gatapapav asa?sayam /
tata? prabh?ti tat tirtha? dhautapapa? pracak?ate // BrP_92.48 //
papapra?asana? nama galava? ceti visrutam /
mahapatakam alpa? va tatha yac copapatakam /
tat sarva? nasayed etad dhautapapa? supu?yadam // BrP_92.49 //
{brahmovaca: }
yatra dasarathi rama? sitaya sahito dvija /
pit?n sa?tarpayam asa pit?tirtha? tato vidu? // BrP_93.1 //
tatra snana? ca dana? ca pit??a? tarpa?a? tatha /
sarvam ak?ayatam eti natra karya vicara?a // BrP_93.2 //
yatra dasarathi ramo visvamitra? mahamunim /
pujayam asa rajendro munibhis tattvadarsibhi? // BrP_93.3 //
visvamitra? tu tat tirtham ??iju??a? supu?yadam /
tatsvarupa? ca vak?yami pa?hita? vedavadibhi? // BrP_93.4 //
anav???ir abhut purva? prajanam atibhi?a?a /
visvamitro mahapraja? sasi?yo gautamim agat // BrP_93.5 //
si?yan putra?s ca jaya? ca k?san d???va k?udhaturan /
vyathita? kausika? srima si?yan idam uvaca ha // BrP_93.6 //
{visvamitra uvaca: }
yatha katha?cid yat ki?cid yatra kvapi yatha tatha /
aniyata? ki?tu bhak?ya? bhojya? va ma vilambyatam /
idanim eva gantavyam anetavya? k?a?ena tu // BrP_93.7 //
{brahmovaca: }
??es tad vacanac chi?ya? k?udhitas tvaraya yayu? /
a?amana itas ceto m?ta? dad?sire sunam // BrP_93.8 //
tam adaya tvarayukta acaryaya nyavedayan /
so 'pi ta? bhadram ity uktva pratijagraha pa?ina // BrP_93.9 //
visasadhva? svama?sa? ca k?alayadhva? ca vari?a /
pacadhva? mantravac capi hutvagnau tu yathavidhi // BrP_93.10 //
devan ??in pit?n anya?s tarpayitvatithin gurun /
sarve bhok?yamahe se?am ity uvaca sa kausika? // BrP_93.11 //
visvamitravaca? srutva si?yas cakrus tathaiva tat /
pacyamane svama?se tu devaduto 'gnir abhyagat /
devana? sadane sarva? devebhyas tan nyavedayat // BrP_93.12 //
{agnir uvaca: }
devai? svama?sa? bhoktavyam apannam ??ikalpitam //* BrP_93.13 //
{brahmovaca: }
agnes tadvacanad indra? syeno bhutva vihayasi /
sthalim athaharat pur?a? ma?sena pihita? tada // BrP_93.14 //
tat karma d???va si?yas te ??e? syena? nyavedayan /
h?ta sthali munisre??ha syenenak?tabuddhina // BrP_93.15 //
tatas cukopa bhagava saptukamas tada harim /
tato jatva surapati? sthali? cakre madhuplutam // BrP_93.16 //
punar nivesayam asa ulkasv eva khago hari? /
madhuna tu samayukta? visvamitras cukopa ha /
sthali? vik?ya tata? kopad idam aha sa kausika? // BrP_93.17 //

{visvamitra uvaca: }
svama?sam eva no dehi tva? haram?tam uttamam /
no cet tva? bhasmasat kuryam indro bhitas tadabravit // BrP_93.18 //
{indra uvaca: }
madhu hutva yathanyaya? piba putrai? samanvita? /
kim anena svama?sena amedhyena mahamune // BrP_93.19 //
{brahmovaca: }
visvamitro 'pi nety aha bhuktenaikena ki? phalam /
praja? sarvas ca sidanti ki? tena madhuna hare // BrP_93.20 //
sarve?am am?ta? cet syad bhok?ye 'ham am?ta? suci /
athava devapitaro bhok?yantida? svama?sakam // BrP_93.21 //
pascad aha? tac ca ma?sa? bhok?ye nan?tam asti me /
tato bhita? sahasrak?o meghan ahuya tatk?a?at // BrP_93.22 //
vavar?a cam?ta? vari hy am?tenarpita? praja? /
pascat tad am?ta? pu?ya? haridatta? yathavidhi // BrP_93.23 //
tarpayitva suran adau tarpayitva jagattrayam /
vipra? sa?bhuktava si?yair visvamitra? svabharyaya // BrP_93.24 //
tata? prabh?ti tat tirtham akhyata? catipu?yadam /
yatragata? surapatir lokanam am?tarpa?am // BrP_93.25 //
sa?jata? ma?savarja? tu tat tirtha? pu?yada? n??am /
tatra snana? ca dana? ca sarvakratuphalapradam // BrP_93.26 //
tata? prabh?ti tat tirtha? visvamitram iti sm?tam /
madhutirtham athaindra? ca syena? parjanyam eva ca // BrP_93.27 //
{brahmovaca: }
svetatirtham iti khyata? trailokye visruta? subham /
tasya srava?amatre?a sarvapapai? pramucyate // BrP_94.1 //
sveto nama pura vipro gautamasya priya? sakha /
atithyapujanirato gautamitiram asrita? // BrP_94.2 //
manasa karma?a vaca sivabhaktiparaya?a? /
dhyayanta? ta? dvijasre??ha? pujayanta? sada sivam // BrP_94.3 //
pur?ayu?a? dvijavara? sivabhaktiparaya?am /
netu? duta? samajagmur dak?i?asapates tada // BrP_94.4 //
nasaknuvan g?ha? tasya prave??um api narada /
tada kale vyatikrante citrako m?tyum abravit // BrP_94.5 //
{citraka uvaca: }
ki? nayati k?i?ajivo m?tyo sveta? katha? tv iti /
nadyapy ayanti dutas te m?tyor naivocita? tu te // BrP_94.6 //
{brahmovaca: }
tatas ca kupito m?tyu? prayac chvetag?ha? svayam /
bahi?sthita?s tada pasyan m?tyur dutan bhayarditan /
provaca kim ida? duta m?tyum ucus ca dutaka? // BrP_94.7 //
{duta ucu?: }
sivena rak?ita? sveta? vaya? no vik?itu? k?ama? /
ye?a? prasanno girisas te?a? ka nama bhitaya? // BrP_94.8 //
{brahmovaca: }
pasapa?is tada m?tyu? pravisad yatra sa dvija? /
nasau vipro vijanati m?tyu? va yamaki?karan // BrP_94.9 //
siva? pujayate bhaktya svetasya tu samipata? /
m?tyu? pasadhara? d???va da??i provaca vismita? // BrP_94.10 //
{da??y uvaca: }
kim atra vik?ase m?tyo da??ina? m?tyur abravit //* BrP_94.11 //
{m?tyur uvaca: }
sveta? netum ihayatas tasmad vik?e dvijottamam //* BrP_94.12 //
{brahmovaca: }
tva? gacchety abravid da??i m?tyu? pasan athak?ipat /
svetaya munisardula tato da??i cukopa ha // BrP_94.13 //
sivadattena da??ena da??i m?tyum ata?ayat /
tata? pasadharo m?tyu? papata dhara?itale // BrP_94.14 //
tatas te satvara? duta hata? m?tyum avek?ya ca /
yamaya sarvam avadan vadha? m?tyos tu da??ina // BrP_94.15 //

tatas ca kupito dharmo yamo mahi?avahana? /


citragupta? bahubala? yamada??a? ca rak?akam // BrP_94.16 //
mahi?a? bhutavetalan adhivyadhi?s tathaiva ca /
ak?irogan kuk?irogan kar?asula? tathaiva ca // BrP_94.17 //
jvara? ca trividha? papa? naraka?i p?thak p?thak /
tvarantam iti tan uktva jagama tvarito yama? // BrP_94.18 //
etair anyai? pariv?to yatra sveto dvijottama? /
tam ayanta? yama? d???va nandi provaca sayudha? // BrP_94.19 //
vinayaka? tatha skanda? bhutanatha? tu da??inam /
tatra tad yuddham abhavat sarvalokabhayavaham // BrP_94.20 //
karttikeya? svaya? saktya bibheda yamaki?karan /
dak?i?asapati? capi nijaghana balanvitam // BrP_94.21 //
hatavasi??a yamyas te adityaya nyavedayan /
adityo 'pi surai? sardha? srutva tan mahad adbhutam // BrP_94.22 //
lokapalair anuv?to mamantikam upagamat /
aha? vi??us ca bhagavan indro 'gnir varu?as tatha // BrP_94.23 //
candradityav asvinau ca lokapala marudga?a? /
ete canye ca bahavo vaya? yata yamantikam // BrP_94.24 //
m?ta aste dak?i?eso ga?gatire balanvita? /
samudras ca nada naga nanabhutany anekasa? // BrP_94.25 //
tatrajagmu? suresana? dra??u? vaivasvata? yamam /
ta? d???va hatasainya? ca yama? deva bhayardita? /
k?tajalipu?a? sa?bhum ucu? sarve puna? puna? // BrP_94.26 //
{deva ucu?: }
bhaktipriyatva? te nitya? du??ahant?tvam eva ca /
adikartar namas tubhya? nilaka??ha namo 'stu te /
brahmapriya namas te 'stu devapriya namo 'stu te // BrP_94.27 //
sveta? dvija? bhaktam anayu?a? te BrP_94.28a
netu? yamadi? sakalo 'samartha? BrP_94.28b
sa?to?am apta? parama? samik?ya BrP_94.28c
bhaktapriyatva? tvayi natha satyam BrP_94.28d
ye tva? prapanna? sara?a? k?palu? BrP_94.29a
nala? k?tanto 'py anuvik?itu? tan BrP_94.29b
eva? viditva siva eva sarve BrP_94.29c
tvam eva bhaktya paraya bhajante BrP_94.29d
tvam eva jagata? natha ki? na smarasi sa?kara /
tva? vina ka? samartho 'tra vyavastha? kartum isvara? // BrP_94.30 //
{brahmovaca: }
eva? tu stuvata? te?a? purastad abhavac chiva? /
ki? dadamiti tan aha idam ucu? sura api // BrP_94.31 //
{deva ucu?: }
aya? vaivasvato dharmo niyanta sarvadehinam /
dharmadharmavyavasthaya? sthapito lokapalaka? // BrP_94.32 //
naya? vadham avapnoti naparadhi na papak?t /
vina tena jagaddhatur naiva ki?cid bhavi?yati // BrP_94.33 //
tasmaj jivaya devesa yama? sabalavahanam /
prarthana saphala natha mahatsu na v?tha bhavet // BrP_94.34 //
{brahmovaca: }
tata? provaca bhagava jivayeyam asa?sayam /
yama? yadi vaco me 'dya anumanyanti devata? // BrP_94.35 //
tata? procu? sura? sarve kurmo vakya? tvayoditam /
haribrahmadisahita? vase yasyakhila? jagat // BrP_94.36 //
tata? provaca bhagavan amaran samupagatan /
madbhakto na m?ti? yatu nety ucur amara? puna? // BrP_94.37 //
amara? syus tato deva sarvalokas caracara? /
amartyamartyabhedo 'ya? na syad deva jaganmaya // BrP_94.38 //
punar apy aha ta sa?bhu? s??vantu mama bha?itam /
madbhaktana? vai??avana? gautamim anusevatam // BrP_94.39 //
vaya? tu svamino nitya? na m?tyu? svamyam arhati /
varttapy e?a? na kartavya yamena tu kadacana // BrP_94.40 //

adhivyadhyadibhir jatu karyo nabhibhava? kvacit /


ye siva? sara?a? yatas te muktas tatk?a?ad api // BrP_94.41 //
sanugasya yamasyato namasya? sarva eva te /
tathety ucu? suraga?a devadeva? siva? prati // BrP_94.42 //
tatas ca bhagavan natho nandina? praha vahanam //* BrP_94.43 //
{siva uvaca: }
gautamya udakena tvam abhi?ica m?ta? yamam //* BrP_94.44 //
{brahmovaca: }
tato yamadaya? sarve abhi?iktas tu nandina /
utthitas ca sajivas te dak?i?asa? tato gata? // BrP_94.45 //
uttare gautamitire vi??vadya? sarvadaivata? /
sthita asan pujayanto devadeva? mahesvaram // BrP_94.46 //
tatrasann ayutany a??a sahasra?i caturdasa /
tatha ?a? ca sahasra?i puna? ?a? ca tathaiva ca // BrP_94.47 //
?a? dak?i?e tatha tire tirthanam ayutatrayam /
pu?yam akhyanam etad dhi svetatirthasya narada // BrP_94.48 //
yatrasau patito m?tyur m?tyutirtha? tad ucyate /
tasya srava?amatre?a sahasra? jivate sama? // BrP_94.49 //
tatra snana? ca dana? ca sarvapapapra?asanam /
srava?a? pa?hana? capi smara?a? ca malak?ayam /
karoti sarvalokana? bhuktimuktipradayakam // BrP_94.50 //
{brahmovaca: }
sukratirtham iti khyata? sarvasiddhikara? n??am /
sarvapapaprasamana? sarvavyadhivinasanam // BrP_95.1 //
a?giras ca bh?gus caiva ??i paramadharmikau /
tayo? putrau mahaprajau rupabuddhivilasinau // BrP_95.2 //
jiva? kavir iti khyatau matapitror vase ratau /
upanitau sutau d???va pitarav ucatur mitha? // BrP_95.3 //
{??i ucatu?: }
avayor eka evastu sasta nitya? ca putrayo? /
tasmad eka? sasita syat ti??hatv eko yathasukham // BrP_95.4 //
{brahmovaca: }
etac chrutva tata? sighram a?gira? praha bhargavam /
adhyapayi?ye sad?sa? sukha? ti??hatu bhargava? // BrP_95.5 //
etac chrutva ca?giraso vakya? bh?gukulodvaha? /
tatheti matva?girase sukra? tasmai nyavedayat // BrP_95.6 //
ubhav api sutau nityam adhyapayati vai p?thak /
vai?amyabuddhya tau balau cirac chukro 'bravid idam // BrP_95.7 //
{sukra uvaca: }
vai?amye?a guro ma? tvam adhyapayasi nityasa? /
guru?a? nedam ucita? vai?amya? putrasi?yayo? // BrP_95.8 //
vai?amye?a ca vartante mu?ha? si?ye?u desika? /
nai?a vi?amabuddhina? sa?khya papasya vidyate // BrP_95.9 //
acarya samyag jato 'si namasye 'ha? puna? puna? /
gaccheya? gurum anya? vai mam anujatum arhasi // BrP_95.10 //
gaccheya? pitara? brahman yady asau vi?amo bhavet /
tato vanyatra gacchami svamin p???o 'si gamyate // BrP_95.11 //
{brahmovaca: }
guru? b?haspati? d???va anujatas tv agat tata? /
avaptavidya? pitara? gaccheya? cety acintayat // BrP_95.12 //
tasmat kam anup?ccheyam utk???a? ko gurur bhavet /
iti smaran mahaprajam ap?cchad v?ddhagautamam // BrP_95.13 //
{sukra uvaca: }
ko guru? syan munisre??ha mama bruhi gurur bhavet /
traya?am api lokana? yo gurus ta? vrajamy aham // BrP_95.14 //
{brahmovaca: }
sa praha jagatam isa? sa?bhu? deva? jagadgurum /
kvaradhayami girisam ity ukta? praha gautama? // BrP_95.15 //
{gautama uvaca: }
gautamya? tu sucir bhutva stotrais to?aya sa?karam /

tatas tu??o jagannatha? sa te vidya? pradasyati // BrP_95.16 //


{brahmovaca: }
gautamasya tu tadvakyat pragad ga?ga? sa bhargava? /
snatva bhutva suci? samyak stuti? cakre sa balaka? // BrP_95.17 //
{sukra uvaca: }
balo 'ha? balabuddhis ca balacandradhara prabho /
naha? janami te ki?cit stuti? kartu? namo 'stu te // BrP_95.18 //
parityaktasya guru?a na mamasti suh?t sakha /
tva? prabhu? sarvabhavena jagannatha namo 'stu te // BrP_95.19 //
gurur gurumata? deva mahata? ca mahan asi /
aham alpataro balo jaganmaya namo 'stu te // BrP_95.20 //
vidyartha? hi suresana naha? vedmi bhavadgatim /
ma? tva? ca k?paya pasya lokasak?in namo 'stu te // BrP_95.21 //
{brahmovaca: }
eva? tu stuvatas tasya prasanno 'bhut suresvara? //* BrP_95.22 //
{siva uvaca: }
kama? varaya bhadra? te yac capi suradurlabham //* BrP_95.23 //
{brahmovaca: }
kavir apy aha devesa? k?tajalir udaradhi? //* BrP_95.24 //
{sukra uvaca: }
brahmadibhis ca ??ibhir ya vidya naiva gocara /
ta? vidya? natha yaci?ye tva? gurur mama daivatam // BrP_95.25 //
{brahmovaca: }
m?tasa?jivini? vidyam ajata? tridasair api /
ta? dattavan surasre??has tasmai sukraya yacate // BrP_95.26 //
itara laukiki vidya vaidiki canyagocara /
ki? puna? sa?kare tu??e vicaryam avasi?yate // BrP_95.27 //
sa tu labdhva mahavidya? prayat svapitara? gurum /
daityana? ca gurus casid vidyaya pujita? kavi? // BrP_95.28 //
tata? kadacit ta? vidya? kasmi?scit kara?antare /
kaco b?haspatisuto vidya? prapta? kaves tu tam // BrP_95.29 //
kacad b?haspatis capi tato deva? p?thak p?thak /
avapur mahati? vidya? yam ahur m?tajivinim // BrP_95.30 //
yatra sa kavina prapta vidyapujya mahesvaram /
gautamya uttare pare sukratirtha? tad ucyate // BrP_95.31 //
m?tasa?jivinitirtham ayurarogyavardhanam /
snana? dana? ca yat ki?cit sarvam ak?ayapu?yadam // BrP_95.32 //
{brahmovaca: }
indratirtham iti khyata? brahmahatyavinasanam /
smara?ad api papaugha- klesasa?ghavinasanam // BrP_96.1 //
pura v?travadhe v?tte brahmahatya tu narada /
sacipati? canugata ta? d???va bhitavad dhari? // BrP_96.2 //
indras tato v?trahanta itas cetas ca dhavati /
yatra yatra tv asau yati hatya sapindragamini // BrP_96.3 //
sa mahat sara avisya padmanalam upagamat /
tatrasau tantuvad bhutva vasa? cakre sacipati? // BrP_96.4 //
sarastire 'pi hatyasid divya? var?asahasrakam /
etasminn antare deva nirindra hy abhavan mune // BrP_96.5 //
mantrayam asur avyagra? katham indro bhaved iti /
tatraham avada? devan hatyasthana? prakalpya ca // BrP_96.6 //
indrasya pavanarthaya gautamyam abhi?icyatam /
yatrabhi?ikta? putatma punar indro bhavi?yati // BrP_96.7 //
tatha te niscaya? k?tva gautami? sighram agaman /
tatra snata? surapati? devas ca ??ayas tatha // BrP_96.8 //
abhi?ektukamas te sarve sacikanta? ca tasthire /
abhi?icyamanam indra? ta? prakopad gautamo 'bravit // BrP_96.9 //
{gautama uvaca: }
abhi?ek?yanti papi??ha? mahendra? gurutalpagam /
tan sarvan bhasmasat kurya? sighra? yantv asuraraya? // BrP_96.10 //
{brahmovaca: }

tad ??er vacana? srutva parih?tya ca gautamim /


narmadam agaman sarva indram adaya satvara? // BrP_96.11 //
uttare narmadatire abhi?ekaya tasthire /
abhi?ek?yama?am indra? ta? ma??avyo bhagavan ??i? // BrP_96.12 //
abravid bhasmasat kurya? yadi syad abhi?ecanam /
pujayam asur amara ma??avya? yuktibhi? stavai? // BrP_96.13 //
{deva ucu?: }
ayam indra? sahasrak?o yasmin dese 'bhi?icyate /
tatratidaru?a? vighna? mune samupajayate // BrP_96.14 //
tacchanti? kuru kalya?a prasida varado bhava /
malaniryatana? yasmin kurmas tasmin varan bahun // BrP_96.15 //
dese dasyamahe sarve tad anujatum arhasi /
yasmin dese surendrasya abhi?eko bhavi?yati // BrP_96.16 //
sa sarvakamada? pu?sa? dhanyav?k?aphalair yuta? /
nanav???ir na durbhik?a? bhaved atra kadacana // BrP_96.17 //
{brahmovaca: }
mene tato munisre??ho ma??avyo lokapujita? /
abhi?eka? k?tas tatra malaniryatana? tatha // BrP_96.18 //
devais tadokto munibhi? sa deso malavas tata? /
abhi?ikte surapatau jate ca vimale tada // BrP_96.19 //
aniya gautami? ga?ga? ta? pu?yayabhi?ecire /
suras ca ??ayas caiva aha? vi??us tathaiva ca // BrP_96.20 //
vasi??ho gautamas capi agastyo 'tris ca kasyapa? /
ete canye ca ??ayo deva yak?a? sapannaga? // BrP_96.21 //
snana? tatpu?yatoyena akurvann abhi?ecanam /
maya puna? sacibharta kama??alubhavena ca // BrP_96.22 //
vari?apy abhi?iktas ca tatra pu?yabhavan nadi /
sikta ceti ca tatrasit te ga?gaya? ca sa?gate // BrP_96.23 //
sa?gamau tatra vikhyatau sarvada munisevitau /
tata? prabh?ti tat tirtha? pu?yasa?gamam ucyate // BrP_96.24 //
siktaya? sa?game pu?yam aindra? tad abhidhiyate /
tatra sapta sahasra?i tirthany asa subhani ca // BrP_96.25 //
te?u snana? ca dana? ca vise?e?a tu sa?game /
sarva? tad ak?aya? vidyan natra karya vicara?a // BrP_96.26 //
yad etat pu?yam akhyana? ya? pa?hec ca s??oti va /
sarvapapai? sa mucyeta manovakkayakarmajai? // BrP_96.27 //
{brahmovaca: }
paulastya? tirtham akhyata? sarvasiddhiprada? n??am /
prabhava? tasya vak?yami bhra??arajyapradayakam // BrP_97.1 //
uttarasapati? purvam ?ddhisiddhisamanvita? /
pura la?kapatis casij jye??ho visravasa? suta? // BrP_97.2 //
tasyaite bhrataras casan balavanto 'mitaprabha? /
sapatna rava?as caiva kumbhakar?o vibhi?a?a? // BrP_97.3 //
te 'pi visravasa? putra rak?asya? rak?asas tu te /
maddattena vimanena dhanado bhrat?bhi? saha // BrP_97.4 //
mamantika? bhaktiyukto nityam eti tu yati ca /
rava?asya tu ya mata kupita sabravit sutan // BrP_97.5 //
{rava?amatovaca: }
mari?ye na ca jivi?ye putra vairupyakara?at /
devas ca danavas casan sapatna bhrataro mitha? // BrP_97.6 //
anyonyavadham ipsante jayaisvaryavasanuga? /
tadbhavanto na puru?a na sakta na jayai?i?a? /
sapatnya? yo 'numanyate tasya jivo nirarthaka? // BrP_97.7 //
{brahmovaca: }
tan mat?vacana? srutva bhrataras te trayo mune /
jagmus te tapase 'ra?ya? k?tavantas tapo mahat // BrP_97.8 //
matto varan avapus ca traya ete ca rak?asa? /
matulena maricena tatha matamahena tu // BrP_97.9 //
tanmat?vacanac capi tato la?kam ayacata /
rak?obhavan mat?do?ad bhratror vairam abhun mahat // BrP_97.10 //

tatas tad abhavad yuddha? devadanavayor iva /


yuddhe jitvagraja? santa? dhanada? bhratara? tatha // BrP_97.11 //
pu?paka? ca puri? la?ka? sarva? caiva vyapaharat /
rava?o gho?ayam asa trailokye sacaracare // BrP_97.12 //
yo dadyad asraya? bhratu? sa ca vadhyo bhaven mama /
bhratra nirasto vaisrava?o naiva prapasraya? kvacit /
pitamaha? pulastya? ta? gatva natvabravid vaca? // BrP_97.13 //
{dhanada uvaca: }
bhratra nirasto du??ena ki? karomi vadasva me /
asraya? sara?a? yat syad daiva? va tirtham eva ca // BrP_97.14 //
{brahmovaca: }
tat pautravacana? srutva pulastyo vakyam abravit //* BrP_97.15 //
{pulastya uvaca: }
gautami? gaccha putra tva? stuhi deva? mahesvaram /
tatra nasya pravesa? syad ga?gaya jalamadhyata? // BrP_97.16 //
siddhi? prapsyasi kalya?i? tatha kuru maya saha //* BrP_97.17 //
{brahmovaca: }
tathety uktva jagamasau sabharyo dhanadas tatha /
pitra matra ca v?ddhena pulastyena dhanesvara? // BrP_97.18 //
gatva tu gautami? ga?ga? suci? snatva yatavrata? /
tu??ava devadevesa? bhuktimuktiprada? sivam // BrP_97.19 //
{dhanada uvaca: }
svami tvam evasya caracarasya BrP_97.20a
visvasya sa?bho na paro 'sti kascit BrP_97.20b
tvam apy avajaya yadiha mohat BrP_97.20c
pragalbhate kopi sa socya eva BrP_97.20d
tvam a??amurtya sakala? bibhar?i BrP_97.21a
tvadajaya vartata eva sarvam BrP_97.21b
tathapi vedeti budho bhavanta? BrP_97.21c
na jatv avidvan mahima puratanam BrP_97.21d
malaprasuta? yad avocad amba BrP_97.22a
hasyat suto 'ya? tava deva sura? BrP_97.22b
tvatprek?itad ya? sa ca vighnarajo BrP_97.22c
jaje tv aho ce??itam isad???e? BrP_97.22d
asrupluta?gi girija samik?ya BrP_97.23a
viyuktada?patyam itisam uce BrP_97.23b
manobhavo 'bhun madano ratis ca BrP_97.23c
saubhagyapurvatvam avapa somat BrP_97.23d
{brahmovaca: }
ityadi stuvatas tasya purato 'bhut trilocana? /
vare?a cchandayam asa har?an novaca ki?cana // BrP_97.24 //
tu??i?bhute tu dhanade pulastye ca mahesvare /
puna? punar varasveti sive vadini har?ite // BrP_97.25 //
etasminn antare tatra vag uvacasariri?i /
praptavya? dhanapalatva? vadantida? mahesvaram // BrP_97.26 //
pulastyasya tu yac citta? pitur vaisrava?asya tu /
viditveva tada va?i subham artham udirayat // BrP_97.27 //
bhutavad bhavitavya? syad dasyamana? tu dattavat /
praptavya? praptavat tatra daivi vag abhavac chubha // BrP_97.28 //
prabhutasatru? paribhutadu?kha? BrP_97.29a
sa?pujya somesvaram apa li?gam BrP_97.29b
digisvaratva? dravi?aprabhutvam BrP_97.29c
aparadat?tvakalatraputran BrP_97.29d
ta? vaca? dhanada? srutva devadeva? trisulinam /
eva? bhavatu nameti dhanado vakyam abravit // BrP_97.30 //
tathaivastv iti deveso daivi? vacam amanyata /
pulastya? ca varai? pu?yais tatha visravasa? munim // BrP_97.31 //
dhanapala? ca deveso hy abhinandya yayau siva? /
tata? prabh?ti tat tirtha? paulastya? dhanada? vidu? // BrP_97.32 //
tatha vaisravasa? pu?ya? sarvakamaprada? subham /

te?u snanadi yat ki?cit tat sarva? bahupu?yadam // BrP_97.33 //


{brahmovaca: }
agnitirtham iti khyata? sarvakratuphalapradam /
sarvavighnopasamana? tattirthasya phala? s??u // BrP_98.1 //
jataveda iti khyato agner bhrata sa havyava? /
havya? vahanta? devana? gautamyas tira eva tu // BrP_98.2 //
??i?a? sattrasadane agner bhrataram uttamam /
bhratu? priya? tatha dak?a? madhur ditisuto bali // BrP_98.3 //
jaghana ??imukhye?u pasyatsu ca sure?v api /
havya? deva naiva capur m?te vai jatavedasi // BrP_98.4 //
m?te bhratari sa tv agni? priye vai jatavedasi /
kopena mahatavi??o ga?gam ambha? samavisat // BrP_98.5 //
ga?gambhasi samavi??e hy agnau devas ca manu?a? /
jivam utsarjayam asur agnijiva yato mata? // BrP_98.6 //
yatragnir jalam avi??as ta? desa? sarva eva te /
ajagmur vibudha? sarva ??aya? pitaras tatha // BrP_98.7 //
vinagnina na jivama? stuvanto 'gni? vise?ata? /
agni? jalagata? d???va priya? cocur divaukasa? // BrP_98.8 //
{deva ucu?: }
deva jivaya havyena kavyena ca pit??s tatha /
manu?an annapakena bijana? kledanena ca // BrP_98.9 //
{brahmovaca: }
agnir apy aha tan deva sakto yo me gato 'nuja? /
kriyama?e bhavatkarye ya gatir jatavedasa? // BrP_98.10 //
sa vapi syan mama sura notsahe karyasadhane /
karya? tu sarvatas tasya bhavata? jatavedasa? // BrP_98.11 //
ima? sthitim anuprapto na jane me katha? bhavet /
iha camutra ca vyaptau saktir apy atra no bhavet // BrP_98.12 //
athapi kriyama?e vai karye saiva gatir mama /
devas tam ucur bhavena sarve?a ??ayas tatha // BrP_98.13 //
ayu? karma?i ca pritir vyaptau saktis ca diyate /
prayajan anuyaja?s ca dasyamo havyavahana // BrP_98.14 //
devana? tva? mukha? sre??ham ahutya? prathamas tava /
tvaya datta? tu yad dravya? bhok?yama? surasattama // BrP_98.15 //
{brahmovaca: }
tatas tu??o 'bhavad vahnir devavakyad yathakramam /
iha camutra ca vyaptau havye va laukike tatha // BrP_98.16 //
sarvatra vahnir abhaya? samartho 'bhut surajaya /
jataveda b?hadbhanu? saptarcir nilalohita? // BrP_98.17 //
jalagarbha? samigarbho yajagarbha? sa ucyate /
jalad ak??ya vibudha abhi?icya vibhavasum // BrP_98.18 //
ubhayatra pade vasa? sarvago 'gnis tato 'bhavat /
yathagata? sura jagmur vahnitirtha? tad ucyate // BrP_98.19 //
tatra sapta satany asa?s tirthani gu?avanti ca /
te?u snana? ca dana? ca ya? karoti jitatmavan // BrP_98.20 //
asvamedhaphala? sagra? prapnoty avikala? subham /
devatirtha? ca tatraiva agneya? jatavedasam // BrP_98.21 //
agniprati??hita? li?ga? tatraste 'nekavar?avat /
taddevadarsanad eva sarvakratuphala? labhet // BrP_98.22 //
{brahmovaca: }
??apramocana? nama tirtha? vedavido vidu? /
tasya svarupa? vak?yami s??u narada tanmana? // BrP_99.1 //
asit p?thusrava nama priya? kak?ivata? suta? /
na darasa?graha? lebhe vairagyan nagnipujanam // BrP_99.2 //
kaniya?s tu samartho 'pi parivittibhayan mune /
nakarod darakarmadi naivagninam upasanam // BrP_99.3 //
tata? procu? pit?ga?a? putra? kak?ivata? subham /
jye??ha? caiva kani??ha? ca p?thak p?thag ida? vaca? // BrP_99.4 //
{pitara ucu?: }
??atrayapanodaya kriyata? darasa?graha? //* BrP_99.5 //

{brahmovaca: }
nety uvaca tato jye??ha? kim ??a? kena yujyate /
kaniya?s tu pit?n praha na yogyo darasa?graha? // BrP_99.6 //
jye??he sati mahapraja? parivittibhayad iti /
tav ubhau punar apy evam ucus te vai pitamaha? // BrP_99.7 //
{pitara ucu?: }
yatam ubhau gautami? tu pu?ya? kak?ivata? sutau /
kuruta? gautamisnana? sarvabhi??apradayakam // BrP_99.8 //
gacchata? gautami? ga?ga? lokatritayapavanim /
snana? ca tarpa?a? tasya? kuruta? sraddhayanvitau // BrP_99.9 //
d???avanamita dhyata gautami sarvakamada /
na desakalajatyadi- niyamo 'travagahane /
jye??ho 'n??as tato bhuyat parivittir na cetara? // BrP_99.10 //
{brahmovaca: }
tata? p?thusrava jye??ha? k?tva snana? satarpa?am /
traya?am api lokana? kak?ivato 'n??o 'bhavat // BrP_99.11 //
tata? prabh?ti tat tirtham ??amocanam ucyate /
srautasmarta-??ebhyas ca itarebhyas ca narada /
tatra snanena danena ??i mukta? sukhi bhavet // BrP_99.12 //
{brahmovaca: }
supar?asa?gama? nama kadravasa?gama? tatha /
mahesvaro yatra devo ga?gapulinam asrita? // BrP_100.1 //
agniku??a? ca tatraiva raudra? vai??avam eva ca /
saura? saumya? tatha brahma? kaumara? varu?a? tatha // BrP_100.2 //
apsara ca nadi yatra sa?gata ga?gaya tatha /
tattirthasmara?ad eva k?tak?tyo bhaven nara? // BrP_100.3 //
sarvapapaprasamana? s??u yatnena narada /
indre?a hi?sita? purva? valakhilya mahar?aya? /
dattardhatapasa? sarve procus te kasyapa? munim // BrP_100.4 //
{valakhilya ucu?: }
putram utpadayanena indradarpahara? subham /
tapaso 'rdha? tu dasyamas tathety aha munis tu tan // BrP_100.5 //
supar?aya? tato garbham adadhe sa prajapati? /
kadrva? caiva sanair brahman sarpa?a? sarpamatari // BrP_100.6 //
te garbhi?yav ubhe aha gantukama? prajapati? /
aparadho na ca kvapi karyo gamanam eva ca // BrP_100.7 //
anyatra gamanac chapo bhavi?yati na sa?saya? //* BrP_100.8 //
{brahmovaca: }
ity uktva sa yayau patnyau gate bhartari te ubhe /
tadaiva jagmatu? sattram ??i?a? bhavitatmanam // BrP_100.9 //
brahmav?ndasamakir?a? ga?gatirasamasritam /
unmatte te ubhe nitya? vaya?sa?pattigarvite // BrP_100.10 //
nivaryama?e bahuso munibhis tattvadarsibhi? /
vikurvatyau tatra sattre samani ca havi??i ca // BrP_100.11 //
yo?ita? durvilasita? ka? sa?varitum isvara? /
te d???va cuk?ubhur vipra apamargarate ubhe // BrP_100.12 //
apamargasthite yasmad apage hi bhavi?yatha? /
supar?a caiva kadrus ca nadyau te sa?babhuvatu? // BrP_100.13 //
sa kadacid g?ha? prayat kasyapo 'tha prajapati? /
??ibhyas tatra v?ttanta? sapa? tabhya? savistaram // BrP_100.14 //
srutva tu vismayavi??a? ki? karomity acintayat /
??ibhya? kathayam asa valakhilya iti sruta? // BrP_100.15 //
ta ucu? kasyapa? vipra? gatva ga?ga? tu gautamim /
tatra stuhi mahesana? punar bharye bhavi?yata? // BrP_100.16 //
brahmahatyabhayad eva yatra devo mahesvara? /
ga?gamadhye sada hy aste madhyamesvarasa?jaya // BrP_100.17 //
tathety uktva kasyapo 'pi snatva ga?ga? jitavrata? /
tu??ava stavanai? pu?yair devadeva? mahesvaram // BrP_100.18 //
{kasyapa uvaca: }
lokatrayaikadhipater na yasya BrP_100.19a

kutrapi vastuny abhimanalesa? BrP_100.19b


sa siddhanatho 'khilavisvakarta BrP_100.19c
bharta sivaya bhavatu prasanna? BrP_100.19d
tapatrayo??adyutitapitanam BrP_100.20a
itas tato vai paridhavata? ca BrP_100.20b
sariri?a? sthavaraja?gamana? BrP_100.20c
tvam eva du?khavyapanodadak?a? BrP_100.20d
sattvadiyogas trividho 'pi yasya BrP_100.21a
sakradibhir vaktum asakya eva BrP_100.21b
vicitrav?tti? paricintya soma? BrP_100.21c
sukhi sada danaparo vare?ya? BrP_100.21d
{brahmovaca: }
ityadistutibhir deva? stuto gauripati? siva? /
prasanno hy adadac cha?bhu? kasyapaya varan bahun // BrP_100.22 //
bharyarthina? tu ta? praha syata? bharye ubhe tu te /
nadisvarupe patnyau ye ga?ga? prapya saridvaram // BrP_100.23 //
tatsa?gamanamatre?a tabhya? bhuyat svaka? vapu? /
te garbhi?yau punar jate ga?gayas ca prasadata? // BrP_100.24 //
tata? prajapati? prito bharye prapya mahamana? /
ahvayam asa tan vipran gautamitiram asritan // BrP_100.25 //
simantonnayana? cakre tabhya? prita? prajapati? /
brahma?an pujayam asa vidhid???ena karma?a // BrP_100.26 //
bhuktavatsv atha vipre?u kasyapasyatha mandire /
bhart?samipopavi??a kadrur vipran nirik?ya ca // BrP_100.27 //
tata? kadrur ??in ak??a prahasat te ca cuk?ubhu? /
yenak??a hasita pape bhajyata? te 'k?i papavat // BrP_100.28 //
ka?abhavat tata? kadru? sarpamateti yocyate /
tata? prasadayam asa kasyapo bhagavan ??in // BrP_100.29 //
tata? prasannas te procur gautami sarita? vara /
aparadhasahasrebhyo rak?i?yati ca sevanat // BrP_100.30 //
bharyanvitas tatha cakre kasyapo munisattama? /
tata? prabh?ti tat tirtham ubhayo? sa?gama? vidu? /
sarvapapaprasamana? sarvakratuphalapradam // BrP_100.31 //
{brahmovaca: }
pururavasam akhyata? tirtha? vedavido vidu? /
smara?ad eva papana? nasana? ki? tu darsanat // BrP_101.1 //
pururava brahmasada? prapya tatra sarasvatim /
yad?cchaya devanadi? hasanti? brahma?o 'ntike /
ta? d???va rupasa?pannam urvasi? praha bhupati? // BrP_101.2 //
{rajovaca: }
keya? rupavati sadhvi sthiteya? brahma?o 'ntike /
sarvasam uttama yo?id dipayanti sabham imam // BrP_101.3 //
{brahmovaca: }
urvasi praha rajanam iya? devanadi subha /
sarasvati brahmasuta nityam eti ca yati ca /
tac chrutva vismito raja anayema? mamantikam // BrP_101.4 //
{brahmovaca: }
urvasi punar apy aha rajana? bhuridak?i?am //* BrP_101.5 //
{urvasy uvaca: }
aniyate maharaja tasya? sarva? nivedya ca //* BrP_101.6 //
{brahmovaca: }
tatas ta? prahi?ot tatra raja pritya tadorvasim /
sa gatva rajavacana? nyavedayad athorvasi // BrP_101.7 //
sarasvaty api tan mene urvasya yan niveditam /
sa tatheti pratijaya prayad yatra pururava? // BrP_101.8 //
sarasvatyas tatas tire sa reme bahula? sama? /
sarasvan abhavat putro yasya putro b?hadratha? // BrP_101.9 //
ta? gacchanti? n?pag?ha? nityam eva sarasvatim /
sarasvanta? tato lak?ma jatvanye?u tatha k?tam // BrP_101.10 //
tasyai dadav aha? sapa? bhuya iti mahanadi /

macchapabhita vagisa pragad devi? ca gautamim // BrP_101.11 //


kama??alubhava? puta? matara? lokapavanim /
tapatrayopasamanim aihikamu?mikapradam // BrP_101.12 //
sa gatva gautami? devi? praha macchapam adita? /
ga?gapi mam uvaceda? visapa? kartum arhasi // BrP_101.13 //
na yukta? yat sarasvatya? sapa? tva? dattavan asi /
stri?am e?a svabhavo vai pu?skama yo?ito yata? // BrP_101.14 //
svabhavacapala brahman yo?ita? sakala api /
tva? katha? tu na jani?e jagatsra??ambujasana // BrP_101.15 //
vi?ambayati ka? va na kamo vapi svabhavata? /
tato visapam avada? d?syapi syat sarasvati // BrP_101.16 //
tasmac chapan nadi martye d?syad?sya sarasvati /
yatrai?a sa?gata devi ga?gaya? sapavihvala // BrP_101.17 //
tatra prayan n?pavaro dharmika? sa pururava? /
tapas taptva samaradhya deva? siddhesvara? haram // BrP_101.18 //
sarvan kaman athavapa ga?gayas ca prasadata? /
tata? prabh?ti tat tirtha? pururavasam ucyate // BrP_101.19 //
sarasvatisa?gama? ca brahmatirtha? tad ucyate /
siddhesvaro yatra deva? sarvakamaprada? tu tat // BrP_101.20 //
{brahmovaca: }
savitri caiva gayatri sraddha medha sarasvati /
etani paca tirthani pu?yani munayo vidu? // BrP_102.1 //
tatra snatva tu pitva tu mucyate sarvakalma?at /
savitri caiva gayatri sraddha medha sarasvati // BrP_102.2 //
eta mama suta jye??ha dharmasa?sthanahetava? /
sarvasam uttama? ka?cin nirmame lokasundarim // BrP_102.3 //
ta? d???va vik?ta buddhir mamasin munisattama /
g?hyama?a maya bala sa ma? d???va palayita // BrP_102.4 //
m?gibhuta tu sa bala m?go 'ham abhava? tada /
m?gavyadho 'bhavac cha?bhur dharmasa?rak?a?aya ca // BrP_102.5 //
ta madbhita? paca suta ga?gam iyur mahanadim /
tato mahesvara? prayad dharmasa?rak?a?aya sa? // BrP_102.6 //
dhanur g?hitva sasaram iso 'pi m?garupi?am /
mam uvaca vadhi?ye tva? m?gavyadhas tada hara? // BrP_102.7 //
tatkarma?o niv?tto 'ha? prada? kanya? vivasvate /
savitryadya? paca suta nadirupe?a sa?gata? // BrP_102.8 //
ta agata? punas capi svarga? loka? mamantikam /
yatra ta? sa?gata devya paca tirthani narada // BrP_102.9 //
sa?gatani ca pu?yani paca nadya? sarasvati /
te?u snana? tatha dana? yat ki?cit kurute nara? // BrP_102.10 //
sarvakamaprada? tat syan nai?karmyan muktida? sm?tam /
tatrabhavan m?gavyadha? tirtha? sarvarthada? n??am /
svargamok?aphala? canyad brahmatirthaphala? sm?tam // BrP_102.11 //
{brahmovaca: }
samitirtham iti khyata? sarvapapopasantidam /
tasyakhyana? pravak?yami s??u yatnena narada // BrP_103.1 //
asit priyavrato nama k?atriyo jayata? vara? /
gautamya dak?i?e tire dik?a? cakre purodhasa // BrP_103.2 //
hayamedha upakrante ?tvigbhir ??ibhir v?te /
tasya rajo mahabahor vasi??has tu purohita? // BrP_103.3 //
tadyajava?am agamad danavo 'tha hira?yaka? /
ta? danavam abhiprek?ya devas tv indrapurogama? // BrP_103.4 //
bhita? kecid diva? jagmur havyava? samim avisat /
asvattha? vi??ur agamad bhanur arka? va?a? siva? // BrP_103.5 //
soma? palasam agamad ga?gambho havyavahana? /
asvinau tu haya? g?hya vayaso 'bhud yama? svayam // BrP_103.6 //
etasminn antare tatra vasi??ho bhagavan ??i? /
ya??im adaya daiteyan nyavarayad athajaya // BrP_103.7 //
tata? prav?tta? punar eva yajo BrP_103.8a
daityo gata? svena balena yukta? BrP_103.8b

imani tirthani tata? subhani BrP_103.8c


dasasvamedhasya phalani dadyu? BrP_103.8d
prathama? tu samitirtha? dvitiya? vai??ava? vidu? /
arka? saiva? ca saumya? ca vasi??ha? sarvakamadam // BrP_103.9 //
devas ca ??aya? sarve niv?tte makhavistare /
tu??a? procur vasi??ha? ta? yajamana? priyavratam // BrP_103.10 //
ta?s ca v?k?a?s ta? ca ga?ga? muda yukta? puna? puna? /
hayamedhasya ni?pattyai ete yata itas tata? // BrP_103.11 //
hayamedhaphala? dadyus tirthanity avadan sura? /
tasmat snanena danena te?u tirthe?u narada /
hayamedhaphala? pu?ya? prapnoti na m??a vaca? // BrP_103.12 //
{brahmovaca: }
visvamitra? hariscandra? suna?sepa? ca rohitam /
varu?a? brahmam agneyam aindram aindavam aisvaram // BrP_104.1 //
maitra? ca vai??ava? caiva yamyam asvinam ausanam /
ete?a? pu?yatirthana? namadheya? s??u?va me // BrP_104.2 //
hariscandra iti tv asid ik?vakuprabhavo n?pa? /
tasya g?he muni praptau narada? parvatas tatha /
k?tvatithya? tayo? samyag ghariscandro 'bravid ??i // BrP_104.3 //
{hariscandra uvaca: }
putrartha? klisyate loka? ki? putre?a bhavi?yati /
jani vapy athavajani uttamo madhyamo 'thava /
eta? me sa?saya? nitya? brutam ??ivarav ubhau // BrP_104.4 //
{brahmovaca: }
tav ucatur hariscandra? parvato naradas tatha //* BrP_104.5 //
{naradaparvatav ucatu?: }
ekadha dasadha raja satadha ca sahasradha /
uttara? vidyate samyak tathapy etad udiryate // BrP_104.6 //
naputrasya paro loko vidyate n?pasattama /
jate putre pita snana? ya? karoti janadhipa // BrP_104.7 //
dasanam asvamedhanam abhi?ekaphala? labhet /
atmaprati??ha putrat syaj jayate camarottama? // BrP_104.8 //
am?tenamara deva? putre?a brahma?adaya? /
tri??an mocayet putra? pitara? ca pitamahan // BrP_104.9 //
ki? tu mula? kim u jala? ki? tu smasru?i ki? tapa? /
vina putre?a rajendra svargo mukti? sutat sm?ta? // BrP_104.10 //
putra eva paro loko dharma? kamo 'rtha eva ca /
putro mukti? para? jyotis taraka? sarvadehinam // BrP_104.11 //
vina putre?a rajendra svargamok?au sudurlabhau /
putra eva paro loke dharmakamarthasiddhaye // BrP_104.12 //
vina putre?a yad datta? vina putre?a yad dhutam /
vina putre?a yaj janma vyartha? tad avabhati me // BrP_104.13 //
tasmat putrasama? ki?cit kamya? nasti jagattraye /
tac chrutva vismayava?s tav uvaca n?pa? puna? // BrP_104.14 //
{hariscandra uvaca: }
katha? me syat suto bruta? yatra kvapi yathatatham /
yena kenapy upayena k?tva ki?cit tu pauru?am /
mantre?a yagadanabhyam utpadyo 'sau suto maya // BrP_104.15 //
{brahmovaca: }
tav ucatur n?pasre??ha? hariscandra? sutarthinam /
dhyatva k?a?a? tatha samyag gautami? yahi manada // BrP_104.16 //
tatrapa?patir utk???a? dadati manasipsitam /
varu?a? sarvadata vai munibhi? parikirtita? // BrP_104.17 //
sa tu prita? sanai? kale tava putra? pradasyati /
etac chrutva n?pasre??ho munivakya? tathakarot // BrP_104.18 //
to?ayam asa varu?a? gautamitiram asrita? /
tatas ca tu??o varu?o hariscandram uvaca ha // BrP_104.19 //
{varu?a uvaca: }
putra? dasyami te raja?l lokatrayavibhu?a?am /
yadi yak?yasi tenaiva tava putro bhaved dhruvam // BrP_104.20 //

{brahmovaca: }
hariscandro 'pi varu?a? yak?ye tenety avocata /
tato gatva hariscandras caru? k?tva tu varu?am // BrP_104.21 //
bharyayai n?pati? pradat tato jata? suto n?pat /
jate putre apam isa? provaca vadata? vara? // BrP_104.22 //
{varu?a uvaca: }
adyaiva putro ya??avya? smarase vacana? pura //* BrP_104.23 //
{brahmovaca: }
hariscandro 'pi varu?a? provaceda? kramagatam //* BrP_104.24 //
{hariscandra uvaca: }
nirdaso medhyata? yati pasur yak?ye tato hy aham //* BrP_104.25 //
{brahmovaca: }
tac chrutva vacana? rajo varu?o 'gat svam alayam /
nirdase punar abhyetya yajasvety aha ta? n?pam // BrP_104.26 //
rajapi varu?a? praha nirdanto ni?phala? pasu? /
pasor dante?u jate?u ehi gacchadhunappate // BrP_104.27 //
tac chrutva rajavacana? puna? prayad apa?pati? /
jate?u caiva dante?u saptavar?e?u narada // BrP_104.28 //
punar apy aha rajana? yajasveti tato 'bravit /
rajapi varu?a? praha patsyantime apa?pate // BrP_104.29 //
sa?patsyanti tatha canye tato yak?ye vrajadhuna /
puna? prayat sa varu?a? punardante?u narada /
yajasveti n?pa? praha raja praha tv apa?patim // BrP_104.30 //
{rajovaca: }
yada tu k?atriyo yaje pasur bhavati varipa /
dhanurveda? yada vetti tada syat pasur uttama? // BrP_104.31 //
{brahmovaca: }
tac chrutva rajavacana? varu?o 'gat svam alayam /
yadastre?u ca sastre?u samartho 'bhut sa rohita? // BrP_104.32 //
sarvavede?u sastre?u vettabhut sa tv ari?dama? /
yuvarajyam anuprapte rohite ?o?asabdike // BrP_104.33 //
pritiman agamat tatra yatra raja sarohita? /
agatya varu?a? praha yajasvadya suta? svakam // BrP_104.34 //
om ity uktva n?pavara ?tvija? praha bhupati? /
rohita? ca suta? jye??ha? s??vato varu?asya ca // BrP_104.35 //
{hariscandra uvaca: }
ehi putra mahavira yak?ye tva? varu?aya hi //* BrP_104.36 //
{brahmovaca: }
kim etad ity athovaca rohita? pitara? prati /
pitapi tad yathav?ttam acacak?e savistaram /
rohita? pitara? praha s??vato varu?asya ca // BrP_104.37 //
{rohita uvaca: }
aha? purva? maharaja ?tvigbhi? sapurohita? /
vi??ave lokanathaya yak?ye 'ha? tvarita? suci? /
pasuna varu?enatha tad anujatum arhasi // BrP_104.38 //
{brahmovaca: }
rohitasya tu tad vakya? srutva varisvaras tada /
kopena mahatavi??o jalodaram athakarot // BrP_104.39 //
hariscandrasya n?pate rohita? sa vana? yayau /
g?hitva sa dhanur divya? ratharu?ho gatavyatha? // BrP_104.40 //
yatra caradhya varu?a? hariscandro janesvara? /
ga?gaya? praptavan putra? tatragat so 'pi rohita? // BrP_104.41 //
vyatitany atha var?a?i paca ?a??he pravartati /
tatra sthitva n?pasuta? susrava n?pate rujam // BrP_104.42 //
maya putre?a jatena pitur vai klesakari?a /
ki? phala? ki? nu k?tya? syad ity eva? paryacintayat // BrP_104.43 //
tasyas tire ??in pu?yan apasyan n?pate? suta? /
ga?gatire vartamanam apasyad ??isattamam // BrP_104.44 //
ajigartam iti khyatam ??es tu vayasa? sutam /
tribhi? putrair anuv?ta? bharyaya k?i?av?ttikam /

ta? d???va n?pate? putro namasyeda? vaco 'bravit // BrP_104.45 //


{rohita uvaca: }
k?i?av?tti? k?sa? kasmad durmana iva lak?yase //* BrP_104.46 //
{brahmovaca: }
ajigarto 'pi covaca rohita? n?pate? sutam //* BrP_104.47 //
{ajigarta uvaca: }
vartana? nasti dehasya bhoktaro bahavas ca me /
vinannena mari?yamo bruhi ki? karavamahe // BrP_104.48 //
{brahmovaca: }
tac chrutva punar apy aha n?paputra ??i? tada //* BrP_104.49 //
{rohita uvaca: }
tava ki? vartate citte tad bruhi vadata? vara //* BrP_104.50 //
{ajigarta uvaca: }
hira?ya? rajata? gavo dhanya? vastradika? na me /
vidyate n?pasardula vartana? nasti me tata? // BrP_104.51 //
suta me santi bharya ca aha? vai pacamas tatha /
naite?a? katamasyapi kretannena n?pottama // BrP_104.52 //
{rohita uvaca: }
ki? kri?asi mahabuddhe 'jigarta satyam eva me /
vada nanyac ca vaktavya? vipra vai satyavadina? // BrP_104.53 //
{ajigarta uvaca: }
traya?am api putra?am eka? va ma? tathaiva ca /
bharya? vapi g?ha?ema? kritva jivamahe vayam // BrP_104.54 //
{rohita uvaca: }
ki? bharyaya mahabuddhe ki? tvaya v?ddharupi?a /
yuvana? dehi putra? me putra?a? ya? tvam icchasi // BrP_104.55 //
{ajigarta uvaca: }
jye??haputra? suna?puccha? naha? kri?ami rohita /
mata kaniyasa? capi na kri?ati tato 'nayo? /
madhyama? tu suna?sepa? kri?ami vada taddhanam // BrP_104.56 //
{rohita uvaca: }
varu?aya pasu? kalpya? puru?o gu?avattara? /
yadi kri?asi mulya? tva? vada satya? mahamune // BrP_104.57 //
{brahmovaca: }
tathety uktva tv ajigarta? putramulyam akalpayat /
gava? sahasra? dhanyana? ni?kana? capi vasasam /
rajaputra vara? dehi dasyami svasuta? tava // BrP_104.58 //
{brahmovaca: }
tathety uktva rohito 'pi pradat savasana? dhanam /
dattva jagama pitaram ??iputre?a rohita? /
pitre nivedayam asa krayakritam ??e? sutam // BrP_104.59 //
{rohita uvaca: }
varu?aya yajasva tva? pasuna tvam arug bhava //* BrP_104.60 //
{brahmovaca: }
tathovaca hariscandra? putravakyad anantaram //* BrP_104.61 //
{hariscandra uvaca: }
brahma?a? k?atriya vaisya raja palya iti sruti? /
vise?atas tu var?ana? guravo hi dvijottama? // BrP_104.62 //
vi??or api hi ye pujya mad?sa? kuta eva hi /
avajayapi ye?a? syan n?pa?a? svakulak?aya? // BrP_104.63 //
tan pasun k?tva k?pa?a? katha? rak?itum utsahe /
aha? ca brahma?a? kurya? pasu? naitad dhi yujyate // BrP_104.64 //
vara? hi jatu mara?a? na katha?cid dvija? pasum /
karomi tasmat putra tva? brahma?ena sukha? vraja // BrP_104.65 //
{brahmovaca: }
etasminn antare tatra vag uvacasariri?i //* BrP_104.66 //
{akasavag uvaca: }
gautami? gaccha rajendra ?tvigbhi? sapurohita? /
pasuna vipraputre?a rohitena sutena ca // BrP_104.67 //
tvaya karya? kratus caiva suna?sepavadha? vina /

kratu? pur?o bhavet tatra tasmad yahi mahamate // BrP_104.68 //


{brahmovaca: }
tac chrutva vacana? sighra? ga?gam agan n?pottama? /
visvamitre?a ??i?a vasi??hena purodhasa // BrP_104.69 //
vamadevena ??i?a tathanyair munibhi? saha /
prapya ga?ga? gautami? ta? naramedhaya dik?ita? // BrP_104.70 //
vedima??apaku??adi yupapasvadi cakarot /
k?tva sarva? yathanyaya? tasmin yaje pravartite // BrP_104.71 //
suna?sepa? pasu? yupe nibadhyatha samantrakam /
varibhi? prok?ita? d???va visvamitro 'bravid idam // BrP_104.72 //
{visvamitra uvaca: }
devan ??in hariscandra? rohita? ca vise?ata? /
anujanantv ima? sarve suna?sepa? dvijottamam // BrP_104.73 //
yebhyas tv aya? havir deyo devebhyo 'ya? p?thak p?thak /
anujanantu te sarve suna?sepa? vise?ata? // BrP_104.74 //
vasabhir lomabhis tvagbhir ma?sai? sanmantritair makhe /
agnau ho?ya? pasus caya? suna?sepo dvijottama? // BrP_104.75 //
upasita? syur viprendras te sarve tv anumanya mam /
gautami? yantu viprendra? snatva devan p?thak p?thak // BrP_104.76 //
mantrai? stotrai? stuvantas te muda? yantu sive rata? /
ena? rak?antu munayo devas ca havi?o bhuja? // BrP_104.77 //
{brahmovaca: }
tathety ucus ca munayo mene ca n?pasattama? /
tato gatva suna?sepo ga?ga? trailokyapavanim // BrP_104.78 //
snatva tu??ava tan devan ye tatra havi?o bhuja? /
tatas tu??a? suraga?a? suna?sepa? ca te mune /
avadanta sura? sarve visvamitrasya s??vata? // BrP_104.79 //
{sura ucu?: }
kratu? pur?o bhavatv e?a suna?sepavadha? vina //* BrP_104.80 //
{brahmovaca: }
vise?e?atha varu?as cavadan n?pasattamam /
tata? pur?o 'bhavad rajo n?medho lokavisruta? // BrP_104.81 //
devana? ca prasadena munina? ca prasadata? /
tirthasya tu prasadena raja? pur?o 'bhavat kratu? // BrP_104.82 //
visvamitra? suna?sepa? pujayam asa sa?sadi /
akarod atmana? putra? pujayitva surantike // BrP_104.83 //
jye??ha? cakara putra?am atmana? sa tu kausika? /
na menire ye ca putra visvamitrasya dhimata? // BrP_104.84 //
suna?sepasya ca jyai??hya? ta sasapa sa kausika? /
jyai??hya? ye menire putra? pujayam asa tan sutan // BrP_104.85 //
vare?a munisardulas tad etat kathita? maya /
etat sarva? yatra jata? gautamya dak?i?e ta?e // BrP_104.86 //
tatra tirthani pu?yani vikhyatani suradibhi? /
bahuni te?a? namani matta? s??u mahamate // BrP_104.87 //
hariscandra? suna?sepa? visvamitra? sarohitam /
ityady a??a sahasra?i tirthany atha caturdasa // BrP_104.88 //
te?u snana? ca dana? ca naramedhaphalapradam /
akhyata? casya mahatmya? tirthasya munisattama // BrP_104.89 //
ya? pa?het pa?hayed vapi s??uyad vapi bhaktita? /
aputra? putram apnoti yac canyan manasa? priyam // BrP_104.90 //
{brahmovaca: }
somatirtham iti khyata? pit??a? pritivardhanam /
tatra v?tta? mahapu?ya? s??u yatnena narada // BrP_105.1 //
somo rajam?tamayo gandharva?a? purabhavat /
na devana? tada deva mam abhyetyedam abruvan // BrP_105.2 //
{deva ucu?: }
gandharvair ah?ta? somo devana? pra?ada? pura /
tam adhyayan suraga?a ??ayas tv atidu?khita? /
yatha syat somo hy asmaka? tatha nitir vidhiyatam // BrP_105.3 //
{brahmovaca: }

tatra vag vibudhan aha gandharva? stri?u kamuka? /


tebhyo dattvatha ma? deva? somam ahartum arhatha // BrP_105.4 //
vaca? pratyucur amaras tva? datu? na k?ama vayam /
vina tenapi na sthatu? sakya? naiva tvaya vina // BrP_105.5 //
punar vag abravid devan punar e?yamy aha? tv iha /
atra buddhir vidhatavya kriyata? kratur uttama? // BrP_105.6 //
gautamya dak?i?e tire bhaved devagamo yadi /
makha? tu vi?aya? k?tva ayantu surasattama? // BrP_105.7 //
gandharva? stripriya nitya? pa?adhva? ta? maya saha /
tathety uktva suraga?a? sarasvatya vaca?sthita? // BrP_105.8 //
devadutai? p?thag devan yak?an gandharvapannagan /
ahvana? cakrire tatra pu?ye devagirau tada // BrP_105.9 //
tato devagirir nama parvatasyabhavan mune /
tatragaman suraga?a gandharva yak?aki?nara? // BrP_105.10 //
deva? siddhas ca ??ayas tatha??au devayonaya? /
??ibhir gautamitire kriyama?e mahadhvare // BrP_105.11 //
tatra devai? pariv?ta? sahasrak?o 'bhyabha?ata //* BrP_105.12 //
{indra uvaca: }
gandharvan atha sa?pujya sarasvatya? samipata? /
sarasvatya pa?adhva? no yu?makam am?tatmana // BrP_105.13 //
{brahmovaca: }
tac chakravacanat te vai gandharva? stri?u kamuka? /
soma? dattva surebhyas tu jag?hus ta? sarasvatim // BrP_105.14 //
somo 'bhavac camara?a? gandharva?a? sarasvati /
avasat tatra vagisa tathapi ca surantike // BrP_105.15 //
ayati ca raho nityam upa?su kriyatam iti /
ata eva hi somasya krayo bhavati narada // BrP_105.16 //
upa?suna vartitavya? somakraya?a eva hi /
tato 'bhavad devatana? somas capi sarasvati // BrP_105.17 //
gandharva?a? naiva somo naivasic ca sarasvati /
tatragaman sarva eva somartha? gautamita?am // BrP_105.18 //
gavo deva? parvata yak?arak?a? BrP_105.19a
siddha? sadhya munayo guhyakas BrP_105.19b
gandharvas te maruta? pannagas BrP_105.19c
sarvau?adhyo mataro lokapala? BrP_105.19d
rudraditya vasavas casvinau ca BrP_105.19e
ye 'nye deva yajabhagasya yogya? BrP_105.19f
pacavi?satinadyas tu ga?gaya? sa?gata mune /
pur?ahutir yatra datta pur?akhyana? tad ucyate // BrP_105.20 //
gautamya? sa?gata yas tu sarvas capi yathodita? /
tannamadheyatirthani sa?k?epac ch??u narada // BrP_105.21 //
somatirtha? ca gandharva? devatirtham ata? param /
pur?atirtha? tata? sala? sripar?asa?gama? tatha // BrP_105.22 //
svagatasa?gama? pu?ya? kusumayas ca sa?gamam /
pu??isa?gamam akhyata? kar?ikasa?gama? subham // BrP_105.23 //
vai?avisa?gamas caiva k?sarasa?gamas tatha /
vasavisa?gamas caiva sivasarya tatha sikhi // BrP_105.24 //
kusumbhika uparathya santija devaja tada /
ajo v?ddha? suro bhadro gautamya saha sa?gata? // BrP_105.25 //
ete canye ca bahavo nadinadasahayaga? /
p?thivya? yani tirthani hy agaman devaparvate // BrP_105.26 //
somartha? vai tatha canye 'py agaman makhama??apam /
tani tirthani ga?gaya? sa?gatani yathakramam // BrP_105.27 //
nadirupe?a kany eva nadarupe?a kanicit /
sarorupe?a kany atra stavarupe?a kanicit // BrP_105.28 //
tany eva sarvatirthani vikhyatani p?thak p?thak /
te?u snana? japo homa? pit?tarpa?am eva ca // BrP_105.29 //
sarvakamaprada? pu?sa? bhuktida? muktibhajanam /
ete?a? pa?hana? capi smara?a? va karoti ya? /
sarvapapavinirmukto yati vi??upura? jana? // BrP_105.30 //

{brahmovaca: }
pravarasa?gamo nama sre??ha caiva mahanadi /
yatra siddhesvaro deva? sarvalokopakarak?t // BrP_106.1 //
devana? danavana? ca sa?gamo 'bhut sudaru?a? /
te?a? paraspara? vapi pritis cabhun mahamune // BrP_106.2 //
te 'py eva? mantrayam asur deva vai danava mitha? /
meruparvatam asadya parasparahitai?i?a? // BrP_106.3 //
{devadaitya ucu?: }
am?tenamaratva? syad utpadyam?tam uttamam /
pibama? sarva evaite bhavamas camara vayam // BrP_106.4 //
ekibhutva vaya? lokan palayama? sukhani ca /
prapsyama? sa?gara? hitva sa?garo du?khakara?am // BrP_106.5 //
pritya caivarjitan arthan bhok?yamo gatamatsara? /
yata? snehena v?ttir ya sasmaka? sukhada sada // BrP_106.6 //
vaiparitya? tu yad v?tta? na smartavya? kadacana /
na ca trailokyarajye 'pi kaivalye va sukha? manak /
tad urdhvam api va yat tu nirvairatvad avapyate // BrP_106.7 //
{brahmovaca: }
eva? paraspara? prita? santo devas ca danava? /
ekibhutas ca suprita vimathya varu?alayam // BrP_106.8 //
manthana? mandara? k?tva rajju? k?tva tu vasukim /
devas ca danava? sarve mamanthur varu?alayam // BrP_106.9 //
utpanna? ca tata? pu?yam am?ta? suravallabham /
ni?panne cam?te pu?ye te ca procu? parasparam // BrP_106.10 //
yama? sva? svam adhi??hana? k?takarya? srama? gata? /
sarve sama? ca sarvebhyo yathayogya? vibhajyatam // BrP_106.11 //
yada sarvagamo yatra yasmi?l lagne subhavahe /
vibhajyatam ida? pu?yam am?ta? surasattama? // BrP_106.12 //
ity uktva te yayu? sarve daityadanavarak?asa? /
gate?u daityasa?ghe?u deva? sarve 'nvamantrayan // BrP_106.13 //
{deva ucu?: }
gatas te ripavo 'smaka? daivayogad ari?dama? /
ripu?am am?ta? naiva deya? bhavati sarvatha // BrP_106.14 //
{brahmovaca: }
b?haspatis tathety aha punar aha suran idam //* BrP_106.15 //
{b?haspatir uvaca: }
na jananti yatha papa pibadhva? ca tatham?tam /
ayam evocito mantro yac chatru?a? parabhava? // BrP_106.16 //
dve?ya? sarvatmana dve?ya iti nitivido vidu? /
na visvasya na cakhyeya naiva mantryas ca satrava? // BrP_106.17 //
tebhyo na deyam am?ta? bhaveyur amaras tata? /
amare?u ca jate?u te?u daitye?u satru?u /
ta jetu? naiva sak?yamo na deyam am?ta? tata? // BrP_106.18 //
{brahmovaca: }
iti sa?mantrya te deva vacaspatim athabruvan //* BrP_106.19 //
{deva ucu?: }
kva yama? kutra mantra? syat kva pibama? kva sa?sthiti? /
kurmas tad eva prathama? vada vacaspate tatha // BrP_106.20 //
{b?haspatir uvaca: }
yantu brahma?am amara? p?cchantv atra gati? param /
sa tu jata ca vakta ca data caiva pitamaha? // BrP_106.21 //
{brahmovaca: }
b?haspater vaca? srutva madantikam athagaman /
namasya ma? sura? sarve yad v?tta? tan nyavedayan // BrP_106.22 //
tad devavacanat putra tai? surair agama? harim /
vi??ave kathita? sarva? sa?bhave vi?ahari?e // BrP_106.23 //
aha? vi??us ca sa?bhus ca devagandharvaki?narai? /
merukandaram agatya na jananti yathasura? // BrP_106.24 //
rak?aka? ca hari? k?tva somapanaya tasthire /
adityas tatra vijata somabhojyan athetaran // BrP_106.25 //

somo datam?ta? bhaga? cakradh?g rak?akas tatha /


naiva jananti tad daitya danuja rak?asas tatha // BrP_106.26 //
vina rahu? mahapraja? sai?hikeya? ca somapam /
kamarupadharo rahur maruta? madhyam avisat // BrP_106.27 //
marudrupa? samasthaya panapatradharas tatha /
jatva divakaro daitya? ta? somaya nyavedayat // BrP_106.28 //
tada tad am?ta? tasmai daityayadaityarupi?e /
dattva soma? tada somo vi??ave tan nyavedayat // BrP_106.29 //
vi??u? pitam?ta? daitya? cakre?odyamya tacchira? /
ciccheda tarasa vatsa tacchiras tv amara? tv abhut // BrP_106.30 //
siromatravihina? yad deha? tad apatad bhuvi /
deha? tad am?tasp???a? patita? dak?i?e ta?e // BrP_106.31 //
gautamya munisardula kampayad vasudhatalam /
deha? capy amara? putra tad adbhutam ivabhavat // BrP_106.32 //
deha? ca siraso 'pek?i siro deham apek?ate /
ubhaya? camara? jata? daityas caya? mahabala? // BrP_106.33 //
sira? kaye samavi??a? sarvan bhak?ayate suran /
tasmad deham ida? purva? nasayamo mahigatam /
tatas te sa?kara? prahur deva? sarve sasa?bhrama? // BrP_106.34 //
{deva ucu?: }
mahigata? daityadeha? nasayasva surottama /
tva? deva karu?asindhu? sara?agatarak?aka? // BrP_106.35 //
sirasa naiva yujyeta daityadeha? tatha kuru //* BrP_106.36 //
{brahmovaca: }
pre?ayam asa ceso 'pi sre??ha? sakti? tadatmana? /
mat?bhi? sahita? devi? matara? lokapalinim // BrP_106.37 //
isayudhadhara devi isasaktisamanvita /
mahigata? yatra deha? tatragad bhak?yaka?k?i?i // BrP_106.38 //
siromatra? sura? sarve merau tatraiva santvayan /
deho devya punas tatra yuyudhe bahava? sama? // BrP_106.39 //
rahus tatra suran aha bhittva deha? pura mama /
atraste rasam utk???a? tad ak??ya sarirata? // BrP_106.40 //
p?thakbhute rase deha? pravare 'm?tam uttamam /
bhasmibhuyat k?a?enaiva tasmat kurvantu tat pura // BrP_106.41 //
{brahmovaca: }
etad rahuvaca? srutva prita? sarve 'suraraya? /
abhya?ican graha?a? tva? graho bhuya mudanvita? // BrP_106.42 //
taddevavacanac chaktir isvari ya nigadyate /
deha? bhittva daityapate? surasaktisamanvita // BrP_106.43 //
ak??ya sighram utk???a? pravara? cam?ta? bahi? /
sthapayitva tu tad deha? bhak?ayam asa cambika // BrP_106.44 //
kalaratrir bhadrakali procyate ya mahabala /
sthapita? rasam utk???a? rasana? pravara? rasam // BrP_106.45 //
vyasravat sthapita? tat tu pravara sabhavan nadi /
ak???am am?ta? caiva sthapita? sapy abhak?ayat // BrP_106.46 //
tata? sre??ha nadi jata pravara cam?ta subha /
rahudehasamudbhuta rudrasaktisamanvita // BrP_106.47 //
nadina? pravara ramya cam?ta prerita taha /
tatra paca sahasra?i tirthani gu?avanti ca // BrP_106.48 //
tatra sa?bhu? svaya? tasthau sarvada surapujita? /
tasyai tu??a? sura? sarve devyai nadyai p?thak p?thak // BrP_106.49 //
varan dadur muda yukta yatha pujam avapsyati /
sa?bhu? surapatir loke tatha pujam avapsyasi // BrP_106.50 //
nivasa? kuru devi tva? lokana? hitakamyaya /
sada ti??ha rasesani sarve?a? sarvasiddhida // BrP_106.51 //
stavanat kirtanad dhyanat sarvakamapradayini /
tva? namasyanti ye bhaktya ki?cid apek?ya sarvada // BrP_106.52 //
te?a? sarva?i karya?i bhaveyur devatajaya /
sivasaktyor yatas tasmin nivaso 'bhut sanatana? // BrP_106.53 //
ato vadanti munayo nivasapuram ity ada? /

pravaraya? pura deva? supritas te varan dadu? // BrP_106.54 //


ga?gaya? sa?gamo yas te vikhyata? suravallabha? /
tatraplutana? sarve?a? bhuktir va muktir eva ca // BrP_106.55 //
yad vapi manasa? kamya? devanam api durlabham /
syat te?a? sarvam eveha eva? dattva sura yayu? // BrP_106.56 //
tata? prabh?ti tat tirtha? pravarasa?gama? vidu? /
prerita devadevena saktir ya prerita tu sa // BrP_106.57 //
am?ta saiva vikhyata pravaraiva? mahanadi //* BrP_106.58 //
{brahmovaca: }
v?ddhasa?gamam akhyata? yatra v?ddhesvara? siva? /
tasyakhyana? pravak?yami s??u papapra?asanam // BrP_107.1 //
gautamo v?ddha ity ukto munir asin mahatapa? /
yada purabhavad balo gautamasya suto dvija? // BrP_107.2 //
anasa? sa purotpannas tasmad vik?tarupadh?k /
sa vairagyaj jagamatha desa? tirtham itas tata? // BrP_107.3 //
upadhyayena naivasil lajjitasya samagama? /
si?yair anyai? sahadhyayo lajjitasya ca nabhavat // BrP_107.4 //
upanita? katha?cic ca pitra vai gautamena sa? /
etavata gautamo 'pi vyagamac caritu? bahi? // BrP_107.5 //
eva? bahutithe kale brahmamatra dh?te dvije /
naiva cadhyayana? tasya sa?jata? gautamasya hi // BrP_107.6 //
naiva sastrasya cabhyaso gautamasyabhavat tada /
agnikarya? tatas cakre nityam eva yatavrata? // BrP_107.7 //
gayatryabhyasamatre?a brahma?o namadharaka? /
agnyupasanamatra? ca gayatryabhyasana? tatha // BrP_107.8 //
etavata brahma?atva? gautamasyabhavan mune /
upasato 'gni? vidhivad gayatri? ca mahatmana? // BrP_107.9 //
tasyayur vav?dhe putra gautamasya cirayu?a? /
na darasa?graha? lebhe naiva datasti kanyakam // BrP_107.10 //
tatha cara?s tirthadese vane?u vividhe?u ca /
asrame?u ca pu?ye?u a?ann aste sa gautama? // BrP_107.11 //
eva? bhrama sitagirim asrityaste sa gautama? /
tatrapasyad guha? ramya? vallivi?apamalinim // BrP_107.12 //
tatropavisya viprendro vastu? samakaron matim /
cintaya?s tu pravi??o 'sav apasyat striyam uttamam // BrP_107.13 //
sithila?gim atha k?sa? v?ddha? ca tapasi sthitam /
brahmacarye?a vartanti? viraga? rahasi sthitam // BrP_107.14 //
sa ta? d???va munisre??ho namaskaraya tasthivan /
namasyanta? munisre??ha? ta? gautamam avarayat // BrP_107.15 //
{v?ddhovaca: }
gurus tva? bhavita mahya? na ma? vanditum arhasi /
ayur vidya dhana? kirtir dharma? svargadika? ca yat /
tasya nasyati vai sarva? ya? namasyati vai guru? // BrP_107.16 //
{brahmovaca: }
k?tajalipu?as ta? vai gautama? praha vismita? //* BrP_107.17 //
{gautama uvaca: }
tapasvini tva? v?ddha ca gu?ajye??ha ca bhamini /
alpavidyas tv alpavaya aha? tava guru? katham // BrP_107.18 //
{v?ddhovaca: }
ar??i?e?apriyaputra ?tadhvaja iti sruta? /
gu?avan matima sura? k?atradharmaparaya?a? // BrP_107.19 //
sa kadacid vana? prayan m?gayak???acetana? /
visramam akarod asya? guhaya? sa ?tadhvaja? // BrP_107.20 //
yuva sa matiman dak?o balena mahata v?ta? /
ta? visranta? n?pavaram apsara dad?se tata? // BrP_107.21 //
gandharvarajasya suta susyama iti visruta /
ta? d???va cakame raja rajana? cakame ca sa // BrP_107.22 //
iti kri?a samabhavat taya rajo mahamate /
niv?ttakamo rajendras tam ap?cchyagamad g?ham // BrP_107.23 //
utpannaha? tatas tasya? susyamaya? mahamate /

gacchanti ma? tada mata idam aha tapodhana // BrP_107.24 //


{susyamovaca: }
yas tv asya? pravised bhadre sa te bharta bhavi?yati //* BrP_107.25 //
{v?ddhovaca: }
ity uktva sa jagamatha mata mama mahamate /
tasmad atra pravi??as tva? puman nanya? kadacana // BrP_107.26 //
sahasra?i tathasiti? k?tva rajya? pita mama /
atraiva ca tapas taptva tata? svargam upeyivan // BrP_107.27 //
svarga? yate 'pi pitari sahasra?i tatha dasa /
var?a?i munisardula rajya? k?tva tatha para? // BrP_107.28 //
svarge yato mama bhrata aham atraiva sa?sthita /
aha? brahman nanyav?tta na mata na pita mama // BrP_107.29 //
aham atmesvari brahman nivi??a k?atrakanyaka /
tasmad bhajasva ma? brahman vratastha? puru?arthinim // BrP_107.30 //
{gautama uvaca: }
sahasrayur aha? bhadre mattas tva? vayasadhika /
aha? balas tva? tu v?ddha naivaya? gha?ate mitha? // BrP_107.31 //
{v?ddhovaca: }
tva? bharta me pura di??o nanyo bharta mato mama /
dhatra dattas tatas tva? ma? na nirakartum arhasi // BrP_107.32 //
athava necchasi ma? tvam apradu??am anuvratam /
tatas tyak?yami jiva? me idani? tava pasyata? // BrP_107.33 //
apek?itapraptito hi dehina? mara?a? varam /
anuraktajanatyage patakanto na vidyate // BrP_107.34 //
{brahmovaca: }
v?ddhayas tad vaca? srutva gautamo vakyam abravit //* BrP_107.35 //
{gautama uvaca: }
aha? tapovirahito vidyahino hy aki?cana? /
naha? varo hi yogyas te kurupo bhogavarjita? // BrP_107.36 //
anaso 'ha? ki? karomi atapovidya eva ca /
tasmat surupa? suvidyam apadya prathama? subhe /
pascat te vacana? karya? tato v?ddhabravid dvijam // BrP_107.37 //
{v?ddhovaca: }
maya sarasvati devi to?ita tapasa dvija /
tathaivapo rupavatyo rupadatagnir eva ca // BrP_107.38 //
tasmad vagisvari devi sa te vidya? pradasyati /
agnis ca rupavan devas tava rupa? pradasyati // BrP_107.39 //
{brahmovaca: }
evam uktva gautama? ta? v?ddhovaca vibhavasum /
prarthayitva suvidya? ta? surupa? cakaron munim // BrP_107.40 //
tata? suvidya? subhaga? sukanto BrP_107.41a
v?ddha? sa patnim akarot pritiyukta? BrP_107.41b
taya sa reme bahula manojaya BrP_107.41c
sama? sukha? pritamana guhayam BrP_107.41d
kadacit tatra vasator da?patyor mudator girau /
guhaya? munisardula ajagmur munayo 'mala? // BrP_107.42 //
vasi??havamadevadya ye canye ca mahar?aya? /
bhramanta? pu?yatirthani prapnuva?s tasya ta? guham // BrP_107.43 //
agata?s tan ??i jatva gautama? saha bharyaya /
satkaram akarot te?a? jahasus ta? ca kecana // BrP_107.44 //
ye bala yauvanonmatta vayasa ye ca madhyama? /
v?ddha? ca gautama? prek?ya jahasus tatra kecana // BrP_107.45 //
{??aya ucu?: }
putro 'ya? tava pautro va v?ddhe ko gautamo 'bhavat /
satya? vadasva kalya?i ity eva? jahasur dvija? // BrP_107.46 //
vi?a? v?ddhasya yuvati v?ddhaya am?ta? yuva /
i??ani??asamayogo d???o 'smabhir aho cirat // BrP_107.47 //
{brahmovaca: }
ity evam ucire kecid da?patyo? s??vatos tada /
evam uktva k?tatithya yayu? sarve mahar?aya? // BrP_107.48 //

??i?a? vacana? srutva ubhav api sudu?khitau /


lajjitau ca mahaprajau gautamo bharyaya saha /
papraccha munisardulam agastyam ??isattamam // BrP_107.49 //
{gautama uvaca: }
ko desa? kim u tirtha? va yatra sreya? samapyate /
sighram eva mahapraja bhuktimuktipradayakam // BrP_107.50 //
{agastya uvaca: }
vadadbhir munibhir brahman maya srutam ida? vaca? /
sarve kamas tatra pur?a gautamya? natra sa?saya? // BrP_107.51 //
tasmad gaccha mahabuddhe gautami? papanasinim /
aha? tvam anuyasyami yathecchasi tatha kuru // BrP_107.52 //
{brahmovaca: }
etac chrutvagastyavakya? v?ddhaya gautamo 'bhyagat /
tatra tepe tapas tivra? patnya sa bhagavan ??i? // BrP_107.53 //
stuti? cakara devasya sa?bhor vi??os tathaiva ca /
ga?ga? ca to?ayam asa bharyartha? bhagavan ??i? // BrP_107.54 //
{gautama uvaca: }
khinnatmanam atra bhave tvam eva sara?a? siva? /
marubhumav adhvagana? vi?apiva priyayuta? // BrP_107.55 //
uccavacana? bhutana? sarvatha papanodana? /
sasyana? ghanavat k???a tvam avagrahaso?i?am // BrP_107.56 //
vaiku??hadurgani?sre?is tva? piyu?atara?gi?i /
adhogatana? taptana? sara?a? bhava gautami // BrP_107.57 //
{brahmovaca: }
tatas tu??avadad vakya? gautama? v?ddhaya yutam /
sara?agatadinarta? sara?ya gautami muda // BrP_107.58 //
{gautamy uvaca: }
abhi?icasva bharya? tva? majjalair mantrasa?yutai? /
kalasair upacarais ca tata? patni tava priya // BrP_107.59 //
surupa carusarva?gi subhaga carulocana /
sarvalak?a?asa?pur?a ramyarupam avapsyati // BrP_107.60 //
rupavatya punas tva? vai bharyaya cabhi?ecita? /
sarvalak?a?asa?pur?a? kanta? rupam avapsyasi // BrP_107.61 //
{brahmovaca: }
tatheti ga?gavacanad yathokta? tau ca cakratu? /
surupatam ubhau praptau gautamyas ca prasadata? // BrP_107.62 //
abhi?ekodaka? yac ca sa nadi samajayata /
tasya namna tu vikhyata v?ddhaya munisattama // BrP_107.63 //
v?ddha naditi vikhyata gautamo 'pi tathocyate /
v?ddhagautama ity ukta ??ibhi? samavasibhi? /
v?ddha tu gautami? praha ga?ga? pratyak?arupi?im // BrP_107.64 //
{v?ddhovaca: }
mannamniya? nadi devi v?ddha cety abhidhiyatam /
tvaya ca sa?gamas tasyas tasyas tirtham anuttamam // BrP_107.65 //
rupasaubhagyasa?patti- putrapautrapravardhanam /
ayurarogyakalya?a? jayapritivivardhanam /
snanadanadihomais ca pit??a? pavana? param // BrP_107.66 //
{brahmovaca: }
astv ity aha ca ta? ga?ga suv?ddha? gautamapriyam /
gautamasthapita? li?ga? v?ddhanamnaiva kirtitam // BrP_107.67 //
tatraiva ca muda? prapto v?ddhaya munisattama? /
tatra snana? ca dana? ca sarvabhi??apradayakam // BrP_107.68 //
tata? prabh?ti tat tirtha? v?ddhasa?gamam ucyate //* BrP_107.69 //
{brahmovaca: }
ilatirtham iti khyata? sarvasiddhikara? n??am /
brahmahatyadipapana? pavana? sarvakamadam // BrP_108.1 //
vaivasvatanvaye jata ilo nama janesvara? /
mahatya senaya sardha? jagama m?gayavanam // BrP_108.2 //
paribabhrama gahana? bahuvyalasamakulam /
nanakaradvijayuta? vi?apai? parisobhitam // BrP_108.3 //

vanecara? n?pasre??ho m?gayagatamanasa? /


tatraiva matim adhatta ilo 'matyan athabravit // BrP_108.4 //
{ila uvaca: }
gacchantu nagara? sarve mama putre?a palitam /
desa? kosa? bala? rajya? palayantu punas ca tam // BrP_108.5 //
vasi??ho 'pi tatha yatu adayagnin piteva na? /
patnibhi? sahito dhiman ara?ye 'ha? vasamy atha // BrP_108.6 //
ara?yabhogabhugbhis ca vajivara?amanu?ai? /
m?gayasilibhi? kaiscid yantu sarva ita? purim // BrP_108.7 //
{brahmovaca: }
tathety uktva yayus te 'pi svaya? prayac chanair girim /
himavanta? ratnamaya? vasa?s tatra ilo n?pa? // BrP_108.8 //
dadarsa kandara? tatra nanaratnavicitritam /
tatra yak?esvara? kascit samanyur iti visruta? // BrP_108.9 //
tasya bharya samanamni bhart?vrataparaya?a /
tasmin vasaty asau yak?o rama?iye nagottame // BrP_108.10 //
m?garupe?a vyacarad bharyaya sa mahamati? /
svecchaya svavane yak?a? kri?ate n?tyagitakai? // BrP_108.11 //
ittha? sa yak?o janati m?garupadharo 'pi ca /
ilas tu ta? na janati kandara? yak?apalitam // BrP_108.12 //
yak?asya geha? vipula? nanaratnavicitritam /
tatropavi??o n?patir mahatya senaya v?ta? // BrP_108.13 //
vasa? cakre sa tatraiva gehe yak?asya dhimata? /
sa yak?o 'dharmakopena bharyaya m?garupadh?k // BrP_108.14 //
ila? jetu? na saknomi yacito na dadati ca /
h?ta? geha? mamanena ki? karomity acintayat // BrP_108.15 //
yudhi matta? katha? hanya? ceti sthitva sa yak?ara? /
atmiyan pre?ayam asa yak?a suran dhanurdharan // BrP_108.16 //
{yak?a uvaca: }
yuddhe jitva ca rajanam ilam uddhatadantinam /
g?had yathanyato yati mama tat kartum arhatha // BrP_108.17 //
{brahmovaca: }
yak?esvarasya tad vakyad yak?as te yuddhadurmada? /
ila? gatvabruvan sarve nirgacchasmad guhalayat // BrP_108.18 //
na ced yuddhat paribhra??a? palayya kva gami?yasi /
tad yak?avacanat kopad yuddha? cakre sa rajara? // BrP_108.19 //
jitva yak?an bahuvidhan uvasa dasa sarvari? /
yak?esvaro m?go bhutva bharyayapi vane vasan // BrP_108.20 //
h?tageho vana? prapto h?tabh?tya? sa yak?i?im /
praha cintaparo bhutva m?girupadhara? priyam // BrP_108.21 //
{yak?a uvaca: }
raja 'ya? durmana? kante vyasanasaktamanasa? /
katham ayati vipada? tatropayo vicintyatam // BrP_108.22 //
paparddhivyasanantani rajyany akhilabhubhujam /
prapayomavana? subhrur m?gi bhutva manohara // BrP_108.23 //
praviset tatra rajaya? stri bhavi?yaty asa?sayam /
kara?iya? tvaya bhadre na caitad yujyate mama /
aha? tu puru?o yena tva? puna? stri ca yak?i?i // BrP_108.24 //
{yak?i?y uvaca: }
katha? tvaya na gantavyam umavanam anuttamam /
gate 'pi tvayi ko do?as tan me kathaya tattvata? // BrP_108.25 //
{yak?a uvaca: }
himavatparvatasre??ha umaya sahita? siva? /
devair ga?air anuv?to vicacara yathasukham /
parvati sa?kara? praha kadacid rahasi sthitam // BrP_108.26 //
{parvaty uvaca: }
stri?am e?a svabhavo 'sti rata? gopayita? bhavet /
tasman me niyata? desam ajaya rak?ita? tava // BrP_108.27 //
dehi me tridasesana umavanam iti srutam /
vina tvaya ga?esena karttikeyena nandina // BrP_108.28 //

yas tv atra pravisen natha stritva? tasya bhaved iti //* BrP_108.29 //
{yak?a uvaca: }
ity ajomavane datta prasannenendumaulina /
ki? karomi puman kante tvaya pra?ayanardita? /
tasman maya na gantavyam umaya vanam uttamam // BrP_108.30 //
{brahmovaca: }
tad bhart?vacana? srutva yak?i?i kamarupi?i /
m?gi bhutva visalak?i ilasya purato 'bhavat // BrP_108.31 //
yak?as tu sa?sthitas tatra dadarselo m?gi? tada /
m?gayasaktacitto vai m?gi? d???va vise?ata? // BrP_108.32 //
eka eva hayaru?ho niryayau ta? m?gim anu /
sakar?ata sanais ta? tu rajana? m?gayakulam // BrP_108.33 //
sanair jagama sa tatra yad umavanam ucyate /
ad?sya tu m?gi tasmai darsayanti kvacit kvacit // BrP_108.34 //
ti??hanti caiva gacchanti dhavanti ca vibhitavat /
hari?i capalak?i sa tam akar?ad umavanam // BrP_108.35 //
anuprapto hayaru?has tat prapa sa umavanam /
umavana? pravi??a? ta? jatva sa yak?i?i tada // BrP_108.36 //
m?girupa? parityajya yak?i?i kamarupi?i /
divyarupa? samasthaya casokatarusa?nidhau // BrP_108.37 //
tacchakhalambitakara divyagandhanulepana /
divyarupadhara tanvi k?takarya sama tada // BrP_108.38 //
hasanti n?pati? prek?ya sranta? hayagata? tada /
m?gim alokayanta? ta? capalak?am ila? tada // BrP_108.39 //
bhart?vakyam ase?e?a smaranti praha bhumipam //* BrP_108.40 //
{samovaca: }
hayaru?habala tanvi kva ekaiva tu gacchasi /
puru?asya ca ve?e?a ile kam anuyasyasi // BrP_108.41 //
{brahmovaca: }
ileti vacana? srutva rajasau krodhamurchita? /
yak?i?i? bhartsayitvasau tam ap?cchan m?gi? puna? // BrP_108.42 //
tathapi yak?i?i praha ile kim anuvik?ase /
ileti vacana? srutva dh?tacapo hayasthita? // BrP_108.43 //
kupito darsayam asa trailokyavijayi dhanu? /
puna? sa praha n?pati? mahatmanam ile svayam // BrP_108.44 //
prek?asva pascan ma? bruhi asatya? satyavadinim /
tada calokayad raja stanau tu?gau bhujantare // BrP_108.45 //
kim ida? mama sa?jatam ity eva? cakito 'bhavat //* BrP_108.46 //
{ilovaca: }
kim ida? mama sa?jata? janite bhavati sphu?am /
vada sarva? yathatathya? tva? ka va vada suvrate // BrP_108.47 //
{yak?i?y uvaca: }
himavatkandarasre??he samanyur vasate pati? /
yak?a?am adhipa? srima?s tadbharyaha? tu yak?i?i // BrP_108.48 //
yatkandare bhavan raja tupavi??a? susitale /
yasya yak?a hata mohat tvaya hi sa?gara? vina // BrP_108.49 //
tato 'ha? nirgamartha? te m?gi bhutva umavanam /
pravi??a tva? pravi??o 'si pura praha mahesvara? // BrP_108.50 //
yas tv atra pravisen manda? puman stritvam avapsyati /
tasmat stritvam avapto 'si na tva? du?khitum arhasi /
prau?ho 'pi ko 'tra janati vicitrabhavitavyatam // BrP_108.51 //
{brahmovaca: }
yak?i?ivacana? srutva hayaru?has tadapatat /
tam asvasya puna? saiva yak?i?i vakyam abravit // BrP_108.52 //
{yak?i?y uvaca: }
stritva? jata? jatam eva na pu?stva? kartum arhasi /
g?ha?a vidya? striyogya? n?tya? gitam ala?k?tim /
strilalitya? strivilasa? strik?tya? sarvam eva tat // BrP_108.53 //
{brahmovaca: }
ila sarvam athavapya yak?i?i? vakyam abravit //* BrP_108.54 //

{ilovaca: }
ko va bharta ki? tu k?tya? puna? pu?stva? katha? bhavet /
etad vadasva kalya?i du?khartaya vise?ata? /
artanam artisamanac chreyo nabhyadhika? kvacit // BrP_108.55 //
{yak?i?y uvaca: }
budha? somasuto nama vanad asmac ca purvata? /
asramas tasya subhage pitara? nityam e?yati // BrP_108.56 //
anenaiva patha soma? pitara? sa budho graha? /
dra??u? yati tato nitya? namaskartu? tathaiva ca // BrP_108.57 //
yada yati budha? santas tadatmana? ca darsaya /
ta? d???va tva? tu subhage sarvakaman avapsyasi // BrP_108.58 //
{brahmovaca: }
tam asvasya tata? subhrur yak?i?y antaradhiyata /
yak?i?i sa tam aca??a yak?o 'pi sukham aptavan // BrP_108.59 //
ilasainya? ca tatrasit tad gata? ca yathasukham /
umavanasthita cela gayanti n?tyati puna? // BrP_108.60 //
stribhavam anuce??anti smaranti karma?o gatim /
kadacit kriyama?e tu ilaya n?tyakarma?i // BrP_108.61 //
tam apasyad budho dhiman pitara? gantum udyata? /
ila? d???va gati? tyaktva tam agatyabravid budha? // BrP_108.62 //
{budha uvaca: }
bharya bhava mama svastha sarvabhyas tva? priya bhava //* BrP_108.63 //
{brahmovaca: }
budhavakyam ila bhaktya tv abhinandya tathakarot /
sm?tva ca yak?i?ivakya? tatas tu??abhavan mune // BrP_108.64 //
budho reme taya pritya nitva svasthanam uttamam /
sa capi sarvabhavena to?ayam asa ta? patim /
tato bahutithe kale budhas tu??o 'vadat priyam // BrP_108.65 //
{budha uvaca: }
ki? te deya? maya bhadre priya? yan manasi sthitam //* BrP_108.66 //
{brahmovaca: }
tadvakyasamakala? tu putra? dehity abha?ata /
ila budha? somasuta? pritimanta? priya? tatha // BrP_108.67 //
{budha uvaca: }
amogham etan madvirya? tatha pritisamudbhavam /
putras te bhavita tasmat k?atriyo lokavisruta? // BrP_108.68 //
somava?sakara? sriman aditya iva tejasa /
buddhya b?haspatisama? k?amaya p?thivisama? // BrP_108.69 //
virye?ajau harir iva kopena hutabhug yatha //* BrP_108.70 //
{brahmovaca: }
tasminn utpadyamane tu budhaputre mahatmani /
jayasabdas ca sarvatra tv asic ca suravesmani // BrP_108.71 //
budhaputre samutpanne tatrajagmu? suresvara? /
aham apy agama? tatra muda yukto mahamate // BrP_108.72 //
jatamatra? suto ravam akarot sa p?thusvaram /
tena sarve 'py avocan vai sa?gata ??aya? sura? // BrP_108.73 //
yasmat puru ravo 'syeti tasmad e?a pururava? /
syad ity eva? nama cakru? sarve sa?tu??amanasa? // BrP_108.74 //
budho 'py adhyapayam asa k?atravidya? suta? subham /
dhanurveda? saprayoga? budha? pradat tadatmaje // BrP_108.75 //
sa sighra? v?ddhim agamac chuklapak?e yatha sasi /
sa matara? du?khayuta? samik?yela? mahamati? /
namasyatha vinitatma ilam ailo 'bravid idam // BrP_108.76 //
{aila uvaca: }
budho matar mama pita tava bharta priyas tatha /
aha? ca putra? karma?ya? kasmat te manaso jvara? // BrP_108.77 //
{ilovaca: }
satya? putra budho bharta tva? ca putro gu?akara? /
bhart?putrak?ta cinta na mamasti kadacana // BrP_108.78 //
tathapi purvaja? ki?cid du?kha? sm?tva puna? puna? /

cintayeya? mahabuddhe tato mataram abravit // BrP_108.79 //


{aila uvaca: }
nivedayasva me matas tad eva prathama? mama //* BrP_108.80 //
{brahmovaca: }
ila cainam uvaceda? rahovaca? katha? vade /
tathapi putra te vacmi pitro? putro yato gati? /
magnana? du?khapathobdhau putra? pravaha?a? param // BrP_108.81 //
{brahmovaca: }
tan mat?vacana? srutva vinita? praha mataram /
padayo? patitas capi vada matar yatha tatha // BrP_108.82 //
{brahmovaca: }
sa pururavasa? praha ik?vaku?a? tatha kulam /
tatrotpatti? svasya nama rajyaprapti? priyan sutan // BrP_108.83 //
purodhasa? vasi??ha? ca priya? bharya? svaka? padam /
vananirya?am evatha amatyana? purodhasa? // BrP_108.84 //
pre?a?a? ca nagarya? ta? m?gayasaktim eva ca /
himavatkandaragati? yak?esvarag?he gatim // BrP_108.85 //
umavanapravesa? ca stritvapraptim ase?ata? /
mahesvarajaya tatra capravesa? narasya tu // BrP_108.86 //
yak?i?ivakyam apy asya varadana? tathaiva ca /
budhaprapti? tatha priti? putrotpattyady ase?ata? // BrP_108.87 //
kathayam asa tat sarva? srutva mataram abravit /
pururava? ki? karomi ki? k?tva suk?ta? bhavet // BrP_108.88 //
etavata te t?ptis ced alam etena cambike /
yad apy anyan manovarti tad apy ajapayasva me // BrP_108.89 //
{ilovaca: }
iccheya? pu?stvam utk???am iccheya? rajyam uttamam /
abhi?eka? ca putra?a? tava capi vise?ata? // BrP_108.90 //
dana? datu? ca ya??u? ca muktimargasya vik?a?am /
sarva? ca kartum icchami tava putra prasadata? // BrP_108.91 //
{putra uvaca: }
upaya? tva tu p?cchami yena pu?stvam avapsyasi /
tapaso vanyato vapi vadasva mama tattvata? // BrP_108.92 //
{ilovaca: }
budha? tva? pitara? p?ccha gatva putra yatharthavat /
sa tu sarva? tu janati upadek?yati te hitam // BrP_108.93 //
{brahmovaca: }
tanmat?vacanad ailo gatva pitaram ajasa /
uvaca pra?ato bhutva matu? k?tya? tathatmana? // BrP_108.94 //
{budha uvaca: }
ila? jane mahapraja ila? jata? punas tatha /
umavanapravesa? ca sa?bhor aja? tathaiva ca // BrP_108.95 //
tasmac cha?bhuprasadena umayas ca prasadata? /
visapo bhavita putra tav aradhya na canyatha // BrP_108.96 //
{pururava uvaca: }
pasyeya? ta? katha? deva? katha? va matara? sivam /
tirthad va tapaso vapi tat pita? prathama? vada // BrP_108.97 //
{budha uvaca: }
gautami? gaccha putra tva? tatraste sarvada siva? /
umaya sahita? srima sapahanta varaprada? // BrP_108.98 //
{brahmovaca: }
pururava? pitur vakya? srutva tu mudito 'bhavat /
gautami? tapase dhiman ga?ga? trailokyapavanim // BrP_108.99 //
pu?stvam iccha?s tatha matur jagama tapase tvaran /
himavanta? giri? natva matara? pitara? gurum // BrP_108.100 //
gacchantam anvagat putram ila somasutas tatha /
te sarve gautami? prapta himavatparvatottamat // BrP_108.101 //
tatra snatva tapa? ki?cit k?tva cakru? stuti? param /
bhavasya devadevasya stutikramam ima? s??u // BrP_108.102 //
budhas tu??ava prathamam ila ca tadanantaram /

tata? pururava? putro gauri? devi? ca sa?karam // BrP_108.103 //


{budha uvaca: }
yau ku?kumena svasarirajena BrP_108.104a
svabhavahemapratimau sarupau BrP_108.104b
yav arcitau skandaga?esvarabhya? BrP_108.104c
tau me sara?yau sara?a? bhavetam BrP_108.104d
{ilovaca: }
sa?saratapatrayadavadagdha? BrP_108.105a
sariri?o yau paricintayanta? BrP_108.105b
sadya? para? nirv?tim apnuvanti BrP_108.105c
tau sa?karau me sara?a? bhavetam BrP_108.105d
arta hy aha? pi?itamanasa te BrP_108.106a
klesadigopta na paro 'sti kascit BrP_108.106b
deva tvadiyau cara?au supu?yau BrP_108.106c
tau me sara?yau sara?a? bhavetam BrP_108.106d
{pururava uvaca: }
yayo? sakasad idam abhyudaiti BrP_108.107a
prayati cante layam eva sarvam BrP_108.107b
jagacchara?yau jagadatmakau tu BrP_108.107c
gauriharau me sara?a? bhavetam BrP_108.107d
yau devav?nde?u mahotsave tu BrP_108.108a
padau g?ha?esa girisaputrya? BrP_108.108b
prokta? dh?tau pritivasac chivena BrP_108.108c
tau me sara?yau sara?a? bhavetam BrP_108.108d
{sridevy uvaca: }
kim abhi??a? pradasyami yu?mabhya? tad vadantu me /
k?tak?tya? stha bhadra? vo devanam api du?karam // BrP_108.109 //
{pururava uvaca: }
ilo raja tavajatva vana? pravisad ambike /
tat k?amasva suresani pu?stva? datu? tvam arhasi // BrP_108.110 //
{brahmovaca: }
tathety uvaca tan sarvan bhavasya tu mate sthita /
tata? sa bhagavan aha devivakyarata? sada // BrP_108.111 //
{siva uvaca: }
atrabhi?ekamatre?a pu?stva? prapnotv aya? n?pa? //* BrP_108.112 //
{brahmovaca: }
snataya budhabharyaya? sarirad vari susruve /
n?tya? gita? ca lava?ya? yak?i?ya yad uparjitam // BrP_108.113 //
tat sarva? varidharabhir ga?gambhasi samavisat /
n?tya gita ca saubhagya ima nadyo babhuvire // BrP_108.114 //
tas capi sa?gata ga?ga? te pu?ya? sa?gamas traya? /
te?u snana? ca dana? ca surarajyaphalapradam // BrP_108.115 //
ila pu?stvam avapyatha gaurisa?bho? prasadata? /
mahabhyudayasiddhyartha? vajimedham athakarot // BrP_108.116 //
purodhasa? vasi??ha? ca bharya? putra?s tathaiva ca /
amatya?s ca bala? kosam aniya sa n?pottama? // BrP_108.117 //
catura?ga? bala? rajya? da??ake 'sthapayat tada /
ilasya namna vikhyata? tatra tat puram ucyate // BrP_108.118 //
purvajatan atho putran suryava?sakramagate /
rajye 'bhi?icya pascat tam aila? snehad asicayat // BrP_108.119 //
somava?sakara? sriman aya? raja bhaved iti /
sarvebhyo matimanebhyo jye??ha? sre??ho 'bhavan mune // BrP_108.120 //
yatra ca kratavo v?tta ilasya n?pate? subha? /
yatra pu?stvam avapyatha yatra putra? samagata? // BrP_108.121 //
yak?i?idattan?tyadi- gitasaubhagyama?gala? /
nadyo bhutva yatra ga?ga? sa?gatas tani narada // BrP_108.122 //
tirthani subhadany asan sahasra?y atha ?o?asa /
ubhayos tirayos tata tatra sa?bhur ilesvara? /
te?u snana? ca dana? ca sarvakratuphalapradam // BrP_108.123 //
{brahmovaca: }

cakratirtham iti khyata? brahmahatyadinasanam /


yatra cakresvaro devas cakram apa yato hari? // BrP_109.1 //
yatra vi??u? svaya? sthitva cakrartha? sa?kara? prabhu? /
pujayam asa tat tirtha? cakratirtham udah?tam // BrP_109.2 //
yasya srava?amatre?a sarvapapai? pramucyate /
dak?akratau prav?tte tu devana? ca samagame // BrP_109.3 //
dak?e?a du?ite deve sive sarve mahesvare /
anahvane suresasya dak?acitte malimase // BrP_109.4 //
dak?aya?ya srute vakye anahvanasya kara?e /
ahalyaya? coktavatya? kupitabhut suresvari // BrP_109.5 //
pitara? nasaye papa? k?ameya? na katha?cana /
s??vati do?avakyani pitra coktani bhartari // BrP_109.6 //
patyu? s??vanti ya ninda? tasa? papavadhi? kuta? /
yad?sas tad?so vapi pati? stri?a? para gati? // BrP_109.7 //
ki? puna? sakaladhiso mahadevo jagadguru? /
sruta? tannindana? tarhi dharayami na dehakam // BrP_109.8 //
tasmat tyak?ya ima? deham ity uktva sa mahasati /
kopena mahatavi??a prajajvala suresvari // BrP_109.9 //
sivaikacetana deha? balad yogac ca tatyaje /
mahesvaro 'pi sakala? v?ttam akar?ya naradat // BrP_109.10 //
d???va cukopa papraccha jaya? ca vijaya? tatha /
te ucatur ubhe deva? dak?akratuvinasanam // BrP_109.11 //
dak?aya?ya iti srutva makha? prayan mahesvara? /
bhimair ga?ai? pariv?to bhutanathai? sama? yayau // BrP_109.12 //
makhas tair ve??ita? sarvo devabrahmapurask?ta? /
dak?e?a yajamanena suddhabhavena rak?ita? // BrP_109.13 //
vasi??hadibhir atyugrair munibhi? parivarita? /
indradityadyair vasubhi? sarvata?paripalita? // BrP_109.14 //
?gyaju?samavedais ca svahasabdair ala?k?ta? /
sraddha pu??is tatha tu??i? santir lajja sarasvati // BrP_109.15 //
bhumir dyau? sarvari k?antir u?a asa jaya mati? /
etabhis ca tathanyabhi? sarvata? samala?k?ta? // BrP_109.16 //
tva??ra mahatmana capi karito visvakarma?a /
surabhir nandini dhenu? kamadhuk kamadohini // BrP_109.17 //
etabhi? kamavar?abhi? sarvakamasam?ddhiman /
kalpav?k?a? parijato lata? kalpalatadika? // BrP_109.18 //
yad yad i??atama? ki?cit tatra tasmin makhe sthitam /
svaya? maghavata pu??a hari?a parirak?ita? // BrP_109.19 //
diyata? bhujyata? vapi kriyata? sthiyata? sukham /
etais ca sarvato vakyair dak?asya pujita? makham // BrP_109.20 //
adau tu virabhadro 'sau bhadrakalya yuto yayau /
sokakopaparitatma pascac chulapinakadh?k // BrP_109.21 //
abhyayayau mahadevo mahabhutair ala?k?ta? /
tani bhutani parito makhe ve??ya mahesvaram // BrP_109.22 //
kratu? vidhva?sayam asus tatra k?obho mahan abhut /
palayanta tata? kecit kecid gatva tata? sivam // BrP_109.23 //
kecit stuvanti devesa? kecit kupyanti sa?karam /
eva? vidhva?sita? yaja? d???va pu?a samabhyagat // BrP_109.24 //
pu??o dantan athotpa?ya indra? vyadravayat k?a?at /
bhagasya cak?u?i vipra virabhadro vyapa?ayat // BrP_109.25 //
divakara? punar dorbhya? paribhramya samak?ipat /
tata? suraga?a? sarve vi??u? te sara?a? yayu? // BrP_109.26 //
{deva ucu?: }
trahi trahi gadapa?e bhutanathak?tad bhayat /
mahesvaraga?a? kascit pramathana? tu nayaka? /
tena dagdho makha? sarvo vai??ava? pasyato hare? // BrP_109.27 //
{brahmovaca: }
hari?a cakram uts???a? bhutanathavadha? prati /
bhutanatho 'pi tac cakram apatac ca tadagrasat // BrP_109.28 //
graste cakre tato vi??or lokapala bhayad yayu? /

tatha sthitan avek?yatha dak?o yaja? suran api /


tu??ava sa?kara? deva? dak?o bhaktya prajapati? // BrP_109.29 //
{dak?a uvaca: }
jaya sa?kara somesa jaya sarvaja sa?bhave /
jaya kalya?abh?c cha?bho jaya kalatmane nama? // BrP_109.30 //
adikartar namas te 'stu nilaka??ha namo 'stu te /
brahmapriya namas te 'stu brahmarupa namo 'stu te // BrP_109.31 //
trimurtaye namo deva tridhama paramesvara /
sarvamurte namas te 'stu trailokyadhara kamada // BrP_109.32 //
namo vedantavedyaya namas te paramatmane /
yajarupa namas te 'stu yajadhama namo 'stu te // BrP_109.33 //
yajadana namas te 'stu havyavaha namo 'stu te /
yajahartre namas te 'stu phaladaya namo 'stu te // BrP_109.34 //
trahi trahi jagannatha sara?agatavatsala /
bhaktanam apy abhaktana? tvam eva sara?a? prabho // BrP_109.35 //
{brahmovaca: }
eva? tu stuvatas tasya prasanno 'bhun mahesvara? /
ki? dadamiti ta? praha kratu? pur?o 'stu me prabho // BrP_109.36 //
tathety uvaca bhagavan devadevo mahesvara? /
sa?kara? sarvabhutatma karu?avaru?alaya? // BrP_109.37 //
kratu? k?tva tata? pur?a? tasya dak?asya vai mune /
evam uktva sa bhagavan bhutair antaradhiyata // BrP_109.38 //
yathagata? sura jagmu? svam eva sadana? prati /
tata? kadacid devana? daityana? vigraho mahan // BrP_109.39 //
babhuva tatra daityebhyo bhita deva? sriya? patim /
tu??uvu? sarvabhavena vacobhis ta? janardanam // BrP_109.40 //
{deva ucu?: }
sakradayo 'pi tridasa? ka?ak?am BrP_109.41a
avek?ya yasyas tapa acaranti BrP_109.41b
sa capi yatpadarata ca lak?mis BrP_109.41c
ta? brahmabhuta? sara?a? prapadye BrP_109.41d
yasmat trilokya? na para? samano BrP_109.42a
na cadhikas tark?yarathan n?si?hat BrP_109.42b
sa devadevo 'vatu na? samastan BrP_109.42c
mahabhayebhya? k?paya prapannan BrP_109.42d
{brahmovaca: }
tata? prasanno bhagava sa?khacakragadadhara? /
kimartham agata? sarve tatkartasmity uvaca tan // BrP_109.43 //
{deva ucu?: }
bhaya? ca tivra? daityebhyo devana? madhusudana /
tatas tra?aya devana? mati? kuru janardana // BrP_109.44 //
{brahmovaca: }
tan agatan hari? praha grasta? cakra? hare?a me /
ki? karomi gata? cakra? bhavantas cartim agata? /
yantu sarve devaga?a rak?a va? kriyate maya // BrP_109.46 //
{brahmovaca: }
tato gate?u deve?u vi??us cakrartham udyata? /
godavari? tato gatva sa?bho? puja? pracakrame // BrP_109.47 //
suvar?akamalair divyai? sugandhair dasabhi? satai? /
bhaktito nityavat puja? cakre vi??ur umapate? // BrP_109.48 //
eva? sa?pujyamane tu tayos tattvam ida? s??u /
kamalana? sahasre tu yadaika? naiva puryate // BrP_109.49 //
tadasurari? sva? netram utpa?yarghyam akalpayat /
arghyapatra? kare g?hya sahasrakamalanvitam /
dhyatva sa?bhu? dadav arghyam ananyasara?o hari? // BrP_109.50 //
{vi??ur uvaca: }
tvam eva deva jani?e bhavam antargata? n??am /
tvam eva sara?o 'dhiso 'tra ka bhaved vicara?a // BrP_109.51 //
{brahmovaca: }
vadann udasrunayano nililye 'sav itisvare /

bhavanisahita? sa?bhu? purastad abhavat tada // BrP_109.52 //


ga?ham ali?gya vividhair varair apurayad dharim /
tad eva cakram abhavan netra? capi yatha pura // BrP_109.53 //
tata? suraga?a? sarve tu??uvur harisa?karau /
ga?ga? capi saricchre??ha? deva? ca v??abhadhvajam // BrP_109.54 //
tata? prabh?ti tat tirtha? cakratirtham iti sm?tam /
yasyanusrava?enaiva mucyate sarvakilbi?ai? // BrP_109.55 //
tatra snana? ca dana? ca ya? kuryat pit?tarpa?am /
sarvapapavinirmukta? pit?bhi? svargabhag bhavet /
tat tu cakra?kita? tirtham adyapi parid?syate // BrP_109.56 //
{brahmovaca: }
pippala? tirtham akhyata? cakratirthad anantaram /
yatra cakresvaro devas cakram apa yato hari? // BrP_110.1 //
yatra vi??u? svaya? sthitva cakrartha? sa?kara? vibhum /
pujayam asa tat tirtha? cakratirtham udah?tam // BrP_110.2 //
yatra prito 'bhavad vi??o? sa?bhus tat pippala? vidu? /
mahimana? yasya vaktu? na k?amo 'py ahinayaka? // BrP_110.3 //
cakresvaro pippaleso namadheyasya kara?am /
s??u narada tad bhaktya sak?ad vedodita? maya // BrP_110.4 //
dadhicir iti vikhyato munir asid gu?anvita? /
tasya bharya mahapraja kulina ca pativrata // BrP_110.5 //
lopamudreti ya khyata svasa tasya gabhastini /
iti namna ca vikhyata va?aveti prakirtita // BrP_110.6 //
dadhice? sa priya nitya? tapas tepe taya mahat /
dadhicir agniman nitya? g?hadharmaparaya?a? // BrP_110.7 //
bhagirathi? samasritya devatithiparaya?a? /
svakalatrarata? santa? kumbhayonir ivapara? // BrP_110.8 //
tasya prabhavat ta? desa? narayo daityadanava? /
ajagmur munisardula yatragastyasya casrama? // BrP_110.9 //
tatra deva? samajagmu rudradityas tathasvinau /
indro vi??ur yamo 'gnis ca jitva daityan upagatan // BrP_110.10 //
jayena jatasa?har?a? stutas caiva marudga?ai? /
dadhici? munisardula? d???va nemu? suresvara? // BrP_110.11 //
dadhicir jatasa?har?a? suran pujya p?thak p?thak /
g?hak?tya? tatas cakre surebhyo bharyaya saha // BrP_110.12 //
p???as ca kusala? tena kathas cakru? sura api /
dadhicim abruvan deva bharyaya sukhita? puna? // BrP_110.13 //
asina? h???amanasa ??i? natva puna? puna? //* BrP_110.14 //
{deva ucu?: }
kim adya durlabha? loke ??e 'smaka? bhavi?yati /
tvad?sa? sak?po ye?u munir bhukalpapadapa? // BrP_110.15 //
etad eva phala? pu?sa? jivata? munisattama /
tirthaplutir bhutadaya darsana? ca bhavad?sam // BrP_110.16 //
yat snehad ucyate 'smabhir avadharaya tan mune /
jitva daityan iha prapta hatva rak?asapu?gavan // BrP_110.17 //
vaya? ca sukhino brahma?s tvayi d???e vise?ata? /
nayudhai? phalam asmaka? vo?hu? naiva k?ama vayam // BrP_110.18 //
sthapyadesa? na pasyama ayudhana? munisvara /
svarge suradvi?o jatva sthapitani haranti ca // BrP_110.19 //
nayeyur ayudhaniti tathaiva ca rasatale /
tasmat tavasrame pu?ye sthapyante 'stra?i manada // BrP_110.20 //
naivatra ki?cid bhayam asti vipra BrP_110.21a
na danavebhyo rak?asebhyas ca ghoram BrP_110.21b
tvadajaya rak?itapu?yadeso BrP_110.21c
na vidyate tapasa te samana? BrP_110.21d
jitarayo brahmavida? vari??ha? BrP_110.22a
vaya? ca purva? nihata daityasa?gha? BrP_110.22b
astrair ala? bharabhutai? k?tarthai? BrP_110.22c
sthapya? sthana? te samipe munisa BrP_110.22d
divyan bhogan kaminibhi? sametan BrP_110.23a

devodyane nandane sa?bhajama? BrP_110.23b


tato yama? k?takarya? sahendra? BrP_110.23c
sva? sva? sthana? cayudhana? ca rak?a BrP_110.23d
tvaya k?ta jayata? tat prasadhi BrP_110.24a
samarthas tva? rak?a?e dhara?e ca BrP_110.24b
{brahmovaca: }
tadvakyam akar?ya dadhicir eva? BrP_110.25a
vakya? jagau vibudhan evam astu BrP_110.25b
nivaryama?a? priyasilaya striya BrP_110.25c
ki? devakarye?a viruddhakari?a BrP_110.25d
ye jatasastra? paramarthani??ha? BrP_110.26a
sa?sarace??asu gatanuraga? BrP_110.26b
te?a? pararthavyasanena ki? mune BrP_110.26c
yenatra vamutra sukha? na ki?cit BrP_110.26d
devadvi?o dve?am anuprayanti BrP_110.27a
datte sthane vipravarya s??u?va BrP_110.27b
na??e h?te cayudhana? munisa BrP_110.27c
kupyanti deva ripavas te bhavanti BrP_110.27d
tasman neda? vedavida? vari??ha BrP_110.28a
yukta? dravye parakiye mamatvam BrP_110.28b
tavac ca maitri dravyabhavas ca tavan BrP_110.28c
na??e h?te ripavas te bhavanti BrP_110.28d
ced asti saktir dravyadane tatas te BrP_110.29a
datavyam evarthine ki? vicaryam BrP_110.29b
no cet santa? parakarya?i kuryur BrP_110.29c
vagbhir manobhi? k?tibhis tathaiva BrP_110.29d
parasvasa?dhara?am etad eva BrP_110.30a
sadbhir nirasta? tyaja kanta sadya? BrP_110.30b
{brahmovaca: }
eva? priyaya vacana? sa vipro BrP_110.31b
nisamya bharyam idam aha subhrum BrP_110.31b
{dadhicir uvaca: }
pura sura?am anumanya bhadre BrP_110.32a
netiti va?i na sukha? mamaiti BrP_110.32b
{brahmovaca: }
srutverita? patyur iti priyaya? BrP_110.33a
daiva? vinanyan na n??a? samartham BrP_110.33b
tu??i? sthitaya? surasattamas te BrP_110.33c
sa?sthapya castra?y atidiptimanti BrP_110.33d
natva munindra? yayur eva lokan BrP_110.34a
daityadvi?o nyastasastra? k?tartha? BrP_110.34b
gate?u deve?u munipravaryo BrP_110.34c
h???o 'vasad bharyaya dharmayukta? BrP_110.34d
gate ca kale hy ativiprayukte BrP_110.35a
daive var?e sa?khyaya vai sahasre BrP_110.35b
na te sura ayudhana? munisa BrP_110.35c
vaca? manas capi tathaiva cakru? BrP_110.35d
dadhicir apy aha gabhastim ojasa BrP_110.36a
devarayo ma? dvi?atiha bhadre BrP_110.36b
na te sura netukama bhavanti BrP_110.36c
sa?sthapitany atra vadasva yuktam BrP_110.36d
sa caha kanta? vinayad uktam eva BrP_110.37a
tva? jani?e natha yad atra yuktam BrP_110.37b
daitya hari?yanti mahaprav?ddhas BrP_110.37c
tapoyukta balina? svayudhani BrP_110.37d
tadastrarak?artham ida? sa cakre BrP_110.38a
mantrais tu sa?k?alya jalais ca pu?yai? BrP_110.38b
tad vari sarvastramaya? supu?ya? BrP_110.38c
tejoyukta? tac ca papau dadhici? BrP_110.38d
nirviryarupa?i tadayudhani BrP_110.39a

k?aya? jagmu? kramasa? kalayogat BrP_110.39b


sura? samagatya dadhicim ucur BrP_110.39c
mahabhaya? hy agata? satrava? na? BrP_110.39d
dadasva castra?i munipravira BrP_110.40a
yani tvadante nihitani devai? BrP_110.40b
dadhicir apy aha suraribhitya BrP_110.40c
anagatya bhavata? cacire?a BrP_110.40d
astra?i pitani sarirasa?sthany BrP_110.41a
uktani yukta? mama tad vadantu BrP_110.41b
srutva tadukta? vacana? tu deva? BrP_110.41c
procus tam ittha? vinayavanamra? BrP_110.41d
astra?i dehiti ca vaktum etac BrP_110.42a
chakya? na vanyat prativaktu? munindra BrP_110.42b
vina ca tai? paribhuyema nitya? BrP_110.42c
pu??araya? kva prayamo munisa BrP_110.42d
na martyaloke na tale na nake BrP_110.43a
vasa? sura?a? bhavitadya tata BrP_110.43b
tva? vipravaryas tapasa caiva yukto BrP_110.43c
nanyad vaktu? yujyate te purastat BrP_110.43d
vipras tadovaca madasthisa?sthany BrP_110.44a
astra?i g?h?antu na sa?sayo 'tra BrP_110.44b
devas tam apy ahur anena ki? no hy BrP_110.44c
astrair hina? stritvam apta? surendra? BrP_110.44d
punas tada caha munipraviras BrP_110.45a
tyak?ye jivan daihikan yogayukta? BrP_110.45b
astra?i kurvantu madasthibhutany BrP_110.45c
anuttamany uttamarupavanti BrP_110.45d
kuru?va cety ahur adinasattva? BrP_110.46a
dadhicim ity uttaram agnikalpam BrP_110.46b
tada tu tasya priyam irayanti BrP_110.46c
na sa?nidhye pratitheyi munisa BrP_110.46d
te capi devas tam ad???vaiva sighra? BrP_110.47a
tasya bhita vipram ucu? kuru?va BrP_110.47b
tatyaja jivan dustyajan pritiyukto BrP_110.47c
yathasukha? deham ima? ju?adhvam BrP_110.47d
madasthibhi? pritimanto bhavantu BrP_110.48a
sura? sarve ki? tu dehena karyam BrP_110.48b
{brahmovaca: }
ity uktvasau baddhapadmasanastho BrP_110.49a
nasagradattak?iprakasaprasanna? BrP_110.49b
vayu? savahni? madhyamodgha?ayogan BrP_110.49c
nitva sanair daharakasagarbham BrP_110.49d
yad aprameya? parama? pada? yad BrP_110.50a
yad brahmarupa? yad upasitavyam BrP_110.50b
tatraiva vinyasya dhiya? mahatma BrP_110.50c
sayujyata? brahma?o 'sau jagama BrP_110.50d
nirjivata? praptam abhik?ya deva? BrP_110.51a
kalevara? tasya suras ca samyak BrP_110.51b
tva??aram apy ucur atitvaranta? BrP_110.51c
kuru?va castra?i bahuni sadya? BrP_110.51d
sa capi tan aha katha? nu karya? BrP_110.52a
kalevara? brahma?asyeha deva? BrP_110.52b
bibhemi kartu? daru?a? cak?amo 'ha? BrP_110.52c
vidaritany ayudhany uttamani BrP_110.52d
tadasthibhutani karomi sadyas BrP_110.53a
tato deva ga? samucus tvaranta? BrP_110.53b
{deva ucu?: }
vajra? mukha? va? kriyate hitartha? BrP_110.54a
gavo devair ayudhartha? k?a?ena BrP_110.54b
dadhicideha? tu vidarya yuyam BrP_110.54c

asthini suddhani prayacchatadya BrP_110.54d


{brahmovaca: }
ta devavakyac ca tathaiva cakru? BrP_110.55a
sa?lihya casthini dadu? sura?am BrP_110.55b
suras tvara jagmur adinasattva? BrP_110.55c
svam alaya? capi tathaiva gava? BrP_110.55d
k?tva tathastra?i ca devatana? BrP_110.56a
tva??a jagamatha surajaya tada BrP_110.56b
tatas cirac chilavati subhadra BrP_110.56c
bhartu? priya balagarbha tvaranti BrP_110.56d
kare g?hitva kalasa? varipur?am BrP_110.57a
uma? natva phalapu?pai? sametya BrP_110.57b
agni? ca bhartaram athasrama? ca BrP_110.57c
sa?dra??ukama hy ajagamatha sighram BrP_110.57d
agacchanti? ta? pratitheyi? tadani? BrP_110.58a
nivarayam asa tadolkapata? BrP_110.58b
sa sa?bhramad agata casrama? sva? BrP_110.58c
naivapasyat tatra bhartaram agre BrP_110.58d
kva va gatas ceti savismaya sa BrP_110.59a
papraccha cagni? pratitheyi tadanim BrP_110.59b
agnis tadovaca savistara? ta? BrP_110.59c
devagama? yacana? vai sarire BrP_110.59d
asthnam upadanam atha praya?a? BrP_110.60a
srutva sarva? du?khita sa babhuva BrP_110.60b
du?khodvegat sa papatatha p?thvya? BrP_110.60c
manda? manda? vahninasvasita ca BrP_110.60d
{pratitheyy uvaca: }
sape 'mara?a? tu naha? samartha BrP_110.61a
agni? prapsye ki? nu karya? bhaven me BrP_110.61b
{brahmovaca: }
kopa? ca du?kha? ca niyamya sadhvi BrP_110.62a
tadavadid dharmayukta? ca bhartu? BrP_110.62b
{pratitheyy uvaca: }
utpadyate yat tu vinasi sarva? BrP_110.63a
na socyam astiti manu?yaloke BrP_110.63b
govipradevartham iha tyajanti BrP_110.63c
pra?an priyan pu?yabhajo manu?ya? BrP_110.63d
sa?saracakre parivartamane BrP_110.64a
deha? samartha? dharmayukta? tv avapya BrP_110.64b
priyan pra?an devaviprarthahetos BrP_110.64c
te vai dhanya? pra?ino ye tyajanti BrP_110.64d
pra?a? sarve 'syapi dehanvitasya BrP_110.65a
yataro vai natra sa?dehalesa? BrP_110.65b
eva? jatva vipragodevadinady BrP_110.65c
artha? cainan uts?jantisvaras te BrP_110.65d
nivaryama?o 'pi maya prapannaya BrP_110.66a
cakara devastraparigraha? sa? BrP_110.66b
manogata? vetty athava vidhatu? BrP_110.66c
ko martyalokatigace??itasya BrP_110.66d
{brahmovaca: }
ity evam uktvapujya cagnin yathavad BrP_110.67a
bhartus tvaca lomabhi? sa vivesa BrP_110.67b
garbhasthita? balaka? pratitheyi BrP_110.67c
kuk?i? vidaryatha kare g?hitva BrP_110.67d
natva ca ga?ga? bhuvam asrama? ca BrP_110.68a
vanaspatin o?adhir asramasthan BrP_110.68b
{pratitheyy uvaca: }
pitra hino bandhubhir gotrajais ca BrP_110.69a
matra hino balaka? sarva eva BrP_110.69b
rak?antu sarve 'pi ca bhutasa?ghas BrP_110.69c

tathau?adhyo balaka? lokapala? BrP_110.69d


ye balaka? mat?pit?prahi?a? BrP_110.70a
sanirvise?a? svatanupraru?hai? BrP_110.70b
pasyanti rak?anti ta eva nuna? BrP_110.70c
brahmadikanam api vandaniya? BrP_110.70d
{brahmovaca: }
ity uktva catyajad bala? bhart?cittaparaya?a /
pippalana? samipe tu nyasya bala? namasya ca // BrP_110.71 //
agni? pradak?i?ik?tya yajapatrasamanvita /
vivesagni? pratitheyi bhartra saha diva? yayau // BrP_110.72 //
rurudus casramastha ye v?k?as ca vanavasina? /
putravat po?ita yena ??i?a ca dadhicina // BrP_110.73 //
vina tena na jivamas taya matra vina tatha /
m?gas ca pak?i?a? sarve v?k?a? procu? parasparam // BrP_110.74 //
{v?k?a ucu?: }
svargam asedu?o? pitros tadapatye?v ak?trimam /
ye kurvanty anisa? sneha? ta eva k?tino nara? // BrP_110.75 //
dadhici? pratitheyi va vik?ate 'sman yatha pura /
tatha pita na mata va dhig asman papino vayam // BrP_110.76 //
asmakam api sarve?am ata? prabh?ti niscitam /
balo dadhici? pratitheyi balo dharma? sanatana? // BrP_110.77 //
{brahmovaca: }
evam uktva tadau?adhyo vanaspatisamanvita? /
soma? rajanam abhyetya yacire 'm?tam uttamam // BrP_110.78 //
sa capi dattava?s tebhya? somo 'm?tam anuttamam /
dadur balaya te capi am?ta? suravallabham // BrP_110.79 //
sa tena t?pto vav?dhe suklapak?e yatha sasi /
pippalai? palito yasmat pippalada? sa balaka? /
prav?ddha? pippalan evam uvaca tv ativismita? // BrP_110.80 //
{pippalada uvaca: }
manu?ebhyo manu?as tu jayante pak?ibhi? khaga? /
bijebhyo virudho loke vai?amya? naiva d?syate /
vark?as tv aha? katha? jato hastapadadijivavan // BrP_110.81 //
{brahmovaca: }
v?k?as tadvacana? srutva sarvam ucur yathakramam /
dadhicer mara?a? sadhvyas tatha cagnipravesanam // BrP_110.82 //
asthna? sa?hara?a? devair etat sarva? savistaram /
srutva du?khasamavi??o nipapata tada bhuvi // BrP_110.83 //
asvasita? punar v?k?air vakyair dharmarthasa?hitai? /
asvasta? sa puna? praha tadau?adhivanaspatin // BrP_110.84 //
{pippalada uvaca: }
pit?hant?n hani?ye 'ha? nanyatha jivitu? k?ama? /
pitur mitra?i satru?s ca tatha putro 'nuvartate // BrP_110.85 //
sa eva putro yo 'nyas tu putrarupo ripu? sm?ta? /
vadanti pit?mitra?i tarayanty ahitan api // BrP_110.86 //
{brahmovaca: }
v?k?as ta? balam adaya somantikam athayayu? /
balavakya? tu te v?k?a? somayatha nyavedayan /
srutva somo 'pi ta? bala? pippaladam abha?ata // BrP_110.87 //
{soma uvaca: }
g?ha?a vidya? vidhivat samagra? BrP_110.88a
tapa?sam?ddhi? ca subha? ca vacam BrP_110.88b
saurya? ca rupa? ca bala? ca buddhi? BrP_110.88c
sa?prapsyase putra madajaya tvam BrP_110.88d
{brahmovaca: }
pippaladas tam apy aha o?adhisa? vinitavat //* BrP_110.89 //
{pippalada uvaca: }
sarvam etad v?tha manye pit?hant?vini?k?tim /
na karomy atra yavac ca tasmat tat prathama? vada // BrP_110.90 //
yasmin dese yatra kale yasmin deve ca mantrake /

yatra tirthe ca sidhyeta matsa?kalpa? surottama // BrP_110.91 //


{brahmovaca: }
candra? praha cira? dhyatva bhuktir va muktir eva va /
sarva? mahesvarad devaj jayate natra sa?saya? // BrP_110.92 //
sa soma? punar apy aha katha? drak?ye mahesvaram /
balo 'ha? balabuddhis ca na samarthya? tapas tatha // BrP_110.93 //
{candra uvaca: }
gautami? gaccha bhadra tva? stuhi cakresvara? haram /
prasannas tu tavesano hy alpayasena vatsaka // BrP_110.94 //
prito bhaven mahadeva? sak?at karu?ika? siva? /
aste sak?atk?ta? sa?bhur vi??una prabhavi??una // BrP_110.95 //
vara? ca dattavan vi??os cakra? ca tridasarcitam /
gaccha tatra mahabuddhe da??ake gautami? nadim // BrP_110.96 //
cakresvara? nama tirtha? jananty o?adhayas tu tat /
ta? gatva stuhi devesa? sarvabhavena sa?karam /
sa te pritamanas tata sarvan kaman pradasyati // BrP_110.97 //
{brahmovaca: }
tad rajavacanad brahman pippalado mahamuni? /
ajagama jagannatho yatra rudra? sa cakrada? // BrP_110.98 //
ta? bala? k?payavi??a? pippala? svasraman yayu? /
godavarya? tata? snatva natva tribhuvanesvaram /
tu??ava sarvabhavena pippalada? siva? suci? // BrP_110.99 //
{pippalada uvaca: }
sarva?i karma?i vihaya dhiras BrP_110.100a
tyaktai?a?a nirjitacittavata? BrP_110.100b
ya? yanti muktyai sara?a? prayatnat BrP_110.100c
tam adideva? pra?amami sa?bhum BrP_110.100d
ya? sarvasak?i sakalantaratma BrP_110.101a
sarvesvara? sarvakalanidhanam BrP_110.101b
vijaya maccittagata? samasta? BrP_110.101c
sa me smarari? karu?a? karotu BrP_110.101d
digisvara jitya surarcitasya BrP_110.102a
kailasam andolayata? purare? BrP_110.102b
a?gu??hak?tyaiva rasatalad adho BrP_110.102c
gatasya tasyaiva dasananasya BrP_110.102d
alunakayasya gira? nisamya BrP_110.103a
vihasya devya saha dattam i??am BrP_110.103b
tasmai prasanna? kupito 'pi tadvad BrP_110.103c
ayuktadatasi mahesvara tvam BrP_110.103d
sautrama?im ?ddhim adha? sa cakre BrP_110.104a
yo 'rca? harau nityam ativa k?tva BrP_110.104b
ba?a? prasasya? k?tavan uccapuja? BrP_110.104c
ramya? manoja? sasikha??amaule? BrP_110.104d
jitva ripun devaga?an prapujya BrP_110.105a
guru? namaskartum agad visakha? BrP_110.105b
cukopa d???va ga?anatham u?ham BrP_110.105c
a?ke tam aropya jahasa soma? BrP_110.105d
isa?karu?ho 'pi sisusvabhavan BrP_110.106a
na matur a?ka? pramumoca bala? BrP_110.106b
kruddha? suta? bodhitum apy asaktas BrP_110.106c
tato 'rdhanaritvam avapa soma? BrP_110.106d
{brahmovaca: }
tata? svaya?bhu? suprita? pippaladam abha?ata //* BrP_110.107 //
{siva uvaca: }
vara? varaya bhadra? te pippalada yathepsitam //* BrP_110.108 //
{pippalada uvaca: }
hato devair mahadeva pita mama mahayasa? /
adambhika? satyavadi tatha mata pativrata // BrP_110.109 //
devebhyas ca tayor nasa? srutva natha savistaram /
du?khakopasamavi??o naha? jivitum utsahe // BrP_110.110 //

tasman me dehi samarthya? nasayeya? suran yatha /


avadhyasevyas trailokye tvam eva sasisekhara // BrP_110.111 //
{isvara uvaca: }
t?tiya? nayana? dra??u? yadi sakno?i me 'nagha /
tata? samartho bhavita deva?s chedayitu? bhavan // BrP_110.112 //
{brahmovaca: }
tato dra??u? manas cakre t?tiya? locana? vibho? /
na sasaka tadovaca na sakto 'smiti sa?karam // BrP_110.113 //
{isvara uvaca: }
ki?cit kuru tapo bala yada drak?yasi locanam /
t?tiya? tva? tadabhi??a? prapsyase natra sa?saya? // BrP_110.114 //
{brahmovaca: }
etac chrutvesanavakya? tapase k?taniscaya? /
dadhicisunur dharmatma tatraiva bahula? sama? // BrP_110.115 //
sivadhyanaikanirato balo 'pi balavan iva /
pratyaha? pratar utthaya snatva natva gurun kramat // BrP_110.116 //
sukhasino mana? k?tva su?umnayam ananyadhi? /
hastasvastikam aropya nabhau vism?tasa?s?ti? // BrP_110.117 //
sthanat sthanantarotkar?an vidadhyau sa?bhava? maha? /
dadarsa cak?ur devasya t?tiya? pippalasana? /
k?tajalipu?o bhutva vinita idam abravit // BrP_110.118 //
{pippalada uvaca: }
sa?bhuna devadevena varo datta? pura mama /
tartiyacak?u?o jyotir yada pasyasi tatk?a?at // BrP_110.119 //
sarva? te prarthita? sidhyed ity aha tridasesvara? /
tasmad ripuvinasaya hetubhuta? prayaccha me // BrP_110.120 //
tadaiva pippala? procur va?avapi mahadyute /
mata tava pratitheyi vadanty eva? diva? gata // BrP_110.121 //
parabhidrohanirata vism?tatmahita nara? /
itas tato bhrantacitta? patanti narakava?e // BrP_110.122 //
tan mat?vacana? srutva kupita? pippalasana? /
abhimane jvalaty anta? sadhuvado nirarthaka? // BrP_110.123 //
dehi dehiti ta? praha k?tya netravinirgata /
va?aveti smaran vipra? k?tyapi va?avak?ti? // BrP_110.124 //
sarvasattvavinasaya prabhutanalagarbhi?i /
gabhastini balagarbha ya mata pippalasina? // BrP_110.125 //
taddhyanayogat tu jata k?tya sanalagarbhi?i /
utpanna sa maharaudra m?tyujihveva bhi?a?a // BrP_110.126 //
avocat pippalada? ta? ki? k?tya? me vadasva tat /
pippalado 'pi ta? praha devan khada ripun mama // BrP_110.127 //
jagraha sa tathety uktva pippalada? purasthitam /
sa praha kim ida? k?tye sa capy aha tvayoditam // BrP_110.128 //
devais ca nirmita? deha? tato bhita? siva? yayau /
tu??ava deva? sa muni? k?tya? praha tada siva? // BrP_110.129 //
{siva uvaca: }
yojananta?sthita jivan na g?ha?a madajaya /
tasmad yahi tato dura? k?tye k?tya? tata? kuru // BrP_110.130 //
{brahmovaca: }
tirthat tu pippalat purva? yavad yojanasa?khyaya /
prati??had va?avarupa k?tya sa ??inirmita // BrP_110.131 //
tasya? jato mahan agnir lokasa?hara?ak?ama? /
ta? d???va vibudha? sarve trasta? sa?bhum upagaman // BrP_110.132 //
cakresvara? pippalesa? pippaladena to?itam /
stuvanto bhitamanasa? sa?bhum ucur divaukasa? // BrP_110.133 //
{deva ucu?: }
rak?asva sa?bho k?tyasman badhate tadbhavanala? /
sara?a? bhava sarvesa bhitanam abhayaprada // BrP_110.134 //
sarvata? paribhutanam artana? srantacetasam /
sarve?am eva jantuna? tvam eva sara?a? siva // BrP_110.135 //
??i?abhyarthita k?tya tvaccak?urvahninirgata /

sa jigha?sati loka?s tri?s tva? nas trata na cetara? // BrP_110.136 //


{brahmovaca: }
tan abravij jagannatho yojanantarnivasina? /
na badhate tv asau k?tya tasmad yuyam aharnisam /
ihaivasadhvam amaras tasya vo na bhaya? bhavet // BrP_110.137 //
{brahmovaca: }
punar ucu? suresana? tvaya datta? trivi??apam /
tat tyaktvatra katha? natha vatsyamas tridasarcita // BrP_110.138 //
{brahmovaca: }
devana? vacana? srutva sivo vakyam athabravit //* BrP_110.140 //
{siva uvaca: }
devo 'sau visvatascak?ur yo devo visvatomukha? /
yo rasmibhis tu dhamate nitya? yo janako mata? // BrP_110.141 //
sa surya eka evatra sak?ad rupe?a sarvada /
sthiti? karotu tanmurtau bhavi?yanty akhila? sthita? // BrP_110.142 //
{brahmovaca: }
tatheti sa?bhuvacanat parijatataros tada /
deva divakara? cakrus tva??a bhaskaram abravit // BrP_110.143 //
{tva??ovaca: }
ihaivassva jagatsvamin rak?eman vibudhan svayam /
sva?sais ca vayam apy atra ti??hama? sa?bhusa?nidhau // BrP_110.144 //
cakresvarasya parito yavad yojanasa?khyaya /
ga?gaya ubhaya? tiram asadyasan surottama? // BrP_110.145 //
a?gulyardhardhamatra? tu ga?gatira? samasrita? /
tisra? ko?yas tatha paca satani munisattama /
tirthana? tatra vyu??i? ca ka? s??oti braviti va // BrP_110.146 //
{brahmovaca: }
tata? suraga?a? sarve vinita? sivam abruvan //* BrP_110.147 //
{deva ucu?: }
pippalada? suresana sama? naya jaganmaya //* BrP_110.148 //
{brahmovaca: }
om ity uktva jagannatha? pippaladam avocata //* BrP_110.149 //
{siva uvaca: }
nasite?v api deve?u pita te nagami?yati /
datta? pitra tava pra?a devana? karyasiddhaye // BrP_110.150 //
dinartakaru?abandhu? ko hi tad?gbhave bhavet /
tatha yata diva? tata tava mata pativrata // BrP_110.151 //
sama kapy atra mataya lopamudrapy arundhati /
yad asthibhi? sura? sarve jayina? sukhina? sada // BrP_110.152 //
tenavapta? yasa? sphita? tava matrak?aya? k?tam /
tvaya putre?a sarvatra nata? paratara? k?tam // BrP_110.153 //
tvatpratapabhayat svargac cyuta?s tva? patum arhasi /
ka?disika?s tava bhayad amara?s tratum arhasi /
nartatra?ad abhyadhika? suk?ta? kvapi vidyate // BrP_110.154 //
yavad yasa? sphurati caru manu?yaloke BrP_110.155a
ahani tavanti diva? gatasya BrP_110.155b
dine dine var?asa?khya parasmi?l BrP_110.155c
loke vaso jayate nirvikara? BrP_110.155d
m?tas ta evatra yaso na ye?am BrP_110.156a
andhas ta eva srutavarjita ye BrP_110.156b
ye danasila na napu?sakas te BrP_110.156c
ye dharmasila na ta eva socya? BrP_110.156d
{brahmovaca: }
bha?ita? devadevasya srutva santo 'bhavan muni? /
k?tajalipu?o bhutva natva natham athabravit // BrP_110.157 //
{pippalada uvaca: }
vagbhir manobhi? k?tibhi? kadacin BrP_110.158a
mamopakurvanti hite rata ye BrP_110.158b
tebhyo hitartha? tv iha capare?a? BrP_110.158c
soma? namasyami suradipujyam BrP_110.158d

sa?rak?ito yair abhivardhitas ca BrP_110.159a


samanagotras ca samanadharma BrP_110.159b
te?am abhi??ani siva? karotu BrP_110.159c
balendumauli? pra?ato 'smi nityam BrP_110.159d
yair aha? vardhito nitya? mat?vat pit?vat prabho /
tannamna jayata? tirtha? devadeva jagattraye // BrP_110.160 //
yasas tu te?a? bhavita tebhyo 'ham an??as tata? /
yani k?etra?i devana? yani tirthani bhutale // BrP_110.161 //
tebhyo yad idam adhikam anumanyantu devata? /
tata? k?ame 'ha? devanam aparadha? nirajana? // BrP_110.162 //
{brahmovaca: }
tata? samak?a? surasak?ara? gira? BrP_110.163a
sahasracak?u?pramukha?s tathagrata? BrP_110.163b
uvaca deva api menire vaco BrP_110.163c
dadhiciputroditam adare?a BrP_110.163d
balasya buddhi? vinaya? ca vidya? BrP_110.164a
saurya? bala? sahasa? satyavacam BrP_110.164b
pitror bhakti? bhavasuddhi? viditva BrP_110.164c
tadavadic cha?kara? pippaladam BrP_110.164d
{sa?kara uvaca: }
vatsa yad vai priya? kama? yac capi suravallabham /
prapsyase vada kalya?a? nanyatha tva? mana? k?tha? // BrP_110.165 //
{pippalada uvaca: }
ye ga?gayam apluta dharmani??ha? BrP_110.166a
sa?pasyanti tvatpadabja? mahesa BrP_110.166b
sarvan kaman apnuvantu prasahya BrP_110.166c
dehante te padam ayantu saivam BrP_110.166d
tata? praptas tvatpada? cambika me BrP_110.167a
natha prapta pippalas camaras ca BrP_110.167b
sukha? prapta nathanatha? vilokya BrP_110.167c
tva? pasyeyus tvatpada? te prayantu BrP_110.167d
{brahmovaca: }
tathety uktva pippalada? devadevo mahesvara? /
abhinandya ca ta? devai? sardha? vakyam athabravit // BrP_110.168 //
deva api muda yukta nirbhayas tatk?tad bhayat /
idam ucu? sarva eva dadhica? sivasa?nidhau // BrP_110.169 //
{deva ucu?: }
sura?a? yad abhi??a? ca tvaya k?tam asa?sayam /
palita devadevasya aja trailokyama??ani // BrP_110.170 //
yacita? ca tvaya purva? parartha? natmane dvija /
tasmad anyatama? bruhi ki?cid dasyamahe vayam // BrP_110.171 //
{brahmovaca: }
puna? punas tad evocu? surasa?gha dvijottamam /
k?tajalipu?a? purva? natva sa?bhusuran idam /
uvaca pippaladas ca uma? natva ca pippalan // BrP_110.172 //
{pippalada uvaca: }
pitarau dra??ukamo 'smi sada me sabdagocarau /
te dhanya? pra?ino loke matapitror vase sthita? // BrP_110.173 //
susru?a?apara nitya? tatpadajapratik?aka? /
indriya?i sarira? ca kula? sakti? dhiya? vapu? // BrP_110.174 //
parilabhya tayo? k?tye k?tak?tyo bhavet svayam /
pasuna? pak?i?a? capi sulabha? mat?darsanam // BrP_110.175 //
durlabha? mama tac capi p?cche papaphala? nu kim /
durlabha? ca tatha cet syat sarve?a? yasya kasyacit // BrP_110.176 //
nopapadyeta sulabha? matto nanyo 'sti papak?t /
tayor darsanamatra? ca yadi prapsye surottama? // BrP_110.177 //
manovakkayakarmabhya? phala? prapta? bhavi?yati /
pitarau ye na pasyanti samutpanna na sa?s?tau /
te?a? mahapatakana? ka? sa?khya? kartum isvara? // BrP_110.178 //
{brahmovaca: }

tad ??er vacana? srutva mitha? sa?mantrya te sura? /


vimanavaram aru?hau pitarau da?pati subhau // BrP_110.179 //
tava sa?darsanaka?k?au drak?yase vadya niscitam /
vi?ada? lobhamohau ca tyaktva citta? sama? naya // BrP_110.180 //
pasya pasyeti ta? prahur dadhica? surasattama? /
vimanavaram aru?hau svargi?au svar?abhu?a?au // BrP_110.181 //
tava sa?darsanaka?k?au pitarau da?pati subhau /
vijyamanau surastribhi? stuyamanau ca ki?narai? // BrP_110.182 //
d???va sa matapitarau nanama sivasa?nidhau /
har?aba?pasrunayanau sa katha?cid uvaca tau // BrP_110.183 //
{putra uvaca: }
tarayanty eva pitarav anye putra? kulodvaha? /
aha? tu matur udare kevala? bhedakara?am /
eva?bhuto 'pi tau mohat pasyeyam atidurmati? // BrP_110.184 //
{brahmovaca: }
tav alokya tato du?khad vaktu? naiva sasaka sa? /
devas ca matapitarau pippaladam athabruvan // BrP_110.185 //
dhanyas tva? putra loke?u yasya kirtir gata divam /
sak?atk?tas tvaya tryak?o devas casvasitas tvaya /
tvaya putre?a salloka na k?iyante kadacana // BrP_110.186 //
{brahmovaca: }
pu?pav???is tada svargat papata tasya murdhani /
jayasabda? surair ukta? pradurbhuto mahamune // BrP_110.187 //
asi?a? tu sute dattva dadhici? saha bharyaya /
sa?bhu? ga?ga? suran natva putra? vakyam athabravit // BrP_110.188 //
{dadhicir uvaca: }
prapya bharya? sive bhakti? kuru ga?ga? ca sevaya /
putran utpadya vidhivad yajan i??va sadak?i?an /
k?tak?tyas tato vatsa akramasva cira? divam // BrP_110.189 //
{brahmovaca: }
karomy evam iti praha dadhici? pippalasana? /
dadhici? putram asvasya bharyaya ca puna? puna? // BrP_110.190 //
anujata? suraga?ai? puna? sa divam akramat /
deva apy ucire sarve pippalada? sasa?bhrama? // BrP_110.191 //
{deva ucu?: }
k?tya? samaya bhadra? te tad utpanna? mahanalam //* BrP_110.192 //
{brahmovaca: }
pippaladas tu tan aha na sakto 'ha? nivara?e /
asatya? naiva vaktaha? yuya? k?tya? tu bruta tam // BrP_110.193 //
ma? d???va sa maharaudra viparita? kari?yati /
tam eva gatva vibudha? procus te santikara?am // BrP_110.194 //
anala? ca yathapriti te ubhe nety avocatam /
sarve?a? bhak?a?ayaiva s???a caha? dvijanmana // BrP_110.195 //
tatha ca matprasuto 'gnir anyatha tat katha? bhavet /
mahabhutani pacapi sthavara? ja?gama? tatha // BrP_110.196 //
sarvam asmanmukhe vidyad vaktavya? navasi?yate /
maya sa?mantrya te deva? punar ucur ubhav api // BrP_110.197 //
bhak?ayetam ubhau sarva? yathanukramatas tatha /
va?avapi suran evam uvaca s??u narada // BrP_110.198 //
{va?avovaca: }
bhavatam icchaya sarva? bhak?ya? me surasattama? //* BrP_110.199 //
{brahmovaca: }
va?ava sa nadi jata ga?gaya sa?gata mune /
tadbhavas tu mahan agnir ya asid atibhi?a?a? /
tam ahur amara vahni? bhutanam adito vidu? // BrP_110.200 //
{sura ucu?: }
apo jye??hatama jeyas tathaiva prathama? bhavan /
tatrapy apa?pati? jye??ha? samudram asana? kuru /
yathaiva tu vaya? brumo gaccha bhu?k?va yathasukham // BrP_110.201 //
{brahmovaca: }

analas tv amaran aha apas tatra katha? tv aham /


vrajeya? yadi ma? tatra prapayanty udaka? mahat // BrP_110.202 //
bhavanta eva te 'py ahu? katha? te 'gne gatir bhavet /
agnir apy aha tan devan kanya ma? gu?asalini // BrP_110.203 //
hira?yakalase sthapya nayed yatra gatir mama /
tasya tad vacana? srutva kanyam ucu? sarasvatim // BrP_110.204 //
{deva ucu?: }
nayainam anala? sighra? sirasa varu?alayam //* BrP_110.205 //
{brahmovaca: }
sarasvati suran aha naika sakta ca dhara?e /
yukta catas?bhi? sighra? vaheya? varu?alayam // BrP_110.206 //
sarasvatya vaca? srutva ga?ga? ca yamuna? tatha /
narmada? tapati? caiva sura? procu? p?thak p?thak // BrP_110.207 //
tabhi? samanvitovaha hira?yakalase 'nalam /
sa?sthapya sirasadharya ta jagmur varu?alayam // BrP_110.208 //
sa?sthapya yatra devesa? somanatho jagatpati? /
adhyaste vibudhai? sardha? prabhase sasibhu?a?a? // BrP_110.209 //
prapayam asur anala? pacanadya? sarasvati /
adhyaste ca mahan agni? piban vari sanai? sanai? // BrP_110.210 //
tata? suraga?a? sarve sivam ucu? surottamam //* BrP_110.211 //
{deva ucu?: }
asthna? ca pavana? bruhi asmaka? ca gava? tatha //* BrP_110.212 //
{brahmovaca: }
siva? praha tada sarvan ga?gam aplutya yatnata? /
devas ca gavas tatpapan mucyante natra sa?saya? // BrP_110.213 //
prak?alitani casthini ??idehabhavany atha /
tani prak?alanad eva tatra praptani putatam // BrP_110.214 //
yatra deva muktapapas tat tirtha? papanasanam /
tatra snana? ca dana? ca brahmahatyavinasanam // BrP_110.215 //
gava? ca pavana? yatra gotirtha? tad udah?tam /
tatra snanan mahabuddhir gomedhaphalam apnuyat // BrP_110.216 //
yatra tadbrahma?asthini asan pu?yani narada /
pit?tirtha? tu vai jeya? pit??a? pritivardhanam // BrP_110.217 //
bhasmasthinakharoma?i pra?ino yasya kasyacit /
tatra tirthe sa?krameran yavac candrarkatarakam // BrP_110.218 //
svarge vaso bhavet tasya api du?k?takarma?a? /
tatha cakresvarat tirthat tri?i tirthani narada /
tata? puta? suraga?a gava? sa?bhum athabruvan // BrP_110.219 //
{gosura ucu?: }
yama? sva? svam adhi??hanam atra surya? prati??hita? /
asmin sthite dinakare sura? sarve prati??hita? // BrP_110.220 //
bhaveyur jagatam isa tad anujatum arhasi /
suryo hy atmasya jagatas tasthu?as ca sanatana? // BrP_110.221 //
divakaro devamayas tatrasmabhi? prati??hita? /
yatra ga?ga jagaddhatri yatra vai tryambaka? svayam /
suravasa? prati??hana? bhaved yatra ca tryambakam // BrP_110.222 //
{brahmovaca: }
ap?cchya pippalada? ta? sura? sva? sadana? yayu? /
pippala? kalaparyaye svarga? jagmur athak?ayam // BrP_110.223 //
padapana? pada? vipra? pippalada? pratapavan /
k?etradhipatye sa?sthapya pujayam asa sa?karam // BrP_110.224 //
dadhicisunur munir ugrateja BrP_110.225a
avapya bharya? gautamasyatmaja? ca BrP_110.225b
putran athavapya sriya? yasas ca BrP_110.225c
suh?jjanai? svargam avapa dhira? BrP_110.225d
tata? prabh?ti tat tirtha? pippalesvaram ucyate /
sarvakratuphala? pu?ya? smara?ad aghanasanam // BrP_110.226 //
ki? puna? snanadanabhyam adityasya tu darsanat /
cakresvara? pippaleso devadevasya namani // BrP_110.227 //
sarahasya? viditva tu sarvakaman avapnuyat /

suryasya ca prati??hanat suravase prati??hite /


prati??hana? tu tat k?etra? sura?am api vallabham // BrP_110.228 //
itidam akhyanam ativa pu?ya? BrP_110.229a
pa?heta va ya? s??uyat smared va BrP_110.229b
sa dirghajivi dhanavan dharmayuktas BrP_110.229c
cante smara sa?bhum upaiti nityam BrP_110.229d
{brahmovaca: }
nagatirtham iti khyata? sarvakamaprada? subham /
yatra nagesvaro deva? s??u tasyapi vistaram // BrP_111.1 //
prati??hanapure raja surasena iti sruta? /
somava?sabhava? sriman matiman gu?asagara? // BrP_111.2 //
putrartha? sa mahayatnam akarot priyaya saha /
tasya putras cirad asit sarpo vai bhi?a?ak?ti? // BrP_111.3 //
putra? ta? gopayam asa suraseno mahipati? /
raja? putra? sarpa iti na kascid vindate jana? // BrP_111.4 //
antarvarti paro vapi matara? pitara? vina /
dhatreyy api na janati namatyo na purohita? // BrP_111.5 //
ta? d???va bhi?a?a? sarpa? sabharyo n?pasattama? /
sa?tapa? nityam apnoti sarpad varam aputrata // BrP_111.6 //
etad asti mahasarpo vakti nitya? manu?yavat /
sa sarpa? pitara? praha kuru cu?am api kriyam // BrP_111.7 //
tathopanayana? capi vedadhyayanam eva ca /
yavad veda? na cadhite tavac chudrasamo dvija? // BrP_111.8 //
{brahmovaca: }
etac chrutva putravaca? suraseno 'tidu?khita? /
brahma?a? ka?cananiya sa?skaradi tadakarot /
adhitaveda? sarpo 'pi pitara? cabravid idam // BrP_111.9 //
{sarpa uvaca: }
vivaha? kuru me rajan strikamo 'ha? n?pottama /
anyathapi ca k?tya? te na sidhyed iti me mati? // BrP_111.10 //
janayitvatmajan veda- vidhinakhilasa?sk?ti? /
na kuryad ya? pita tasya narakan nasti ni?k?ti? // BrP_111.11 //
{brahmovaca: }
vismita? sa pita praha suta? tam uragak?tim //* BrP_111.12 //
{surasena uvaca: }
yasya sabdad api trasa? yanti suras ca puru?a? /
tasmai kanya? tu ko dadyad vada putra karomi kim // BrP_111.13 //
{brahmovaca: }
tat pitur vacana? srutva sarpa? praha vicak?a?a? //* BrP_111.14 //
{sarpa uvaca: }
vivaha bahavo rajan raja? santi janesvara /
prasahyahara?a? capi sastrair vaivaha eva ca // BrP_111.15 //
jate vivahe putrasya pitasau k?tak?d bhavet /
no ced atraiva ga?gaya? mari?ye natra sa?saya? // BrP_111.16 //
{brahmovaca: }
tat putraniscaya? jatva aputro n?pasattama? /
vivahartham amatya?s tan ahuyeda? vaco 'bravit // BrP_111.17 //
{surasena uvaca: }
nagesvaro mama suto yuvarajo gu?akara? /
gu?avan matima suro durjaya? satrutapana? // BrP_111.18 //
rathe nage sa dhanu?i p?thivya? nopamiyate /
vivahas tasya kartavyo hy aha? v?ddhas tathaiva ca // BrP_111.19 //
rajyabhara? sute nyasya niscinto 'ha? bhavamy ata? /
na darasa?graho yavat tavat putro mama priya? // BrP_111.20 //
balabhava? no jahati tasmat sarve 'numanya ca /
vivahayatha kurvantu yatna? mama hite rata? // BrP_111.21 //
na me kacit tada cinta k?todvaho yadatmaja? /
sute nyastabhara yanti k?tinas tapase vanam // BrP_111.22 //
{brahmovaca: }
amatya rajavacana? srutva sarve vinitavat /

ucu? prajalayo har?ad rajana? bhuritejasam // BrP_111.23 //


{amatya ucu?: }
tava putro gu?ajye??has tva? ca sarvatra visruta? /
vivahe tava putrasya ki? mantrya? ki? tu cintyate // BrP_111.24 //
{brahmovaca: }
amatye?u tathokte?u gambhiro n?pasattama? /
putra? sarpa? tv amatyana? na cakhyati na te vidu? // BrP_111.25 //
raja punas tan uvaca ka syat kanya gu?adhika /
mahava?sabhava? sriman ko raja syad gu?asraya? // BrP_111.26 //
sa?bandhayogya? suras ca yatsa?bandha? prasasyate /
tad rajavacana? srutva amatyana? mahamati? // BrP_111.27 //
kulina? sadhur atyanta? rajakaryahite rata? /
rajo mati? viditva tu i?gitajo 'bravid idam // BrP_111.28 //
{amatya uvaca: }
purvadese maharaja vijayo nama bhupati? /
vajivara?aratnana? yasya sa?khya na vidyate // BrP_111.29 //
a??au putra mahe?vasa maharajasya dhimata? /
te?a? svasa bhogavati sak?al lak?mir ivapara /
tava putrasya yogya sa bharya rajan mayodita // BrP_111.30 //
{brahmovaca: }
v?ddhamatyavaca? srutva raja ta? pratyabha?ata //* BrP_111.31 //
{rajovaca: }
suta tasya katha? me 'sya sutasya syad vadasva tat //* BrP_111.32 //
{v?ddhamatya uvaca: }
lak?ito 'si maharaja yat te manasi vartate /
yac churasena k?tya? syad anujanihi ma? tata? // BrP_111.33 //
{brahmovaca: }
v?ddhamatyavaca? srutva bhu?a?acchadanoktibhi? /
sa?pujya pre?ayam asa mahatya senaya saha // BrP_111.34 //
sa purvadesam agatya maharaja? sametya ca /
sa?pujya vividhair vakyair upayair nitisa?bhavai? // BrP_111.35 //
maharajasutayas ca bhogavatya mahamati? /
surasenasya n?pate? sunor nagasya dhimata? // BrP_111.36 //
vivahayakarot sa?dhi? mithyamithyavacouktibhi? /
pujayam asa n?pati? bhu?a?acchadanadibhi? // BrP_111.37 //
avapya puja? n?patir dadamity avadat tada /
tata agatya raje 'sau v?ddhamatyo mahamati? // BrP_111.38 //
surasenaya tad v?tta? vaivahikam avedayat /
tato bahutithe kale v?ddhamatyo mahamati? // BrP_111.39 //
punar balena mahata vastrala?karabhu?ita? /
jagama tarasa sarvair anyais ca sacivair v?ta? // BrP_111.40 //
vivahaya mahamatyo maharajaya buddhiman /
sarva? provaca v?ddho 'sav amatya? sacivair v?ta? // BrP_111.41 //
{v?ddhamatya uvaca: }
atragantu? na cayati surasenasya bhupate? /
putro naga iti khyato buddhiman gu?asagara? // BrP_111.42 //
k?atriya?a? vivahas ca bhaveyur bahudha n?pa /
tasmac chastrair ala?karair vivaha? syan mahamate // BrP_111.43 //
k?atriya brahma?as caiva satya? vaca? vadanti hi /
tasmac chastrair ala?karair vivahas tv anumanyatam // BrP_111.44 //
{brahmovaca: }
v?ddhamatyavaca? srutva vijayo rajasattama? /
mene vakya? tatha satyam amatya? bhupati? tada // BrP_111.45 //
vivaham akarod raja bhogavatya? savistaram /
sastre?a ca yathasastra? pre?ayam asa ta? puna? // BrP_111.46 //
svan amatya?s tatha gas ca hira?yaturagadikam /
bahu dattvatha vijayo har?e?a mahata yuta? // BrP_111.47 //
tam adayatha saciva v?ddhamatyapurogama? /
prati??hanam athabhyetya surasenaya ta? snu?am // BrP_111.48 //
nyavedaya?s tathocus te vijayasya vaco bahu /

bhu?a?ani vicitra?i dasyo vastradika? ca yat // BrP_111.49 //


nivedya surasenaya k?tak?tya babhuvire /
vijayasya tu ye 'matya bhogavatya sahagata? // BrP_111.50 //
tan pujayitva rajasau bahumanapura?saram /
vijayaya yatha pritis tatha k?tva vyasarjayat // BrP_111.51 //
vijayasya suta bala rupayauvanasalini /
svasrusvasurayor nitya? susru?anti sumadhyama // BrP_111.52 //
bhogavatyas ca yo bharta mahasarpo 'tibhi?a?a? /
ekantadese vijane g?he ratnasusobhite // BrP_111.53 //
sugandhakusumakir?e tatraste sukhasitale /
sa sarpo matara? praha pitara? ca puna? puna? // BrP_111.54 //
mama bharya rajaputri ki? ma? naivopasarpati /
tat putravacana? srutva sarpamatedam abravit // BrP_111.55 //
{rajapatny uvaca: }
dhatrike gaccha subhage sighra? bhogavati? vada /
tava bharta sarpa iti tata? sa ki? vadi?yati // BrP_111.56 //
{brahmovaca: }
dhatrika ca tathety uktva gatva bhogavati? tada /
rahogata uvaceda? vinitavad apurvavat // BrP_111.57 //
{dhatrikovaca: }
jane 'ha? subhage bhadre bhartara? tava daivatam /
na cakhyeya? tvaya kvapi sarpo na puru?o dhruvam // BrP_111.58 //
{brahmovaca: }
tasyas tad vacana? srutva bhogavaty abravid idam //* BrP_111.59 //
{bhogavaty uvaca: }
manu?i?a? manu?yo hi bharta samanyato bhavet /
ki? punar devajatis tu bharta pu?yena labhyate // BrP_111.60 //
{brahmovaca: }
bhogavatyas tu tad vakya? sa ca sarva? nyavedayat /
sarpaya sarpamatre ca raje caiva yathakramam // BrP_111.61 //
ruroda raja tadvakyat sm?tva ta? karma?o gatim /
bhogavaty api ta? praha uktapurva? puna? sakhim // BrP_111.62 //
{bhogavaty uvaca: }
kanta? darsaya bhadra? te v?tha yati vayo mama //* BrP_111.63 //
{brahmovaca: }
tata? sa darsayam asa sarpa? tam atibhi?a?am /
sugandhakusumakir?e sayane sa rahogata // BrP_111.64 //
ta? d???va bhi?a?a? sarpa? bhartara? ratnabhu?itam /
k?tajalipu?a vakyam avadat kantam ajasa // BrP_111.65 //
{bhogavaty uvaca: }
dhanyasmy anug?hitasmi yasya me daivata? pati? //* BrP_111.66 //
{brahmovaca: }
ity uktva sayane sthitva ta? sarpa? sarpabhavanai? /
khelayam asa tanva?gi gitais caiva?gasa?gamai? // BrP_111.67 //
sugandhakusumai? panais to?ayam asa ta? patim /
tasyas caiva prasadena sarpasyabhut sm?tir mune /
sm?tva sarva? daivak?ta? ratrau sarpo 'bravit priyam // BrP_111.68 //
{sarpa uvaca: }
rajakanyapi ma? d???va na bhitasi katha? priye /
sovaca daivavihita? ko 'tikramitum isvara? /
patir eva gati? stri?a? sarvadaiva vise?ata? // BrP_111.69 //
{brahmovaca: }
srutveti h???as tam aha naga? prahasitanana? //* BrP_111.70 //
{sarpa uvaca: }
tu??o 'smi tava bhaktyaha? ki? dadami tavepsitam /
tava prasadac carva?gi sarvasm?tir abhud iyam // BrP_111.71 //
sapto 'ha? devadevena kupitena pinakina /
mahesvarakare naga? se?aputro mahabala? // BrP_111.72 //
so 'ha? patis tva? ca bharya namna bhogavati pura /
umavakyaj jahasoccai? sa?bhu? prito rahogata? // BrP_111.73 //

mamapi cagata? bhadre hasya? taddevasa?nidhau /


tatas tu kupita? sa?bhu? pradac chapa? mamed?sam // BrP_111.74 //
{siva uvaca: }
manu?yayonau tva? sarpo bhavita janavan iti //* BrP_111.75 //
{sarpa uvaca: }
tata? prasadita? sa?bhus tvaya bhadre maya saha /
tatas cokta? tena bhadre gautamya? mama pujanam // BrP_111.76 //
kurvato janam adhasye yada sarpak?tes tava /
tada visapo bhavita bhogavatya? prasadata? // BrP_111.77 //
tasmad ida? mamapanna? tava capi subhanane /
tasman nitva gautami? ma? puja? kuru maya saha // BrP_111.78 //
tato visapo bhavita ava? yava? siva? puna? /
sarve?a? sarvadartana? siva eva para gati? // BrP_111.79 //
{brahmovaca: }
tac chrutva bhart?vacana? sa bhartra gautami? yayau /
tata? snatva tu gautamya? puja? cakre sivasya tu // BrP_111.80 //
tata? prasanno bhagavan divyarupa? dadau mune /
ap?cchya pitarau sarpo bharyaya gantum udyata? /
sivaloka? tato jatva pita praha mahamati? // BrP_111.81 //
{pitovaca: }
yuvarajyadharo jye??ha? putra eko bhavan iti /
tasmad rajyam ase?e?a k?tvotpadya sutan bahun /
yate mayi para? dhama tato yahi siva? puram // BrP_111.82 //
{brahmovaca: }
etac chrutva pit?vacas tathety aha sa nagara? /
kamarupam avapyatha bharyaya saha suvrata? // BrP_111.83 //
pitra matra tatha putrai rajya? k?tva suvistaram /
yate pitari svarloka? putran sthapya svake pade // BrP_111.84 //
bharyamatyadisahitas tata? sivapura? yayau /
tata? prabh?ti tat tirtha? nagatirtham iti srutam // BrP_111.85 //
yatra nagesvaro devo bhogavatya prati??hita? /
tatra snana? ca dana? ca sarvakratuphalapradam // BrP_111.86 //
{brahmovaca: }
mat?tirtham iti khyata? sarvasiddhikara? n??am /
adhibhir mucyate jantus tattirthasmara?ad api // BrP_112.1 //
devanam asura?a? ca sa?garo 'bhut sudaru?a? /
nasaknuva?s tada jetu? deva danavasa?garam // BrP_112.2 //
tadaham agama? devais ti??hanta? sulapa?inam /
astava? vividhair vakyai? k?tajalipu?a? sanai? // BrP_112.3 //
sa?mantrya devair asurais ca sarvair BrP_112.4a
yadah?ta? sa?mathitu? samudram BrP_112.4b
yat kalaku?a? samabhun mahesa BrP_112.4c
tat tva? vina ko grasitu? samartha? BrP_112.4d
pu?paprahare?a jagattraya? ya? BrP_112.5a
svadhinam apadayitu? samartha? BrP_112.5b
maro hare 'py anyasuradivandyo BrP_112.5c
vitayamano vilaya? prayata? BrP_112.5d
vimathya varisam ana?gasatro BrP_112.6a
yad uttama? tat tu divaukasebhya? BrP_112.6b
dattva vi?a? sa?haran nilaka??ha BrP_112.6c
ko va dhartu? tvam ?te vai samartha? BrP_112.6d
tatas ca tu??o bhagavan adikarta trilocana? //* BrP_112.7 //
{siva uvaca: }
dasye 'ha? yad abhi??a? vo bruvantu surasattama? //* BrP_112.8 //
{deva ucu?: }
danavebhyo bhaya? ghora? tatraihi v??abhadhvaja /
jahi satrun suran pahi nathavantas tvaya prabho // BrP_112.9 //
ni?kara?a? suh?c cha?bho nabhavi?yad bhavan yadi /
tadakari?yan kim iva du?kharta? sarvadehina? // BrP_112.10 //
{brahmovaca: }

ity uktas tatk?a?at prayad yatra te devasatrava? /


tatra tad yuddham abhavac cha?kare?a suradvi?am // BrP_112.11 //
tatas trilocana? srantas tamorupadhara? siva? /
lala?ad vyapata?s tasya yudhyata? svedabindava? // BrP_112.12 //
sa sa?haran daityaga?a?s tamasi? murtim asrita? /
ta? murtim asura d???va merup???had bhuva? yayu? // BrP_112.13 //
sa sa?haran sarvadaitya?s tadagacchad bhuva? hara? /
itas cetas ca bhitas te 'dhavan sarva? mahim imam // BrP_112.14 //
tathaiva kopad rudro 'pi satru?s tan anudhavati /
tathaiva yudhyata? sa?bho? patita? svedabindava? // BrP_112.15 //
yatra yatra bhuva? prapto bindur mahesvaro mune /
tatra tatra sivakara mataro jajire tata? // BrP_112.16 //
procur mahesvara? sarva? khadamas tv asuran iti /
tata? provaca bhagavan sarvai? suraga?air v?ta? // BrP_112.17 //
{siva uvaca: }
svargad bhuvam anuprapta rak?asas te rasatalam /
anupraptas tata? sarva? s??vantu mama bha?itam // BrP_112.18 //
yatra yatra dvi?o yanti tatra gacchantu matara? /
rasatalam anuprapta idani? madbhayad dvi?a? /
bhavatyo 'py anugacchantu rasatalam anu dvi?a? // BrP_112.19 //
{brahmovaca: }
tas ca jagmur bhuva? bhittva yatra te daityadanava? /
tan hatva matara? sarvan devarin atibhi?a?an // BrP_112.20 //
punar devan upajagmu? patha tenaiva matara? /
gatas ca mataro yavad yavac ca punar agata? // BrP_112.21 //
tavad deva? sthita asan gautamitiram asrita? /
prasthanat tatra mat??a? sura?a? ca prati??hite? // BrP_112.22 //
prati??hana? tu tat k?etra? pu?ya? vijayavardhanam /
mat??a? yatra cotpattir mat?tirtha? p?thak p?thak // BrP_112.23 //
tatra tatra bilany asan rasatalagatani ca /
suras tabhyo varan procur loke puja? yatha siva? // BrP_112.24 //
prapnoti tadvan mat?bhya? puja bhavatu sarvada /
ity uktvantardadhur deva asa?s tatraiva matara? // BrP_112.25 //
yatra yatra sthita devyo mat?tirtha? tato vidu? /
sura?am api sevyani ki? punar manu?adibhi? // BrP_112.26 //
te?u snanam atho dana? pit??a? caiva tarpa?am /
sarva? tad ak?aya? jeya? sivasya vacana? yatha // BrP_112.27 //
yas tv ida? s??uyan nitya? smared api pa?het tatha /
akhyana? mat?tirthanam ayu?man sa sukhi bhavet // BrP_112.28 //
{brahmovaca: }
idam apy apara? tirtha? devanam api durlabham /
brahmatirtham iti khyata? bhuktimuktiprada? n??am // BrP_113.1 //
sthite?u devasainye?u pravi??e?u rasatalam /
daitye?u ca munisre??ha tatha mat??u tan anu // BrP_113.2 //
madiya? pacama? vaktra? gardabhak?ti bhi?a?am /
tad vaktra? devasainye?u mayi ti??haty uvaca ha // BrP_113.3 //
he daitya? ki? palayante na bhaya? vo 'stu satvaram /
agacchantu suran sarvan bhak?ayi?ye k?a?ad iti // BrP_113.4 //
nivarayanta? mam eva? bhak?a?ayodyata? tatha /
ta? d???va vibudha? sarve vitrasta vi??um abruvan // BrP_113.5 //
trahi vi??o jagannatha brahma?o 'sya mukha? luna /
cakradh?g vibudhan aha cchedmi cakre?a vai sira? // BrP_113.6 //
ki? tu tac chinnam eveda? sa?haret sacaracaram /
mantra? brumo 'tra vibudha? sruyata? sarvam eva hi // BrP_113.7 //
trinetra? kasiras chetta sa ca dhatte na sa?saya? /
maya ca sa?bhu? sarvais ca stuta? proktas tathaiva ca // BrP_113.8 //
yaga? k?a?i d???aphale 'samartha? BrP_113.9a
sa naiva kartu? phalatiti matva BrP_113.9b
phalasya dane pratibhur ja?iti BrP_113.9c
niscitya loka? pratikarma yata? BrP_113.9d

tata? suresa? sa?tu??o devana? karyasiddhaye /


lokanam upakarartha? tathety aha suran prati // BrP_113.10 //
tadvaktra? paparupa? yad bhi?a?a? lomahar?a?am /
nik?tya nakhasastrais ca kva sthapya? cety athabravit // BrP_113.11 //
tatrela vibudhan aha naha? vo?hu? sira? k?ama /
rasatalam atho yasye udadhis capy athabravit // BrP_113.12 //
so?a? yasye k?a?ad eva punas cocu? siva? sura? /
tvayaivaitad brahmasiro dharya? lokanukampaya // BrP_113.13 //
acchede jagata? nasas chede do?as ca tad?sa? /
eva? vim?sya someso dadhara kasiras tada // BrP_113.14 //
tad d???va du?kara? karma gautami? prapya pavanim /
astuva jagatam isa? pra?ayad bhaktita? sura? // BrP_113.15 //
deve?v amitra? kasiro 'tibhima? BrP_113.16a
tan bhak?a?ayopagata? nik?tya BrP_113.16b
nakhagrasucya sakalendumaulis BrP_113.16c
tyage 'pi do?at k?payanudhatte BrP_113.16d
tatra te vibudha? sarve sthita ye brahma?o 'ntike /
tu??uvur vibudhesana? karma d???vatidaivatam // BrP_113.17 //
tata? prabh?ti tat tirtha? brahmatirtham iti srutam /
adyapi brahma?o rupa? caturmukham avasthitam // BrP_113.18 //
siromatra? tu ya? pasyet sa gacched brahma?a? padam /
yatra sthitva svaya? rudro lunavan brahma?a? sira? // BrP_113.19 //
rudratirtha? tad eva syat tatra sak?ad divakara? /
devana? ca svarupe?a sthito yasmat tad uttamam // BrP_113.20 //
saurya? tirtha? tad akhyata? sarvakratuphalapradam /
tatra snatva ravi? d???va punarjanma na vidyate // BrP_113.21 //
mahadevena yac chinna? brahma?a? pacama? sira? /
k?etre 'vimukte sa?sthapya devatana? hita? k?tam // BrP_113.22 //
brahmatirthe siromatra? yo d???va gautamita?e /
k?etre 'vimukte tasyaiva sthapita? yo 'nupasyati /
kapala? brahma?a? pu?ya? brahmaha putata? vrajet // BrP_113.23 //
{brahmovaca: }
avighna? tirtham akhyata? sarvavighnavinasanam /
tatrapi v?ttam akhyasye s??u narada bhaktita? // BrP_114.1 //
devasattre prav?tte tu gautamyas cottare ta?e /
samaptir naiva sattrasya sa?jata vighnado?ata? // BrP_114.2 //
tata? suraga?a? sarve mam avocan hari? tada /
tato dhyanagato 'ha? tan avoca? vik?ya kara?am // BrP_114.3 //
vinayakak?tair vighnair naitat sattra? samapyate /
tasmat stuvantu te sarve adideva? vinayakam // BrP_114.4 //
tathety uktva suraga?a? snatva te gautamita?e /
astuvan bhaktito deva adideva? ga?esvaram // BrP_114.5 //
{deva ucu?: }
ya? sarvakarye?u sada sura?am BrP_114.6a
apisavi??vambujasa?bhavanam BrP_114.6b
pujyo namasya? paricintaniyas BrP_114.6c
ta? vighnaraja? sara?a? vrajama? BrP_114.6d
na vighnarajena samo 'sti kascid BrP_114.7a
devo manovachitasa?pradata BrP_114.7b
niscitya caitat tripurantako 'pi BrP_114.7c
ta? pujayam asa vadhe pura?am BrP_114.7d
karotu so 'smakam avighnam asmin BrP_114.8a
mahakratau satvaram ambikeya? BrP_114.8b
dhyatena yenakhiladehabhaja? BrP_114.8c
pur?a bhavi?yanti manobhila?a? BrP_114.8d
mahotsavo 'bhud akhilasya devya BrP_114.9a
jata? sutas cintitamatra eva BrP_114.9b
ato 'vadan surasa?gha? k?tartha? BrP_114.9c
sadyojata? vighnaraja? namanta? BrP_114.9d
yo matur utsa?gagato 'tha matra BrP_114.10a

nivaryama?o 'pi balac ca candram BrP_114.10b


sa?gopayam asa pitur ja?asu BrP_114.10c
ga?adhinathasya vinoda e?a? BrP_114.10d
papau stana? matur athapi t?pto BrP_114.11a
yo bhrat?matsaryaka?ayabuddhi? BrP_114.11b
lambodaras tva? bhava vighnarajo BrP_114.11c
lambodara? nama cakara sa?bhu? BrP_114.11d
sa?ve??ito devaga?air mahesa? BrP_114.12a
pravartata? n?tyam itity uvaca BrP_114.12b
sa?to?ito nupuraravamatrad BrP_114.12c
ga?esvaratve 'bhi?i?eca putram BrP_114.12d
yo vighnapasa? ca kare?a bibhrat BrP_114.13a
skandhe ku?hara? ca tatha pare?a BrP_114.13b
apujito vighnam atho 'pi matu? BrP_114.13c
karoti ko vighnapate? samo 'nya? BrP_114.13d
dharmarthakamadi?u purvapujyo BrP_114.14a
devasurai? pujyata eva nityam BrP_114.14b
yasyarcana? naiva vinasam asti BrP_114.14c
ta? purvapujya? prathama? namami BrP_114.14d
yasyarcanat prarthanayanurupa? BrP_114.15a
d???va tu sarvasya phalasya siddhim BrP_114.15b
svatantrasamarthyak?tatigarva? BrP_114.15c
bhrat?priya? tv akhuratha? tam i?e BrP_114.15d
yo matara? sarasair n?tyagitais BrP_114.16a
tathabhila?air akhilair vinodai? BrP_114.16b
sa?to?ayam asa tadatitu??a? BrP_114.16c
ta? sriga?esa? sara?a? prapadye BrP_114.16d
suropakarair asurais ca yuddhai? BrP_114.17a
stotrair namaskaraparais ca mantrai? BrP_114.17b
pit?prasadena sada sam?ddha? BrP_114.17c
ta? sriga?esa? sara?a? prapadye BrP_114.17d
jaye pura?am akarot pratipa? BrP_114.18a
pitrapi har?at pratipujito ya? BrP_114.18b
nirvighnata? capi punas cakara BrP_114.18c
tasmai ga?esaya namaskaromi BrP_114.18d
{brahmovaca: }
iti stuta? suraga?air vighnesa? praha tan puna? //* BrP_114.19 //
{ga?esa uvaca: }
ito nirvighnata sattre matta? syad asurari?a? //* BrP_114.20 //
{brahmovaca: }
devasattre niv?tte tu ga?esa? praha tan suran //* BrP_114.21 //
{ga?esa uvaca: }
stotre?anena ye bhaktya ma? sto?yanti yatavrata? /
te?a? daridryadu?khani na bhaveyu? kadacana // BrP_114.22 //
atra ye bhaktita? snana? dana? kuryur atandrita? /
te?a? sarva?i karya?i bhaveyur iti manyatam // BrP_114.23 //
{brahmovaca: }
tadvakyasamakala? tu tathety ucu? sura api /
niv?tte tu makhe tasmin sura jagmu? svam alayam // BrP_114.24 //
tata? prabh?ti tat tirtham avighnam iti gadyate /
sarvakamaprada? pu?sa? sarvavighnavinasanam // BrP_114.25 //
{brahmovaca: }
se?atirtham iti khyata? sarvakamapradayakam /
tasya rupa? pravak?yami yan maya paribha?itam // BrP_115.1 //
se?o nama mahanago rasatalapati? prabhu? /
sarvanagai? pariv?to rasatalam athabhyagat // BrP_115.2 //
rak?asa daityadanuja? pravi??a ye rasatalam /
tair nirasto bhogipatir mam uvacatha vihvala? // BrP_115.3 //
{se?a uvaca: }
rasatala? tvaya datta? rak?asana? mamapi ca /

te me sthana? na dasyanti tasmat tva? sara?a? gata? // BrP_115.4 //


tato 'ham abrava? naga? gautami? yahi pannaga /
tatra stutva mahadeva? lapsyase tva? manoratham // BrP_115.5 //
nanyo 'sti lokatritaye manorathasamarpaka? /
madvakyaprerito nago ga?gam aplutya yatnata? /
k?tajalipu?o bhutva tu??ava tridasesvaram // BrP_115.6 //
{se?a uvaca: }
namas trailokyanathaya dak?ayajavibhedine /
adikartre namas tubhya? namas trailokyarupi?e // BrP_115.7 //
nama? sahasrasirase nama? sa?harakari?e /
somasuryagnirupaya jalarupaya te nama? // BrP_115.8 //
sarvada sarvarupaya kalarupaya te nama? /
pahi sa?kara sarvesa pahi somesa sarvaga /
jagannatha namas tubhya? dehi me manasepsitam // BrP_115.9 //
{brahmovaca: }
tato mahesvara? prita? pradan nagepsitan varan /
vinasaya surari?a? daityadanavarak?asam // BrP_115.10 //
se?aya pradadau sula? jahy anenaripu?gavan /
tata? prokta? sivenasau se?a? sulena bhogibhi? // BrP_115.11 //
rasatalam atho gatva nijaghana ripun ra?e /
nihatya naga? sulena daityadanavarak?asan // BrP_115.12 //
nyavartata punar devo yatra se?esvaro hara? /
patha yena samayato deva? dra??u? sa nagara? // BrP_115.13 //
rasatalad yatra devo bila? tatra vyajayata /
tasmad bilatalad yata? ga?ga? vary atipu?yadam // BrP_115.14 //
tad vari ga?gam agamad ga?gaya? sa?gamas tata? /
devasya puratas capi ku??a? tatra suvistaram // BrP_115.15 //
nagas tatrakarod dhoma? yatra cagni? sada sthita? /
so??a? tad abhavad vari ga?gayas tatra sa?gama? // BrP_115.16 //
devadeva? samaradhya naga? prito mahayasa? /
rasatala? tato 'bhi??a? sivat prapya tala? yayau // BrP_115.17 //
tata? prabh?ti tat tirtha? nagatirtham udah?tam /
sarvakamaprada? pu?ya? rogadaridryanasanam // BrP_115.18 //
ayurlak?mikara? pu?ya? snanadanac ca muktidam /
s??uyad va pa?hed bhaktya yo vapi smarate tu tat // BrP_115.19 //
tirtha? se?esvaro yatra yatra saktiprada? siva? /
ekavi?satitirthanam ubhayos tatra tirayo? /
satani munisardula sarvasa?patpradayinam // BrP_115.20 //
{brahmovaca: }
mahanalam iti khyata? va?avanalam ucyate /
mahanalo yatra devo va?ava yatra sa nadi // BrP_116.1 //
tat tirtha? putra vak?yami m?tyudo?ajarapaham /
purasan naimi?ara?ye ??aya? sattrakari?a? // BrP_116.2 //
samitara? ca ??ayo m?tyu? cakrus tapasvina? /
vartamane sattrayage m?tyau samitari sthite // BrP_116.3 //
na mamara tada kascid ubhaya? sthasnu ja?gamam /
vina pasun munisre??ha martya? camartyata? gatam // BrP_116.4 //
tatas trivi??ape sunye martye caivatisa?bh?te /
m?tyunopek?ite deva rak?asan ucire tada // BrP_116.5 //
{deva ucu?: }
gacchadhvam ??isattra? tan nasayadhva? mahadhvaram /
{brahmovaca: }
iti devavaca? srutva procus te rak?asa? suran // BrP_116.6 //
{asura ucu?: }
vidhva?sayamas ta? yajam asmaka? ki? phala? tata? /
pravartate vina hetu? na kopi kvapi jatucit // BrP_116.7 //
{brahmovaca: }
deva apy asuran ucur yajardha? bhavatam api /
bhaved eva tato yantu ??i?a? sattram uttamam // BrP_116.8 //
te srutva tvarita? sarve yatra yaja? pravartate /

jagmus tatra vinasaya devavakyad vise?ata? // BrP_116.9 //


taj jatva ??ayo m?tyum ahu? ki? kurmahe vayam /
agata devavacanad rak?asa yajanasina? // BrP_116.10 //
m?tyuna saha sa?mantrya naimi?ara?yavasina? /
sarve tyaktva svasrama? ta? samitra saha narada // BrP_116.11 //
agnimatram upadaya tyaktva patradika? tu yat /
kratuni?pattaye jagmur gautami? prati satvara? // BrP_116.12 //
tatra snatva mahesana? rak?a?ayopatasthire /
k?tajalipu?as te tu tu??uvus tridasesvaram // BrP_116.13 //
{??aya ucu?: }
yo lilaya visvam ida? cakara BrP_116.14a
dhata vidhata bhuvanatrayasya BrP_116.14b
yo visvarupa? sadasatparo ya? BrP_116.14c
somesvara? ta? sara?a? vrajama? BrP_116.14d
{m?tyur uvaca: }
icchamatre?a ya? sarva? hanti pati karoti ca /
tam aha? tridasesana? sara?a? yami sa?karam // BrP_116.15 //
mahanala? mahakaya? mahanagavibhu?a?am /
mahamurtidhara? deva? sara?a? yami sa?karam // BrP_116.16 //
{brahmovaca: }
tata? provaca bhagavan m?tyo ka pritir astu te //* BrP_116.17 //
{m?tyur uvaca: }
rak?asebhyo bhaya? ghoram apanna? tridasesvara /
yajam asma?s ca rak?asva yavat sattra? samapyate // BrP_116.18 //
{brahmovaca: }
tatha cakara bhagava?s trinetro v??abhadhvaja? /
samitra m?tyuna sattram ??i?a? pur?ata? yayau // BrP_116.19 //
havi?a? bhagadheyaya ajagmur amara? kramat /
tan avocan muniga?a? sa?k?ubdha m?tyuna saha // BrP_116.20 //
{??aya ucu?: }
asmanmakhavinasaya rak?asa? pre?ita yata? /
tasmad bhavadbhya? papi??ha rak?asa? santu satrava? // BrP_116.21 //
{brahmovaca: }
tata? prabh?ti devana? rak?asa vairi?o 'bhavan /
k?tya? ca va?ava? tatra devas ca ??ayo 'mala? // BrP_116.22 //
m?tyor bharya bhava tva? tam ity uktva te 'bhya?ecayan /
abhi?ekodaka? yat tu sa nadi va?avabhavat // BrP_116.23 //
m?tyuna sthapita? li?ga? mahanalam iti srutam /
tata? prabh?ti tat tirtha? va?avasa?gama? vidu? // BrP_116.24 //
mahanalo yatra devas tat tirtha? bhuktimuktidam /
sahasra? tatra tirthana? sarvabhi??apradayinam /
ubhayos tirayos tatra smara?ad aghaghatinam // BrP_116.25 //
{brahmovaca: }
atmatirtham iti khyata? bhuktimuktiprada? n??am /
tasya prabhava? vak?yami yatra janesvara? siva? // BrP_117.1 //
datta ity api vikhyata? so 'triputro harapriya? /
durvasasa? priyo bhrata sarvajanavisarada? /
sa gatva pitara? praha vinayena pra?amya ca // BrP_117.2 //
{datta uvaca: }
brahmajana? katha? me syat ka? p?cchami kva yami ca //* BrP_117.3 //
{brahmovaca: }
tac chrutvatri? putravakya? dhyatva vacanam abravit //* BrP_117.4 //
{atrir uvaca: }
gautami? putra gaccha tva? tatra stuhi mahesvaram /
sa tu prito yadaiva syat tada janam avapsyasi // BrP_117.5 //
{brahmovaca: }
tathety uktva tadatreyo ga?ga? gatva sucir yata? /
k?tajalipu?o bhutva bhaktya tu??ava sa?karam // BrP_117.6 //
{datta uvaca: }
sa?sarakupe patito 'smi daivan BrP_117.7a

mohena gupto bhavadu?khapa?ke BrP_117.7b


ajananamna tamasav?to 'ha? BrP_117.7c
para? na vindami suradhinatha BrP_117.7d
bhinnas trisulena baliyasaha? BrP_117.8a
papena cintak?urapa?itas ca BrP_117.8b
tapto 'smi pacendriyativratapai? BrP_117.8c
sranto 'smi sa?taraya somanatha BrP_117.8d
baddho 'smi daridryamayais ca bandhair BrP_117.9a
hato 'smi roganalativratapai? BrP_117.9b
kranto 'smy aha? m?tyubhuja?gamena BrP_117.9c
bhito bh?sa? ki? karava?i sa?bho BrP_117.9d
bhavabhavabhyam atipi?ito 'ha? BrP_117.10a
t???ak?udhabhya? ca rajastamobhyam BrP_117.10b
id?k?aya jaraya cabhibhuta? BrP_117.10c
pasyavastha? k?paya me 'dya natha BrP_117.10d
kamena kopena ca matsare?a BrP_117.11a
dambhena darpadibhir apy anekai? BrP_117.11b
ekaikasa? ka??agato 'smi viddhas BrP_117.11c
tva? nathavad varaya natha satrun BrP_117.11d
kasyapi kascit patitasya pu?so BrP_117.12a
du?khapra?odi bhavatiti satyam BrP_117.12b
vina bhavanta? mama somanatha BrP_117.12c
kutrapi karu?yavaco 'pi nasti BrP_117.12d
tavat sa kopo bhayamohadu?khany BrP_117.13a
ajanadaridryarujas tathaiva BrP_117.13b
kamadayo m?tyur apiha yavan BrP_117.13c
nama? sivayeti na vacmi vakyam BrP_117.13d
na me 'sti dharmo na ca me 'sti bhaktir BrP_117.14a
naha? viveki karu?a kuto me BrP_117.14b
datasi tenasu sara?ya citte BrP_117.14c
nidhehi someti pada? madiye BrP_117.14d
yace na caha? surabhupatitva? BrP_117.15a
h?tpadmamadhye mama somanatha BrP_117.15b
srisomapadambujasa?nidhana? BrP_117.15c
yace vicaryaiva ca tat kuru?va BrP_117.15d
yatha tavaha? vidito 'smi papas BrP_117.16a
tathapi vijapanam as??u?va BrP_117.16b
sa?sruyate yatra vaca? siveti BrP_117.16c
tatra sthiti? syan mama somanatha BrP_117.16d
gauripate sa?kara somanatha BrP_117.17a
visvesa karu?yanidhe 'khilatman BrP_117.17b
sa?stuyate yatra sadeti tatra BrP_117.17c
ke?am api syat k?tina? nivasa? BrP_117.17d
{brahmovaca: }
ity atreyastuti? srutva tuto?a bhagavan hara? /
varado 'smiti ta? praha yogina? visvak?d bhava? // BrP_117.18 //
{atreya uvaca: }
atmajana? ca mukti? ca bhukti? ca vipula? tvayi /
tirthasyapi ca mahatmya? varo 'ya? tridasarcita // BrP_117.19 //
{brahmovaca: }
evam astv iti ta? sa?bhur uktva cantaradhiyata /
tata? prabh?ti tat tirtham atmatirtha? vidur budha? /
tatra snanena danena mukti? syad iha narada // BrP_117.20 //
{brahmovaca: }
asvatthatirtham akhyata? pippala? ca tata? param /
uttare mandatirtha? tu tatra vyu??im ita? s??u // BrP_118.1 //
pura tv agastyo bhagavan dak?i?asapati? prabhu? /
devais tu prerita? purva? vindhyasya prarthana? prati // BrP_118.2 //
sa sanair vindhyam abhyagat sahasramunibhir v?ta? /
tam agatya nagasre??ha? bahuv?k?asamakulam // BrP_118.3 //

spardhina? merubhanubhya? vindhya? s??gasatair v?tam /


atyunnata? naga? dhiro lopamudrapatir muni? // BrP_118.4 //
k?tatithyo dvijai? sardha? prasasya ca naga? puna? /
idam aha munisre??ho devakaryarthasiddhaye // BrP_118.5 //
{agastya uvaca: }
aha? yami nagasre??ha munibhis tattvadarsibhi? /
tirthayatra? karomiti dak?i?asa? vrajamy aham // BrP_118.6 //
dehi marga? nagapate atithya? dehi yacate /
yavad agamana? me syat sthatavya? tavad eva hi // BrP_118.7 //
nanyatha bhavitavya? te tathety aha nagottama? /
akraman dak?i?am asa? tair v?to munibhir muni? // BrP_118.8 //
sanai? sa gautamim agat sattrayagaya dik?ita? /
yavat sa?vatsara? sattram akarod ??ibhir v?ta? // BrP_118.9 //
kai?abhasya sutau papau rak?asau dharmaka??akau /
asvattha? pippalas ceti vikhyatau tridasalaye // BrP_118.10 //
asvattho 'svattharupe?a pippalo brahmarupadh?k /
tav ubhav antara? prepsu yajavidhva?sanaya tu // BrP_118.11 //
kuruta? ka?k?ita? rupa? danavau papacetasau /
asvattho v?k?arupe?a pippalo brahma?ak?ti? // BrP_118.12 //
ubhau tau brahma?an nitya? pi?ayeta? tapodhana /
alabhante ca ye 'svattha? ta?s tan asnaty asau taru? // BrP_118.13 //
pippala? samago bhutva si?yan asnati rak?asa? /
tasmad adyapi vipre?u samago 'tiva ni?k?pa? // BrP_118.14 //
k?iyama?an dvijan d???va munayo rak?asav imau /
iti buddhva mahapraja dak?i?a? tiram asritam // BrP_118.15 //
sauri? sanaiscara? manda? tapasyanta? dh?tavratam /
gatva muniga?a? sarve rak?a?karma nyavedayan // BrP_118.16 //
saurir muniga?an aha pur?e tapasi me dvija? /
rak?asau hanmy apur?e tu tapasy ak?ama eva hi // BrP_118.17 //
puna? procur muniga?a dasyamas te tapo mahat /
ity ukto brahma?ai? sauri? k?tam ity aha tan api // BrP_118.18 //
saurir brahma?ave?e?a prayad asvattharupi?am /
rak?asa? brahma?o bhutva pradak?i?am athakarot // BrP_118.19 //
pradak?i?a? tu kurva?a? mene brahma?am eva tam /
nityavad rak?asa? papo bhak?ayam asa mayaya // BrP_118.20 //
tasya kaya? samavisya cak?u?antra?y apasyata /
d???a? sa rak?asa? papo mandena ravisununa // BrP_118.21 //
bhasmibhuta? k?a?enaiva girir vajrahato yatha /
asvattha? bhasmasat k?tva anya? brahma?arupi?am // BrP_118.22 //
rak?asa? papanilayam eka eva tam abhyagat /
adhiyano vipra iva si?yarupo vinitavat // BrP_118.23 //
pippala? purvavac capi bhak?ayam asa bhanujam /
sa bhak?ita? purvavac ca kuk?av antra?y avaik?ata // BrP_118.24 //
tenalokitamatro 'sau rak?aso bhasmasad abhut /
ubhau hatva bhanusuta? ki? k?tya? me vadantv atha // BrP_118.25 //
munayo jatasa?har?a? sarva eva tapasvina? /
tata? prasanna hy abhavann ??ayo 'gastyapurvaka? // BrP_118.26 //
varan dadur yathakama? sauraye mandagamine /
sa prito brahma?an aha sani? suryasuto bali // BrP_118.27 //
{saurir uvaca: }
maddvare niyata ye ca kurvanty asvatthalambhanam /
te?a? sarva?i karya?i syu? pi?a madbhava na ca // BrP_118.28 //
tirthe casvatthasa?je vai snana? kurvanti ye nara? /
te?a? sarva?i karya?i bhaveyur aparo vara? // BrP_118.29 //
mandavare tu ye 'svattha? pratar utthaya manava? /
alabhante ca te?a? vai grahapi?a vyapohatu // BrP_118.30 //
{brahmovaca: }
tata? prabh?ti tat tirtham asvattha? pippala? vidu? /
tirtha? sanaiscara? tatra tatragastya? ca sattrikam // BrP_118.31 //
yajika? capi tat tirtha? samaga? tirtham eva ca /

ityadya??ottara?y asan sahasra?y atha ?o?asa /


te?u snana? ca dana? ca sattrayagaphalapradam // BrP_118.32 //
{brahmovaca: }
somatirtham iti khyata? tad apy ukta? mahatmabhi? /
tatra snanena danena somapanaphala? labhet // BrP_119.1 //
jagata? matara? purvam o?adhyo jivasa?mata? /
mamapi mataro devya? purvasa? purvavattara? // BrP_119.2 //
asu prati??hito dharma? svadhyayo yajakarma ca /
abhir eva dh?ta? sarva? trailokya? sacaracaram // BrP_119.3 //
ase?arogopasamo bhavaty abhir asa?sayam /
annam etabhir eva syad ase?apra?arak?a?am /
atrau?adhyo jagadvandya mam ucur anaha?k?ta? // BrP_119.4 //
{o?adhya ucu?: }
asmaka? tva? pati? dehi rajana? surasattama //* BrP_119.5 //
{brahmovaca: }
tac chrutva vacana? tasa? mayokta o?adhir idam /
pati? prapsyatha sarvas ca rajana? pritivardhanam // BrP_119.6 //
rajanam iti tac chrutva ta mam ucu? punar mune /
gantavya? kva punas cokta gautami? yantu matara? // BrP_119.7 //
tu??ayam atha tasya? vo raja syal lokapujita? /
tas ca gatva munisre??ha tu??uvur gautami? nadim // BrP_119.8 //
{o?adhya ucu?: }
ki? vakari?yan bhavavartino jana BrP_119.9a
nanaghasa?ghabhibhavac ca du?khita? BrP_119.9b
na cagami?yad bhavati bhuva? cet BrP_119.9c
pu?yodake gautami sa?bhukante BrP_119.9d
ko vetti bhagya? naradehabhaja? BrP_119.10a
mahigatana? saritam adhise BrP_119.10b
e?a? mahapatakasa?ghahantri BrP_119.10c
tvam amba ga?ge sulabha sadaiva BrP_119.10d
na te vibhuti? nanu vetti ko 'pi BrP_119.11a
trailokyavandye jagadamba ga?ge BrP_119.11b
gaurisamali?gitavigraho 'pi BrP_119.11c
dhatte smarari? sirasapi yat tvam BrP_119.11d
namo 'stu te matar abhi??adayini BrP_119.12a
namo 'stu te brahmamaye 'ghanasini BrP_119.12b
namo 'stu te vi??upadabjani?s?te BrP_119.12c
namo 'stu te sa?bhuja?avini?s?te BrP_119.12d
{brahmovaca: }
ity eva? stuvatam isa ki? dadamity avocata //* BrP_119.13 //
{o?adhya ucu?: }
pati? dehi jaganmata rajanam atitejasam //* BrP_119.14 //
{brahmovaca: }
tadovaca nadi ga?ga o?adhis ta ida? vaca? //* BrP_119.15 //
{ga?govaca: }
aha? cam?tarupasmi o?adhyo mataro 'm?ta? /
tad?sa? cam?tatmana? pati? soma? dadami va? // BrP_119.16 //
{brahmovaca: }
devas ca ??ayo vakya? menire soma eva ca /
o?adhyas capi tad vakya? tato jagmu? svam alayam // BrP_119.17 //
yatra capur mahau?adhyo rajanam am?tatmakam /
soma? samastasa?tapa- papasa?ghanivarakam // BrP_119.18 //
somatirtha? tu tat khyata? somapanaphalapradam /
tatra snanena danena pitara? svargam apnuyu? // BrP_119.19 //
ya ida? s??uyan nitya? pa?hed va bhaktita? smaret /
dirgham ayur avapnoti sa putri dhanavan bhavet // BrP_119.20 //
{brahmovaca: }
dhanyatirtham iti khyata? sarvakamaprada? n??am /
subhik?a? k?emada? pu?sa? sarvapadvinivara?am // BrP_120.1 //
o?adhya? somarajana? pati? prapya mudanvita? /

ucu? sarvasya lokasya ga?gayas cepsita? vaca? // BrP_120.2 //


{o?adhya ucu?: }
vaidiki pu?yagathasti ya? vai vedavido vidu? /
bhumi? sasyavati? kascin matara? mat?sa?mitam // BrP_120.3 //
ga?gasamipe yo dadyat sarvakaman avapnuyat /
bhumi? sasyavati? gas ca o?adhis ca mudanvita? // BrP_120.4 //
vi??ubrahmesarupaya yo dadyad bhaktiman nara? /
sarva? tad ak?aya? vidyat sarvakaman avapnuyat // BrP_120.5 //
o?adhya? somarajanya? somas capy o?adhipati? /
iti jatva brahmavida o?adhir ya? pradasyati // BrP_120.6 //
sarvan kaman avapnoti brahmaloke mahiyate /
ta eva somarajanya? prita? procu? puna? puna? // BrP_120.7 //
{o?adhya ucu?: }
yo 'sman dadati ga?gaya? ta? rajan parayamasi /
tvam uttamas cau?adhisa tvadadhina? caracaram // BrP_120.8 //
o?adhaya? sa?vadante somena saha raja /
yo 'sman dadati viprebhyas ta? rajan parayamasi // BrP_120.9 //
vaya? ca brahmarupi?ya? pra?arupi?ya eva ca /
yo 'sman dadati viprebhyas ta? rajan parayamasi // BrP_120.10 //
asman dadati yo nitya? brahma?ebhyo jitavrata? /
upastir asti sasmaka? ta? rajan parayamasi // BrP_120.11 //
sthavara? ja?gama? ki?cid asmabhir vyap?ta? jagat /
yo 'sman dadati viprebhyas ta? rajan parayamasi // BrP_120.12 //
havya? kavya? yad am?ta? yat ki?cid upabhujyate /
tadgariyas ca yo dadyat ta? rajan parayamasi // BrP_120.13 //
ity eta? vaidiki? gatha? ya? s??oti smareta va /
pa?hate bhaktim apannas ta? rajan parayamasi // BrP_120.14 //
{brahmovaca: }
yatrai?a pa?hita gatha somena saha raja /
ga?gatire cau?adhibhir dhanyatirtha? tad ucyate // BrP_120.15 //
tata? prabh?ti tat tirtham au?adhya? saumyam eva ca /
am?ta? vedagatha? ca mat?tirtha? tathaiva ca // BrP_120.16 //
e?u snana? japo homo dana? ca pit?tarpa?am /
annadana? tu ya? kuryat tad anantyaya kalpate // BrP_120.17 //
?a?satadhikasahasra? tirthana? tirayor dvayo? /
sarvapapanihant??a? sarvasa?padvivardhanam // BrP_120.18 //
{brahmovaca: }
vidarbhasa?gama? pu?ya? revatisa?gama? tatha /
tatra yad v?ttam akhyasye yat pura?avido vidu? // BrP_121.1 //
bharadvaja iti khyata ??ir asit tapodhika? /
tasya svasa revatiti kurupa vik?tasvara // BrP_121.2 //
ta? d???va vik?ta? bhrata bharadvaja? pratapavan /
cintaya paraya yukto ga?gaya dak?i?e ta?e // BrP_121.3 //
kasmai dadyam ima? kanya? svasara? bhi?a?ak?tim /
na kascit pratig?h?ati datavya ca svasa tatha // BrP_121.4 //
aho bhuyan na kasyapi kanya du?khaikakara?am /
mara?a? jivato 'py asya pra?inas tu pade pade // BrP_121.5 //
eva? vim?satas tasya svasrame catisobhane /
dra??u? munivara? prayad bharadvaja? yatavratam // BrP_121.6 //
dvya??avar?a? subhavapu? santo danto gu?akara? /
namna ka?ha iti khyato bharadvaja? nanama sa? // BrP_121.7 //
vidhivat pujya ta? vipra? bharadvaja? ka?ha? tada /
tasyagamanakarya? ca papraccha purata? sthita? // BrP_121.8 //
ka?ho 'py aha bharadvaja? vidyarthy aham upagata? /
tatha ca darsanaka?k?i yad yukta? tad vidhiyatam // BrP_121.9 //
bharadvaja? ka?ha? praha adhi?va yad abhipsitam /
pura?a? sm?tayo veda dharmasthanany anekasa? // BrP_121.10 //
sarva? vedmi mahapraja rucira? vada ma ciram /
kulino dharmanirato gurususru?a?e rata? /
abhimani srutadhara? si?ya? pu?yair avapyate // BrP_121.11 //

{ka?ha uvaca: }
adhyapayasva bho brahma si?ya? ma? vitakalma?am /
susru?a?arata? bhakta? kulina? satyavadinam // BrP_121.12 //
{brahmovaca: }
tathety uktva bharadvaja? pradad vidyam ase?ata? /
praptavidya? ka?ha? prito bharadvajam athabravit // BrP_121.13 //
{ka?ha uvaca: }
iccheya? dak?i?a? datu? guro tava mana?priyam /
vadasva durlabha? vapi guro tubhya? namo 'stu te // BrP_121.14 //
vidya? prapyapi ye mohat svaguro? parito?ikam /
na prayacchanti niraya? te yanty acandratarakam // BrP_121.15 //
{bharadvaja uvaca: }
g?ha?a kanya? vidhivad bharya? kuru mama svasam /
asya? pritya vartitavya? yaceya? dak?i?am imam // BrP_121.16 //
{ka?ha uvaca: }
bhrat?vat putravac capi si?ya? syat tu guro? sada /
gurus ca pit?vac ca syat sa?bandho 'tra katha? bhavet // BrP_121.17 //
{bharadvaja uvaca: }
madvakya? kuru satya? tva? mamaja tava dak?i?a /
sarva? sm?tva ka?hadya tva? revati? bhara tanmana? // BrP_121.18 //
{brahmovaca: }
tathety uktva guror vakyat ka?ho jagraha pa?ina /
revati? vidhivad datta? ta? samik?ya ka?has tv atha // BrP_121.19 //
tatraiva pujayam asa devesa? sa?kara? tada /
revatya rupasa?pattyai sivaprityai ca revati // BrP_121.20 //
surupa carusarva?gi na rupe?opamiyate /
abhi?ekodaka? tatra revatya yad vini?s?tam // BrP_121.21 //
sabhavat tatra ga?gaya? tasmat tannamato nadi /
revatiti samakhyata rupasaubhagyadayini // BrP_121.22 //
punar darbhais ca vividhair abhi?eka? cakara sa? /
pu?yarupatvasa?siddhyai vidarbha tad abhun nadi // BrP_121.23 //
sraddhaya sa?game snatva revatiga?gayor nara? /
sarvapapavinirmukto vi??uloke mahiyate // BrP_121.24 //
tatha vidarbhagautamyo? sa?game sraddhaya mune /
snana? karoty asau yati bhukti? mukti? ca tatk?a?at // BrP_121.25 //
ubhayos tirayos tatra tirthana? satam uttamam /
sarvapapak?ayakara? sarvasiddhipradayakam // BrP_121.26 //
{brahmovaca: }
pur?atirtham iti khyata? ga?gaya uttare ta?e /
tatra snatva naro 'janat tathapi subham apnuyat // BrP_122.1 //
pur?atirthasya mahatmya? var?yate kena jantuna /
svaya? sa?sthiyate yatra cakri?a ca pinakina // BrP_122.2 //
pura dhanvantarir nama kalpadav ayu?a? suta? /
i??va bahuvidhair yajair asvamedhapura?sarai? // BrP_122.3 //
dattva danany anekani bhuktva bhoga?s ca pu?kalan /
vijaya bhogavai?amya? para? vairagyam asrita? // BrP_122.4 //
giris??ge 'mbudhe? pare tatha ga?ganadita?e /
sivavi??vor g?he vapi vise?at pu?yasa?game // BrP_122.5 //
tapta? huta? ca japta? ca sarvam ak?ayata? vrajet /
dhanvantarir iti jatva tatra tepe tapo mahat // BrP_122.6 //
janavairagyasa?panno bhimesacara?asraya? /
tapas cakara vipula? ga?gasagarasa?game // BrP_122.7 //
pura ca nik?to raja ra?a? hitva mahasura? /
sahasram eka? var?a?a? samudra? pravisad bhayat // BrP_122.8 //
dhanvantarau vana? prapte rajya? prapte tu tatsute /
viraga? ca gate raji tata? prayad athar?avat // BrP_122.9 //
tapasyanta? tamo nama balavan asuro mune /
ga?gatira? samasritya raja dhanvantarir yata? // BrP_122.10 //
japahomarato nitya? brahmajanaparaya?a? /
ta? ripu? nasayamiti tama? prayad athar?avat // BrP_122.11 //

nasito bahuso 'nena raja balavata tv aham /


ta? ripu? nasayamiti tama? prayad athar?avat // BrP_122.12 //
mayaya pramadarupa? k?tva rajanam abhyagat /
n?tyagitavati subhrur hasanti carudarsana // BrP_122.13 //
ta? d???va carusarva?gi? bahukala? nayanvitam /
santam anuvrata? bhakta? k?paya cabravin n?pa? // BrP_122.14 //
{n?pa uvaca: }
kasi tva? kasya hetor va vartase gahane vane /
ka? d???va har?asiva tva? vada kalya?i p?cchate // BrP_122.15 //
{brahmovaca: }
pramada capi tadvakya? srutva rajanam abravit //* BrP_122.16 //
{pramadovaca: }
tvayi ti??hati ko loke hetur har?asya me bhavet /
aham indrasya ya lak?mis tva? d???va kamasa?bh?tam // BrP_122.17 //
har?ac carami purato raja?s tava puna? puna? /
aga?yapu?yavirahad aha? sarvasya durlabha // BrP_122.18 //
{brahmovaca: }
etad vaco nisamyasu tapas tyaktva sudu?karam /
tam eva manasa dhyaya?s tanni??has tatparaya?a? // BrP_122.19 //
tadekasara?o raja babhuva sa yada tama? /
antardhana? gato brahman nasayitva tapo b?hat // BrP_122.20 //
etasminn antare 'ha? vai varan datu? samabhyagam /
ta? d???va vihvalibhuta? tapobhra??a? yatha m?tam // BrP_122.21 //
tam asvasyatha vividhair hetubhir n?pasattamam /
tava satrus tamo nama k?tva ta? tapasas cyutim // BrP_122.22 //
caritartho gato rajan na tva? socitum arhasi /
anandayanti pramadas tapayanti ca manavam // BrP_122.23 //
sarva eva vise?e?a kim u mayamayi tu sa /
tata? k?tajali raja mam aha vigatabhrama? // BrP_122.24 //
{rajovaca: }
ki? karomi katha? brahma?s tapasa? param apnuyam //* BrP_122.25 //
{brahmovaca: }
tatas tasyottara? prada? devadeva? janardanam /
stuhi sarvaprayatnena tata? siddhim avapsyasi // BrP_122.26 //
sa hy ase?ajagatsra??a vedavedya? puratana? /
sarvarthasiddhida? pu?sa? nanyo 'sti bhuvanatraye // BrP_122.27 //
sa jagama nagasre??ha? himavanta? n?pottama? /
k?tajalipu?o bhutva vi??u? tu??ava bhaktita? // BrP_122.28 //
{dhanvantarir uvaca: }
jaya vi??o jayacintya jaya ji??o jayacyuta /
jaya gopala lak?misa jaya k???a jaganmaya // BrP_122.29 //
jaya bhutapate natha jaya pannagasayine /
jaya sarvaga govinda jaya visvak?te nama? // BrP_122.30 //
jaya visvabhuje deva jaya visvadh?te nama? /
jayesa sadasat tva? vai jaya madhava dharmi?e // BrP_122.31 //
jaya kamada kama tva? jaya rama gu?ar?ava /
jaya pu??ida pu??isa jaya kalya?adayine // BrP_122.32 //
jaya bhutapa bhutesa jaya manavidhayine /
jaya karmada karma tva? jaya pitambaracchada // BrP_122.33 //
jaya sarvesa sarvas tva? jaya ma?galarupi?e /
jaya sattvadhinathaya jaya vedavide nama? // BrP_122.34 //
jaya janmada janmistha paramatman namo 'stu te /
jaya muktida muktis tva? jaya bhuktida kesava // BrP_122.35 //
jaya lokada lokesa jaya papavinasana /
jaya vatsala bhaktana? jaya cakradh?te nama? // BrP_122.36 //
jaya manada manas tva? jaya lokanamask?ta /
jaya dharmada dharmas tva? jaya sa?saraparaga // BrP_122.37 //
jaya annada anna? tva? jaya vacaspate nama? /
jaya saktida saktis tva? jaya jaitravaraprada // BrP_122.38 //
jaya yajada yajas tva? jaya padmadalek?a?a /

jaya danada dana? tva? jaya kai?abhasudana // BrP_122.39 //


jaya kirtida kirtis tva? jaya murtida murtidh?k /
jaya saukhyada saukhyatma jaya pavanapavana // BrP_122.40 //
jaya santida santis tva? jaya sa?karasa?bhava /
jaya panada panas tva? jaya jyoti?svarupi?e // BrP_122.41 //
jaya vamana vittesa jaya dhumapatakine /
jaya sarvasya jagato dat?murte namo 'stu te // BrP_122.42 //
tvam eva lokatrayavartijiva BrP_122.43a
nikayasa?klesavinasadak?a BrP_122.43b
sripu??arikak?a k?panidhe tva? BrP_122.43c
nidhehi pa?i? mama murdhni vi??o BrP_122.43d
{brahmovaca: }
eva? stuvanta? bhagava sa?khacakragadadhara? /
vare?a cchandayam asa sarvakamasam?ddhida? // BrP_122.44 //
dhanvantari? pritamana varadanena cakri?a? /
varadanaya devesa? govinda? sa?sthita? pura? // BrP_122.45 //
tam aha n?pati? prahva? surarajya? mamepsitam /
tac ca datta? tvaya vi??o prapto 'smi k?tak?tyatam // BrP_122.46 //
stuta? sa?pujito vi??us tatraivantaradhiyata /
tathaiva tridasesatvam avapa n?pati? kramat // BrP_122.47 //
pragarjitanekakarma- paripakavasat tata? /
tri?k?tvo nasam agamat sahasrak?a? svakat padat // BrP_122.48 //
nahu?ad v?trahatyaya? sindhusenavadhat tata? /
ahalyaya? ca gamanad yena kena ca hetuna // BrP_122.49 //
smara? smara? tat tad indras cintasa?tapadurmana? /
tata? surapati? praha vacaspatim ida? vaca? // BrP_122.50 //
{indra uvaca: }
hetuna kena vagisa bhra??arajyo bhavamy aham /
madhye madhye padabhra?sad vara? ni?srikata n??am // BrP_122.51 //
gahana? karma?a? jiva- gati? ko vetti tattvata? /
rahasya? sarvabhavana? jatu? nanya? pragalbhate // BrP_122.52 //
{brahmovaca: }
b?haspatir hari? praha brahma?a? p?ccha gaccha tam /
sa tu janati yad bhuta? bhavi?yac capi vartanam // BrP_122.53 //
sa tu vak?yati yeneda? jata? tac ca mahamate /
tav agatya mahaprajau namask?tya mamantikam /
k?tajalipu?o bhutva mam ucatur ida? vaca? // BrP_122.54 //
{indrab?haspati ucatu?: }
bhagavan kena do?e?a sacibharta udaradhi? /
rajyat prabhrasyate natha sa?saya? chettum arhasi // BrP_122.55 //
{brahmovaca: }
tadaham abrava? brahma?s cira? dhyatva b?haspatim /
kha??adharmakhyado?e?a tena rajyapadac cyuta? // BrP_122.56 //
desakaladido?e?a sraddhamantraviparyayat /
yathavaddak?i?adanad asaddravyapradanata? // BrP_122.57 //
devabhudevatavaja- patakac ca vise?ata? /
yat kha??atva? svadharmasya dehinam upajayate // BrP_122.58 //
tenatimanasas tapa? padahanis ca dustyaja /
k?to 'pi dharmo 'ni??aya jayate k?ubdhacetasa // BrP_122.59 //
karyasya na bhavet siddhyai tasmad avyakulaya ca /
asa?pur?e svadharme hi kim ani??a? na jayate // BrP_122.60 //
tabhya? yat purvav?ttanta? tad apy ukta? mayanagha /
ayu?as tu suta? sriman dhanvantarir udaradhi? // BrP_122.61 //
tamasa ca k?ta? vighna? vi??una tac ca nasitam /
purvajanmasu v?ttantam ityadi parikirtitam // BrP_122.62 //
tac chrutva vismitau cobhau mam eva punar ucatu? //* BrP_122.63 //
{indrab?haspati ucatu?: }
taddo?apratibandhas tu kena syat surasattama //* BrP_122.64 //
{brahmovaca: }
punar dhyatva tav avada? sruyata? do?akarakam /

kara?a? sarvasiddhina? du?khasa?saratara?am // BrP_122.65 //


sara?a? taptacittana? nirva?a? jivatam api /
gatva tu gautami? devi? stuyeta? harisa?karau // BrP_122.66 //
nopayo 'nyo 'sti sa?suddhyai tau ta? hitva jagattraye /
tadaiva jagmatur ubhau gautami? munisattama /
snatau k?tak?a?au cobhau devau tu??uvatur muda // BrP_122.67 //
{indra uvaca: }
namo matsyaya kurmaya varahaya namo nama? /
narasi?haya devaya vamanaya namo nama? // BrP_122.68 //
namo 'stu hayarupaya trivikrama namo 'stu te /
namo 'stu buddharupaya ramarupaya kalkine // BrP_122.69 //
anantayacyutayesa jamadagnyaya te nama? /
varu?endrasvarupaya yamarupaya te nama? // BrP_122.70 //
paramesaya devaya namas trailokyarupi?e /
bibhratsarasvati? vaktre sarvajo 'si namo 'stu te // BrP_122.71 //
lak?mivan asy ato lak?mi? bibhrad vak?asi canagha /
bahubahurupadas tva? bahukar?ak?isir?aka? /
tvam eva sukhina? prapya bahava? sukhino 'bhavan // BrP_122.72 //
tavan ni?srikata pu?sa? malinya? dainyam eva va /
yavan na yanti sara?a? hare tva? karu?ar?avam // BrP_122.73 //
{b?haspatir uvaca: }
suk?ma? para? jotir anantarupam BrP_122.74a
o?karamatra? prak?te? para? yat BrP_122.74b
cidrupam anandamaya? samastam BrP_122.74c
eva? vadantisa mumuk?avas tvam BrP_122.74d
aradhayanty atra bhavantam isa? BrP_122.75a
mahamakhai? pacabhir apy akama? BrP_122.75b
sa?sarasindho? param aptakama BrP_122.75c
visanti divya? bhuvana? vapus te BrP_122.75d
sarve?u sattve?u samatvabuddhya BrP_122.76a
sa?vik?ya ?a?surmi?u santabhava? BrP_122.76b
janena te karmaphalani hitva BrP_122.76c
dhyanena te tva? pravisanti sa?bho BrP_122.76d
na jatidharma?i na vedasastra? BrP_122.77a
na dhyanayogo na samadhidharma? BrP_122.77b
rudra? siva? sa?kara? santicitta? BrP_122.77c
bhaktya deva? somam aha? namasye BrP_122.77d
murkho 'pi sa?bho tava padabhaktya BrP_122.78a
samapnuyan muktimayi? tanu? te BrP_122.78b
jane?u yaje?u tapa?su caiva BrP_122.78c
dhyane?u home?u mahaphale?u BrP_122.78d
sa?pannam etat phalam uttama? yat BrP_122.79a
somesvare bhaktir aharnisa? yat BrP_122.79b
sarvasya jivasya sada priyasya BrP_122.79c
phalasya d???asya tatha srutasya BrP_122.79d
svargasya mok?asya jagannivasa BrP_122.80a
sopanapa?ktis tava bhaktir e?a BrP_122.80b
tvatpadasa?praptiphalaptaye tu BrP_122.80c
sopanapa?kti? na vadanti dhira? BrP_122.80d
tasmad dayalo mama bhaktir astu BrP_122.81a
naivasty upayas tava rupaseva BrP_122.81b
atmiyam alokya mahattvam isa BrP_122.81c
pape?u casmasu kuru prasadam BrP_122.81d
sthula? ca suk?ma? tvam anadi nitya? BrP_122.82a
pita ca mata yad asac ca sac ca BrP_122.82b
eva? stuto ya? srutibhi? pura?air BrP_122.82c
namami somesvaram isitaram BrP_122.82d
{brahmovaca: }
tata? pritau hariharav ucatus tridasesvarau //* BrP_122.83 //
{hariharav ucatu?: }

vriyata? yan manobhi??a? yad vara? catidurlabham //* BrP_122.84 //


{brahmovaca: }
indra? praha suresana? madrajya? tu puna? puna? /
jayate bhrasyate caiva tat papam upasamyatam // BrP_122.85 //
yatha sthiro 'ha? rajye sya? sarva? syan niscala? mama /
supritau yadi devesau sarva? syan niscala? sada // BrP_122.86 //
tatheti harivakya? tav abhinandyedam ucatu? /
para? prasadam apannau tav alokya smitananau // BrP_122.87 //
nirapayaniradhara- nirvikarasvarupi?au /
sara?yau sarvalokana? bhuktimuktipradav ubhau // BrP_122.88 //
{hariharav ucatu?: }
tridaivatya? mahatirtha? gautami vachitaprada /
tasyam anena mantre?a kuruta? snanam adarat // BrP_122.89 //
abhi?eka? mahendrasya ma?galaya b?haspati? /
karotu sa?smarann ava? sa?pada? sthairyasiddhaye // BrP_122.90 //
iha janmani purvasmin yat ki?cit suk?ta? k?tam /
tat sarva? pur?atam etu godavari namo 'stu te // BrP_122.91 //
eva? sm?tva tu ya? kascid gautamya? snanam acaret /
avabhya? tu prasadena dharma? sa?pur?atam iyat /
purvajanmak?tad do?at sa mukta? pu?yavan bhavet // BrP_122.92 //
{brahmovaca: }
tatheti cakratu? pritau surendradhi?a?au tata? /
mahabhi?ekam indrasya cakara dyusada? guru? // BrP_122.93 //
tenabhud ya nadi pu?ya ma?galety udita tu sa /
taya ca sa?gama? pu?yo ga?gaya? subhadas tv asau // BrP_122.94 //
indre?a sa?stuto vi??u? pratyak?o 'bhuj jaganmaya? /
trilokasa?mita? sakro bhumi? lebhe jagatpate? // BrP_122.95 //
tannamna capi vikhyato govinda iti tatra ca /
trilokasa?mita labdha tena gaur vajradhari?a // BrP_122.96 //
datta ca hari?a tatra govindas tad abhud dhari? /
trailokyarajya? yat prapta? hari?a ca harer mune // BrP_122.97 //
niscala? yena sa?jata? devadevan mahesvarat /
b?haspatir devagurur yatrastau?in mahesvaram // BrP_122.98 //
rajyasya sthirabhavaya devendrasya mahatmana? /
siddhesvaras tatra devo li?ga? tu tridasarcitam // BrP_122.99 //
tata? prabh?ti tat tirtha? govindam iti visrutam /
ma?galasa?gama? caiva pur?atirtha? tata? param // BrP_122.100 //
indratirtham iti khyata? barhaspatya? ca visrutam /
yatra siddhesvaro devo vi??ur govinda eva ca // BrP_122.101 //
te?u snana? ca dana? ca yat ki?cit suk?tarjanam /
sarva? tad ak?aya? vidyat pit??am ativallabham // BrP_122.102 //
s??oti yas capi pa?hed yas ca smarati nityasa? /
tasya tirthasya mahatmya? bhra??arajyapradayakam // BrP_122.103 //
saptatri?sat sahasra?i tirthana? tirayor dvayo? /
ubhayor munisardula sarvasiddhipradayinam // BrP_122.104 //
na pur?atirthasad?sa? tirtham asti mahaphalam /
ni?phala? tasya janmadi yo na seveta tan nara? // BrP_122.105 //
{brahmovaca: }
ramatirtham iti khyata? bhru?ahatyavinasanam /
tasya srava?amatre?a sarvapapai? pramucyate // BrP_123.1 //
ik?vakuva?saprabhava? k?atriyo lokavisruta? /
balavan matima suro yatha sakra? pura?dara? // BrP_123.2 //
pit?paitamaha? rajya? kurvann aste yatha bali? /
tasya tisro mahi?ya? syu rajo dasarathasya hi // BrP_123.3 //
kausalya ca sumitra ca kaikeyi ca mahamate /
eta? kulina? subhaga rupalak?a?asa?yuta? // BrP_123.4 //
tasmin rajani rajye tu sthite 'yodhyapatau mune /
vasi??he brahmavicchre??he purodhasi vise?ata? // BrP_123.5 //
na ca vyadhir na durbhik?a? na cav???ir na cadhaya? /
brahmak?atravisa? nitya? sudra?a? ca vise?ata? // BrP_123.6 //

asrama?a? tu sarve?am anando 'bhut p?thak p?thak /


tasmi sasati rajendra ik?vaku?a? kulodvahe // BrP_123.7 //
devana? danavana? tu rajyarthe vigraho 'bhavat /
kvapi tatra jaya? prapur deva? kvapi tathetare // BrP_123.8 //
eva? pravartamane tu trailokyam atipi?itam /
abhun narada tatraham avada? daityadanavan // BrP_123.9 //
deva?s capi vise?e?a na k?ta? tair madiritam /
punas ca sa?garas te?a? babhuva sumahan mitha? // BrP_123.10 //
vi??u? gatva sura? procus tathesana? jaganmayam /
tav ucatur ubhau devan asuran daityadanavan // BrP_123.11 //
tapasa balino yantu puna? kurvantu sa?garam /
tathety ahur yayu? sarve tapase niyatavrata? // BrP_123.12 //
yayus tu rak?asan deva? punas te matsaranvita? /
devana? danavana? ca sa?garo 'bhut sudaru?a? // BrP_123.13 //
na tatra deva jetaro naiva daityas ca danava? /
sa?yuge vartamane tu vag uvacasariri?i // BrP_123.14 //
{akasavag uvaca: }
ye?a? dasaratho raja te jetaro na cetare //* BrP_123.15 //
{brahmovaca: }
iti srutva jayayobhau jagmatur devadanavau /
tatra vayus tvaran prapto rajanam avadat tada // BrP_123.16 //
{vayur uvaca: }
agantavya? tvaya rajan devadanavasa?gare /
yatra raja dasaratho jayas tatreti visrutam // BrP_123.17 //
tasmat tva? devapak?e sya bhaveyur jayina? sura? //* BrP_123.18 //
{brahmovaca: }
tad vayuvacana? srutva raja dasaratho n?pa? /
agamyate maya satya? gaccha vayo yathasukham // BrP_123.19 //
gate vayau tada daitya ajagmur bhupati? prati /
te 'py ucur bhagavann asmat- sahayya? kartum arhasi // BrP_123.20 //
rajan dasaratha sriman vijayas tvayi sa?sthita? /
tasmat tva? vai daityapate? sahayya? kartum arhasi // BrP_123.21 //
tata? provaca n?patir vayuna prarthita? pura /
pratijata? maya tac ca yantu daityas ca danava? // BrP_123.22 //
sa tu raja tatha cakre gatva caiva trivi??apam /
yuddha? cakre tatha daityair danavai? saha rak?asai? // BrP_123.23 //
pasyatsu devasa?ghe?u namucer bhrataras tada /
vividhur nisitair ba?air athak?a? n?pates tatha // BrP_123.24 //
bhinnak?a? ta? ratha? raja na janati sa sa?bhramat /
rajantike sthita subhru? kaikeyyajayi narada // BrP_123.25 //
na japita? taya raje svayam alokya suvrata /
bhagnam ak?a? samalak?ya cakre hasta? tada svakam // BrP_123.26 //
ak?avan munisardula tad etan mahad adbhutam /
rathena rathina? sre??has taya dattakare?a ca // BrP_123.27 //
jitavan daityadanujan devai? prapya varan bahun /
tato devair anujatas tv ayodhya? punar abhyagat // BrP_123.28 //
sa tu madhye maharajo marge vik?ya tada priyam /
kaikeyya? karma tad d???va vismaya? parama? gata? // BrP_123.29 //
tatas tasyai varan pradat tri?s tu narada sa api /
anumanya n?paprokta? kaikeyi vakyam abravit // BrP_123.30 //
{kaikeyy uvaca: }
tvayi ti??hantu rajendra tvaya datta vara ami //* BrP_123.31 //
{brahmovaca: }
vibhu?a?ani rajendro dattva sa priyaya saha /
rathena vijayi raja yayau svanagara? sukhi // BrP_123.32 //
yo?ita? kim adeya? hi priya?am ucitagame /
sa kadacid dasaratho m?gayasilibhir v?ta? // BrP_123.33 //
a?ann ara?ye sarvarya? varibandham athakarot /
saptavyasanahinena bhavitavya? tu bhubhuja // BrP_123.34 //
iti janann api ca tac cakara tu vidher vasat /

garta? pravisya panartham agatan nisitai? sarai? // BrP_123.35 //


m?gan hanti mahabahu? s??u kalaviparyayam /
garta? pravi??e n?patau tasminn eva nagottame // BrP_123.36 //
v?ddho vaisrava?o nama na s??oti na pasyati /
tasya bharya tathabhuta tav abruta? tada sutam // BrP_123.37 //
{matapitarav ucatu?: }
ava? t??artau ratris ca k???a capi pravartate /
v?ddhana? jivita? k?tsna? balas tvam asi putraka // BrP_123.38 //
andhana? badhira?a? ca v?ddhana? dhik ca jivitam /
jarajarjaradehana? dhig dhik putraka jivitam // BrP_123.39 //
tavat pu?bhir jivitavya? yaval lak?mir d??ha? vapu? /
yavad ajapratihata tirthadav anyatha m?ti? // BrP_123.40 //
{brahmovaca: }
ity etad vacana? srutva v?ddhayor guruvatsala? /
putra? provaca tad du?kha? gira madhuraya haran // BrP_123.41 //
{putra uvaca: }
mayi jivati ki? nama yuvayor du?kham id?sam /
na haraty atmaja? pitror yas caritrair manorujam // BrP_123.42 //
tena ki? tanujeneha kulodvegavidhayina //* BrP_123.43 //
{brahmovaca: }
ity uktva pitarau natva tav asvasya mahamana? /
taruskandhe samaropya v?ddhau ca pitarau tada // BrP_123.44 //
haste g?hitva kalasa? jagama ??iputraka? /
sa ??ir na tu rajana? janati n?patir dvijam // BrP_123.45 //
ubhau sarabhasau tatra dvijo vari samavisat /
satvara? kalase nyubje vari g?h?antam asugai? // BrP_123.46 //
dvija? raja dvipa? matva vivyadha nisitai? sarai? /
vanadvipo 'pi bhupanam avadhyas tad vidann api // BrP_123.47 //
vivyadha ta? n?pa? kuryan na ki? ki? vidhivacita? /
sa viddho marmadese tu du?khito vakyam abravit // BrP_123.48 //
{dvija uvaca: }
keneda? du?khada? karma k?ta? sadbrahma?asya me /
maitro brahma?a ity ukto naparadho 'sti kascana // BrP_123.49 //
{brahmovaca: }
tad etad vacana? srutva muner artasya bhupati? /
nisce??as ca nirutsaho sanais ta? desam abhyagat // BrP_123.50 //
ta? tu d???va dvijavara? jvalantam iva tejasa /
asav apy abhavat tatra sasalya iva murcchita? // BrP_123.51 //
atmanam atmana k?tva sthira? rajabravid idam //* BrP_123.52 //
{rajovaca: }
ko bhavan dvijasardula kimartham iha cagata? /
vada papak?te mahya? vada me ni?k?ti? param // BrP_123.53 //
brahmaha var?ibhi? ki?tu svapacair api jatucit /
na spra??avyo mahabuddhe dra??avyo na kadacana // BrP_123.54 //
{brahmovaca: }
tad rajavacana? srutva muniputro 'bravid vaca? //* BrP_123.55 //
{muniputra uvaca: }
utkrami?yanti me pra?a ato vak?yami ki?cana /
svacchandav?ttitajane viddhi paka? ca karma?am // BrP_123.56 //
atmartha? tu na socami v?ddhau tu pitarau mama /
tayo? susru?aka? ka? syad andhayor ekaputrayo? // BrP_123.57 //
vina maya mahara?ye katha? tau jivayi?yata? /
mamabhagyam aho kid?k pit?susru?a?e k?ati? // BrP_123.58 //
jata me 'dya vina pra?air ha vidhe ki? k?ta? tvaya /
tathapi gaccha tatra tva? g?hitakalasas tvaran // BrP_123.59 //
tabhya? dehy udapana? tva? yatha tau na mari?yata? //* BrP_123.60 //
{brahmovaca: }
ity eva? bruvatas tasya gata? pra?a mahavane /
vis?jya sasara? capam adaya kalasa? n?pa? // BrP_123.61 //
tatragat sa tu vegena yatra v?ddhau mahavane /

v?ddhau capi tada ratrau tav anyonya? samucatu? // BrP_123.62 //


{v?ddhav ucatu?: }
udvigna? kupito va syad athava bhak?ita? katham /
na praptas cavayor ya??i? ki? kurma? ka gatir bhavet // BrP_123.63 //
na kopi tad?sa? putro vidyate sacaracare /
ya? pitror anyatha vakya? na karoty api nindita? // BrP_123.64 //
vajrad api ka?hora? va jivita? tam apasyato? /
sighra? na yanti yat pra?as tadekayattajivayo? // BrP_123.65 //
{brahmovaca: }
eva? bahuvidha vaco v?ddhayor vadator vane /
tada dasaratho raja sanais ta? desam abhyagat // BrP_123.66 //
padasa?carasabdena menate sutam agatam //* BrP_123.67 //
{v?ddhav ucatu?: }
kuto vatsa cirat praptas tva? d???is tva? paraya?am /
na bru?e ki?tu ru??o 'si v?ddhayor andhayo? suta? // BrP_123.68 //
{brahmovaca: }
sasalya iva du?kharta? socan du?k?tam atmana? /
sa bhita iva rajendras tav uvacatha narada // BrP_123.69 //
udapana? ca kuruta? tac chrutva n?pabha?itam /
naya? vakta suto 'smaka? ko bhava?s tat pura vada // BrP_123.70 //
pascat pibava? paniya? tato rajabravic ca tau //* BrP_123.71 //
{rajovaca: }
tatra ti??hati va? putro yatra varisamasraya? //* BrP_123.72 //
{brahmovaca: }
tac chrutvocatur artau tau satya? bruhi na canyatha /
acacak?e tato raja sarvam eva yathatatham // BrP_123.73 //
tatas tu patitau v?ddhau tatrava? naya ma sp?sa /
brahmaghnasparsana? papa? na kadacid vinasyati // BrP_123.74 //
ninye vai srava?a? v?ddha? sabharya? n?pasattama? /
yatrasau patita? putras ta? sp???va tau vilepatu? // BrP_123.75 //
{v?ddhav ucatu?: }
yatha putraviyogena m?tyur nau vihitas tatha /
tva? capi papa putrasya viyogan m?tyum apsyasi // BrP_123.76 //
{brahmovaca: }
eva? tu jalpator brahman gata? pra?as tato n?pa? /
agnina yojayam asa v?ddhau ca ??iputrakam // BrP_123.77 //
tato jagama nagara? du?khito n?patir mune /
vasi??haya ca tat sarva? nyavedayad ase?ata? // BrP_123.78 //
n?pa?a? suryava?syana? vasi??ho hi para gati? /
vasi??ho 'pi dvijasre??hai? sa?mantryaha ca ni?k?tim // BrP_123.79 //
{vasi??ha uvaca: }
galava? vamadeva? ca jabalim atha kasyapam /
etan anyan samahuya hayamedhaya yatnata? // BrP_123.80 //
yajasva hayamedhais ca bahubhir bahudak?i?ai? //* BrP_123.81 //
{brahmovaca: }
akarod dhayamedha?s ca raja dasaratho dvijai? /
etasminn antare tatra vag uvacasariri?i // BrP_123.82 //
{akasava?y uvaca: }
puta? sariram abhavad rajo dasarathasya hi /
vyavaharyas ca bhavita bhavi?yanti tatha suta? /
jye??haputraprasadena rajapapo bhavi?yati // BrP_123.83 //
{brahmovaca: }
tato bahutithe kale ??yas??gan munisvarat /
devana? karyasiddhyartha? suta asan suropama? // BrP_123.84 //
kausalyaya? tatha rama? sumitraya? ca lak?ma?a? /
satrughnas capi kaikeyya? bharato matimattara? // BrP_123.85 //
te sarve matimantas ca priya rajo vase sthita? /
ta? rajanam ??i? prapya visvamitra? prajapati? // BrP_123.86 //
rama? ca lak?ma?a? capi ayacata mahamate /
yajasa?rak?a?arthaya jatatanmahima muni? // BrP_123.87 //

cirapraptasuto v?ddho raja naivety abha?ata //* BrP_123.88 //


{rajovaca: }
mahata daivayogena katha?cid vardhake mune /
jatav anandasa?doha- dayakau mama balakau // BrP_123.89 //
sasariram ida? rajya? dasye naiva sutav imau //* BrP_123.90 //
{brahmovaca: }
vasi??hena tada prokto raja dasarathas tv iti //* BrP_123.91 //
{vasi??ha uvaca: }
raghava? prarthanabha?ga? na rajan kvapi sik?ita? //* BrP_123.92 //
{brahmovaca: }
rama? ca lak?ma?a? caiva katha?cid avadan n?pa? //* BrP_123.93 //
{rajovaca: }
visvamitrasya brahmar?e? kuruta? yajarak?a?am //* BrP_123.94 //
{brahmovaca: }
vadann iti sutau so??a? nisvasan glapitadhara? /
putrau samarpayam asa visvamitrasya sastrak?t // BrP_123.95 //
tathety uktva dasaratha? namasya ca puna? puna? /
jagmatu rak?a?arthaya visvamitre?a tau muda // BrP_123.96 //
tata? prah???a? sa munir muda pradat tadobhayo? /
mahesvari? mahavidya? dhanurvidyapura?saram // BrP_123.97 //
sastrim astri? laukiki? ca rathavidya? gajodbhavam /
asvavidya? gadavidya? mantrahvanavisarjane // BrP_123.98 //
sarvavidyam athavapya ubhau tau ramalak?ma?au /
vanaukasa? hitarthaya jaghnatus ta?aka? vane // BrP_123.99 //
ahalya? sapanirmukta? padasparsac ca cakratu? /
yajavidhva?sanayata jaghnatus tatra rak?asan // BrP_123.100 //
k?tavidyau dhanu?pa?i cakratur yajarak?a?am /
tato mahamakhe v?tte visvamitro munisvara? // BrP_123.101 //
putrabhya? sahito rajo janaka? dra??um abhyagat /
citram adarsayat tatra rajamadhye n?patmaja? // BrP_123.102 //
rama? saumitrisahito dhanurvidya? guror matam /
tatprito janaka? pradat sita? lak?mim ayonijam // BrP_123.103 //
tathaiva lak?ma?asyapi bharatasyanujasya ca /
satrughnabharatadina? vasi??hadimate sthita? // BrP_123.104 //
raja dasaratha? sriman vivaham akaron mune /
tato bahutithe kale rajya? tasya prayacchati // BrP_123.105 //
n?patau sarvalokanam anumatya guror api /
mantharatmakadurdaiva- prerita matsarakula // BrP_123.106 //
kaikeyi vighnam atasthe vanapravrajana? tatha /
bharatasya ca tad rajya? raja naiva ca dattavan // BrP_123.107 //
pitara? satyavakya? ta? kurvan ramo mahavanam /
vivesa sitaya sardha? tatha saumitri?a saha // BrP_123.108 //
sata? ca manasa? suddha? sa vivesa svakair gu?ai? /
tasmin vinirgate rame vanavasaya dik?ite // BrP_123.109 //
sama? lak?ma?asitabhya? rajyat???avivarjite /
ta? rama? capi saumitri? sita? ca gu?asalinim // BrP_123.110 //
du?khena mahatavi??o brahmasapa? ca sa?smaran /
tada dasaratho raja pra?a?s tatyaja du?khita? // BrP_123.111 //
k?takarmavipakena raja nito yamanugai? /
tasmai raje mahapraja yavat sthavaraja?game // BrP_123.112 //
yamasadmany anekani tamisradini narada /
naraka?y atha ghora?i bhi?a?ani bahuni ca // BrP_123.113 //
tatra k?iptas tada raja narake?u p?thak p?thak /
pacyate chidyate raja pi?yate cur?yate tatha // BrP_123.114 //
so?yate dasyate bhuyo dahyate ca nimajjyate /
evamadi?u ghore?u narake?u sa pacyate // BrP_123.115 //
ramo 'pi gacchann adhvana? citraku?am athagamat /
tatraiva tri?i var?a?i vyatitani mahamate // BrP_123.116 //
puna? sa dak?i?am asam akramad da??aka? vanam /
vikhyata? tri?u loke?u desana? tad dhi pu?yadam // BrP_123.117 //

pravisat tan mahara?ya? bhi?a?a? daityasevitam /


tadbhayad ??ibhis tyakta? hatva daitya?s tu rak?asan // BrP_123.118 //
vicaran da??akara?ye ??isevyam athakarot /
tatreda? v?ttam akhyasye s??u narada yatnata? // BrP_123.119 //
tavac chanais tv agad ramo yavad yojanapacakam /
gautami? samanuprapto rajapi narake sthita? // BrP_123.120 //
yama? svaki?karan aha ramo dasarathatmaja? /
gautamim abhito yati pitara? tasya dhimata? // BrP_123.121 //
akar?antv atha rajana? narakan natra sa?saya? /
uttirya gautami? yati yavad yojanapacakam // BrP_123.122 //
ramas tavat tasya pita narake naiva pacyatam /
yad etan madvaca? pu?ya? na kuryur yadi dutaka? // BrP_123.123 //
tatas ca narake ghore yuya? sarve nimajjatha /
ya kapy ukta para sakti? sivasya samavayini // BrP_123.124 //
tam eva gautami? santo vadanty ambha?svarupi?im /
haribrahmamahesana? manya vandya ca saiva yat // BrP_123.125 //
nistiryate na kenapi tad atikramaja? tv agham /
papino 'py atmaja? kascid yas ca ga?gam anusmaret // BrP_123.126 //
so 'nekadurganirayan nirgato muktata? vrajet /
ki? punas tad?sa? putro gautaminika?e sthita? // BrP_123.127 //
yasyasau narake paktu? na kairapi hi sakyate /
dak?i?asapater vakya? nisamya yamaki?kara? // BrP_123.128 //
narake pacyamana? tam ayodhyadhipati? n?pam /
uttarya ghoranarakad vacana? cedam abruvan // BrP_123.129 //
{yamaki?kara ucu?: }
dhanyo 'si n?pasardula yasya putra? sa tad?sa? /
iha camutra visranti? suputra? kena labhyate // BrP_123.130 //
{brahmovaca: }
sa visranta? sanai raja ki?karan vakyam abravit //* BrP_123.131 //
{rajovaca: }
narake?v atha ghore?u pacyamana? puna? puna? /
katha? tv akar?ita? sighra? tan me vaktum iharhatha // BrP_123.132 //
{brahmovaca: }
tatra kascic chantamana rajanam idam abravit //* BrP_123.133 //
{yamaduta uvaca: }
vedasastrapura?adav etad gopya? prayatnata? /
prakasyate tad api te samarthya? putratirthayo? // BrP_123.134 //
ramas tava suta? sriman gautamitiram agata? /
tasmat tva? narakad ghorad ak???o 'si narottama // BrP_123.135 //
yadi tva? tatra gautamya? smared rama? salak?ma?a? /
snana? k?tvatha pi??adi te dadyat sa n?pottama /
tatas tva? sarvapapebhyo mukto yasi trivi??apam // BrP_123.136 //
{rajovaca: }
tatra gatva bhavadvakyam akhyasye svasutau prati /
bhavanta eva sara?am anuja? datum arhatha // BrP_123.137 //
{brahmovaca: }
tad rajavacana? srutva k?paya yamaki?kara? /
aja? ca pradadus tasmai raja pragat sutau prati // BrP_123.138 //
bhi?a?a? yatanadeham apanno ni?svasan muhu? /
nirik?ya sva? lajjamana? k?ta? karma ca sa?smaran // BrP_123.139 //
svecchaya viharan ga?gam asasada ca raghava? /
gautamyas ta?am asritya ramo lak?ma?a eva ca // BrP_123.140 //
sitaya saha vaidehya sasnau caiva yathavidhi /
naiva tatrabhavad bhojya? bhak?ya? va gautamita?e // BrP_123.141 //
taddine tatra vasata? gautamitiravasinam /
tad d???va du?khito bhrata lak?ma?o ramam abravit // BrP_123.142 //
{lak?ma?a uvaca: }
putrau dasarathasyava? tavapi balam id?sam /
nasti bhojyam athasmaka? ga?gatiranivasinam // BrP_123.143 //
{rama uvaca: }

bhratar yad vihita? karma naiva tac canyatha bhavet /


p?thivyam annapur?aya? vayam annabhila?i?a? // BrP_123.144 //
saumitre nunam asmabhir na brahma?amukhe hutam /
avajaya mahideva?s tarpayanty arcayanti na // BrP_123.145 //
te ye lak?ma?a jayante sarvadaiva bubhuk?ita? /
snatva devan athabhyarcya hotavyas ca hutasana? /
tata? svasamaye devo vidhasyaty asana? tu nau // BrP_123.146 //
{brahmovaca: }
bhratro? sa?jalpator eva? pasyato? karma?o gatim /
sanair dasaratho raja ta? desam upajagmivan // BrP_123.147 //
ta? d???va lak?ma?a? sighra? ti??ha ti??heti cabravit /
dhanur ak??ya kopena rak?as tva? danavo 'thava // BrP_123.148 //
asanna? ca punar d???va yahi yahy atra pu?yabhak /
ramo dasarathi raja dharmabhak pasya vartate // BrP_123.149 //
gurubhakta? satyasa?dho devabrahma?asevaka? /
trailokyarak?adak?o 'sau vartate yatra raghava? // BrP_123.150 //
na tatra tvad?sam asti pravesa? papakarma?am /
yadi pravisase papa tato vadham avapsyasi // BrP_123.151 //
tat putravacana? srutva sanair ahuya vacaya /
uvacadhomukho bhutva snu?a? putrau k?tajali? /
muhur antar vinidhyayan gati? du?k?takarma?a? // BrP_123.152 //
{rajovaca: }
aha? dasaratho raja putrau me s??uta? vaca? /
tis?bhir brahmahatyabhir v?to 'ha? du?kham agata? /
chinna? pasyata me deha? narake?u ca patitam // BrP_123.153 //
{brahmovaca: }
tata? k?tajali rama? sitaya lak?ma?ena ca /
bhumau pra?emus te sarve vacana? caitad abruvan // BrP_123.154 //
{sitaramalak?ma?a ucu?: }
kasyeda? karma?as tata phala? n?patisattama //* BrP_123.155 //
{brahmovaca: }
sa ca praha yathav?tta? brahmahatyatraya? tatha //* BrP_123.156 //
{rajovaca: }
ni?k?tir brahmahant??a? putrau kvapi na vidyate //* BrP_123.157 //
{brahmovaca: }
tato du?khena mahata- v?ta? sarve bhuva? gata? /
rajana? vanavasa? ca matara? pitara? tatha // BrP_123.158 //
du?khagama? karmagati? narake patana? tatha /
evamady atha sa?sm?tya mumoha n?pate? suta? /
visa?ja? n?pati? d???va sita vakyam athabravit // BrP_123.159 //
{sitovaca: }
na socanti mahatmanas tvad?sa vyasanagame /
cintayanti pratikara? daivyam apy atha manu?am // BrP_123.160 //
socadbhir yugasahasra? vipattir naiva tiryate /
vyamoham apnuvantiha na kadacid vicak?a?a? // BrP_123.161 //
kim anenatra du?khena ni?phalena janesvara /
dehi hatya? prathamato ya jata hy atibhi?a?a // BrP_123.162 //
pit?bhakta? pu?yasilo vedaveda?gaparaga? /
anaga yo hato vipras tatpapasyatra ni?k?tim // BrP_123.163 //
acarami yathasastra? ma soka? kuruta? yuvam /
dvitiya? lak?ma?o hatya? g?h?atu tv apara? bhavan // BrP_123.164 //
{brahmovaca: }
etad dharmayuta? vakya? sitaya bha?ita? d??ham /
tatheti cahatur ubhau tato dasaratho 'bravit // BrP_123.165 //
{dasaratha uvaca: }
tva? hi brahmavida? kanya janakasya tv ayonija /
bharya ramasya ki? citra? yad yuktam anubha?ase // BrP_123.166 //
na kopi bhavata? ki?tu srama? svalpo 'pi vidyate /
gautamya? snanadanena pi??anirvapa?ena ca // BrP_123.167 //
tis?bhir brahmahatyabhir mukto yami trivi??apam /

tvaya janakasa?bhute svakulocitam iritam // BrP_123.168 //


prapayanti para? para? bhavabdhe? kulayo?ita? /
godavarya? prasadena ki? namasty atra durlabham // BrP_123.169 //
{brahmovaca: }
tatheti kriyama?e tu pi??adanaya satruha /
naivapasyad bhak?yabhojya? tato lak?ma?am abravit // BrP_123.170 //
lak?ma?a? praha vinayad i?gudyas ca phalani ca /
santi te?a? ca pi?yakam anita? tatk?a?ad iva // BrP_123.171 //
pi?yakenatha ga?gaya? pi??a? datu? tatha pitu? /
mana? kurva?s tato ramo mando 'bhud du?khitas tada // BrP_123.172 //
daivi vag abhavat tatra du?kha? tyaja n?patmaja /
rajyabhra??o vana? prapta? ki? vai ni?ki?cano bhavan // BrP_123.173 //
asa?ho dharmanirato na socitum iharhasi /
vittasa?hyena yo dharma? karoti sa tu pataki // BrP_123.174 //
sruyate sarvasastre?u yad rama s??u yatnata? /
yadanna? puru?o raja?s tadannas tasya devata? // BrP_123.175 //
pi??e nipatite bhumau napasyat pitara? tada /
sava? ca patita? yatra savatirtham anuttamam // BrP_123.176 //
mahapatakasa?ghata- vighatak?d anusm?ti? /
tatragaccha?l lokapala rudradityas tathasvinau // BrP_123.177 //
sva? sva? vimanam aru?has te?a? madhye 'tidiptiman /
vimanavaram aru?ha? stuyamanas ca ki?narai? // BrP_123.178 //
adityasad?sakaras te?a? madhye babhau pita /
tam ad???va svapitara? devan d???va vimanina? // BrP_123.179 //
k?tajalipu?o rama? pita me kvety abha?ata /
iti divyabhavad va?i rama? sa?bodhya sitaya // BrP_123.180 //
tis?bhir brahmahatyabhir mukto dasaratho n?pa? /
v?ta? pasya surais tata deva apy ucire ca tam // BrP_123.181 //
{deva ucu?: }
dhanyo 'si k?tak?tyo 'si rama svarga? gata? pita /
nananirayasa?ghatat purvajan uddharet tu ya? // BrP_123.182 //
sa dhanyo 'la?k?ta? tena k?tina bhuvanatrayam /
ena? pasya mahabaho muktapapa? raviprabham // BrP_123.183 //
sarvasa?pattiyukto 'pi papi dagdhadrumopama? /
ni?ki?cano 'pi suk?ti d?syate candramaulivat // BrP_123.184 //
{brahmovaca: }
d???vabravit suta? raja asirbhir abhinandya ca //* BrP_123.185 //
{rajovaca: }
k?tak?tyo 'si bhadra? te tarito 'ha? tvayanagha /
dhanya? sa putro loke 'smin pit??a? yas tu taraka? // BrP_123.186 //
{brahmovaca: }
tata? suraga?a? procur devana? karyasiddhaye /
rama? ca puru?asre??ha? gaccha tata yathasukham /
tatas tadvacana? srutva ramas tan abravit suran // BrP_123.187 //
{rama uvaca: }
gurau pitari me deva? ki? k?tyam avasi?yate //* BrP_123.188 //
{deva ucu?: }
nadi na ga?gaya tulya na tvaya sad?sa? suta? /
na sivena samo devo na tare?a samo manu? // BrP_123.189 //
tvaya rama guru?a? ca karya? sarvam anu??hitam /
tarita? pitaro rama tvaya putre?a manada /
gacchantu sarve svasthana? tva? ca gaccha yathasukham // BrP_123.190 //
{brahmovaca: }
tad devavacanad dh???a? sitaya lak?ma?agraja? /
tad d???va ga?gamahatmya? vismito vakyam abravit // BrP_123.191 //
{rama uvaca: }
aho ga?gaprabhavo 'ya? trailokye nopamiyate /
vaya? dhanya yato ga?ga d???asmabhis tripavani // BrP_123.192 //
{brahmovaca: }
har?e?a mahata yukto deva? sthapya mahesvaram /

ta? ?o?asabhir isanam upacarai? prayatnata? // BrP_123.193 //


sa?pujyavara?air yukta? ?a?tri?satkalam isvaram /
k?tajalipu?o bhutva ramas tu??ava sa?karam // BrP_123.194 //
{rama uvaca: }
namami sa?bhu? puru?a? pura?a? BrP_123.195a
namami sarvajam aparabhavam BrP_123.195b
namami rudra? prabhum ak?aya? ta? BrP_123.195c
namami sarva? sirasa namami BrP_123.195d
namami deva? param avyaya? tam BrP_123.196a
umapati? lokaguru? namami BrP_123.196b
namami daridryavidara?a? ta? BrP_123.196c
namami rogapahara? namami BrP_123.196d
namami kalya?am acintyarupa? BrP_123.197a
namami visvodbhavabijarupam BrP_123.197b
namami visvasthitikara?a? ta? BrP_123.197c
namami sa?harakara? namami BrP_123.197d
namami gauripriyam avyaya? ta? BrP_123.198a
namami nitya? k?aram ak?ara? tam BrP_123.198b
namami cidrupam ameyabhava? BrP_123.198c
trilocana? ta? sirasa namami BrP_123.198d
namami karu?yakara? bhavasya BrP_123.199a
bhaya?kara? vapi sada namami BrP_123.199b
namami dataram abhipsitana? BrP_123.199c
namami somesam umesam adau BrP_123.199d
namami vedatrayalocana? ta? BrP_123.200a
namami murtitrayavarjita? tam BrP_123.200b
namami pu?ya? sadasadvyatita? BrP_123.200c
namami ta? papahara? namami BrP_123.200d
namami visvasya hite rata? ta? BrP_123.201a
namami rupa?i bahuni dhatte BrP_123.201b
yo visvagopta sadasatpra?eta BrP_123.201c
namami ta? visvapati? namami BrP_123.201d
yajesvara? sa?prati havyakavya? BrP_123.202a
tatha gati? lokasadasivo ya? BrP_123.202b
aradhito yas ca dadati sarva? BrP_123.202c
namami danapriyam i??adevam BrP_123.202d
namami somesvaram asvatantram BrP_123.203a
umapati? ta? vijaya? namami BrP_123.203b
namami vighnesvaranandinatha? BrP_123.203c
putrapriya? ta? sirasa namami BrP_123.203d
namami deva? bhavadu?khasoka BrP_123.204a
vinasana? candradhara? namami BrP_123.204b
namami ga?gadharam isam i?yam BrP_123.204c
umadhava? devavara? namami BrP_123.204d
namamy ajadisapura?daradi BrP_123.205a
surasurair arcitapadapadmam BrP_123.205b
namami devimukhavadananam BrP_123.205c
ik?artham ak?itritaya? ya aicchat BrP_123.205d
pacam?tair gandhasudhupadipair BrP_123.206a
vicitrapu?pair vividhais ca mantrai? BrP_123.206b
annaprakarai? sakalopacarai? BrP_123.206c
sa?pujita? somam aha? namami BrP_123.206d
{brahmovaca: }
tata? sa bhagavan aha rama? sa?bhu? salak?ma?am /
varan v??i?va bhadra? te rama? praha v??adhvajam // BrP_123.207 //
{rama uvaca: }
stotre?anena ye bhaktya to?yanti tva? surottama /
te?a? sarva?i karya?i siddhi? yantu mahesvara // BrP_123.208 //
ye?a? ca pitara? sa?bho patita narakar?ave /
te?a? pi??adidanena puta yantu trivi??apam // BrP_123.209 //

janmaprabh?ti papani manovakkayika? tv agham /


atra tu snanamatre?a tat sadyo nasam apnuyat // BrP_123.210 //
atra ye bhaktita? sa?bho dadaty arthibhya a?v api /
sarva? tad ak?aya? sa?bho dat??a? phalak?d bhavet // BrP_123.211 //
{brahmovaca: }
evam astv iti ta? rama? sa?karo h??ito 'bravit /
gate tasmin surasre??he ramo 'py anucarai? saha // BrP_123.212 //
gautami yatra cotpanna sanais ta? desam abhyagat /
tata? prabh?ti tat tirtha? ramatirtham udah?tam // BrP_123.213 //
dayalor apatat tatra lak?ma?asya karac chara? /
tad ba?atirtham abhavat sarvapadvinivara?am // BrP_123.214 //
yatra saumitri?a snana? sa?karasyarcana? k?tam /
tat tirtha? lak?ma?a? jata? tatha sitasamudbhavam // BrP_123.215 //
nanavidhase?apapa- sa?ghanirmulanak?amam /
yad a?ghrisa?gad abhavad ga?ga trailokyapavani // BrP_123.216 //
sa yatra snanam akarot tad vaisi??ya? kim ucyate /
tad ramatirthasad?sa? tirtha? kvapi na vidyate // BrP_123.217 //
{brahmovaca: }
putratirtham iti khyata? pu?yatirtha? tad ucyate /
sarvan kaman avapnoti yanmahimna? sruter api // BrP_124.1 //
tasya svarupa? vak?yami s??u yatnena narada /
dite? putras ca danuja? parik?i?a yadabhavan /
adites tu suta jye??ha? sarvabhavena narada // BrP_124.2 //
tada diti? putraviyogadu?khat BrP_124.3a
sa?spardhamana danum ajagama BrP_124.3b
{ditir uvaca: }
k?i?a? suta avayor eva bhadre BrP_124.4a
ki? kurmahe karma loke gariya? BrP_124.4b
pasyaditer va?sam abhinnam uttama? BrP_124.4c
saurajyayukta? yasasa jayasriya BrP_124.4d
jitarim abhyunnatakirtidharma? BrP_124.5a
maccittasa?har?avinasadak?am BrP_124.5b
samanabhart?tvasamanadharme BrP_124.5c
samanagotre 'pi samanarupe BrP_124.5d
na jivayeya? sriyam unnati? ca BrP_124.6a
jir?asmi d???va tv aditiprasutan BrP_124.6b
kam apy avastham anuyami du?stha BrP_124.6c
'diter vilokyatha para? sam?ddhim BrP_124.6d
davapraveso 'pi sukhaya nuna? BrP_124.6e
svapne 'py avek?ya na sapatnalak?mi? BrP_124.6f
{brahmovaca: }
eva? bruva?am atidinavaktra? BrP_124.7a
vinisvasanti? parame??hiputra? BrP_124.7b
k?tabhipujo vigatasramas ta? BrP_124.7c
sa santvayann aha manobhiramam BrP_124.7d
{parame??hiputra uvaca: }
khedo na karya? samabhipsita? yat BrP_124.8a
tat prapyate pu?yata eva bhadre BrP_124.8b
tatsadhana? vetti mahanubhava? BrP_124.8c
prajapatis te sa tu vak?yatiti BrP_124.8d
sadhvy etat sarvabhavena prasrayavanata sati //* BrP_124.9 //
{brahmovaca: }
eva? bruva?a? ca diti? danu? provaca narada //* BrP_124.10 //
{danur uvaca: }
bhartara? kasyapa? bhadre to?ayasva nijair gu?ai? /
tu??o yadi bhaved bharta tata? kaman avapsyasi // BrP_124.11 //
{brahmovaca: }
tathety uktva sarvabhavais to?ayam asa kasyapam /
diti? provaca bhagavan kasyapo 'tha prajapati? // BrP_124.12 //
{kasyapa uvaca: }

ki? dadami vadabhi??a? dite varaya suvrate //* BrP_124.13 //


{brahmovaca: }
ditir apy aha bhartara? putra? bahugu?anvitam /
jetara? sarvalokana? sarvalokanamask?tam // BrP_124.14 //
yena jatena loke 'smin bhaveya? viraputri?i /
ta? vareya? surapitar ity aha vinayanvita // BrP_124.15 //
{kasyapa uvaca: }
upadek?ye vrata? sre??ha? dvadasabdaphalapradam /
tata agatya te garbham adhasye yan manogatam /
ni?papataya? jataya? sidhyanti hi manoratha? // BrP_124.16 //
{brahmovaca: }
bhart?vakyad diti? prita ta? namasyayatek?a?a /
upadi??a? vrata? cakre bhartradi??a? yathavidhi // BrP_124.17 //
tirthasevapatradana- vratacaryadivarjita? /
katham asadayi?yanti pra?ino 'tra manorathan // BrP_124.18 //
tatas cir?e vrate tasya? ditya? garbham adharayat /
puna? kantam athovaca kasyapas ta? diti? raha? // BrP_124.19 //
{kasyapa uvaca: }
na prapnuvanti yatkaman munayo 'pi tapassthita? /
yathavihitakarma?ga- avajaya tac chucismite // BrP_124.20 //
nindita? ca na kartavya? sa?dhyayor ubhayor api /
na svaptavya? na gantavya? muktakesi ca no bhava // BrP_124.21 //
bhoktavya? subhage naiva k?uta? va j?mbha?a? tatha /
sa?dhyakale na kartavya? bhutasa?ghasamakule // BrP_124.22 //
santardhana? sada karya? hasita? tu vise?ata? /
g?hantadese sa?dhyasu na sthatavya? kadacana // BrP_124.23 //
musalolukhaladini surpapi?hapidhanakam /
naivatikrama?iyani diva ratrau sada priye // BrP_124.24 //
udaksir?a? tu sayana? na sa?dhyasu vise?ata? /
vaktavya? nan?ta? ki?cin nanyageha?ana? tatha // BrP_124.25 //
kantad anyo na vik?yas tu prayatnena nara? kvacit /
ityadiniyamair yukta yadi tvam anuvartase /
tatas te bhavita putras trailokyaisvaryabhajanam // BrP_124.26 //
{brahmovaca: }
tatheti pratijaje sa bhartara? lokapujitam /
gatas ca kasyapo brahmann itas ceta? suran prati // BrP_124.27 //
diter garbho 'pi vav?dhe balavan pu?yasa?bhava? /
etat sarva? mayo daityo mayaya vetti tattvata? // BrP_124.28 //
indrasya sakhyam abhavan mayena pritipurvakam /
mayo gatva raha? praha indra? sa vinayanvita? // BrP_124.29 //
diter danor abhipraya? vrata? garbhasya vardhanam /
tasya virya? ca vividha? prityendraya nyavedayat // BrP_124.30 //
visvasaikag?ha? mitram apayatrasavarjitam /
arjita? suk?ta? nana- vidha? cet tad avapyate // BrP_124.31 //
{narada uvaca: }
namuces ca priyo bhrata mayo daityo mahabala? /
bhrat?hantra katha? maitrya? mayasyasit suresvara // BrP_124.32 //
{brahmovaca: }
daityanam adhipas casid balavan namuci? pura /
indre?a vairam abhavad bhi?a?a? lomahar?a?am // BrP_124.33 //
yuddha? hitva kadacid bho gacchanta? tu satakratum /
d???va daityapati? suro namuci? p???hato 'nvagat // BrP_124.34 //
tam ayantam abhiprek?ya sacibharta bhayatura? /
airavata? gaja? tyaktva indra? phenam athavisat // BrP_124.35 //
sa vajrapa?is tarasa phenenaivahanad ripum /
namucir nasam agamat tasya bhrata mayo 'nuja? // BrP_124.36 //
bhrat?hant?vinasaya tapas tepe mayo mahat /
maya? ca vividham apa devanam atibhi?a?am // BrP_124.37 //
vara?s cavapya tapasa vi??or lokaparaya?at /
danasau??a? priyalapi tadabhavad asau maya? // BrP_124.38 //

agni?s ca brahma?an pujya jetum indra? k?tak?a?a? /


datara? ca tadarthibhya? stuyamana? ca bandibhi? // BrP_124.39 //
viditva maghava vayor maya? mayavina? ripum /
upakranta? suyuddhaya vipro bhutva tam abhyagat /
sacibharta maya? daitya? provaceda? puna? puna? // BrP_124.40 //
{indra uvaca: }
dehi daityapate mahyam arthine 'pek?ita? varam /
tva? srutva dat?tilakam agato 'ha? dvijottama? // BrP_124.41 //
{brahmovaca: }
mayo 'pi brahma?a? matva 'vadad datta? maya tava /
vicarayanti k?tino bahv alpa? va puro 'rthini // BrP_124.42 //
ity ukte tu hari? praha sakhyam icche hy aha? tvaya /
indra? maya? puna? praha kim anena dvijottama // BrP_124.43 //
na tvaya mama vaira? bho? svastity aha harir mayam /
tattva? vadeti sa harir daityenokta? svaka? vapu? // BrP_124.44 //
darsayam asa daityaya sahasrak?a? yad ucyate /
tata? savismayo daityo mayo harim uvaca ha // BrP_124.45 //
{maya uvaca: }
kim ida? vajrapa?is tva? tavayogya k?ti? sakhe //* BrP_124.46 //
{brahmovaca: }
pari?vajya vihasyatha v?ttam ity abravid dhari? /
kenapi sadhayanty atra pa??itas ca samihitam // BrP_124.47 //
tata? prabh?ti sakrasya mayena mahati hy abhut /
supritir munisardula mayo harihita? sada // BrP_124.48 //
indrasya bhavana? gatva tasmai sarva? nyavedayat /
ki? me k?tyam iti praha maya? mayavina? hari? // BrP_124.49 //
haraye ca mayo maya? pradat pritya tatha hari? /
prapta? sa?pritiman aha ki? k?tya? maya tad vada // BrP_124.50 //
{maya uvaca: }
agastyasyasrama? gaccha tatraste garbhi?i diti? /
tasya? susru?a?a? kurvann assva tatra kiyanti ca // BrP_124.51 //
ahani maghava?s tasya garbham avisya vajradh?k /
vardhamana? ca ta? chindhi yavad vasyo 'thava m?tim /
prapnoti tavad vajre?a tato na bhavita ripu? // BrP_124.52 //
{brahmovaca: }
tathety uktva maya? pujya maghavan eka eva hi BrP_124.53a
vinitavat tada prayad diti? mataram ajasa BrP_124.53b
susru?ama?as ta? devi? sakro daiteyamataram BrP_124.53c
sa na janati tac citta? sakrasya dvi?ato diti? BrP_124.53d
garbhe sthita? tu yad bhuta? devendrasya vice??itam /
amogha? tan munes teja? kasyapasya durasadam // BrP_124.54 //
tata? prag?hya kulisa? sahasrak?a? pura?dara? /
anta?pravesakamo 'sau bahukala? samavasan // BrP_124.55 //
sa?dhyodaksir?anidra? tam avek?ya kulisayudha? /
idam antaram ity uktva ditya? kuk?i? samavisat // BrP_124.56 //
antarvarti ca yad bhutam indra? d???va dh?tayudham /
hantukama? tadovaca puna? punar abhitavat // BrP_124.57 //
{garbhastha uvaca: }
ki? ma? na rak?ase vajrin bhratara? tva? jigha?sasi /
nara?e mara?ad anyat pataka? vidyate mahat // BrP_124.58 //
?te yuddhan mahabaho sakra yudhyasva nirgate /
mayi tasman naitad eva? tava yukta? bhavi?yati // BrP_124.59 //
satakratu? sahasrak?a? sacibharta pura?dara? /
vajrapa?i? surendras tva? te na yukta? bhavet prabho // BrP_124.60 //
athava yuddhakamas tva? mama ni?krama?a? yatha /
tatha kuru mahabaho margad asmad apasara // BrP_124.61 //
kumarge na pravartante mahanto 'pi vipadgata? /
avidyas capy asastras ca naiva cayudhasa?graha? // BrP_124.62 //
tva? vidyavan vajrapa?e ma? nighnan ki? na lajjase /
kurvanti garhita? karma na kulina? kadacana // BrP_124.63 //

hatva va ki? tu jayeta yaso va pu?yam eva va /


vadhyante bhratara? kamad garbhastha? ki? nu pauru?am // BrP_124.64 //
yadi va yuddhabhaktis te mayi bhratar asa?sayam /
tato mu??i? purask?tya vajri?e 'sau vyavasthita? // BrP_124.65 //
balaghati brahmaghati tatha visvasaghataka? /
eva?bhuta? phala? sakra kasman ma? hantum udyata? // BrP_124.66 //
yasyajaya sarvam ida? vartate sacaracaram /
sa hanta balaka? ma? vai ki? yasa? ki? tu pauru?am // BrP_124.67 //
{brahmovaca: }
eva? bruvanta? ta? garbha? ciccheda kulisena sa? /
krodhandhana? lobhina? ca na gh??a kvapi vidyate // BrP_124.68 //
na mamara tato du?khad ahus te bhrataro vayam /
punas ciccheda tan kha??an ma vadhir iti cabruvan // BrP_124.69 //
visvastan mat?garbhasthan nijabhrat? satakrato /
dve?avidhvastabuddhina? na citte karu?aka?a? // BrP_124.70 //
eva? tu kha??ita? kha??a? hastapadadijivavat /
nirvikara? tato d???va saptasapta suvismita? // BrP_124.71 //
ekavad bahurupa?i garbhasthani subhani ca /
rudanti bahurupa?i ma rutety abravid dhari? // BrP_124.72 //
tatas te maruto jata balavanto mahaujasa? /
garbhastha eva te 'nyonyam ucu? sakra? gatabhrama? // BrP_124.73 //
agastya? munisardula? mata yasyasrame sthita /
asmatpita tava bhrata sakhya? te bahu manyate // BrP_124.74 //
asman upari sasneha? manas te vidmahe mune /
na yat karoti svapaca? prav?ttas tatra vajradh?k // BrP_124.75 //
ity etad vacana? srutva agastyo 'gat sasa?bhrama? /
diti? sa?bodhayam asa vyathita? garbhavedanat // BrP_124.76 //
tatragastya? sacikantam asapat kupito bh?sam //* BrP_124.77 //
{agastya uvaca: }
sa?grame ripava? p???ha? pasyeyus te sada hare /
jivatam eva mara?am etad eva hi maninam /
p???ha? palayamanana? yat pasyanty ahita ra?e // BrP_124.78 //
{brahmovaca: }
sapi ta? garbhasa?stha? ca sasapendra? ru?a diti? //* BrP_124.79 //
{ditir uvaca: }
na pauru?a? k?ta? tasmac chapo 'ya? bhavita tava /
stribhi? paribhava? prapya rajyat prabhrasyase hare // BrP_124.80 //
{brahmovaca: }
etasminn antare tatra kasyapo vai prajapati? /
prayac ca vyathito 'gastyac chrutva sakravice??itam /
garbhantaragata? sakra? pitara? praha bhitavat // BrP_124.81 //
{sakra uvaca: }
agastyac ca dites caiva bibhemi kramitu? bahi? //* BrP_124.82 //
{brahmovaca: }
etasminn antare prapya kasyapo 'pi prajapati? /
putrakarma ca tad d???va garbhanta?sthitim eva ca /
ditisapam agastyasya srutvasau du?khito 'bhavat // BrP_124.83 //
{kasyapa uvaca: }
nirgaccha sakra putraitat papa? ki? k?tavan asi /
na nirmalakulotpanna mana? kurvanti patake // BrP_124.84 //
{brahmovaca: }
sa nirgato vajrapa?i? savri?o 'dhomukho 'bravit /
tanmurtir eva vadati sadasacce??ita? n??am // BrP_124.85 //
{sakra uvaca: }
yad uktam atra sreya? syat tatkartaham asa?sayam //* BrP_124.86 //
{brahmovaca: }
tato mamantika? prayal lokapalai? sa kasyapa? /
sarva? v?ttam athovaca puna? papraccha ma? surai? // BrP_124.87 //
ditigarbhasya vai santi? sahasrak?avisapatam /
garbhasthana? ca sarve?am indre?a saha mitratam // BrP_124.88 //

te?am arogyata? capi sacibhartur ado?atam /


agastyadattasapasya visapatvam api kramat // BrP_124.89 //
tato 'ham abrava? vakya? kasyapa? vinayanvitam /
prajapate kasyapa tva? vasubhir lokapalakai? // BrP_124.90 //
indre?a sahita? sighra? gautami? yahi manada /
tatra snatva mahesana? stuhi sarvai? samanvita? // BrP_124.91 //
tata? sivaprasadena sarva? sreyo bhaved iti /
tathety uktva jagamasau kasyapo gautami? tada // BrP_124.92 //
snatva tu??ava devesam ebhir eva padakramai? /
sarvadu?khapanodaya dvayam eva prakirtitam /
gautami va pu?yanadi sivo va karu?akara? // BrP_124.93 //
{kasyapa uvaca: }
pahi sa?kara devesa pahi lokanamask?ta /
pahi pavana vagisa pahi pannagabhu?a?a // BrP_124.94 //
pahi dharma v??aru?ha pahi vedatrayek?a?a /
pahi godhara lak?misa pahi sarva gajambara // BrP_124.95 //
pahi tripurahan natha pahi somardhabhu?a?a /
pahi yajesa somesa pahy abhi??apradayaka // BrP_124.96 //
pahi karu?yanilaya pahi ma?galadayaka /
pahi prabhava sarvasya pahi palaka vasava // BrP_124.97 //
pahi bhaskara vittesa pahi brahmanamask?ta /
pahi visvesa siddhesa pahi pur?a namo 'stu te // BrP_124.98 //
ghorasa?sarakantara- sa?carodvignacetasam /
sariri?a? k?pasindho tvam eva sara?a? siva // BrP_124.99 //
{brahmovaca: }
eva? sa?stuvatas tasya purato 'bhud v??adhvaja? /
vare?a cchandayam asa kasyapa? ta? prajapatim // BrP_124.100 //
kasyapo 'pi siva? praha vinitavad ida? vaca? /
sa praha vistare?atha indrasya tu vice??itam // BrP_124.101 //
sapa? nasa? ca putra?a? parasparam amitratam /
papaprapti? tu sakrasya sapaprapti? tathaiva ca /
tato v??akapi? praha diti? cagastyam eva ca // BrP_124.102 //
{siva uvaca: }
maruto ye bhavatputra? pacasac caikavarjita? /
sarve bhaveyu? subhaga bhaveyur yajabhagina? // BrP_124.103 //
indre?a sahita nitya? vartayeyur mudanvita? //* BrP_124.104 //
indrasya tu havirbhago yatra yatra makhe bhavet /
adau tu marutas tatra bhaveyur natra sa?saya? // BrP_124.105 //
marudbhi? sahita? sakra? na jayeyu? kadacana /
jeta bhavet sarvadaiva sukha? ti??ha prajapate // BrP_124.106 //
adyaprabh?ti ye kuryur anayad bhrat?ghatanam /
va?sacchedo vipattis ca nitya? te?a? bhavi?yati // BrP_124.107 //
{brahmovaca: }
agastyam ??isardula? sa?bhur apy aha yatnata? //* BrP_124.108 //
{sa?bhur uvaca: }
na kuryas tva? ca kopa? ca sacibhartari vai mune /
sama? vraja mahapraja marutas tv amara bhavan // BrP_124.109 //
{brahmovaca: }
diti? capi siva? praha prasanno v??abhadhvaja? //* BrP_124.110 //
{siva uvaca: }
eko bhuyan mama sutas trailokyaisvaryama??ita? /
ity eva? cintayanti tva? tapase niyatabhava? // BrP_124.111 //
tad etat saphala? te 'dya putra bahugu?a? subha? /
abhavan balina? suras tasmaj jahi manorujam /
anyan api varan subhrur yacasva gatasa?bhrama // BrP_124.112 //
{brahmovaca: }
tad etad vacana? srutva devadevasya sa diti? /
k?tajalipu?a natva sa?bhu? vakyam athabravit // BrP_124.113 //
{ditir uvaca: }
loke yad etat parama? yat pitro? putradarsanam /

vise?e?a tu tan matu? priya? syat surapujita // BrP_124.114 //


tatrapi rupasa?patti- sauryavikramavan bhavet /
eko 'pi tanaya? ki?tu bahavas cet kim ucyate // BrP_124.115 //
matputras te prabhavac ca jetaro balino dhruvam /
indrasya bhratara? satya? putras caiva prajapate? // BrP_124.116 //
agastyasya prasadac ca ga?gayas ca prasadata? /
yatra deva prasadas te tac chubha? ko 'tra sa?saya? // BrP_124.117 //
k?tarthaha? tathapi tva? bhaktya vijapayamy aham /
s??u?va deva vacana? kuru?va ca jagaddhitam // BrP_124.118 //
{brahmovaca: }
vadety ukta jagaddhatra ditir namrabravid idam //* BrP_124.119 //
{ditir uvaca: }
sa?tatiprapa?a? loke durlabha? suravandita /
vise?e?a priya? matu? putras cet ki? nu var?yate // BrP_124.120 //
sa capi gu?ava sriman ayu?man yadi jayate /
ki? tu svarge?a devesa parame??hyapadena va // BrP_124.121 //
sarve?am api bhutanam ihamutra phalai?i?am /
gu?avatputrasa?praptir abhi??a sarvadaiva ca /
tasmad aplavanad atra kriyata? samanugraha? // BrP_124.122 //
{sa?kara uvaca: }
mahapapaphala? ceda? yad etad anapatyata /
striya va puru?asyapi vandhyatva? yadi jayate // BrP_124.123 //
tad atra snanamatre?a taddo?o nasam apnuyat /
snatva tatra phala? dadyat stotram etac ca ya? pa?het // BrP_124.124 //
sa tu putram avapnoti trimasasnanadanata? /
aputri?i tv atra snana? k?tva putram avapnuyat // BrP_124.125 //
?tusnata tu ya kacit tatra snata suta?l labhet /
trimasabhyantara? ya tu gurvi?i bhaktitas tv iha // BrP_124.126 //
phalai? snatva tu ma? pasyet stotre?a stauti ma? tatha /
tasya? sakrasama? putro jayate natra sa?saya? // BrP_124.127 //
pit?do?ais ca ye putra? na labhante dite s??u /
dhanapaharado?ais ca tatrai?a ni?k?ti? para // BrP_124.128 //
tatrai?a? pi??adanena pit??a? pri?anena ca /
ki?cit suvar?adanena tata? putro bhaved dhruvam // BrP_124.129 //
ye nyasadyapahartaro ratnapahnavakaraka? /
sraddhakarmavihinas ca te?a? va?so na vardhate // BrP_124.130 //
do?i?a? tu paretana? gatir e?a bhaved iti /
sa?tatir jayata? slaghya jivata? tirthasevanat // BrP_124.131 //
sa?game ditiga?gaya? snatva siddhesvara? prabhum /
anadyaparam ajara? citsadanandavigraham // BrP_124.132 //
devar?isiddhagandharva- yogisvarani?evitam /
li?gatmaka? mahadeva? jyotirmayam anamayam // BrP_124.133 //
pujayitvopacarais ca nitya? bhaktya yatavrata? /
stotre?anena ya? stauti caturdasya??ami?u ca // BrP_124.134 //
yathasaktya svar?adana? brahma?ana? ca bhojanam /
ya? karoty atra ga?gaya? sa putrasatam apnuyat // BrP_124.135 //
sa?prapya sakalan kaman ante sivapura? vrajet /
stotre?anena ya? kascid yatra kvapi staviti mam /
?a?masat putram apnoti api vandhyapy asa?kitam // BrP_124.136 //
{brahmovaca: }
tata? prabh?ti tat tirtha? putratirtham udah?tam /
tatra tu snanadanadyai? sarvakaman avapnuyat // BrP_124.137 //
marudbhi? saha maitrye?a mitratirtha? tad ucyate /
ni?papatvena cendrasya sakratirtha? tad ucyate // BrP_124.138 //
aindri? sriya? yatra lebhe tat tirtha? kamalabhidham /
etani sarvatirthani sarvabhi??apradani hi // BrP_124.139 //
sarva? bhavi?yatity uktva sivas cantaradhiyata /
k?tak?tyas ca te jagmu? sarva eva yathagatam /
tirthana? pu?yada? tatra lak?am eka? prakirtitam // BrP_124.140 //
{brahmovaca: }

yamatirtham iti khyata? pit??a? pritivardhanam /


d???ad???e??ada? sarva- devar?iga?asevitam // BrP_125.1 //
tasya prabhava? vak?yami sarvapapapra?asanam /
anuhrada iti khyata? kapoto balavan abhut // BrP_125.2 //
tasya bharya hetinamni pak?i?i kamarupi?i /
m?tyo? pautro hy anuhrado dauhitri hetir eva ca // BrP_125.3 //
kalenatha tayo? putra? pautras caiva babhuvire /
tasya satrus ca balavan uluko nama pak?ira? // BrP_125.4 //
tasya putras ca pautras ca agneyas te balotka?a? /
tayos ca vairam abhavad bahukala? dvijanmano? // BrP_125.5 //
ga?gaya uttare tire kapotasyasramo 'bhavat /
tasyas ca dak?i?e kula uluko nama pak?ira? // BrP_125.6 //
vasa? cakre tatra putrai? pautrais ca dvijasattama /
tayos ca yuddham abhavad bahukala? viruddhayo? // BrP_125.7 //
putrai? pautrais ca v?tayor balinor balibhi? saha /
uluko va kapoto va naivapnoti jayajayau // BrP_125.8 //
kapoto yamam aradhya m?tyu? paitamaha? tatha /
yamyam astram avapyatha sarvebhyo 'py adhiko 'bhavat // BrP_125.9 //
tatholuko 'gnim aradhya balavan abhavad bh?sam /
varair unmattayor yuddham abhavac catibhi?a?am // BrP_125.10 //
tatragneyam uluko 'pi kapotayastram ak?ipat /
kapoto 'py atha pasan vai yamyan ak?ipya satrave // BrP_125.11 //
ulukayatha da??a? ca m?tyupasan avas?jat /
punas tad abhavad yuddha? pura?ibakayor yatha // BrP_125.12 //
heti? kapotaki d???va jvalana? praptam antike /
pativrata mahayuddhe bhartu? sa du?khavihvala // BrP_125.13 //
agnina ve??yamana?s ca putran d???va vise?ata? /
sa gatva jvalana? hetis tu??ava vividhoktibhi? // BrP_125.14 //
{hetir uvaca: }
rupa? na dana? na parok?am asti BrP_125.15a
yasyatmabhuta? ca padarthajatam BrP_125.15b
asnanti havyani ca yena deva? BrP_125.15c
svahapati? yajabhuja? namasye BrP_125.15d
mukhabhuta? ca devana? devana? havyavahanam /
hotara? capi devana? devana? dutam eva ca // BrP_125.16 //
ta? deva? sara?a? yami adideva? vibhavasum /
anta? sthita? pra?arupo bahis cannaprado hi ya? /
yo yajasadhana? yami sara?a? ta? dhana?jayam // BrP_125.17 //
{agnir uvaca: }
amogham etad astra? me nyasta? yuddhe kapotaki /
yatra visramayed astra? tan me bruhi pativrate // BrP_125.18 //
{kapoty uvaca: }
mayi visramyatam astra? na putre na ca bhartari /
satyavag bhava havyesa jatavedo namo 'stu te // BrP_125.19 //
{jataveda uvaca: }
tu??o 'smi tava vakyena bhart?bhaktya pativrate /
tavapi bhart?putra?a? heti k?ema? dadamy aham // BrP_125.20 //
agneyam etad astra? me na bhartara? sutan api /
na tva? dahet tato yahi sukhena tva? kapotaki // BrP_125.21 //
{brahmovaca: }
etasminn antare tatra uluki dad?se patim /
ve??yamana? yamyapasair yamada??ena ta?itam /
uluki du?khita bhutva yama? prayad bhayatura // BrP_125.22 //
{uluky uvaca: }
tvadbhita anudravante janas BrP_125.23a
tvadbhita brahmacarya? caranti BrP_125.23b
tvadbhita? sadhu caranti dhiras BrP_125.23c
tvadbhita? karmani??ha bhavanti BrP_125.23d
tvadbhita anasakam acaranti BrP_125.24a
gramad ara?yam abhi yac caranti BrP_125.24b

tvadbhita? saumyatam asrayante BrP_125.24c


tvadbhita? somapana? bhajante BrP_125.24d
tvadbhitas cannagodanani??has BrP_125.24e
tvadbhita brahmavada? vadanti BrP_125.24f
{brahmovaca: }
eva? bruvatya? tasya? tam aha dak?i?adikpati? //* BrP_125.25 //
{yama uvaca: }
vara? varaya bhadra? te dasye 'ha? manasa? priyam //* BrP_125.26 //
{brahmovaca: }
yamasyeti vaca? srutva sa tam aha pativrata //* BrP_125.27 //
{uluky uvaca: }
bharta me ve??ita? pasair da??enabhihatas tava /
tasmad rak?a surasre??ha putran bhartaram eva ca // BrP_125.28 //
{brahmovaca: }
tadvakyat k?paya yukto yama? praha puna? puna? //* BrP_125.29 //
{yama uvaca: }
pasana? capi da??asya sthana? vada subhanane //* BrP_125.30 //
{brahmovaca: }
sa provaca yama? deva? mayi pasas tvayerita? /
avisantu jagannatha da??o mayy eva sa?viset /
tata? provaca bhagavan yamas ta? k?paya puna? // BrP_125.31 //
{yama uvaca: }
tava bharta ca putras ca sarve jivantu vijvara? //* BrP_125.32 //
{brahmovaca: }
nyavarayad yama? pasan agneyastra? tu havyava? /
kapotolukayos capi priti? vai cakratu? surau /
ahatus ca dvijanmanau vriyata? vara ipsita? // BrP_125.33 //
{pak?i?av ucatu?: }
bhavator darsana? labdha? vairavyajena du?karam /
vaya? ca pak?i?a? papa? ki? vare?a surottamau // BrP_125.34 //
atha deyo varo 'smaka? bhavadbhya? pritipurvakam /
natmartham anuyacavo diyamana? vara? subham // BrP_125.35 //
atmartha? yas tu yaceta sa socyo hi suresvarau /
jivita? saphala? tasya ya? pararthodyata? sada // BrP_125.36 //
agnir apo ravi? p?thvi dhanyani vividhani ca /
parartha? vartana? te?a? sata? capi vise?ata? // BrP_125.37 //
brahmadayo 'pi hi yato yujyante m?tyuna saha /
eva? jatva tu devesau v?tha svarthaparisrama? // BrP_125.38 //
janmana saha yat pu?sa? vihita? parame??hina /
kadacin nanyatha tad vai v?tha klisyanti jantava? // BrP_125.39 //
tasmad yacavahe ki?cid dhitaya jagata? subham /
gu?adayi tu sarve?a? tad yuvam anumanyatam // BrP_125.40 //
{brahmovaca: }
tav ahatur ubhau devau pak?i?au lokavisrutau /
dharmasya yasaso 'vaptye lokana? hitakamyaya // BrP_125.41 //
{pak?i?av ucatu?: }
avabhyam asramau tirthe ga?gaya ubhaye ta?e /
bhaveta? jagata? nathav e?a eva paro vara? // BrP_125.42 //
snana? dana? japo homa? pit??a? capi pujanam /
suk?ti du?k?ti vapi ya? karoti yatha tatha /
sarva? tad ak?aya? pu?ya? syad ity e?a paro vara? // BrP_125.43 //
{devav ucatu?: }
evam astu tatha canyat supritau tu bravavahai //* BrP_125.44 //
{yama uvaca: }
uttare gautamitire yamastotra? pa?hanti ye /
te?a? saptasu va?se?u nakale m?tyum apnuyat // BrP_125.45 //
puru?o bhajana? ca syat sarvada sarvasa?padam /
yas tv ida? pa?hate nitya? m?tyustotra? jitatmavan // BrP_125.46 //
a??asitisahasrais ca vyadhibhir na sa badhyate /
asmi?s tirthe dvijasre??hau trimasad gurvi?i sati // BrP_125.47 //

arvagvandhya ca ?a?masat saptaha? snanam acaret /


virasu? sa bhaven nari satayu? sa suto bhavet // BrP_125.48 //
lak?mivan matima sura? putrapautravivardhana? /
tatra pi??adidanena pitaro muktim apnuyu? /
manovakkayajat papat snanan mukto bhaven nara? // BrP_125.49 //
{brahmovaca: }
yamavakyad anu tatha havyava? aha pak?i?au //* BrP_125.50 //
{agnir uvaca: }
matstotra? dak?i?e tire ye pa?hanti yatavrata? /
te?am arogyam aisvarya? lak?mi? rupa? dadamy aham // BrP_125.51 //
ida? stotra? tu ya? kascid yatra kvapi pa?hen nara? /
naivagnito bhaya? tasya likhite 'pi g?he sthite // BrP_125.52 //
snana? dana? ca ya? kuryad agnitirthe sucir nara? /
agni??omaphala? tasya bhaved eva na sa?saya? // BrP_125.53 //
{brahmovaca: }
tata? prabh?ti tat tirtha? yamyam agneyam eva ca /
kapota? ca tatholuka? hetyuluka? vidur budha? // BrP_125.54 //
tatra tri?i sahasra?i tavanty eva satani ca /
punar navatitirthani pratyeka? muktibhajanam // BrP_125.55 //
te?u snanena danena pretibhutas ca ye nara? /
putas te putravitta?hya akrameyur diva? subha? // BrP_125.56 //
{brahmovaca: }
tapastirtham iti khyata? tapov?ddhikara? mahat /
sarvakamaprada? pu?ya? pit??a? pritivardhanam // BrP_126.1 //
tasmi?s tirthe tu yad v?tta? s??u papapra?asanam /
apam agnes ca sa?vadam ??i?a? ca parasparam // BrP_126.2 //
apo jye??hatama? kecin menire 'gni? tathapare /
eva? bruvanto munaya? sa?vada? cagnivari?o? // BrP_126.3 //
vinagni? jivana? kva syaj jivabhuto yato 'nala? /
atmabhuto havyabhutas cagnina jayate 'khilam // BrP_126.4 //
agnina dhriyate loko hy agnir jyotirmaya? jagat /
tasmad agne? para? nasti pavana? daivata? mahat // BrP_126.5 //
antarjyoti? sa evokta? para? jyoti? sa eva hi /
vinagnina ki?cid asti yasya dhama jagattrayam // BrP_126.6 //
tasmad agne? para? nasti bhutana? jyai??hyabhajanam /
yo?itk?etre 'rpita? bija? puru?e?a yatha tatha // BrP_126.7 //
tasya dehadika sakti? k?sanor eva nanyatha /
devana? hi mukha? vahnis tasman nata? para? vidu? // BrP_126.8 //
apare tu hy apa? jyai??hya? menire vedavadina? /
adbhi? sa?patsyate hy anna? sucir adbhi? prajayate // BrP_126.9 //
adbhir eva dh?ta? sarvam apo vai matara? sm?ta? /
trailokyajivana? vari vadantiti puravida? // BrP_126.10 //
utpannam am?ta? hy adbhyas tabhyas cau?adhisa?bhava? /
agnir jye??ha iti prahur apo jye??hatama? pare // BrP_126.11 //
eva? mima?samanas te ??ayo vedavadina? /
viruddhavadino ma? ca samabhyetyedam abruvan // BrP_126.12 //
{??aya ucu?: }
agner apa? vada jyai??hya? trailokyasya bhavan prabhu? //* BrP_126.13 //
{brahmovaca: }
aham apy abrava? praptan ??in sarvan yatavratan /
ubhau pujyatamau loka ubhabhya? jayate jagat // BrP_126.14 //
ubhabhya? jayate havya? kavya? cam?tam eva ca /
ubhabhya? jivana? loke sarirasya ca dhara?am // BrP_126.15 //
nanayos ca vise?o 'sti tato jyai??hya? sama? matam /
tato madvacanaj jyai??hyam ubhayor naiva kasyacit // BrP_126.16 //
jyai??hyam anyatarasyeti menire ??isattama? /
na t?pta mama vakyena jagmur vayu? tapasvina? // BrP_126.17 //
{munaya ucu?: }
kasya jyai??hya? bhavan pra?o vayo satya? tvayi sthitam //* BrP_126.18 //
{brahmovaca: }

vayur ahanalo jye??ha? sarvam agnau prati??hitam /


nety uktvanyonyam ??ayo jagmus te 'pi vasu?dharam // BrP_126.19 //
{munaya ucu?: }
satya? bhume vada jyai??hyam adharasi caracare //* BrP_126.20 //
{brahmovaca: }
bhumir apy aha vinayad agata?s tan ??in idam //* BrP_126.21 //
{bhumir uvaca: }
mamapy adharabhuta? syur apo devya? sanatana? /
adbhyas tu jayate sarva? jyai??hyam apsu prati??hitam // BrP_126.22 //
{brahmovaca: }
nety uktvanyonyam ??ayo jagmu? k?irodasayinam /
tu??uvur vividhai? stotrai? sa?khacakragadadharam // BrP_126.23 //
{??aya ucu?: }
yo veda sarva? bhuvana? bhavi?yad BrP_126.24a
yaj jayamana? ca guhanivi??am BrP_126.24b
lokatraya? citravicitrarupam BrP_126.24c
ante samasta? ca yam avivesa BrP_126.24d
yad ak?ara? sasvatam aprameya? BrP_126.25a
ya? vedavedyam ??ayo vadanti BrP_126.25b
yam asrita? svepsitam apnuvanti BrP_126.25c
tad vastu satya? sara?a? vrajama? BrP_126.25d
bhuta? mahabhutajagatpradhana? BrP_126.26a
na vindate yogino vi??urupam BrP_126.26b
tad vaktum ete ??ayo 'tra yata? BrP_126.26c
satya? vadasveha jagannivasa BrP_126.26d
tvam antaratmakhiladehabhaja? BrP_126.27a
tvam eva sarva? tvayi sarvam isa BrP_126.27b
tathapi jananti na keapi kutrapi BrP_126.27c
aho bhavanta? prak?tiprabhavat BrP_126.27d
antar bahi? sarvata eva santa? BrP_126.27e
visvatmana sa?parivartamanam BrP_126.27f
{brahmovaca: }
tata? praha jagaddhatri daivi vag asariri?i //* BrP_126.28 //
{daivi vag uvaca: }
ubhav aradhya tapasa bhaktya ca niyamena ca /
yasya syat prathama? siddhis tad bhuta? jye??ham ucyate // BrP_126.29 //
{brahmovaca: }
tathety tatha yayu? sarve ??ayo lokapujita? /
sranta? khinnantaratmana? para? vairagyam asrita? // BrP_126.30 //
sarvalokaikajanani? bhuvanatrayapavanim /
gautamim agaman sarve tapas taptu? yatavrata? // BrP_126.31 //
abdaivata? tathagni? ca pujanayodyatas tada /
agnes ca pujaka ye ca apa? vai pujane sthita? /
tatra vag abravid daivi vedamata sarasvati // BrP_126.32 //
{daivi vag uvaca: }
agner apas tatha yonir adbhi? saucam avapyate /
agnes ca pujaka ye ca vinadbhi? pujana? katham // BrP_126.33 //
apsu jatasu sarvatra karma?y adhik?to bhavet /
tavat karma?y anarho 'yam asucir malino nara? // BrP_126.34 //
na magna? sraddhaya yavad apsu sitasu vedavit /
tasmad apo vari??ha? syur mat?bhuta yata? sm?ta? /
tasmaj jyai??hyam apam eva jananyo 'gner vise?ata? // BrP_126.35 //
{brahmovaca: }
etad vaca? susruvus te ??ayo vedavadina? /
niscaya? ca tatas cakrur bhavej jyai??hyam apam iti // BrP_126.36 //
yatra tirthe v?ttam idam ??isattre ca narada /
tapastirtha? tu tat prokta? sattratirtha? tad ucyate // BrP_126.37 //
agnitirtha? ca tat prokta? tatha sarasvata? vidu? /
te?u snana? ca dana? ca sarvakamaprada? subham // BrP_126.38 //
caturdasa satany atra tirthana? pu?yadayinam /

te?u snana? ca dana? ca svargamok?apradayakam // BrP_126.39 //


k?ta? sa?dehahara?am ??i?a? yatra bha?aya /
sarasvaty abhavat tatra ga?gaya sa?gata nadi /
mahatmya? tasya ko vaktu? sa?gamasya k?amo nara? // BrP_126.40 //
{brahmovaca: }
devatirtham iti khyata? ga?gaya uttare ta?e /
tasya prabhava? vak?yami sarvapapapra?asanam // BrP_127.1 //
ar??i?e?a iti khyato raja sarvagu?anvita? /
tasya bharya jaya nama sak?al lak?mir ivapara // BrP_127.2 //
tasya putro bharo nama matiman pit?vatsala? /
dhanurvede ca vede ca ni??ato dak?a eva ca // BrP_127.3 //
tasya bharya rupavati suprabhety abhivisruta /
ar??i?e?as tato raja putre rajya? nivesya sa? // BrP_127.4 //
purodhasa ca mukhyena dik?a? cakre naresvara? /
sarasvatyas tatas tire hayamedhaya yatnavan // BrP_127.5 //
?tvigbhir ??imukhyais ca vedasastraparaya?ai? /
dik?ita? ta? n?pasre??ha? brahma?agnisamipata? // BrP_127.6 //
mithur danavara? sura? papabuddhi? pratapavan /
makha? vidhvasya n?pati? sabharya? sapurohitam // BrP_127.7 //
adaya vegat sa pragad rasatalatala? mune /
nite tasmin n?pavare yaje na??e tato 'mara? // BrP_127.8 //
?tvijas ca yayu? sarve sva? sva? sthana? makhat tata? /
purohitasuto rajo devapir iti visruta? // BrP_127.9 //
balas ta? matara? d???va atmana? pitara? na ca /
d???va savismayo bhutva du?khito 'tiva cabhavat // BrP_127.10 //
sa matara? tu papraccha pita me kva gato 'mbike /
pit?hino na jiveya? mata? satya? vadasva me // BrP_127.11 //
dhig dhik pit?vihinana? jivita? papakarma?am /
na vak?i yadi me matar jalam agnim athavise // BrP_127.12 //
putra? provaca sa mata rajo bharya purodhasa? /
danavena tala? nito raja saha pita tava // BrP_127.13 //
{devapir uvaca: }
kva nita? kena va nita? katha? nita? kva karma?i /
ke?u pasyatsu ki? sthana? danavasya vadasva me // BrP_127.14 //
{matovaca: }
dik?ita? yajasadasi sabharya? sapurodhasam /
rajana? ta? mithur daityo nitavan sa rasatalam /
pasyatsu devasa?ghe?u vahnibrahma?asa?nidhau // BrP_127.15 //
{brahmovaca: }
tan mat?vacana? srutva devapi? k?tyam asmarat /
devan pasye 'thavagni? va ?tvijo vasura?s tatha // BrP_127.16 //
ete?v eva pitanve?yo nanyatreti matir mama /
iti niscitya devapir bhara? praha n?patmajam // BrP_127.17 //
{devapir uvaca: }
tapasa brahmacarye?a vratena niyamena ca /
anetavya maya sarve nita ye ca rasatalam // BrP_127.18 //
jate parabhave ghore yo na kuryat pratikriyam /
naradhamena ki? tena jivata va m?tena va // BrP_127.19 //
tva? prasadhi mahi? k?tsnam ar??i?e?a? pita yatha /
mata mama tvaya palya rajan yavan mamagati? /
bhavec ca k?takaryasya anujanihi ma? bhara // BrP_127.20 //
{brahmovaca: }
bhare?okta? sa devapi? sarva? niscitya yatnata? //* BrP_127.21 //
{bhara uvaca: }
siddhi? kuru sukha? yahi ma cintam alpika? bhaja //* BrP_127.22 //
{brahmovaca: }
tato devapir amara- raja?ghridhyanatatpara? /
?tvijo 'nve?ya yatnena natva tan ?tvija? p?thak /
k?tajalipu?o balo devapir vakyam abravit // BrP_127.23 //
{devapir uvaca: }

bhavadbhis ca makho rak?yo yajamanas ca dik?ita? /


purodhas ca tatha rak?ya? patni ya dik?itasya tu // BrP_127.24 //
bhavatsu tatra pasyatsu yaja? vidhvasya daityara? /
rajadayas tena nitas tan na yuktatama? bhavet // BrP_127.25 //
athapy etad aha? manye bhavantas tan arogi?a? /
datum arhanti tan sarvan anyatha sapam arhatha // BrP_127.26 //
{?tvija ucu?: }
makhe 'gni? prathama? pujyo hy agnir evatra daivatam /
tasmad vaya? na janimo hy agnina? paricaraka? // BrP_127.27 //
sa eva data bhokta ca harta karta ca havyava? //* BrP_127.28 //
{brahmovaca: }
?tvija? p???hata? k?tva devapir jatavedasam /
pujayitva yathanyayam agnaye tan nyavedayat // BrP_127.29 //
{agnir uvaca: }
yathartvijas tatha caha? devana? paricaraka? /
havya? vahami devana? bhoktaro rak?akas ca te // BrP_127.30 //
{devapir uvaca: }
devan ahuya yatnena havirbhagan p?thak p?thak /
dasye 'ham e?a do?o me tasmad yahi suran prati // BrP_127.31 //
{brahmovaca: }
devapi? sa suran prapya natva tebhya? p?thak p?thak /
?tvigvakya? cagnivakya? sapa? capi nyavedayat // BrP_127.32 //
{deva ucu?: }
ahuta vaidikair mantrair ?tvigbhis ca yathakramam /
bhok?yamahe havirbhagan na svatantra dvijottama // BrP_127.33 //
tasmad vedanuga nitya? vaya? vedena codita? /
paratantras tato vipra vedebhyas tan nivedaya // BrP_127.34 //
{brahmovaca: }
sa devapi? sucir bhutva vedan ahuya yatnata? /
dhyanena tapasa yukto vedas capi puro 'bhavan // BrP_127.35 //
vedan uvaca devapir namasya tu puna? puna? /
?tvigvakya? cagnivakya? devavakya? nyavedayat // BrP_127.36 //
{veda ucu?: }
paratantra vaya? tata isvarasya vasanuga? /
ase?ajagadadharo niradharo nirajana? // BrP_127.37 //
sarvasaktyaikasadana? nidhana? sarvasa?padam /
sa tu karta mahadeva? sa?harta sa mahesvara? // BrP_127.38 //
vaya? sabdamaya brahman vadamo vidma eva ca /
asmakam etat k?tya? syad vadamo yat tu p?cchasi // BrP_127.39 //
kena nitas tasya nama tatpura? tadbala? tatha /
bhak?ita? ki? tu no na??a etaj janimahe vayam // BrP_127.40 //
yatha ca tava samarthya? yam aradhya ca yatra ca /
syad ity etac ca janimo yatha prapsyasi tan pura? // BrP_127.41 //
{brahmovaca: }
etac chrutvavadad vedan vicarya sucira? h?di //* BrP_127.42 //
{devapir uvaca: }
veda vadantv etad eva sarvam eva yatharthata? /
sarvan prapsye tala? nitan ala? tebhyo namo 'stu va? // BrP_127.43 //
{veda ucu?: }
gautami? gaccha devape tatra stuhi mahesvaram /
suprasannas tavabhi??a? dasyaty eva k?pakara? // BrP_127.44 //
bhaved deva? siva? prita? stuta? satya? mahamate /
ar??i?e?as ca n?patis tasya jaya jaya sati // BrP_127.45 //
pita tavapy upamanyus tale ti??hanty arogi?a? /
varadanan mahesasya mithu? hatva ca rak?asam /
yasa? prapsyasi dharma? ca etac chakya? na cetarat // BrP_127.46 //
{brahmovaca: }
tad vedavacanad balo devapir gautami? gata? /
snatva k?tak?a?o vipras tu??ava ca mahesvaram // BrP_127.47 //
{devapir uvaca: }

balo 'ha? devadevesa guru?a? tva? gurur mama /


na me saktis tvatstavane tubhya? sa?bho namo 'stu te // BrP_127.48 //
na tva? jananti nigama na deva munayo na ca /
na brahma napi vaiku??ho yo 'si so 'si namo 'stu te // BrP_127.49 //
ye 'natha ye ca k?pa?a ye daridras ca rogi?a? /
papatmano ye ca loke ta?s tva? pasi mahesvara // BrP_127.50 //
tapasa niyamair mantrai? pujitas tridivaukasa? /
tvaya datta? phala? tebhyo dasyanti jagata? pate // BrP_127.51 //
yacitaras ca dataras tebhyo yad yan mani?itam /
bhavatiti na citra? syat tva? viparyayakaraka? // BrP_127.52 //
ye 'janino ye ca papa ye magna narakar?ave /
siveti vacanan natha tan pasi tva? jagadguro // BrP_127.53 //
{brahmovaca: }
eva? tu stuvatas tasya pura? praha trilocana? //* BrP_127.54 //
{siva uvaca: }
vara? bruhy atha devape ala? dainyena balaka //* BrP_127.55 //
{devapir uvaca: }
rajana? rajapatni? ca pitara? ca guru? mama /
praptum icche jagannatha nidhana? ca ripor mama // BrP_127.56 //
{brahmovaca: }
devapivacana? srutva tathety ahakhilesvara? /
devape? sarvam abhavad ajaya sa?karasya tat // BrP_127.57 //
punar apy aha ta? sa?bhur devapikaru?akara? /
nandina? pre?ayam asa sa?bhu? sulena narada // BrP_127.58 //
rasatala? mithu? nandi hatva casurapu?gavan /
tatpitradin samaniya tasmai tan sa nyavedayat // BrP_127.59 //
hayamedhas ca tatrasid ar??i?e?asya dhimata? /
agnis ca ?tvijo deva vedas ca ??ayo 'bruvan // BrP_127.60 //
{agnyadaya ucu?: }
yatra sak?ad abhuc cha?bhur devape bhaktavatsala? /
devadevo jagannatho devatirtham abhuc ca tat // BrP_127.61 //
sarvapapak?ayakara? sarvasiddhiprada? n??am /
pu?yada? tirtham etat syat tava kirtis ca sasvati // BrP_127.62 //
{brahmovaca: }
asvamedhe niv?tte tu suras tebhyo varan dadu? /
snatva k?tartha ga?gaya? tatas te divam akraman // BrP_127.63 //
tata? prabh?ti tatrasa?s tirthani dasa paca ca /
sahasra?i satany a??av ubhayor api tirayo? /
te?u snana? ca dana? ca hy ativa phalada? vidu? // BrP_127.64 //
{brahmovaca: }
tapovanam iti khyata? nandinisa?gama? tatha /
siddhesvara? tatra tirtha? gautamya dak?i?e ta?e // BrP_128.1 //
sardula? ceti vikhyata? te?a? v?ttam ida? s??u /
yasyakar?anamatre?a sarvapapai? pramucyate // BrP_128.2 //
agnir hota pura tv asid devana? havyavahana? /
bharya? prapto dak?asuta? svahanamni? surupi?im // BrP_128.3 //
sanapatya pura casit putrartha? tapa avisat /
tapas caranti? vipula? to?ayanti? hutasanam /
sa bharta hutabhuk praha bharya? svaham aninditam // BrP_128.4 //
{agnir uvaca: }
apatyani bhavi?yanti ma tapa? kuru sobhane //* BrP_128.5 //
{brahmovaca: }
etac chrutva bhart?vakya? niv?tta tapaso 'bhavat /
stri?am abhi??ada? nanyad bhart?vakya? vina kvacit // BrP_128.6 //
tata? katipaye kale tarakad bhaya agate /
anutpanne karttikeye cirakalarahogate // BrP_128.7 //
mahesvare bhavanya ca trasta deva? samagata? /
devana? karyasiddhyartham agni? procur divaukasa? // BrP_128.8 //
{deva ucu?: }
deva gaccha mahabhaga sa?bhu? trailokyapujitam /

tarakad bhayam utpanna? sa?bhave tva? nivedaya // BrP_128.9 //


{agnir uvaca: }
na gantavya? tatra dese da?patyo? sthitayo raha? /
samanyamatrato nyaya? ki? puna? sulapa?ini // BrP_128.10 //
ekantasthitayo? svaira? jalpator ya? saragayo? /
da?patyo? s??uyad vakya? nirayat tasya noddh?ti? // BrP_128.11 //
sa svamy akhilalokana? mahakalas trisulavan /
nirik?a?iya? kena syad bhavanya rahasi sthita? // BrP_128.12 //
{deva ucu?: }
mahabhaye canugate nyaya? ko 'nv atra var?yate /
tarakad bhaya utpanne gaccha tva? tarako bhavan // BrP_128.13 //
mahabhayabdhau sadhuna? yat pararthaya jivitam /
rupe?anyena va gaccha vaca? vada yatha tatha // BrP_128.14 //
visravya devavacana? sa?bhum agaccha satvara? /
tato dasyamahe pujam ubhayor lokayo? kave // BrP_128.15 //
{brahmovaca: }
suko bhutva jagamasu devavakyad dhutasana? /
yatrasij jagata? natho ramama?as tadomaya // BrP_128.16 //
sa bhitavad atha prayac chuko bhutva tadanala? /
nasakad dvaradese tu prave??u? havyavahana? // BrP_128.17 //
tato gavak?adese tu tasthau dhunvann adhomukha? /
ta? d???va prahasa sa?bhur uma? praha rahogata? // BrP_128.18 //
{sa?bhur uvaca: }
pasya devi suka? prapta? devavakyad dhutasanam //* BrP_128.19 //
{brahmovaca: }
lajjita cavadad devam ala? deveti parvati /
purascaranta? deveso hy agni? ta? dvijarupi?am // BrP_128.20 //
ahuya bahusas capi jato 'sy agne 'tra ma vada /
vidarayasva svamukha? g?ha?eda? nayasva tat // BrP_128.21 //
ity uktva tasya casye 'gne reta? sa prak?ipad bahu /
retogarbhas tada cagnir gantu? naiva ca saktavan // BrP_128.22 //
suranadyas tatas tira? sranto 'gnir upatasthivan /
k?ttikasu ca tad reta? prak?epat karttiko 'bhavat // BrP_128.23 //
avasi??a? ca yat ki?cid agner dehe ca sa?bhavam /
tad eva reto vahnis tu svabharyaya? dvidhak?ipat // BrP_128.24 //
svahaya? priyabhutaya? putrarthinya? vise?ata? /
pura sasvasita tena sa?tatis te bhavi?yati // BrP_128.25 //
tad vahninatha sa?sm?tya tat k?ipta? sa?bhava? maha? /
tad agne retasas tasya? jaje mithunam uttamam // BrP_128.26 //
suvar?as ca suvar?a ca rupe?apratima? bhuvi /
agne? pritikara? nitya? lokana? pritivardhanam // BrP_128.27 //
agni? pritya suvar?a? ta? pradad dharmaya dhimate /
suvar?asyatha putrasya sa?kalpam akarot priyam /
eva? putrasya putryas ca vivaham akarot kavi? // BrP_128.28 //
anyonyaretovyati?a?gado?ad BrP_128.29a
agner apatyam ubhaya? tathaiva BrP_128.29b
putra? suvar?o bahuruparupi BrP_128.29c
rupa?i k?tva surasattamanam BrP_128.29d
indrasya vayor dhanadasya bharya? BrP_128.30a
jalesvarasyapi munisvara?am BrP_128.30b
bharyas tu gacchaty anisa? suvar?o BrP_128.30c
yasya? priya? yac ca vapu? sa k?tva BrP_128.30d
yati kvacic capi kaves tanujas BrP_128.31a
tadbhart?rupa? ca pativratasu BrP_128.31b
k?tvanisa? tabhir udarabhava? BrP_128.31c
kurvan k?tartha? madana? sa reme BrP_128.31d
k?tva gata kvapi caiva? suvar?a BrP_128.32a
dharmasya bharyapi suvar?anamni BrP_128.32b
svahasuta svairi?i sa babhuva BrP_128.32c
yasyapi yasyapi manogata ya BrP_128.32d

bharyasvarupa saiva bhutva suvar?a BrP_128.33a


reme patin manu?an asura?s ca BrP_128.33b
devan ??in pit?rupa?s tathanyan BrP_128.33c
rupaudaryasthairyagambhiryayuktan BrP_128.33d
yabhipreta yasya devasya bharya BrP_128.34a
tadrupa sa ramate tena sardham BrP_128.34b
nanabhedai? kara?ais capy anekair BrP_128.34c
akar?anti tanmana? kamasiddhim BrP_128.34d
eva? suvar?asya nirik?ya ce??am BrP_128.35a
agne? suno? putrikayas tathagne? BrP_128.35b
sarve ca sepu? kupitas tadagne? BrP_128.35c
putra? ca putri? ca surasuras te BrP_128.35d
{surasura ucu?: }
k?ta? yad etad vyabhicararupa? BrP_128.36a
yac chadmana vartana? paparupam BrP_128.36b
tasmat sutas te vyabhicarava?s ca BrP_128.36c
sarvatra gami jayata? havyavaha BrP_128.36d
tatha suvar?api na caikani??ha BrP_128.37a
bhuyad agne naikat?pta bahu?s ca BrP_128.37b
nanajatin ninditan dehabhajo BrP_128.37c
bhajitri syad e?a do?as ca putrya? BrP_128.37d
{brahmovaca: }
ity etac chapavacana? srutvagnir atibhitavat /
mam abhyetya tadovaca ni?k?ti? vada putrayo? // BrP_128.38 //
tadaham abrava? vahne gautami? gaccha sa?karam /
stutva tatra mahabaho nivedaya jagatpate? // BrP_128.39 //
mahesvare?a virye?a tava dehasthitena ca /
eva?vidha? tv apatya? te jata? vahne tato bhavan // BrP_128.40 //
nivedayasva devaya devana? sapam id?sam /
svapatyarak?a?ayasau sa?bhu? sreya? kari?yati // BrP_128.41 //
stuhi deva? ca devi? ca bhaktya prito bhavec chiva? /
tatas tv apatyavi?aye priyan kaman avapsyasi // BrP_128.42 //
tato madvacanad agnir ga?ga? gatva mahesvaram /
tu??ava niyato vakyai? stutibhir vedasa?mitai? // BrP_128.43 //
{agnir uvaca: }
visvasya jagato dhata visvamurtir nirajana? /
adikarta svaya?bhus ca ta? namami jagatpatim // BrP_128.44 //
yo 'gnir bhutva sa?harati sra??a vai jalarupata? /
suryarupe?a ya? pati ta? namami ca tryambakam // BrP_128.45 //
{brahmovaca: }
tata? prasanno bhagavan ananta? sa?bhur avyaya? /
vare?a cchandayam asa pavaka? surapujitam // BrP_128.46 //
sa vinita? siva? praha tava virya? mayi sthitam /
tena jata? suto ramya? suvar?o lokavisruta? // BrP_128.47 //
tatha suvar?a putri ca tasmad eva jagatprabho /
anyonyaviryasa?gac ca taddo?ad ubhaya? tv idam // BrP_128.48 //
vyabhicarat sado?a? ca apatyam abhavac chiva /
sapa? dadu? sura? sarve tayo? santi? kuru prabho // BrP_128.49 //
tadagnivacanac cha?bhu? provaceda? subhodayam //* BrP_128.50 //
{sa?bhur uvaca: }
madviryad abhavat tvatta? suvar?o bhurivikrama? /
samagra ?ddhaya? sarva? suvar?e 'smin samahita? // BrP_128.51 //
bhavi?yanti na sa?deho vahne s??u vaco mama /
traya?am api lokana? pavana? sa bhavi?yati // BrP_128.52 //
sa eva cam?ta? loke sa eva suravallabha? /
sa eva bhuktimukti ca sa eva makhadak?i?a // BrP_128.53 //
sa eva rupa? sarvasya guru?am apy asau guru? /
virya? sre??hatama? vidyad virya? matto yad uttamam // BrP_128.54 //
vise?atas tvayi k?ipta? tasya ka syad vicara?a /
hina? tena vina sarva? sa?pur?as tena sa?pada? // BrP_128.55 //

jivanto 'pi m?ta? sarve suvar?ena vina nara? /


nirgu?o 'pi dhani manya? sagu?o 'py adhano nahi // BrP_128.56 //
tasman nata? para? ki?cit suvar?ad dhi bhavi?yati /
tatha cai?a suvar?api syad utk???api cacala // BrP_128.57 //
anaya vik?ita? sarva? nyuna? pur?a? bhavi?yati /
tapasa japahomais ca yeya? prapya jagattraye // BrP_128.58 //
tasya? prabhava? prasastyam agne ki?cic ca kirtyate /
sarvatra ya tu sa?ti??hed ayatu vicari?yati // BrP_128.59 //
suvar?a kamala sak?at pavitra ca bhavi?yati /
adya prabh?ty atmajayos tatha svaira? vice??ato? // BrP_128.60 //
tathapi caitayo? pu?ya? na bhuta? na bhavi?yati //* BrP_128.61 //
{brahmovaca: }
evam uktva tata? sa?bhu? sak?at tatrabhavac chiva? /
li?garupe?a sarve?a? lokana? hitakamyaya // BrP_128.62 //
varan prapya sutabhya? sa agnis tu??o 'bhavat tata? /
svabhartra ca suvar?a sa dharme?agnisuta muda // BrP_128.63 //
vartayam asa putro 'pi vahne? sa?kalpaya muda /
etasminn antare svar?am agner duhitara? mune // BrP_128.64 //
paribhuya ca dharma? ta? sardulo danavesvara? /
aharad bhagyasaubhagya- vilasavasati? chalat // BrP_128.65 //
nita rasatala? tena suvar?a lokavisruta /
jamatagne? sa dharmas ca agnis caiva sa havyava? // BrP_128.66 //
vi??ave lokanathaya stutva caiva puna? puna? /
karyavijapana? cobhau cakratu? prabhavi??ave // BrP_128.67 //
tatas cakre?a ciccheda sardulasya siro hari? /
sanita vi??una devi suvar?a lokasundari // BrP_128.68 //
mahesvarasuta caiva agnes caiva tatha priya /
mahesvaraya ta? vi??ur darsayam asa narada // BrP_128.69 //
prito 'bhavan maheso 'pi sasvaje ta? puna? puna? /
cakra? prak?alita? yatra sardulacchedi diptimat // BrP_128.70 //
cakratirtha? tu vikhyata? sardula? ceti tad vidu? /
yatra nita suvar?a sa vi??una sa?karantikam // BrP_128.71 //
tat tirtha? sa?kara? jeya? vai??ava? siddham eva tu /
yatranandam anuprapto hy agnir dharmas ca sasvata? // BrP_128.72 //
anandasru?i nyapatan yatragner munisattama /
anandeti nadi jata tatha vai nandiniti ca // BrP_128.73 //
tasyas ca sa?gama? pu?yo ga?gaya? tatra vai siva? /
tatraiva sa?game sak?at suvar?adyapi sa?sthita // BrP_128.74 //
dak?aya?i saiva siva agneyi ceti visruta /
ambika jagadadhara siva katyayanisvari // BrP_128.75 //
bhaktabhi??aprada nityam ala?k?tyobhaya? ta?am /
tapas tepe yatra cagnis tat tirtha? tu tapovanam // BrP_128.76 //
evamadini tirthani tirayor ubhayor mune /
te?u snana? ca dana? ca sarvakamaprada? subham // BrP_128.77 //
uttare caiva pare ca sahasra?i caturdasa /
dak?i?e ca tatha pare sahasra?y atha ?o?asa // BrP_128.78 //
tatra tatra ca tirthani sabhijanani santi vai /
namani ca p?thak santi sa?k?epat tan mayocyate // BrP_128.79 //
etani yas ca s??uyad yas ca va pa?hati smaret /
sarve?u tatra kamye?u paripur?o bhaven nara? // BrP_128.80 //
etad v?tta? tu yo jatva tatra snanadika? caret /
lak?miva jayate nitya? dharmava?s ca vise?ata? // BrP_128.81 //
abjakat pascime tirtha? tac chardulam udah?tam /
vara?asyaditirthebhya? sarvebhyo hy adhika? bhavet // BrP_128.82 //
tatra snatva pit?n devan vandate tarpayaty api /
sarvapapavinirmukto vi??uloke mahiyate // BrP_128.83 //
tapovanac ca sardulan madhye tirthany ase?ata? /
tasyaikaikasya mahatmya? na kenapy atra var?yate // BrP_128.84 //
{brahmovaca: }
indratirtham iti khyata? tatraiva ca v??akapam /

phenaya? sa?gamo yatra hanumata? tathaiva ca // BrP_129.1 //


abjaka? capi yat prokta? yatra devas trivikrama? /
tatra snana? ca dana? ca punarav?ttidurlabham // BrP_129.2 //
tatra v?ttany athakhyasye ga?gaya dak?i?e ta?e /
indresvara? cottare ca s??u bhaktya yatavrata? // BrP_129.3 //
namucir balavan asid indrasatrur madotka?a? /
tasyendre?abhavad yuddha? phenenendro 'harac chira? // BrP_129.4 //
apa? ca namuce? satros tatphenavajrarupadh?k /
siras chittva tac ca phena? ga?gaya dak?i?e ta?e // BrP_129.5 //
nyapatad bhumi? bhittva tu rasatalam athavisat /
rasatalabhava? ga?ga? vari yad visvapavanam // BrP_129.6 //
vajradi??ena marge?a vyagamad bhumima??alam /
taj jala? phenanamna tu nadi pheneti gadyate // BrP_129.7 //
tasyas tu sa?gama? pu?yo ga?gaya lokavisruta? /
sarvapapak?ayakaro ga?gayamunayor iva // BrP_129.8 //
hanumadupamata vai yatraplavanamatrata? /
marjaratvad abhun mukta vi??uga?gaprasadata? // BrP_129.9 //
marjara? ceti tat tirtha? pura prokta? maya tava /
hanumata? ca tat prokta? tatrakhyana? puroditam // BrP_129.10 //
v??akapa? cabjaka? ca tatreda? prayata? s??u /
hira?ya iti vikhyato daityana? purvajo bali // BrP_129.11 //
tapas taptva surai? sarvair ajeyo 'bhut sudaru?a? /
tasyapi balavan putro devana? durjaya? sada // BrP_129.12 //
mahasanir iti khyatas tasya bharya parajita /
tenendrasyabhavad yuddha? bahukala? nirantaram // BrP_129.13 //
mahasanir mahavirya? satata? ra?amurdhani /
jitva nagena sahita? sakra? pitre nyavedayat // BrP_129.14 //
baddhva hastisamayukta? svasara? vik?ya ta? tada /
vihaya krurata? daityo hira?yaya nyavedayat // BrP_129.15 //
mahasanipita daitya? purve?a? purvavattara? /
sacikanta? tale sthapya tasya rak?am athakarot // BrP_129.16 //
mahasanir hari? jitva jetu? varu?am abhyagat /
varu?o 'pi mahabuddhi? pradat kanya? mahasane? // BrP_129.17 //
udadhi? svalaya? pradad varu?as tu mahasane? /
tayos ca sakhyam abhavad varu?asya mahasane? // BrP_129.18 //
varu?i capi ya kanya sa priyabhun mahasane? /
virye?a yasasa capi saurye?a ca balena ca // BrP_129.19 //
mahasanir mahadaityas trailokye nopamiyate /
nirindratva? gate loke deva? sarve nyamantrayan // BrP_129.20 //
{deva ucu?: }
vi??ur evendradata syad daityahanta sa eva ca /
mantrad?g va sa eva syad indra? canya? kari?yati // BrP_129.21 //
{brahmovaca: }
eva? sa?mantrya te deva vi??or mantra? nyavedayan /
mamavadhyo mahadaityo mahasanir iti bruvan // BrP_129.22 //
prayad varisvara? vi??u? svasura? varu?a? tada /
kesavo varu?a? gatva prahendrasya parabhavam // BrP_129.23 //
tatha tvayaitat kartavya? yathayati pura?dara? /
tadvi??uvacanac chighra? yayau jalapatir mune // BrP_129.24 //
sutapati? hira?yasuta? vikranta? ta? mahasanim /
atisa?manitas tena jamatra varu?a? prabhu? // BrP_129.25 //
papracchagamana? daityo vinayac chvasura? tada /
varu?a? praha ta? daitya? yad agamanakara?am // BrP_129.26 //
{varu?a uvaca: }
indra? dehi mahabaho yas tvaya nirjita? pura /
baddha? rasatalastha? ta? devanam adhipa? sakhe // BrP_129.27 //
asmaka? sarvada manya? dehi tva? mama satruhan /
baddhva vimok?a?a? satror mahate yasase satam // BrP_129.28 //
{brahmovaca: }
tathety uktva katha?cit sa daityeso varu?aya tam /

pradad indra? sacikanta? vara?ena samanvitam // BrP_129.29 //


sa daityamadhye 'tivirajamano BrP_129.30a
hari? tadovaca jalesasa?nidhau BrP_129.30b
sa?pujya caivatha mahopacarair BrP_129.30c
mahasanir maghavanta? babha?e BrP_129.30d
{mahasanir uvaca: }
kena tvam indro 'dya k?to 'si kena BrP_129.31a
virya? taved?g bahu bha?ase ca BrP_129.31b
tva? sa?gare satrubhir badhyase ca BrP_129.31c
tathapi cendro bhavasiti citram BrP_129.31d
athapi baddha puru?e?a kacit BrP_129.32a
tasya? patis ta? mocayatiti yuktam BrP_129.32b
striyo 'svatantra? puru?apradhanas BrP_129.32c
tva? vai puman bhavita sakra sadho BrP_129.32d
baddho maya sa?gare vahanena BrP_129.33a
kvapy astra? te vajram uddamasakti BrP_129.33b
cintaratna? nandana? yo?itas ta BrP_129.33c
yaso bala? devarajopabhogyam BrP_129.33d
sarva? hi tva ki? tu mukto jalesad BrP_129.33e
aka?k?ase jivita? dhik tavedam BrP_129.33f
taj jivana? yat tu yasonidhana? BrP_129.34a
sa eva m?tyur yasaso yad virodhi BrP_129.34b
eva? jana sakra katha? jalesan BrP_129.34c
mukti? prapto naiva lajja? bhajetha? BrP_129.34d
trivi??apastha? parive??ita? san BrP_129.35a
sarvai? surai? kantaya vijyamana? BrP_129.35b
sa?stuyamanas ca tathapsarobhir BrP_129.35c
nuna? lajja te bibhetiti manye BrP_129.35d
tva? v?traha namuces capi hanta BrP_129.36a
pura? bhetta gotrabhid vajrabahu? BrP_129.36b
eva? suras tva? paripujayantity BrP_129.36c
ato ji??o sarvam etat tyajasva BrP_129.36d
vikaram apyapy ahitodbhava? ye BrP_129.37a
jivanti lokan anusa?visanti BrP_129.37b
bhavad?sa? duscyavanabjajanma BrP_129.37c
katha? na h?dbhedam avapa karta BrP_129.37d
{brahmovaca: }
evam uktva tu daityeso varu?aya mahatmane /
pradad indra? punas ceda? vacana? tad abha?ata // BrP_129.38 //
{mahasanir uvaca: }
adya prabh?ty asau si?ya indra? syad varu?o guru? /
svasuro mama yena tva? muktim apto 'si vasava // BrP_129.39 //
tatha tva? bh?tyabhavena vartetha varu?a? prati /
no ced baddhva punas tva? vai k?epsye caiva rasatalam // BrP_129.40 //
{brahmovaca: }
eva? nirbhartsya ta? sakra? hasa?s capi puna? puna? /
abravid gaccha gaccheti varu?a? canumanya tu // BrP_129.41 //
sa tu prapta? svanilaya? lajjaya kalu?ik?ta? /
paulomya? praha tat sarva? yat tac chatruparabhavam // BrP_129.42 //
{indra uvaca: }
evam ukta? k?tas caiva satru?aha? varanane /
nirvapayami yena svam atmana? subhage vada // BrP_129.43 //
{indra?y uvaca: }
danavanam athodbhuti? sakra maya? parabhavam /
varadana? tatha m?tyu? jane 'ha? balasudana // BrP_129.44 //
tasmad yasmat tasya m?tyur athavapi parabhava? /
jayeta s??u tat sarva? vak?ye 'ha? pritaye tava // BrP_129.45 //
hira?yasya suto vira? pit?vyasya suto bali /
tasman mama syat sa bhrata varadanac ca darpita? // BrP_129.46 //
brahma?a? to?ayam asa tapasa niyamena ca /

id?sa? balam apanna? tapasa ki? na sidhyati // BrP_129.47 //


tasmat tvaya cittarago vismayo va katha?cana /
na karya? s??u tatreda? karya? yat tu kramagatam // BrP_129.48 //
{brahmovaca: }
evam uktva tu paulomi prahendra? vinayanvita //* BrP_129.49 //
{indra?y uvaca: }
nasadhyam asti tapaso nasadhya? yajakarma?a? /
nasadhya? lokanathasya vi??or bhaktya harasya ca // BrP_129.50 //
punas ceda? maya kanta srutam asty atisobhanam /
stri?a? svabhava? jananti striya eva suradhipa // BrP_129.51 //
tasmad bhumes tatha capa? nasadhya? vidyate prabho /
tapo va yajakarmadi tabhyam eva yato bhavet // BrP_129.52 //
tatrapi tirthabhuta tu ya bhumis ta? vrajed bhavan /
tatra vi??u? siva? pujya sarvan kaman avapsyasi // BrP_129.53 //
srutam asti punas ceda? striyo yas ca pativrata? /
ta eva sarva? jananti dh?ta? tabhis caracaram // BrP_129.54 //
p?thivya? sarabhuta? syat tanmadhye da??aka? vanam /
tatra ga?ga jagaddhatri tatresa? pujaya prabho // BrP_129.55 //
vi??u? va jagatam isa? dinartartihara? vibhum /
anathanam iha n??a? majjata? du?khasagare // BrP_129.56 //
haro harir va ga?ga va kvapy anyac chara?a? nahi /
tasmat sarvaprayatnena to?ayaitan samahita? // BrP_129.57 //
bhaktya stotrais ca tapasa kuru caiva maya saha /
tata? prapsyasi kalya?am isavi??uprasadajam // BrP_129.58 //
ajatvaikagu?a? karma phala? dasyati karmi?a? /
jatva satagu?a? tat syad bharyaya ca tad ak?ayam // BrP_129.59 //
pu?sa? sarve?u karye?u bharyaiveha sahayini /
svalpanam api karya?a? nahi siddhis taya vina // BrP_129.60 //
ekena yat k?ta? karma tasmad ardhaphala? bhavet /
jayaya tu k?ta? natha pu?kala? puru?o labhet // BrP_129.61 //
tasmad etat suviditam ardho jaya iti srute? /
sruyate da??akara?ye saricchre??hasti gautami // BrP_129.62 //
ase?aghaprasamani sarvabhi??apradayini /
tasmad gaccha maya tatra kuru pu?ya? mahaphalam // BrP_129.63 //
tata? satrun nihatyajau mahat sukham avapsyasi //* BrP_129.64 //
{brahmovaca: }
tathety uktva sa guru?a bharyaya ca satakratu? /
yayau ga?ga? jagaddhatri? gautami? ceti visrutam // BrP_129.65 //
da??akara?yamadhyastha? yayau sa pritiman hari? /
tapa? kartu? manas cakre devadevaya sa?bhave // BrP_129.66 //
ga?ga? natva tu prathama? snatva ca sa k?tajali? /
sivaikasara?o bhutva stotra? ceda? tato 'bravit // BrP_129.67 //
{indra uvaca: }
svamayaya yo hy akhila? caracara? BrP_129.68a
s?jaty avaty atti na sajjate 'smin BrP_129.68b
eka? svatantro 'dvayacit sukhatmaka? BrP_129.68c
sa na? prasanno 'stu pinakapa?i? BrP_129.68d
na yasya tattva? sanakadayo 'pi BrP_129.69a
jananti vedantarahasyavija? BrP_129.69b
sa parvatisa? sakalabhila?a BrP_129.69c
data prasanno 'stu mamandhakari? BrP_129.69d
s???va svaya?bhur bhagavan virici? BrP_129.70a
bhaya?kara? casya siro 'nvapasyat BrP_129.70b
chittva nakhagrair nakhasaktam etac BrP_129.70c
cik?epa tasmad abhavat trivarga? BrP_129.70d
papa? daridra? tv atha lobhayace BrP_129.71a
moho vipac ceti tato 'py anantam BrP_129.71b
jataprabhava? bhavadu?kharupa? BrP_129.71c
babhuva tair vyaptam ida? samastam BrP_129.71d
avek?ya sarva? cakita? sureso BrP_129.72a

devim avocaj jagad astam eti BrP_129.72b


tva? pahi lokesvari lokamatar BrP_129.72c
ume sara?ye subhage subhadre BrP_129.72d
jagatprati??he varade jaya tva? BrP_129.73a
bhukti? samadhi? parama ca mukti? BrP_129.73b
svaha svadha svastir anadisiddhir BrP_129.73c
gir buddhir asir ajaramare tvam BrP_129.73d
vidyadirupe?a jagattraye tva? BrP_129.74a
rak?a? karo?y eva madajaya ca BrP_129.74b
tvayaiva s???a? bhuvanatraya? syad BrP_129.74c
yata? prak?tyaiva tathaiva citram BrP_129.74d
ity evam ukta dayita hare?a BrP_129.75a
sa?sle?asa?lapapara babhuva BrP_129.75b
sranta bhavasyardhatanau sulagna BrP_129.75c
cik?epa ca svedajala? karagrai? BrP_129.75d
tasmad babhuva prathama? sa dharmo BrP_129.76a
lak?mir atho danam atho suv???i? BrP_129.76b
sattva? susa?pannadhara? sara?si BrP_129.76c
dhanyani pu?pa?i phalani caiva BrP_129.76d
saubhagyavastuni vapu? suve?a? BrP_129.77a
s??garabhajini mahau?adhani BrP_129.77b
n?tyani gitany am?ta? pura?a? BrP_129.77c
srutism?ti nitir athannapane BrP_129.77d
sastra?i sastra?i g?hopayogyany BrP_129.78a
astra?i tirthani ca kananani BrP_129.78b
i??ani purtani ca ma?galani BrP_129.78c
yanani subhrabhara?asanani BrP_129.78d
bhava?gasa?sargasusa?prahasa BrP_129.79a
susvedasa?laparaha?prakarai? BrP_129.79b
tathaiva jata? sacaracara? ca BrP_129.79c
apapaka? devi tatas ca jatam BrP_129.79d
sukha? prabhuta? ca subha? ca nitya? BrP_129.80a
viraji caitat tava devi bhavat BrP_129.80b
tasmat tu ma? rak?a jagajjanitri BrP_129.80c
bhita? bhayebhyo jagata? pradhane BrP_129.80d
eke tarkair vimuhyanti liyante tatra capare /
sivasaktyos tadadvaita? sundara? naumi vigraham // BrP_129.81 //
{brahmovaca: }
eva? tu stuvatas tasya purastad abhavac chiva? //* BrP_129.82 //
{siva uvaca: }
kim abhi??a? varayase hare vada paraya?am //* BrP_129.83 //
{indra uvaca: }
balavan me ripus casid darsanais ca sanir yatha /
tena baddhas tala? nita? paribhutas tv anekadha // BrP_129.84 //
vaksayakais tatha viddhas tadvadhaya tv iya? k?ti? /
tadartha? jagatam isa yena je?ye ripu? prabho // BrP_129.85 //
tad eva dehi virya? me yac canyad ripunasanam /
jata? parabhavo yasmat tadvinase k?te sati /
punarjatam aha? manye vara? kirtir jayasriyo? // BrP_129.86 //
{brahmovaca: }
sa siva? sakram aheda? na mayaikena te ripu? /
vadham apnoti tasmat tva? vi??um apy avyaya? harim // BrP_129.87 //
aradhayasva paulomya saha deva? janardanam /
lokatrayaikasara?a? naraya?am ananyadhi? // BrP_129.88 //
tata? prapsyasi tasmac ca mattas capi priya? hare /
punas covaca bhagavan adikarta mahesvara? // BrP_129.89 //
mantrabhyasas tapo vapi yogabhyasanam eva ca /
sa?game yatra kutrapi siddhida? munayo vidu? // BrP_129.90 //
ki? puna? sa?game vipra gautamisindhuphenayo? /
giri?a? gahvare yad va saritam atha sa?game // BrP_129.91 //

vipro dhiyaiva bhavati mukunda?ghrinivi??aya /


ga?gaya dak?i?e tira apastambo munisvara? // BrP_129.92 //
aste tasyapy aha? to?am agama? balasudana /
tena tva? bharyaya caiva to?ayasva gadadharam // BrP_129.93 //
{brahmovaca: }
apastambena sahito ga?gaya dak?i?e ta?e /
tu??ava deva? prayata? snatva pu?ye 'tha sa?game // BrP_129.94 //
phenayas caiva ga?gayas tatra deva? janardanam /
vaidikair vividhair mantrais tapasato?ayat tada // BrP_129.95 //
tatas tu??o 'bhavad vi??u? ki? deya? cety abha?ata /
dehi me satruhantaram ity aha bhagavan hari? // BrP_129.96 //
dattam ity eva janihi tam uvaca janardana? /
tatrabhavac chivasyaiva ga?gavi??vo? prasadata? // BrP_129.97 //
ambhasa puru?o jata? sivavi??usvarupadh?k /
cakrapa?i? suladhara? sa gatva tu rasatalam // BrP_129.98 //
nijaghana tada daityam indrasatru? mahasanim /
sakhabhavat sa cendrasya abjaka? sa v??akapi? // BrP_129.99 //
divistho 'pi sada cendras tam anveti v??akapim /
kupita pra?ayenabhud anyasakta? vilokya tam /
saci? ta? santvayann aha satamanyur hasann idam // BrP_129.100 //
{indra uvaca: }
naham indra?i sara?am ?te sakhyur v??akape? /
vari vapi havir yasya agne? priyakara? sada // BrP_129.101 //
naham anyatra gantasmi priye ca?gena te sape /
tasman narhasi ma? vaktu? sa?kayanyatra bhamini // BrP_129.102 //
pativrata priya me tva? dharme mantre sahayini /
sapatya ca kulina ca tvatto 'nya ka priya mama // BrP_129.103 //
tasmat tavopadesena ga?ga? prapya mahanadim /
prasadad devadevasya vi??or vai cakrapa?ina? // BrP_129.104 //
tatha sivasya devasya prasadac ca v??akape? /
jalodbhavac ca me mitrad abjakal lokavisrutat // BrP_129.105 //
uttir?adu?kha? subhage ita indro 'ham acyuta? /
ki? na sadhya? yatra bharya bhart?cittanugamini // BrP_129.106 //
du?kara tatra no mukti? ki?tv arthaditraya? subhe /
jayaiva parama? mitra? lokadvayahitai?i?i // BrP_129.107 //
sa cet kulina priyabha?i?i ca BrP_129.108a
pativrata rupavati gu?a?hya BrP_129.108b
sa?patsu capatsu samanarupa BrP_129.108c
taya hy asadhya? kim iha trilokyam BrP_129.108d
tasmat tava dhiya kante mameda? subham agatam /
itas tavodita? caiva kartavya? nanyad asti me // BrP_129.109 //
paraloke ca dharme ca satputrasad?sa? na ca /
artasya puru?asyeha bharyavad bhe?aja? nahi // BrP_129.110 //
ni?sreyasapadapraptyai tatha papasya muktaye /
ga?gaya sad?sa? nasti s??u canyad varanane // BrP_129.111 //
dharmarthakamamok?a?a? praptaye papamuktaye /
sivavi??vor ananyatva- janan nasty atra muktaye // BrP_129.112 //
tasmat tava dhiya sadhvi sarvam etan manogatam /
avapta? ca sivad vi??or ga?gayas ca prasadata? // BrP_129.113 //
indratva? me sthira? ceto manye mitrabalat puna? /
v??akapir mama sakha yo jatas tv apsu bhamini // BrP_129.114 //
tva? ca priyasakhi nitya? nanyat priyatara? mama /
tirthana? gautami ga?ga devana? harisa?karau // BrP_129.115 //
tasmad ebhya? prasadena sarva? cepsitam aptavan /
mama pritikara? ceda? tirtha? trailokyavisrutam // BrP_129.116 //
tasmad etad dhi yaci?ye devan sarvan anukramat /
anumanyantu ??ayo ga?ga ca harisa?karau // BrP_129.117 //
indresvare cabjake ca ubhayos tirayo? sura? /
ekatra sa?karo devo hy aparatra janardana? // BrP_129.118 //
pavayan da??akara?ya? sak?ad vi??us trivikrama? /

antare yani tirthani sarvapu?yapradani ca // BrP_129.119 //


atra tu snanamatre?a sarve te muktim apnuyu? /
papi??ha? papato muktim apnuyur ye ca dharmi?a? // BrP_129.120 //
te?a? tu parama mukti? pit?bhi? pacapacabhi? /
atra ki?cic ca ye dadyur arthibhyas tilamatrakam // BrP_129.121 //
dat?bhyo hy ak?aya? tat syat kamada? mok?ada? tatha /
dhanya? yasasyam ayu?yam arogya? pu?yavardhanam // BrP_129.122 //
akhyana? vi??usa?bhvos ca jatva snanac ca muktidam /
asya tirthasya mahatmya? ye s??vanti pa?hanti ca // BrP_129.123 //
pu?yabhajo bhaveyus te tebhyo 'traiva sm?tir bhavet /
sivavi??vor ase?agha- sa?ghavicchedakari?i /
ya? prarthayanti munayo vijitendriyamanasa? // BrP_129.124 //
{brahmovaca: }
bhavi?yaty evam eveti ta? deva ??ayo 'bruvan /
gautamya uttare pare tirthana? mok?adayinam // BrP_129.125 //
devar?isiddhasevyana? sahasra?y atha sapta vai /
tathaiva dak?i?e tire tirthany ekadasaiva tu // BrP_129.126 //
abjaka? h?daya? prokta? godavarya munisvarai? /
visramasthanam isasya vi??or brahma?a eva ca // BrP_129.127 //
{brahmovaca: }
apastambam iti khyata? tirtha? trailokyavisrutam /
smara?ad apy ase?agha- sa?ghavidhva?sanak?amam // BrP_130.1 //
apastambo mahaprajo munir asin mahayasa? /
tasya bharyak?asutreti patidharmaparaya?a // BrP_130.2 //
tasya putro mahapraja? karkinamatha tattvavit /
tasyasramam anuprapto hy agastyo munisattama? // BrP_130.3 //
tam agastya? pujayitva apastambo munisvara? /
si?yair anugato dhima?s ta? pra??um upacakrame // BrP_130.4 //
{apastamba uvaca: }
traya?a? ko nu pujya? syad devana? munisattama /
bhuktir muktis ca kasmad va syad anadis ca ko bhavet // BrP_130.5 //
anantas capi ko vipra devanam api daivatam /
yajai? ka ijyate deva? ko vede?v anugiyate /
eta? me sa?saya? chettu? vadagastya mahamune // BrP_130.6 //
{agastya uvaca: }
dharmarthakamamok?a?a? prama?a? sabda ucyate /
tatrapi vaidika? sabda? prama?a? parama? mata? // BrP_130.7 //
vedena giyate yas tu puru?a? sa parat para? /
m?to 'para? sa vijeyo hy am?ta? para ucyate // BrP_130.8 //
yo 'murta? sa paro jeyo hy aparo murta ucyate /
gu?abhivyaptibhedena murto 'sau trividho bhavet // BrP_130.9 //
brahma vi??u? sivas ceti eka eva tridhocyate /
traya?am api devana? vedyam eka? para? hi tat // BrP_130.10 //
ekasya bahudha vyaptir gu?akarmavibhedata? /
lokanam upakarartham ak?titritaya? bhavet // BrP_130.11 //
yas tattva? vetti parama? sa ca vidvan na cetara? /
tatra yo bhedam aca??e li?gabhedi sa ucyate // BrP_130.12 //
prayascitta? na tasyasti yas cai?a? vyahared bhidam /
traya?am api devana? murtibheda? p?thak p?thak // BrP_130.13 //
veda? prama?a? sarvatra sakare?u p?thak p?thak /
nirakara? ca yat tv eka? tat tebhya? parama? matam // BrP_130.14 //
{apastamba uvaca: }
nanena nir?aya? kascin mayatra vidito bhavet /
tatrapy atra rahasya? yat tad vim?syasu kirtyatam /
ni?sa?saya? nirvikalpa? bhajana? sarvasa?padam // BrP_130.15 //
{brahmovaca: }
etad akar?ya bhagavan agastyo vakyam abravit //* BrP_130.16 //
{agastya uvaca: }
yadyapy e?a? na bhedo 'sti devana? tu parasparam /
tathapi sarvasiddhi? syac chivad eva sukhatmana? // BrP_130.17 //

prapacasya nimitta? yat taj jyotis ca para? siva? /


tam eva sadhaya hara? bhaktya paramaya mune /
gautamya? sakalaghaugha- sa?harta da??ake vane // BrP_130.18 //
{brahmovaca: }
etac chrutva muner vakya? para? pritim upagata? /
bhuktido muktida? pu?sa? sakaro 'tha nirak?ti? // BrP_130.19 //
s???yakaras tata? sakta? palanakara eva ca /
data ca hanti sarva? yo yasmad etat samapyate // BrP_130.20 //
{agastya uvaca: }
brahmak?ti? kart?rupa vai??avi palani tatha /
rudrak?tir nihantri sa sarvavede?u pa?hyate // BrP_130.21 //
{brahmovaca: }
apastambas tada ga?ga? gatva snatva yatavrata? /
tu??ava sa?kara? deva? stotre?anena narada // BrP_130.22 //
{apastamba uvaca: }
ka??he?u vahni? kusume?u gandho BrP_130.23a
bije?u v?k?adi d??atsu hema BrP_130.23b
bhute?u sarve?u tathasti yo vai BrP_130.23c
ta? somanatha? sara?a? vrajami BrP_130.23d
yo lilaya visvam ida? cakara BrP_130.24a
dhata vidhata bhuvanatrayasya BrP_130.24b
yo visvarupa? sadasatparo ya? BrP_130.24c
somesvara? ta? sara?a? vrajami BrP_130.24d
ya? sm?tya daridryamahabhisapa BrP_130.25a
rogadibhir na sp?syate sariri BrP_130.25b
yam asritas cepsitam apnuvanti BrP_130.25c
somesvara? ta? sara?a? vrajami BrP_130.25d
yena trayidharmam avek?ya purva? BrP_130.26a
brahmadayas tatra samihitas ca BrP_130.26b
eva? dvidha yena k?ta? sarira? BrP_130.26c
somesvara? ta? sara?a? vrajami BrP_130.26d
yasmai namo gacchati mantraputa? BrP_130.27a
huta? havir ya ca k?ta ca puja BrP_130.27b
datta? havir yena sura bhajante BrP_130.27c
somesvara? ta? sara?a? vrajami BrP_130.27d
yasmat para? nanyad asti prasasta? BrP_130.28a
yasmat para? naiva susuk?mam anyat BrP_130.28b
yasmat para? no mahata? mahac ca BrP_130.28c
somesvara? ta? sara?a? vrajami BrP_130.28d
yasyajaya visvam ida? vicitram BrP_130.29a
acintyarupa? vividha? mahac ca BrP_130.29b
ekakriya? yadvad anuprayati BrP_130.29c
somesvara? ta? sara?a? vrajami BrP_130.29d
yasmin vibhuti? sakaladhipatya? BrP_130.30a
kart?tvadat?tvamahattvam eva BrP_130.30b
pritir yasa? saukhyam anadidharma? BrP_130.30c
somesvara? ta? sara?a? vrajami BrP_130.30d
nitya? sara?ya? sakalasya pujyo BrP_130.31a
nitya? priyo ya? sara?agatasya BrP_130.31b
nitya? sivo ya? sakalasya rupa? BrP_130.31c
somesvara? ta? sara?a? vrajami BrP_130.31d
{brahmovaca: }
tata? prasanno bhagavan aha narada ta? munim /
atmartha? ca parartha? ca apastambo 'bravic chivam // BrP_130.32 //
sarvan kaman apnuyus te ye snatva devam isvaram /
pasyeyur jagatam isam astv ity aha sivo munim // BrP_130.33 //
tata? prabh?ti tat tirtham apastambam udah?tam /
anady avidyatimira- vratanirmulanak?amam // BrP_130.34 //
{brahmovaca: }
yamatirtham iti khyata? pit??a? pritivardhanam /

ase?apapasamana? tatra v?ttam ida? s??u // BrP_131.1 //


tatrakhyanam ida? tv asid itihasa? puratanam /
sarameti prasiddhasti namna devasuni mune // BrP_131.2 //
tasya? putrau mahasre??hau svanau nitya? janan anu /
gaminau pavanaharau caturak?au yamapriyau // BrP_131.3 //
ga rak?ati sma devana? yajartha? kalpitan pasun /
rak?antim anujagmus te rak?asa daityadanava? // BrP_131.4 //
rak?anti? ta? mahapraja? svanayor matara? sunim /
pralobhayitva vividhair vakyair danais ca yatnata? // BrP_131.5 //
h?ta ga rak?asai? papai? pasvarthe kalpita? subha? /
tata agatya sa devan idam aha kramac chuni // BrP_131.6 //
{saramovaca: }
ma? baddhva rak?asai? pasais ta?ayitva praharakai? /
nita ga yajasiddhyartha? kalpita? pasava? sura? // BrP_131.7 //
{brahmovaca: }
tasya vaca? nisamyasu suran praha b?haspati? //* BrP_131.8 //
{b?haspatir uvaca: }
iya? vik?tarupaste asya? papa? ca lak?aye /
asya matena ta gavo nita nanyena hetuna /
papeya? suk?tiveti lak?yate dehace??itai? // BrP_131.9 //
{brahmovaca: }
tad guror vacanac chakra? pada ta? praharac chunim /
padaghatat tada tasya mukhat k?ira? prasusruve // BrP_131.10 //
puna? praha sacibharta k?ira? pita? tvaya suni /
rak?asais ca tada datta? tasman nitas tu ga mama // BrP_131.11 //
{saramovaca: }
naparadho 'sti me natha na canyasyapi kasyacit /
naparadho na copek?a mamasti tridasesvara /
tasmad ru??o 'si ki? natha ripavo balinas tu te // BrP_131.12 //
{brahmovaca: }
tato dhyatva devagurur jatva tasya vice??itam /
satya? sakra tv iya? du??a ripu?a? pak?akari?i // BrP_131.13 //
tata? sasapa ta? sakra? papi??he tva? suni bhava /
martyaloke papabhuta ajanat papakari?i // BrP_131.14 //
tadendrasya tu sapena manu?e sa vyajayata /
yatha sapta maghavata papat sa hy atibhi?a?a // BrP_131.15 //
gavo ya rak?asair nitas tasam anayanaya ca /
yatna? kurvan surapatir vi??ave tan nyavedayat // BrP_131.16 //
vi??ur daitya?s ca danujan gohart??s caiva rak?asan /
hantu? prayatnam akaroj jag?he ca mahad dhanu? // BrP_131.17 //
sar?ga? yal lokavikhyata? daityanasanam eva ca /
jitari? pujito devai? svaya? sthitva janardana? // BrP_131.18 //
yatra vai da??akara?ye sar?gapa?ir jagatprabhu? /
tatrasthan daityadanujan rak?asa?s ca baliyasa? // BrP_131.19 //
punar jaghne sa vai vi??ur ga yair nitas ca rak?asai? /
tatra vai da??akara?ye sar?gapa?ir iti sruta? // BrP_131.20 //
yudhyamanas tato vi??ur ditijai rak?asai? saha /
te jagmur dak?i?am asa? vi??os trasan mahamune // BrP_131.21 //
anvagacchat tato vi??us tan eva paramesvara? /
garutmata tan avapya sar?gamuktair manojavai? // BrP_131.22 //
ba?ais tan vyahanad vi??ur ga?gaya uttare ta?e /
devaraya? k?aya? nita vi??una prabhavi??una // BrP_131.23 //
sar?gamuktair mahavegai? susvanais ca sumantritai? /
k?aya? prapta vi??uba?ais tatas te devasatrava? // BrP_131.24 //
gavo labdha yatra devair ba?atirtha? tad ucyate /
vai??ava? lokavidita? gotirtha? ceti visrutam // BrP_131.25 //
pasvarthe kalpita gavo ga?gaya dak?i?e ta?e /
pradrutas te sura? sarve ga?gaya? sa?nyavesayan // BrP_131.26 //
tanmadhye karayam asur dvipa? caivasraya? gavam /
tair gobhis tatra ga?gaya? surayajo vyajayata // BrP_131.27 //

yajatirtha? tu tat prokta? godvipa? ga?gamadhyata? /


devana? yajana? tac ca sarvakamaprada? subham // BrP_131.28 //
svaya? murtimati bhutva ga?gasaktir mahadyute /
asaraparasa?sara- sagarottara?e tari? // BrP_131.29 //
visvesvari yogamaya sadbhaktabhayadayini /
gorak?a? tu tatas tirtha? ga?gaya dak?i?e ta?e // BrP_131.30 //
tau svanau saramaputrau caturak?au yamapriyau /
matu? sapa? caparadha? sarva? capi savistaram // BrP_131.31 //
nivedya tu yathanyaya? karya? capi sukhapradam /
visapakara?a? capi papracchatur ubhau yamam // BrP_131.32 //
sa tabhya? sahita? sauri? pitre suryaya cabravit /
srutva surya? suta? praha ga?gaya? surasattama // BrP_131.33 //
lokatrayaikapavanya? gautamya? da??ake vane /
sraddhaya paraya vatsa susnata? susamahita? // BrP_131.34 //
brahma?a? caiva vi??u? ca mam isa? ca yathakramam /
stuhi tva? sarvabhavena bh?tyau pritim avapsyata? // BrP_131.35 //
tat pitur vacana? srutva yama? pritamanas tada /
tayos ca pritaye prayad devatarpa?ayor yama? // BrP_131.36 //
gautamyam aghahari?ya? susamahitamanasa? /
tathaiva to?ayam asa ga?gaya? surasattaman // BrP_131.37 //
svabhya? ca sahita? sriman dak?i?asapati? prabhu? /
brahma?a? to?ayam asa bhanu? vai dak?i?e ta?e // BrP_131.38 //
isanam uttare vi??u? svaya? dharma? pratapavan /
dattavanto vara? sre??ha? saramaya visapakam /
varan ayacata bahu?l lokanam upakarakan // BrP_131.39 //
{yama uvaca: }
e?u snana? tu ye kuryur brahmavi??umahesvara? /
atmartha? ca parartha? ca te kaman apnuyu? subhan // BrP_131.40 //
ba?atirthe tu ye snatva sar?gapa?i? smaranti vai /
tebhyo daridryadu?khani na bhaveyur yuge yuge // BrP_131.41 //
gotirthe brahmatirthe va yas tu snatva yatavrata? /
brahma?a? ta? namasyatha dvipasyapi pradak?i?am // BrP_131.42 //
ya? kuryat tena p?thivi saptadvipa vasu?dhara /
pradak?i?ik?ta tatra ki?cid dattva vasu dvijam // BrP_131.43 //
tad devayajana? prapya ki?cid dhutva hutasane /
asvamedhadiyajana? phala? prapnoti pu?kalam // BrP_131.44 //
ya? sak?t tatra pa?hati gayatri? vedamataram /
adhitas tena veda vai ni?kamo muktibhajanam // BrP_131.45 //
snatva tu dak?i?e kule sakti? devi? tu bhaktita? /
pujayitva yathanyaya? sarvan kaman avapnuyat // BrP_131.46 //
brahmavi??umahesana? saktir mata trayimayi /
sarvan kaman avapnoti putravan dhanavan bhavet // BrP_131.47 //
aditya? bhaktito yas tu dak?i?e niyato nara? /
snatva pasyeta tene??a yaja vividhadak?i?a? // BrP_131.48 //
kule yas cottare caiva ga?gaya daityasudanam /
snatva pasyeta ta? natva tasya vi??o? para? padam // BrP_131.49 //
yamesvara? tato yas tu yamatirthe tu pujitam /
snata? pasyati yuktatma sa karoty acire?a hi // BrP_131.50 //
pit??am ak?aya? pu?ya? phalada? kirtivardhanam /
tatra snanena danena japena stavanena ca /
api du?k?takarma?a? pitaro mok?am apnuyu? // BrP_131.51 //
{brahmovaca: }
ityady a??a sahasra?i tirthani tri?i narada /
te?u snana? ca dana? ca sarvam ak?ayapu?yadam // BrP_131.52 //
ete?a? smara?a? pu?ya? nanajanmaghanasanam /
srava?at pit?bhi? sardha? pa?hanat svakulai? saha // BrP_131.53 //
te?am apy atipapani nasa? yanti mamajaya /
tatra snanadi ya? k?tva ki?cid dattva yatatmavan // BrP_131.54 //
pit??a? pi??adanadi k?tva natva suran iman /
dhana? dhanya? yaso viryam ayur arogyasa?pada? // BrP_131.55 //

putran pautran priya? bharya? labdhva canyan mani?itam /


aviyukta? pritamana bandhubhis catimanita? // BrP_131.56 //
narakasthan api pit??s tarayitva kulani ca /
pavayitva priyair yukto hy ante vi??u? siva? smaret /
tato muktipada? gacched devana? vacana? yatha // BrP_131.57 //
{brahmovaca: }
yak?i?isa?gama? nama tirtha? sarvaphalapradam /
tatra snanena danena sarvan kaman avapnuyat // BrP_132.1 //
yatra yak?esvaro devo darsanad bhuktimuktida? /
tatra ca snanamatre?a sattrayagaphala? labhet // BrP_132.2 //
visvavaso? svasa namna pippala guruhasini /
??i?a? sattram agamad gautamitiravartinam // BrP_132.3 //
d???va tatra ??in k?aman sa jahasatigarvita /
ya gatvasravaya vau?a? astu srau?a? iti sthiram // BrP_132.4 //
visvare?a bruvati ta? te sepu? sravi?i bhava /
tato nady abhavat tatra yak?i?iti suvisruta // BrP_132.5 //
tato visvavasu? pujya ??in deva? trilocanam /
sa?gamya caiva gautamya ta? visapam athakarot // BrP_132.6 //
tata? prabh?ti tat tirtha? yak?i?isa?gama? sm?tam /
tatra snanadidanena sarvan kaman avapnuyat // BrP_132.7 //
visvavaso? prasanno 'bhud yatra sa?bhu? sivanvita? /
saiva? tat parama? tirtha? durgatirtha? ca visrutam // BrP_132.8 //
sarvapapaughahara?a? sarvadurgatinasanam /
sarve?a? tirthamukhyana? tad dhi sara? mahamune /
tirtha? munivarai? khyata? sarvasiddhiprada? n??am // BrP_132.9 //
{brahmovaca: }
suklatirtham iti khyata? sarvasiddhikara? n??am /
yasya smara?amatre?a sarvakaman avapnuyat // BrP_133.1 //
bharadvaja iti khyato muni? paramadharmika? /
tasya pai?hinasi nama bharya sukalabhu?a?a // BrP_133.2 //
gautamitiram adhyaste pativrataparaya?a /
agni?omiyam aindragna? puro?asam akalpayat // BrP_133.3 //
puro?ase srapyama?e dhumat kascid ajayata /
puro?asa? bhak?ayitva lokatritayabhi?a?a? // BrP_133.4 //
yaja? me hy atra ko ha?si kopat tvam iti ta? muni? /
provaca satvara? kruddho bharadvajo dvijottama? /
tad ??er vacana? srutva rak?asa? pratyuvaca tam // BrP_133.5 //
{rak?asa uvaca: }
havyaghna iti vikhyata? bharadvaja nibodha mam /
sa?dhyasuto 'ha? jye??has ca suta? pracinabarhi?a? // BrP_133.6 //
brahma?a me varo datto yajan khada yathasukham /
mamanuja? kalis capi balavan atibhi?a?a? // BrP_133.7 //
aha? k???a? pita k???o mata k???a tathanuja? /
aha? makha? hani?yami yupa? chedmi k?tantaka? // BrP_133.8 //
{bharadvaja uvaca: }
rak?yata? me tvaya yaja? priyo dharma? sanatana? /
jane tva? yajahantara? saddvija? rak?a me kratum // BrP_133.9 //
{yajaghna uvaca: }
bharadvaja nibodheda? vakya? mama samasata? /
brahma?aha? pura sapto devadanavasa?nidhau // BrP_133.10 //
tata? prasadito devo maya lokapitamaha? /
am?tai? prok?ayi?yanti yada tva? munisattama? // BrP_133.11 //
tada visapo bhavita havyaghna tva? na canyatha /
eva? kari?yasi yada tata? sarva? bhavi?yati // BrP_133.12 //
{brahmovaca: }
bharadvaja? puna? praha sakha me 'si mahamate /
makhasa?rak?a?a? yena syan me vada karomi tat // BrP_133.13 //
sa?bhuya deva daiteya mamanthu? k?irasagaram /
alabhantam?ta? ka??at tad asmatsulabha? katham // BrP_133.14 //
pritya yadi prasanno 'si sulabha? yad vadasva tat /

tad ??er vacana? srutva rak?a? praha tada muda // BrP_133.15 //


{rak?a uvaca: }
am?ta? gautamivari am?ta? svar?am ucyate /
am?ta? gobhava? cajyam am?ta? soma eva ca // BrP_133.16 //
etair mam abhi?icasva athavaitais tatha tribhi? /
ga?gaya vari?ajyena hira?yena tathaiva ca /
sarvebhyo 'py adhika? divyam am?ta? gautamijalam // BrP_133.17 //
{brahmovaca: }
etad akar?ya sa ??i? para? sa?to?am agata? /
pa?av adaya ga?gaya? salilam?tam adarat // BrP_133.18 //
tenakarod ??i rak?o hy abhi?ikta? tada makhe /
punas ca yupe ca pasav ?tvik?u makhama??ale // BrP_133.19 //
sarvam evabhavac chuklam abhi?ekan mahatmana? /
tad rak?o 'pi tada suklo bhutvotpanno mahabala? // BrP_133.20 //
ya? pura k???arupo 'bhut sa tu suklo 'bhavat k?a?at /
yaja? sarva? samapyatha bharadvaja? pratapavan // BrP_133.21 //
?tvijo 'pi vis?jyatha yupa? ga?godake 'k?ipat /
ga?gamadhye tad dhi yupam adyapy aste mahamate // BrP_133.22 //
abhi?ikta? cam?tena abhijana? tu tan mahat /
tatra tirthe puna rak?o bharadvajam uvaca ha // BrP_133.23 //
{rak?a uvaca: }
aha? yami bharadvaja k?ta? suklas tvaya puna? /
tasmat tavatra tirthe ye snanadanadipujanam // BrP_133.24 //
kuryus te?am abhi??ani bhaveyur yat phala? makhe /
smara?ad api papani nasa? yantu sada mune // BrP_133.25 //
tata? prabh?ti tat tirtha? suklatirtham iti sm?tam /
gautamya? da??akara?ye svargadvaram apav?tam // BrP_133.26 //
ubhayos tirayo? sapta sahasra?y apara?i ca /
tirthana? munisardula sarvasiddhipradayinam // BrP_133.27 //
{brahmovaca: }
cakratirtham iti khyata? smara?at papanasanam /
tasya prabhava? vak?yami s??u yatnena narada // BrP_134.1 //
??aya? sapta vikhyata vasi??hapramukha mune /
gautamyas tiram asritya sattrayajam upasate // BrP_134.2 //
tatra vighna upakrante rak?obhir atibhi?a?e /
mam abhyetyatha munayo rak?a?k?tya? nyavedayan // BrP_134.3 //
tadaha? pramadarupa? mayayas?jya narada /
yasyas ca darsanad eva nasa? yanty atha rak?asa? // BrP_134.4 //
evam uktva tu ta? pradam ??ibhya? pramada? mune /
madvakyad ??ayo mayam adaya punar agaman // BrP_134.5 //
ajaika ya samakhyata k???alohitarupi?i /
muktakesity abhidhaya saste 'dyapi svarupi?i // BrP_134.6 //
lokatritayasa?moha- dayini kamarupi?i /
tadbalat svasthamanasa? sarve ca munipu?gava? // BrP_134.7 //
gautami? sarita? sre??ha? punar yajaya dik?ita? /
punas tanmakhanasaya rak?asa? samupagaman // BrP_134.8 //
yak?ava?antike maya? d???va rak?asapu?gava? /
tato n?tyanti gayanti hasanti ca rudanti ca // BrP_134.9 //
mahesvari mahamaya prabhave?atidarpita /
te?a? madhye daityapati? sambaro nama viryavan // BrP_134.10 //
mayarupa? tu pramada? bhak?ayam asa narada /
tad adbhutam ativasit tanmayabaladarsinam // BrP_134.11 //
makhe vidhva?syamane tu te vi??u? sara?a? yayu? /
pradad vi??us cakram atho munina? rak?a?aya tu // BrP_134.12 //
cakra? tad rak?asan ajau daitya?s ca danuja?s tatha /
ciccheda tadbhayad eva m?ta rak?asapu?gava? // BrP_134.13 //
??ibhis tan mahasattra? sa?pur?am abhavat tada /
vi??o? prak?alita? cakra? ga?gambhobhi? sudarsanam // BrP_134.14 //
tata? prabh?ti tat tirtha? cakratirtham udah?tam /
tatra snanena danena sattrayagaphala? labhet // BrP_134.15 //

tatra paca satany asa?s tirthana? papahari?am /


te?u snana? tatha dana? pratyeka? muktidayakam // BrP_134.16 //
{brahmovaca: }
va?isa?gamam akhyata? yatra vagisvaro hara? /
tat tirtha? sarvapapana? mocana? sarvakamadam // BrP_135.1 //
tatra snanena danena brahmahatyadinasanam /
brahmavi??vos ca sa?vade mahattve ca parasparam // BrP_135.2 //
tayor madhye mahadevo jyotirmurtir abhut kila /
tatraiva vag uvaceda? daivi putra tayo? subha // BrP_135.3 //
aham asmi maha?s tatra aham asmiti vai mitha? /
daivi vak tav ubhau praha yas tv asyanta? tu pasyati // BrP_135.4 //
sa tu jye??ho bhavet tasman ma vada? kartum arhatha? /
tadvakyad vi??ur agamad adho 'ha? cordhvam eva ca // BrP_135.5 //
tato vi??u? sighram etya jyoti?parsva upavisat /
aprapyantam aha? praya? durad duratara? mune // BrP_135.6 //
tata? sranto niv?tto 'ha? dra??um isa? tu ta? prabhum /
tadaiva? mama dhir asid d???as canto maya bh?sam // BrP_135.7 //
asya devasya tad vi??or mama jyai??hya? sphu?a? bhavet /
punas capi mama tv eva? matir asin mahamate // BrP_135.8 //
satyair vaktrai? katha? vak?ye pi?ito 'py an?ta? vaca? /
nanavidhe?u pape?u nan?tat pataka? param // BrP_135.9 //
satyair vaktrair asatya? va vaca? vak?ye katha? tv iti /
tato 'ha? pacama? vaktra? gardabhak?tibhi?a?am // BrP_135.10 //
k?tva tenan?ta? vak?ya iti dhyatva cira? tada /
abrava? ta? hari? tatra asina? jagata? prabhum // BrP_135.11 //
asya canto maya d???as tena jyai??hya? janardana /
mameti vadata? parsve ubhau tau harisa?karau // BrP_135.12 //
ekarupatvam apannau suryacandramasav iva /
tau d???va vismito bhitas castava? tav ubhav api /
tata? kruddhau jagannathau vaca? tam idam ucatu? // BrP_135.13 //
{hariharav ucatu?: }
du??e tva? nimnaga bhuya nan?tad asti patakam //* BrP_135.14 //
{brahmovaca: }
tata? sa vihvala bhutva nadibhavam upagata /
tad d???va vismito bhitas tam abravam aha? tada // BrP_135.15 //
yasmad asatyam uktasi brahmavaci sthita sati /
tasmad ad?sya tva? bhuya? paparupasy asa?sayam // BrP_135.16 //
etac chapa? viditva tu tau devau pra?ata tada /
visapatva? prarthayanti tu??ava ca puna? puna? // BrP_135.17 //
tatas tu??au devadevau prarthitau tridasarcitau /
pritya hariharav eva? vaca? vacam athocatu? // BrP_135.18 //
{hariharav ucatu?: }
ga?gaya sa?gata bhadre yada tva? lokapavani /
tada punar vapus te syat pavitra? hi susobhane // BrP_135.19 //
{brahmovaca: }
tathety uktva sapi devi ga?gaya sa?gatabhavat /
bhagirathi gautami ca tatas capi svaka? vapu? // BrP_135.20 //
devi sa vyagamad brahman devanam api durlabham /
gautamya? saiva vikhyata namna va?iti pu?yada // BrP_135.21 //
bhagirathya? saiva devi sarasvaty abhidhiyate /
ubhayatrapi vikhyata? sa?gamo lokapujita? // BrP_135.22 //
sarasvatisa?gamas ca va?isa?gama eva ca /
gautamya sa?gata devi va?i vaca sarasvati // BrP_135.23 //
sarvatra pujita? tirtha? tatra vaca siva? prabhum /
devesvara? pujayitva visapam agamad yata? // BrP_135.24 //
brahma vidhuya vagdau??ya? sva? ca dhamagamat puna? /
tasmat tatra sucir bhutva snatva tatra ca sa?game // BrP_135.25 //
vagisvara? tato d???va tavata muktim apnuyat /
danahomadika? ki?cid upavasadika? kriyam // BrP_135.26 //
ya? kuryat sa?game pu?ye sa?sare na bhavet puna? /

ekonavi?satisata? tirthana? tirayor dvayo? /


nanajanmarjitase?a- papak?ayavidhayinam // BrP_135.27 //
{brahmovaca: }
vi??utirtham iti khyata? tatra v?ttam ida? s??u /
maudgalya iti vikhyato mudgalasya suto ??i? // BrP_136.1 //
tasya bharya tu jabala namna khyata suputri?i /
pita ??is tatha v?ddho mudgalo lokavisruta? // BrP_136.2 //
tasya bharya tatha khyata namna bhagirathi subha /
sa maudgalya? pratar eva ga?ga? snati yatavrata? // BrP_136.3 //
nityam eva tv ida? karma tasyasin munisattama /
ga?gatire kusair m?dbhi? samipu?pair aharnisam // BrP_136.4 //
guruditena marge?a svamanasasaroruhe /
avahana? nityam eva vi??os cakre sa maudgali? // BrP_136.5 //
tenahutas tvarann eti lak?mibharta jagatpati? /
vainateyam atharuhya sa?khacakragadadhara? // BrP_136.6 //
pujitas tena ??i?a sa maudgalyena yatnata? /
prabrute ca kathas citra maudgalyaya jagatprabhu? // BrP_136.7 //
tato 'parah?asamaye vi??u? praha sa maudgalim /
yahi vatsa svabhavana? sranto 'siti puna? puna? // BrP_136.8 //
evam ukta? sa devena vi??una yati sa dvija? /
jagatprabhus tato yati devair yukta? svamandiram // BrP_136.9 //
maudgalyo 'pi tathabhyetya ki?cid adaya nityasa? /
svam eva bhavana? vidvan bharyayai svarjita? dhanam // BrP_136.10 //
dadati sa mahavi??u- cara?abjaparaya?a? /
maudgalyasya priya sapi pativrataparaya?a // BrP_136.11 //
saka? mula? phala? vapi bhartranita? tu yatnata? /
susa?sk?tyapy atithina? balana? bhartur eva ca // BrP_136.12 //
dattva tu bhojana? tebhya? pascad bhu?kte yatavrata /
bhuktavatsv atha sarve?u ratrau nitya? sa maudgali? // BrP_136.13 //
vi??o? sruta? kathas citras tebhyo vakty atha har?ita? /
eva? bahutithe kale vyatite cativismita /
maudgalyasya raho bharya bhartara? vakyam abravit // BrP_136.14 //
{jabalovaca: }
yadi te vi??ur abhyeti samipa? tridasarcita? /
tathapi ka??am asmaka? kasmad iti jagatprabhum // BrP_136.15 //
tat p?ccha tva? mahapraja yadasau vi??ur eti ca /
yasmi?s ca sm?tamatre tu jarajanmarujo m?ti? /
nasa? yanti kuto d???e tasmat p?ccha jagatpatim // BrP_136.16 //
{brahmovaca: }
tathety uktva priyavakyan maudgalyo nityavad dharim /
pujayitva vinitas ca papraccha sa k?tajali? // BrP_136.17 //
{maudgalya uvaca: }
tvayi sm?te jagannatha sokadaridryadu?k?tam /
nasa? yati vipattir me tvayi d???e katha? sthita // BrP_136.18 //
{srivi??ur uvaca: }
svak?ta? bhujyate bhutai? sarvai? sarvatra sarvada /
na kopi kasyacit ki?cit karoty atra hitahite // BrP_136.19 //
yad?sa? copyate bija? phala? bhavati tad?sam /
rasala? syan na nimbasya bijaj jatv api kutracit // BrP_136.20 //
na k?ta gautamiseva narcitau harisa?karau /
na datta? yais ca viprebhyas te katha? bhajana? sriya? // BrP_136.21 //
tvaya na datta? ki?cic ca brahma?ebhyo mamapi ca /
yad diyate tad eveha parasmi?s copati??hati // BrP_136.22 //
m?dbhir varbhi? kusair mantrai? sucikarma sadaiva yat /
karoti tasmat putatma sarirasya ca so?a?at // BrP_136.23 //
vina danena na kvapi bhogavaptir n??a? bhavet /
satkarmacara?ac chuddho virakta? syat tato nara? // BrP_136.24 //
tato 'pratihatajano jivanmuktas tato bhavet /
sarve?a? sulabha muktir madbhaktya ceha purtata? // BrP_136.25 //
bhuktir danadina sarva- bhutadu?khanibarha?at /

athava lapsyase mukti? bhaktya bhukti? na lapsyase // BrP_136.26 //


{maudgalya uvaca: }
bhaktya mukti? katha? bhuyad bhukter mukti? sudurlabha /
jata ced dehina? mukti? kim anyena prayojanam // BrP_136.27 //
bhaktya mukti? sarvapujya tam iccheya? jaganmaya //* BrP_136.28 //
{vi??ur uvaca: }
etad evantara? brahman diyate mam anusmaran /
brahma?ayathavarthibhyas tad evak?ayata? vrajet // BrP_136.29 //
mam adhyatvatha yad dadyat tat tanmatraphalapradam /
tat punar dattam eveha na bhogayatra kalpate // BrP_136.30 //
tasmad dehi mahabuddhe bhojya? ki?cin mama dhruvam /
athava vipramukhyaya gautamitiram asrita? // BrP_136.31 //
{brahmovaca: }
maudgalya? praha ta? vi??u? deya? mama na vidyate /
nanyat ki?cana dehadi yat tat tvayi samarpitam // BrP_136.32 //
tato vi??ur garutmanta? praha sighra? jagatpati? /
ihanayasva ka?isa? mamaya? carpayi?yati // BrP_136.33 //
tato yogyan aya? bhogan prapsyate manasa? priyan /
akar?ya svaminadi??a? tatha cakre sa pak?ira? // BrP_136.34 //
vi??uhaste ka?an pradat sa maudgalyo yatavrata? /
etasminn antare vi??ur visvakarma?am abravit // BrP_136.35 //
{vi??ur uvaca: }
yavac casya kule sapta puru?as tavad eva tu /
bhavitaro mahabuddhe tavat kama mani?ita? /
gavo hira?ya? dhanyani vastra?y abhara?ani ca // BrP_136.36 //
{brahmovaca: }
yac ca ki?cin mana?prityai loke bhavati bhu?a?am /
tat sarvam apa maudgalyo vi??uga?gaprabhavata? // BrP_136.37 //
g?ha? gaccheti maudgalyo vi??unoktas tato yayau /
asrame svasya sarvarddhi? d???va ??ir abha?ata // BrP_136.38 //
{??ir uvaca: }
aho danaprabhavo 'yam aho vi??or anusm?ti? /
aho ga?gaprabhavas ca kair vicaryo mahan ayam // BrP_136.39 //
{brahmovaca: }
maudgalyo bharyaya sardha? putrai? pautrais ca bandhubhi? /
pit?bhya? bubhuje bhogan bhukti? muktim avapa ca // BrP_136.40 //
tata? prabh?ti tat tirtha? maudgalya? vai??ava? tatha /
tatra snana? ca dana? ca bhuktimuktiphalapradam // BrP_136.41 //
tatra sruti? sm?tir vapi tirthasya syat katha?cana /
tasya vi??ur bhavet prita? papair mukta? sukhi bhavet // BrP_136.42 //
ekadasa sahasra?i tirthana? tirayor dvayo? /
sarvarthadayina? tatra snanadanajapadibhi? // BrP_136.43 //
{brahmovaca: }
lak?mitirtham iti khyata? sak?al lak?mivivardhanam /
alak?minasana? pu?yam akhyana? s??u narada // BrP_137.1 //
sa?vadas ca pura tv asil lak?mya? putra daridraya /
parasparavirodhinyav ubhe visva? samiyatu? // BrP_137.2 //
tabhyam avyap?ta? vastu tan nasti bhuvanatraye /
mama jyai??hya? mama jyai??hyam ity ucatur ubhe mitha? /
aha? purva? samudbhuta ity aha sriyam ojasa // BrP_137.3 //
{srilak?mir uvaca: }
kula? sila? jivita? va dehinam aham eva tu /
maya vina dehabhajo jivanto 'pi m?ta iva // BrP_137.4 //
{brahmovaca: }
daridraya ca sa prokta sarvebhyo hy adhika hy aham /
muktir madasrita nitya? daridraiva? vaco 'bravit // BrP_137.5 //
kama? krodhas ca lobhas ca mado matsaryam eva ca /
yatraham asmi tatraite na ti??hanti kadacana // BrP_137.6 //
na bhayodbhutir unmada ir?ya uddhatav?ttita /
yatraham asmi tatraite na ti??hanti kadacana // BrP_137.7 //

daridraya vaca? srutva lak?mis ta? pratyabha?ata //* BrP_137.8 //


{lak?mir uvaca: }
ala?k?to maya jantu? sarvo bhavati pujita? /
nirdhana? sivatulyo 'pi sarvair apy abhibhuyate // BrP_137.9 //
dehiti vacanadvara dehastha? paca devata? /
sadyo nirgatya gacchanti dhisrihrisantikirtaya? // BrP_137.10 //
tavad gu?a gurutva? ca yavan narthayate param /
arthi cet puru?o jata? kva gu?a? kva ca gauravam // BrP_137.11 //
tavat sarvottamo jantus tavat sarvagu?alaya? /
namasya? sarvalokana? yavan narthayate param // BrP_137.12 //
ka??am etan mahapapa? nirdhanatva? sariri?am /
na manayati no vakti na sp?saty adhana? jana? // BrP_137.13 //
aham eva tata? sre??ha daridre s??u me vaca? //* BrP_137.14 //
{brahmovaca: }
tal lak?mivacana? srutva daridra vakyam abravit //* BrP_137.15 //
{daridrovaca: }
vaktu? na lak?mir jye??haham iti vai lajjase muhu? /
pape?u ramase nitya? vihaya puru?ottamam // BrP_137.16 //
visvastavacaka nitya? bhavati slaghase katham /
sukha? na tad?k tvatpraptau pascattapo yatha guru? // BrP_137.17 //
na tatha jayate pu?sa? suraya daru?o mada? /
tvatsa?nidhanamatre?a yatha vai vidu?am api // BrP_137.18 //
sadaiva ramase lak?mi? prayas tva? papakari?u /
aha? vasami yogye?u dharmasile?u sarvada // BrP_137.19 //
sivavi??vanurakte?u k?taje?u mahatsu ca /
sadacare?u sante?u gurusevodyate?u ca // BrP_137.20 //
satsu vidvatsu sure?u k?tabuddhi?u sadhu?u /
nivasami sada lak?mis tasmaj jyai??hya? mayi sthitam // BrP_137.21 //
brahma?e?u suci?matsu vratacari?u bhik?u?u /
nirbhaye?u vasi?yami lak?mis tva? s??u te sthitim // BrP_137.22 //
rajavarti?u pape?u ni??hure?u khale?u ca /
pisune?u ca lubdhe?u vik?te?u sa?he?u ca // BrP_137.23 //
anarye?u k?taghne?u dharmaghati?u sarvada /
mitradrohi?v ani??e?u bhagnacitte?u vartase // BrP_137.24 //
{brahmovaca: }
eva? vivadamane te jagmatur mam ubhe api /
tayor vakyam upasrutya mayokte te ubhe api // BrP_137.25 //
matta? purvatara p?thvi apa? purvataras tata? /
stri?a? vivada? ta eva striyo jananti netare // BrP_137.26 //
vise?ata? punas tabhya? kama??alubhavas ca ya? /
tatrapi gautami devi niscaya? kathayi?yati // BrP_137.27 //
saiva sarvartisa?hartri saiva sa?dehakartari /
te madvakyad bhuva? gatva bhumya ca sahite api // BrP_137.28 //
adbhis ca sahita? sarva gautami? yayur apagam /
bhumir apas tayor vakya? gautamyai kramasa? sphu?am // BrP_137.29 //
sarva? nivedayam asur yathav?tta? pra?amya tam /
daridrayas ca lak?myas ca vakya? madhyasthavat tada // BrP_137.30 //
s??vatsu lokapale?u s??vatya? bhuvi narada /
s??vati?v apsu sa ga?ga daridra? vakyam abravit /
sa?prasasya tatha lak?mi? gautami vakyam abravit // BrP_137.31 //
{gautamy uvaca: }
brahmasris ca tapa?sris ca yajasri? kirtisa?jita /
dhanasris ca yasasris ca vidya praja sarasvati // BrP_137.32 //
bhuktisris catha muktis ca sm?tir lajja dh?ti? k?ama /
siddhis tu??is tatha pu??i? santir apas tatha mahi // BrP_137.33 //
aha?saktir athau?adhya? sruti? suddhir vibhavari /
dyaur jyotsna asi?a? svastir vyaptir maya u?a siva // BrP_137.34 //
yat ki?cid vidyate loke lak?mya vyapta? caracaram /
brahma?e?v atha dhire?u k?amavatsv atha sadhu?u // BrP_137.35 //
vidyayukte?u canye?u bhuktimuktyanusari?u /

yad yad ramya? sundara? va tat tal lak?mivij?mbhitam // BrP_137.36 //


kim atra bahunoktena sarva? lak?mimaya? jagat /
yasmin kasmi?s ca yat ki?cid utk???a? parid?syate // BrP_137.37 //
lak?mimaya? tu tat sarva? taya hina? na ki?cana /
atrema? sundari? devi? spardhayanti na lajjase // BrP_137.38 //
gaccha gaccheti ta? ga?ga daridra? vakyam abravit /
tata? prabh?ti ga?gambho daridravairakary abhut // BrP_137.39 //
tavad daridrabhibhavo ga?ga yavan na sevyate /
tata? prabh?ti tat tirtham alak?minasana? subham // BrP_137.40 //
tatra snanena danena lak?mivan pu?yavan bhavet /
tirthana? ?a? sahasra?i tasmi?s tirthe mahamate /
devar?imuniju??ana? sarvasiddhipradayinam // BrP_137.41 //
{brahmovaca: }
bhanutirtham iti khyata? sarvasiddhikara? n??am /
tatreda? v?ttam akhyasye mahapatakanasanam // BrP_138.1 //
saryatir iti vikhyato raja paramadharmika? /
tasya bharya sthavi??heti rupe?apratima bhuvi // BrP_138.2 //
madhucchanda iti khyato vaisvamitro dvijottama? /
purodhas tasya n?pater brahmar?i? samina? prabhu? // BrP_138.3 //
diso vijetu? sa jagama raja BrP_138.4a
purodhasa tena n?papravira? BrP_138.4b
purodhasa? praha mahanubhava? BrP_138.4c
jitva disas cadhvani sa?nivi??a? BrP_138.4d
papraccheda? kena kheda? gato 'si BrP_138.5a
hetu? vadasveti mahanubhava BrP_138.5b
tvam eva rajye mama sarvamanya? BrP_138.5c
samastavidyaniravadyabodha? BrP_138.5d
vidhutapapa? paritapasunya? BrP_138.6a
kim anyaceta iva lak?yase tvam BrP_138.6b
jiteyam urvi vijita narendra BrP_138.6c
har?asya hetau mahatiha jate BrP_138.6d
ki? tva? k?so me vada satyam eva BrP_138.7a
dvijativaryatimahanubhava BrP_138.7b
sa?bodhya saryatim uvaca vipras BrP_138.7c
chandomadhu? premamayi? priyoktim BrP_138.7d
{madhucchanda uvaca: }
s??u bhupala madvakya? bharyaya yad udiritam /
sthite yame vaya? yamo yamini cardhagamini // BrP_138.8 //
svamini casya dehasya kamini ma? pratik?ate /
sm?tva tat kaminivakya? so?a? yati kalevaram /
vikare smarasa?jate jivatur nalinanana // BrP_138.9 //
{brahmovaca: }
vihasya cabravid raja purodhasam ari?dama? //* BrP_138.10 //
{rajovaca: }
tva? gurur mama mitra? ca kim atmana? vi?ambase /
kim anena mahapraja mama vakyena manada /
k?a?avidhva?sini sukhe ka namastha mahatmanam // BrP_138.11 //
{brahmovaca: }
etad akar?ya matiman madhucchanda vaco 'bravit //* BrP_138.12 //
{madhucchanda uvaca: }
yatranukulya? da?patyos trivargas tatra vardhate /
na ceda? du?a?a? rajan bhu?a?a? catimanyatam // BrP_138.13 //
{brahmovaca: }
ajagama svaka? desa? mahatya senaya v?ta? /
parik?artha? ca tatprema purya? varttam adidisat // BrP_138.14 //
diso vijetu? saryatau yate rak?asapu?gava? /
hatva rasatala? yato rajana? sapurodhasam // BrP_138.15 //
rajo bharya niscayaya prav?tta munisattama /
vartta? srutva dutamukhan madhucchanda?priya puna? // BrP_138.16 //
tadaivabhud gatapra?a tad vicitram ivabhavat /

tasya v?tta? tu te d???va duta raje nyavedayan // BrP_138.17 //


yat k?ta? rajapatnibhi? priyaya ca purodhasa? /
vismito du?khito raja punar dutan abha?ata // BrP_138.18 //
{rajovaca: }
sighra? gacchantu he duta brahma?ya yat kalevaram /
rak?antu vartta? kuruta rajaganta purodhasa // BrP_138.19 //
{brahmovaca: }
iti cintature raji vag uvacasariri?i //* BrP_138.20 //
{akasavag uvaca: }
vidhasyaty akhila? ga?ga raja?s tava samihitam /
sarvabhi?a?gasamani pavani bhuvi gautami // BrP_138.21 //
{brahmovaca: }
etac chrutva sa saryatir gautamita?am asrita? /
brahma?ebhyo dhana? dattva tarpayitva pit?n dvijan // BrP_138.22 //
purohita? dvijasre??ha? pre?ayitva dhananvitam /
anyatra tirthe sarthe?u dana? dehi prayatnata? // BrP_138.23 //
etat sarva? na janati raja? k?tya? purohita? /
gate tasmin gurau raja vaisvamitre mahatmani // BrP_138.24 //
sarva? bala? pre?ayitva ga?gatire 'gnim avisat /
ity uktva sa tu rajendro ga?ga? bhanu? suran api // BrP_138.25 //
yadi datta? yadi huta? yadi trata praja maya /
tena satyena sa sadhvi mamayu?ye?a jivatu // BrP_138.26 //
ity uktvagnau pravi??e tu saryatau n?pasattame /
tadaiva jivita bharya rajas tasya purodhasa? // BrP_138.27 //
agnipravi??a? rajana? srutva vismayakara?am /
pativrata? tatha bharya? m?ta? jivanvita? puna? // BrP_138.28 //
tadartha? capi rajana? tyaktatmana? vise?ata? /
atmanas ca puna? k?tyam asmaran n?pater guru? // BrP_138.29 //
aham apy agnim avek?ya uta yasye priyantikam /
athaveha tapas tapsye tato niscayavan dvija? // BrP_138.30 //
etad evatmana? k?tya? manye suk?tam eva ca /
jivayami ca rajana? tato yami priya? puna? // BrP_138.31 //
etad eva subha? me syat tatas tu??ava bhaskaram /
na hy anya? kopi devo 'sti sarvabhi??aprado rave? // BrP_138.32 //
{madhucchanda uvaca: }
namo 'stu tasmai suryaya muktaye 'mitatejase /
chandomayaya devaya o?kararthaya te nama? // BrP_138.33 //
virupaya surupaya trigu?aya trimurtaye /
sthityutpattivinasana? hetave prabhavi??ave // BrP_138.34 //
{brahmovaca: }
tata? prasanna? suryo 'bhud varayasvety abha?ata //* BrP_138.35 //
{madhucchanda uvaca: }
rajana? dehi devesa bharya? ca priyavadinim /
atmanas ca subhan putran rajas caiva subhan varan // BrP_138.36 //
{brahmovaca: }
tata? pradaj jagannatha? saryati? ratnabhu?itam /
ta? ca bharya? varan anyan sarva? k?emamaya? tatha // BrP_138.37 //
tato yata? priyavi??a? pritena ca purodhasa /
yayau sukhi svaka? desa? tat tu tirtha? subha? sm?tam // BrP_138.38 //
tatra tri?i sahasra?i tirthani gu?avanti ca /
tata? prabh?ti tat tirtha? bhanutirtham udah?tam // BrP_138.39 //
m?tasa?jivana? caiva saryata? ceti visrutam /
madhucchandasamakhyata? smara?at papanun mune // BrP_138.40 //
te?u snana? ca dana? ca sarvakratuphalapradam /
m?tasa?jivana? tat syad ayurarogyavardhanam // BrP_138.41 //
{brahmovaca: }
kha?gatirtham iti khyata? gautamya uttare ta?e /
tatra snanena danena muktibhagi bhaven nara? // BrP_139.1 //
tatra v?tta? pravak?yami s??u narada yatnata? /
pailu?a iti vikhyata? kava?asya suto dvija? // BrP_139.2 //

ku?umbabharat parito hy artharthi paridhavati /


na kimapy asasadasau tato vairagyam asthita? // BrP_139.3 //
atyantavimukhe daive vyarthibhute tu pauru?e /
na vairagyad anyad asti pa??itasyavalambanam // BrP_139.4 //
iti sa?cintayam asa tadasau ni?svasan muhu? /
kramagata? dhana? nasti po?yas ca bahavo mama // BrP_139.5 //
mani catma na ka??arho ha dhig durdaivace??itam /
sa kadacid v?ttiyuto v?ttibhi? parivartayan // BrP_139.6 //
na lebhe tad dhana? v?tter viragam agamat tada /
seva ni?iddha ya kacid gahana du?kara? tapa? // BrP_139.7 //
balad akar?atiya? ma? t???a sarvatra du?k?te /
tvayapak?tam ajanat tasmat t???e namo 'stu te // BrP_139.8 //
eva? vicintya medhavi t???achedaya ki? bhavet /
ity alocya sa pailu?a? pitara? vakyam abravit // BrP_139.9 //
{pailu?a uvaca: }
janasina krodhalobhau sa?s?ti? catidustaram /
chedmima? kena he tata tam upaya? vada prabho // BrP_139.10 //
{kava?a uvaca: }
isvaraj janam anvicched ity e?a vaidiki sruti? /
tasmad aradhayesana? tato janam avapsyasi // BrP_139.11 //
{brahmovaca: }
tathety uktva sa pailu?o janayesvaram arcayat /
tatas tu??o mahesano jana? pradad dvijataye /
praptajano mahabuddhir gatha? provaca muktida? // BrP_139.12 //
{pailu?a uvaca: }
krodhas tu prathama? satrur ni?phalo dehanasana? /
janakha?gena ta? chittva parama? sukham apnuyat // BrP_139.13 //
t???a bahuvidha maya bandhani papakari?i /
chittvaita? janakha?gena sukha? ti??hati manava? // BrP_139.14 //
sa?gas tu paramo 'dharmo devadinam iti sruti? /
asa?gasyatmano hy asya sa?go 'ya? paramo ripu? // BrP_139.15 //
chittvaina? janakha?gena sivaikatvam avapnuyat /
sa?saya? paramo naso dharmarthana? vinasak?t // BrP_139.16 //
chittvaina? sa?saya? jantu? paramepsitam apnuyat /
pisaciva visaty asa nirdahaty akhila? sukham /
pur?ahantasina chittva jivan muktim avapnuyat // BrP_139.17 //
{brahmovaca: }
tato janam avapyasau ga?gatira? samasrita? /
janakha?gena nirmohas tato muktim avapa sa? // BrP_139.18 //
tata? prabh?ti tat tirtha? kha?gatirtham iti sm?tam /
janatirtha? ca kava?a? pailu?a? sarvakamadam // BrP_139.19 //
ityadi?a?sahasra?i tirthany ahur mahar?aya? /
ase?apapatapaugha- hara?i??apradani ca // BrP_139.20 //
{brahmovaca: }
atreyam iti vikhyatam anvindra? tirtham uttamam /
tasya prabhava? vak?yami bhra??arajyapradayakam // BrP_140.1 //
gautamya uttare tira atreyo bhagavan ??i? /
anvarebhe 'tha sattra?i ?tvigbhir munibhir v?ta? // BrP_140.2 //
tasya hotabhavat tv agnir havyavahana eva ca /
eva? sattre tu sa?pur?a i??i? mahesvari? puna? // BrP_140.3 //
k?tvaisvaryam agad vipra? sarvatra gatim eva ca /
indrasya bhavana? ramya? svargaloka? rasatalam // BrP_140.4 //
svecchaya yati viprendra? prabhavat tapasa? subhat /
sa kadacid diva? gatva indralokam agat puna? // BrP_140.5 //
tatrapasyat sahasrak?a? surai? pariv?ta? subhai? /
stuyamana? siddhasadhyai? prek?anta? n?tyam uttamam /
s??vana? madhura? gitam apsarobhis ca vijitam // BrP_140.6 //
upopavi??ai? suranayakais tai? BrP_140.7a
sa?pujyamana? mahadasanastham BrP_140.7b
jayantam a?ke vinidhaya sunu? BrP_140.7c

sacya yuta? praptarati? mahi??ham BrP_140.7d


sata? sara?ya? varada? mahendra? BrP_140.8a
samik?ya vipradhipatir mahatma BrP_140.8b
vimohito 'sau munir indralak?mya BrP_140.8c
samihayam asa tad indrarajyam BrP_140.8d
sa?pujito devaga?air yathavat BrP_140.9a
svam asrama? vai punar ajagama BrP_140.9b
samik?ya ta? sakrapuri? suramya? BrP_140.9c
ratnair yuta? pu?yagu?ai? supur?am BrP_140.9d
svam asrama? ni?prabhahemavarjya? BrP_140.10a
samik?ya vipro virama? jagama BrP_140.10b
samihamana? surarajyam asu BrP_140.10c
priya? tadovaca mahatriputra? BrP_140.10d
{atreya uvaca: }
bhoktu? na sakto 'smi phalani mulany BrP_140.11a
anuttamany apy atisa?sk?tani BrP_140.11b
sm?tvam?ta? pu?yatama? ca tatra BrP_140.11c
bhak?ya? ca bhojya? ca varasanani BrP_140.11d
stuti? ca dana? ca sabha? subha? ca BrP_140.11e
astra? ca vasa?si puri? vanani BrP_140.11f
{brahmovaca: }
tato mahatma tapasa? prabhavat BrP_140.12a
tva??aram ahuya vaco babha?e BrP_140.12b
{atreya uvaca: }
iccheyam indratvam aha? mahatman BrP_140.13a
kuru?va sighra? padam aindram atra BrP_140.13b
bru?e 'nyatha cen madudirita? tva? BrP_140.13c
bhasmikaromy eva na sa?sayo 'tra BrP_140.13d
{brahmovaca: }
tadatrivakyat tvarita? prajana? BrP_140.14a
sra??a vibhur visvakarma tadaiva BrP_140.14b
cakara meru? ca puri? sura?a? BrP_140.14c
kalpadruman kalpalata? ca dhenum BrP_140.14d
cakara vajradivibhu?itani BrP_140.15a
g?ha?i subhra?y aticitritani BrP_140.15b
cakara sarvavayavanavadya? BrP_140.15c
saci? smarasyeva viharasalam BrP_140.15d
sabha? sudharma?am aho k?a?ena BrP_140.16a
tatha cakarapsaraso manoja? BrP_140.16b
cakara coccai?sravasa? gaja? ca BrP_140.16c
vajradi castra?i suran ase?an BrP_140.16d
nivaryama?a? priyayatriputra? BrP_140.17a
sacisamam atmavadhu? cakara BrP_140.17b
tadatriputro 'trimukhai? sameto BrP_140.17c
vajradirupa? ca cakara castram BrP_140.17d
n?tyadi gitadi ca sarvam eva BrP_140.18a
cakara sakrasya pure ca d???am BrP_140.18b
tat sarvam asadya tada munindra? BrP_140.18c
prah???aceta? sutara? babhuva BrP_140.18d
apataramye?v api kasya nama BrP_140.19a
bhavaty apek?a nahi gocare?u BrP_140.19b
srutva ca daitya danuja? sameta BrP_140.19c
rak?a?si kopena yutani sadya? BrP_140.19d
svarga? parityajya kuto harir bhuva? BrP_140.20a
samagato nv e?a mitha? sukhaya BrP_140.20b
tasmad vaya? yama ito nu yoddhu? BrP_140.20c
v?trasya hantaram adirghasattram BrP_140.20d
tata? samagatya tadatriputra? BrP_140.21a
sa?ve??ayam asur athasuras te BrP_140.21b
sa?ve??ayitva puram atriputra BrP_140.21c

k?ta? tatha cendrapurabhidhanam BrP_140.21d


tair vadhyamana? sastrapatair mahadbhis BrP_140.21e
tato bhito vakyam ida? jagada BrP_140.21f
{atreya uvaca: }
yo jata eva prathamo manasvan BrP_140.22a
devo devan kratuna paryabhu?at BrP_140.22b
yasya su?mad rodasi abhyaseta? BrP_140.22c
n?m?asya mahna sa janasa indra? BrP_140.22d
{brahmovaca: }
ityadisuktena ripun uvaca BrP_140.23a
hari? ca tu??ava tadatriputra? BrP_140.23b
{atreya uvaca: }
naha? harir naiva saci madiya BrP_140.24a
neya? puri naiva vana? tad aindram BrP_140.24b
sa eva cendro v?trahanta sa vajri BrP_140.24c
sahasrak?o gotrabhid vajrabahu? BrP_140.24d
aha? tu vipro vedavid brahmav?ndai? BrP_140.25a
samavi??o gautamitirasa?stha? BrP_140.25b
yatrayatya? nadya va saukhyahetus BrP_140.25c
tac cakar?a? karma durdaivayogat BrP_140.25d
{asura ucu?: }
sa?harasvedam atreya yad indrasya vi?ambanam /
k?emas te bhavita satya? nanyatha munisattama // BrP_140.26 //
{brahmovaca: }
tadatreyo 'bravid vakya? yatha vak?yanti mam iha /
karomy eva mahabhaga? satyenagni? samalabhe // BrP_140.27 //
evam uktva sa daiteya?s tva??ara? punar abravit //* BrP_140.28 //
{atreya uvaca: }
yat k?ta? tv atra matprityaai aindra? tva??a? pada? tvaya /
sa?harasva puna? sighra? rak?a ma? brahma?a? munim // BrP_140.29 //
punar dehi pada? mahyam asrama? m?gapak?i?a? /
v?k?a?s ca vari yatrasin na me divyai? prayojanam /
sarvam akramam ayata? na sukhaya mani?i?am // BrP_140.30 //
{brahmovaca: }
tathety uktva prajanathas tva??a sa?h?tava?s tada /
daityas ca jagmu? svasthana? k?tva desam aka??akam // BrP_140.31 //
tva??a capi yayau sthana? svaka? sa?prahasann iva /
atreyo 'pi tada si?yai? sa?v?ta? saha bharyaya // BrP_140.32 //
gautamitiram asritya taponi??ho 'khilair v?ta? /
vartamane mahayaje lajjito vakyam abravit // BrP_140.33 //
{atreya uvaca: }
aho mohasya mahima mamapi bhrantacittata /
ki? mahendrapada? labdha? ki? mayatra pura k?tam // BrP_140.34 //
{brahmovaca: }
eva? vadantam atreya? lajjita? prabruvan sura? //* BrP_140.35 //
{sura ucu?: }
lajja? jahi mahabaho bhavita khyatir uttama /
atreyatirthe ye snana? pra?ina? kuryur ajasa // BrP_140.36 //
indras te bhavitaro vai smara?at sukhabhagina? /
tatra paca sahasra?i tirthany ahur mani?i?a? // BrP_140.37 //
anvindratreyadaiteya- namabhi? kirtitani ca /
te?u snana? ca dana? ca sarvam ak?ayapu?yadam // BrP_140.38 //
{brahmovaca: }
ity uktva vibudha yata? sa?tu??as cabhavan muni? //* BrP_140.39 //
{brahmovaca: }
kapilasa?gama? nama tirtha? trailokyavisrutam /
tatra narada vak?yami katha? pu?yam anuttamam // BrP_141.1 //
kapilo nama tattvajo munir asin mahayasa? /
kruras capi prasannas ca tapovrataparaya?a? // BrP_141.2 //
tapasyanta? munisre??ha? gautamitiram asritam /

tam agatya mahatmana? vamadevadayo 'bruvan // BrP_141.3 //


hatva vena? brahmasapair na??adharme tv arajake /
kapila? siddham acaryam ucur muniga?as tada // BrP_141.4 //
{muniga?a ucu?: }
gate vede gate dharme ki? kartavya? munisvara //* BrP_141.5 //
{brahmovaca: }
tato 'bravin munir dhyatva kapilas tv agatan munin //* BrP_141.6 //
{kapila uvaca: }
venasyorur vimathyo 'bhut tata? kascid bhavi?yati //* BrP_141.7 //
{brahmovaca: }
tathaiva cakrur munayo venasyoru? vimathya vai /
tatrotpanno mahapapa? k???o raudraparakrama? // BrP_141.8 //
ta? d???va munayo bhita ni?idasveti cabruvan /
ni?ada? so 'bhavat tasman ni?adas cabhava?s tata? // BrP_141.9 //
venabahu? mamanthus te dak?i?a? dharmasa?hitam /
tata? p?thusvaras caiva sarvalak?a?alak?ita? // BrP_141.10 //
rajabhavat p?thu? sriman brahmasamarthyasa?yuta? /
tam agatya sura? sarve abhinandya vara subhan // BrP_141.11 //
tasmai dadus tathastra?i mantra?i gu?avanti ca /
tato 'bruvan muniga?as ta? p?thu? kapilena ca // BrP_141.12 //
{munaya ucu?: }
ahara? dehi jivebhyo bhuva grastau?adhir api //* BrP_141.13 //
{brahmovaca: }
tata? sa dhanur adaya bhuvam aha n?pottama? //* BrP_141.14 //
{p?thur uvaca: }
o?adhir dehi ya grasta? prajana? hitakamyaya //* BrP_141.15 //
{brahmovaca: }
tam uvaca mahi bhita p?thu? ta? p?thulocanam //* BrP_141.16 //
{mahy uvaca: }
mayi jir?a mahau?adhya? katha? datum aha? k?ama //* BrP_141.17 //
{brahmovaca: }
tata? sakopo n?patis tam aha p?thivi? puna? //* BrP_141.18 //
{p?thur uvaca: }
no ced dadasy adya tva? vai hatva dasye mahau?adhi? //* BrP_141.19 //
{bhumir uvaca: }
katha? ha?si striya? raja jani bhutva n?pottama /
vina maya katha? cema? praja? sa?dharayi?yasi // BrP_141.20 //
{p?thur uvaca: }
yatropakaro 'nekanam ekanase bhavi?yati /
na do?as tatra p?thivi tapasa dharaye praja? // BrP_141.21 //
na do?am atra pasyami nacak?e 'narthaka? vaca? /
yasmin nipatite saukhya? bahunam upajayate /
munayas tadvadha? prahur asvamedhasatadhikam // BrP_141.22 //
{brahmovaca: }
tato devas ca ??aya? santvayitva n?pottamam /
mahi? ca matara? devim ucu? suraga?as tada // BrP_141.23 //
{deva ucu?: }
bhume gorupi?i bhutva payorupa mahau?adhi? /
dehi tva? p?thave raje tata? prito bhaven n?pa? /
prajasa?rak?a?a? ca syat tata? k?ema? bhavi?yati // BrP_141.24 //
{brahmovaca: }
tato gorupam asthaya bhumy asit kapilantike /
dudoha ca mahau?adhyo raja venakarodbhava? // BrP_141.25 //
yatra deva? sagandharva ??aya? kapilo muni? /
mahi? gorupam apanna? narmadaya? mahamune // BrP_141.26 //
sarasvatya? bhagirathya? godavarya? vise?ata? /
mahanadi?u sarvasu duduhe 'sau payo mahat // BrP_141.27 //
sa duhyamana p?thuna pu?yatoyabhavan nadi /
gautamya sa?gata cabhut tad adbhutam ivabhavat // BrP_141.28 //
tata? prabh?ti tat tirtha? kapilasa?gama? vidu? /

tatra??asiti? pujyani sahasra?i mahamate // BrP_141.29 //


tirthany ahur muniga?a? smara?ad api narada /
pavanani jagaty asmi?s tani sarva?y anukramat // BrP_141.30 //
{brahmovaca: }
devasthanam iti khyata? tirtha? trailokyavisrutam /
tasya prabhava? vak?yami s??u yatnena narada // BrP_142.1 //
pura k?tayugasyadau devadanavasa?gare /
prav?tte va si?hiketi vikhyata daityasundari // BrP_142.2 //
tasya? putro mahadaityo rahur nama mahabala? /
am?te tu samutpanne sai?hikeye ca bhedite // BrP_142.3 //
tasya putro mahadaityo meghahasa iti sruta? /
pitara? ghatita? srutva tapas tepe 'tidu?khita? // BrP_142.4 //
tapasyanta? rahusuta? gautamitiram asritam /
devas ca ??aya? sarve tam ucur atibhitavat // BrP_142.5 //
{devar?aya ucu?: }
tapo jahi mahabaho yat te manasi sa?sthitam /
sarva? bhavatu nameda? sivaga?gaprasadata? /
sivaga?gaprasadena ki? namasty atra durlabham // BrP_142.6 //
{meghahasa uvaca: }
paribhuta? pita pujyo yu?mabhir mama daivatam /
tasyapi mama catyanta? pritis ca kriyate yadi // BrP_142.7 //
bhavadbhis tapaso 'smac ca aha? vairan nivartaye /
vairaniryatana? karya? putre?a pitur adarat /
prarthayante bhavantas cet pur?as tan me manoratha? // BrP_142.8 //
{brahmovaca: }
tata? suraga?a? sarve rahu? cakrur grahanugam /
ta? capi meghahasa? te cakru rak?asapu?gavam // BrP_142.9 //
tato 'bhavad rahusuto nair?tadhipati? prabhu? /
punas caha suran daityo mama khyatir yatha bhavet // BrP_142.10 //
tirthasyasya prabhavas ca datavya iti me mati? /
tathety uktva dadur deva? sarvam eva manogatam // BrP_142.11 //
daityesvarasya devar?e tannamna tirtham ucyate /
deva yato 'bhavan sarve tatra sthane mahamate // BrP_142.12 //
devasthana? tu tat tirtha? devanam api durlabham /
yatra devesvaro devo devatirtha? tata? sm?tam // BrP_142.13 //
tatra??adasa tirthani daityapujyani narada /
te?u snana? ca dana? ca mahapatakanasanam // BrP_142.14 //
{brahmovaca: }
siddhatirtham iti khyata? yatra siddhesvaro hara? /
tasya prabhava? vak?yami sarvasiddhikara? n??am // BrP_143.1 //
pulastyava?sasa?bhuto rava?o lokarava?a? /
diso vijitya sarvas ca somalokam ajigamat // BrP_143.2 //
somena saha yotsyanta? dasasyam aham abravam /
mantra? dasye nivartasva somayuddhad dasanana // BrP_143.3 //
ity uktva??ottara? mantra? satanamabhir anvitam /
sivasya rak?asendraya prada? narada santaye // BrP_143.4 //
ni?srika?a? vipannana? nanaklesaju?a? n??am /
sara?a? siva evatra sa?sare 'nyo na kascana // BrP_143.5 //
tato niv?tta? sa ha mantriyuktas BrP_143.6a
tat somalokaj jayam apya rak?a? BrP_143.6b
sa pu?pakaru?hagati? sagarvo BrP_143.6c
lokan puna? prapa javad dasasya? BrP_143.6d
sa prek?ama?o devam antarik?a? BrP_143.7a
bhuva? ca naga?s ca gaja?s ca vipran BrP_143.7b
alokayam asa naga? mahanta? BrP_143.7c
kailasam avasa umapater ya? BrP_143.7d
d???va smayotphullad?g adriraja? BrP_143.8a
sa mantri?au rava?a ity uvaca BrP_143.8b
{rava?a uvaca: }
ko va girav atra vasen mahatma BrP_143.9a

giri? nayamy enam athadhi bhume? BrP_143.9b


la?kagato 'ya? girir asu sobha? BrP_143.9c
la?kapi satya? sriyam atanoti BrP_143.9d
{brahmovaca: }
ittha? vaco rak?asamantri?au tau BrP_143.10a
nisamya rak?odhipates ca bhavam BrP_143.10b
na yuktam ity ucatur i??abuddhya BrP_143.10c
nisacaras tadvacana? na mene BrP_143.10d
sa?sthapya tat pu?pakam asu rak?a? BrP_143.11a
puplava kailasagires ca mule BrP_143.11b
hindolayam asa giri? dasasyo BrP_143.11c
jatva bhava? k?tyam ida? cakara BrP_143.11d
jitva digisa?s ca sagarvitasya BrP_143.12a
kailasam andolayata? surare? BrP_143.12b
a?gu??hak?tyaiva rasataladi BrP_143.12c
loka?s ca yatasya dasananasya BrP_143.12d
alunakayasya gira? nisamya BrP_143.13a
vihasya devya saha dattam i??am BrP_143.13b
tasmai prasanna? kupito 'pi sa?bhur BrP_143.13c
ayuktadateti na sa?sayo 'tra BrP_143.13d
tato 'yam avapya varan suviro BrP_143.14a
bhavaprasadat kusuma? jagama BrP_143.14b
gacchan sa la?ka? bhavapujanaya BrP_143.14c
ga?gam agac cha?bhuja?aprasutam BrP_143.14d
sa?pujayitva vividhais ca mantrair BrP_143.15a
ga?gajalai? sa?bhum adinasattva? BrP_143.15b
asi? sa lebhe sasikha??abhu?at BrP_143.15c
siddhi? ca sarvarddhim abhipsita? ca BrP_143.15d
maddattamantra? sasirak?a?aya BrP_143.16a
sa sadhayam asa bhava? prapujya BrP_143.16b
siddhe tu mantre punar eva la?kam BrP_143.16c
ayat sa rak?odhipati? sa tu??a? BrP_143.16d
tata? prabh?ty etad atiprabhava? BrP_143.17a
tirtha? mahasiddhidam i??ada? ca BrP_143.17b
samastapapaughavinasana? ca BrP_143.17c
siddhair ase?ai? parisevita? ca BrP_143.17d
{brahmovaca: }
paru??isa?gama? ceti tirtha? trailokyavisrutam /
tasya svarupa? vak?yami s??u papavinasanam // BrP_144.1 //
atrir aradhayam asa brahmavi??umahesvaran /
te?u tu??e?u sa praha putra yuya? bhavi?yatha // BrP_144.2 //
tatha caika rupavati kanya mama bhavet sura? /
tatha putratvam apus te brahmavi??umahesvara? // BrP_144.3 //
kanya? ca janayam asa subhatreyiti namata? /
datta? somo 'tha durvasa? putras tasya mahatmana? // BrP_144.4 //
agner a?giraso jato hy a?garair a?gira yata? /
tasmad a?girase pradad atreyim atiroci?am // BrP_144.5 //
agne? prabhavat paru?am atreyi? sarvadavadat /
atreyy api ca susru?a? kurvati sarvadabhavat // BrP_144.6 //
tasyam a?girasa jata mahabalaparakrama? /
a?gira? paru?a? vadid atreyi? nityam eva ca // BrP_144.7 //
putras tv a?girasa nitya? pitara? samayanti te /
sa kadacid bhart?vakyad udvigna paru?ak?arat /
k?tajalipu?a dina prabravic chvasura? gurum // BrP_144.8 //
{atreyy uvaca: }
atrijaha? havyavaha bharya tava sutasya vai /
susru?a?apara nitya? putra?a? bhartur eva ca // BrP_144.9 //
patir ma? paru?a? vakti v?thaivodvik?ate ru?a /
prasadhi ma? surajye??ha bhartara? mama daivatam // BrP_144.10 //
{jvalana uvaca: }

a?garebhya? samudbhuto bharta te hy a?gira ??i? /


yatha santo bhaved bhadre tatha nitir vidhiyatam // BrP_144.11 //
agneyo 'gni? samayato tava bharta varanane /
tada tva? jalarupe?a plavayetha madajaya // BrP_144.12 //
{atreyy uvaca: }
saheya? paru?a? vakya? ma bhartagni? samaviset /
bhartari pratikulana? yo?ita? jivanena kim // BrP_144.13 //
iccheya? santivakyani bhartara? labhate tatha //* BrP_144.14 //
{jvalana uvaca: }
agnis tv apsu sarire?u sthavare ja?game tatha /
tava bhartur aha? dhama nitya? ca janako mata? // BrP_144.15 //
yo 'ha? so 'ham iti jatva na cinta? kartum arhasi /
ki? capo mataro devyo hy agni? svasura ity api /
iti buddhya viniscitya ma vi?a??a bhava snu?e // BrP_144.16 //
{snu?ovaca: }
apo jananya iti yad babha?e BrP_144.17a
agner aha? tava putrasya bharya BrP_144.17b
katha? bhutva janani capi bharya BrP_144.17c
viruddham etaj jalarupe?a natha BrP_144.17d
{jvalana uvaca: }
adau tu patni bhara?at tu bharya BrP_144.18a
janes tu jaya svagu?ai? kalatram BrP_144.18b
ityadirupa?i bibhar?i bhadre BrP_144.18c
kuru?va vakya? madudirita? yat BrP_144.18d
yo 'sya? prajata? sa tu putra eva BrP_144.19a
sa tasya mataiva na sa?sayo 'tra BrP_144.19b
tasmad vadanti srutitattvavija? BrP_144.19c
sa naiva yo?it tanaye 'bhijate BrP_144.19d
{brahmovaca: }
svasurasya tu tad vakya? srutvatreyi tadaiva tat /
agneya? rupam apannam ambhasaplavayat patim // BrP_144.20 //
ubhau tau da?pati brahman sa?gatau ga?gavari?a /
santarupadharau cobhau da?pati sa?babhuvatu? // BrP_144.21 //
lak?mya yukto yatha vi??ur umaya sa?karo yatha /
rohi?ya ca yatha candras tathabhun mithuna? tada // BrP_144.22 //
bhartara? plavayanti sa dadharambumaya? vapu? /
paru??i ceti vikhyata ga?gaya sa?gata nadi // BrP_144.23 //
gosatarpa?aja? pu?ya? paru??isnanato bhavet /
tatra ca?girasas cakrur yaja?s ca bahudak?i?an // BrP_144.24 //
tatra tri?i sahasra?i tirthany ahu? pura?aga? /
ubhayos tirayos tata p?thag yagaphala? vidu? // BrP_144.25 //
te?u snana? ca dana? ca vajapeyadhika? matam /
vise?atas tu ga?gaya? paru??ya saha sa?game // BrP_144.26 //
snanadanadibhi? pu?ya? yat tad vaktu? na sakyate //* BrP_144.27 //
{brahmovaca: }
marka??eya? nama tirtha? sarvapapavimocanam /
sarvakratuphala? pu?yam aghaughavinivara?am // BrP_145.1 //
tasya prabhava? vak?yami s??u narada yatnata? /
marka??eyo bharadvajo vasi??ho 'tris ca gautama? // BrP_145.2 //
yajavalkyas ca jabalir munayo 'nye 'pi narada /
ete sastrapra?etaro vedaveda?gaparaga? // BrP_145.3 //
pura?anyayamima?sa- kathasu parini??hita? /
mitha? samucur vidva?so mukti? prati yathamati // BrP_145.4 //
kecij jana? prasa?santi kecit karma tathobhayam /
eva? vivadamanas te mam ucur ubhaya? matam // BrP_145.5 //
madiya? tu mata? jatva yayus cakragadadharam /
tasya capi mata? jatva ??ayas te mahaujasa? // BrP_145.6 //
punar vivadamanas te sa?kara? pra??um udyata? /
ga?gaya? ca bhava? pujya tam evartha? sasa?sire // BrP_145.7 //
karma?as tu pradhanatvam uvaca tripurantaka? /

kriyarupa? ca taj jana? kriya saiva tad ucyate // BrP_145.8 //


tasmat sarva?i bhutani karma?a siddhim apnuyu? /
karmaiva visvatovyapi tad?te nasti ki?cana // BrP_145.9 //
vidyabhyaso yajak?tir yogabhyasa? sivarcanam /
sarva? karmaiva nakarmi pra?i kvapy atra vidyate // BrP_145.10 //
karmaiva kara?a? tasmad anyad unmattace??itam /
??i?a? yatra sa?vado yatra devo mahesvara? // BrP_145.11 //
cakara nir?aya? sarva? karma?avapyate n?bhi? /
marka??a? mukhyata? k?tva tato marka??am ucyate // BrP_145.12 //
tirtham ??iga?akir?a? ga?gaya uttare ta?e /
pit??a? pavana? pu?ya? smara?ad api sarvada // BrP_145.13 //
tatra??au navatis tata tirthany aha jaganmaya? /
vedena capi tat proktam ??ayo menire ca tat // BrP_145.14 //
{brahmovaca: }
yayatam apara? tirtha? yatra kalajara? siva? /
sarvapapaprasamana? tadv?ttam ucyate maya // BrP_146.1 //
yayatir nahu?o raja sak?ad indra ivapara? /
tasya bharyadvaya? casit kulalak?a?abhu?itam // BrP_146.2 //
jye??ha tu devayaniti namna sukrasuta subha /
sarmi??heti dvitiya sa suta syad v??aparva?a? // BrP_146.3 //
brahma?y api mahapraja devayani sumadhyama /
yayater abhavad bharya sa tu sukraprasadata? // BrP_146.4 //
sarmi??ha capi tasyaiva bharya ya v??aparvaja /
devayani sukrasuta dvau putrau samajijanat // BrP_146.5 //
yadu? ca turvasu? caiva devaputrasamav ubhau /
sarmi??ha ca n?pal lebhe trin putran devasa?nibhan // BrP_146.6 //
druhyu? canu? ca puru? ca yayater n?pasattamat /
devayanya? sutau brahman sad?sau sukrarupata? // BrP_146.7 //
sarmi??hayas tu tanaya? sakragnivaru?aprabha? /
devayani kadacit tu pitara? praha du?khita // BrP_146.8 //
{devayany uvaca: }
mama tv apatyadvitayam abhagyaya bh?gudvaha /
mama dasya? sabhagyaya apatyatritaya? pita? // BrP_146.9 //
tad etad anum?syaya? du?kham atyantam agata /
mari?ye danavaguro yayatik?tavipriyat /
manabha?gad vara? tata mara?a? hi manasvinam // BrP_146.10 //
{brahmovaca: }
tad etat putrikavakya? srutva sukra? pratapavan /
kupito 'bhyayayau sighra? yayatim idam abravit // BrP_146.11 //
{sukra uvaca: }
yad ida? vipriya? me tva? sutaya? k?tavan asi /
ruponmattena rajendra tasmad v?ddho bhavi?yasi // BrP_146.12 //
na ca bhoktu? na ca tyaktu? saknoti vi?ayatura? /
sp?hayan manasaivaste ni?svasocchvasana??adhi? // BrP_146.13 //
v?ddhatvam eva mara?a? jivatam api dehinam /
tasmac chighra? prayahi tva? jara? bhupatidurdharam // BrP_146.14 //
{brahmovaca: }
etac chrutva yayatis tu sapa? sukrasya dhimata? /
k?tajalipu?o raja yayati? sukram abravit // BrP_146.15 //
{yayatir uvaca: }
naparadhye na sa?kupye naivadharma? pravartaye /
adharmakari?a? papa? sasya eva mahatmanam // BrP_146.16 //
dharmam eva caranta? vai katha? ma? saptavan asi /
devayani dvijasre??ha v?tha ma? vakti ki?cana // BrP_146.17 //
tasman na mama viprendra sapa? datu? tvam arhasi /
vidva?so 'pi hi nirdo?e yadi kupyanti mohita? /
tada na do?o murkha?a? dve?agniplu??acetasam // BrP_146.18 //
{brahmovaca: }
yayativakyac chukro 'pi sasmara sutaya k?tam /
asak?d vipriya? tasya diva ratrau praca??aya // BrP_146.19 //

gatakopo 'ham ity uktva kavyo rajanam abravit //* BrP_146.20 //


{sukra uvaca: }
jata? mayanayakari vipriya? na vade 'n?tam /
sapasyema? kari?yami s??u?vanugraha? n?pa // BrP_146.21 //
yasmai putraya sa?datu? jaram icchasi manada /
tasya sa yatv iya? raja jara putraya madvarat // BrP_146.22 //
{brahmovaca: }
punar yayati? svasura? sukra? praha vinitavat //* BrP_146.23 //
{yayatir uvaca: }
yo g?h?ati maya datta? jara? bhaktisamanvita? /
sa raja syad daityaguro tad etad anumanyatam // BrP_146.24 //
yo madvakya? nabhinandet suto daityaguro d??ham /
ta? sapeyam anujatra datavyaiva tvaya guro // BrP_146.25 //
{brahmovaca: }
evam astv iti rajanam uvaca bh?gunandana? /
tato yayati? sva? putram ahuyeda? vaco 'bravit // BrP_146.26 //
{yayatir uvaca: }
yado g?ha?a me sapaj jara? jata? suto bhavan /
jye??ha? sarvarthavit prau?ha? putra?a? dhuri sa?sthita? /
putri tenaiva janako yas tadajavase sthita? // BrP_146.27 //
{brahmovaca: }
nety uvaca yadus tata? yayati? bhuridak?i?am /
yayatis ca yadu? saptva turvasu? kamam abravit // BrP_146.28 //
nag?h?at turvasus capi pitra datta? jara? tada /
ta? saptva cabravid druhyu? g?ha?ema? jara? mama // BrP_146.29 //
druhyus ca naicchat ta? datta? jara? rupavinasinim /
anum apy abravid raja g?ha?ema? jara? mama // BrP_146.30 //
anur neti tadovaca saptva ta? purum abravit /
abhinandya tada purur jara? ta? jag?he pitu? // BrP_146.31 //
sahasram eka? var?a?a? yavat prito 'bhavat pita /
yauvane yani bhogyani vastuni vividhani ca // BrP_146.32 //
putrayauvanasa?tu??o yayatir bubhuje sukham /
tatas t?pto 'bhavad raja sarvabhoge?u nahu?a? /
tato har?at samahuya puru? putram athabravit // BrP_146.33 //
{yayatir uvaca: }
t?pto 'smi sarvabhoge?u yauvanena tavanagha /
g?ha?a yauvana? putra jara? me dehi kasmalam // BrP_146.34 //
{brahmovaca: }
nety uvaca tada purur jaraya k?iyate maya /
vikaras tata bhavana? durnivara? sariri?am // BrP_146.35 //
balat kalagata sahya jarapy akhiladehibhi? /
sa ced gurupakaraya g?hita tyajyate katham // BrP_146.36 //
svik?tatyagapapad dhi dehina? mara?a? varam /
athava tu jara? raja?s tapasa nasayamy aham // BrP_146.37 //
{brahmovaca: }
evam uktva tu pitara? yayau ga?gam anuttamam /
gautamya dak?i?e pare tatas tepe tapo mahat // BrP_146.38 //
tata? prito 'bhavad deva? kalena mahata siva? /
lokatitamahodara- gu?asanma?ibhu?itam /
ki? dadamiti ta? praha puru? sa surasattama? // BrP_146.39 //
{purur uvaca: }
sapaprapta? jara? natha pitur mama suradhipa /
ta? nasayasva devesa pit?sapta?s ca kopata? /
madbhrat? sapato muktan kuru?va surapujita // BrP_146.40 //
{brahmovaca: }
tathety uktva jagannatha? sapaj jata? jara? tatha /
anasayaj jagannatho bhrat??s cakre visapina? // BrP_146.41 //
tata? prabh?ti tat tirtha? jararogavinasanam /
akalajajaradina? smara?ad api nasanam // BrP_146.42 //
tannamna capi vikhyata? kalajaram udah?tam /

yayata? nahu?a? paura? saukra? sarmi??ham eva ca // BrP_146.43 //


evamadini tirthani tatra??ottaram eva ca /
sata? vidyan mahabuddhe sarvasiddhikara? tatha // BrP_146.44 //
te?u snana? ca dana? ca srava?a? pa?hana? tatha /
sarvapapaprasamana? bhuktimuktiprada? bhavet // BrP_146.45 //
{brahmovaca: }
apsaroyugam akhyatam apsarasa?gama? tata? /
tire ca dak?i?e pu?ya? smara?at subhago bhavet // BrP_147.1 //
mukto bhavaty asa?deha? tatra snanadina nara? /
stri sati sa?game tasminn ?tusnata ca narada // BrP_147.2 //
vandhyapi janayet putra? trimasat patina saha /
snanadanena vartanti nanyatha madvaco bhavet // BrP_147.3 //
apsaroyugam akhyata? tirtha? yena ca hetuna /
tatreda? kara?a? vak?ye s??u narada yatnata? // BrP_147.4 //
spardhasin mahati brahman visvamitravasi??hayo? /
tapasyanta? gadhisuta? brahma?yarthe yatavratam // BrP_147.5 //
ga?gadvare samasina? preritendre?a menaka /
ta? gatva tapaso bhra??a? kuru bhadre mamajaya // BrP_147.6 //
tadoktendre?a sa mena visvamitra? tapascyutam /
k?tva kanya? tatha dattva jagamendrapura? puna? // BrP_147.7 //
tasya? gataya? sasmara gadhiputro 'khila? k?tam /
ta? tu desa? parityajya tirtha? tu suravallabham // BrP_147.8 //
jagama dak?i?a? ga?ga? yatra kalajaro hara? /
tapasyanta? tadovaca punar indra? sahasrad?k // BrP_147.9 //
urvasi? ca tato mena? rambha? capi tilottamam /
naivety ucur bhayatrasta? punar aha sacipati? // BrP_147.10 //
gambhira? catigambhiram ubhe ye garvite tada /
te ucatur ubhe deva? sahasrak?a? pura?daram // BrP_147.11 //
{gambhiratigambhire ucatu?: }
ava? gatva tapasyanta? gadhiputra? mahadyutim /
cyavayavo n?tyagitai rupayauvanasa?pada // BrP_147.12 //
yasam apa?ge hasite vaci vibhramasa?padi /
nitya? vasati pace?us tabhi? ko 'tra na jiyate // BrP_147.13 //
{brahmovaca: }
tathety ukte sahasrak?e te agatya mahanadim /
dad?sate tapasyanta? visvamitra? mahamunim // BrP_147.14 //
m?tyor api duradhar?a? bhumistham iva dhurja?im /
sahasram eka? var?a?am ik?itu? na ca saknuta? // BrP_147.15 //
dure sthite n?tyagita- ca?ukararate tada /
vilokya munisardulas tata? kopakulo 'bhavat // BrP_147.16 //
pratipacara?a? d???va krodha? kasya na jayate /
nisp?ho 'pi mahabahus tam indra? prahasann iva // BrP_147.17 //
abhya? mukta? sahasrak?o hy apsarobhya? bruvann iva /
sasapa te sa gadheyo dravarupe bhavi?yatha? // BrP_147.18 //
dravitu? ma? samayate yatas tv iha tato laghu /
tata? prasaditas tabhya? sapamok?a? cakara sa? // BrP_147.19 //
bhaveta? divyarupe va? ga?gaya sa?gate yada /
tacchapat te nadirupe tatk?a?at sa?babhuvatu? // BrP_147.20 //
apsaroyugam akhyata? nadidvayam ato 'bhavat /
tabhya? paraspara? capi tabhya? ga?gasusa?gama? // BrP_147.21 //
sarvaloke?u vikhyato bhuktimuktiprada? siva? /
tatraste d???a evasau sarvasiddhipradayaka? // BrP_147.22 //
tatra snatva tu ta? d???va mucyate sarvabandhanat //* BrP_147.23 //
{brahmovaca: }
ko?itirtham iti khyata? ga?gaya dak?i?e ta?e /
yasyanusmara?ad eva sarvapapai? pramucyate // BrP_148.1 //
yatra ko?isvaro deva? sarva? ko?igu?a? bhavet /
ko?idvaya? tatra pur?a? tirthana? subhadayinam // BrP_148.2 //
tatra vyu??i? pravak?yami s??u narada tanmana? /
ka?vasya tu suto jye??ho bahlika iti visruta? // BrP_148.3 //

ka?vas ceti janai? khyato vedaveda?gaparaga? /


i??i? parvaya?anir ya? sabharyo vedaparaga? // BrP_148.4 //
kurvann aste sa gautamyas tirastho lokapujita? /
prata?kale sabharyo 'sau juhvad agnau samahita? // BrP_148.5 //
sarvadaste kadacit tu havanaya samudyata? /
ekahuti? sa hutva tu samiddhe havyavahane // BrP_148.6 //
ahutyantaradanaya havir dravya? kare 'grahit /
etasminn antare vahnir upasanto 'bhavat tada // BrP_148.7 //
tatas cintapara? ka?va? kartavya? ki? bhaved iti /
antar vicarayam asa vi?ada? parama? gata? // BrP_148.8 //
ahutyos ca dvayor madhya upasanto hutasana? /
agnyantaram upadeya? vaidika? laukika? tatha // BrP_148.9 //
kva ho?ya? syad dvitiya? tu ahutyantaram eva ca /
eva? mima?samane tu daivi vag abravit tada // BrP_148.10 //
agnyantara? naiva te 'tra upadeya? bhavi?yati /
yani tatra bhavi?yanti sakalani samipata? // BrP_148.11 //
ardhadagdhe?u ka??he?u vipraraja prahuyatam /
nety uvaca tada ka?va? saiva vag abravit puna? // BrP_148.12 //
agne? putro hira?yas tu pita putra? sa eva tu /
putre datta? priyayaiva pitu? prityai bhavi?yati // BrP_148.13 //
pitre deya? sute dadyat ko?ipritigu?a? bhavet /
daivi vag abravid eva? tata? sarve mahar?aya? // BrP_148.14 //
niscitya dharmasarvasva? tatha cakrur yathoditam /
etaj jatva jagaty atra putre datta? pitur bhavet // BrP_148.15 //
apatyadyupakare?a pitro? pritir yatha bhavet /
tatha nanyena kenapi jagaty etad dhi visrutam // BrP_148.16 //
suprasiddha? jagaty etat sarvaloke?u pujitam /
tasmin datte bhavet pu?ya? sarva? ko?igu?a? suta // BrP_148.17 //
manoglaniniv?ttis ca jayate ca mahat sukham /
punar apy aha sa va?i ka?ve 'smi?s tirtha uttame // BrP_148.18 //
abhavat tan mahat tirtha? ka?va pu?yaprabhavata? /
lokatrayasrayase?a- tirthebhyo 'pi mahaphalam // BrP_148.19 //
snanadanadika? ki?cid bhaktya kurvan samahita? /
phala? prapsyasy ase?e?a sarva? ko?igu?a? mune // BrP_148.20 //
yat ki?cit kriyate catra snanadanadika? narai? /
sarva? ko?igu?a? vidyat ko?itirtha? tato vidu? // BrP_148.21 //
yatraitad v?ttam agneya? ka?va? pautra? hira?yakam /
va?isa?ja? ko?itirtha? ko?itirthaphala? yata? // BrP_148.22 //
ko?itirthasya mahatmyam atra vaktu? na sakyate /
vacaspatiprabh?tibhir athavanyai? surair api // BrP_148.23 //
yatranu??hiyamana? hi sarva? karma yatha tatha /
godavarya? prasadena sarva? ko?igu?a? bhavet // BrP_148.24 //
ko?itirthe dvijagryaya gam eka? ya? prayacchati /
tasya tirthasya mahatmyad goko?iphalam asnute // BrP_148.25 //
tasmi?s tirthe sucir bhutva bhumidana? karoti ya? /
sraddhayuktena manasa syat tatko?igu?ottaram // BrP_148.26 //
sarvatra gautamitire pit??a? danam uttamam /
vise?ata? ko?itirthe tad anantaphalapradam /
atraikanyunapacasat tirthani munayo vidu? // BrP_148.27 //
{brahmovaca: }
narasi?ham iti khyata? ga?gaya uttare ta?e /
tasyanubhava? vak?yami sarvarak?avidhayakam // BrP_149.1 //
hira?yakasipu? purvam abhavad balina? vara? /
tapasa vikrame?api devanam aparajita? // BrP_149.2 //
haribhaktatmajadve?a- kalu?ik?tamanasa? /
avirbhuya sabhastambhad visvatmatva? pradarsayan // BrP_149.3 //
ta? hatva narasi?has tat- sainyam adravayat tada /
sarvan hatva mahadaityan krame?ajau maham?ga? // BrP_149.4 //
rasatalastha satru?s ca jitva svarlokam iyivan /
tatra jitva bhuva? gatva daityan hatva nagasthitan // BrP_149.5 //

samudrasthan nadisa?sthan gramasthan vanavasina? /


nanarupadharan daityan nijaghana m?gak?ti? // BrP_149.6 //
akasagan vayusa?stha jyotirlokam upagatan /
vajrapatadhikanakha? samuddhutamahasa?a? // BrP_149.7 //
daityagarbhasravigarji nirjitase?arak?asa? /
mahanadair vik?itais ca pralayanalasa?nibhai? // BrP_149.8 //
cape?air a?gavik?epair asuran paryacur?ayat /
eva? hatva bahuvidhan gautamim agamad dhari? // BrP_149.9 //
svapadambujasa?bhuta? manonayananandinim /
tatrambarya iti khyato da??akadhipate ripu? // BrP_149.10 //
devana? durjayo yoddha balena mahatav?ta? /
tenabhavan maharaudra? bhi?a?a? lomahar?a?am // BrP_149.11 //
sastrastravar?a?a? yuddha? hari?a daityasununa /
nijaghana hari? srima?s ta? ripu? hy uttare ta?e // BrP_149.12 //
ga?gaya? narasi?ha? tu tirtha? trailokyavisrutam /
snanadanadika? tatra sarvapapagrahardanam // BrP_149.13 //
sarvarak?akara? nitya? jaramara?avara?am /
yatha sura?a? sarve?a? na kopi hari?a sama? // BrP_149.14 //
tirthanam apy ase?a?a? tatha tat tirtham uttamam /
tatra tirthe nara? snatva kuryan n?haripujanam // BrP_149.15 //
svarge martye tale vapi tasya ki?cin na durlabham /
ityady a??au mune tatra mahatirthani narada // BrP_149.16 //
p?thak p?thak tirthako?i- phalam ahur mani?i?a? /
asraddhayapi yannamni sm?te sarvaghasa?k?aya? // BrP_149.17 //
bhavet sak?an n?si?ho 'sau sarvada yatra sa?sthita? /
tat tirthasevasa?jata? phala? kair iha var?yate // BrP_149.18 //
yatha na devo n?harer adhika? kvapi vartate /
tatha n?si?hatirthena sama? tirtha? na kutracit // BrP_149.19 //
{brahmovaca: }
paisaca? tirtham akhyata? ga?gaya uttare ta?e /
pisacatvat pura vipro muktim apa mahamate // BrP_150.1 //
suyavasyatmajo loke jigartir iti visruta? /
ku?umbabharadu?kharto durbhik?e?a tu pi?ita? // BrP_150.2 //
madhyama? tu suna?sepa? putra? brahmavida? varam /
vikritavan k?atriyaya vadhaya bahulair dhanai? // BrP_150.3 //
ki? namapadgata? papa? nacaraty api pa??ita? /
samit?tve dhana? capi jag?he bahula? muni? // BrP_150.4 //
vidara?artha? ca dhana? jag?he brahma?adhama? /
tato 'pratisamadheya- maharoganipi?ita? // BrP_150.5 //
sa m?ta? kalaparyaye narake?v atha patita? /
bhogad ?te na k?ayo 'sti praktananam iha?hasam // BrP_150.6 //
ki?karair yamavakyena bahuyonyantara? gata? /
tata? pisaco hy abhavad daru?o daru?ak?ti? // BrP_150.7 //
su?kaka??he?v athara?ye nirjale nirjane tatha /
gri?me gri?madavavyapte k?ipyate yamaki?karai? // BrP_150.8 //
kanyaputramahivaji- gava? vikrayakari?a? /
narakan na nivartante yavad abhutasa?plavam // BrP_150.9 //
svak?taghavipakena daru?air yamaki?karai? /
sa?ghate pacyamano 'sau rurodoccai? k?ta? smaran // BrP_150.10 //
pathi gacchan kadacit sa jigarter madhyama? suta? /
susrava rudato va?i? pisacasya muhur muhu? // BrP_150.11 //
putrakretur brahmahantur jigartes tu pitus tada /
papina? putravikretur brahmahantu? pitus ca tam // BrP_150.12 //
suna?sepas tadovaca ko bhavan atidu?khita? /
jigartir abravid du?khac chuna?sepapita hy aham // BrP_150.13 //
papiyasi? kriya? k?tva yoni? prapto 'smi daru?am /
narake?v atha pakvas ca puna? prapto 'ntaralakam /
ye ye du?k?takarma?as te?a? te?am iya? gati? // BrP_150.14 //
jigartiputras tam uvaca du?khat BrP_150.15a
so 'ha? sutas te mama do?e?a tata BrP_150.15b

vikritva ma? narakan evam aptas BrP_150.15c


tata? kari?ye svargata? tvam idanim BrP_150.15d
eva? pratijaya sa gadhiputra BrP_150.16a
putratvam apto 'tha munipravira? BrP_150.16b
ga?gam abhidhyaya pitus ca lokan BrP_150.16c
anuttaman ihamano jagama BrP_150.16d
ase?adu?khanaladhupitana? BrP_150.17a
nimajjata? mohamahasamudre BrP_150.17b
sariri?a? nanyad aho trilokyam BrP_150.17c
alambana? vi??upadi? vihaya BrP_150.17d
eva? viniscitya munir mahatma BrP_150.18a
samuddidhir?u? pitara? sa durgate? BrP_150.18b
sucis tato gautamim asu gatva BrP_150.18c
tatra snatva sa?smara cha?bhuvi??u BrP_150.18d
dadau jala? pretarupaya pitre BrP_150.19a
pisacarupaya sudu?khitaya BrP_150.19b
taddanamatre?a tadaiva puto BrP_150.19c
jigartir avapa vapu? supu?yam BrP_150.19d
vimanayukta? surasa?ghaju??a? BrP_150.20a
vi??o? pada? prapa sutaprabhavat BrP_150.20b
ga?gaprabhavac ca hares ca sa?bhor BrP_150.20c
vidhatur arkayutatulyateja? BrP_150.20d
tata? prabh?ty etad atiprasiddha? BrP_150.21a
paisacanasa? ca mahagada? ca BrP_150.21b
mahanti papani ca nasam asu BrP_150.21c
prayanti yasya smara?ena pu?sam BrP_150.21d
tirthasya ceda? gadita? tavadya BrP_150.22a
mahatmyam etat trisatani yatra BrP_150.22b
tirthany athanyani bhavanti bhukti BrP_150.22c
muktipradayini kim anyad atra BrP_150.22d
sarvasiddhidam akhyatam ityady atra satatrayam /
tirthana? muniju??ana? smara?ad apy abhi??adam // BrP_150.23 //
{brahmovaca: }
nimnabhedam iti khyata? sarvapapapra?asanam /
ga?gaya uttare pare tirtha? trailokyavisrutam // BrP_151.1 //
yasya sa?smara?enapi sarvapapak?ayo bhavet /
vedadvipas ca tatraiva darsanad vedavid bhavet // BrP_151.2 //
urvasi? cakame raja aila? paramadharmika? /
ko na moham upayati vilokya madirek?a?am // BrP_151.3 //
sa prayad yatra rajasau gh?ta? stoka? samasnute /
anagnadarsanat k?tva tasya? kalavadhi? n?pa? // BrP_151.4 //
ta? svicakara lalana? yuna? ramya? nava? navam /
suptaya? sayane tasya? samuttasthau pururava? // BrP_151.5 //
vilokya ta? vivasana? tadaivasau vinirgata /
vidyuccacalacittana? kva sthairya? nanu yo?itam // BrP_151.6 //
ik?a? cakre sa sarvarya? vivastro vismito mahan /
etasminn antare raja yuddhayagad ripun prati // BrP_151.7 //
ta jitva punar apy agad devaloka? supujitam /
sa cagatya maharajo vasi??hac ca purodhasa? // BrP_151.8 //
urvasya gamana? srutva tato du?khasamanvita? /
na juhoti na casnati na s??oti na pasyati // BrP_151.9 //
etasminn antare tatra m?tavastha? n?pottamam /
bodhayam asa vakyais ca hetubhutai? purohita? // BrP_151.10 //
{vasi??ha uvaca: }
sa m?tadya maharaja ma vyathasva mahamate /
eva? sthita? tu ma tva? vai asiva? sp?syur asuga? // BrP_151.11 //
na vai strai?ani jani?e h?dayani mahamate /
salav?ka?a? yad??si tasmat tva? bhupa ma suca? // BrP_151.12 //
ko nama loke rajendra kaminibhir na vacita? /
vacakatva? n?sa?satva? cacalatva? kusilata // BrP_151.13 //

iti svabhavika? yasa? ta? katha? sukhahetava? /


kalena ko na nihata? ko 'rthi gauravam agata? // BrP_151.14 //
sriya na bhramita? ko va yo?idbhi? ko na kha??ita? /
svapnamayopama rajan madaviplutacetasa? // BrP_151.15 //
sukhaya yo?ita? kasya jatvaitad vijvaro bhava /
vihaya sa?kara? vi??u? gautami? va mahamate /
du?khina? sara?a? nanyad vidyate bhuvanatraye // BrP_151.16 //
{brahmovaca: }
etac chrutva tato raja du?kha? sa?h?tya yatnata? /
gautamya madhyasa?stho 'sav aila? paramadharmika? // BrP_151.17 //
tatra caradhayam asa siva? deva? janardanam /
brahma?a? bhaskara? ga?ga? devan anya?s ca yatnata? // BrP_151.18 //
yo vipanno na tirthani devatas ca na sevate /
sa kalavasago jantu? ka? dasam anuyasyati // BrP_151.19 //
tadisvaraikasara?o gautamisevanotsuka? /
para? sraddham upagata? sa?sarasthapara?mukha? // BrP_151.20 //
ije yaja?s ca bahulan ?tvigbhir bahudak?i?an /
vedadvipo 'bhavat tena yajadvipa? sa ucyate // BrP_151.21 //
paur?amasya? tu sarvarya? tatrayati sadorvasi /
tasya dipasya ya? kuryat pradak?i?am atho nara? // BrP_151.22 //
pradak?i?ik?ta tena p?thivi sagarambara /
vedana? smara?a? tatra yajana? smara?a? tatha // BrP_151.23 //
suk?ti tatra ya? kuryad vedayajaphala? labhet /
ailatirtha? tu taj jeya? tad eva ca pururavam // BrP_151.24 //
vasi??ha? capi tat tu syan nimnabheda? tad ucyate /
aile raji na ki?cit syan nimna? sarve?u karmasu // BrP_151.25 //
yad etan nimnam urvasya? sarvabhavena vartanam /
tac capi bhedita? nimna? vasi??hena ca ga?gaya // BrP_151.26 //
nimnabhedam abhut tena d???ad???e??asiddhidam /
tatra sapta satany ahus tirthani gu?avanti ca // BrP_151.27 //
te?u snana? ca dana? ca sarvakratuphalapradam /
snana? k?tva nimnabhede ya? pasyati suran iman // BrP_151.28 //
iha camutra va nimna? na ki?cit tasya vidyate /
sarvonnatim avapyasau modate divi sakravat // BrP_151.29 //
{brahmovaca: }
nandita?am iti khyata? tirtha? vedavido vidu? /
tasya prabhava? vak?yami s??u yatnena narada // BrP_152.1 //
atriputro mahatejas candrama iti visruta? /
sarvan veda?s ca vidhivad dhanurveda? yathavidhi // BrP_152.2 //
adhitya jivat sarvas ca vidyas canya mahamate /
gurupuja? karomiti jivam aha sa candrama? /
b?haspatis tada praha candra? si?ya? mudanvita? // BrP_152.3 //
{b?haspatir uvaca: }
mama priya tu janite tara ratisamaprabha //* BrP_152.4 //
{brahmovaca: }
pra??u? ta? ca tada prayad antar vesma sa candrama? /
tara? taramukhi? d???va jag?he ta? kare?a sa? // BrP_152.5 //
svavesma prati ta? lobhad balad akar?ayat tada /
tavad dhairyanidhir jani matiman vijitendriya? // BrP_152.6 //
yavan na kamininetra- vagurabhir nibadhyate /
vise?ato raha?sa?stha? kaminim ayatek?a?am // BrP_152.7 //
vilokya na mano yati kasya kame?u vasyatam /
ata evanyapuru?a- darsana? na kadacana // BrP_152.8 //
kulavadhva raha? karya? bhitaya silaviplute? /
vijaya tat parijanat sahasotthaya nirgata? // BrP_152.9 //
d???va tad du?k?ta? karma b?haspatir udaradhi? /
sasapa kopac cak?ipya vagbhir vipriyakaribhi? // BrP_152.10 //
parabhibhutam alokya kanta? ka? so?hum isvara? /
yuyudhe tena jivo 'pi devas candramasa ru?a // BrP_152.11 //
na sapair hanyate candro nayudhai? suramantritai? /

b?haspatipra?itais ca na mantrair hanyate sasi // BrP_152.12 //


tada candras tu ta? tara? nitva sa?sthapya mandire /
bubhuje bahuvar?a?i rohi?i? cakutobhaya? // BrP_152.13 //
na jiyeta tada devair na kopai? sapamantrakai? /
na rajabhir na ??ibhir na samna bhedada??anai? // BrP_152.14 //
yada bharya? na lebhe 'sau guru? sarvaprayatnata? /
sarvopayak?aye jivas tada nitim athasmarat // BrP_152.15 //
apamana? purask?tya mana? k?tva tu p???hata? /
svartham uddharate praja? svarthabhra?so hi murkhata // BrP_152.16 //
sadhya? kenapy upayena janadbhi? puru?ai? phalam /
v?thabhimanina? sighra? vipadyante vimohita? // BrP_152.17 //
eva? niscitya medhavi sukra? gatva nyavedayat /
tam agata? kavir jatva sa?manenabhyanandayat // BrP_152.18 //
upavi??a? suvisranta? pujita? ca yathavidhi /
paryap?cchad daityagurus tadagamanakara?am // BrP_152.19 //
g?hagatasya vimukha? satravo 'py uttama nahi /
tasmai sa vistare?aha bharyahara?am adita? // BrP_152.20 //
b?haspates tada vakya? srutva kopanvita? kavi? /
aparadha? tu candrasya mene si?yasya narada /
atikramam ima? srutva kopat kavir athabravit // BrP_152.21 //
{sukra uvaca: }
tada bhok?ye tada pasye tada svapsye tada vade /
yadanaye priya? bhratas tava bharya? pararditam // BrP_152.22 //
tam aniya bhava? pujya candra? saptva gurudruham /
pascad bhok?ye mahabaho s??u vaca? grahesvara // BrP_152.23 //
{brahmovaca: }
evam uktva sa jivena daityacaryo jagama ha /
sivam aradhya yatnena para? samarthyam aptavan // BrP_152.24 //
varan avapya vividha sa?karad bhavapujitat /
sivaprasadat ki? nama dehinam iha durlabham // BrP_152.25 //
jagama sukro jivena taraya yatra candrama? /
vartate ta? sasapoccai? s??u tva? candra me vaca? // BrP_152.26 //
yasmat papatara? karma tvaya papa madat k?tam /
ku??hi bhuyas tatas candra? sasapaiva? ru?a kavi? // BrP_152.27 //
kavisapapradagdho 'bhut tadaiva m?galachana? /
prapu? k?aya? na ke nama gurusvamisakhidruha? // BrP_152.28 //
tatyaja ta? sa candro 'pi ta? tara? jag?he kavi? /
sukro 'pi devan ahuya ??in pit?ga?a?s tatha // BrP_152.29 //
nadir nada?s ca vividhan o?adhis ca pativrata? /
tata? sa?pra??um arebhe tarav?ttavini?krayam // BrP_152.30 //
tata? sruti? suran aha gautamya? bhaktitas tv iyam /
snana? karotu jivena tara puta bhavi?yati // BrP_152.31 //
rahasyam etat parama? na kathya? yasya kasyacit /
sarvasv api dasasv eha sara?a? gautami n??am // BrP_152.32 //
tathakaroc caiva tara bhartra snana? yathavidhi /
pu?pav???ir abhut tatra jayasabdo vyavartata // BrP_152.33 //
punar vai deva adadu? punar manu?ya uta /
rajana? satya? k??vana brahmajaya? punar dadu? // BrP_152.34 //
punar dattva brahmajaya? k?ta? devair akalma?am /
sarva? k?emam abhut tatra tasmat tirtha? mahamune // BrP_152.35 //
punar dattva brahmajaya? k?ta? devair akalma?am BrP_152.36a
sarva? k?emam abhut tatra tasmat tirtha? mahamune BrP_152.36b
tad abhut sakalaghaughadhva?sana? sarvakamadam BrP_152.36c
ananda? k?emam abhavat sura?am asurari?am BrP_152.36d
b?haspates ca sukrasya tarayas ca vise?ata? /
paramanandam apanno gurur ga?gam abha?ata // BrP_152.37 //
{gurur uvaca: }
tva? gautami sada pujya sarve?am api muktida /
vise?atas tu si?hasthe mayi trailokyapavani // BrP_152.38 //
bhavi?yasi saricchre??he sarvatirthai? samanvita /

yani kani ca tirthani svargam?tyurasatale /


tva? snatu? tani yasyanti mayi si?hasthite 'mbike // BrP_152.39 //
{brahmovaca: }
dhanya? yasasyam ayu?yam arogyasrivivardhanam /
saubhagyaisvaryajanana? tirtham anandanamakam // BrP_152.40 //
tatra paca sahasra?i tirthany aha sa gautama? /
smara?at pa?hanad vapi i??ai? sa?yujyate sada // BrP_152.41 //
sivasyatra nivi??asya nandi ga?gata?e 'nisam /
sak?ac caraty asau dharmas tasman nandita?a? sm?tam /
anandam api tat tirtha? sarvanandavivardhanat // BrP_152.42 //
{brahmovaca: }
bhavatirtham iti prokta? yatra sak?ad bhava? sthita? /
ase?ajagadantastho bhutatma saccidak?ti? // BrP_153.1 //
tatrema? s??u vak?yami katha? pu?yatama? subham /
suryava?sakara? sriman k?atriya?a? dhura?dhara? // BrP_153.2 //
pracinabarhir akhyata? sarvadharme?u paraga? /
tisra? ko?yo 'rdhako?is ca var?a?a? rajya asthita? // BrP_153.3 //
tasyed?sa? vrata? casid yad aha? yauvanacyuta? /
bhaveya? priyaya vapi putrair va priyavastubhi? // BrP_153.4 //
viyujyeya? tato rajya? tyak?ye 'ha? natra sa?saya? /
vivekina? kulinanam idam evocita? n??am // BrP_153.5 //
sthiyate vijane kvapi viraktair vibhavak?aye /
tasmin prasasati mahi? na viyoga? priyai? kvacit // BrP_153.6 //
nadhivyadhi na durbhik?a? na bandhukalaho n??am /
tasmi sasati rajya? tu na ca kascid viyujyate // BrP_153.7 //
tata? putrartham akarod yaja? raja mahamati? /
tata? prasanno bhagavan vara? pradad yathepsitam // BrP_153.8 //
gautamitirasa?sthaya raje devo mahesvara? /
putra? dehiti raja vai bhava? praha sa bharyaya // BrP_153.9 //
bhava? praha n?pa? pritya pasya netra? t?tiyakam /
tata? pasyati rajendre bhavasyak?i tu manada // BrP_153.10 //
cak?urdiptyabhavat putro mahima nama visruta? /
yenakari stuti? pu?ya mahimna iti visruta // BrP_153.11 //
kim alabhya? bhagavati prasanne tripurantake /
ya? nityam anuvartante haribrahmadaya? sura? // BrP_153.12 //
praptaputras ca n?patis tirthasrai??hyam ayacata /
mahapapamaharoga- mahavyasanina? n??am // BrP_153.13 //
nanavipadga?artana? sarvabhimatalabdhaye /
pradaj jyai??hya? bhavas capi bhavatirtha? tad ucyate // BrP_153.14 //
tatra snanena danena sarvan kaman avapnuyat /
bhavaprasadad abhavat suta? pracinabarhi?a? // BrP_153.15 //
mahima gautamitire bhavatirtha? tad ucyate /
tatra saptati tirthani pu?yany akhiladani ca // BrP_153.16 //
{brahmovaca: }
sahasraku??am akhyata? tirtha? vedavido vidu? /
yasya smara?amatre?a sukhi sa?padyate nara? // BrP_154.1 //
pura dasarathi rama? setu? baddhva mahar?ave /
la?ka? dagdhva ripun hatva rava?adin ra?e sarai? // BrP_154.2 //
vaidehi? ca samasadya ramo vacanam abravit /
pasyatsu lokapale?u tasyacarye pura? sthite // BrP_154.3 //
agnau suddhigata? sita? ramo lak?ma?asa?nidhau /
ehi vaidehi suddhasi a?kam aro?hum arhasi // BrP_154.4 //
nety uvaca tada sriman a?gado hanuma?s tatha /
ayodhyaya? tu vaidehi sardha? yama? suh?jjanai? // BrP_154.5 //
tatra suddhim avapyatha punar bhrat??u mat??u /
laukike?v api pasyatsu tata? suddha n?patmaja // BrP_154.6 //
ayodhyaya? supu?ye 'hni a?kam aro?hum arhasi /
asyas caritravi?aye sa?deha? kasya jayate // BrP_154.7 //
lokapavadas tad api nirasya? svajane?u hi /
tayor vakyam anad?tya lak?ma?a? savibhi?a?a? // BrP_154.8 //

ramas ca jambava?s caiva tam ahvayan n?patmajam /


svastity ukta devatabhi rajo '?ka? caruroha sa // BrP_154.9 //
muditas te yayu? sighra? pu?pake?a virajata /
ayodhya? nagari? prapya tatha rajya? svaka? tu yat // BrP_154.10 //
muditas te 'bhavan sarve sada ramanuvartina? /
tata? katipayahe?u anaryebhyo virupikam // BrP_154.11 //
vaca? srutva sa tatyaja gurvi?i? tam ayonijam /
mithyapavadam api hi na sahante kulonnata? // BrP_154.12 //
valmiker munimukhyasya asramasya samipata? /
tatyaja lak?ma?a? sitam adu??a? rudati? rudan // BrP_154.13 //
nolla?ghyaja guru?am ity asau tad akarod bhiya /
tata? katipayahe?u vyatite?u n?patmaja? // BrP_154.14 //
rama? saumitri?a sardha? hayamedhaya dik?ita? /
tatraivajagmatur ubhau ramaputrau yasasvinau // BrP_154.15 //
lava? kusas ca vikhyatau naradav iva gayakau /
ramaya?a? samagra? tad gandharvav iva susvarau // BrP_154.16 //
ramasya carita? sarva? gayamanau samiyatu? /
yajava?a? rajasutau hetubhir lak?itau tada // BrP_154.17 //
ramaputrav ubhau surau vaidehyas tanayav iti /
tav aniya tata? putrav abhi?icya yathakramam // BrP_154.18 //
a?karu?hau tata? k?tva sasvaje tau puna? puna? /
sa?saradu?khakhinnanam agatina? sariri?am // BrP_154.19 //
putrali?ganam evatra para? visrantikara?am /
muhur ali?gya tau putrau muhu? svajati cumbati // BrP_154.20 //
kim apy antar dhyayati ca ni?svasaty api vai muhu? /
etasminn antare prapta rak?asa la?kavasina? // BrP_154.21 //
sugrivo hanuma?s caiva a?gado jambava?s tatha /
anye ca vanara? sarve vibhi?a?apura?sara? // BrP_154.22 //
te cagatya n?pa? prapta? si?hasanam upasthitam /
sitam ad???va hanuman a?gada? kanaka?gada? // BrP_154.23 //
kva gatayonija mata eko ramo 'tra d?syate /
rame?a sa parityakta ity ucur dvarapalaka? // BrP_154.24 //
pasyatsu lokapale?u arye tatra pravadini /
agnau suddhigata? sita? ki? tu raja nira?kusa? // BrP_154.25 //
utpannair laukikair vakyai ramas tyajati ta? priyam /
mari?yava iti hy uktva gautami? punar iyatu? // BrP_154.26 //
ramas tau p???hato 'bhyetya ayodhyavasibhi? saha /
agatya gautami? tatra 'kurva?s te parama? tapa? // BrP_154.27 //
smara? smara? nisvasantas ta? sita? lokamataram /
sa?sarasthavirahita gautamisevanotsuka? // BrP_154.28 //
lokatrayapati? sak?ad ramo 'nujasamanvita? /
prapta? snatva ca gautamya? sivaradhanatatpara? // BrP_154.29 //
paritapa? jahau sarva? sahasraparivarita? /
yatra casit sa v?ttanta? sahasraku??am ucyate // BrP_154.30 //
dasapara?i tirthani tatra sarvarthadani ca /
tatra snana? ca dana? ca sahasraphaladayakam // BrP_154.31 //
yatra srigautamitire vasi??hadimunisvarai? /
sarvapattaraka? homam akarayad aghantakam // BrP_154.32 //
sahasrasa?khyayukte?u ku??e?u vasudharaya /
sarvan apek?itan kaman avapasau mahatapa? // BrP_154.33 //
gautamya? saridambaya? prasadad rak?asantaka? /
sahasraku??abhidha? tad abhut tirtha? mahaphalam // BrP_154.34 //
{brahmovaca: }
kapilatirtham akhyata? tad eva?girasa? sm?tam /
tad evadityam akhyata? sai?hikeya? tad ucyate // BrP_155.1 //
gautamya dak?i?e pare adityan munisattama /
ayajayann a?giraso dak?i?a? te bhuva? dadu? // BrP_155.2 //
a?girobhyas tadadityas tapase '?giraso yayu? /
sa bhumi? sai?hiki bhutva janan sarvan abhak?ayat // BrP_155.3 //
tatrasus te jana? sarve a?girobhyo nyavedayan /

vibhita janato jatva bhuva? ta? sai?hikim iti // BrP_155.4 //


adityan anugatvatha vacam a?giraso 'bruvan /
bhuva? g?h?antu ya datta nety adityas tadabruvan // BrP_155.5 //
niv?tta? dak?i?a? naiva pratig?h?anti suraya? /
svadatta? paradatta? va yo hareta vasu?dharam // BrP_155.6 //
?a??ir var?asahasra?i vi??haya? jayate k?mi? /
bhume? svaparadattaya hara?an nadhika? kvacit // BrP_155.7 //
papam asti maharaudra? na svikurma? punas tu tam /
eva? yada svadattaya hara?e ki? tada bhavet // BrP_155.8 //
tathapi krayarupe?a g?h?imo dak?i?a? bhuvam /
tathety ukte tu te deva? kapila? subhalak?a?am // BrP_155.9 //
ga?gaya dak?i?e pare bhuva? sthane tu ta? dadu? /
bhuktimuktiprada? sak?ad vi??us ti??hati murtiman // BrP_155.10 //
kapilasa?gama? tac ca sarvaghaughavinasanam /
tatrabhavad danatoyad apaga kapilabhidha // BrP_155.11 //
sasyavatya api bhuvo danad godanam uttamam /
lokarak?a? cakarasau k?tva vinimaya? muni? // BrP_155.12 //
yatra tirthe ca tad v?tta? gotirtha? tad udah?tam /
pu?yada? tatra tirthana? satam ukta? mani?ibhi? // BrP_155.13 //
tatra snanena danena bhumidanaphala? labhet /
sa?gata ga?gaya tac ca kapilasa?gama? vidu? // BrP_155.14 //
{brahmovaca: }
sa?khahrada? nama tirtha? yatra sa?khagadadhara? /
tatra snatva ca ta? d???va mucyate bhavabandhanat // BrP_156.1 //
tatreda? v?ttam akhyasye bhuktimuktipradayakam /
pura k?tayugasyadau brahma?a? samagayina? // BrP_156.2 //
brahma??agarasa?bhuta rak?asa bahurupi?a? /
brahma?a? khaditu? prapta balonmatta dh?tayudha? // BrP_156.3 //
tadaham abrava? vi??u? rak?a?aya jagadgurum /
sa vi??us tani rak?a?si hantu? cakre?a codyata? // BrP_156.4 //
chittva cakre?a rak?a?si sa?kham apurayat tada /
ni?ka??aka? tala? k?tva svarga? nirvairam eva ca // BrP_156.5 //
tato har?aprakar?e?a sa?kham apurayad dhari? /
tato rak?a?si sarva?i hy aninasur ase?ata? // BrP_156.6 //
yatraitad v?ttam akhila? vi??usa?khaprabhavata? /
sa?khatirtha? tu tat prokta? sarvak?emakara? n??am // BrP_156.7 //
sarvabhi??aprada? pu?ya? smara?an ma?galapradam /
ayurarogyajanana? lak?miputrapravardhanam // BrP_156.8 //
smara?at pa?hanad vapi sarvakaman avapnuyat /
tirthanam ayuta? tatra sarvapapanuda? mune // BrP_156.9 //
tirthany ayutasa?khyani sarvapapahara?i ca /
ye?a? prabhava? janati vaktu? devo mahesvara? // BrP_156.10 //
papak?ayapratinidhir naitebhyo 'sty apara? kvacit //* BrP_156.11 //
{brahmovaca: }
ki?kindhatirtham akhyata? sarvakamaprada? n??am /
sarvapapaprasamana? yatra sa?nihito bhava? // BrP_157.1 //
tasya svarupa? vak?yami yatnena s??u narada /
pura dasarathi ramo rava?a? lokarava?am // BrP_157.2 //
ki?kindhavasibhi? sardha? jaghana ra?amurdhani /
saputra? sabala? hatva sitam adaya satruha // BrP_157.3 //
bhratra saumitri?a sardha? vanarais ca mahabalai? /
vibhi?a?ena balina devai? pratyagato n?pa? // BrP_157.4 //
k?tasvastyayana? sriman pu?pake?a virajita? /
yad asid dhanarajasya kamagenasugamina // BrP_157.5 //
ayodhyam agaman sarve gacchan ga?gam apasyata /
ramo virama? satru?a? sara?ya? sara?arthinam // BrP_157.6 //
gautami? tu jagatpu?ya? sarvakamapradayinim /
manonayanasa?tapa- nivara?aparaya?am // BrP_157.7 //
ta? d???va n?pati? sriman ga?gatiram athavisat /
ta? d???va praha n?patir har?agadgadaya gira /

harin sarvan athamantrya hanumatpramukhan mune // BrP_157.8 //


{rama uvaca: }
asya? prabhavad dharayo yo 'sau mama pita prabhu? /
sarvapapavinirmuktas tato yatas trivi??apam // BrP_157.9 //
iya? janitri sakalasya jantor BrP_157.10a
bhuktiprada muktim athapi dadyat BrP_157.10b
papani hanyad api daru?ani BrP_157.10c
kanyanayasty atra nadi samana BrP_157.10d
hatani sasvad duritani caiva BrP_157.11a
asya? prabhavad araya? sakhaya? BrP_157.11b
vibhi?a?o maitram upaiti nitya? BrP_157.11c
sita ca labdha hanuma?s ca bandhu? BrP_157.11d
la?ka ca bhagna saga?a? hi rak?o BrP_157.12a
hata? hi yasya? parisevanena BrP_157.12b
ya? gautamo devavara? prapujya BrP_157.12c
siva? sara?ya? saja?am avapa BrP_157.12d
seya? janitri sakalepsitanam BrP_157.13a
ama?galanam api sa?nihantri BrP_157.13b
jagatpavitrikara?aikadak?a BrP_157.13c
d???adya sak?at sarita? savitri BrP_157.13d
kayena vaca manasa sadaina? BrP_157.14a
vrajami ga?ga? sara?a? sara?yam BrP_157.14b
{brahmovaca: }
etat samakar?ya vaco n?pasya BrP_157.15a
tatraplavan haraya? sarva eva BrP_157.15b
puja? cakrur vidhivat te p?thak ca BrP_157.15c
pu?pair anekai? sarvalokopaharai? BrP_157.15d
sa?pujya sarva? n?patir yathavat BrP_157.16a
stutva vakyai? sarvabhavopayuktai? BrP_157.16b
te vanara mudita? sarva eva BrP_157.16c
n?tya? ca gita? ca tathaiva cakru? BrP_157.16d
sukho?itas ta? rajani? mahatma BrP_157.17a
priyanuyukta? sa?v?ta? premavadbhi? BrP_157.17b
du?kha? jahau sarvam amitrasa?bhava? BrP_157.17c
ki? napyate gautamisevanena BrP_157.17d
savismaya? pasyati bh?tyavarga? BrP_157.18a
godavari? stauti ca sa?prah???a? BrP_157.18b
sa?manayan bh?tyaga?a? samagram BrP_157.18c
avapa rama? kamapi pramodam BrP_157.18d
puna? prabhate vimale tu surye BrP_157.18e
vibhi?a?o dasarathi? babha?e BrP_157.18f
{vibhi?a?a uvaca: }
nadyapi t?ptas tu bhavama tirthe BrP_157.19a
ka?cic ca kala? nivasama catra BrP_157.19b
vatsyama catraiva paras catasro BrP_157.19c
ratrir atho yama v?tas tv ayodhyam BrP_157.19d
{brahmovaca: }
tasyatha vakya? harayo 'numenire BrP_157.20a
tathaiva ratrir aparas catasra? BrP_157.20b
sa?pujya deva? sakalesvara? ta? BrP_157.20c
bhrat?priya? tirtham atho jagama BrP_157.20d
siddhesvara? nama jagatprasiddha? BrP_157.21a
yasya prabhavat prabalo dasasya? BrP_157.21b
eva? tu pacaham atho?ire te BrP_157.21c
sva? sva? prati??hapitali?gam arcya BrP_157.21d
susru?a?a? tatra karoti vayo? BrP_157.22a
suto 'nugami hanuman n?pasya BrP_157.22b
gacchan n?pendro hanumantam aha BrP_157.22c
li?gani sarva?i visarjayasva BrP_157.22d
matsthapitany uttamamantravidbhis BrP_157.23a

tathetarai? sa?karaki?karais ca BrP_157.23b


nodvasya puja? parasa?kare?a BrP_157.23c
bahya? samayojyam aho bhavasya BrP_157.23d
ti??hanti susthas tadanadare?a BrP_157.24a
te kha?gapattradi?u sa?bhavanti BrP_157.24b
ye 'sraddadhana? sivali?gapuja? BrP_157.24c
vidhaya k?tya? na samacaranti BrP_157.24d
yathocita? te yamaki?karair hi BrP_157.25a
pacyanta evakhiladurgati?u BrP_157.25b
ramajaya vayusuto jagama BrP_157.25c
dorbhya? na cotpa?ayitu? sasaka BrP_157.25d
tata? svapucchena grahitukama? BrP_157.26a
sa?ve??ya li?ga? tu vis???akama? BrP_157.26b
naivasakat tan mahad adbhuta? syat BrP_157.26c
kapisvara?a? n?pates tathaiva BrP_157.26d
kas calayel labdhamahanubhava? BrP_157.27a
mahesali?ga? puru?o manasvi BrP_157.27b
tan niscala? prek?ya mahanubhavo BrP_157.27c
n?papravira? sahasa jagama BrP_157.27d
vipran athamantrya vidhaya puja? BrP_157.28a
pradak?i?ik?tya ca ramacandra? BrP_157.28b
suddhatisuddhena h?dakhilais tair BrP_157.28c
li?gani sarva?i nanama rama? BrP_157.28d
ki?kindhavasipravarair ase?ai? BrP_157.29a
sa?sevita? tirtham ato babhuva BrP_157.29b
atraplavad eva mahanti papany BrP_157.29c
api k?aya? yanti na sa?sayo 'tra BrP_157.29d
punas ca ga?ga? pra?anama bhaktya BrP_157.30a
prasida matar mama gautamiti BrP_157.30b
jalpan muhur vismitacittav?ttir BrP_157.30c
vilokayan pra?aman gautami? tam BrP_157.30d
tata? prabh?ty etad ativa pu?ya? BrP_157.31a
ki?kindhatirtha? vibudha vadanti BrP_157.31b
pa?het smared vapi s??oti bhaktya BrP_157.31c
papapaha? ki? puna? snanadanai? BrP_157.31d
{brahmovaca: }
vyasatirtham iti khyata? pracetasam ata? param /
nata? paratara? ki?cit pavana? sarvasiddhidam // BrP_158.1 //
dasa me manasa? putra? sra??aro jagatam api /
anta? jijasavas te vai p?thivya jagmur ojasa // BrP_158.2 //
puna? s???a? punas te 'pi yatas tan samavek?itum /
naiva te 'pi samayata ye gatas te gata gata? // BrP_158.3 //
tadotpanna mahapraja divya a?giraso mune /
vedaveda?gatattvaja? sarvasastravisarada? // BrP_158.4 //
te 'nujata a?girasa guru? natva tapodhana? /
tapase niscita? sarve naiva p???va tu mataram // BrP_158.5 //
sarvebhyo hy adhika mata gurubhyo gaurave?a hi /
tada narada kopena sa sasapa tadatmajan // BrP_158.6 //
{matovaca: }
mam anad?tya ye putra? prav?ttas caritu? tapa? /
sarvair api prakarais tan na te?a? siddhim e?yati // BrP_158.7 //
{brahmovaca: }
nanadesa?s ca cinvanas tapa?siddhi? na yanti ca /
vighnam anveti tan sarvan itas cetas ca dhavata? // BrP_158.8 //
kvapi tad rak?asair vighna? kvapi tan manu?air abhut /
pramadabhi? kvacic capi kvapi taddehado?ata? // BrP_158.9 //
eva? tu bhramama?as te yayu? sarve taponidhim /
agastya? tapata? sre??ha? kumbhayoni? jagadgurum // BrP_158.10 //
namask?tva hy a?girasa hy agniva?sasamudbhava? /
dak?i?asapati? santa? vinita? pra??um udyata? // BrP_158.11 //

{a?girasa ucu?: }
bhagavan kena do?e?a tapo 'smaka? na sidhyati /
nanavidhair apy upayai? kurvata? ca puna? puna? // BrP_158.12 //
ki? kurma? ka? prakaro 'tra tapasy eva bhavama kim /
upaya? bruhi viprendra jye??ho 'si tapasa dhruvam // BrP_158.13 //
jatasi janina? brahman vaktasi vadata? vara? /
santo 'si yamina? nitya? dayavan priyak?t tatha // BrP_158.14 //
akrodhanas ca na dve??a tasmad bruhi vivak?itam /
saha?kara dayahina gurusevavivarjita? /
asatyavadina? krura na te tattva? vijanate // BrP_158.15 //
{brahmovaca: }
agastya? praha tan sarvan k?a?a? dhyatva sanai? sanai? //* BrP_158.16 //
{agastya uvaca: }
santatmano bhavanto vai sra??aro brahma?a k?ta? /
na paryapta? tapas cabhut smaradhva? smayakara?am // BrP_158.17 //
brahma?a nirmita? purva? ye gata? sukham edhate /
ye gata? punar anve??u? te ca tv a?giraso 'bhavan // BrP_158.18 //
te yuya? ca puna? kale yata yata? sanai? sanai? /
prajapater apy adhika bhavitaro na sa?saya? // BrP_158.19 //
ito yantu tapas taptu? ga?ga? trailokyapavanim /
nopayo 'nyo 'sti sa?sare vina ga?ga? sivapriyam // BrP_158.20 //
tatrasrame pu?yadese janada? pujayi?yatha /
sa cchedayi?yaty akhila? sa?saya? vo mahamati? /
na siddhi? kvapi ke?a?cid vina sadguru?a yata? // BrP_158.21 //
{brahmovaca: }
te tam ucur munivara? janada? ko 'bhidhiyate /
brahma vi??ur maheso va adityo vapi candrama? // BrP_158.22 //
agnis ca varu?a? ka? syaj janado munisattama /
agastya? punar apy aha janada? sruyatam ayam // BrP_158.23 //
ya apa? so 'gnir ity ukto yo 'gni? surya? sa ucyate /
yas ca surya? sa vai vi??ur yas ca vi??u? sa bhaskara? // BrP_158.24 //
yas ca brahma sa vai rudro yo rudra? sarvam eva tat /
yasya sarva? tu taj jana? janada? so 'tra kirtyate // BrP_158.25 //
desikaprerakavyakhya- k?dupadhyayadehada? /
gurava? santi bahavas te?a? janaprado mahan // BrP_158.26 //
tad eva janam atrokta? yena bhedo vihanyate /
eka evadvaya? sa?bhur indramitragninamabhi? /
vadanti bahudha vipra bhrantopak?tihetave // BrP_158.27 //
{brahmovaca: }
etac chrutva muner vakya? gatha gayanta eva te /
jagmu? pacottara? ga?ga? paca jagmus ca dak?i?am // BrP_158.28 //
agastyenoditan devan pujayanto yathavidhi /
asane?u vise?e?a hy asinas tattvacintaka? // BrP_158.29 //
te?a? sarve suraga?a? pritimanto 'bhavan mune /
sra???tva? tu yugadau yat kalpita? visvayonina // BrP_158.30 //
adharma?a? niv?ttyartha? vedana? sthapanaya ca /
lokanam upakarartha? dharmakamarthasiddhaye // BrP_158.31 //
pura?asm?tivedartha- dharmasastrarthaniscaye /
sra???tva? jagatam i??a? tad?grupa bhavi?yatha // BrP_158.32 //
prajapatitva? te?a? vai bhavi?yati sanai? kramat /
yada hy adharmo bhavita vedana? ca parabhava? // BrP_158.33 //
vedana? vyasana? tebhyo bhavivyasas tatas tu te /
yada yada tu dharmasya glanir vedasya d?syate // BrP_158.34 //
tada tada tu te vyasa bhavi?yanty upakari?a? /
te?a? yat tapasa? sthana? ga?gayas tiram uttamam // BrP_158.35 //
tatra tatra sivo vi??ur aham aditya eva ca /
agnir apa? sarvam iti tatra sa?nihita? sada // BrP_158.36 //
naitebhya? pavana? ki?cin naitebhyas tv adhika? kvacit /
tattadakarata? prapta? para? brahmaiva kevalam // BrP_158.37 //
sarvatmaka? sivo vyapi sarvabhavasvarupadh?k /

vise?atas tatra tirthe sarvapra?yanukampaya // BrP_158.38 //


sarvair devair anuv?tas tadanugrahakaraka? /
dharmavyasas tu te jeya vedavyasas tathaiva ca // BrP_158.39 //
te?a? tirtha? tena namna vyapadi??a? jagattraye /
papapa?kak?alanambho mohadhvantamadapaham /
sarvasiddhiprada? pu?sa? vyasatirtham anuttamam // BrP_158.40 //
{brahmovaca: }
vajarasa?gama? nama tirtha? trailokyavisrutam /
??ibhi? sevita? nitya? siddhai rajar?ibhis tatha // BrP_159.1 //
dasatvam agamat purva? nagana? garu?a? khaga? /
mat?dasyat tada du?kha- parisa?taptamanasa? /
kadacic cintayam asa raha? sthitva vinisvasan // BrP_159.2 //
{garu?a uvaca: }
ta eva dhanya loke 'smin k?tapu?yas ta eva hi /
nanyaseva k?ta yais tu na ye?a? vyasanagama? // BrP_159.3 //
sukha? ti??hanti gayanti svapanti ca hasanti ca /
svadehaprabhavo dhanya dhig dhig anyavase sthitan // BrP_159.4 //
{brahmovaca: }
iti cintasamavi??o jananim etya du?khita? /
paryap?cchad ameyatma vainateyo 'tha mataram // BrP_159.5 //
{garu?a uvaca: }
kasyaparadhan matas tva? pitur va mama vanyata? /
dasitvam apta vada tat- kara?a? mama p?cchata? // BrP_159.6 //
{brahmovaca: }
sabravit putram atmiyam aru?asyanuja? priyam //* BrP_159.7 //
{vinatovaca: }
naiva kasyaparadho 'sti svaparadho mayodita? /
yasya vakya? viparyeti sa dasi syan mayoditam // BrP_159.8 //
kadrus capi tathaivaha? sa maya sa?yuta yayau /
kadrva mamabhavad vadas chadmanaha? taya jita // BrP_159.9 //
vidhir hi balava?s tata ka? ka? ce??a? na ce??ate /
eva? dasitvam agama? kadrva? kasyapanandana /
yada dasi tu jataha? daso 'bhus tva? dvijanmaja // BrP_159.10 //
{brahmovaca: }
tu??i? tada babhuvasau garu?o 'tiva du?khita? /
na ki?cid uce janani? cintayan bhavitavyatam // BrP_159.11 //
kadru? kadacit sa praha putra?a? hitam icchati /
atmano bhutim icchanti vinata? khagamataram // BrP_159.12 //
{kadrur uvaca: }
putra? surya? namaskartu? tava yaty anivarita? /
aho lokatraye 'py asmin dhanyasi bata dasy api // BrP_159.13 //
{brahmovaca: }
svadu?kha? guhamana sa kadru? praha suvismita //* BrP_159.14 //
{vinatovaca: }
tava putras tu kim iti ravi? dra??u? na yanti ca //* BrP_159.15 //
{kadrur uvaca: }
putran madiyan subhage naya nagalaya? prati /
samudrasya samipe tu tad aste sitala? sara? // BrP_159.16 //
{brahmovaca: }
supar?as tv avahan nagan kadru? ca vinata tatha /
tata? provaca mudita vainateyasya mataram // BrP_159.17 //
sura?a? netu nilaya? garu?o matsutan iti /
puna? praha sarpamata garu?a? vinayanvitam // BrP_159.18 //
{sarpamatovaca: }
putra me dra??um icchanti ha?sa? trijagata? gurum /
namask?tva tata? suryam e?yanti nilaya? mama /
ha??e tva? naya putran me suryama??alam anvaham // BrP_159.19 //
{brahmovaca: }
sa vepamana vinata dina kadrum abha?ata //* BrP_159.20 //
{vinatovaca: }

naha? k?ama sarpamata? putro me ne?yate sutan /


d???va dinakara? deva? punar eva prayantu te // BrP_159.21 //
{brahmovaca: }
vinata svasuta? praha vihaganam adhisvaram /
namaskartum athecchanti naga? svamitvam agata? // BrP_159.22 //
bhasvantam ity uvaceya? ma? sarpajanani ha?hat /
tathety uktva sa garu?o mam arohantu pannaga? // BrP_159.23 //
tadaru?ha? sarpasainya? garu?a? vihagadhipam /
sanai? sanair upagamad yatra devo divakara? /
te dahyamanas tik??ena bhanutapena vivyathu? // BrP_159.24 //
{sarpa ucu?: }
nivartasva mahapraja pata?gaya namo nama? /
ala? suryasya sadana? dagdha? suryasya tejasa /
yamas tvaya va garu?a vihaya tvam athapi va // BrP_159.25 //
{brahmovaca: }
eva? nagair ucyamana aditya? darsayami va? /
ity uktva gagana? sighra? jagamadityasa?mukha? // BrP_159.26 //
dagdhabhoga nipetus te dvipa? ta? vira?a? prati /
bahava? satasahasra? pi?ita dagdhavigraha? // BrP_159.27 //
putra?am artasa?nada? patitana? mahitale /
asvasitu? samayata tan sa kadru? suvihvala // BrP_159.28 //
uvaca vinata? kadrus tava putro 'tidu?k?tam /
k?tavan atidurmedha ye?a? santir na vidyate // BrP_159.29 //
nanyatha kartum ayati svamivakya? pha?isvara? /
sa kasyapo b?hatteja yady atra syad anamayam // BrP_159.30 //
bhavec caiva? katha? santi? putra?a? mama bhamini /
kadrvas tad vacana? srutva vinata hy atibhitavat // BrP_159.31 //
putram aha mahatmana? garu?a? vihagadhipam //* BrP_159.32 //
{vinatovaca: }
neda? yuktatara? putra bhu?a?a? vinayena hi /
vartitu? yuktam ity ukta? vaiparitya? na yujyate // BrP_159.33 //
namitre?v api kartavya? sadbhir jihma? kadacana /
srotriye cantyaje vapi sama? candra? prakasate // BrP_159.34 //
kurvanty ani??a? kapa?ais ta eva mama putraka /
prasahya kartu? ye sak?ad asakta? puru?adhama? // BrP_159.35 //
{brahmovaca: }
vinata ca tata? praha kadru? ta? sarpamataram //* BrP_159.36 //
{vinatovaca: }
ki? k?tva santir abhyeti putra?a? te karomi tat /
jaraya tu g?hitas te vada santi? karomi tat // BrP_159.37 //
{brahmovaca: }
kadrur apy aha vinata? rasatalagata? paya? /
tenabhi?ecitana? me putra?a? santir e?yati // BrP_159.38 //
kadrvas tad vacana? srutva rasatalagata? paya? /
k?a?enaiva samaniya naga?s tan abhya?ecayat /
tata? provaca garu?o maghavana? satakratum // BrP_159.39 //
{garu?a uvaca: }
meghas capy atra var?antu trailokyasyopakari?a? //* BrP_159.40 //
{brahmovaca: }
tatha vavar?a parjanyo naganam abhavac chivam /
rasatalabhava? ga?ga? nagasa?jivana? paya? // BrP_159.41 //
jarasokavinasartham anita? garu?ena yat /
yatrabhi?ecita nagas tan nagalayam ucyate // BrP_159.42 //
garu?ena yato vari anita? tad rasatalat /
tad ga?ga? vari sarve?a? sarvapapapra?asanam // BrP_159.43 //
jaraya vara?a? yasman naganam abhavac chivam /
rasatalabhava? ga?ga? nagasa?jivana? yata? // BrP_159.44 //
jarasokavinasartha? ga?gaya dak?i?e ta?e /
sak?ad am?tasa?vaha vajara sabhavan nadi // BrP_159.45 //
jaradaridryasa?tapa- hari?i klesavari?i /

rasatalabhava ga?ga martyalokabhava tu ya // BrP_159.46 //


tayos ca sa?gamo ya? syat ki? punas tatra var?yate /
yasyanusmara?ad eva nasa? yanty aghasa?caya? // BrP_159.47 //
tatra ca snanadanana? phala? ko vaktum isvara? /
sapada? tatra tirthana? lak?am ahur mani?i?a? // BrP_159.48 //
sarvasa?pattidat??a? sarvapapaughahari?am /
vajarasa?gamasama? tirtha? kvapi na vidyate /
yadanusmara?enapi vipadyante vipattaya? // BrP_159.49 //
{brahmovaca: }
devagama? nama tirtha? sarvakamaprada? sivam /
bhuktimuktiprada? n??a? pit??a? t?ptikarakam // BrP_160.1 //
tatra v?tta? samakhyasye tava yatnena narada /
devanam asura?a? ca spardhabhud dhanahetave // BrP_160.2 //
svarga? sura?am abhavad asura?am ilabhavat /
karmabhumim ava??abhya asura? sarvato 'bhavan // BrP_160.3 //
devana? yajabhaga?s ca dat?n ghnanty asuras tata? /
tata? suraga?a? sarve yajabhagair vina k?ta? // BrP_160.4 //
vyathita mam upajagmu? ki? k?tyam iti cabruvan /
maya cokta? suraga?a yuddhe jitvasuran balat // BrP_160.5 //
bhuva? prapsyatha karma?i havi??i ca yasa?si ca /
tathety uktva gata deva bhumi? te samararthina? // BrP_160.6 //
daityas ca danavas caiva rak?asa baladarpita? /
ekibhutva yayus te 'pi jayino yuddhaka?k?i?a? // BrP_160.7 //
ahir v?tro balis tva??rir namuci? sambaro maya? /
ete canye ca bahavo yoddharo baladarpita? // BrP_160.8 //
agnir indro 'tha varu?as tva??a pu?a tathasvinau /
maruto lokapalas ca nanayuddhavisarada? // BrP_160.9 //
te danava? sarva eva yamya? vai disi sa?gare /
akurvanta mahayatna? dak?i?ar?avasa?sthita? // BrP_160.10 //
triku?a? parvatasre??ho rak?asana? purabhavat /
tadvanena yayu? sarve tai? sardha? dak?i?ar?avam // BrP_160.11 //
sarve?a? melana? yatra parvato malayas tu sa? /
malayasyapi deso 'sau devari?am abhut tada // BrP_160.12 //
devana? gautamitire tatra sa?nihita? siva? /
iti te?a? samayogo devanam abhavat kila // BrP_160.13 //
deva? svaratham aru?has tatra tatra samagaman /
gautamya? saridambaya? puline vimalasaya? // BrP_160.14 //
prasannabhi??ada ya syat pit??am akhilasya tu /
tato devaga?a? sarve stutva deva? mahesvaram /
abhaya? cintayam asus te sarve 'tha parasparam // BrP_160.15 //
{deva ucu?: }
atrapy upaya? ko 'smaka? nirjitana? parair ha?hat /
ekam evatra na? sreyo vijayo vathava m?ti? /
sapatnair abhibhutana? jivita? dhi? manasvinam // BrP_160.16 //
{brahmovaca: }
etasminn antare putra vag uvacasariri?i //* BrP_160.17 //
{akasavag uvaca: }
klesenala? suraga?a gautamim asu gacchata /
bhaktya hariharau tatra samaradhayatesvarau // BrP_160.18 //
godavaryas tayos caiva prasadat ki? tu du?karam //* BrP_160.19 //
{brahmovaca: }
prasannabhya? harisabhya? deva jayam abhipsitam /
avapya sarvato jagmu? palayanto divaukasa? // BrP_160.20 //
yatra devagamo jatas tat tirtha? tena visrutam /
devagama? prasa?santi munayas tattvadarsina? // BrP_160.21 //
tatrasitisahasra?i sivali?gani narada /
devagama? parvato 'sau priya ity api kathyate /
tata? prabh?ti tat tirtha? devapriyam ato vidu? // BrP_160.22 //
{brahmovaca: }
kusatarpa?am akhyata? pra?itasa?gama? tatha /

tirtha? sarve?u loke?u bhuktimuktipradayakam // BrP_161.1 //


tasya svarupa? vak?yami s??u papahara? subham /
vindhyasya dak?i?e parsve sahyo nama mahagiri? // BrP_161.2 //
yada?ghribhyo 'bhavan nadyo godabhimarathimukha? /
yatrabhavat tad virajam ekavira ca yatra sa // BrP_161.3 //
na tasya mahima kaiscid api sakyo 'nuvar?itum /
tasmin girau pu?yadese s??u narada yatnata? // BrP_161.4 //
guhyad guhyatara? vak?ye sak?ad vedodita? subham /
yan na jananti munayo devas ca pitaro 'sura? // BrP_161.5 //
tad aha? pritaye vak?ye srava?at sarvakamadam /
para? sa puru?o jeyo hy avyakto 'k?ara eva tu // BrP_161.6 //
aparas ca k?aras tasmat prak?tyanvita eva ca /
nirakarat savayava? puru?a? samajayata // BrP_161.7 //
tasmad apa? samudbhuta adbhyas ca puru?as tatha /
tabhyam abja? samudbhuta? tatraham abhava? mune // BrP_161.8 //
p?thivi vayur akasa apo jyotis tathaiva ca /
ete matta? purvatara ekadaivabhavan mune // BrP_161.9 //
etan eva prapasyami nanyat sthavaraja?gamam /
naiva vedas tada casan naha? dra??asmi ki?cana // BrP_161.10 //
yasmad aha? samudbhuto na pasyeya? tam apy atha /
tu??i? sthite mayi tada asrau?a? vacam uttamam // BrP_161.11 //
{akasavag uvaca: }
brahman kuru jagats???i? sthavarasya carasya ca //* BrP_161.12 //
{brahmovaca: }
tato 'ham abrava? vaca? paru?a? tatra narada /
katha? srak?ye kva va srak?ye kena srak?ya ida? jagat // BrP_161.13 //
saiva vag abravid daivi prak?tir yabhidhiyate /
vi??una prerita mata jagadisa jaganmayi // BrP_161.14 //
{akasavag uvaca: }
yaja? kuru tata? saktis te bhavitri na sa?saya? /
yajo vai vi??ur ity e?a srutir brahman sanatani // BrP_161.15 //
ki? yajvanam asadhya? syad iha loke paratra ca //* BrP_161.16 //
{brahmovaca: }
punas tam abrava? devi? kva va keneti tad vada /
yaja? karyo mahabhage tata? sovaca ma? prati // BrP_161.17 //
{akasavag uvaca: }
o?karabhuta ya devi mat?kalpa jaganmayi /
karmabhumau yajasveha yajesa? yajapuru?am // BrP_161.18 //
sa eva sadhana? te syat tena ta? yaja suvrata /
yaja? svaha svadha mantra brahma?a haviradikam // BrP_161.19 //
harir evakhila? tena sarva? vi??or avapyate //* BrP_161.20 //
{brahmovaca: }
punas tam abrava? devi? karmabhu? kva vidhiyate /
tada narada naivasid bhagirathy atha narmada // BrP_161.21 //
yamuna naiva tapi sa sarasvaty atha gautami /
samudro va nada? kascin na sara? sarito 'mala? /
sa sakti? punar apy eva? mam uvaca puna? puna? // BrP_161.22 //
{daivi vag uvaca: }
sumeror dak?i?e parsve tatha himavato gire? /
dak?i?e capi vindhyasya sahyac caivatha dak?i?e /
sarvasya sarvakale tu karmabhumi? subhodaya // BrP_161.23 //
{brahmovaca: }
tat tu vakyam atho srutva tyaktva meru? mahagirim /
ta? pradesam athagatya sthatavya? kvety acintayam /
tato mam abravit saiva vi??or va?y asariri?i // BrP_161.24 //
{akasavag uvaca: }
ito gaccha itas ti??ha tathopavisa catra hi /
sa?kalpa? kuru yajasya sa te yaja? samapyate // BrP_161.25 //
k?te caivatha sa?kalpe yajarthe surasattama /
yad vadanty akhila veda vidhe tat tat samacara // BrP_161.26 //

{brahmovaca: }
itihasapura?ani yad anyac chabdagocaram /
svato mukhe mama prayad abhuc ca sm?tigocaram // BrP_161.27 //
vedarthas ca maya sarvo jato 'sau tatk?a?ena ca /
tata? puru?asukta? tad asmara? lokavisrutam // BrP_161.28 //
yajopakara?a? sarva? tad ukta? ca tv akalpayam /
taduktena prakare?a yajapatra?y akalpayam // BrP_161.29 //
aha? sthitva yatra dese sucir bhutva yatatmavan /
dik?ito vipradeso 'sau mannamna tu prakirtita? // BrP_161.30 //
maddevayajana? pu?ya? namna brahmagiri? sm?ta? /
caturasitiparyanta? yojanani mahamune // BrP_161.31 //
maddevayajana? pu?ya? purvato brahma?o gire? /
tatra madhye vedika syad garhapatyo 'sya dak?i?e // BrP_161.32 //
tatra cahavaniyasya evam agni?s tv akalpayam /
vina patnya na sidhyeta yaja? srutinidarsanat // BrP_161.33 //
sariram atmano 'ha? vai dvedha cakarava? mune /
purvardhena tata? patni mamabhud yajasiddhaye // BrP_161.34 //
uttare?a tv aha? tadvad ardho jaya iti srute? /
kala? vasantam utk???am ajyarupe?a narada // BrP_161.35 //
akalpaya? tatha cedhma? gri?ma? capi sarad dhavi? /
?tu? ca prav??a? putra tada barhir akalpayam // BrP_161.36 //
chanda?si sapta vai tatra tada paridhayo 'bhavan /
kalaka??hanime?a hi samitpatrakusa? sm?ta? // BrP_161.37 //
yo 'nadis ca tv anantas ca svaya? kalo 'bhavat tada /
yuparupe?a devar?e yoktra? ca pasubandhanam // BrP_161.38 //
sattvaditrigu?a? pasa naiva tatrabhavat pasu? /
tato 'ham abrava? vaca? vai??avim asariri?im // BrP_161.39 //
vinaiva pasuna naya? yaja? parisamapyate /
tato mam avadad devi saiva nityasariri?i // BrP_161.40 //
{akasavag uvaca: }
pauru?e?atha suktena stuhi ta? puru?a? param //* BrP_161.41 //
{brahmovaca: }
tathety uktva stuyamane devadeve janardane /
mama cotpadake bhaktya suktena puru?asya hi // BrP_161.42 //
sa ca mam abravid devi brahman ma? tva? pasu? kuru /
tada vijaya puru?a? janaka? mama cavyayam // BrP_161.43 //
kalayupasya parsve ta? gu?apasair nivesitam /
barhisthitam aha? prauk?a? puru?a? jatam agrata? // BrP_161.44 //
etasminn antare tatra tasmat sarvam abhud idam /
brahma?as tu mukhat tasya 'bhavan bahvos ca k?atriya? // BrP_161.45 //
mukhad indras tathagnis ca svasana? pra?ato 'bhavat /
disa? srotrat tatha sir??a? sarva? svargo 'bhavat tada // BrP_161.46 //
manasas candrama jata? suryo 'bhuc cak?u?as tatha /
antarik?a? tatha nabher urubhya? visa eva ca // BrP_161.47 //
padbhya? sudras ca sa?jatas tatha bhumir ajayata /
??ayo romakupebhya o?adhya? kesato 'bhavan // BrP_161.48 //
gramyara?yas ca pasavo nakhebhya? sarvato 'bhavan /
k?miki?apata?gadi payupasthad ajayata // BrP_161.49 //
sthavara? ja?gama? ki?cid d?syad?sya? ca ki?cana /
tasmat sarvam abhud deva mattas capy abhavan puna? /
etasminn antare saiva vi??or vag abravic ca mam // BrP_161.50 //
{akasavag uvaca: }
sarva? sa?pur?am abhavat s???ir jata tathepsita /
idani? juhudhi hy agnau patra?i ca samani ca // BrP_161.51 //
visarjaya tatha yupa? pra?ita? ca kusa?s tatha /
?tvigrupa? yajarupam uddesya? dhyeyam eva ca // BrP_161.52 //
sruva? ca puru?a? pasan sarva? brahman visarjaya //* BrP_161.53 //
{brahmovaca: }
tadvakyasamakala? tu kramaso yajayoni?u /
garhapatye dak?i?agnau tatha caiva mahamune // BrP_161.54 //

purvasminn api caivagnau kramaso juhvatas tada /


tatra tatra jagadyonim anusa?dhaya puru?am // BrP_161.55 //
mantraputa? suci? samyag yajadevo jaganmaya? /
lokanatho visvakarta ku??ana? tatra sa?nidhau // BrP_161.56 //
suklarupadharo vi??ur bhaved ahavaniyake /
syamo vi??ur dak?i?agne? pito g?hapate? kave? // BrP_161.57 //
sarvakala? te?u vi??ur ato dese?u sa?sthita? /
na tena rahita? ki?cid vi??una visvayonina // BrP_161.58 //
pra?itaya? pra?ayana? mantrais cakarava? tata? /
pra?itodakam apy etat pra?iteti nadi subha // BrP_161.59 //
vyasarjaya? pra?ita? ta? marjayitva kusair atha /
marjane kriyama?e tu pra?itodakabindava? // BrP_161.60 //
patitas tatra tirthani jatani gu?avanti ca /
sa?jata munisardula snanat kratuphalaprada // BrP_161.61 //
yala?k?ta sarvakala? devadevena sar?gi?a /
sopanapa?kti? sarve?a? vaiku??haroha?aya sa // BrP_161.62 //
sa?marjita? kusa yatra patita bhutale subhe /
kusatarpa?am akhyata? bahupu?yaphalapradam // BrP_161.63 //
kusais ca tarpita? sarve kusatarpa?am ucyate /
pascac ca sa?gata tatra gautami kara?antarat // BrP_161.64 //
pra?itaya? mahabuddhe pra?itasa?gamo 'bhavat /
kusatarpa?adese tu tat tirtha? kusatarpa?am // BrP_161.65 //
tatraiva kalpito yupo maya vindhyasya cottare /
vis???o lokapujyo 'sau vi??or asit samasraya? // BrP_161.66 //
ak?ayas cabhavac chriman ak?ayo 'sau va?o 'bhavat /
nityas ca kalarupo 'sau smara?at kratupu?yada? // BrP_161.67 //
maddevayajana? ceda? da??akara?yam ucyate /
sa?pur?e tu kratau vi??ur maya bhaktya prasadita? // BrP_161.68 //
yo vira? ucyate vede yasman murtam ajayata /
yasmac ca mama cotpattir yasyeda? vik?ta? jagat // BrP_161.69 //
tam aha? devadevesam abhivandya vyasarjayam /
yojanani caturvi?san maddevayajana? subham // BrP_161.70 //
tasmad adyapi ku??ani santi ca tri?i narada /
yajesvarasvarupa?i vi??or vai cakrapa?ina? // BrP_161.71 //
tata? prabh?ti cakhyata? maddevayajana? ca tat /
tatrastha? k?miki?adi? so 'py ante muktibhajanam // BrP_161.72 //
dharmabija? muktibija? da??akara?yam ucyate /
vise?ad gautamisli??o desa? pu?yatamo 'bhavat // BrP_161.73 //
pra?itasa?game capi kusatarpa?a eva va /
snanadanadi ya? kuryat sa gacchet parama? padam // BrP_161.74 //
smara?a? pa?hana? vapi srava?a? capi bhaktita? /
sarvakamaprada? pu?sa? bhuktimuktiprada? vidu? // BrP_161.75 //
ubhayos tirayos tatra tirthany ahur mani?i?a? /
?a?asitisahasra?i te?u pu?ya? puroditam // BrP_161.76 //
vara?asya api mune kusatarpa?am uttamam /
nanena sad?sa? tirtha? vidyate sacaracare // BrP_161.77 //
brahmahatyadipapana? smara?ad api nasanam /
tirtham etan mune prokta? svargadvara? mahitale // BrP_161.78 //
{brahmovaca: }
manyutirtham iti khyata? sarvapapapra?asanam /
sarvakamaprada? n??a? smara?ad aghanasanam // BrP_162.1 //
tasya prabhava? vak?yami s??u?vavahito mune /
devana? danavana? ca sa?garo 'bhun mitha? pura // BrP_162.2 //
tatrajayan naiva sura danava jayino 'bhavan /
para?mukha? suraga?a? sa?garad gatacetasa? // BrP_162.3 //
mam abhyetya samucus te dehi no 'bhayakara?am /
tan aha? pratyavoca? vai ga?ga? gacchata sarvasa? // BrP_162.4 //
tatra vai gautamitire stutva deva? mahesvaram /
anapayanirayasa- sahajanandasundaram // BrP_162.5 //
lapsyate sarvavibudha jayahetur mahesvarat /

tathety uktva suraga?a? stuvanti sma mahesvaram // BrP_162.6 //


tapo 'tapyanta kecid vai nan?tus ca tathapare /
asnapaya?s ca kecic ca 'pujaya?s ca tathapare // BrP_162.7 //
tata? prasanno bhagava sulapa?ir mahesvara? /
devan athabravit tu??o vriyata? yad abhipsitam // BrP_162.8 //
deva ucu? surapati? vijayaya dadasva na? /
puru?a? paramaslaghya? ra?e?u purata? sthitam // BrP_162.9 //
yadbahubalam asritya bhavama? sukhino vayam /
tathety uvaca bhagavan devan prati mahesvara? // BrP_162.10 //
atmanas tejasa kascin nirmita? parame??hina /
manyunamanam atyugra? devasainyapurogamam // BrP_162.11 //
ta? natva tridasa? sarve siva? natva svam alayam /
manyuna saha cabhyetya punar yuddhaya tasthire // BrP_162.12 //
yuddhe sthitva tu danujair daiteyais ca mahabalai? /
vibudha jatasa?naddha manyum ucu? pura? sthita? // BrP_162.13 //
{deva ucu?: }
samarthya? tava pasyama? pascad yotsyamahe parai? /
tasmad darsaya catmana? manyo 'smaka? yuyutsatam // BrP_162.14 //
{brahmovaca: }
tad devavacana? srutva manyur aha smayann iva //* BrP_162.15 //
{manyur uvaca: }
janita mama devesa? sarvaja? sarvad?k prabhu? /
ya? sarva? vetti sarve?a? dhamanama mana?sthitam // BrP_162.16 //
naiva kascic ca ta? vetti ya? sarva? vetti sarvada /
amurta? murtam apy etad vetti karta jaganmaya? // BrP_162.17 //
paro 'sau bhagavan sak?at tatha divy antarik?aga? /
kas tasya rupa? yo veda kasya karta jaganmaya? // BrP_162.18 //
eva?vidhad aha? jato ma? katha? vettum arhatha /
athava dra??ukama vai bhavanto manupasyata // BrP_162.19 //
{brahmovaca: }
ity uktva darsayam asa manyu rupa? svaka? mahat /
tartiyacak?u?odbhuta? bhavasya parame??hina? // BrP_162.20 //
tejasa sa?bh?ta? rupa? yata? sarva? tad ucyate /
pauru?a? puru?e?v eva aha?karas ca jantu?u // BrP_162.21 //
krodha? sarvasya yo bhima upasa?harak?d bhavet /
ta? sa?karapratinidhi? jvalanta? nijatejasa // BrP_162.22 //
sarvayudhadhara? d???va pra?emu? sarvadevata? /
vitresur daityadanuja? k?tajalipu?a? sura? // BrP_162.23 //
bhutva manyum athocus te tva? senani? prabho bhava /
tvaya dattam ida? rajya? manyo bhok?yamahe vayam // BrP_162.24 //
tasmat sarve?u karye?u jeta tva? jayavardhana? /
tvam indras tva? ca varu?o lokapalas tvam eva ca // BrP_162.25 //
asmasu sarvadeve?u pravisa tva? jayaya vai /
manyu? provaca tan sarvan vina matto na ki?cana // BrP_162.26 //
sarve?v anta? pravi??o 'ha? na ma? janati kascana /
sa eva bhagavan manyus tato jata? p?thak p?thak // BrP_162.27 //
sa eva rudrarupi syad rudro manyu? sivo 'bhavat /
sthavara? ja?gama? caiva sarva? vyapta? hi manyuna // BrP_162.28 //
tam avapya sura? sarve jayam apus ca sa?gare /
jayo manyus ca saurya? ca isateja?samudbhavam // BrP_162.29 //
manyuna jayam apyatha k?tva daityais ca sa?gamam /
yathagata? yayu? sarve manyuna parirak?ita? // BrP_162.30 //
yatra vai gautamitire sivam aradhya te sura? /
manyum apur jaya? caiva manyutirtha? tad ucyate // BrP_162.31 //
utpatti? ca tatha manyor yo nara? prayata? smaret /
vijayo jayate tasya na kaiscit paribhuyate // BrP_162.32 //
na manyutirthasad?sa? pavana? hi mahamune /
yatra sak?an manyurupi sarvada sa?kara? sthita? /
tatra snana? ca dana? ca smara?a? sarvakamadam // BrP_162.33 //
{brahmovaca: }

sarasvata? nama tirtha? sarvakamaprada? subham /


bhuktimuktiprada? n??a? sarvapapapra?asanam // BrP_163.1 //
sarvarogaprasamana? sarvasiddhipradayakam /
tatrema? s??u v?ttanta? vistare?atha narada // BrP_163.2 //
pu?potka?at purvabhage parvato lokavisruta? /
subhro nama girisre??ho gautamya dak?i?e ta?e // BrP_163.3 //
sakalya iti vikhyato muni? paramanai??hika? /
tasmi subhre pu?yagirau tapas tepe hy anuttamam // BrP_163.4 //
tapasyanta? dvijasre??ha? gautamitiram asritam /
sarve bhutaga?a nitya? pra?amanti stuvanti tam // BrP_163.5 //
agnisusru?a?apara? vedadhyayanatatparam /
??igandharvasumana?- sevite tatra parvate // BrP_163.6 //
tasmin girau mahapu?ye devadvijabhaya?kara? /
yajadve?i brahmahanta parasur nama rak?asa? // BrP_163.7 //
kamarupi vicarati nanarupadharo vane /
k?a?a? ca brahmarupe?a kadacid vyaghrarupadh?k // BrP_163.8 //
kadacid devarupe?a kadacit pasurupadh?k /
kadacit pramadarupa? kadacin m?garupata? // BrP_163.9 //
kadacid balarupe?a eva? carati papak?t /
yatraste brahma?o vidva sakalyo munisattama? // BrP_163.10 //
tam ayati mahapapi parasu rak?asadhama? /
suci?manta? dvijasre??ha? parasur nityam eva ca // BrP_163.11 //
netu? hantu? prav?tto 'pi na sasaka sa papak?t /
sa kadacid dvijasre??ho devan abhyarcya yatnata? // BrP_163.12 //
bhoktukama? kilayatas tatrayat parasur mune /
brahmarupadharo bhutva sithila? palito 'bali /
kanyam adaya ka?cic ca sakalya? vakyam abravit // BrP_163.13 //
{parasur uvaca: }
bhojanasyarthina? viddhi ma? ca kanyam ima? dvija /
atithyakale sa?prapta? k?tak?tyo 'si manada // BrP_163.14 //
ta eva dhanya loke 'smin ye?am atithayo g?hat /
pur?abhila?a niryanti jivanto 'pi m?ta? pare // BrP_163.15 //
bhojane tupavi??e tu atmartha? kalpita? tu yat /
atithibhyas tu yo dadyad datta tena vasu?dhara // BrP_163.16 //
{brahmovaca: }
etac chrutva tu sakalyo dadamity evam abravit /
asane copavesyatha- janat ta? parasu? dvijam // BrP_163.17 //
yathanyaya? pujayitva sakalyo bhojana? dadau /
aposana? kare k?tva parasur vakyam abravit // BrP_163.18 //
{parasur uvaca: }
durad abhyagata? srantam anugacchanti devata? /
tasmi?s t?pte tu t?pta? syur at?pte tu viparyaya? // BrP_163.19 //
atithis capavadi ca dvav etau visvabandhavau /
apavadi haret papam atithi? svargasa?krama? // BrP_163.20 //
abhyagata? pathi sranta? savaja? yo 'bhivik?ate /
tatk?a?ad eva nasyanti tasya dharmayasa?sriya? // BrP_163.21 //
tasmad abhyagata? sranto yace 'ha? tva? dvijottama /
dasyase yadi me kama? tad bhok?ye 'ha? na canyatha // BrP_163.22 //
{brahmovaca: }
dattam ity eva sakalyo bhu?k?vety evaha rak?asam /
tata? provaca parasur aha? rak?asasattama? // BrP_163.23 //
naha? dvijas tava ripur na v?ddha? palita? k?sa? /
bahuni me vyatitani var?a?i tva? prapasyata? // BrP_163.24 //
su?yanti mama gatra?i gri?me svalpodaka? yatha /
tasman ne?ye sanuga? tva? bhak?ayi?ye dvijottama // BrP_163.25 //
{brahmovaca: }
srutva parasuvakya? tac chakalyo vakyam abravit //* BrP_163.26 //
{sakalya uvaca: }
ye mahakulasa?bhuta vijatasakalagama? /
tat pratisrutam abhyeti na jatv atra viparyayam // BrP_163.27 //

yathocita? kuru sakhe tathapi s??u me vaca? /


nihantum apy udyate?u vaktavya? hitam uttamai? // BrP_163.28 //
brahma?o 'ha? vajratanu? sarvato rak?ako hari? /
padau rak?atu me vi??u? siro devo janardana? // BrP_163.29 //
bahu rak?atu varaha? p???ha? rak?atu kurmara? /
h?daya? rak?atat k???o hy a?guli rak?atan m?ga? // BrP_163.30 //
mukha? rak?atu vagiso netre rak?atu pak?iga? /
srotra? rak?atu vittesa? sarvato rak?atad bhava? /
nanapatsv ekasara?a? devo naraya?a? svayam // BrP_163.31 //
{brahmovaca: }
evam uktva tu sakalyo naya va bhak?a va sukham /
ma? rak?asendra paraso tvam idanim atandrita? // BrP_163.32 //
rak?asas tasya vacanad bhak?a?aya samudyata? /
nasty eva h?daye nuna? papina? karu?aka?a? // BrP_163.33 //
da???rakaralavadano gatva tasyantika? tada /
brahma?a? ta? nirik?yaiva? parasur vakyam abravit // BrP_163.34 //
{parasur uvaca: }
sa?khacakragadapa?i? tva? pasye 'ha? dvijottama /
sahasrapadasirasa? sahasrak?akara? vibhum // BrP_163.35 //
sarvabhutaikanilaya? chandorupa? jaganmayam /
tvam adya vipra pasyami nasti te purvaka? vapu? // BrP_163.36 //
tasmat prasadaye vipra tvam eva sara?a? bhava /
jana? dehi mahabuddhe tirtha? bruhy aghani?k?tim // BrP_163.37 //
mahata? darsana? brahma jayate nahi ni?phalam /
dve?ad ajanato vapi prasa?gad va pramadata? // BrP_163.38 //
ayasa? sparsasa?sparso rukmatvayaiva jayate //* BrP_163.39 //
{brahmovaca: }
etad vakya? samakar?ya rak?asena samiritam /
sakalya? k?paya praha varada sa sarasvati // BrP_163.40 //
tavacirad daityapate tata? stuhi janardanam /
manorathaphalapraptau nanyan naraya?astute? // BrP_163.41 //
ki?cid apy asti loke 'smin kara?a? s??u rak?asa /
prasanna tava sa devi madvakyac ca bhavi?yati // BrP_163.42 //
{brahmovaca: }
tathety uktva sa parasur ga?ga? trailokyapavanim /
snatva sucir yatamana ga?gam abhimukha? sthita? // BrP_163.43 //
tatrapasyad divyarupa? divyagandhanulepanam /
sarasvati? jagaddhatri? sakalyavacane sthitam // BrP_163.44 //
jagajja?yahara? visva- janani? bhuvanesvarim /
tam uvaca vinitatma parasur gatakalma?a? // BrP_163.45 //
{parasur uvaca: }
guru? sakalya ity aha makanta? stuhi vidhvajam /
tava prasadat sa saktir yatha me syat tatha kuru // BrP_163.46 //
{brahmovaca: }
tathastv iti ca sa praha parasu? srisarasvati /
sarasvatya? prasadena parasus ta? janardanam // BrP_163.47 //
tu??ava vividhair vakyais tatas tu??o 'bhavad dhari? /
vara? pradad rak?asaya k?pasindhur janardana? // BrP_163.48 //
{janardana uvaca: }
yad yan manogata? rak?as tat tat sarva? bhavi?yati //* BrP_163.49 //
{brahmovaca: }
sakalyasya prasadena gautamyas ca prasadata? /
sarasvatya? prasadena narasi?haprasadata? // BrP_163.50 //
papi??ho 'pi tada rak?a? parasur divam eyivan /
sarvatirtha?ghripadmasya prasadac char?gadhanvana? // BrP_163.51 //
tata? prabh?ti tat tirtha? sarasvatam iti srutam /
tatra snanena danena vi??uloke mahiyate // BrP_163.52 //
vagjavai??avasakalya- parasuprabhava?i hi /
bahuny abhuva?s tirthani tasmin vai svetaparvate // BrP_163.53 //
{brahmovaca: }

ciccikatirtham ity ukta? sarvarogavinasanam /


sarvacintaprahara?a? sarvasantikara? n??am // BrP_164.1 //
tasya svarupa? vak?yami subhre tasmin nagottame /
ga?gaya uttare pare yatra devo gadadhara? // BrP_164.2 //
ciccika? pak?ira? tatra bheru??o yo 'bhidhiyate /
sada vasati tatraiva ma?sasi svetaparvate // BrP_164.3 //
nanapu?paphalakir?ai? sarvartukusumair nagai? /
sevite dvijamukhyais ca gautamya copasobhite // BrP_164.4 //
siddhacara?agandharva- ki?naramarasa?kule /
tatsamipe naga? kascid dvipada? ca catu?padam // BrP_164.5 //
rogartik?utt??acinta- mara?ana? na bhajanam /
eva? gu?anvite saile nanamuniga?av?te // BrP_164.6 //
purvadesadhipa? kascit pavamana iti sruta? /
k?atradharmarata? sriman devabrahma?apalaka? // BrP_164.7 //
balena mahata yukta? sapurodha vana? yayau /
reme stribhir manojabhir n?tyavaditrajai? sukhai? // BrP_164.8 //
sa ca eva? dhanu?pa?ir m?gayasilibhir v?ta? /
eva? bhraman kadacit sa sranto drumam upagata? // BrP_164.9 //
gautamitirasa?bhuta? nanapak?iga?air v?tam /
asrama?a? g?hapati? dharmajam iva sevitam // BrP_164.10 //
tam asritya nagasre??ha? pavamano n?pottama? /
sa visranto janav?ta ik?a? cakre nagottamam // BrP_164.11 //
tatrapasyad dvija? sthula? dvimukha? sobhanak?tim /
cintavi??a? tatha sranta? tam ap?cchan n?pottama? // BrP_164.12 //
{rajovaca: }
ko bhavan dvimukha? pak?i cintavan iva lak?yase /
naivatra kascid du?kharta? kasmat tva? du?kham agata? // BrP_164.13 //
{brahmovaca: }
tata? provaca n?pati? pavamana? sanai? sanai? /
samasvastamana? pak?i cicciko ni?svasan muhu? // BrP_164.14 //
{ciccika uvaca: }
matto bhaya? na canye?a? mama vanyopapaditam /
nanapu?paphalakir?a? munibhi? parisevitam // BrP_164.15 //
pasyeya? sunyam evadri? tata? socami mam aham /
na labhami sukha? ki?cin na t?pyami kadacana /
nidra? prapnomi na kvapi na visranti? na nirv?tim // BrP_164.16 //
{brahmovaca: }
dvimukhasya dvijasyokta? srutva rajativismita? //* BrP_164.17 //
{rajovaca: }
ko bhavan ki? k?ta? papa? kasmac chunyas ca parvata? /
ekenasyena t?pyanti pra?ino 'tra nagottame // BrP_164.18 //
kim utasyadvayena tva? na t?ptim upayasyasi /
ki? va te du?k?ta? praptam iha janmany atho pura // BrP_164.19 //
tat sarva? sa?sa me satya? trasye tva? mahato bhayat //* BrP_164.20 //
{brahmovaca: }
rajana? ta? dvija? praha ni?svasann atha ciccika? //* BrP_164.21 //
{ciccika uvaca: }
vak?ye 'ha? tva? purvav?tta? pavamana s??u?va tat /
aha? dvijatipravaro vedaveda?gaparaga? // BrP_164.22 //
kulino viditapraja? karyahanta kalipriya? /
vade puras tatha p???he anyad anyac ca jantu?u // BrP_164.23 //
parav?ddhya sada du?khi mayaya visvavacaka? /
k?taghna? satyarahita? paranindavicak?a?a? // BrP_164.24 //
mitrasvamigurudrohi dambhacaro 'tinirgh??a? /
manasa karma?a vaca tapayami janan bahun // BrP_164.25 //
ayam eva vinodo me sada yat parahi?sanam /
yugmabheda? ga?occheda? maryadabhedana? sada // BrP_164.26 //
karomi nirvicaro 'ha? vidvatsevapara?mukha? /
na maya sad?sa? kascit pataki bhavanatraye // BrP_164.27 //
tenaha? dvimukho jatas tapanad du?khabhagy aham /

tasmad du?khena sa?tapta? sunyo 'ya? parvato mama // BrP_164.28 //


anyac ca s??u bhupala vakya? dharmarthasa?hitam /
brahmahatyasama? papa? tad vina tad avapyate // BrP_164.29 //
k?atriya? sa?gara? gatva athavanyatra sa?garat /
palayanta? nyastasastra? visvasta? ca para?mukham // BrP_164.30 //
avijata? copavi??a? bibhemiti ca vadinam /
ta? yadi k?atriyo hanyat sa tu syad brahmaghataka? // BrP_164.31 //
adhita? vismarati yas tva? karoti tathottamam /
anadara? ca guru?u tam ahur brahmaghatakam // BrP_164.32 //
pratyak?e ca priya? vakti parok?e paru?a?i ca /
anyad dh?di vacasy anyat karoty anyat sadaiva ya? // BrP_164.33 //
guru?a? sapatha? karta dve??a brahma?anindaka? /
mithya vinita? papatma sa tu syad brahmaghataka? // BrP_164.34 //
deva? vedam athadhyatma? dharmabrahma?asa?gatim /
etan nindati yo dve?at sa tu syad brahmaghataka? // BrP_164.35 //
eva? bhuto 'py aha? rajan dambhartha? lajjaya tatha /
sadv?tta iva varte 'ha? tasmad rajan dvijo 'bhavam // BrP_164.36 //
eva? bhuto 'pi satkarma ki?cit kartasmi kutracit /
tenaha? karma?a rajan svata? smarta pura k?tam // BrP_164.37 //
{brahmovaca: }
tac ciccikavaca? srutva pavamana? suvismita? /
karma?a kena te muktir ity aha n?patir dvijam // BrP_164.38 //
iti tasya vaca? srutva n?pati? praha pak?ira? //* BrP_164.39 //
{ciccika uvaca: }
asminn eva nagasre??he gautamya uttare ta?e /
gadadhara? nama tirtha? tatra ma? naya suvrata // BrP_164.40 //
tad dhi tirtha? pu?yatama? sarvapapapra?asanam /
sarvakamaprada? ceti mahadbhir munibhi? srutam // BrP_164.41 //
na gautamyas tatha vi??or apara? klesanasanam /
sarvabhavena tat tirtha? pasyeyam iti me mati? // BrP_164.42 //
matk?tena prayatnena naitac chakya? kadacana /
katham aka?k?itapraptir bhaved du?k?takarma?am // BrP_164.43 //
saprayatno 'py aha? vira na pasye tat sudu?karam /
tasmat tava prasadac ca pasyeya? hi gadadharam // BrP_164.44 //
avijapitadu?khaja? karu?avaru?alayam /
yasmin d???e bhavaklesa na d?syante punar narai? // BrP_164.45 //
d???vaiva ta? diva? yasye prasadat tava suvrata //* BrP_164.46 //
{brahmovaca: }
evam ukta? sa n?patis ciccikena dvijanmana /
darsayam asa ta? deva? ta? ca ga?ga? dvijanmane // BrP_164.47 //
tata? sa ciccika? snatva ga?ga? trailokyapavanim //* BrP_164.48 //
{ciccika uvaca: }
ga?ge gautami yavat tva? trijagatpavani? nara? /
na pasyaty ucyate tavad ihamutrapi pataki // BrP_164.49 //
tasmat sarvagasam api mam uddhara saridvare /
sa?sare dehinam anya na gati? kapi kutracit /
tva? vina vi??ucara?a- saroruhasamudbhave // BrP_164.50 //
{brahmovaca: }
iti sraddhavisuddhatma ga?gaikasara?o dvija? /
snana? cakre smarann antar ga?ge trayasva mam iti // BrP_164.51 //
gadadhara? tato natva pasyatsu nagavasi?u /
pavamanabhyanujatas tadaiva divam akramat // BrP_164.52 //
pavamana? svanagara? prayayau sanugas tata? /
tata? prabh?ti tat tirtha? pavamana? saciccikam // BrP_164.53 //
gadadhara? ko?itirtham iti vedavido vidu? /
ko?iko?igu?a? karma k?ta? tatra bhaven n??am // BrP_164.54 //
{brahmovaca: }
bhadratirtham iti prokta? sarvani??anivara?am /
sarvapapaprasamana? mahasantipradayakam // BrP_165.1 //
adityasya priya bharya u?a tva??ri pativrata /

chayapi bharya savitus tasya? putra? sanaiscara? // BrP_165.2 //


tasya svasa vi??ir iti bhi?a?a paparupi?i /
ta? kanya? savita kasmai dadamiti mati? dadhe // BrP_165.3 //
yasmai yasmai datukama? suryo lokaguru? prabhu? /
tac chrutva bhi?a?a ceti ki? kurmo bharyayanaya /
eva? tu vartamane sa pitara? praha du?khita // BrP_165.4 //
{vi??ir uvaca: }
balam eva pita yas tu dadyat kanya? surupi?e /
sa k?tartho bhavel loke na ced du?k?tavan pita // BrP_165.6 //
caturthad vatsarad urdhva? yavan na dasamatyaya? /
tavad vivaha? kanyaya? pitra karya? prayatnata? // BrP_165.7 //
srimate vidu?e yune kulinaya yasasvine /
udaraya sanathaya kanya deya varaya vai // BrP_165.8 //
etac ced anyatha kuryat pita sa nirayi sada /
dharmasya sadhana? kanya vidu?am api bhaskara // BrP_165.9 //
narakasyeva murkha?a? kamopahatacetasam /
ekata? p?thivi k?tsna sasailavanakanana // BrP_165.10 //
svala?k?topadhihina sukanya caikata? sm?ta /
vikri?ite yas ca kanyam asva? va ga? tilan api // BrP_165.11 //
na tasya rauravadibhya? kadacin ni?k?tir bhavet /
vivahatikrama? karyo na kanyaya? kadacana // BrP_165.12 //
tasmin k?te yat pitu? syat papa? tat kena kathyate /
yaval lajja? na janati yavat kri?ati pa?subhi? // BrP_165.13 //
tavat kanya pradatavya no cet pitror adhogati? /
pitu? svarupa? putra? syad ya? pita putra eva sa? // BrP_165.14 //
atmana? sukhita? loke ko na kuryat karoti ca /
yat kanyaya? pita kuryad dana? pujanam ik?a?am // BrP_165.15 //
yat k?ta? tat k?ta? vidyat tasu datta? tad ak?ayam /
yad datta? tasu kanyasu tad anantyaya kalpate // BrP_165.16 //
putre?u caiva pautre?u ko na kuryat sukha? rave /
karoti ya? kanyakana? sa sa?padbhajana? bhavet // BrP_165.17 //
{brahmovaca: }
eva? ta? vadini? kanya? vi??i? provaca bhaskara? //* BrP_165.18 //
{surya uvaca: }
ki? karomi na g?h?ati tva? kascid bhi?a?ak?tim /
kula? rupa? vayo vitta? vidya? v?tta? susilatam // BrP_165.19 //
mitha? pasyanti sa?bandhe vivahe stri?u pu?su ca /
asmasu sarvam apy asti vina tava gu?ai? subhe /
ki? karomi kva dasyami v?tha ma? dhik karo?i kim // BrP_165.20 //
{brahmovaca: }
evam uktva punas ta? ca vi??i? provaca bhaskara? //* BrP_165.21 //
{surya uvaca: }
yasmai kasmai ca datavya tva? vai yady anumanyase /
diyase 'dya maya vi??e anujanihi ma? tata? // BrP_165.22 //
{brahmovaca: }
pitara? praha sa vi??ir bharta putra dhana? sukham /
ayu rupa? ca sa?pritir jayate praktananugam // BrP_165.23 //
yat pura vihita? karma pra?ina sadhv asadhu va /
phala? tadanurodhena prapyate 'pi bhavantare // BrP_165.24 //
svado?a eva tat pitra parihartavya adarat /
tad?g eva phala? tu syad yad?g acarita? pura // BrP_165.25 //
tasmat taddanasa?bandha? svava?sanugata? pita /
karoti se?a? daivena yad bhavya? tad bhavi?yati // BrP_165.26 //
{brahmovaca: }
tac chrutva duhitur vakya? tva??u? putraya bhi?a?am /
visvarupaya ta? pradad vi??i? lokabhaya?karim // BrP_165.27 //
visvarupo 'pi tadvac ca bhi?a?o bhi?a?ak?ti? /
eva? mitha? sa?carato? silarupasamanayo? // BrP_165.28 //
priti? kadacid vai?amya? da?patyor abhavan mitha? /
ga??o namabhavat putro hy atiga??as tathaiva ca // BrP_165.29 //

raktak?a? krodhanas caiva vyayo durmukha eva ca /


tebhya? kaniyan abhavad dhar?a?o nama pu?yabhak // BrP_165.30 //
suta? susila? subhaga? santa? suddhamati? suci? /
sa kadacid yamag?ha? dra??u? matulam abhyagat // BrP_165.31 //
sa dadarsa bahu jantun svargasthan iva du?khina? /
sa matula? tu papraccha natva dharma? sanatanam // BrP_165.32 //
{har?a?a uvaca: }
ka ime sukhinas tata pacyante narake ca ke //* BrP_165.33 //
{brahmovaca: }
eva? p???o dharmaraja? sarva? praha yatharthavat /
tatkarma?a? gati? sarvam ase?e?a nyavedayat // BrP_165.34 //
{yama uvaca: }
vihitasya na kurvanti ye kadacid atikramam /
na te pasyanti niraya? kadacid api manava? // BrP_165.35 //
na manayanti ye sastra? nacara? na bahusrutan /
vihitatikrama? kuryur ye te narakagamina? // BrP_165.36 //
{brahmovaca: }
sa tu srutva dharmavakya? har?a?a? punar abravit //* BrP_165.37 //
{har?a?a uvaca: }
pita tva??ro bhi?a?as ca mata vi??is ca bhi?a?a /
bhrataras ca mahatmano yena te santabuddhaya? // BrP_165.38 //
surupas ca bhavi?yanti nirdo?a ma?galaprada? /
tan me karma vadasvadya tatkartasmi surottama // BrP_165.39 //
anyatha tan na gaccheyam ity ukta? praha dharmara? /
har?a?a? suddhabuddhi? ta? har?a?o 'si na sa?saya? // BrP_165.40 //
bahava? syu? suta? kecin naiva te kulatantava? /
eka eva suta? kascid yena tad dhriyate kulam // BrP_165.41 //
kulasyadharabhuto yo ya? pitro? priyakaraka? /
ya? purvajan uddharati sa putras tv itaro gada? // BrP_165.42 //
yasmat tvayanurupa? me prokta? matamaha priyam /
tasmat tva? gautami? gaccha snatva niyatamanasa? // BrP_165.43 //
stuhi vi??u? jagadyoni? santa? pritena cetasa /
sa tu prito yadi bhavet sarvam i??a? pradasyati // BrP_165.44 //
{brahmovaca: }
iti srutva dharmavakya? har?a?o gautami? yayau /
sucis tu??ava devesa? hari? prito 'bhavad dhari? // BrP_165.45 //
har?a?aya tata? pradat kulabhadra? tatas tu sa? /
sarvabhadraprasamana- purvaka? bhadram astu te // BrP_165.46 //
tad bhadra procyate vi??i? pita bhadras tatha suta? /
tata? prabh?ti tat tirtha? bhadratirtha? tad ucyate // BrP_165.47 //
sarvama?galada? pu?sa? tatra bhadrapatir hari? /
tattirthasevina? pu?sa? sarvasiddhipradayakam /
ma?galaikanidhi? sak?ad devadevo janardana? // BrP_165.48 //
{brahmovaca: }
patatritirtham akhyata? rogaghna? papanasanam /
tasya srava?amatre?a k?tak?tyo bhaven nara? // BrP_166.1 //
babhuvatu? kasyapasya sutav aru?av isvarau /
sa?patis ca ja?ayus ca sa?bhaveta? tadanvaye // BrP_166.2 //
tark?yaprajapate? putrav aru?o garu?as tatha /
tadanvaye sa?bhuta? ca sa?pati? patagottama? // BrP_166.3 //
ja?ayur iti vikhyato hy apara? sodaro 'nuja? /
anyonyaspardhaya yuktav unmattau svabalena tau // BrP_166.4 //
sa?jagmatur dinakara? namaskartu? vihayasi /
yavat suryasya samipya? praptau tau vihagottamau // BrP_166.5 //
dagdhapak?av ubhau srantau patitau girimurdhani /
bandhavau patitau d???va nisce??au gatacetasau // BrP_166.6 //
tavad du?khabhibhuto 'sav aru?a? praha bhaskaram /
tau d???va tv aru?a? sury.am praheda? patitau bhuvi /
asvasayaitau tigma?so yavan naitau mari?yata? // BrP_166.7 //
{brahmovaca: }

tathety uktva dinakaro jivayam asa tau khagau /


garu?o 'pi tayo? srutva avastha? saha vi??una // BrP_166.8 //
agatyasvasayam asa sukha? cakre ca narada /
sarva eva tada jagmur ga?ga? tapapanuttaye // BrP_166.9 //
ja?ayus caru?as caiva sa?patir garu?as tatha /
suryo vi??us tat prayayau tat tirtha? bahupu?yadam // BrP_166.10 //
patatritirtham akhyata? vi?aghna? sarvakamadam /
svaya? suryas tatha vi??u? supar?enaru?ena ca // BrP_166.11 //
asate gautamitire tathaiva v??abhadhvaja? /
traya?am api devana? sthites tat tirtham uttamam // BrP_166.12 //
tatra snatva sucir bhutva namaskuryat suran iman /
adhivyadhivinirmukta? sa para? saukhyam apnuyat // BrP_166.13 //
{brahmovaca: }
vipratirtham iti khyata? tatha naraya?a? vidu? /
tasyakhyana? pravak?yami s??u vismayakarakam // BrP_167.1 //
antarvedya? dvija? kascid brahma?o vedaparaga? /
tasya putra mahapraja gu?arupadayanvita? // BrP_167.2 //
te?a? kaniyan yo bhrata santo gu?aga?air v?ta? /
asandiva iti khyata? sarvajano mahamati? // BrP_167.3 //
vivahaya pita tasmaai asandivaya yatnavan /
etasminn antare ratrau supta? ta? dvijaputrakam // BrP_167.4 //
avi??usmara?a? saumya- siraskam asamahitam /
asandiva? krurarupa rak?asi kamarupi?i // BrP_167.5 //
tam adayagamac chighra? gautamya dak?i?e ta?e /
srigirer uttare pare bahubrahma?asevitam // BrP_167.6 //
nagara? dharmanilaya? lak?mya nilayam eva ca /
tatra raja b?hatkirti? sarvak?atragu?anvita? // BrP_167.7 //
tasyamitak?emasubhik?ayukta? BrP_167.8a
nisavasane dvijaputrayukta BrP_167.8b
sa rak?asi tat puram asasada BrP_167.8c
manojarupa?i bibharti nityam BrP_167.8d
sa kamarupe?a caraty ase?a? BrP_167.9a
mahim ima? tena sama? dvijena BrP_167.9b
godavaridak?i?atirabhage BrP_167.9c
v?ddhak?tis ta? dvijam aha bhima BrP_167.9d
{rak?asy uvaca: }
e?a tu ga?ga dvijamukhya sa?dhya BrP_167.10a
upasyata? vipravarai? sametya BrP_167.10b
yathocita? vipravaras tu kale BrP_167.10c
nopasate yatnata eva sa?dhyam BrP_167.10d
nicas ta evabhihita? suresair BrP_167.11a
antyavasayipravaras ta ete BrP_167.11b
aha? janitri tava ceti vacya? BrP_167.11c
no ced idani? tvam upai?i nasam BrP_167.11d
madvakyakartasi yadi dvijendra BrP_167.12a
sukha? kari?ye tava yat priya? ca BrP_167.12b
punas ca desa? nilaya? guru?s ca BrP_167.12c
sa?prapayi?ye nanu satyam etat BrP_167.12d
{brahmovaca: }
sa praha ka tva? dvijapu?gavo 'pi BrP_167.13a
sovaca ta? rak?asi kamarupa BrP_167.13b
visvasayanti sapathair anekais BrP_167.13c
ta? bhrantacitta? munirajaputram BrP_167.13d
ka?kalini nama jagatprasiddha BrP_167.14a
vipro 'pi tam aha nivedita? yat BrP_167.14b
tad eva kartasmi na sa?sayo 'tra BrP_167.14c
yat tat priya? vacmi karomi caiva BrP_167.14d
{brahmovaca: }
tad vipravacana? srutva rak?asi kamarupi?i /
v?ddha tathapi carva?gi divyala?karabhu?a?a // BrP_167.15 //

dvijam adaya sarvatra matsuto 'ya? gu?akara? /


eva? vadanti sarvatra yati vakti karoti ca // BrP_167.16 //
ta? vipra? rupasaubhagya- vayovidyavibhu?itam /
ta? ca v?ddha? gu?opetam asya mateti menire // BrP_167.17 //
tatra dvijavara? kascit sva? kanya? bhu?a?anvitam /
rak?asi? ta? purask?tya pradat tasmai dvijataye // BrP_167.18 //
sa kanya ta? pati? prapya k?tarthasmity acintayat /
sa dvijo 'pi gu?air yukta? patni? d???va sudu?khita? // BrP_167.19 //
{dvija uvaca: }
mam iya? bhak?ayed eva rak?asi paparupi?i /
ki? karomi kva gacchami kasyaitat kathayami va // BrP_167.20 //
mahat sa?ka?am apanna? rak?ayi?yati ko 'tra mam /
bharya mameya? kalya?i gu?arupavayoyuta /
enam apy asubhakasmad bhak?ayi?yati rak?asi // BrP_167.21 //
{brahmovaca: }
etasminn antare tatra bharya sa gu?asalini /
v?ddhapy atiduradhar?a sa gata kutracit tada // BrP_167.22 //
prasrayavanata bhutva bala capi pativrata /
bhartara? du?khita? jatva pati? praha raha? sanai? // BrP_167.23 //
{bharyovaca: }
kasmat te du?kham apanna? svami?s tattva? vadasva me //* BrP_167.24 //
{brahmovaca: }
sanai? provaca ta? bharya? yathavat purvavistaram /
kim akathya? priye mitre kulinaya? ca yo?iti // BrP_167.25 //
bhart?vakya? nisamyeda? provaca vadata? vara //* BrP_167.26 //
{bharyovaca: }
anatmana? sarvato 'pi bhayam asti g?he?v api /
kuto bhaya? hy atmavata? ki? punar gautamita?e // BrP_167.27 //
vasata? vi??ubhaktana? viraktana? vivekinam /
atra snatva sucir bhutva stuhi devam anamayam // BrP_167.28 //
{brahmovaca: }
etad akar?ya ga?gaya? snatva vigatakalma?a? /
tu??ava gautamitire dvijo naraya?a? tatha // BrP_167.29 //
{dvija uvaca: }
tvam antaratma jagato 'sya natha BrP_167.30a
tvam eva kartasya mukunda harta BrP_167.30b
tva? palaka? palayase na dinam BrP_167.30c
anathabandho narasi?ha kasmat BrP_167.30d
srutvaitat prarthana? tasya jagacchokanivara?a? /
naraya?o 'pi ta? papa? nijaghana sa rak?asim // BrP_167.31 //
sudarsanena cakre?a sahasrare?a bhasvata /
tasmai pradad varan i??an prapayac ca guru? prabhu? // BrP_167.32 //
tata? prabh?ti tat tirtha? vipra? naraya?a? vidu? /
snanadanena pujadyair yatra sidhyati vachitam // BrP_167.33 //
{brahmovaca: }
bhanutirtham iti khyata? tva??ra? mahesvara? tatha /
aindra? yamya? tathagneya? sarvapapapra?asanam // BrP_168.1 //
abhi??uta iti khyato rajasit priyadarsana? /
hayamedhena pu?yena ya??um arabdhavan suran // BrP_168.2 //
tatrartvija? ?o?asa syur vasi??hatripurogama? /
k?atriye yajamane tu yajabhumi? katha? bhavet // BrP_168.3 //
brahma?e dik?ite raja bhuva? dasyati yajiyam /
bhupatau dik?ite data ko bhavet ko nu yacate // BrP_168.4 //
yaceyam akhilasarma- janani paparupi?i /
kenapy ato na karyaiva k?atriye?a vise?ata? // BrP_168.5 //
eva? mima?samane?u brahma?e?u parasparam /
tatra praha mahaprajo vasi??ho dharmavittama? // BrP_168.6 //
{vasi??ha uvaca: }
raji dik?ayama?e tu suryo yacyo bhuva? prati /
dehi me deva savitar yajana? devatocitam // BrP_168.7 //

daiva? k?atram asi brahman bhutanatha namo 'stu te /


yacita? savita raja devana? yajana? subham // BrP_168.8 //
dadaty eva tato rajan prarthayesa? divakaram //* BrP_168.9 //
{brahmovaca: }
tathety uktvabhi??uto 'pi devadeva? divakaram /
sraddhaya prarthayam asa harisajatmaka? ravim // BrP_168.10 //
{rajovaca: }
devana? yajana? dehi savitas te namo 'stu te //* BrP_168.11 //
{brahmovaca: }
k?atra? daiva? yata? suryo datta bhur bhupates tata? /
savita devadeveso dadamity abhyabha?ata // BrP_168.12 //
eva? karoti yo yaja? tasya ri??ir na kacana /
tatha vajimakhe sattre brahma?air vedaparagai? // BrP_168.13 //
prarabdhe 'bhi??uta raja yatragad bhupati? ravi? /
devana? yajana? datu? bhanutirtha? tad ucyate // BrP_168.14 //
ta? devakratum utk???a? hayamedha? surair yutam /
daityas ca danujas caiva tathanye yajaghataka? // BrP_168.15 //
brahmave?adhara? sarve gayanta? samaga iva /
te 'pi tatra mahapraja? pravisann anivarita? // BrP_168.16 //
camasani ca patra?i soma? ca?alam eva ca /
somapana? havis tyagam ?tvijo bhupati? tatha // BrP_168.17 //
nindanti nik?ipanty anye hasanty anye tathasura? /
te?a? ce??a? na jananti visvarupa? vina mune // BrP_168.18 //
visvarupo 'pi pitara? praha daitya ime iti /
tat putravacana? srutva tva??a praha suran idam // BrP_168.19 //
{tva??ovaca: }
g?hitva varidarbha?s ca prok?ayadhva? samantata? /
ye nindanti makha? pu?ya? camasa? somam eva ca // BrP_168.20 //
maya tv apahata? sarva ity uktva pari?icata //* BrP_168.21 //
{brahmovaca: }
tatha cakru? suraga?as tva??a capi tathakarot /
bhasmibhutas tata? sarve ka?disikas tato 'bhavan // BrP_168.22 //
hata maya mahapapa ity uktva vary avak?ipat /
tata? k?i?ayu?o daitya? prati??han kupitas tata? // BrP_168.23 //
yatraitat prak?ipad vari tva??a lokaprajapati? /
tva??ra? tirtha? tad akhyata? sarvapapapra?asanam // BrP_168.24 //
tva??ur vakyac cyutan daityan nijaghana yamas tada /
kalada??ena cakre?a kalapasena manyuna // BrP_168.25 //
yatra te nihata daityas tat tirtha? yamyam ucyate /
yatrabhavat kratu? pur?o hutvagnau cam?ta? bahu // BrP_168.26 //
dharabhi? saramanabhir akha??abhir mahadhvare /
yatrabhavad dhavyavahas t?ptas tasya hy abhi??uta? // BrP_168.27 //
agnitirtha? tad akhyatam asvamedhaphalapradam /
indro marudbhir n?pati? praheda? vacana? subham // BrP_168.28 //
tva? sa?ra? bhavita rajann ubhayor api lokayo? /
sakha mama priyo nitya? bhavita natra sa?saya? // BrP_168.29 //
sa k?tartho martyaloka indratirthe ca tarpa?am /
kuryat pit??a? prityartha? yamatirthe vise?ata? // BrP_168.30 //
mahesvara? tu tat tirtha? pujito 'bhi??uta? siva? /
bhaktiyuktena viprais ca sarvakarmavisaradai? // BrP_168.31 //
vaidikair laukikais caiva mantrai? pujya? mahesvaram /
n?tyair gitais tatha vadyair am?tai? pacasa?bhavai? // BrP_168.32 //
upacarais ca bahubhir da??apatapradak?i?ai? /
dhupair dipais ca naivedyai? pu?pair gandhai? sugandhibhi? // BrP_168.33 //
pujayam asa devesa? vi??u? sa?bhu? dhiyaikaya /
tata? prasannau devesau varan dadatur ojasa // BrP_168.34 //
abhi??ute narendraya bhuktimukti ubhe api /
mahatmyam asya tirthasya tatha dadatur uttamam // BrP_168.35 //
tata?prabh?ti tat tirtha? saiva? vai??avam ucyate /
tatra snana? ca dana? ca sarvakamaprada? vidu? // BrP_168.36 //

imani sarvatirthani smared api pa?heta va /


vimukta? sarvapapebhya? sivavi??upura? vrajet // BrP_168.37 //
bhanutirthe vise?e?a snana? sarvarthasiddhidam /
tatra tirthe mahapu?ya? tirthana? satam atra hi // BrP_168.38 //
{brahmovaca: }
bhillatirtham iti khyata? rogaghna? papanasanam /
mahadevapadambhoja- yugabhaktipradayakam // BrP_169.1 //
tatrapy eva?vidha? pu?ya? katha? s??u mahamate /
ga?gaya dak?i?e tire srigirer uttare ta?e // BrP_169.2 //
adikesa iti khyata ??ibhi? paripujita? /
mahadevo li?garupi sadaste sarvakamada? // BrP_169.3 //
sindhudvipa iti khyato muni? paramadharmika? /
tasya bhrata veda iti sa capi paramo ??i? // BrP_169.4 //
tam adikesa? vai deva? tripurari? trilocanam /
nitya? pujayate bhaktya prapte madhya?dine ravau // BrP_169.5 //
bhik?a?anaya vedo 'pi yati grama? vicak?a?a? /
yate tasmin dvijavare vyadha? paramadharmika? // BrP_169.6 //
tasmin girivare pu?ye m?gaya? yati nityasa? /
a?itva vividhan desan m?gan hatva yathasukham // BrP_169.7 //
mukhe g?hitva paniyam abhi?ekaya sulina? /
nyasya ma?sa? dhanu?ko?ya? sranto vyadha? siva? prabhum // BrP_169.8 //
adikesa? samagatya nyasya ma?sa? tato bahi? /
ga?ga? gatva mukhe vari g?hitvagatya ta? sivam // BrP_169.9 //
yasya kasyapi pattra?i kare?adaya bhaktita? /
apare?a ca ma?sani naivedyartha? ca tanmana? // BrP_169.10 //
adikesa? samagatya vedenarcitam ojasa /
padenahatya ta? puja? mukhanitena vari?a // BrP_169.11 //
snapayitva siva? devam arcayitva tu pattrakai? /
kalpayitva tu tan ma?sa? sivo me priyatam iti // BrP_169.12 //
naiva ki?cit sa janati sivabhakti? vina subham /
tato yati svaka? sthana? ma?sena tu yathagatam // BrP_169.13 //
karoty etad?g agatya- gatya pratyaham eva sa? /
tathapisas tuto?asya vicitra hisvarasthiti? // BrP_169.14 //
yavan nayaty asau bhilla? sivas tavan na saukhyabhak /
bhaktanukampita? sa?bhor manatita? tu vetti ka? // BrP_169.15 //
sa?pujayaty adikesam umaya pratyaha? sivam /
eva? bahutithe kale yate vedas cukopa ha // BrP_169.16 //
puja? mantravati? citra? sivabhaktisamanvitam /
ko nu vidhva?sate papo matta? sa vadham apnuyat // BrP_169.17 //
gurudevadvijasvami- drohi vadhyo muner api /
sarvasyapi vadharho 'sau sivasya drohak?n nara? // BrP_169.18 //
eva? niscitya medhavi veda? sindhos tathanuja? /
kasyeya? papace??a syat papi??hasya duratmana? // BrP_169.19 //
pu?pair vanyabhavair divyai? kandair mulaphalai? subhai? /
k?ta? puja? sa vidhvasya hy anya? puja? karoti ya? // BrP_169.20 //
ma?sena tarupattrais ca sa ca vadhyo bhaven mama /
eva? sa?cintya medhavi gopayitva tanu? tada // BrP_169.21 //
ta? pasyeyam aha? papa? pujakartaram isvare /
etasminn antare prayad vyadho deva? yatha pura // BrP_169.22 //
nityavat pujayanta? tam adikesas tadabravit //* BrP_169.23 //
{adikesa uvaca: }
bho bho vyadha mahabuddhe sranto 'siti puna? puna? /
ciraya katham ayatas tva? vina tata du?khita? /
na vindami sukha? ki?cit samasvasihi putraka // BrP_169.24 //
{brahmovaca: }
tam eva?vadina? deva? veda? srutva vilokya tu /
cukopa vismayavi??o na ca ki?cid uvaca ha // BrP_169.25 //
vyadhas ca nityavat puja? k?tva svabhavana? yayau /
vedas ca kupito bhutva agatyesam uvaca ha // BrP_169.26 //
{veda uvaca: }

aya? vyadha? paparata? kriyajanavivarjita? /


pra?ihi?sarata? kruro nirdaya? sarvajantu?u // BrP_169.27 //
hinajatir aki?cijjo gurukramavivarjita? /
sadanucitakari ca- nirjitakhilagoga?a? // BrP_169.28 //
tasyatmana? darsitavan na ma? ki?cana vak?yasi /
puja? mantravidhanena karomisa yatavrata? // BrP_169.29 //
tvadekasara?o nitya? bharyaputravivarjita? /
vyadho ma?sena du??ena puja? tava karoty asau // BrP_169.30 //
tasya prasanno bhagavan na mameti mahadbhutam /
sastim asya kari?yami bhillasya hy apakari?a? // BrP_169.31 //
m?do? kopi bhavet prita? kopi tadvad duratmana? /
tasmad aha? murdhni sila? patayeyam asa?sayam // BrP_169.32 //
{brahmovaca: }
ity uktavati vai vede vihasyeso 'bravid idam //* BrP_169.33 //
{adikesa uvaca: }
sva? pratik?asva pascan me sila? pataya murdhani //* BrP_169.34 //
{brahmovaca: }
tathety uktva sa vedo 'pi sila? sa?tyajya bahuna /
upasa?h?tya ta? kopa? sva? karomity uvaca ha // BrP_169.35 //
tata? prata? samagatya k?tva snanadikarma ca /
vedo 'pi nityavat puja? kurvan pasyati mastake // BrP_169.36 //
li?gasya savra?a? bhima? dhara? ca rudhiraplutam /
veda? sa vismito bhutva kim ida? li?gamurdhani // BrP_169.37 //
mahotpato bhavet kasya sucayed ity acintayat /
m?dbhis ca gomayenapi kusais ta? ga?gavaribhi? // BrP_169.38 //
prak?alayitva ta? puja? k?tavan nityavat tada /
etasminn antare prayad vyadho vigatakalma?a? // BrP_169.39 //
murdhana? vra?asa?yukta? sarakta? li?gamastake /
sa?karasyadikesasya dad?se 'ntargatas tada // BrP_169.40 //
d???vaiva kim ida? citram ity uktva nisitai? sarai? /
atmana? bhedayam asa satadha ca sahasradha // BrP_169.41 //
svamino vaik?ta? d???va ka? k?ametottamasaya? /
muhur nininda catmana? mayi jivaty abhud idam // BrP_169.42 //
ka??am apatita? kid?g aho durvidhivaisasat /
tat karma tasya sa?vik?ya mahadevo 'tivismita? /
tata? provaca bhagavan veda? vedavida? varam // BrP_169.43 //
{adikesa uvaca: }
pasya vyadha? mahabuddhe bhakta? bhavena sa?yutam /
tva? tu m?dbhi? kusair varbhir murdhana? sp???avan asi // BrP_169.44 //
anena sahasa brahman mamatmapi nivedita? /
bhakti? premathava saktir vicaro yatra vidyate /
tasmad asmai varan dasye pascat tubhya? dvijottama // BrP_169.45 //
{brahmovaca: }
vare?a cchandayam asa vyadha? devo mahesvara? /
vyadha? provaca devesa? nirmalya? tava yad bhavet // BrP_169.46 //
tad asmaka? bhaven natha mannamna tirtham ucyatam /
sarvakratuphala? tirtha? smara?ad eva jayatam // BrP_169.47 //
{brahmovaca: }
tathety uvaca devesas tatas tat tirtham uttamam /
bhillatirtha? samastagha- sa?ghavicchedakara?am // BrP_169.48 //
srimahadevacara?a- mahabhaktividhayakam /
abhavat snanadanadyair bhuktimuktipradayakam /
vedasyapi varan pradac chivo nanavidhan bahun // BrP_169.49 //
{brahmovaca: }
cak?ustirtham iti khyata? rupasaubhagyadayakam /
yatra yogesvaro devo gautamya dak?i?e ta?e // BrP_170.1 //
pura? bhauvanam akhyata? girimurdhny abhidhiyate /
yatrasau bhauvano raja k?atradharmaparaya?a? // BrP_170.2 //
tasmin puravare kascid brahma?o v?ddhakausika? /
tatputro gautama iti khyato vedaviduttama? // BrP_170.3 //

tasya matur manodo?ad viparito 'bhavad dvija? /


sakha tasya va?ik kascin ma?iku??ala ucyate // BrP_170.4 //
tena sakhya? dvijasyasid vi?ama? dvijavaisyayo? /
srimaddaridrayor nitya? parasparahitai?i?o? // BrP_170.5 //
kadacid gautamo vaisya? vittesa? ma?iku??alam /
praheda? vacana? pritya raha? sthitva puna? puna? // BrP_170.6 //
{gautama uvaca: }
gacchamo dhanam adatu? parvatan udadhin api /
yauvana? tad v?tha jeya? vina saukhyanukulyata? /
dhana? vina tat katha? syad aho dhi? nirdhana? naram // BrP_170.7 //
{brahmovaca: }
ku??alo dvijam aheda? matpitroparjita? dhanam /
bahv asti ki? dhanenadya kari?ye dvijasattama /
dvija? punar uvaceda? ma?iku??alam ojasa // BrP_170.8 //
{gautama uvaca: }
dharmarthajanakamana? ko nu t?pta? prasasyate /
utkar?apraptir evai?a? sakhe slaghya sariri?am // BrP_170.9 //
svenaiva vyavasayena dhanya jivanti jantava? /
paradattarthasa?tu??a? ka??ajivina eva te // BrP_170.10 //
sa putra? sasyate loke pit?bhis cabhinandyate /
ya? paitryam abhilipseta na vacapi tu ku??ala // BrP_170.11 //
svabahubalam asritya yo 'rthan arjayate suta? /
sa k?tartho bhavel loke paitrya? vitta? na tu sp?set // BrP_170.12 //
svayam arjya suto vitta? pitre dasyati bandhave /
ta? tu putra? vijaniyad itaro yoniki?aka? // BrP_170.13 //
{brahmovaca: }
etac chrutva tu tad vakya? brahma?asyabhila?i?a? /
tatheti matva tadvakya? ratnany adaya satvara? // BrP_170.14 //
atmakiyani vittani gautamaya nyavedayat /
dhanenaitena desa?s ca paribhramya yathasukham // BrP_170.15 //
dhanany adaya vittani punar e?yamahe g?ham /
satyam eva va?ig vakti sa tu vipra? prataraka? // BrP_170.16 //
papatma papacitta? ca na bubodha va?ig dvijam /
tau parasparam amantrya matapitror ajanato? // BrP_170.17 //
desad desantara? yatau dhanartha? tau va?igdvijau /
va?igghastasthita? vitta? brahma?o hartum icchati // BrP_170.18 //
{brahma?a uvaca: }
yena kenapy upayena tad dhana? hi samahare /
aho p?thivya? ramya?i nagara?i sahasrasa? // BrP_170.19 //
i??apradatrya? kamasya devata iva yo?ita? /
manoharas tatra tatra santi ki? kriyate maya // BrP_170.20 //
dhanam ah?tya yatnena yo?idbhyo yadi diyate /
bhujyante tas tato nitya? saphala? jivita? hi tat // BrP_170.21 //
n?tyagitarato nitya? pa?yastribhir ala?k?ta? /
bhok?ye katha? tu tad vitta? vaisyan maddhastam agatam // BrP_170.22 //
{brahmovaca: }
eva? cintayamano 'sau gautama? prahasann iva /
ma?iku??alam ahedam adharmad eva jantava? // BrP_170.23 //
v?ddhi? sukham abhi??ani prapnuvanti na sa?saya? /
dharmi??ha? pra?ino loke d?syante du?khabhagina? // BrP_170.24 //
tasmad dharme?a ki? tena du?khaikaphalahetuna //* BrP_170.25 //
{brahmovaca: }
nety uvaca tato vaisya? sukha? dharme prati??hitam /
pape du?kha? bhaya? soko daridrya? klesa eva ca /
yato dharmas tato mukti? svadharma? ki? vinasyati // BrP_170.26 //
{brahmovaca: }
eva? vivadatos tatra sa?parayas tayor abhut /
yasya pak?o bhavej jyayan sa parartham avapnuyat // BrP_170.27 //
p?cchava? kasya prabalya? dharmi?o vapy adharmi?a? /
vedat tu laukika? jye??ha? loke dharmat sukha? bhavet // BrP_170.28 //

eva? vivadamanau tav ucatu? sakala janan /


dharmasya vapy adharmasya prabalyam anayor bhuvi // BrP_170.29 //
tad vadantu yathav?ttam evam ucatur ojasa /
eva? tatrocire kecid ye dharme?anuvartina? // BrP_170.30 //
tair du?kham anubhuyate papi??ha? sukhino jana? /
sa?paraye dhana? sarva? jita? vipre nyavedayat // BrP_170.31 //
ma?iman dharmavicchre??ha? punar dharma? prasa?sati /
ma?imanta? dvija? praha ki? dharmam anusa?sasi /
{brahmovaca: }
tatheti cety aha vaisyo brahma?a? punar abravit // BrP_170.32 //
{brahma?a uvaca: }
jita? maya dhana? vaisya nirlajja? ki? nu bha?ase /
mayaiva vijito dharmo yathe??acara?atmana // BrP_170.33 //
{brahmovaca: }
tad brahma?avaca? srutva vaisya? sasmita ucivan //* BrP_170.34 //
{vaisya uvaca: }
pulaka iva dhanye?u puttika iva pak?i?u /
tathaiva tan sakhe manye ye?a? dharmo na vidyate // BrP_170.35 //
catur?a? puru?arthana? dharma? prathama ucyate /
pascad arthas ca kamas ca sa dharmo mayi ti??hati /
katha? bru?e dvijasre??ha maya vijitam ity ada? // BrP_170.36 //
{brahmovaca: }
dvijo vaisya? puna? praha hastabhya? jayata? pa?a? /
tatheti manyate vaisyas tau gatva punar ucatu? // BrP_170.37 //
purvaval laukikan gatva jitam ity abravid dvija? /
karau chittva tata? praha katha? dharma? tu manyase /
ak?ipto brahma?enaiva? vaisyo vacanam abravit // BrP_170.38 //
{vaisya uvaca: }
dharmam eva para? manye pra?ai? ka??hagatair api /
mata pita suh?d bandhur dharma eva sariri?am // BrP_170.39 //
{brahmovaca: }
eva? vivadamanau tav arthavan brahma?o 'bhavat /
vimukto vaisyakas tatra bahubhya? ca dhanena ca // BrP_170.40 //
eva? bhramantau sa?praptau ga?ga? yogesvara? harim /
yad?cchaya munisre??ha mithas tav ucatu? puna? // BrP_170.41 //
vaisyo ga?ga? tu yogesa? dharmam eva prasa?sati /
atikopad dvijo vaisyam ak?ipan punar abravit // BrP_170.42 //
{brahma?a uvaca: }
gata? dhana? karau chinnav avasi??o subhir bhavan /
tvam anyatha yadi bru?a ahari?ye 'sina sira? // BrP_170.43 //
{brahmovaca: }
vihasya punar aheda? vaisyo gautamam ajasa //* BrP_170.44 //
{vaisya uvaca: }
dharmam eva para? manye yathecchasi tatha kuru /
brahma?a?s ca gurun devan vedan dharma? janardanam // BrP_170.45 //
yas tu nindayate papo nasau sp?syo 'tha papak?t /
upek?a?iyo durv?tta? papatma dharmadu?aka? // BrP_170.46 //
{brahmovaca: }
tata? praha sa kopena dharma? yady anusa?sasi /
avayo? pra?ayor atra pa?a? syad iti vai mune // BrP_170.47 //
evam ukte gautamena tathety aha va?ik tada /
punar apy ucatur ubhau loka?l lokas tathocire // BrP_170.48 //
yogesvarasya purato gautamya dak?i?e ta?e /
ta? nipatya visa? vipras cak?ur utpa?ya cabravit // BrP_170.49 //
{vipra uvaca: }
gato 'sima? dasa? vaisya nitya? dharmaprasa?saya /
gata? dhana? gata? cak?us cheditau karapallavau /
p???o 'si mitra gacchami maiva? bruya? kathantare // BrP_170.50 //
{brahmovaca: }
tasmin prayate vaisyo 'sau cintayam asa cetasi /

ha ka??a? me kim abhavad dharmaikamanaso hare // BrP_170.51 //


sa ku??alo va?iksre??ho nirdhano gatabahuka? /
gatanetra? suca? prapto dharmam evanusa?smaran // BrP_170.52 //
eva? bahuvidha? cinta? kurvann aste mahitale /
nisce??o 'tha nirutsaha? patita? sokasagare // BrP_170.53 //
dinavasane sarvaryam udite candrama??ale /
ekadasya? suklapak?e tatrayati vibhi?a?a? // BrP_170.54 //
sa tu yogesvara? deva? pujayitva yathavidhi /
snatva tu gautami? ga?ga? saputro rak?asair v?ta? // BrP_170.55 //
vibhi?a?asya hi suto vibhi?a?a ivapara? /
vaibhi?a?ir iti khyatas tam apasyad uvaca ha // BrP_170.56 //
vaisyasya vacana? srutva yathav?tta? sa dharmavit /
pitre nivedayam asa la?kesaya mahatmane /
sa tu la?kesvara? praha putra? pritya gu?akaram // BrP_170.57 //
{vibhi?a?a uvaca: }
sriman ramo mama gurus tasya manya? sakha mama /
hanuman iti vikhyatas tenanito girir mahan // BrP_170.58 //
pura karyantare prapte sarvau?adhyasrayo 'cala? /
jate karye tam adaya himavantam athagamat // BrP_170.59 //
visalyakara?i ceti m?tasa?jivaniti ca /
tadaniya mahabuddhi ramayakli??akarma?e // BrP_170.60 //
nivedayitva tat sadhya? tasmin v?tte samagata? /
punar giri? samadaya agacchad devaparvatam // BrP_170.61 //
tam aniyasya h?daye nivesaya hari? smaran /
tata? prapsyaty aya? sarvam apek?itam udaradhi? // BrP_170.62 //
gacchatas tasya vegena visalyakara?i puna? /
apatad gautamitire yatra yogesvaro hari? // BrP_170.63 //
{vaibhi?a?ir uvaca: }
tam o?adhi? mama pitar darsayasu vilamba ma /
parartisamanad anyac chreyo na bhuvanatraye // BrP_170.64 //
{brahmovaca: }
vibhi?a?as tathety uktva ta? putrasyapy adarsayat /
i?e tvety asya v?k?asya sakha? ciccheda tatsuta? /
vaisyasya capi vai pritya santa? parahite rata? // BrP_170.65 //
{vibhi?a?a uvaca: }
yatrapatan nage casmin sa v?k?as tu pratapavan /
tasya sakha? samadaya h?daye 'sya nivesaya /
tatsp???amatra evasau svaka? rupam avapnuyat // BrP_170.66 //
{brahmovaca: }
etac chrutva pitur vakya? vaibhi?a?ir udaradhi? /
tatha cakara vai samyak ka??hakha??a? nyavesayat // BrP_170.67 //
h?daye sa tu vaisyo 'pi sacak?u? sakaro 'bhavat /
ma?imantrau?adhina? hi virya? ko 'pi na budhyate // BrP_170.68 //
tad eva ka??ham adaya dharmam evanusa?smaran /
snatva tu gautami? ga?ga? tatha yogesvara? harim // BrP_170.69 //
namask?tva punar agat ka??hakha??ena vaisyaka? /
paribhraman n?papura? mahapuram iti srutam // BrP_170.70 //
maharaja iti khyatas tatra raja mahabala? /
tasya nasti suta? kascit putrika na??alocana // BrP_170.71 //
saiva tasya suta putras tasyapi vratam id?sam /
devo va danavo vapi brahma?a? k?atriyo bhavet // BrP_170.72 //
vaisyo va sudrayonir va sagu?o nirgu?o 'pi va /
tasmai deya iya? putri yo netre ahari?yati // BrP_170.73 //
rajyena saha deyeyam iti raja hy agho?ayat /
aharnisam asau vaisya? srutva gho?am athabravit // BrP_170.74 //
{vaisya uvaca: }
aha? netre ahari?ye rajaputrya asa?sayam //* BrP_170.75 //
{brahmovaca: }
ta? vaisya? tarasadaya maharaje nyavedayat /
tatka??hasparsamatre?a sanetrabhun n?patmaja // BrP_170.76 //

tata? savismayo raja ko bhavan iti cabravit /


vaisyo raje yathav?tta? nyavedayad ase?ata? // BrP_170.77 //
{vaisya uvaca: }
brahma?ana? prasadena dharmasya tapasas tatha /
danaprabhavad yajais ca vividhair bhuridak?i?ai? /
divyau?adhiprabhavena mama samarthyam id?sam // BrP_170.78 //
{brahmovaca: }
etad vaisyavaca? srutva vismito 'bhun mahipati? //* BrP_170.79 //
{rajovaca: }
aho mahanubhavo 'ya? prayo v?ndarako bhavet /
anyathaitad?g anyasya samarthya? d?syate katham /
tasmad asmai tu ta? kanya? pradasye rajyapurvikam // BrP_170.80 //
{brahmovaca: }
iti sa?kalpya manasi kanya? rajya? ca dattavan /
viharartha? gata? svaira? para? khedam upagata? // BrP_170.81 //
na mitre?a vina rajya? na mitre?a vina sukham /
tam eva satata? vipra? cintayan vaisyanandana? // BrP_170.82 //
etad eva sujatana? lak?a?a? bhuvi dehinam /
k?pardra? yan mano nitya? te?am apy ahite?u hi // BrP_170.83 //
mahan?po vana? prayat sa raja ma?iku??ala? /
tasmi sasati rajya? tu kadacid gautama? dvijam // BrP_170.84 //
h?tasva? dyutakai? papair apasyan ma?iku??ala? /
tam adaya dvija? mitra? pujayam asa dharmavit // BrP_170.85 //
dharma?a? tu prabhava? ta? tasmai sarva? nyavedayat /
snapayam asa ga?gaya? ta? sarvaghaniv?ttaye // BrP_170.86 //
tena vipre?a sarvais tai? svakiyair gotrajair v?ta? /
vaisyai? svadesasa?bhutair brahma?asya tu bandhavai? // BrP_170.87 //
v?ddhakausikamukhyais ca tasmin yogesvarantike /
yajan i??va suran pujya tata? svargam upeyivan // BrP_170.88 //
tata? prabh?ti tat tirtha? m?tasa?jivana? vidu? /
cak?ustirtha? sayogesa? smara?ad api pu?yadam /
mana?prasadajanana? sarvadurbhavanasanam // BrP_170.89 //
{brahmovaca: }
urvasitirtham akhyatam asvamedhaphalapradam /
snanadanamahadeva- vasudevarcanadibhi? // BrP_171.1 //
mahesvaro yatra devo yatra sar?gadharo hari? /
pramatir nama rajasit sarvabhauma? pratapavan // BrP_171.2 //
ripu jitva jagamasu indraloka? surair v?tam /
tatrapasyat surapati? marudbhi? saha narada // BrP_171.3 //
jahasendra? pasahasta? pramati? k?atriyar?abha? /
ta? hasantam athalak?ya hari? pramatim abravit // BrP_171.4 //
{indra uvaca: }
devalaye mahabuddhe marudbhi? kri?itair alam /
diso jitva diva? prapta? kuru kri?a? maya saha // BrP_171.5 //
{brahmovaca: }
saka?aya? harivaco nisamya pramatir n?pa? /
tathety uvaca devendra? ni?k?ti? ka? tu manyase /
tac chrutva pramater vakya? surara? n?pam abravit // BrP_171.6 //
{indra uvaca: }
urvasy eva pa?o 'smaka? prapya ya nikhilair makhai? //* BrP_171.7 //
{brahmovaca: }
etac chrutvendravacana? pramati? praha garvita? /
urvasi? ni?k?ti? manye tva? rajan ki? nu manyase // BrP_171.8 //
yad bravi?i suresana tan manye 'ha? satakrato /
prahendra? pramatis tadvan ni?k?tyai dak?i?a? karam /
savarma sasara? dharmya? dehi divyamahe vayam // BrP_171.9 //
{brahmovaca: }
tav eva? sa?vida? k?tva devanayopatasthatu? /
pramatir jitava?s tatra urvasi? daivatastriyam /
ta? jitva pramati? praha sa?rambhat ta? satakratum // BrP_171.10 //

{pramatir uvaca: }
ni?k?tyai punar anyan me pascad divye tvaya vibho //* BrP_171.11 //
{indra uvaca: }
devayogyam atho vajra? jaitra? saratham uttamam /
divye 'ha? tena n?pate kare?apy avicarayan // BrP_171.12 //
{brahmovaca: }
sa g?hitva tada pasan anya?s ca ma?ibhu?itan /
jitam ity abravic chakra? pramati? prahasa?s tada // BrP_171.13 //
etasminn antare prayad ak?ajas tatra narada /
visvavasur iti khyato gandharva?a? mahesvara? // BrP_171.14 //
{visvavasur uvaca: }
gandharvavidyaya raja?s taya divyamahe tvaya /
tathety uktva sa n?patir jitam ity abravit tada // BrP_171.15 //
tau jitva n?patir maurkhyad devendra? praha kasmalam //* BrP_171.16 //
{pramatir uvaca: }
ra?e va devane vapi na tva? jeta katha?cana /
mahendra satata? tasmad asmadaradhako bhava /
vada kena prakare?a jata devendrata tava // BrP_171.17 //
{brahmovaca: }
tatha prahorvasi? garvad gaccha karmakari bhava /
urvasi praha deve?u yatha varte tatha tvayi /
varteya sarvabhavena na ma? dhikkartum arhasi // BrP_171.18 //
{brahmovaca: }
tatas ta? pramati? praha tvad?sya? santi carika? /
tva? ki? vilajjase bhadre gaccha karmakari bhava // BrP_171.19 //
etac chrutva n?pe?okta? gandharvadhipatis tada /
citrasena iti khyata? suto visvavasor bali // BrP_171.20 //
{citrasena uvaca: }
divye 'ha? vai tvaya rajan sarve?anena bhupate /
rajyena jivitenapi madiyena tavapi ca // BrP_171.21 //
{brahmovaca: }
tathety uktva punar ubhau citrasenan?pottamau /
divyetam abhisa?rabdhau citraseno 'jayat tada // BrP_171.22 //
gandharvais ta? mahapasair babandha n?pati? tada /
citraseno 'jayat sarvam urvasimukhyata? pa?ai? // BrP_171.23 //
rajya? kosa? bala? caiva yad anyad vasu ki?cana /
citrasenasya taj jata? yad asit pramater dhanam // BrP_171.24 //
tasya putro bala eva purodhasam uvaca ha /
vaisvamitra? mahapraja? madhucchandasam ojasa // BrP_171.25 //
{pramatiputra uvaca: }
ki? me pitra k?ta? papa? kva va baddho mahamati? /
katham e?yati sva? sthana? katha? pasair vimok?yate // BrP_171.26 //
{brahmovaca: }
sumater vacana? srutva dhyatva sa munisattama? /
madhucchanda jagadeda? pramater vartana? tada // BrP_171.27 //
{madhucchanda uvaca: }
devaloke tava pita baddha aste mahamate /
kaitavair bahudo?ais ca bhra??arajyo babhuva ha // BrP_171.28 //
yo yati kaitavasabha? sa capi klesabhag bhavet /
dyutamadyami?adini vyasanani n?patmaja // BrP_171.29 //
papinam eva jayante sada papatmakani hi /
ekaikam apy anarthaya papaya narakaya ca // BrP_171.30 //
yanasanabhilapadyai? k?tai? kaitavavartibhi? /
kulina? kalu?ibhuta? ki? puna? kitavo jana? // BrP_171.31 //
kitavasya tu ya jaya tapyate nityam eva sa /
sa capi kitava? papo yo?ita? vik?ya tapyate // BrP_171.32 //
ta? d???va vigatanando nitya? vadati papak?t /
aho sa?saracakre 'smin maya tulyo na pataki // BrP_171.33 //
na ki?cid api yasyaste loke vi?ayaja? sukham /
lokadvaye 'pi na sukhi kitava? kopi d?syate // BrP_171.34 //

vibhati ca tatha nitya? lajjaya dagdhamanasa? /


gatadharmo niranando grastagarvas tatha?ati // BrP_171.35 //
akaitavi ca ya v?tti? sa prasasta dvijanmanam /
k??igorak?yava?ijyam api kuryan na kaitavam // BrP_171.36 //
yas tu kaitavav?ttya hi dhanam ahartum icchati /
dharmarthakamabhijanai? sa vimucyeta pauru?at // BrP_171.37 //
vede 'pi du?ita? karma tava pitra tadad?tam /
tasmat ki? kurmahe vatsa yad ukta? te vidhiyate // BrP_171.38 //
vidhat?vihita? marga? ko nu vatyeti pa??ita? //* BrP_171.39 //
{brahmovaca: }
etat purodhaso vakya? srutva sumatir abravit //* BrP_171.40 //
{sumatir uvaca: }
ki? k?tva pramatis tata? puna rajyam avapnuyat //* BrP_171.41 //
{brahmovaca: }
punar dhyatva madhucchanda? sumati? cedam abravit //* BrP_171.42 //
{madhucchanda uvaca: }
gautami? yahi vatsa tva? tatra pujaya sa?karam /
aditi? varu?a? vi??u? tata? pasad vimok?yate // BrP_171.43 //
{brahmovaca: }
tathety uktva jagamasu ga?ga? natva janardanam /
pujayam asa sa?bhu? ca tapas tepe yatavrata? // BrP_171.44 //
sahasram eka? var?a?a? baddha? pitaram atmana? /
mocayam asa devebhya? puna rajyam avapa sa? // BrP_171.45 //
sivesabhya? muktapaso rajya? prapa sutat svakat /
avapya vidya? gandharvi? priyas casic chatakrato? // BrP_171.46 //
sa?bhava? vai??ava? caiva urvasitirtham eva ca /
tata?prabh?ti tat tirtha? kaitava? ceti visrutam // BrP_171.47 //
sivavi??usarinmatu- prasadad apyate na kim /
tatra snana? ca dana? ca bahupu?yaphalapradam /
papapasavimok?a? tu sarvadurgatinasanam // BrP_171.48 //
{brahmovaca: }
samudra? tirtham akhyata? sarvatirthaphalapradam /
tasya svarupa? vak?yami s??u narada tanmana? // BrP_172.1 //
vis???a gautamenasau ga?ga papapra?asani /
lokanam upakarartha? prayat purvar?ava? prati // BrP_172.2 //
agacchanti devanadi kama??aludh?ta maya /
sirasa ca dh?ta devi sa?bhuna paramatmana // BrP_172.3 //
vi??upadat prasuta? ta? brahma?ena mahatmana /
anita? martyabhavana? smara?ad aghanasanim // BrP_172.4 //
guror gurutama? sindhur d???va k?tyam acintayat /
ya vandya jagatam isa brahmesadyair namask?ta // BrP_172.5 //
tam aha? pratigaccheya? no cet syad dharmadu?a?am /
agacchanta? mahatmana? yo mohan nopati??hate // BrP_172.6 //
na tasya kopi tratasti papino lokayor dvayo? /
eva? vim?sya ratneso murtiman vinayanvita? /
k?tajalipu?o ga?gam aheda? sarita?pati? // BrP_172.7 //
{sindhur uvaca: }
rasatalagata? vari p?thivya? yan nabhastale /
tan mam evatra visatu naha? vak?yami ki?cana // BrP_172.8 //
mayi ratnani piyu?a? parvata rak?asasura? /
etan apy akhilan anyan bhiman sa?dharayamy aham // BrP_172.9 //
mamanta? kamalayukto vi??u? svapiti nityada /
mamasakya? na kimapi vidyate sacaracare // BrP_172.10 //
mahaty abhyagate kuryat pratyutthana? na yo madat /
sa dharmadiparibhra??o niraya? tu samapnuyat // BrP_172.11 //
na tan me bibhrata? khedo vinagastyaparabhavat /
ki? tu tva? gaurave?ai?am atirikta tatas tv aham // BrP_172.12 //
bravimi devi ga?ge ma? tva? samyat sa?gata bhava /
naikarupam aha? sakta? sa?gantu? bahudha yadi // BrP_172.13 //
sa?gam e?yasi devi tva? sa?gacche 'ha? na canyatha /

ga?ge same?yasi yadi bahudha tad vicaraye // BrP_172.14 //


{brahmovaca: }
tam eva?vadina? sindhum apam isa? tadabravit /
ga?ga sa gautami devi kuru caitad vaco mama // BrP_172.15 //
saptar?i?a? ca ya bharya arundhatipurogama? /
bhart?bhi? sahita? sarva anaya tva? tada tv aham // BrP_172.16 //
alpabhuta bhavi?yami tata? sya? tava sa?gata /
tathety uktva saptar?i?a? bharyabhir ??ibhir v?ta? // BrP_172.17 //
anayam asa ta? devi saptadha sa vyabhajyata /
sa ceya? gautami ga?ga saptadha sagara? gata // BrP_172.18 //
saptar?i?a? tu namna tu sapta ga?gas tato 'bhavan /
tatra snana? ca dana? ca srava?a? pa?hana? tatha // BrP_172.19 //
smara?a? capi yad bhaktya sarvakamaprada? bhavet /
nasmad anyat para? tirtha? samudrad bhuvanatraye /
papahanau bhuktimukti- praptau ca manaso mude // BrP_172.20 //
{brahmovaca: }
??isattram iti khyatam ??aya? sapta narada /
ni?edus tapase yatra yatra bhimesvara? siva? // BrP_173.1 //
tatreda? v?ttam akhyasye devar?ipit?b??hitam /
s??u yatnena vak?yami sarvakamaprada? subham // BrP_173.2 //
saptadha vyabhajan ga?gam ??aya? sapta narada /
vasi??hi dak?i?eyi syad vaisvamitri taduttara // BrP_173.3 //
vamadevy apara jeya gautami madhyata? subha /
bharadvaji sm?ta canya atreyi cety athapara // BrP_173.4 //
jamadagni tatha canya vyapadi??a tu saptadha /
tai? sarvair ??ibhis tatra ya??um i??air mahatmabhi? // BrP_173.5 //
ni?padita? mahasattram ??ibhi? paradarsibhi? /
etasminn antare tatra devana? prabalo ripu? // BrP_173.6 //
visvarupa iti khyato munina? sattram abhyagat /
brahmacarye?a tapasa tan aradhya yathavidhi /
vinayenatha papraccha ??in sarvan anukramat // BrP_173.7 //
{visvarupa uvaca: }
dhruva? sarve yathakama? mama svasthyena hetuna /
yatha syad balavan putro devanam api durdhara? /
yajair va tapasa vapi munayo vaktum arhatha // BrP_173.8 //
{brahmovaca: }
tatra praha mahabuddhir visvamitro mahamana? //* BrP_173.9 //
{visvamitra uvaca: }
karma?a tata labhyante phalani vividhani ca /
traya?a? kara?ana? ca karma prathamakara?am // BrP_173.10 //
tatas ca kara?a? karta tatas canyat prakirtitam /
upadana? tatha bija? na ca karma vidur budha? // BrP_173.11 //
karma?a? kara?atva? ca kara?e pu?kale sati /
bhavabhavau phale d???au tasmat karmasrita? phalam // BrP_173.12 //
karmapi dvividha? jeya? kriyama?a? tatha k?tam /
kartavya? kriyama?asya sadhana? yad yad ucyate // BrP_173.13 //
tadbhava? karmasiddhau ca ubhayatrapi kara?am /
yad yad bhavayate jantu? karma kurvan vicak?a?a? // BrP_173.14 //
tadbhavananurupe?a phalani?pattir ucyate /
karoti karma vidhivad vina bhavanaya yadi // BrP_173.15 //
anyatha syat phala? sarva? tasya bhavanurupata? /
tasmat tapo vrata? dana? japayajadika? kriya? // BrP_173.16 //
karma?as tv anurupe?a phala? dasyanti bhavata? /
tasmad bhavanurupe?a karma vai dasyate phalam // BrP_173.17 //
bhavas tu trividho jeya? sattviko rajasas tatha /
tamasas tu tatha jeya? phala? karmanusarata? // BrP_173.18 //
bhavananugu?a? ceti vicitra karma?a? sthiti? /
tasmad icchanusare?a bhava? kuryad vicak?a?a? // BrP_173.19 //
pascat karmapi kartavya? phaladatapi tadvidham /
phala? dadati phalina? phale yadi pravartate // BrP_173.20 //

karmakaro na tatrasti kuryat karma svabhavata? /


tad eva copadanadi sattvadigu?abhedata? // BrP_173.21 //
bhavat prarabhate tadvad bhavai? phalam avapyate /
dharmarthakamamok?a?a? karma caiva hi kara?am // BrP_173.22 //
bhavasthita? bhavet karma muktida? bandhakara?am /
svabhavanugu?a? karma svasyaiveha paratra ca // BrP_173.23 //
phalani vividhany asu karoti samatanugam /
eka eva padartho 'sau bhavair bheda? prad?syate // BrP_173.24 //
kriyate bhujyate vapi tasmad bhavo visi?yate /
yathabhava? karma kuru yathepsitam avapsyasi // BrP_173.25 //
{brahmovaca: }
etac chrutva ??er vakya? visvamitrasya dhimata? /
tapas taptva bahukala? tamasa? bhavam asrita? // BrP_173.26 //
visvarupa? karma bhima? cakara surabhi?a?am /
pasyatsu ??imukhye?u varyama?o 'pi nityasa? // BrP_173.27 //
atmakopanusare?a bhima? karma tathakarot /
bhi?a?e ku??akhate tu bhi?a?e jatavedasi // BrP_173.28 //
bhi?a?a? raudrapuru?a? dhyatvatmana? guhasayam /
eva? tapantam alak?ya vag uvacasariri?i // BrP_173.29 //
ja?aju?a? vinatmana? na ca v?tro vyajiyata /
v?thatmana? visvarupo juhuyaj jatavedasi // BrP_173.30 //
sa evendra? sa varu?a? sa ca syat sarvam eva ca /
tyaktvatmana? ja?amatra? hutavan v?jinodbhava? // BrP_173.31 //
v?tra ity ucyate vede sa capi v?jino 'bhavat /
bhimasya mahimana? ko janati jagadisitu? // BrP_173.32 //
s?jaty ase?am api yo na ca sa?gena lipyate /
virarameti sa?kirtya sa va?y ena? munisvara? // BrP_173.33 //
bhimesvara? namask?tya jagmu? sva? svam athasramam /
visvarupo mahabhimo bhimakarma tathak?ti? // BrP_173.34 //
bhimabhavo bhimatanu? dhyatvatmana? juhava ha /
tasmad bhimesvaro deva? pura?e paripa?hyate /
tatra snana? ca dana? ca muktida? natra sa?saya? // BrP_173.35 //
iti pa?hati s??oti yas ca bhaktya BrP_173.36a
vibudhapati? sivam atra bhimarupam BrP_173.36b
jagati viditam ase?apapahari BrP_173.36c
sm?tipadasara?ena muktidas ca BrP_173.36d
godavari tavad ase?apapa BrP_173.37a
samuhahantri paramarthadatri BrP_173.37b
sadaiva sarvatra vise?atas tu BrP_173.37c
yatramburasi? samanupravi??a BrP_173.37d
snatva tu tasmin suk?ti sariri BrP_173.38a
godavarivaridhisa?game ya? BrP_173.38b
uddh?tya tivran nirayad ase?at BrP_173.38c
sa purvajan yati pura? purare? BrP_173.38d
vedantavedya? yad upasitavya? BrP_173.39a
tad brahma sak?at khalu bhimanatha? BrP_173.39b
d???e hi tasmin na punar visanti BrP_173.39c
sariri?a? sa?sm?tim ugradu?kham BrP_173.39d
{brahmovaca: }
sa sa?gata purvam apa?pati? ta? BrP_174.1a
ga?ga sura?am api vandaniya BrP_174.1b
devais ca sarvair anugamyamana BrP_174.1c
sa?stuyamana munibhir marudbhi? BrP_174.1d
vasi??hajabalisayajavalkya BrP_174.2a
kratva?girodak?amaricivai??ava? BrP_174.2b
satatapa? saunakadevarata BrP_174.2c
bh?gvagnivesyatrimaricimukhya? BrP_174.2d
sudhutapapa manugautamadaya? BrP_174.3a
sakausikas tumbaruparvatadya? BrP_174.3b
agastyamarka??asapippaladya? BrP_174.3c

sagalava yogaparaya?as ca BrP_174.3d


savamadeva?giraso 'tha bhargava? BrP_174.4a
sm?tipravi?a? srutibhir manoja? BrP_174.4b
sarve pura?arthavido bahujas BrP_174.4c
te gautami? devanadi? tu gatva BrP_174.4d
sto?yanti mantrai? srutibhi? prabhutair BrP_174.5a
h?dyais ca tu??air muditair manobhi? BrP_174.5b
ta? sa?gata? vik?ya sivo haris ca BrP_174.5c
atmanam adarsayata? munibhya? BrP_174.5d
tathamaras tau pit?bhis ca d???au BrP_174.6a
stuvanti devau sakalartihari?au BrP_174.6b
aditya vasavo rudra maruto lokapalaka? /
k?tajalipu?a? sarve stuvanti harisa?karau // BrP_174.7 //
sa?game?u prasiddhe?u nitya? saptasu narada /
samudrasya ca ga?gaya nitya? devau prati??hitau // BrP_174.8 //
gautamesvara akhyato yatra devo mahesvara? /
nitya? sa?nihitas tatra madhavo ramaya saha // BrP_174.9 //
brahmesvara iti khyato mayaiva sthapita? siva? /
lokanam upakarartham atmana? kara?antare // BrP_174.10 //
cakrapa?ir iti khyata? stuto devair maya saha /
tatra sa?nihito vi??ur devai? saha marudga?ai? // BrP_174.11 //
aindratirtham iti khyata? tad eva hayamurdhakam /
hayamurdha tatra vi??us tanmurdhani sura api /
somatirtham iti khyata? yatra somesvara? siva? // BrP_174.12 //
indrasya somasravaso devais ca ??ibhis tatha /
prarthita? soma evadav indrayendo parisrava // BrP_174.13 //
sapta diso nanasurya? sapta hotara ?tvija? /
deva aditya ye sapta tebhi? somabhirak?a na // BrP_174.14 //
indrayendo parisrava BrP_174.14e
yat te raja ch?ta? havis tena somabhirak?a na? /
arativa ma nas tarin mo ca na? ki?canamamad // BrP_174.15 //
indrayendo parisrava BrP_174.15e
??e mantrak?ta? stomai? kasyapodvardhayan gira? /
soma? namasya rajana? yo jaje virudha? patir // BrP_174.16 //
indrayendo parisrava BrP_174.16e
karur aha? tato bhi?ag upalaprak?i?i nana /
nanadhiyo vasuyavo 'nu ga iva tasthima // BrP_174.17 //
indrayendo parisrava BrP_174.17e
evam uktva ca ??ibhi? soma? prapya ca vajri?e /
tebhyo dattva tato yaja? pur?o jata? satakrato? // BrP_174.18 //
tat somatirtham akhyatam agneya? puratas tu tat /
agnir i??va mahayajair mam aradhya mani?itam // BrP_174.19 //
sa?praptavan matprasadad aha? tatraiva nityasa? /
sthito lokopakarartha? tatra vi??u? sivas tatha // BrP_174.20 //
tasmad agneyam akhyatam aditya? tadanantaram /
yatradityo vedamayo nityam eti upasitum // BrP_174.21 //
rupantare?a madhyahne dra??u? ma? sa?kara? harim /
namaskaryas tatra sada madhyahne sakalo jana? // BrP_174.22 //
rupe?a kena savita samayatity aniscayat /
tasmad adityam akhyata? barhaspatyam anantaram // BrP_174.23 //
b?haspati? surai? puja? tasmat tirthad avapa ha /
ije ca yajan vividhan barhaspatya? tato vidu? // BrP_174.24 //
tattirthasmara?ad eva grahasantir bhavi?yati /
tasmad apy apara? tirtham indragope nagottame // BrP_174.25 //
prati??hita? mahali?ga? kasmi?scit kara?antare /
himalayena tat tirtham adritirtha? tad ucyate // BrP_174.26 //
tatra snana? ca dana? ca sarvakamaprada? subham /
eva? sa gautami ga?ga brahmadres ca vini?s?ta // BrP_174.27 //
yavat sagaraga devi tatra tirthani kanicit /
sa?k?epe?a mayoktani rahasyani subhani ca // BrP_174.28 //

vede pura?e ??ibhi? prasiddha BrP_174.29a


ya gautami lokanamask?ta ca BrP_174.29b
vaktu? katha? tam atisuprabhavam BrP_174.29c
ase?ato narada kasya sakti? BrP_174.29d
bhaktya prav?ttasya yathakatha?cin BrP_174.30a
naivaparadho 'sti na sa?sayo 'tra BrP_174.30b
tasmac ca di?matramatiprayasat BrP_174.30c
sa?sucita? lokahitaya tasya? BrP_174.30d
kas tasya? pratitirtha? tu prabhava? vaktum isvara? /
api lak?mipatir vi??ur ala? somesvara? siva? // BrP_174.31 //
kvacit kasmi?s ca tirthani kalayoge bhavanti hi /
gu?avanti mahapraja gautami tu sada n??am // BrP_174.32 //
sarvatra sarvada pu?ya ko nv asya gu?akirtanam /
vaktu? saktas tatas tasyai nama ity eva yujyate // BrP_174.33 //
{narada uvaca: }
tridaivatya? suresana ga?ga? bru?e suresvara /
brahma?enah?ta? pu?ya? jagata? pavani? subham // BrP_175.1 //
adimadhyavasane ca ubhayos tirayor api /
ya vyapta vi??unesena tvaya ca surasattama /
puna? sa?k?epato bruhi na me t?pti? prajayate // BrP_175.2 //
{brahmovaca: }
kama??alusthita purva? tato vi??upadanuga /
mahesvaraja?aju?e sthita saiva namask?ta // BrP_175.3 //
brahmateja?prabhave?a sivam aradhya yatnata? /
tata? prapta giri? pu?ya? tata? purvar?ava? prati // BrP_175.4 //
agatya sa?gata devi sarvatirthamayi n??am /
ipsitana? tatha datri prabhavo 'sya visi?yate // BrP_175.5 //
etasya nadhika? manye ki?cit tirtha? jagattraye /
asyas caiva prabhave?a bhavya? yac ca mana?sthitam // BrP_175.6 //
adyapy asya hi mahatmya? vaktu? kaiscin na sakyate /
bhaktito vak?yate nitya? ya brahma paramarthata? // BrP_175.7 //
tasya? paratara? tirtha? na syad iti matir mama /
anyatirthena sadharmya? na yujyeta katha?cana // BrP_175.8 //
srutva madvakyapiyu?air ga?gaya gu?akirtanam /
sarve?a? na mati? kasmat tatraivoparati? gata /
iti bhati vicitra? me mune khalu jagattraye // BrP_175.9 //
{narada uvaca: }
dharmarthakamamok?a?a? tva? vetta copadesaka? /
chanda?si sarahasyani pura?asm?tayo 'pi ca // BrP_175.10 //
dharmasastra?i yac canyat tava vakye prati??hitam /
tirthanam atha danana? yajana? tapasa? tatha // BrP_175.11 //
devatamantrasevanam adhika? ki? vada prabho /
yad bru?e bhagavan bhaktya tatha bhavya? na canyatha // BrP_175.12 //
eta? me sa?saya? brahman vakyat tva? chettum arhasi /
i??a? manogata? srutva tasmad vismayam agata? // BrP_175.13 //
{brahmovaca: }
s??u narada vak?yami rahasya? dharmam uttamam /
caturvidhani tirthani tavanty eva yugani ca // BrP_175.14 //
gu?as trayas ca puru?as trayo deva? sanatana? /
vedas ca sm?tibhir yuktas catvaras te prakirtita? // BrP_175.15 //
puru?arthas ca catvaro va?i capi caturvidha /
gu?a hy api tu catvara? samatveneti narada // BrP_175.16 //
sarvatra dharma? samanyo yato dharma? sanatana? /
sadhyasadhanabhavena sa eva bahudha mata? // BrP_175.17 //
tasyasrayas ca dvividho desa? kalas ca sarvada /
kalasrayas ca yo dharmo hiyate vardhate sada // BrP_175.18 //
yuganam anurupe?a pada? pado 'sya hiyate /
dharmasyeti mahapraja desapek?a tathobhayam // BrP_175.19 //
kalena casrito dharmo dese nitya? prati??hita? /
yuge?u k?iyama?e?u na dese?u sa hiyate // BrP_175.20 //

ubhayatra vihine ca dharmasya syad abhavata /


tasmad desasrito dharmas catu?pat suprati??hita? // BrP_175.21 //
sa capi dharmo dese?u tirtharupe?a ti??hati /
k?te desa? ca kala? ca dharmo 'va??abhya ti??hati // BrP_175.22 //
tretaya? padahinena sa tu pada? pradesata? /
dvapare cardhata? kale dharmo dese samasthita? // BrP_175.23 //
kalau padena caikena dharmas calati sa?ka?am /
eva?vidha? tu yo dharma? vetti tasya na hiyate // BrP_175.24 //
yuganam anubhavena jatibhedas ca sa?sthita? /
gu?ebhyo gu?akart?bhyo vicitra dharmasa?sthiti? // BrP_175.25 //
gu?anam anubhavena udbhavabhibhavau tatha /
tirthanam api var?ana? vedana? svargamok?ayo? // BrP_175.26 //
tad?grupaprav?ttya tu tad eva ca visi?yate /
kalo 'bhivyajaka? prokto deso 'bhivya?gya ucyate // BrP_175.27 //
yada yada abhivyakti? kalo dhatte tada tada /
tad eva vyajana? brahma?s tasman nasty atra sa?saya? // BrP_175.28 //
yuganurupa murti? syad devana? vaidiki tatha /
karma?am api tirthana? jatinam asramasya tu // BrP_175.29 //
tridaivatya? satyayuge tirtha? loke?u pujyate /
dvidaivatya? yuge 'nyasmin dvapare caikadaivikam // BrP_175.30 //
kalau na ki?cid vijeyam athanyad api tac ch??u /
daiva? k?tayuge tirtha? tretayam asura? vidu? // BrP_175.31 //
ar?a? ca dvapare prokta? kalau manu?am ucyate /
athanyad api vak?yami s??u narada kara?am // BrP_175.32 //
gautamya? yat tvaya p???a? tat te vak?yami vistarat /
yada ceya? harasira? prapta ga?ga mahamune // BrP_175.33 //
tada prabh?ti sa ga?ga sa?bho? priyatarabhavat /
tad devasya mata? jatva gajavaktram uvaca sa // BrP_175.34 //
uma lokatrayesana mata ca jagato hita /
santa srutir iti khyata bhuktimuktipradayini // BrP_175.35 //
{brahmovaca: }
tan matur vacana? srutva gajavaktro 'bhyabha?ata //* BrP_175.36 //
{gajavaktra uvaca: }
ki? k?tya? sadhi ma? matas tatkartaham asa?sayam //* BrP_175.37 //
{brahmovaca: }
uma sutam uvaceda? mahesvaraja?asthita /
tvayavataryata? ga?ga satyam isapriya sati // BrP_175.38 //
punas cesas tatra citram adhyaste sarvada suta /
sivo yatra suras tatra tatra veda? sanatana? // BrP_175.39 //
tatraiva ??aya? sarve manu?ya? pitaras tatha /
tasman nivartayesana? devadeva? mahesvaram // BrP_175.40 //
tasya nivartite deve ga?gaya? sarva eva hi /
niv?ttas te bhavi?yanti s??u ceda? vaco mama /
nivartaya tatas tasya? sarvabhavena sa?karam // BrP_175.41 //
{brahmovaca: }
matus tad vacana? srutva punar aha ga?esvara? //* BrP_175.42 //
{ga?esvara uvaca: }
naiva sakya? sivo devo maya tasya nivartitum /
aniv?tte sive tasya deva api nivartitum // BrP_175.43 //
na sakya jagata? matar athanyac capi kara?am /
ga?gavatarita purva? gautamena mahatmana // BrP_175.44 //
??i?a lokapujyena trailokyahitakari?a /
samopayena tadvakyat pujyena brahmatejasa // BrP_175.45 //
aradhayitva devesa? tapobhi? stutibhir bhavam /
tu??ena sa?kare?edam ukto 'sau gautamas tada // BrP_175.46 //
{sa?kara uvaca: }
varan varaya pu?ya?s ca priya?s ca manasepsitan /
yad yad icchasi tat sarva? data te 'dya mahamate // BrP_175.47 //
{brahmovaca: }
evam ukta? sivenasau gautamo mayi s??vati /

idam eva tadovaca saja?a? dehi sa?kara /


ga?ga? me yacate pu?ya? kim anyena vare?a me // BrP_175.48 //
{brahmovaca: }
puna? provaca ta? sa?bhu? sarvalokopakaraka? //* BrP_175.49 //
{sa?bhur uvaca: }
ukta? na catmana? ki?cit tasmad yacasva du?karam //* BrP_175.50 //
{brahmovaca: }
gautamo 'dinasattvas ta? bhavam aha k?tajali? //* BrP_175.51 //
{gautama uvaca: }
etad eva ca sarve?a? du?kara? tava darsanam /
maya tad adya sa?prapta? k?paya tava sa?kara // BrP_175.52 //
smara?ad eva te padbhya? k?tak?tya mani?i?a? /
bhavanti ki? puna? sak?at tvayi d???e mahesvare // BrP_175.53 //
{brahmovaca: }
evam ukte gautamena bhavo har?asamanvita? /
traya?am upakarartha? lokana? yacita? tvaya // BrP_175.54 //
na catmano mahabuddhe yacety aha sivo dvijam /
eva? prokta? punar vipro dhyatva praha siva? tatha // BrP_175.55 //
vinitavad adinatma sivabhaktisamanvita? /
sarvalokopakaraya punar yacitavan idam /
s??vatsu lokapale?u jagadeda? sa gautama? // BrP_175.56 //
{gautama uvaca: }
yavat sagaraga devi nis???a brahma?o gire? /
sarvatra sarvada tasya? sthatavya? v??abhadhvaja // BrP_175.57 //
phalepsuna? phala? data tvam eva jagata? prabho /
tirthany anyani devesa kvapi kvapi subhani ca // BrP_175.58 //
yatra te sa?nidhir nitya? tad eva subhada? vidu? /
yatra ga?ga tvaya datta ja?amuku?asa?sthita /
sarvatra tava sa?nidhyat sarvatirthani sa?kara // BrP_175.59 //
{brahmovaca: }
tad gautamavaca? srutva punar har?ac chivo 'bravit //* BrP_175.60 //
{siva uvaca: }
yatra kvapi ca yat ki?cid yo va bhavati bhaktita? /
yatra? snanam atho dana? pit??a? vapi tarpa?am // BrP_175.61 //
srava?a? pa?hana? vapi smara?a? vapi gautama /
ya? karoti naro bhaktya godavarya yatavrata? // BrP_175.62 //
saptadvipavati p?thvi sasailavanakanana /
saratna sau?adhi ramya sar?ava dharmabhu?ita // BrP_175.63 //
dattva bhavati yo dharma? sa bhaved gautamism?te? /
eva?vidha ila vipra godanad yabhidhiyate // BrP_175.64 //
candrasuryagrahe kale matsa?nidhye yatavrata? /
bhubh?te vi??ave bhaktya sarvakala? k?ta sudhi? // BrP_175.65 //
ga? sundara? savatsas ca sa?game lokavisrute /
yo dadati dvijasre??ha tatra yat pu?yam apnuyat // BrP_175.66 //
tasmad vara? pu?yam eti snanadanadina nara? /
gautamya? visvavandyaya? mahanadya? tu bhaktita? // BrP_175.67 //
tasmad godavari ga?ga tvaya nita bhavi?yati /
sarvapapak?ayakari sarvabhi??apradayini // BrP_175.68 //
{ga?esvara uvaca: }
etac chruta? maya matar vadato gautama? sivat /
etasmat kara?ac cha?bhur ga?gaya? niyata? sthita? // BrP_175.69 //
ko nivartayitu? saktas tam amba karu?odadhim /
athapi matar etat syan manu?a vighnapasakai? // BrP_175.70 //
vinibaddha na gacchanti godam apy antikasthitam /
na namanti siva? deva? na smaranti stuvanti na // BrP_175.71 //
tatha mata? kari?yami tava sa?to?ahetave /
sa?niroddhum atho klesas tava vakya? k?amasva me // BrP_175.72 //
{brahmovaca: }
tata? prabh?ti vighneso manu?an prati ki?cana /
vighnam acarate yas tu tam upasya pravartate // BrP_175.73 //

atho vighnam anad?tya gautami? yati bhaktita? /


sa k?tartho bhavel loke na k?tyam avasi?yate // BrP_175.74 //
vighnany anekani bhavanti gehan BrP_175.75a
nirgantukamasya naradhamasya BrP_175.75b
nidhaya tanmurdhni pada? prayati BrP_175.75c
ga?ga? na ki? tena phala? pralabdham BrP_175.75d
asya? prabhava? ko bruyad api sak?at sadasiva? /
sa?k?epe?a maya proktam itihasapadanugam // BrP_175.76 //
dharmarthakamamok?a?a? sadhana? yac caracare /
tad atra vidyate sarvam itihase savistare // BrP_175.77 //
vedodita? srutisakalarahasyam ukta? BrP_175.78a
satkara?a? samabhidhanam ida? sadaiva BrP_175.78b
samyak ca d???a? jagata? hitaya BrP_175.78c
prokta? pura?a? bahudharmayuktam BrP_175.78d
asya sloka? pada? vapi bhaktita? s??uyat pa?het /
ga?ga ga?geti va vakya? sa tu pu?yam avapnuyat // BrP_175.79 //
kalikala?kavinasanadak?am ida? BrP_175.80a
sakalasiddhikara? subhada? sivam BrP_175.80b
jagati pujyam abhi??aphalaprada? BrP_175.80c
ga?gam etad udiritam uttamam BrP_175.80d
sadhu gautama bhadra? te ko 'nyo 'sti sad?sas tvaya /
ya ena? gautami? ga?ga? da??akara?yam apnuyat // BrP_175.81 //
ga?ga ga?geti yo bruyad yojanana? satair api /
mucyate sarvapapebhyo vi??uloka? sa gacchati // BrP_175.82 //
tisra? ko?yo 'rdhako?i ca tirthani bhuvanatraye /
tani snatu? samayanti ga?gaya? si?hage gurau // BrP_175.83 //
?a??ir var?asahasra?i bhagirathyavagahanam /
sak?d godavarisnana? si?hayukte b?haspatau // BrP_175.84 //
iya? tu gautami putra yatra kvapi mamajaya /
sarve?a? sarvada n??a? snanan mukti? pradasyati // BrP_175.85 //
asvamedhasahasra?i vajapeyasatani ca /
k?tva yat phalam apnoti tad asya srava?ad bhavet // BrP_175.86 //
yasyaitat ti??hati g?he pura?a? brahma?oditam /
na bhaya? vidyate tasya kalikalasya narada // BrP_175.87 //
yasya kasyapi nakhyeya? pura?am idam uttamam /
sraddadhanaya santaya vai??avaya mahatmane // BrP_175.88 //
ida? kirtya? bhuktimukti- dayaka? papanasakam /
etacchrava?amatre?a k?tak?tyo bhaven nara? // BrP_175.89 //
likhitva pustakam ida? brahma?aya prayacchati /
sarvapapavinirmukta? punar garbha? na sa?viset // BrP_175.90 //
{munaya ucu?: }
nahi nas t?ptir astiha s??vata? bhagavatkatham /
punar eva para? guhya? vaktum arhasy ase?ata? // BrP_176.1 //
anantavasudevasya na samyag var?ita? tvaya /
srotum icchamahe deva vistare?a vadasva na? // BrP_176.2 //
{brahmovaca: }
pravak?yami munisre??ha? sarat saratara? param /
anantavasudevasya mahatmya? bhuvi durlabham // BrP_176.3 //
adikalpe pura vipras tv aham avyaktajanmavan /
visvakarma?am ahuya vacana? proktavan idam // BrP_176.4 //
vari??ha? devasilpindra? visvakarmagrakarmi?am /
pratima? vasudevasya kuru sailamayi? bhuvi // BrP_176.5 //
ya? prek?ya vidhivad bhakta? sendra vai manu?adaya? /
yena danavarak?obhyo vijaya sumahad bhayam // BrP_176.6 //
tridiva? samanuprapya sumerusikhara? ciram /
vasudeva? samaradhya nirata?ka vasanti te // BrP_176.7 //
mama tad vacana? srutva visvakarma tu tatk?a?at /
cakara pratima? suddha? sa?khacakragadadharam // BrP_176.8 //
sarvalak?a?asa?yukta? pu??arikayatek?a?am /
srivatsalak?masa?yuktam atyugra? pratimottamam // BrP_176.9 //

vanamalav?toraska? muku?a?gadadhari?im /
pitavastra? supina?sa? ku??alabhyam ala?k?tam // BrP_176.10 //
eva? sa pratima divya guhyamantrais tada svayam /
prati??hakalam asadya mayasau nirmita pura // BrP_176.11 //
tasmin kale tada sakro devara? khecarai? saha /
jagama brahmasadanam aruhya gajam uttamam // BrP_176.12 //
prasadya pratima? sakra? snanadanai? puna? puna? /
pratima? ta? samaradhya svapura? punar agamat // BrP_176.13 //
ta? samaradhya sucira? yatavakkayamanasa? /
v?tradyan asuran kruran namucipramukhan sa ca // BrP_176.14 //
nihatya danavan bhiman bhuktavan bhuvanatrayam /
dvitiye ca yuge prapte tretaya? rak?asadhipa? // BrP_176.15 //
babhuva sumahaviryo dasagriva? pratapavan /
dasa var?asahasra?i niraharo jitendriya? // BrP_176.16 //
cacara vratam atyugra? tapa? paramaduscaram /
tapasa tena tu??o 'ha? vara? tasmai pradattavan // BrP_176.17 //
avadhya? sarvadevana? sa daityoragarak?asam /
sapaprahara?air ugrair avadhyo yamaki?karai? // BrP_176.18 //
vara? prapya tada rak?o yak?an sarvaga?an iman /
dhanadhyak?a? vinirjitya sakra? jetu? samudyata? // BrP_176.19 //
sa?grama? sumahaghora? k?tva devai? sa rak?asa? /
devaraja? vinirjitya tada indrajiteti vai // BrP_176.20 //
rak?asas tatsuto nama meghanada? pralabdhavan /
amaravati? tata? prapya devarajag?he subhe // BrP_176.21 //
dadarsajanasa?kasa? rava?as tu balanvita? /
pratima? vasudevasya sarvalak?a?asa?yutam // BrP_176.22 //
srivatsalak?masa?yukta? padmapattrayatek?a?am /
vanamalav?toraska? muku?a?gadabhu?itam // BrP_176.23 //
sa?khacakragadahasta? pitavastra? caturbhujam /
sarvabhara?asa?yukta? sarvakamaphalapradam // BrP_176.24 //
vihaya ratnasa?gha?s ca pratima? subhalak?a?am /
pu?pake?a vimanena la?ka? prasthapayad drutam // BrP_176.25 //
puradhyak?a? sthita? sriman dharmatma sa vibhi?a?a? /
rava?asyanujo mantri naraya?aparaya?a? // BrP_176.26 //
d???va ta? pratima? divya? devendrabhavanacyutam /
romacitatanur bhutva vismaya? samapadyata // BrP_176.27 //
pra?amya sirasa deva? prah???enantaratmana /
adya me saphala? janma adya me saphala? tapa? // BrP_176.28 //
ity uktva sa tu dharmatma pra?ipatya muhur muhu? /
jye??ha? bhrataram asadya k?tajalir abha?ata // BrP_176.29 //
rajan pratimaya tva? me prasada? kartum arhasi /
yam aradhya jagannatha nistareya? bhavar?avam // BrP_176.30 //
bhratur vacanam akar?ya rava?as ta? tadabravit /
g?ha?a pratima? vira tv anaya ki? karomy aham // BrP_176.31 //
svaya?bhuva? samaradhya trailokya? vijaye tv aham /
nanascaryamaya? deva? sarvabhutabhavodbhavam // BrP_176.32 //
vibhi?a?o mahabuddhis tada ta? pratima? subham /
satam a??ottara? cabda? samaradhya janardanam // BrP_176.33 //
ajaramara?a? praptam a?imadigu?air yutam /
rajya? la?kadhipatya? ca bhogan bhu?kte yathepsitan // BrP_176.34 //
{munaya ucu?: }
aho no vismayo jata? srutveda? paramam?tam /
anantavasudevasya sa?bhava? bhuvi durlabham // BrP_176.35 //
srotum icchamahe deva vistare?a yathatatham /
tasya devasya mahatmya? vaktum arhasy ase?ata? // BrP_176.36 //
{brahmovaca: }
tada sa rak?asa? kruro devagandharvaki?naran /
lokapalan samanujan munisiddha?s ca papak?t // BrP_176.37 //
vijitya samare sarvan ajahara tada?gana? /
sa?sthapya nagari? la?ka? puna? sitarthamohita? // BrP_176.38 //

sa?kito m?garupe?a sauvar?ena ca rava?a? /


tata? kruddhena rame?a ra?e saumitri?a saha // BrP_176.39 //
rava?asya vadharthaya hatva vali? manojavam /
abhi?iktas ca sugrivo yuvarajo '?gadas tatha // BrP_176.40 //
hanuman nalanilas ca jambavan panasas tatha /
gavayas ca gavak?as ca pa?hina? paramaujasa? // BrP_176.41 //
etais canyais ca bahubhir vanarai? samahabalai? /
samav?to mahaghorai ramo rajivalocana? // BrP_176.42 //
giri?a? sarvasa?ghatai? setu? baddhva mahodadhau /
balena mahata rama? samuttirya mahodadhim // BrP_176.43 //
sa?gramam atula? cakre rak?oga?asamanvita? /
yamahasta? prahasta? ca nikumbha? kumbham eva ca // BrP_176.44 //
narantaka? mahavirya? tatha caiva yamantakam /
mala?hya? malika?hya? ca hatva ramas tu viryavan // BrP_176.45 //
punar indrajita? hatva kumbhakar?a? sarava?am /
vaidehi? cagninasodhya dattva rajya? vibhi?a?e // BrP_176.46 //
vasudeva? samadaya yana? pu?pakam aruhat /
lilaya samanuprapad ayodhya? purvapalitam // BrP_176.47 //
kani??ha? bharata? snehac chatrughna? bhaktavatsala? /
abhi?icya tada rama? sarvarajye 'dhirajavat // BrP_176.48 //
puratani? svamurti? ca samaradhya tato hari? /
dasa var?asahasra?i dasa var?asatani ca // BrP_176.49 //
bhuktva sagaraparyanta? medini? sa tu raghava? /
rajyam asadya sugati? vai??ava? padam avisat // BrP_176.50 //
ta? capi pratima? rama? samudresaya dattavan /
dhanyo rak?ayitasi tva? toyaratnasamanvita? // BrP_176.51 //
dvapara? yugam asadya yada devo jagatpati? /
dhara?yas canurodhena bhavasaithilyakara?at // BrP_176.52 //
avatir?a? sa bhagavan vasudevakule prabhu? /
ka?sadina? vadharthaya sa?kar?a?asahayavan // BrP_176.53 //
tada ta? pratima? vipra? sarvavachaphalapradam /
sarvalokahitarthaya kasyacit kara?antare // BrP_176.54 //
tasmin k?etravare pu?ye durlabhe puru?ottame /
ujjahara svaya? toyat samudra? sarita? pati? // BrP_176.55 //
tada prabh?ti tatraiva k?etre muktiprade dvija? /
aste sa devo devana? sarvakamaphalaprada? // BrP_176.56 //
ye sa?srayanti cananta? bhaktya sarvesvara? prabhum /
va?mana?karmabhir nitya? te yanti parama? padam // BrP_176.57 //
d???vananta? sak?d bhaktya sa?pujya pra?ipatya ca /
rajasuyasvamedhabhya? phala? dasagu?a? labhet // BrP_176.58 //
sarvakamasam?ddhena kamagena suvarcasa /
vimanenarkavar?ena ki?ki?ijalamalina // BrP_176.59 //
tri?saptakulam uddh?tya divyastriga?asevita? /
upagiyamano gandharvair naro vi??upura? vrajet // BrP_176.60 //
tatra bhuktva varan bhoga jaramara?avarjita? /
divyarupadhara? sriman yavad abhutasa?plavam // BrP_176.61 //
pu?yak?ayad ihayatas caturvedi dvijottama? /
vai??ava? yogam asthaya tato mok?am avapnuyat // BrP_176.62 //
eva? maya tv ananto 'sau kirtito munisattama? /
ka? saknoti gu?an vaktu? tasya var?asatair api // BrP_176.63 //
{brahmovaca: }
eva? vo 'nantamahatmya? k?etra? ca puru?ottamam /
bhuktimuktiprada? n??a? maya prokta? sudurlabham // BrP_177.1 //
yatraste pu??arikak?a? sa?khacakragadadhara? /
pitambaradhara? k???a? ka?sakesini?udana? // BrP_177.2 //
ye tatra k???a? pasyanti surasuranamask?tam /
sa?kar?a?a? subhadra? ca dhanyas te natra sa?saya? // BrP_177.3 //
trailokyadhipati? deva? sarvakamaphalapradam /
ye dhyayanti sada k???a? muktas te natra sa?saya? // BrP_177.4 //
k???e rata? k???am anusmaranti BrP_177.5a

ratrau ca k???a? punar utthita ye BrP_177.5b


te bhinnadeha? pravisanti k???a? BrP_177.5c
havir yatha mantrahuta? hutasam BrP_177.5d
tasmat sada munisre??ha? k???a? kamalalocana? /
tasmin k?etre prayatnena dra??avyo mok?aka?k?ibhi? // BrP_177.6 //
sayanotthapane k???a? ye pasyanti mani?i?a? /
halayudha? subhadra? ca hare? sthana? vrajanti te // BrP_177.7 //
sarvakale 'pi ye bhaktya pasyanti puru?ottamam /
rauhi?eya? subhadra? ca vi??uloka? vrajanti te // BrP_177.8 //
aste yas caturo masan var?ikan puru?ottame /
p?thivyas tirthayatraya? phala? prapnoti cadhikam // BrP_177.9 //
ye sarvakala? tatraiva nivasanti mani?i?a? /
jitendriya jitakrodha labhante tapasa? phalam // BrP_177.10 //
tapas taptvanyatirthe?u var?a?am ayuta? nara? /
yad apnoti tad apnoti masena puru?ottame // BrP_177.11 //
tapasa brahmacarye?a sa?gatyagena yat phalam /
tat phala? satata? tatra prapnuvanti mani?i?a? // BrP_177.12 //
sarvatirthe?u yat pu?ya? snanadanena kirtitam /
tat phala? satata? tatra prapnuvanti mani?i?a? // BrP_177.13 //
samyak tirthena yat prokta? vratena niyamena ca /
tat phala? labhate tatra pratyaha? prayata? suci? // BrP_177.14 //
yas tu nanavidhair yajair yat phala? labhate nara? /
tat phala? labhate tatra pratyaha? sa?yatendriya? // BrP_177.15 //
deha? tyajanti puru?as tatra ye puru?ottame /
kalpav?k?a? samasadya muktas te natra sa?saya? // BrP_177.16 //
va?asagarayor madhye ye tyajanti kalevaram /
te durlabha? para? mok?a? prapnuvanti na sa?saya? // BrP_177.17 //
anicchann api yas tatra pra?a?s tyajati manava? /
so 'pi du?khavinirmukto mukti? prapnoti durlabham // BrP_177.18 //
k?miki?apata?gadyas tiryagyonigatas ca ye /
tatra deha? parityajya te yanti parama? gatim // BrP_177.19 //
bhranti? lokasya pasyadhvam anyatirtha? prati dvija? /
puru?akhyena yat praptam anyatirthaphaladikam // BrP_177.20 //
sak?t pasyati yo martya? sraddhaya puru?ottamam /
puru?a?a? sahasre?u sa bhaved uttama? puman // BrP_177.21 //
prak?te? sa paro yasmat puru?ad api cottama? /
tasmad vede pura?e ca loke 'smin puru?ottama? // BrP_177.22 //
yo 'sau pura?e vedante paramatmety udah?ta? /
aste visvopakaraya tenasau puru?ottama? // BrP_177.23 //
pathe smasane g?hama??ape va BrP_177.24a
rathyapradese?v api yatra kutra BrP_177.24b
icchann anicchann api tatra deha? BrP_177.24c
sa?tyajya mok?a? labhate manu?ya? BrP_177.24d
tasmat sarvaprayatnena tasmin k?etre dvijottama? /
dehatyago narai? karya? samya? mok?abhika?k?ibhi? // BrP_177.25 //
puru?akhyasya mahatmya? na bhuta? na bhavi?yati /
tyaktva yatra naro deha? mukti? prapnoti durlabham // BrP_177.26 //
gu?anam ekadeso 'ya? maya k?etrasya kirtita? /
ka? samastan gu?an vaktu? sakto var?asatair api // BrP_177.27 //
yadi yuya? munisre??ha mok?am icchatha sasvatam /
tasmin k?etravare pu?ye nivasadhvam atandrita? // BrP_177.28 //
{vyasa uvaca: }
te tasya vacana? srutva brahma?o 'vyaktajanmana? /
nivasa? cakrire tatra avapu? parama? padam // BrP_177.29 //
tasmad yuya? prayatnena nivasadhva? dvijottama? /
puru?akhye vare k?etre yadi muktim abhipsatha // BrP_177.30 //
{vyasa uvaca: }
tasmin k?etre munisre??ha? sarvasattvasukhavahe /
dharmarthakamamok?a?a? phalade puru?ottame // BrP_178.1 //
ka??ur nama mahateja ??i? paramadharmika? /

satyavadi sucir danta? sarvabhutahite rata? // BrP_178.2 //


jitendriyo jitakrodho vedaveda?gaparaga? /
avapa parama? siddhim aradhya puru?ottamam // BrP_178.3 //
anye 'pi tatra sa?siddha munaya? sa?sitavrata? /
sarvabhutahita danta jitakrodha vimatsara? // BrP_178.4 //
{munaya ucu?: }
ko 'sau ka??u? katha? tatra jagama parama? gatim /
srotum icchamahe tasya carita? bruhi sattama // BrP_178.5 //
{vyasa uvaca: }
s??udhva? munisardula? katha? tasya manoharam /
pravak?yami samasena munes tasya vice??itam // BrP_178.6 //
pavitre gomatitire vijane sumanohare /
kandamulaphalai? pur?e samitpu?pakusanvitai? // BrP_178.7 //
nanadrumalatakir?e nanapu?popasobhite /
nanapak?irute ramye nanam?gaga?anvite // BrP_178.8 //
tatrasramapada? ka??or babhuva munisattama? /
sarvartuphalapu?pa?hya? kadalikha??ama??itam // BrP_178.9 //
tapas tepe munis tatra sumahat paramadbhutam /
vratopavasair niyamai? snanamaunasusa?yamai? // BrP_178.10 //
gri?me pacatapa bhutva var?asu stha??ilesaya? /
ardravasas tu hemante sa tepe sumahat tapa? // BrP_178.11 //
d???va tu tapaso virya? munes tasya suvismita? /
babhuvur devagandharva? siddhavidyadharas tatha // BrP_178.12 //
bhumi? tathantarik?a? ca diva? ca munisattama? /
ka??u? sa?tapayam asa trailokya? tapaso balat // BrP_178.13 //
aho 'sya parama? dhairyam aho 'sya parama? tapa? /
ity abruva?s tada d???va devas ta? tapasi sthitam // BrP_178.14 //
mantrayam asur avyagra? sakre?a sahitas tada /
bhayat tasya samudvignas tapovighnam abhipsava? // BrP_178.15 //
jatva te?am abhipraya? sakras tribhuvanesvara? /
pramlocakhya? vararoha? rupayauvanagarvitam // BrP_178.16 //
sumadhya? caruja?gha? ta? pinasro?ipayodharam /
sarvalak?a?asa?panna? provaca phalasudana? // BrP_178.17 //
{sakra uvaca: }
pramloce gaccha sighra? tva? yadasau tapyate muni? /
vighnartha? tasya tapasa? k?obhayasva?su suprabhe // BrP_178.18 //
{pramlocovaca: }
tava vakya? surasre??ha karomi satata? prabho /
ki?tu sa?ka mamaivatra jivitasya ca sa?saya? // BrP_178.19 //
bibhemi ta? munivara? brahmacaryavrate sthitam /
atyugra? diptatapasa? jvalanarkasamaprabham // BrP_178.20 //
jatva ma? sa muni? krodhad vighnartha? samupagatam /
ka??u? paramatejasvi sapa? dasyati du?saham // BrP_178.21 //
urvasi menaka rambha gh?taci pujikasthala /
visvaci sahajanya ca purvacittis tilottama // BrP_178.22 //
alambu?a misrakesi sasilekha ca vamana /
anyas capsarasa? santi rupayauvanagarvita? // BrP_178.23 //
sumadhyas caruvadana? pinonnatapayodhara? /
kamapradhanakusalas tas tatra sa?niyojaya // BrP_178.24 //
{brahmovaca: }
tasyas tad vacana? srutva puna? praha sacipati? /
ti??hantu nama canyas tas tva? catra kusala subhe // BrP_178.25 //
kama? vasanta? vayu? ca sahayarthe dadami te /
tai? sardha? gaccha susro?i yatraste sa mahamuni? // BrP_178.26 //
sakrasya vacana? srutva tada sa carulocana /
jagamakasamarge?a tai? sardha? casrama? mune? // BrP_178.27 //
gatva sa tatra rucira? dadarsa vanam uttamam /
muni? ca diptatapasam asramastham akalma?am // BrP_178.28 //
apasyat sa vana? ramya? tai? sardha? nandanopamam /
sarvartuvarapu?pa?hya? sakham?gaga?akulam // BrP_178.29 //

pu?ya? padmabalopeta? sapallavamahabalam /


srotraramyan sumadhura sabdan khagamukheritan // BrP_178.30 //
sarvartuphalabhara?hyan sarvartukusumojjvalan /
apasyat padapa?s caiva viha?gair anunaditan // BrP_178.31 //
amran amratakan bhavyan narikeran satindukan /
atha bilva?s tatha jivan da?iman bijapurakan // BrP_178.32 //
panasa?l lakucan nipa siri?an sumanoharan /
paravata?s tatha kolan arimedamlavetasan // BrP_178.33 //
bhallatakan amalaka satapar?a?s ca ki?sukan /
i?gudan karavira?s ca haritakivibhitakan // BrP_178.34 //
etan anya?s ca sa v?k?an dadarsa p?thulocana /
tathaivasokapu?naga- ketakibakulan atha // BrP_178.35 //
parijatan kovidaran mandarendivara?s tatha /
pa?ala? pu?pita ramya devadarudruma?s tatha // BrP_178.36 //
sala?s tala?s tamala?s ca nicula?l lomaka?s tatha /
anya?s ca padapasre??han apasyat phalapu?pitan // BrP_178.37 //
cakorai? satapattrais ca bh??garajais tatha sukai? /
kokilai? kalavi?kais ca haritair jivajivakai? // BrP_178.38 //
priyaputrais catakais ca tathanyair vividhai? khagai? /
srotraramya? sumadhura? kujadbhis capy adhi??hitam // BrP_178.39 //
sara?si ca manojani prasannasalilani ca /
kumudai? pu??arikais ca tatha nilotpalai? subhai? // BrP_178.40 //
kahlarai? kamalais caiva acitani samantata? /
kadambais cakravakais ca tathaiva jalakukku?ai? // BrP_178.41 //
kara??avair bakair ha?sai? kurmair madgubhir eva ca /
etais canyais ca kir?ani samantaj jalacaribhi? // BrP_178.42 //
krame?aiva tatha sa tu vana? babhrama tai? saha /
eva? d???va vana? ramya? tai? sardha? paramadbhutam // BrP_178.43 //
vismayotphullanayana sa babhuva vara?gana /
provaca vayu? kama? ca vasanta? ca dvijottama? // BrP_178.44 //
{pramlocovaca: }
kurudhva? mama sahayya? yuya? sarve p?thak p?thak //* BrP_178.45 //
{brahmovaca: }
evam uktva tada sa tu tathety ukta surair dvija? /
pratyuvacadya yasyami yatrasau sa?sthito muni? // BrP_178.46 //
adya ta? dehayantara? prayuktendriyavajinam /
smarasastragaladrasmi? kari?yami kusarathim // BrP_178.47 //
brahma janardano vapi yadi va nilalohita? /
tathapy adya kari?yami kamaba?ak?atantaram // BrP_178.48 //
ity uktva prayayau satha yatrasau ti??hate muni? /
munes tapa?prabhave?a prasantasvapadasramam // BrP_178.49 //
sa pu?skokilamadhurye naditire vyavasthita /
stokamatra? sthita tasmad agayata varapsara? // BrP_178.50 //
tato vasanta? sahasa bala? samakarot tada /
kokilaravamadhuram akalikamanoharam // BrP_178.51 //
vavau gandhavahas caiva malayadriniketana? /
pu?pan uccavacan medhyan pataya?s ca sanai? sanai? // BrP_178.52 //
pu?paba?adharas caiva gatva tasya samipata? /
munes ca k?obhayam asa kamas tasyapi manasam // BrP_178.53 //
tato gitadhvani? srutva munir vismitamanasa? /
jagama yatra sa subhru? kamaba?aprapi?ita? // BrP_178.54 //
d???va tam aha sa?d???o vismayotphullalocana? /
bhra??ottariyo vikala? pulakacitavigraha? // BrP_178.55 //
{??ir uvaca: }
kasi kasyasi susro?i subhage caruhasini /
mano harasi me subhru bruhi satya? sumadhyame // BrP_178.56 //
{pramlocovaca: }
tava karmakara caha? pu?partham aham agata /
adesa? dehi me k?ipra? ki? karomi tavajaya // BrP_178.57 //
{vyasa uvaca: }

srutvaiva? vacana? tasyas tyaktva dhairya? vimohita? /


adaya haste ta? bala? pravivesa svam asramam // BrP_178.58 //
tata? kamas ca vayus ca vasantas ca dvijottama? /
jagmur yathagata? sarve k?tak?tyas trivi??apam // BrP_178.59 //
sasa?sus ca hari? gatva tasyas tasya ca ce??itam /
srutva sakras tada deva? prita? sumanaso 'bhavan // BrP_178.60 //
sa ca ka??us taya sardha? pravisann eva casramam /
atmana? parama? rupa? cakara madanak?ti // BrP_178.61 //
rupayauvanasa?pannam ativa sumanoharam /
divyala?karasa?yukta? ?o?asavatsarak?ti // BrP_178.62 //
divyavastradhara? kanta? divyasraggandhabhu?itam /
sarvopabhogasa?panna? sahasa tapaso balat // BrP_178.63 //
d???va sa tasya tad virya? para? vismayam agata /
aho 'sya tapaso viryam ity uktva muditabhavat // BrP_178.64 //
snana? sa?dhya? japa? homa? svadhyaya? devatarcanam /
vratopavasaniyama? dhyana? ca munisattama? // BrP_178.65 //
tyaktva sa reme muditas taya sardham aharnisam /
manmathavi??ah?dayo na bubodha tapa?k?ayam // BrP_178.66 //
sa?dhyaratridivapak?a- masartvayanahayanam /
na bubodha gata? kala? vi?ayasaktamanasa? // BrP_178.67 //
sa ca ta? kamajair bhavair vidagdha rahasi dvija? /
varayam asa susro?i? pralapakusala tada // BrP_178.68 //
eva? ka??us taya sardha? var?a?am adhika? satam /
ati??han mandaradro?ya? gramyadharmarato muni? // BrP_178.69 //
sa ta? praha mahabhaga? gantum icchamy aha? divam /
prasadasumukho brahmann anujatu? tvam arhasi // BrP_178.70 //
tayaivam ukta? sa munis tasyam asaktamanasa? /
dinani katicid bhadre sthiyatam ity abha?ata // BrP_178.71 //
evam ukta tatas tena sagra? var?asata? puna? /
bubhuje vi?aya?s tanvi tena sardha? mahatmana // BrP_178.72 //
anuja? dehi bhagavan vrajami tridasalayam /
uktas tayeti sa puna? sthiyatam ity abha?ata // BrP_178.73 //
punar gate var?asate sadhike sa subhanana /
yamy aha? tridiva? brahman pra?ayasmitasobhanam // BrP_178.74 //
uktas tayaiva? sa muni? punar ahayatek?a?am /
ihasyata? maya subhru cira? kala? gami?yasi // BrP_178.75 //
tacchapabhita susro?i saha tenar?i?a puna? /
satadvaya? ki?cid una? var?a?a? samati??hata // BrP_178.76 //
gamanaya mahabhago devarajanivesanam /
prokta? proktas taya tanvya sthiyatam ity abha?ata // BrP_178.77 //
tasya sapabhayad bhirur dak?i?yena ca dak?i?a /
prokta pra?ayabha?garti- vedini na jahau munim // BrP_178.78 //
taya ca ramatas tasya paramar?er aharnisam /
nava? navam abhut prema manmathasaktacetasa? // BrP_178.79 //
ekada tu tvarayukto niscakramo?ajan muni? /
ni?kramanta? ca kutreti gamyate praha sa subha // BrP_178.80 //
ity ukta? sa taya praha pariv?ttam aha? subhe /
sa?dhyopasti? kari?yami kriyalopo 'nyatha bhavet // BrP_178.81 //
tata? prahasya mudita sa ta? praha mahamunim /
kim adya sarvadharmaja pariv?ttam ahas tava /
gatam etan na kurute vismaya? kasya kathyate // BrP_178.82 //
{munir uvaca: }
pratas tvam agata bhadre naditiram ida? subham /
maya d???asi susro?i pravi??a ca mamasramam // BrP_178.83 //
iya? ca vartate sa?dhya pari?amam aho gatam /
avahasa? kimartho 'ya? sadbhava? kathyata? mama // BrP_178.84 //
{pramlocovaca: }
pratyu?asy agata brahman satyam etan na me m??a /
ki?tv adya tasya kalasya gatany abdasatani te // BrP_178.85 //
tata? sasadhvaso vipras ta? papracchayatek?a?am /

kathyata? bhiru ka? kalas tvaya me ramata? sada // BrP_178.86 //


{pramlocovaca: }
saptottara?y atitani navavar?asatani ca /
masas ca ?a? tathaivanyat samatita? dinatrayam // BrP_178.87 //
{??ir uvaca: }
satya? bhiru vadasy etat parihaso 'thava subhe /
dinam ekam aha? manye tvaya sardham iho?itam // BrP_178.88 //
{pramlocovaca: }
vadi?yamy an?ta? brahman katham atra tavantike /
vise?ad adya bhavata p???a marganugamina // BrP_178.89 //
{vyasa uvaca: }
nisamya tad vacas tasya? sa munir dvijasattama? /
dhig dhi? mam ity anacara? vinindyatmanam atmana // BrP_178.90 //
{munir uvaca: }
tapa?si mama na??ani hata? brahmavida? dhanam /
h?to viveka? kenapi yo?in mohaya nirmita // BrP_178.91 //
urmi?a?katiga? brahma jeyam atmajayena me /
gatir e?a k?ta yena dhik ta? kamamahagraham // BrP_178.92 //
vratani sarvavedas ca kara?any akhilani ca /
narakagramamarge?a kamenadya hatani me // BrP_178.93 //
vinindyettha? sa dharmaja? svayam atmanam atmana BrP_178.94a
tam apsarasam asinam ida? vacanam abravit BrP_178.94b
{??ir uvaca: }
gaccha pape yathakama? yat karya? tat tvaya k?tam BrP_178.94c
devarajasya yat k?obha? kurvantya bhavace??itai? BrP_178.94d
na tva? karomy aha? bhasma krodhativre?a vahnina /
sata? saptapada? maitryam u?ito 'ha? tvaya saha // BrP_178.95 //
athava tava do?a? ka? ki? va kuryam aha? tava /
mamaiva do?o nitara? yenaham ajitendriya? // BrP_178.96 //
yatha sakrapriyarthinya k?to mattapaso vyaya? /
tvaya d???imahamoha- manunaha? jugupsita? // BrP_178.97 //
{vyasa uvaca: }
yavad ittha? sa viprar?is ta? braviti sumadhyamam /
tavat skhalatsvedajala sa babhuvativepathu? // BrP_178.98 //
pravepamana? sa ca ta? svinnagatralata? satim /
gaccha gaccheti sakrodham uvaca munisattama? // BrP_178.99 //
sa tu nirbhartsita tena vini?kramya tadasramat /
akasagamini sveda? mamarja tarupallavai? // BrP_178.100 //
v?k?ad v?k?a? yayau bala udagraru?apallavai? /
nirmamarja ca gatra?i galatsvedajalani vai // BrP_178.101 //
??i?a yas tada garbhas tasya dehe samahita? /
nirjagama saromaca- svedarupi tada?gata? // BrP_178.102 //
ta? v?k?a jag?hur garbham eka? cakre ca maruta? /
somenapyayito gobhi? sa tada vav?ddhe sanai? // BrP_178.103 //
mari?a nama kanyabhud v?k?a?a? carulocana /
pracetasana? sa bharya dak?asya janani dvija? // BrP_178.104 //
sa capi bhagavan ka??u? k?i?e tapasi sattama? /
puru?ottamakhya? bho vipra vi??or ayatana? yayau // BrP_178.105 //
dadarsa parama? k?etra? muktida? bhuvi durlabham /
dak?i?asyodadhes tire sarvakamaphalapradam // BrP_178.106 //
suramya? valukakir?a? ketakivanasobhitam /
nanadrumalatakir?a? nanapak?iruta? sivam // BrP_178.107 //
sarvatra sukhasa?cara? sarvartukusumanvitam /
sarvasaukhyaprada? n??a? dhanya? sarvagu?akaram // BrP_178.108 //
bh?gvadyai? sevita? purva? munisiddhavarais tatha /
gandharvai? ki?narair yak?ais tathanyair mok?aka?k?ibhi? // BrP_178.109 //
dadarsa ca hari? tatra devai? sarvair ala?k?tam /
brahma?adyais tatha var?air asramasthair ni?evitam // BrP_178.110 //
d???vaiva sa tada k?etra? deva? ca puru?ottamam /
k?tak?tyam ivatmana? mene sa munisattama? // BrP_178.111 //

tatraikagramana bhutva cakararadhana? hare? /


brahmaparamaya? kurva japam ekagramanasa? /
urdhvabahur mahayogi sthitvasau munisattama? // BrP_178.112 //
{munaya ucu?: }
brahmapara? mune srotum icchama? parama? subham /
japata ka??una devo yenaradhyata kesava? // BrP_178.113 //
{vyasa uvaca: }
para? para? vi??ur aparapara? BrP_178.114a
para? parebhya? paramatmarupa? BrP_178.114b
sa brahmapara? paraparabhuta? BrP_178.114c
para? para?am api parapara? BrP_178.114d
sa kara?a? kara?asa?srito 'pi BrP_178.115a
tasyapi hetu? parahetuhetu? BrP_178.115b
karyo 'pi cai?a saha karmakart? BrP_178.115c
rupair anekair avatiha sarvam BrP_178.115d
brahma prabhur brahma sa sarvabhuto BrP_178.116a
brahma prajana? patir acyuto 'sau BrP_178.116b
brahmavyaya? nityam aja? sa vi??ur BrP_178.116c
apak?ayadyair akhilair asa?ga? BrP_178.116d
brahmak?aram aja? nitya? yathasau puru?ottama? /
tatha ragadayo do?a? prayantu prasama? mama // BrP_178.117 //
{vyasa uvaca: }
srutva tasya muner japya? brahmapara? dvijottama? /
bhakti? ca parama? jatva sud??ha? puru?ottama? // BrP_178.118 //
pritya sa paraya devas tadasau bhaktavatsala? /
gatva tasya samipa? tu provaca madhusudana? // BrP_178.119 //
meghagambhiraya vaca disa? sa?nadayann iva /
aruhya garu?a? vipra vinatakulanandanam // BrP_178.120 //
{sribhagavan uvaca: }
mune bruhi para? karya? yat te manasi vartate /
varado 'ham anuprapto vara? varaya suvrata // BrP_178.121 //
srutvaiva? vacana? tasya devadevasya cakri?a? /
cak?ur unmilya sahasa dadarsa purato harim // BrP_178.122 //
atasipu?pasa?kasa? padmapattrayatek?a?am /
sa?khacakragadapa?i? muku?a?gadadhari?am // BrP_178.123 //
caturbahum udara?ga? pitavastradhara? subham /
srivatsalak?masa?yukta? vanamalavibhu?itam // BrP_178.124 //
sarvalak?a?asa?yukta? sarvaratnavibhu?itam /
divyacandanalipta?ga? divyamalyavibhu?itam // BrP_178.125 //
tata? sa vismayavi??o romacitatanuruha? /
da??avat pra?ipatyorvya? pra?amam akarot tada // BrP_178.126 //
adya me saphala? janma adya me saphala? tapa? /
ity uktva munisardulas ta? stotum upacakrame // BrP_178.127 //
{ka??ur uvaca: }
naraya?a hare k???a srivatsa?ka jagatpate /
jagadbija jagaddhama jagatsak?in namo 'stu te // BrP_178.128 //
avyakta ji??o prabhava pradhanapuru?ottama /
pu??arikak?a govinda lokanatha namo 'stu te // BrP_178.129 //
hira?yagarbha srinatha padmanatha sanatana /
bhugarbha dhruva isana h??ikesa namo 'stu te // BrP_178.130 //
anadyantam?tajeya jaya tva? jayata? vara /
ajitakha??a srik???a srinivasa namo 'stu te // BrP_178.131 //
parjanyadharmakarta ca du?para duradhi??hita /
du?khartinasana hare jalasayin namo 'stu te // BrP_178.132 //
bhutapavyakta bhutesa bhutatattvair anakula /
bhutadhivasa bhutatman bhutagarbha namo 'stu te // BrP_178.133 //
yajayajvan yajadhara yajadhatabhayaprada /
yajagarbha hira?ya?ga p?snigarbha namo 'stu te // BrP_178.134 //
k?etraja? k?etrabh?t k?etri k?etraha k?etrak?d vasi /
k?etratman k?etrarahita k?etrasra??re namo 'stu te // BrP_178.135 //

gu?alaya gu?avasa gu?asraya gu?avaha /


gu?abhokt? gu?arama gu?atyagin namo 'stu te // BrP_178.136 //
tva? vi??us tva? haris cakri tva? ji??us tva? janardana? /
tva? bhutas tva? va?a?karas tva? bhavyas tva? bhavatprabhu? // BrP_178.137 //
tva? bhutak?t tvam avyaktas tva? bhavo bhutabh?d bhavan /
tva? bhutabhavano devas tvam ahur ajam isvaram // BrP_178.138 //
tvam ananta? k?tajas tva? prak?tis tva? v??akapi? /
tva? rudras tva? duradhar?as tvam amoghas tvam isvara? // BrP_178.139 //
tva? visvakarma ji??us tva? tva? sa?bhus tva? v??ak?ti? /
tva? sa?karas tvam usana tva? satya? tva? tapo jana? // BrP_178.140 //
tva? visvajeta tva? sarma tva? sara?yas tvam ak?aram /
tva? sa?bhus tva? svaya?bhus ca tva? jye??has tva? paraya?a? // BrP_178.141 //
tvam adityas tvam o?karas tva? pra?as tva? tamisraha /
tva? parjanyas tva? prathitas tva? vedhas tva? suresvara? // BrP_178.142 //
tvam ?g yaju? sama caiva tvam atma sa?mato bhavan /
tvam agnis tva? ca pavanas tvam apo vasudha bhavan // BrP_178.143 //
tva? sra??a tva? tatha bhokta hota tva? ca havi? kratu? /
tva? prabhus tva? vibhu? sre??has tva? lokapatir acyuta? // BrP_178.144 //
tva? sarvadarsana? srima?s tva? sarvadamano 'riha /
tvam ahas tva? tatha ratris tvam ahur vatsara? budha? // BrP_178.145 //
tva? kalas tva? kala ka??ha tva? muhurta? k?a?a lava? /
tva? balas tva? tatha v?ddhas tva? puman stri napu?saka? // BrP_178.146 //
tva? visvayonis tva? cak?us tva? stha?us tva? sucisrava? /
tva? sasvatas tvam ajitas tvam upendras tvam uttama? // BrP_178.147 //
tva? sarvavisvasukhadas tva? veda?ga? tvam avyaya? /
tva? vedavedas tva? dhata vidhata tva? samahita? // BrP_178.148 //
tva? jalanidhir amula? tva? dhata tva? punar vasu? /
tva? vaidyas tva? dh?tatma ca tvam atindriyagocara? // BrP_178.149 //
tvam agra?ir grama?is tva? tva? supar?as tvam adiman /
tva? sa?grahas tva? sumahat tva? dh?tatma tvam acyuta? // BrP_178.150 //
tva? yamas tva? ca niyamas tva? pra?sus tva? caturbhuja? /
tvam evannantaratma tva? paramatma tvam ucyate // BrP_178.151 //
tva? gurus tva? gurutamas tva? vamas tva? pradak?i?a? /
tva? pippalas tvam agamas tva? vyaktas tva? prajapati? // BrP_178.152 //
hira?yanabhas tva? devas tva? sasi tva? prajapati? /
anirdesyavapus tva? vai tva? yamas tva? surariha // BrP_178.153 //
tva? ca sa?kar?a?o devas tva? karta tva? sanatana? /
tva? vasudevo 'meyatma tvam eva gu?avarjita? // BrP_178.154 //
tva? jye??has tva? vari??has tva? tva? sahi??us ca madhava? /
sahasrasir?a tva? devas tvam avyakta? sahasrad?k // BrP_178.155 //
sahasrapadas tva? devas tva? vira? tva? suraprabhu? /
tvam eva ti??hase bhuyo devadeva dasa?gula? // BrP_178.156 //
yad bhuta? tat tvam evokta? puru?a? sakra uttama? /
yad bhavya? tat tvam isanas tvam ?tas tva? tatham?ta? // BrP_178.157 //
tvatto rohaty aya? loko mahiya?s tvam anuttama? /
tva? jyayan puru?as tva? ca tva? deva dasadha sthita? // BrP_178.158 //
visvabhutas caturbhago navabhago 'm?to divi /
navabhago 'ntarik?astha? pauru?eya? sanatana? // BrP_178.159 //
bhagadvaya? ca bhusa?stha? caturbhago 'py abhud iha /
tvatto yaja? sa?bhavanti jagato v???ikara?am // BrP_178.160 //
tvatto vira? samutpanno jagato h?di ya? puman /
so 'tiricyata bhutebhyas tejasa yasasa sriya // BrP_178.161 //
tvatta? sura?am ahara? p??adajyam ajayata /
gramyara?yas cau?adhayas tvatta? pasum?gadaya? // BrP_178.162 //
dhyeyadhyanaparas tva? ca k?tavan asi cau?adhi? /
tva? devadeva saptasya kalakhyo diptavigraha? // BrP_178.163 //
ja?gamaja?gama? sarva? jagad etac caracaram /
tvatta? sarvam ida? jata? tvayi sarva? prati??hitam // BrP_178.164 //
aniruddhas tva? madhavas tva? pradyumna? surariha /
deva sarvasurasre??ha sarvalokaparaya?a // BrP_178.165 //

trahi mam aravindak?a naraya?a namo 'stu te /


namas te bhagavan vi??o namas te puru?ottama // BrP_178.166 //
namas te sarvalokesa namas te kamalalaya /
gu?alaya namas te 'stu namas te 'stu gu?akara // BrP_178.167 //
vasudeva namas te 'stu namas te 'stu surottama /
janardana namas te 'stu namas te 'stu sanatana // BrP_178.168 //
namas te yogina? gamya yogavasa namo 'stu te /
gopate sripate vi??o namas te 'stu marutpate // BrP_178.169 //
jagatpate jagatsute namas te janina? pate /
divaspate namas te 'stu namas te 'stu mahipate // BrP_178.170 //
namas te madhuhantre ca namas te pu?karek?a?a /
kai?abhaghna namas te 'stu subrahma?ya namo 'stu te // BrP_178.171 //
namo 'stu te mahamina srutip???hadharacyuta /
samudrasalilak?obha padmajahladakari?e // BrP_178.172 //
asvasir?a mahagho?a mahapuru?avigraha /
madhukai?abhahantre ca namas te turaganana // BrP_178.173 //
mahakama?habhogaya p?thivyuddhara?aya ca /
vidh?tadrisvarupaya mahakurmaya te nama? // BrP_178.174 //
namo mahavarahaya p?thivyuddharakari?e /
namas cadivarahaya visvarupaya vedhase // BrP_178.175 //
namo 'nantaya suk?maya mukhyaya ca varaya ca /
parama?usvarupaya yogigamyaya te nama? // BrP_178.176 //
tasmai nama? kara?akara?aya BrP_178.177a
yogindrav?ttanilayaya sudurvidaya BrP_178.177b
k?irar?avasritamahahisutalpagaya BrP_178.177c
tubhya? nama? kanakaratnasuku??alaya BrP_178.177d
{vyasa uvaca: }
ittha? stutas tada tena prita? provaca madhava? /
k?ipra? bruhi munisre??ha matto yad abhivachasi // BrP_178.178 //
{ka??ur uvaca: }
sa?sare 'smi jagannatha dustare lomahar?a?e /
anitye du?khabahule kadalidalasa?nibhe // BrP_178.179 //
nirasraye niralambe jalabudbudacacale /
sarvopadravasa?yukte dustare catibhairave // BrP_178.180 //
bhramami sucira? kala? mayaya mohitas tava /
na cantam abhigacchami vi?ayasaktamanasa? // BrP_178.181 //
tvam aha? cadya devesa sa?sarabhayapi?ita? /
gato 'smi sara?a? k???a mam uddhara bhavar?avat // BrP_178.182 //
gantum icchami parama? pada? yat te sanatanam /
prasadat tava devesa punarav?ttidurlabham // BrP_178.183 //
{sribhagavan uvaca: }
bhakto 'si me munisre??ha mam aradhaya nityasa? /
matprasadad dhruva? mok?a? prapyasi tva? samihitam // BrP_178.184 //
madbhakta? k?atriya vaisya? striya? sudrantyajatija? /
prapnuvanti para? siddhi? ki? punas tva? dvijottama // BrP_178.185 //
svapako 'pi ca madbhakta? samyak sraddhasamanvita? /
prapnoty abhimata? siddhim anye?a? tatra ka katha // BrP_178.186 //
{vyasa uvaca: }
evam uktva tu ta? vipra? sa devo bhaktavatsala? /
durvijeyagatir vi??us tatraivantaradhiyata // BrP_178.187 //
gate tasmin munisre??ha? ka??u? sa?h???amanasa? /
sarvan kaman parityajya svasthacitto bhavat puna? // BrP_178.188 //
sarvendriya?i sa?yamya nirmamo niraha?k?ti? /
ekagramanasa? samyag dhyatva ta? puru?ottamam // BrP_178.189 //
nirlepa? nirgu?a? santa? sattamatravyavasthitam /
avapa parama? mok?a? sura?am api durlabham // BrP_178.190 //
ya? pa?hec ch??uyad vapi katha? ka??or mahatmana? /
vimukta? sarvapapebhya? svargaloka? sa gacchati // BrP_178.191 //
eva? maya munisre??ha? karmabhumir udah?ta /
mok?ak?etra? ca parama? deva? ca puru?ottamam // BrP_178.192 //

ye pasyanti vibhu? stuvanti varada? dhyayanti muktiprada? /


bhaktya sripuru?ottamakhyam ajara? sa?saradu?khapaham // BrP_178.193 //
te bhuktva manujendrabhogam amala? svarge ca divya? sukha? /
pascad yanti samastado?arahita? sthana? harer avyayam // BrP_178.194 //
{lomahar?a?a uvaca: }
vyasasya vacana? srutva munaya? sa?yatendriya? /
prita babhuvu? sa?h???a vismitas ca puna? puna? // BrP_179.1 //
{munaya ucu?: }
aho bharatavar?asya tvaya sa?kirtita gu?a? /
tadvac chripuru?akhyasya k?etrasya puru?ottama // BrP_179.2 //
vismayo hi na caikasya srutva mahatmyam uttamam /
puru?akhyasya k?etrasya pritis ca vadata? vara // BrP_179.3 //
cirat prabh?ti casmaka? sa?sayo h?di vartate /
tvad?te sa?sayasyasya cchetta nanyo 'sti bhutale // BrP_179.4 //
utpatti? baladevasya k???asya ca mahitale /
bhadrayas caiva kartsnyena p?cchamas tva? mahamune // BrP_179.5 //
kimartha? tau samutpannau k???asa?kar?a?av ubhau /
vasudevasutau virau sthitau nandag?he mune // BrP_179.6 //
ni?sare m?tyuloke 'smin du?khapraye 'ticacale /
jalabudbudasa?kase bhairave lomahar?a?e // BrP_179.7 //
vi?mutrapicchala? ka??a? sa?ka?a? du?khadayakam /
katha? ghoratara? te?a? garbhavasam arocata // BrP_179.8 //
yani karma?i cakrus te samutpanna mahitale /
vistare?a mune tani bruhi no vadata? vara // BrP_179.9 //
samagra? carita? te?am adbhuta? catimanu?am /
katha? sa bhagavan deva? suresa? surasattama? // BrP_179.10 //
vasudevakule dhiman vasudevatvam agata? /
amarais cav?ta? pu?ya? pu?yak?dbhir ala?k?tam // BrP_179.11 //
devaloka? kim uts?jya martyaloka ihagata? /
devamanu?ayor neta dyor bhuva? prabhavo 'vyaya? // BrP_179.12 //
kimartha? divyam atmana? manu?e?u nyayojayat /
yas cakra? vartayaty eko manu?a?am anamayam // BrP_179.13 //
sa manu?ye katha? buddhi? cakre cakragadadhara? /
gopayana? ya? kurute jagata? sarvabhautikam // BrP_179.14 //
sa katha? ga? gato vi??ur gopatvam akarot prabhu? /
mahabhutani bhutatma yo dadhara cakara ca // BrP_179.15 //
srigarbha? sa katha? garbhe striya bhucaraya dh?ta? /
yena lokan kramair jitva tribhir vai tridasepsaya // BrP_179.16 //
sthapita jagato margas trivargas cabhava?s traya? /
yo 'ntakale jagat pitva k?tva toyamaya? vapu? // BrP_179.17 //
lokam ekar?ava? cakre d?syad?syena catmana /
ya? pura?a? pura?atma varaha? rupam asthita? // BrP_179.18 //
vi?a?agre?a vasudham ujjahararisudana? /
ya? pura puruhutarthe trailokyam idam avyayam // BrP_179.19 //
dadau jitva vasumati? sura?a? surasattama? /
yena sai?havapu? k?tva dvidha k?tva ca tat puna? // BrP_179.20 //
purvadaityo mahaviryo hira?yakasipur hata? /
ya? pura hy analo bhutva aurva? sa?vartako vibhu? // BrP_179.21 //
patalastho 'r?avarasa? papau toyamaya? hari? /
sahasracara?a? brahma sahasra?susahasradam // BrP_179.22 //
sahasrasirasa? deva? yam ahur vai yuge yuge /
nabhya? padma? samudbhuta? yasya paitamaha? g?ham // BrP_179.23 //
ekar?ave nagaloke saddhira?mayapa?kajam /
yena te nihata daitya? sa?grame tarakamaye // BrP_179.24 //
yena devamaya? k?tva sarvayudhadhara? vapu? /
guhasa?sthena cotsikta? kalanemir nipatita? // BrP_179.25 //
uttarante samudrasya k?irodasyam?todadhau /
ya? sete sasvata? yogam asthaya timira? mahat // BrP_179.26 //
surara?i garbham adhatta divya? BrP_179.27a
tapa?prakar?ad aditi? pura?am BrP_179.27b

sakra? ca yo daityaga?avaruddha? BrP_179.27c


garbhavadhanena k?ta? cakara BrP_179.27d
padani yo yogamayani k?tva BrP_179.28a
cakara daityan salilesayasthan BrP_179.28b
k?tva ca deva?s tridasesvara?s tu BrP_179.28c
cakre suresa? puruhutam eva BrP_179.28d
garhapatyena vidhina anvaharye?a karma?a /
agnim ahavaniya? ca veda? dik?a? samid dhruvam // BrP_179.29 //
prok?a?iya? sruva? caiva avabh?thya? tathaiva ca /
avakpa?is tu yas cakre havyabhagabhujas tatha // BrP_179.30 //
havyada?s ca sura?s cakre kavyada?s ca pit?n atha /
bhogarthe yajavidhina 'yojayad yajakarma?i // BrP_179.31 //
patra?i dak?i?a? dik?a? caru?s colukhalani ca /
yupa? samit sruva? soma? pavitran paridhin api // BrP_179.32 //
yajiyani ca dravya?i camasa?s ca tathaparan /
sadasyan yajamana?s ca medhadi?s ca kratuttaman // BrP_179.33 //
vibabhaja pura yas tu parame??hyena karma?a /
yuganurupa? ya? k?tva lokan anuparakramat // BrP_179.34 //
k?a?a nime?a? ka??has ca kalas traikalyam eva ca /
muhurtas tithayo masa dina? sa?vatsaras tatha // BrP_179.35 //
?tava? kalayogas ca prama?a? trividha? tri?u /
ayu?k?etra?y upacayo lak?a?a? rupasau??havam // BrP_179.36 //
trayo lokas trayo devas traividya? pavakas traya? /
traikalya? tri?i karma?i trayo var?as trayo gu?a? // BrP_179.37 //
s???a loka? pura sarve yenanantena karma?a /
sarvabhutagata? sra??a sarvabhutagu?atmaka? // BrP_179.38 //
n??am indriyapurve?a yogena ramate ca ya? /
gatagatabhya? yogena ya eva vidhir isvara? // BrP_179.39 //
yo gatir dharmayuktanam agati? papakarma?am /
caturvar?yasya prabhavas caturvar?yasya rak?ita // BrP_179.40 //
caturvidyasya yo vetta caturasramyasa?sraya? /
digantara? nabho bhumir vayur vapi vibhavasu? // BrP_179.41 //
candrasuryamaya? jyotir yugesa? k?a?adacara? /
ya? para? sruyate jyotir ya? para? sruyate tapa? // BrP_179.42 //
ya? para? prahur apara? ya? para? paramatmavan /
adityana? tu yo devo yas ca daityantako vibhu? // BrP_179.43 //
yugante?v antako yas ca yas ca lokantakantaka? /
setur yo lokasetuna? medhyo yo medhyakarma?am // BrP_179.44 //
vedyo yo vedavidu?a? prabhur ya? prabhavatmanam /
somabhutas ca saumyanam agnibhuto 'gnivarcasam // BrP_179.45 //
ya? sakra?am isabhutas tapobhutas tapasvinam /
vinayo nayav?ttina? tejas tejasvinam api // BrP_179.46 //
vigraho vigraharha?a? gatir gatimatam api /
akasaprabhavo vayur vayo? pra?ad dhutasana? // BrP_179.47 //
divo hutasana? pra?a? pra?o 'gnir madhusudana? /
rasac cho?itasa?bhuti? so?itan ma?sam ucyate // BrP_179.48 //
ma?sat tu medaso janma medaso 'sthi nirucyate /
asthno majja samabhavan majjata? sukrasa?bhava? // BrP_179.49 //
sukrad garbha? samabhavad rasamulena karma?a /
tatrapa? prathamo bhaga? sa saumyo rasir ucyate // BrP_179.50 //
garbho?masa?bhavo jeyo dvitiyo rasir ucyate /
sukra? somatmaka? vidyad artava? pavakatmakam // BrP_179.51 //
bhava rasanugas cai?a? bije ca sasipavakau /
kaphavarge bhavec chukra? pittavarge ca so?itam // BrP_179.52 //
kaphasya h?daya? sthana? nabhya? pitta? prati??hitam /
dehasya madhye h?daya? sthana? tan manasa? sm?tam // BrP_179.53 //
nabhiko??hantara? yat tu tatra devo hutasana? /
mana? prajapatir jeya? kapha? somo vibhavyate // BrP_179.54 //
pittam agni? sm?ta? tv evam agnisomatmaka? jagat /
eva? pravartite garbhe vardhite 'rbudasa?nibhe // BrP_179.55 //

vayu? pravesa? sa?cakre sa?gata? paramatmana? /


sa pacadha sarirastho bhidyate vartate puna? // BrP_179.56 //
pra?apanau samanas ca udano vyana eva ca /
pra?o 'sya paramatmana? vardhayan parivartate // BrP_179.57 //
apana? pascima? kayam udano 'rdha? sariri?a? /
vyanas tu vyapyate yena samana? sa?nivartate // BrP_179.58 //
bhutavaptis tatas tasya jayetendriyagocara /
p?thivi vayur akasam apo jyotis ca pacamam // BrP_179.59 //
tasyendriyanivi??ani sva? sva? bhaga? pracakrire /
parthiva? deham ahus tu pra?atmana? ca marutam // BrP_179.60 //
chidra?y akasayonini jalat srava? pravartate /
jyotis cak?u??i tejas ca atma te?a? mana? sm?tam // BrP_179.61 //
gramas ca vi?ayas caiva yasya viryat pravartita? /
ity etan puru?a? sarvan s?ja?l lokan sanatana? // BrP_179.62 //
naidhane 'smin katha? loke naratva? vi??ur agata? /
e?a na? sa?sayo brahmann e?a no vismayo mahan // BrP_179.63 //
katha? gatir gatimatam apanno manu?i? tanum /
ascarya? parama? vi??ur devair daityais ca kathyate // BrP_179.64 //
vi??or utpattim ascarya? kathayasva mahamune /
prakhyatabalaviryasya vi??or amitatejasa? // BrP_179.65 //
karma?ascaryabhutasya vi??os tattvam ihocyatam /
katha? sa devo devanam artiha puru?ottama? // BrP_179.66 //
sarvavyapi jagannatha? sarvalokamahesvara? /
sargasthityantak?d deva? sarvalokasukhavaha? // BrP_179.67 //
ak?aya? sasvato 'nanta? k?ayav?ddhivivarjita? /
nirlepo nirgu?a? suk?mo nirvikaro nirajana? // BrP_179.68 //
sarvopadhivinirmukta? sattamatravyavasthita? /
avikari vibhur nitya? paramatma sanatana? // BrP_179.69 //
acalo nirmalo vyapi nityat?pto nirasraya? /
visuddha? sruyate yasya haritva? ca k?te yuge // BrP_179.70 //
vaiku??hatva? ca deve?u k???atva? manu?e?u ca /
isvarasya hi tasyema? gahana? karma?o gatim // BrP_179.71 //
samatita? bhavi?ya? ca srotum iccha pravartate /
avyakto vyaktali?gastho ya e?a bhagavan prabhu? // BrP_179.72 //
naraya?o hy anantatma prabhavo 'vyaya eva ca /
e?a naraya?o bhutva harir asit sanatana? // BrP_179.73 //
brahma sakras ca rudras ca dharma? sukro b?haspati? /
pradhanatma pura hy e?a brahma?am as?jat prabhu? // BrP_179.74 //
so 's?jat purvapuru?a? pura kalpe prajapatin /
eva? sa bhagavan vi??u? sarvalokamahesvara? /
kimartha? martyaloke 'smin yato yadukule hari? // BrP_179.75 //
{vyasa uvaca: }
namask?tva suresaya vi??ave prabhavi??ave /
puru?aya pura?aya sasvatayavyayaya ca // BrP_180.1 //
caturvyuhatmane tasmai nirgu?aya gu?aya ca /
vari??haya gari??haya vare?yayamitaya ca // BrP_180.2 //
yaja?gayakhila?gaya devadyair ipsitaya ca /
yasmad a?utara? nasti yasman nasti b?hattaram // BrP_180.3 //
yena visvam ida? vyaptam ajena sacaracaram /
avirbhavatirobhava- d???ad???avilak?a?am // BrP_180.4 //
vadanti yat s???am iti tathaivapy upasa?h?tam /
brahma?e cadidevaya namask?tya samadhina // BrP_180.5 //
avikaraya suddhaya nityaya paramatmane /
sadaikaruparupaya ji??ave vi??ave nama? // BrP_180.6 //
namo hira?yagarbhaya haraye sa?karaya ca /
vasudevaya taraya sargasthityantakari?e // BrP_180.7 //
ekanekasvarupaya sthulasuk?matmane nama? /
avyaktavyaktabhutaya vi??ave muktihetave // BrP_180.8 //
sargasthitivinasana? jagato yo jaganmaya? /
mulabhuto namas tasmai vi??ave paramatmane // BrP_180.9 //

adharabhuta? visvasyapy a?iya?sam a?iyasam /


pra?amya sarvabhutastham acyuta? puru?ottamam // BrP_180.10 //
janasvarupam atyanta? nirmala? paramarthata? /
tam evarthasvarupe?a bhrantidarsanata? sthitam // BrP_180.11 //
vi??u? grasi??u? visvasya sthitisarge tatha prabhum /
anadi? jagatam isam ajam ak?ayam avyayam // BrP_180.12 //
kathayami yatha purva? yak?adyair munisattamai? /
p???a? provaca bhagavan abjayoni? pitamaha? // BrP_180.13 //
?ksamany udgiran vaktrair ya? punati jagattrayam /
pra?ipatya tathesanam ekar?avavinirgatam // BrP_180.14 //
yasyasuraga?a yajan vilumpanti na yajinam /
pravak?yami mata? k?tsna? brahma?o 'vyaktajanmana? // BrP_180.15 //
yena s???i? samuddisya dharmadya? praka?ik?ta? /
apo nara iti prokta munibhis tattvadarsibhi? // BrP_180.16 //
ayana? tasya ta? purva? tena naraya?a? sm?ta? /
sa devo bhagavan sarva? vyapya naraya?o vibhu? // BrP_180.17 //
caturdha sa?sthito brahma sagu?o nirgu?as tatha /
eka murtir anuddesya sukla? pasyanti ta? budha? // BrP_180.18 //
jvalamalavanaddha?gi ni??ha sa yogina? para /
durastha cantikastha ca vijeya sa gu?atiga // BrP_180.19 //
vasudevabhidhanasau nirmamatvena d?syate /
rupavar?adayas tasya na bhava? kalpanamaya? // BrP_180.20 //
aste ca sa sada suddha suprati??haikarupi?i /
dvitiya p?thivi? murdhna se?akhya dharayaty adha? // BrP_180.21 //
tamasi sa samakhyata tiryaktva? samupagata /
t?tiya karma kurute prajapalanatatpara // BrP_180.22 //
sattvodrikta tu sa jeya dharmasa?sthanakari?i /
caturthi jalamadhyastha sete pannagatalpaga // BrP_180.23 //
rajas tasya gu?a? sarga? sa karoti sadaiva hi /
ya t?tiya harer murti? prajapalanatatpara // BrP_180.24 //
sa tu dharmavyavasthana? karoti niyata? bhuvi /
proddhatan asuran hanti dharmavyucchittikari?a? // BrP_180.25 //
pati devan sagandharvan dharmarak?aparaya?an /
yada yada ca dharmasya glani? samupajayate // BrP_180.26 //
abhyutthanam adharmasya tadatmana? s?jaty asau /
bhutva pura varahe?a tu??enapo nirasya ca // BrP_180.27 //
ekaya da???rayotkhata naliniva vasu?dhara /
k?tva n?si?harupa? ca hira?yakasipur hata? // BrP_180.28 //
vipracittimukhas canye danava vinipatita? /
vamana? rupam asthaya bali? sa?yamya mayaya // BrP_180.29 //
trailokya? krantavan eva vinirjitya dite? sutan /
bh?gor va?se samutpanno jamadagnya? pratapavan // BrP_180.30 //
jaghana k?atriyan rama? pitur vadham anusmaran /
tathatritanayo bhutva dattatreya? pratapavan // BrP_180.31 //
yogam a??a?gam acakhyav alarkaya mahatmane /
ramo dasarathir bhutva sa tu deva? pratapavan // BrP_180.32 //
jaghana rava?a? sa?khye trailokyasya bhaya?karam /
yada caikar?ave supto devadevo jagatpati? // BrP_180.33 //
sahasrayugaparyanta? nagaparya?kago vibhu? /
yoganidra? samasthaya sve mahimni vyavasthita? // BrP_180.34 //
trailokyam udare k?tva jagat sthavaraja?gamam /
janalokagatai? siddhai? stuyamano mahar?ibhi? // BrP_180.35 //
tasya nabhau samutpanna? padma? dikpattrama??itam /
marutkijalkasa?yukta? g?ha? paitamaha? varam // BrP_180.36 //
yatra brahma samutpanno devadevas caturmukha? /
tada kar?amalodbhutau danavau madhukai?abhau // BrP_180.37 //
mahabalau mahaviryau brahma?a? hantum udyatau /
jaghana tau duradhar?au utthaya sayanodadhe? // BrP_180.38 //
evamadi?s tathaivanyan asa?khyatum ihotsahe /
avataro hy ajasyeha mathura? sa?pratas tv ayam // BrP_180.39 //

iti sa sattviki murtir avatara? karoti ca /


pradyumneti samakhyata rak?akarma?y avasthita // BrP_180.40 //
devatve 'tha manu?yatve tiryagyonau ca sa?sthita /
g?h?ati tatsvabhavas ca vasudevecchaya sada // BrP_180.41 //
dadaty abhimatan kaman pujita sa dvijottama? /
eva? maya samakhyata? k?tak?tyo 'pi ya? prabhu? /
manu?atva? gato vi??u? s??udhva? cottara? puna? // BrP_180.42 //
{vyasa uvaca: }
s??udhva? munisardula? pravak?yami samasata? /
avatara? hares catra bharavatara?ecchaya // BrP_181.1 //
yada yada tv adharmasya v?ddhir bhavati bho dvija? /
dharmas ca hrasam abhyeti tada devo janardana? // BrP_181.2 //
avatara? karoty atra dvidha k?tvatmanas tanum /
sadhuna? rak?a?arthaya dharmasa?sthapanaya ca // BrP_181.3 //
du??ana? nigraharthaya anye?a? ca suradvi?am /
prajana? rak?a?arthaya jayate 'sau yuge yuge // BrP_181.4 //
pura kila mahi vipra bhuribharavapi?ita /
jagama dhara?i merau samaje tridivaukasam // BrP_181.5 //
sabrahmakan suran sarvan pra?ipatyatha medini /
kathayam asa tat sarva? khedat karu?abha?i?i // BrP_181.6 //
{dhara?y uvaca: }
agni? suvar?asya gurur gava? suryo 'paro guru? /
mamapy akhilalokana? vandyo naraya?o guru? // BrP_181.7 //
tatsa?pratam ime daitya? kalanemipurogama? /
martyaloka? samagamya badhante 'harnisa? praja? // BrP_181.8 //
kalanemir hato yo 'sau vi??una prabhavi??una /
ugrasenasuta? ka?sa? sa?bhuta? sumahasura? // BrP_181.9 //
ari??o dhenuka? kesi pralambo narakas tatha /
sundo 'suras tathatyugro ba?as capi bale? suta? // BrP_181.10 //
tathanye ca mahavirya n?pa?a? bhavane?u ye /
samutpanna duratmanas tan na sa?khyatum utsahe // BrP_181.11 //
ak?auhi?yo hi bahula divyamurtidh?ta? sura? /
mahabalana? d?ptana? daityendra?a? mamopari // BrP_181.12 //
tadbhuribharapi?arta na saknomy amaresvara? /
vibhartum atmanam aham iti vijapayami va? // BrP_181.13 //
kriyata? tan mahabhaga mama bharavatara?am /
yatha rasatala? naha? gaccheyam ativihvala // BrP_181.14 //
{vyasa uvaca: }
ity akar?ya dharavakyam ase?ais tridasais tata? /
bhuvo bharavatarartha? brahma praha ca codita? // BrP_181.15 //
{brahmovaca: }
yad aha vasudha sarva? satyam etad divaukasa? /
aha? bhavo bhavantas ca sarva? naraya?atmakam // BrP_181.16 //
vibhutayas tu yas tasya tasam eva parasparam /
adhikya? nyunata badhya- badhakatvena vartate // BrP_181.17 //
tad agacchata gacchama? k?irabdhes ta?am uttamam /
tatraradhya hari? tasmai sarva? vijapayama vai // BrP_181.18 //
sarvadaiva jagatyarthe sa sarvatma jaganmaya? /
svalpa?senavatiryorvya? dharmasya kurute sthitim // BrP_181.19 //
{vyasa uvaca: }
ity uktva prayayau tatra saha devai? pitamaha? /
samahitamana bhutva tu??ava garu?adhvajam // BrP_181.20 //
{brahmovaca: }
namo namas te 'stu sahasramurte BrP_181.21a
sahasrabaho bahuvaktrapada BrP_181.21b
namo namas te jagata? prav?tti BrP_181.21c
vinasasa?sthanaparaprameya BrP_181.21d
suk?matisuk?ma? ca b?hatprama?a? BrP_181.22a
gariyasam apy atigauravatman BrP_181.22b
pradhanabuddhindriyavakpradhana BrP_181.22c

mulaparatman bhagavan prasida BrP_181.22d


e?a mahi deva mahiprasutair BrP_181.23a
mahasurai? pi?itasailabandha BrP_181.23b
paraya?a? tva? jagatam upaiti BrP_181.23c
bharavatarartham aparaparam BrP_181.23d
ete vaya? v?traripus tathaya? BrP_181.24a
nasatyadasrau varu?as tathai?a? BrP_181.24b
ime ca rudra vasava? sasurya? BrP_181.24c
samira?agnipramukhas tathanye BrP_181.24d
sura? samasta? suranatha karyam BrP_181.25a
ebhir maya yac ca tad isa sarvam BrP_181.25b
ajapayaja? pratipalayantas BrP_181.25c
tavaiva ti??hama sadastado?a? BrP_181.25d
{vyasa uvaca: }
eva? sa?stuyamanas tu bhagavan paramesvara? /
ujjaharatmana? kesau sitak???au dvijottama? // BrP_181.26 //
uvaca ca suran etau matkesau vasudhatale /
avatirya bhuvo bhara- klesahani? kari?yata? // BrP_181.27 //
suras ca sakala? sva?sair avatirya mahitale /
kurvantu yuddham unmattai? purvotpannair mahasurai? // BrP_181.28 //
tata? k?ayam ase?as te daiteya dhara?itale /
prayasyanti na sa?deho nanayudhavicur?ita? // BrP_181.29 //
vasudevasya ya patni devaki devatopama /
tasya garbho '??amo 'ya? tu matkeso bhavita sura? // BrP_181.30 //
avatirya ca tatraya? ka?sa? ghatayita bhuvi /
kalanemisamudbhutam ity uktvantardadhe hari? // BrP_181.31 //
ad?syaya tatas te 'pi pra?ipatya mahatmane /
merup???ha? sura jagmur avaterus ca bhutale // BrP_181.32 //
ka?saya ca??amo garbho devakya dhara?itale /
bhavi?yatity acacak?e bhagavan narado muni? // BrP_181.33 //
ka?so 'pi tad upasrutya naradat kupitas tata? /
devaki? vasudeva? ca g?he guptav adharayat // BrP_181.34 //
jata? jata? ca ka?saya tenaivokta? yatha pura /
tathaiva vasudevo 'pi putram arpitavan dvija? // BrP_181.35 //
hira?yakasipo? putra? ?a?garbha iti visruta? /
vi??uprayukta tan nidra kramad garbhe nyayojayat // BrP_181.36 //
yoganidra mahamaya vai??avi mohita? yaya /
avidyaya jagat sarva? tam aha bhagavan hari? // BrP_181.37 //
{vi??ur uvaca: }
gaccha nidre mamadesat patalatalasa?srayan /
ekaikasyena ?a?garbhan devakija?hare naya // BrP_181.38 //
hate?u te?u ka?sena se?akhyo '?sas tato 'nagha? /
a?sa?senodare tasya? saptama? sa?bhavi?yati // BrP_181.39 //
gokule vasudevasya bharya vai rohi?i sthita /
tasya? prasutisamaye garbho neyas tvayodaram // BrP_181.40 //
saptamo bhojarajasya bhayad rodhoparodhata? /
devakya? patito garbha iti loko vadi?yati // BrP_181.41 //
garbhasa?kar?a?at so 'tha loke sa?kar?a?eti vai /
sa?jam avapsyate vira? svetadrisikharopama? // BrP_181.42 //
tato 'ha? sa?bhavi?yami devakija?hare subhe /
garbhe tvaya yasodaya gantavyam avilambitam // BrP_181.43 //
prav??kale ca nabhasi k???a??amyam aha? nisi /
utpatsyami navamya? ca prasuti? tvam avapsyasi // BrP_181.44 //
yasodasayane ma? tu devakyas tvam anindite /
macchaktipreritamatir vasudevo nayi?yati // BrP_181.45 //
ka?sas ca tvam upadaya devi sailasilatale /
prak?epsyaty antarik?e ca tva? sthana? samavapsyasi // BrP_181.46 //
tatas tva? satadha sakra? pra?amya mama gauravat /
pra?ipatanatasira bhaginitve grahi?yati // BrP_181.47 //
tata? sumbhanisumbhadin hatva daityan sahasrasa? /

sthanair anekai? p?thivim ase?a? ma??ayi?yasi // BrP_181.48 //


tva? bhuti? sa?nati? kirti? kantir vai p?thivi dh?ti? /
lajja pu??ir u?a ya ca kacid anya tvam eva sa // BrP_181.49 //
ye tvam aryeti durgeti vedagarbhe 'mbiketi ca /
bhadreti bhadrakaliti k?emya k?ema?kariti ca // BrP_181.50 //
pratas caivaparah?e ca sto?yanty anamramurtaya? /
te?a? hi vachita? sarva? matprasadad bhavi?yati // BrP_181.51 //
surama?sopaharais tu bhak?yabhojyais ca pujita /
n??am ase?akama?s tva? prasannaya? pradasyasi // BrP_181.52 //
te sarve sarvada bhadra matprasadad asa?sayam /
asa?digdha? bhavi?yanti gaccha devi yathoditam // BrP_181.53 //
{vyasa uvaca: }
yathokta? sa jagaddhatri devadevena vai pura /
?a?garbhagarbhavinyasa? cakre canyasya kar?a?am // BrP_182.1 //
saptame rohi?i? prapte garbhe garbhe tato hari? /
lokatrayopakaraya devakya? pravivesa vai // BrP_182.2 //
yoganidra yasodayas tasminn eva tato dine /
sa?bhuta ja?hare tadvad yathokta? parame??hina // BrP_182.3 //
tato grahaga?a? samyak pracacara divi dvija? /
vi??or a?se mahi? yata ?tavo 'py abhava subha? // BrP_182.4 //
notsehe devaki? dra??u? kascid apy atitejasa /
jajvalyamana? ta? d???va mana?si k?obham ayayu? // BrP_182.5 //
ad???a? puru?ai? stribhir devaki? devataga?a? /
bibhra?a? vapu?a vi??u? tu??uvus tam aharnisam // BrP_182.6 //
{deva ucu?: }
tva? svaha tva? svadha vidya sudha tva? jyotir eva ca /
tva? sarvalokarak?artham avatir?a mahitale // BrP_182.7 //
prasida devi sarvasya jagatas tva? subha? kuru /
prityartha? dharayesana? dh?ta? yenakhila? jagat // BrP_182.8 //
{vyasa uvaca: }
eva? sa?stuyamana sa devair devam adharayat /
garbhe?a pu??arikak?a? jagata? tra?akara?am // BrP_182.9 //
tato 'khilajagatpadma- bodhayacyutabhanuna /
devakya? purvasa?dhyayam avirbhuta? mahatmana // BrP_182.10 //
madhyaratre 'khiladhare jayamane janardane /
manda? jagarjur jalada? pu?pav???imuca? sura? // BrP_182.11 //
phullendivarapattrabha? caturbahum udik?ya tam /
srivatsavak?asa? jata? tu??avanakadundubhi? // BrP_182.12 //
abhi??uya ca ta? vagbhi? prasannabhir mahamati? /
vijapayam asa tada ka?sad bhito dvijottama? // BrP_182.13 //
{vasudeva uvaca: }
jato 'si devadevesa sa?khacakragadadhara /
divya? rupam ida? deva prasadenopasa?hara // BrP_182.14 //
adyaiva deva ka?so 'ya? kurute mama yatanam /
avatir?am iti jatva tvam asmin mandire mama // BrP_182.15 //
{devaky uvaca: }
yo 'nantarupo 'khilavisvarupo BrP_182.16a
garbhe 'pi lokan vapu?a bibharti BrP_182.16b
prasidatam e?a sa devadeva? BrP_182.16c
svamayayavi?k?tabalarupa? BrP_182.16d
upasa?hara sarvatman rupam etac caturbhujam /
janatu mavatara? te ka?so 'ya? ditijantaka // BrP_182.17 //
{sribhagavan uvaca: }
stuto 'ha? yat tvaya purva? putrarthinya tad adya te /
saphala? devi sa?jata? jato 'ha? yat tavodarat // BrP_182.18 //
{vyasa uvaca: }
ity uktva bhagava?s tu??i? babhuva munisattama? /
vasudevo 'pi ta? ratrav adaya prayayau bahi? // BrP_182.19 //
mohitas cabhava?s tatra rak?i?o yoganidraya /
mathuradvarapalas ca vrajaty anakadundubhau // BrP_182.20 //

var?ata? jaladana? ca tat toyam ulba?a? nisi /


sa?chadya ta? yayau se?a? pha?air anakadundubhim // BrP_182.21 //
yamuna? catigambhira? nanavartasatakulam /
vasudevo vahan vi??u? janumatravaha? yayau // BrP_182.22 //
ka?sasya karam adaya tatraivabhyagata?s ta?e /
nandadin gopav?ddha?s ca yamunaya? dadarsa sa? // BrP_182.23 //
tasmin kale yasodapi mohita yoganidraya /
tam eva kanya? munaya? prasuta mohite jane // BrP_182.24 //
vasudevo 'pi vinyasya balam adaya darikam /
yasodasayane tur?am ajagamamitadyuti? // BrP_182.25 //
dadarsa ca vibuddhva sa yasoda jatam atmajam /
nilotpaladalasyama? tato 'tyartha? muda? yayau // BrP_182.26 //
adaya vasudevo 'pi darika? nijamandiram /
devakisayane nyasya yathapurvam ati??hata // BrP_182.27 //
tato baladhvani? srutva rak?i?a? sahasotthita? /
ka?sam avedayam asur devakiprasava? dvija? // BrP_182.28 //
ka?sas tur?am upetyaina? tato jagraha balikam /
muca muceti devakya- sannaka??ha? nivarita? // BrP_182.29 //
cik?epa ca silap???he sa k?ipta viyati sthitim /
avapa rupa? ca mahat sayudha??amahabhujam /
prajahasa tathaivoccai? ka?sa? ca ru?itabravit // BrP_182.30 //
{yogamayovaca: }
ki? mayak?iptaya ka?sa jato yas tva? hani?yati /
sarvasvabhuto devanam asin m?tyu? pura sa te /
tad etat sa?pradharyasu kriyata? hitam atmana? // BrP_182.31 //
{vyasa uvaca: }
ity uktva prayayau devi divyasraggandhabhu?a?a /
pasyato bhojarajasya stuta siddhair vihayasa // BrP_182.32 //
{vyasa uvaca: }
ka?sas tv athodvignamana? praha sarvan mahasuran /
pralambakesipramukhan ahuyasurapu?gavan // BrP_183.1 //
{ka?sa uvaca: }
he pralamba mahabaho kesin dhenuka putane /
ari??adyais tatha canyai? sruyata? vacana? mama // BrP_183.2 //
ma? hantum amarair yatna? k?ta? kila duratmabhi? /
madviryatapitan viran na tv etan ga?ayamy aham // BrP_183.3 //
ascarya? kanyaya cokta? jayate daityapu?gava? /
hasya? me jayate viras te?u yatnapare?v api // BrP_183.4 //
tathapi khalu du??ana? te?am apy adhika? maya /
apakaraya daityendra yataniya? duratmanam // BrP_183.5 //
utpannas capi m?tyur me bhutabhavyabhavatprabhu? /
ity etad balika praha devakigarbhasa?bhava // BrP_183.6 //
tasmad bale?u paramo yatna? karyo mahitale /
yatrodrikta? bala? bale sa hantavya? prayatnata? // BrP_183.7 //
{vyasa uvaca: }
ity ajapyasuran ka?sa? pravisyatmag?ha? tata? /
uvaca vasudeva? ca devakim avirodhata? // BrP_183.8 //
{ka?sa uvaca: }
yuvayor ghatita garbha v?thaivaite mayadhuna /
ko 'py anya eva nasaya balo mama samudgata? // BrP_183.9 //
tad ala? paritapena nuna? yad bhavino hi te /
arbhaka yuvayo? ko va ayu?o 'nte na hanyate // BrP_183.10 //
{vyasa uvaca: }
ity asvasya vimucyaiva ka?sas tau parito?ya ca /
antarg?ha? dvijasre??ha? pravivesa puna? svakam // BrP_183.11 //
{vyasa uvaca: }
vimukto vasudevo 'pi nandasya saka?a? gata? /
prah???a? d???avan nanda? putro jato mameti vai // BrP_184.1 //
vasudevo 'pi ta? praha di??ya di??yeti sadaram /
vardhake 'pi samutpannas tanayo 'ya? tavadhuna // BrP_184.2 //

datto hi var?ika? sarvo bhavadbhir n?pate? kara? /


yadartham agatas tasman natra stheya? mahatmana // BrP_184.3 //
yadartham agata? karya? tan ni?panna? kim asyate /
bhavadbhir gamyata? nanda tac chighra? nijagokulam // BrP_184.4 //
mamapi balakas tatra rohi?iprasavo hi ya? /
sa rak?a?iyo bhavata yathaya? tanayo nija? // BrP_184.5 //
{vyasa uvaca: }
ity ukta? prayayur gopa nandagopapurogama? /
saka?aropitair bha??ai? kara? dattva mahabala? // BrP_184.6 //
vasata? gokule te?a? putana balaghatini /
supta? k???am upadaya ratrau ca pradadau stanam // BrP_184.7 //
yasmai yasmai stana? ratrau putana sa?prayacchati /
tasya tasya k?a?ena?ga? balakasyopahanyate // BrP_184.8 //
k???as tasya? stana? ga?ha? karabhyam atipi?itam /
g?hitva pra?asahita? papau krodhasamanvita? // BrP_184.9 //
sa vimuktamaharava vicchinnasnayubandhana /
papata putana bhumau mriyama?atibhi?a?a // BrP_184.10 //
tannadasrutisa?trasad vibuddhas te vrajaukasa? /
dad?su? putanotsa?ge k???a? ta? ca nipatitam // BrP_184.11 //
adaya k???a? sa?trasta yasoda ca tato dvija? /
gopucchabhrama?adyais ca balado?am apakarot // BrP_184.12 //
gopuri?am upadaya nandagopo 'pi mastake /
k???asya pradadau rak?a? kurvann idam udairayat // BrP_184.13 //
{nandagopa uvaca: }
rak?atu tvam ase?a?a? bhutana? prabhavo hari? /
yasya nabhisamudbhutat pa?kajad abhavaj jagat // BrP_184.14 //
yena da???ragravidh?ta dharayaty avani jagat /
varaharupadh?g deva? sa tva? rak?atu kesava? // BrP_184.15 //
guhya? sa ja?hara? vi??ur ja?ghapadau janardana? /
vamano rak?atu sada bhavanta? ya? k?a?ad abhut // BrP_184.16 //
trivikramakramakranta- trailokyasphuradayudha? /
siras te patu govinda? ka??ha? rak?atu kesava? // BrP_184.17 //
mukhabahu prabahu ca mana? sarvendriya?i ca /
rak?atv avyahataisvaryas tava naraya?o 'vyaya? // BrP_184.18 //
tva? dik?u patu vaiku??ho vidik?u madhusudana? /
h??ikeso 'mbare bhumau rak?atu tva? mahidhara? // BrP_184.19 //
{vyasa uvaca: }
eva? k?tasvastyayano nandagopena balaka? /
sayita? saka?asyadho balaparya?kikatale // BrP_184.20 //
te ca gopa mahad d???va putanaya? kalevaram /
m?taya? parama? trasa? vismaya? ca tada yayu? // BrP_184.21 //
kadacic chaka?asyadha? sayano madhusudana? /
cik?epa cara?av urdhva? stanarthi praruroda ca // BrP_184.22 //
tasya padaprahare?a saka?a? parivartitam /
vidhvastabha??akumbha? tad viparita? papata vai // BrP_184.23 //
tato hahak?ta? sarvo gopagopijano dvija? /
ajagama tada jatva balam uttanasayinam // BrP_184.24 //
gopa? keneti jagadu? saka?a? parivartitam /
tatraiva balaka? procur balenanena patitam // BrP_184.25 //
rudata d???am asmabhi? padavik?epata?itam /
saka?a? pariv?tta? vai naitad anyasya ce??itam // BrP_184.26 //
tata? punar ativasan gopa vismitacetasa? /
nandagopo 'pi jagraha balam atyantavismita? // BrP_184.27 //
yasoda vismayaru?ha bhagnabha??akapalakam /
saka?a? carcayam asa dadhipu?paphalak?atai? // BrP_184.28 //
gargas ca gokule tatra vasudevapracodita? /
pracchanna eva gopana? sa?skaram akarot tayo? // BrP_184.29 //
jye??ha? ca ramam ity aha k???a? caiva tathaparam /
gargo matimata? sre??ho nama kurvan mahamati? // BrP_184.30 //
alpenaiva hi kalena vijatau tau mahabalau /

gh???ajanukarau vipra babhuvatur ubhav api // BrP_184.31 //


kari?abhasmadigdha?gau bhramama?av itas tata? /
na nivarayitu? sakta yasoda tau na rohi?i // BrP_184.32 //
gova?amadhye kri?antau vatsava?agatau puna? /
tadaharjatagovatsa- pucchakar?a?atatparau // BrP_184.33 //
yada yasoda tau balav ekasthanacarav ubhau /
sasaka no varayitu? kri?antav aticacalau // BrP_184.34 //
damna baddhva tada madhye nibabandha ulukhale /
k???am akli??akarma?am aha cedam amar?ita // BrP_184.35 //
{yasodovaca: }
yadi sakto 'si gaccha tvam aticacalace??ita //* BrP_184.36 //
{vyasa uvaca: }
ity uktva ca nija? karma sa cakara ku?umbini /
vyagrayam atha tasya? sa kar?ama?a ulukhalam // BrP_184.37 //
yamalarjunayor madhye jagama kamalek?a?a? /
kar?ata v?k?ayor madhye tiryag evam ulukhalam // BrP_184.38 //
bhagnav uttu?gasakhagrau tena tau yamalarjunau /
tata? ka?aka?asabda- samakar?anakatara? // BrP_184.39 //
ajagama vrajajano dad?se ca mahadrumau /
bhagnaskandhau nipatitau bhagnasakhau mahitale // BrP_184.40 //
dadarsa calpadantasya? smitahasa? ca balakam /
tayor madhyagata? baddha? damna ga?ha? tathodare // BrP_184.41 //
tatas ca damodarata? sa yayau damabandhanat /
gopav?ddhas tata? sarve nandagopapurogama? // BrP_184.42 //
mantrayam asur udvigna mahotpatatibhirava? /
sthaneneha na na? karya? vrajamo 'nyan mahavanam // BrP_184.43 //
utpata bahavo hy atra d?syante nasahetava? /
putanaya vinasas ca saka?asya viparyaya? // BrP_184.44 //
vina vatadido?e?a drumayo? patana? tatha /
v?ndavanam ita? sthanat tasmad gacchama ma ciram // BrP_184.45 //
yavad bhaumamahotpata- do?o nabhibhaved vrajam /
iti k?tva mati? sarve gamane te vrajaukasa? // BrP_184.46 //
ucu? sva? sva? kula? sighra? gamyata? ma vilambyatam /
tata? k?a?ena prayayu? saka?air godhanais tatha // BrP_184.47 //
yuthaso vatsapalis ca kalayanto vrajaukasa? /
sarvavayavanirdhuta? k?a?amatre?a tat tada // BrP_184.48 //
kakakakisamakir?a? vrajasthanam abhud dvija? /
v?ndavana? bhagavata k???enakli??akarma?a // BrP_184.49 //
subhena manasa dhyata? gava? v?ddhim abhipsata /
tatas tatratiruk?e 'pi dharmakale dvijottama? // BrP_184.50 //
prav??kala ivabhuc ca navasa?pa? samantata? /
sa samavasita? sarvo vrajo v?ndavane tata? // BrP_184.51 //
saka?iva?aparyanta- candrardhakarasa?sthiti? /
vatsabalau ca sa?v?ttau ramadamodarau tata? // BrP_184.52 //
tatra sthitau tau ca go??he ceratur balalilaya /
barhipattrak?tapi?au vanyapu?pavata?sakau // BrP_184.53 //
gopave?uk?tatodya- pattravadyak?tasvanau /
kakapak?adharau balau kumarav iva pavakau // BrP_184.54 //
hasantau ca ramantau ca ceratus tan mahad vanam /
kvacid dhasantav anyonya? kri?amanau tatha parai? // BrP_184.55 //
gopaputrai? sama? vatsa?s carayantau viceratu? /
kalena gacchata tau tu saptavar?au babhuvatu? // BrP_184.56 //
sarvasya jagata? palau vatsapalau mahavraje /
prav??kalas tato 'tiva meghaughasthagitambara? // BrP_184.57 //
babhuva varidharabhir aikya? kurvan disam iva /
praru?hanavapu?pa?hya sakragopav?ta mahi // BrP_184.58 //
yatha marakate vasit padmaragavibhu?ita /
uhur unmargagamini nimnagambha?si sarvata? // BrP_184.59 //
mana?si durvinitana? prapya lak?mi? navam iva /
vikale ca yathakama? vrajam etya mahabalau /

gopai? samanai? sahitau cikri?ate 'marav iva // BrP_184.60 //


{vyasa uvaca: }
ekada tu vina rama? k???o v?ndavana? yayau /
vicacara v?to gopair vanyapu?pasragujjvala? // BrP_185.1 //
sa jagamatha kalindi? lolakallolasalinim /
tirasa?lagnaphenaughair hasantim iva sarvata? // BrP_185.2 //
tasya? catimahabhima? vi?agnika?adu?itam /
hrada? kaliyanagasya dadarsativibhi?a?am // BrP_185.3 //
vi?agnina visarata dagdhatiramahatarum /
vatahatambuvik?epa- sparsadagdhaviha?gamam // BrP_185.4 //
tam ativa maharaudra? m?tyuvaktram ivaparam /
vilokya cintayam asa bhagavan madhusudana? // BrP_185.5 //
asmin vasati du??atma kaliyo 'sau vi?ayudha? /
yo maya nirjitas tyaktva du??o na??a? payonidhau // BrP_185.6 //
teneya? du?ita sarva yamuna sagara?gama /
na narair godhanair vapi t??artair upabhujyate // BrP_185.7 //
tad asya nagarajasya kartavyo nigraho maya /
nityatrasta? sukha? yena careyur vrajavasina? // BrP_185.8 //
etadartha? n?loke 'sminn avataro maya k?ta? /
yad e?am utpathasthana? karya sastir duratmanam // BrP_185.9 //
tad etan natidurastha? kadambam urusakhinam /
adhiruhyotpati?yami hrade 'smi jivanasina? // BrP_185.10 //
{vyasa uvaca: }
ittha? vicintya baddhva ca ga?ha? parikara? tata? /
nipapata hrade tatra sarparajasya vegata? // BrP_185.11 //
tenapi patata tatra k?obhita? sa mahahrada? /
atyarthadurajata?s ca ta?s casican mahiruhan // BrP_185.12 //
te 'hidu??avi?ajvala- taptambutapanok?ita? /
jajvalu? padapa? sadyo jvalavyaptadigantara? // BrP_185.13 //
aspho?ayam asa tada k???o nagahrada? bhujai? /
tacchabdasrava?ac catha nagarajo 'bhyupagamat // BrP_185.14 //
atamranayana? kopad vi?ajvalakulai? pha?ai? /
v?to mahavi?ais canyair aru?air anilasanai? // BrP_185.15 //
nagapatnyas ca sataso hariharopasobhita? /
prakampitatanutk?epa- calatku??alakantaya? // BrP_185.16 //
tata? prave??ita? sarpai? sa k???o bhogabandhanai? /
dada?sus capi te k???a? vi?ajvalavilair mukhai? // BrP_185.17 //
ta? tatra patita? d???va nagabhoganipi?itam /
gopa vrajam upagatya cukrusu? sokalalasa? // BrP_185.18 //
{gopa ucu?: }
e?a k???o gato moha- magno vai kaliye hrade /
bhak?yate sarparajena tad agacchata ma ciram // BrP_185.19 //
{vyasa uvaca: }
etac chrutva tato gopa vajrapatopama? vaca? /
gopyas ca tvarita jagmur yasodapramukha hradam // BrP_185.20 //
ha ha kvasav iti jano gopinam ativihvala? /
yasodaya sama? bhranto druta? praskhalito yayau // BrP_185.21 //
nandagopas ca gopas ca ramas cadbhutavikrama? /
tvarita? yamuna? jagmu? k???adarsanalalasa? // BrP_185.22 //
dad?sus capi te tatra sarparajavasa?gatam /
ni?prayatna? k?ta? k???a? sarpabhogena ve??itam // BrP_185.23 //
nandagopas ca nisce??a? pasyan putramukha? bh?sam /
yasoda ca mahabhaga babhuva munisattama? // BrP_185.24 //
gopyas tv anya rudatyas ca dad?su? sokakatara? /
procus ca kesava? pritya bhayakataragadgadam // BrP_185.25 //
sarva yasodaya sardha? visamo 'tra mahahrade /
nagarajasya no gantum asmaka? yujyate vraje // BrP_185.26 //
divasa? ko vina surya? vina candre?a ka nisa /
vina dugdhena ka gavo vina k???ena ko vraja? /
vinak?ta na yasyama? k???enanena gokulam // BrP_185.27 //

{vyasa uvaca: }
iti gopivaca? srutva rauhi?eyo mahabala? /
uvaca gopan vidhuran vilokya stimitek?a?a? // BrP_185.28 //
nanda? ca dinam atyartha? nyastad???i? sutanane /
murchakula? yasoda? ca k???amahatmyasa?jaya // BrP_185.29 //
{balarama uvaca: }
kim aya? devadevesa bhavo 'ya? manu?as tvaya /
vyajyate sva? tam atmana? kim anya? tva? na vetsi yat // BrP_185.30 //
tvam asya jagato nabhi? sura?am eva casraya? /
kartapaharta pata ca trailokya? tva? trayimaya? // BrP_185.31 //
atravatir?ayo? k???a gopa eva hi bandhava? /
gopyas ca sidata? kasmat tva? bandhun samupek?ase // BrP_185.32 //
darsito manu?o bhavo darsita? balace??itam /
tad aya? damyata? k???a duratma dasanayudha? // BrP_185.33 //
{vyasa uvaca: }
iti sa?smarita? k???a? smitabhinnau??hasa?pu?a? /
asphalya mocayam asa sva? deha? bhogabandhanat // BrP_185.34 //
anamya capi hastabhyam ubhabhya? madhyama? pha?am /
aruhya bhugnasirasa? prananartoruvikrama? // BrP_185.35 //
vra?a? pha?e 'bhava?s tasya k???asya?ghriviku??anai? /
yatronnati? ca kurute nanamasya tata? sira? // BrP_185.36 //
murcham upayayau bhrantya naga? k???asya ku??anai? /
da??apatanipatena vavama rudhira? bahu // BrP_185.37 //
ta? nirbhugnasirogrivam asyaprasrutaso?itam /
vilokya sara?a? jagmus tatpatnyo madhusudanam // BrP_185.38 //
{nagapatnya ucu?: }
jato 'si devadevesa sarvesas tvam anuttama /
para? jyotir acintya? yat tada?sa? paramesvara? // BrP_185.39 //
na samartha? sura stotu? yam ananyabhava? prabhum /
svarupavar?ana? tasya katha? yo?it kari?yati // BrP_185.40 //
yasyakhilamahivyoma- jalagnipavanatmakam /
brahma??am alpaka?sa?sa? sto?yamas ta? katha? vayam // BrP_185.41 //
tata? kuru jagatsvamin prasadam avasidata? /
pra?a?s tyajati nago 'ya? bhart?bhik?a pradiyatam // BrP_185.42 //
{vyasa uvaca: }
ity ukte tabhir asvasya klantadeho 'pi pannaga? /
prasida devadeveti praha vakya? sanai? sanai? // BrP_185.43 //
{kaliya uvaca: }
tava??agu?am aisvarya? natha svabhavika? param /
nirastatisaya? yasya tasya sto?yami ki? nv aham // BrP_185.44 //
tva? paras tva? parasyadya? para? tva? tatparatmakam /
parasmat paramo yas tva? tasya sto?yami ki? nv aham // BrP_185.45 //
yathaha? bhavata s???o jatya rupe?a cesvara? /
svabhavena ca sa?yuktas tatheda? ce??ita? maya // BrP_185.46 //
yady anyatha pravarteya devadeva tato mayi /
nyayyo da??anipatas te tavaiva vacana? yatha // BrP_185.47 //
tathapi ya? jagatsvami da??a? patitavan mayi /
sa so?ho 'ya? varo da??as tvatto nanyo 'stu me vara? // BrP_185.48 //
hataviryo hatavi?o damito 'ha? tvayacyuta /
jivita? diyatam ekam ajapaya karomi kim // BrP_185.49 //
{sribhagavan uvaca: }
natra stheya? tvaya sarpa kadacid yamunajale /
sabh?tyaparivaras tva? samudrasalila? vraja // BrP_185.50 //
matpadani ca te sarpa d???va murdhani sagare /
garu?a? pannagaripus tvayi na prahari?yati // BrP_185.51 //
{vyasa uvaca: }
ity uktva sarparajana? mumoca bhagavan hari? /
pra?amya so 'pi k???aya jagama payasa? nidhim // BrP_185.52 //
pasyata? sarvabhutana? sabh?tyapatyabandhava? /
samastabharyasahita? parityajya svaka? hradam // BrP_185.53 //

gate sarpe pari?vajya m?ta? punar ivagatam /


gopa murdhani govinda? si?icur netrajair jalai? // BrP_185.54 //
k???am akli??akarma?am anye vismitacetasa? /
tu??uvur mudita gopa d???va sivajala? nadim // BrP_185.55 //
giyamano 'tha gopibhis caritais caruce??itai? /
sa?stuyamano gopalai? k???o vrajam upagamat // BrP_185.56 //
{vyasa uvaca: }
ga? palayantau ca puna? sahitau ramakesavau /
bhramama?au vane tatra ramya? talavana? gatau // BrP_186.1 //
tac ca talavana? nitya? dhenuko nama danava? /
n?goma?sak?tahara? sadadhyaste kharak?ti? // BrP_186.2 //
tatra talavana? ramya? phalasa?patsamanvitam /
d???va sp?hanvita gopa? phaladane 'bruvan vaca? // BrP_186.3 //
{gopa ucu?: }
he rama he k???a sada dhenukenaiva rak?yate /
bhupradeso yatas tasmat tyaktanimani santi vai // BrP_186.4 //
phalani pasya talana? gandhamodayutani vai /
vayam etany abhipsama? patyanta? yadi rocate // BrP_186.5 //
iti gopakumara?a? srutva sa?kar?a?o vaca? /
k???as ca patayam asa bhuvi talaphalani vai // BrP_186.6 //
talana? patata? sabdam akar?yasurara? tata? /
ajagama sa du??atma kopad daiteyagardabha? // BrP_186.7 //
padbhyam ubhabhya? sa tada pascimabhya? ca ta? bali /
jaghanorasi tabhya? ca sa ca tenapy ag?hyata // BrP_186.8 //
g?hitva bhrama?enaiva cambare gatajivitam /
tasminn eva pracik?epa vegena t??arajani // BrP_186.9 //
tata? phalany anekani talagran nipatan khara? /
p?thivya? patayam asa mahavato 'mbudan iva // BrP_186.10 //
anyan apy asya vai jatin agatan daityagardabhan /
k???as cik?epa talagre balabhadras ca lilaya // BrP_186.11 //
k?a?enala?k?ta p?thvi pakvais talaphalais tada /
daityagardabhadehais ca munaya? susubhe 'dhikam // BrP_186.12 //
tato gavo nirabadhas tasmi?s talavane dvija? /
navasa?pa? sukha? cerur yatra bhuktam abhut pura // BrP_186.13 //
{vyasa uvaca: }
tasmin rasabhadaiteye sanuje vinipatite /
sarvagopalagopina? ramya? talavana? babhau // BrP_187.1 //
tatas tau jatahar?au tu vasudevasutav ubhau /
susubhate mahatmanau balas??gav ivar?abhau // BrP_187.2 //
carayantau ca ga dure vyaharantau ca namabhi? /
niyogapasaskandhau tau vanamalavibhu?itau // BrP_187.3 //
suvar?ajanacur?abhya? tada tau bhu?itambarau /
mahendrayudhasa?kasau svetak???av ivambudau // BrP_187.4 //
ceratur lokasiddhabhi? kri?abhir itaretaram /
samastalokanathana? nathabhutau bhuva? gatau // BrP_187.5 //
manu?yadharmabhiratau manayantau manu?yatam /
tajjatigu?ayuktabhi? kri?abhis ceratur vanam // BrP_187.6 //
tatas tv andolikabhis ca niyuddhais ca mahabalau /
vyayama? cakratus tatra k?epa?iyais tathasmabhi? // BrP_187.7 //
tallipsur asuras tatra ubhayo ramama?ayo? /
ajagama pralambakhyo gopave?atirohita? // BrP_187.8 //
so 'vagahata ni?sa?ka? te?a? madhyamamanu?a? /
manu?a? rupam asthaya pralambo danavottama? // BrP_187.9 //
tayos chidrantaraprepsur atisighram amanyata /
k???a? tato rauhi?eya? hantu? cakre manoratham // BrP_187.10 //
hari?a kri?ana? nama balakri?anaka? tata? /
prakri?itas tu te sarve dvau dvau yugapad utpatan // BrP_187.11 //
sridamna saha govinda? pralambena tatha bala? /
gopalair aparais canye gopala? saha pupluvu? // BrP_187.12 //
sridamana? tata? k???a? pralamba? rohi?isuta? /

jitavan k???apak?iyair gopair anyai? parajita? // BrP_187.13 //


te vahayantas tv anyonya? bha??iraskandham etya vai /
punar niv?ttas te sarve ye ye tatra parajita? // BrP_187.14 //
sa?kar?a?a? tu skandhena sighram utk?ipya danava? /
na tasthau prajagamaiva sacandra iva varida? // BrP_187.15 //
asakto vahane tasya sa?rambhad danavottama? /
vav?dhe sumahakaya? prav??iva balahaka? // BrP_187.16 //
sa?kar?a?as tu ta? d???va dagdhasailopamak?tim /
sragdamalambabhara?a? muku?a?opamastakam // BrP_187.17 //
raudra? saka?acakrak?a? padanyasacalatk?itim /
hriyama?as tata? k???am ida? vacanam abravit // BrP_187.18 //
{balarama uvaca: }
k???a k???a hriye tv e?a parvatodagramurtina /
kenapi pasya daityena gopalacchadmarupi?a // BrP_187.19 //
yad atra sa?prata? karya? maya madhuni?udana /
tat kathyata? prayaty e?a duratmatitvaranvita? // BrP_187.20 //
{vyasa uvaca: }
tam aha rama? govinda? smitabhinnau??hasa?pu?a? /
mahatma rauhi?eyasya balaviryaprama?avit // BrP_187.21 //
{k???a uvaca: }
kim aya? manu?o bhavo vyaktam evavalambyate /
sarvatman sarvaguhyana? guhyad guhyatmana tvaya // BrP_187.22 //
smarase?ajagadisa kara?a? kara?agraja /
atmanam eka? tadvac ca jagaty ekar?ave ca ya? // BrP_187.23 //
bhavan aha? ca visvatmann ekam eva hi kara?am /
jagato 'sya jagaty arthe bhedenava? vyavasthitau // BrP_187.24 //
tat smaryatam ameyatma?s tvayatma jahi danavam /
manu?yam evam alambya bandhuna? kriyata? hitam // BrP_187.25 //
{vyasa uvaca: }
iti sa?smarito vipra? k???ena sumahatmana /
vihasya pi?ayam asa pralamba? balavan bala? // BrP_187.26 //
mu??ina cahan murdhni kopasa?raktalocana? /
tena casya prahare?a bahir yate vilocane // BrP_187.27 //
sa ni?kasitamasti?ko mukhac cho?itam udvaman /
nipapata mahip???he daityavaryo mamara ca // BrP_187.28 //
pralamba? nihata? d???va balenadbhutakarma?a /
prah???as tu??uvur gopa? sadhu sadhv iti cabruvan // BrP_187.29 //
sa?stuyamano ramas tu gopair daitye nipatite /
pralambe saha k???ena punar gokulam ayayau // BrP_187.30 //
{vyasa uvaca: }
tayor viharator eva? ramakesavayor vraje /
prav??vyatita vikasat- saroja cabhavac charat // BrP_187.31 //
vimalambaranak?atre kale cabhyagate vrajam /
dadarsendrotsavarambha- prav?ttan vrajavasina? // BrP_187.32 //
k???as tan utsukan d???va gopan utsavalalasan /
kautuhalad ida? vakya? praha v?ddhan mahamati? // BrP_187.33 //
{k???a uvaca: }
ko 'ya? sakramaho nama yena vo har?a agata? /
praha ta? nandagopas ca p?cchantam atisadaram // BrP_187.34 //
{nanda uvaca: }
meghana? payasam iso devaraja? satakratu? /
yena sa?codita megha var?anty ambumaya? rasam // BrP_187.35 //
tadv???ijanita? sasya? vayam anye ca dehina? /
vartayamopabhujanas tarpayamas ca devata? // BrP_187.36 //
k?iravatya ima gavo vatsavatyas ca nirv?ta? /
tena sa?vardhitai? sasyai? pu??as tu??a bhavanti vai // BrP_187.37 //
nasasya nan??a bhumir na bubhuk?ardito jana? /
d?syate yatra d?syante v???imanto balahaka? // BrP_187.38 //
bhaumam etat payo gobhir dhatte suryasya varida? /
parjanya? sarvalokasya bhavaya bhuvi var?ati // BrP_187.39 //

tasmat prav??i rajana? sakra? sarve mudanvita? /


mahe suresam arghanti vayam anye ca dehina? // BrP_187.40 //
{vyasa uvaca: }
nandagopasya vacana? srutvettha? sakrapujane /
kopaya tridasendrasya praha damodaras tada // BrP_187.41 //
{k???a uvaca: }
na vaya? k??ikartaro va?ijyajivino na ca /
gavo 'smaddaivata? tata vaya? vanacara yata? // BrP_187.42 //
anvik?iki trayi vartta da??anitis tathapara /
vidyacatu??aya? tv etad varttam atra s??u?va me // BrP_187.43 //
k??ir va?ijya tadvac ca t?tiya? pasupalanam /
vidya hy eta mahabhaga vartta v?ttitrayasraya // BrP_187.44 //
kar?aka?a? k??ir v?tti? pa?ya? tu pa?ajivinam /
asmaka? ga? para v?ttir vartta bhedair iya? tribhi? // BrP_187.45 //
vidyaya yo yaya yuktas tasya sa daivata? mahat /
saiva pujyarcaniya ca saiva tasyopakarika // BrP_187.46 //
yo 'nyasya? phalam asnan vai pujayaty apara? nara? /
iha ca pretya caivasau tata napnoti sobhanam // BrP_187.47 //
pujyanta? prathita? sima? simanta? ca punar vanam /
vananta giraya? sarve sa casmaka? para gati? // BrP_187.48 //
giriyajas tv aya? tasmad goyajas ca pravartyatam /
kim asmaka? mahendre?a gava? sailas ca devata? // BrP_187.49 //
mantrayajapara vipra? sirayajas ca kar?aka? /
girigoyajasilas ca vayam adrivanasraya? // BrP_187.50 //
tasmad govardhana? sailo bhavadbhir vividharha?ai? /
arcyata? pujyata? medhya? pasu? hatva vidhanata? // BrP_187.51 //
sarvagho?asya sa?doha g?hyanta? ma vicaryatam /
bhojyanta? tena vai vipras tathanye capi vachaka? // BrP_187.52 //
tam arcita? k?te home bhojite?u dvijati?u /
saratpu?pak?tapi?a? parigacchantu goga?a? // BrP_187.53 //
etan mama mata? gopa? sa?pritya kriyate yadi /
tata? k?ta bhavet pritir gavam adres tatha mama // BrP_187.54 //
{vyasa uvaca: }
iti tasya vaca? srutva nandadyas te vrajaukasa? /
prityutphullamukha vipra? sadhu sadhv ity athabruvan // BrP_187.55 //
sobhana? te mata? vatsa yad etad bhavatoditam /
tat kari?yamy aha? sarva? giriyaja? pravartyatam // BrP_187.56 //
tatha ca k?tavantas te giriyaja? vrajaukasa? /
dadhipayasama?sadyair dadu? sailabali? tata? // BrP_187.57 //
dvija?s ca bhojayam asu? sataso 'tha sahasrasa? /
gava? saila? tatas cakrur arcitas ta? pradak?i?am // BrP_187.58 //
v??abhas cabhinardanta? satoya jalada iva /
girimurdhani govinda? sailo 'ham iti murtiman // BrP_187.59 //
bubhuje 'nna? bahuvidha? gopavaryah?ta? dvija? /
k???as tenaiva rupe?a gopai? saha gire? sira? // BrP_187.60 //
adhiruhyarcayam asa dvitiyam atmanas tanum /
antardhana? gate tasmin gopa labdhva tato varan /
k?tva girimaha? go??ha? nijam abhyayayu? puna? // BrP_187.61 //
{vyasa uvaca: }
mahe pratihate sakro bh?sa? kopasamanvita? /
sa?vartaka? nama ga?a? toyadanam athabravit // BrP_188.1 //
{indra uvaca: }
bho bho megha nisamyaitad vadato vacana? mama /
ajanantaram evasu kriyatam avicaritam // BrP_188.2 //
nandagopa? sudurbuddhir gopair anyai? sahayavan /
k???asrayabaladhmato mahabha?gam acikarat // BrP_188.3 //
ajivo ya? para? te?a? gopatvasya ca kara?am /
ta gavo v???ipatena pi?yanta? vacanan mama // BrP_188.4 //
aham apy adris??gabha? tu?gam aruhya vara?am /
sahayya? va? kari?yami vayuna? sa?gamena ca // BrP_188.5 //

{vyasa uvaca: }
ity ajapta? surendre?a mumucus te balahaka? /
vatavar?a? mahabhimam abhavaya gava? dvija? // BrP_188.6 //
tata? k?a?ena dhara?i kakubho 'mbaram eva ca /
eka? dharamahasara- pura?enabhavad dvija? // BrP_188.7 //
gavas tu tena patata var?avatena vegina /
dhuta? pra?a jahu? sarvas tirya?mukhasirodhara? // BrP_188.8 //
kro?ena vatsan akramya tasthur anya dvijottama? /
gavo vivatsas ca k?ta varipure?a capara? // BrP_188.9 //
vatsas ca dinavadana? pavanakampika?dhara? /
trahi trahity alpasabda? k???am ucur ivartaka? // BrP_188.10 //
tatas tad gokula? sarva? gogopigopasa?kulam /
ativarta? harir d???va tra?ayacintayat tada // BrP_188.11 //
etat k?ta? mahendre?a mahabha?gavirodhina /
tad etad akhila? go??ha? tratavyam adhuna maya // BrP_188.12 //
imam adrim aha? viryad utpa?yorusilatalam /
dharayi?yami go??hasya p?thucchattram ivopari // BrP_188.13 //
{vyasa uvaca: }
iti k?tva mati? k???o govardhanamahidharam /
utpa?yaikakare?aiva dharayam asa lilaya // BrP_188.14 //
gopa?s caha jagannatha? samutpa?itabhudhara? /
visadhvam atra sahita? k?ta? var?anivara?am // BrP_188.15 //
sunirvate?u dese?u yathayogyam ihasyatam /
pravisya natra bhetavya? giripatasya nirbhayai? // BrP_188.16 //
ity uktas tena te gopa vivisur godhanai? saha /
saka?aropitair bha??air gopyas casarapi?ita? // BrP_188.17 //
k???o 'pi ta? dadharaiva? sailam atyantaniscalam /
vrajaukovasibhir har?a- vismitak?air nirik?ita? // BrP_188.18 //
gopagopijanair h???ai? pritivistaritek?a?ai? /
sa?stuyamanacarita? k???a? sailam adharayat // BrP_188.19 //
saptaratra? mahamegha vavar?ur nandagokule /
indre?a codita megha gopana? nasakari?a // BrP_188.20 //
tato dh?te mahasaile paritrate ca gokule /
mithyapratijo balabhid varayam asa tan ghanan // BrP_188.21 //
vyabhre nabhasi devendre vitathe sakramantrite /
ni?kramya gokula? h???a? svasthana? punar agamat // BrP_188.22 //
mumoca k???o 'pi tada govardhanamahagirim /
svasthane vismitamukhair d???as tair vrajavasibhi? // BrP_188.23 //
{vyasa uvaca: }
dh?te govardhane saile paritrate ca gokule /
rocayam asa k???asya darsana? pakasasana? // BrP_188.24 //
so 'dhiruhya mahanagam airavatam amitrajit /
govardhanagirau k???a? dadarsa tridasadhipa? // BrP_188.25 //
carayanta? mahavirya? gas ca gopavapurdharam /
k?tsnasya jagato gopa? v?ta? gopakumarakai? // BrP_188.26 //
garu?a? ca dadarsoccair antardhanagata? dvija? /
k?tacchaya? harer murdhni pak?abhya? pak?ipu?gavam // BrP_188.27 //
avaruhya sa nagendrad ekante madhusudanam /
sakra? sasmitam aheda? pritivispharitek?a?a? // BrP_188.28 //
{indra uvaca: }
k???a k???a s??u?veda? yadartham aham agata? /
tvatsamipa? mahabaho naitac cintya? tvayanyatha // BrP_188.29 //
bharavatara?ardhaya p?thivya? p?thivitalam /
avatir?o 'khiladharas tvam eva paramesvara // BrP_188.30 //
mahabha?gaviruddhena maya gokulanasaka? /
samadi??a mahameghas tais caitat kadana? k?tam // BrP_188.31 //
tratas tapat tvaya gava? samutpa?ya mahagirim /
tenaha? to?ito vira karma?atyadbhutena te // BrP_188.32 //
sadhita? k???a devanam adya manye prayojanam /
tvayayam adripravara? kare?aikena coddh?ta? // BrP_188.33 //

gobhis ca nodita? k???a tvatsamipam ihagata? /


tvaya tratabhir atyartha? yu?matkara?akara?at // BrP_188.34 //
sa tva? k???abhi?ek?yami gava? vakyapracodita? /
upendratve gavam indro govindas tva? bhavi?yasi // BrP_188.35 //
athopavahyad adaya gha??am airavatad gajat /
abhi?eka? taya cakre pavitrajalapur?aya // BrP_188.36 //
kriyama?e 'bhi?eke tu gava? k???asya tatk?a?at /
prasravodbhutadugdhardra? sadyas cakrur vasu?dharam // BrP_188.37 //
abhi?icya gava? vakyad devendro vai janardanam /
pritya saprasraya? k???a? punar aha sacipati? // BrP_188.38 //
{indra uvaca: }
gavam etat k?ta? vakyat tathanyad api me s??u /
yad bravimi mahabhaga bharavatara?ecchaya // BrP_188.39 //
mama?sa? puru?avyaghra? p?thivya? p?thividhara /
avatir?o 'rjuno nama sa rak?yo bhavata sada // BrP_188.40 //
bharavatara?e sakhya? sa te vira? kari?yati /
sa rak?a?iyo bhavata yathatma madhusudana // BrP_188.41 //
{sribhagavan uvaca: }
janami bharate va?se jata? partha? tava?sata? /
tam aha? palayi?yami yavad asmi mahitale // BrP_188.42 //
yavan mahitale sakra sthasyamy aham ari?dama /
na tavad arjuna? kascid devendra yudhi je?yati // BrP_188.43 //
ka?so nama mahabahur daityo 'ri??as tatha para? /
kesi kuvalayapi?o narakadyas tathapare // BrP_188.44 //
hate?u te?u devendra bhavi?yati mahahava? /
tatra viddhi sahasrak?a bharavatara?a? k?tam // BrP_188.45 //
sa tva? gaccha na sa?tapa? putrarthe kartum arhasi /
narjunasya ripu? kascin mamagre prabhavi?yati // BrP_188.46 //
arjunarthe tv aha? sarvan yudhi??hirapurogaman /
niv?tte bharate yuddhe kuntyai dasyami vik?atan // BrP_188.47 //
{vyasa uvaca: }
ity ukta? sa?pari?vajya devarajo janardanam /
aruhyairavata? naga? punar eva diva? yayau // BrP_188.48 //
k???o 'pi sahito gobhir gopalais ca punar vrajam /
ajagamatha gopina? d???aputena vartmana // BrP_188.49 //
{vyasa uvaca: }
gate sakre tu gopala? k???am akli??akari?am /
ucu? pritya dh?ta? d???va tena govardhanacalam // BrP_189.1 //
{gopa ucu?: }
vayam asman mahabhaga bhavata mahato bhayat /
gavas ca bhavata trata giridhara?akarma?a // BrP_189.2 //
balakri?eyam atula gopalatva? jugupsitam /
divya? ca karma bhavata? kim etat tata kathyatam // BrP_189.3 //
kaliyo damitas toye pralambo vinipatita? /
dh?to govardhanas caya? sa?kitani mana?si na? // BrP_189.4 //
satya? satya? hare? padau srayamo 'mitavikrama /
yatha tvadviryam alokya na tva? manyamahe naram // BrP_189.5 //
devo va danavo va tva? yak?o gandharva eva va /
ki? casmaka? vicare?a bandhavo 'sti namo 'stu te // BrP_189.6 //
priti? sastrikumarasya vrajasya tava kesava /
karma cedam asakya? yat samastais tridasair api // BrP_189.7 //
balatva? cativirya? ca janma casmasv asobhanam /
cintyamanam ameyatma sa?ka? k???a prayacchati // BrP_189.8 //
{vyasa uvaca: }
k?a?a? bhutva tv asau tu??i? ki?cit pra?ayakopavan /
ity evam uktas tair gopair aha k???o dvijottama? // BrP_189.9 //
{srik???a uvaca: }
matsa?bandhena vo gopa yadi lajja na jayate /
slaghyo vaha? tata? ki? vo vicare?a prayojanam // BrP_189.10 //
yadi vo 'sti mayi priti? slaghyo 'ha? bhavata? yadi /

tad argha bandhusad?si bandhava? kriyata? mayi // BrP_189.11 //


naha? devo na gandharvo na yak?o na ca danava? /
aha? vo bandhavo jato natas cintyam ato 'nyatha // BrP_189.12 //
{vyasa uvaca: }
iti srutva harer vakya? baddhamaunas tato balam /
yayur gopa mahabhagas tasmin pra?ayakopini // BrP_189.13 //
k???as tu vimala? vyoma saraccandrasya candrikam /
tatha kumudini? phullam amoditadigantaram // BrP_189.14 //
vanaraji? tatha kujad- bh??gamalamanoramam /
vilokya saha gopibhir manas cakre rati? prati // BrP_189.15 //
saha rame?a madhuram ativa vanitapriyam /
jagau kamalapado 'sau nama tatra k?tavrata? // BrP_189.16 //
ramya? gitadhvani? srutva sa?tyajyavasatha?s tada /
ajagmus tvarita gopyo yatraste madhusudana? // BrP_189.17 //
sanai? sanair jagau gopi kacit tasya padanuga /
dattavadhana kacic ca tam eva manasasmarat // BrP_189.18 //
kacit k???eti k???eti coktva lajjam upayayau /
yayau ca kacit premandha tatparsvam avilajjita // BrP_189.19 //
kacid avasathasyanta? sthitva d???va bahir gurum /
tanmayatvena govinda? dadhyau militalocana // BrP_189.20 //
gopipariv?to ratri? saraccandramanoramam /
manayam asa govindo rasarambharasotsuka? // BrP_189.21 //
gopyas ca v?ndasa? k???a- ce??abhyayattamurtaya? /
anyadesagate k???e cerur v?ndavanantaram // BrP_189.22 //
babhramus tas tato gopya? k???adarsanalalasa? /
k???asya cara?a? ratrau d???va v?ndavane dvija? // BrP_189.23 //
eva? nanaprakarasu k???ace??asu tasu ca /
gopyo vyagra? sama? ceru ramya? v?ndavana? vanam // BrP_189.24 //
niv?ttas tas tato gopyo nirasa? k???adarsane /
yamunatiram agamya jagus taccarita? dvija? // BrP_189.25 //
tato dad?sur ayanta? vikasimukhapa?kajam /
gopyas trailokyagoptara? k???am akli??akari?am // BrP_189.26 //
kacid alokya govindam ayantam atihar?ita /
k???a k???eti k???eti prahotphullavilocana // BrP_189.27 //
kacid bhrubha?gura? k?tva lala?aphalaka? harim /
vilokya netrabh??gabhya? papau tanmukhapa?kajam // BrP_189.28 //
kacid alokya govinda? nimilitavilocana /
tasyaiva rupa? dhyayanti yogaru?heva sa babhau // BrP_189.29 //
tata? ka?cit priyalapai? ka?cid bhrubha?gavik?itai? /
ninye 'nunayam anyas ca karasparsena madhava? // BrP_189.30 //
tabhi? prasannacittabhir gopibhi? saha sadaram /
rarama rasago??hibhir udaracarito hari? // BrP_189.31 //
rasama??alabaddho 'pi k???aparsvam anudgata /
gopijano na caivabhud ekasthanasthiratmana // BrP_189.32 //
haste prag?hya caikaika? gopika? rasama??alam /
cakara ca karasparsa- nimilitad?sa? hari? // BrP_189.33 //
tata? pravav?te ramya caladvalayanisvanai? /
anuyatasaratkavya- geyagitir anukramam // BrP_189.34 //
k???a? saraccandramasa? kaumudikumudakaram /
jagau gopijanas tv eka? k???anama puna? puna? // BrP_189.35 //
pariv?tta srame?aika caladvalayatapini /
dadau bahulata? skandhe gopi madhuvighatina? // BrP_189.36 //
kacit pravilasadbahu? parirabhya cucumba tam /
gopi gitastutivyaja- nipu?a madhusudanam // BrP_189.37 //
gopikapolasa?sle?am abhipadya harer bhujau /
pulakodgamasasyaya svedambughanata? gatau // BrP_189.38 //
rasageya? jagau k???o yavat tarataradhvani? /
sadhu k???eti k???eti tavat ta dvigu?a? jagu? // BrP_189.39 //
gate 'nugamana? cakrur valane sa?mukha? yayu? /
pratilomanulomena bhejur gopa?gana harim // BrP_189.40 //

sa tada saha gopibhi rarama madhusudana? /


sa var?ako?ipratima? k?a?as tena vinabhavat // BrP_189.41 //
ta varyama?a? pit?bhi? patibhir bhrat?bhis tatha /
k???a? gopa?gana ratrau ramayanti ratipriya? // BrP_189.42 //
so 'pi kaisorakavaya manayan madhusudana? /
reme tabhir ameyatma k?apasu k?apitahita? // BrP_189.43 //
tadbhart??u tatha tasu sarvabhute?u cesvara? /
atmasvaruparupo 'sau vyapya sarvam avasthita? // BrP_189.44 //
yatha samastabhute?u nabho 'gni? p?thivi jalam /
vayus catma tathaivasau vyapya sarvam avasthita? // BrP_189.45 //
{vyasa uvaca: }
prado?ardhe kadacit tu rasasakte janardane /
trasayan samado go??han ari??a? samupagata? // BrP_189.46 //
satoyatoyadakaras tik??as??go 'rkalocana? /
khuragrapatair atyartha? darayan dhara?italam // BrP_189.47 //
lelihana? sani?pe?a? jihvayau??hau puna? puna? /
sa?rambhak?iptala?gula? ka?hinaskandhabandhana? // BrP_189.48 //
udagrakakudabhoga? prama?ad duratikrama? /
vi?mutraliptap???ha?go gavam udvegakaraka? // BrP_189.49 //
pralambaka??ho 'bhimukhas tarughata?kitanana? /
patayan sa gava? garbhan daityo v??abharupadh?k // BrP_189.50 //
sudaya?s tarasa sarvan vanany a?ati ya? sada /
tatas tam atighorak?am avek?yatibhayatura? // BrP_189.51 //
gopa gopastriyas caiva k???a k???eti cukrusu? /
si?hanada? tatas cakre talasabda? ca kesava? // BrP_189.52 //
tacchabdasrava?ac casau damodaramukha? yayau /
agranyastavi?a?agra? k???akuk?ik?tek?a?a? // BrP_189.53 //
abhyadhavata du??atma daityo v??abharupadh?k /
ayanta? daityav??abha? d???va k???o mahabalam // BrP_189.54 //
na cacala tata? sthanad avajasmitalilaya /
asanna? caiva jagraha grahavan madhusudana? // BrP_189.55 //
jaghana januna kuk?au vi?a?agraha?acalam /
tasya darpabala? hatva g?hitasya vi?a?ayo? // BrP_189.56 //
api?ayad ari??asya ka??ha? klinnam ivambaram /
utpa?ya s??gam eka? ca tenaivata?ayat tata? // BrP_189.57 //
mamara sa mahadaityo mukhac cho?itam udvaman /
tu??uvur nihate tasmin gopa daitye janardanam /
jambhe hate sahasrak?a? pura devaga?a yatha // BrP_189.58 //
{vyasa uvaca: }
kakudmini hate 'ri??e dhenuke ca nipatite /
pralambe nidhana? nite dh?te govardhanacale // BrP_190.1 //
damite kaliye nage bhagne tu?gadrumadvaye /
hataya? putanaya? ca saka?e parivartite // BrP_190.2 //
ka?saya narada? praha yathav?ttam anukramat /
yasodadevakigarbha- parivartady ase?ata? // BrP_190.3 //
srutva tat sakala? ka?so naradad devadarsanat /
vasudeva? prati tada kopa? cakre sa durmati? // BrP_190.4 //
so 'tikopad upalabhya sarvayadavasa?sadi /
jagarhe yadava?s capi karya? caitad acintayat // BrP_190.5 //
yavan na balam aru?hau balak???au subalakau /
tavad eva maya vadhyav asadhyau ru?hayauvanau // BrP_190.6 //
ca?uro 'tra mahaviryo mu??ikas ca mahabala? /
etabhya? mallayuddhe tau ghatayi?yami durmadau // BrP_190.7 //
dhanurmahamahayaga- vyajenaniya tau vrajat /
tatha tatha kari?yami yasyata? sa?k?aya? yatha // BrP_190.8 //
{vyasa uvaca: }
ity alocya sa du??atma ka?so ramajanardanau /
hantu? k?tamatir viram akrura? vakyam abravit // BrP_190.9 //
{ka?sa uvaca: }
bho bho danapate vakya? kriyata? pritaye mama /

ita? syandanam aruhya gamyata? nandagokulam // BrP_190.10 //


vasudevasutau tatra vi??or a?sasamudbhavau /
nasaya kila sa?bhutau mama du??au pravardhata? // BrP_190.11 //
dhanurmahamahayagas caturdasya? bhavi?yati /
aneyau bhavata tau tu mallayuddhaya tatra vai // BrP_190.12 //
ca?uramu??ikau mallau niyuddhakusalau mama /
tabhya? sahanayor yuddha? sarvaloko 'tra pasyatu // BrP_190.13 //
naga? kuvalayapi?o mahamatrapracodita? /
sa tau niha?syate papau vasudevatmajau sisu // BrP_190.14 //
tau hatva vasudeva? ca nandagopa? ca durmatim /
hani?ye pitara? caiva ugrasena? ca durmatim // BrP_190.15 //
tata? samastagopana? godhanany akhilany aham /
vitta? capahari?yami du??ana? madvadhai?i?am // BrP_190.16 //
tvam ?te yadavas ceme du??a danapate mama /
ete?a? ca vadhayaha? prayati?yamy anukramat // BrP_190.17 //
tato ni?ka??aka? sarva? rajyam etad ayadavam /
prasadhi?ye tvaya tasman matpritya vira gamyatam // BrP_190.18 //
yatha ca mahi?a? sarpir dadhi capy upaharya vai /
gopa? samanayanty asu tvaya vacyas tatha tatha // BrP_190.19 //
{vyasa uvaca: }
ity ajaptas tadakruro mahabhagavato dvija? /
pritiman abhavat k???a? svo drak?yamiti satvara? // BrP_190.20 //
tathety uktva tu rajana? ratham aruhya satvara? /
niscakrama tada purya mathuraya madhupriya? // BrP_190.21 //
{vyasa uvaca: }
kesi capi balodagra? ka?saduta? pracodita? /
k???asya nidhanaka?k?i v?ndavanam upagamat // BrP_190.22 //
sa khurak?atabhup???ha? sa?ak?epadhutambuda? /
punar vikrantacandrarka- margo gopantam agamat // BrP_190.23 //
tasya hre?itasabdena gopala daityavajina? /
gopyas ca bhayasa?vigna govinda? sara?a? yayu? // BrP_190.24 //
trahi trahiti govindas te?a? srutva tu tadvaca? /
satoyajaladadhvana- gambhiram idam uktavan // BrP_190.25 //
{govinda uvaca: }
ala? trasena gopala? kesina? ki? bhayaturai? /
bhavadbhir gopajatiyair viravirya? vilopyate // BrP_190.26 //
kim anenalpasare?a hre?itaropakari?a /
daiteyabalavahyena valgata du??avajina // BrP_190.27 //
ehy ehi du??a k???o 'ha? pu??as tv iva pinakadh?k /
patayi?yami dasanan vadanad akhila?s tava // BrP_190.28 //
{vyasa uvaca: }
ity uktva sa tu govinda? kesina? sa?mukha? yayau /
viv?tasyas ca so 'py ena? daiteyas ca upadravat // BrP_190.29 //
bahum abhogina? k?tva mukhe tasya janardana? /
pravesayam asa tada kesino du??avajina? // BrP_190.30 //
kesino vadana? tena visata k???abahuna /
satita dasanas tasya sitabhravayava iva // BrP_190.31 //
k???asya vav?dhe bahu? kesidehagato dvija? /
vinasaya yatha vyadhir aptabhutair upek?ita? // BrP_190.32 //
vipa?itau??ho bahula? saphena? rudhira? vaman /
s?kka?i viv?te cakre visli??e muktabandhane // BrP_190.33 //
jagama dhara?i? padai? sak?nmutra? samuts?jan /
svedardragatra? srantas ca niryatna? so 'bhavat tata? // BrP_190.34 //
vyaditasyo maharaudra? so 'sura? k???abahuna /
nipapata dvidhabhuto vaidyutena yatha druma? // BrP_190.35 //
dvipadap???hapucchardha- srava?aikak?anasike /
kesinas te dvidha bhute sakale ca virejatu? // BrP_190.36 //
hatva tu kesina? k???o muditair gopakair v?ta? /
anayastatanu? svastho hasa?s tatraiva sa?sthita? // BrP_190.37 //
tato gopas ca gopyas ca hate kesini vismita? /

tu??uvu? pu??arikak?am anuragamanoramam // BrP_190.38 //


ayayau tvarito vipro narado jaladasthita? /
kesina? nihata? d???va har?anirbharamanasa? // BrP_190.39 //
{narada uvaca: }
sadhu sadhu jagannatha lilayaiva yad acyuta /
nihato 'ya? tvaya kesi klesadas tridivaukasam // BrP_190.40 //
sukarma?y avatare tu k?tani madhusudana /
yani vai vismita? cetas to?am etena me gatam // BrP_190.41 //
turagasyasya sakro 'pi k???a devas ca bibhyati /
dhutakesarajalasya hre?ato 'bhravalokina? // BrP_190.42 //
yasmat tvayai?a du??atma hata? kesi janardana /
tasmat kesavanamna tva? loke geyo bhavi?yasi // BrP_190.43 //
svasty astu te gami?yami ka?sayuddhe 'dhuna puna? /
parasvo 'ha? same?yami tvaya kesini?udana // BrP_190.44 //
ugrasenasute ka?se sanuge vinipatite /
bharavatarakarta tva? p?thivya dhara?idhara // BrP_190.45 //
tatranekaprakare?a yuddhani p?thivik?itam /
dra??avyani maya yu?mat- pra?itani janardana // BrP_190.46 //
so 'ha? yasyami govinda devakarya? mahat k?tam /
tvaya sabhajitas caha? svasti te 'stu vrajamy aham // BrP_190.47 //
{vyasa uvaca: }
narade tu gate k???a? saha gopair avismita? /
vivesa gokula? gopi- netrapanaikabhajanam // BrP_190.48 //
{vyasa uvaca: }
akruro 'pi vini?kramya syandanenasugamina /
k???asa?darsanasakta? prayayau nandagokule // BrP_191.1 //
cintayam asa cakruro nasti dhanyataro maya /
yo 'ham a?savatir?asya mukha? drak?yami cakri?a? // BrP_191.2 //
adya me saphala? janma suprabhata ca me nisa /
yad unnidrabjapattrak?a? vi??or drak?yamy aham mukham // BrP_191.3 //
papa? harati yat pu?sa? sm?ta? sa?kalpanamayam /
tat pu??arikanayana? vi??or drak?yamy aha? mukham // BrP_191.4 //
nirjagmus ca yato veda veda?gany akhilani ca /
drak?yami yat para? dhama devana? bhagavanmukham // BrP_191.5 //
yaje?u yajapuru?a? puru?ai? puru?ottama? /
ijyate yo 'khiladharas ta? drak?yami jagatpatim // BrP_191.6 //
i??va yam indro yajana? satenamararajatam /
avapa tam anantadim aha? drak?yami kesavam // BrP_191.7 //
na brahma nendrarudrasvi- vasvadityamarudga?a? /
yasya svarupa? jananti sp?saty adya sa me hari? // BrP_191.8 //
sarvatma sarvaga? sarva? sarvabhute?u sa?sthita? /
yo bhavaty avyayo vyapi sa vik?yate mayadya ha // BrP_191.9 //
matsyakurmavarahadyai? si?harupadibhi? sthitam /
cakara yogato yoga? sa mam alapayi?yati // BrP_191.10 //
sa?prata? ca jagatsvami karyajate vraje sthitim /
kartu? manu?yata? prapta? svecchadehadh?g avyaya? // BrP_191.11 //
yo 'nanta? p?thivi? dhatte sikharasthitisa?sthitam /
so 'vatir?o jagatyarthe mam akrureti vak?yati // BrP_191.12 //
pit?bandhusuh?dbhrat?- mat?bandhumayim imam /
yanmaya? nalam uddhartu? jagat tasmai namo nama? // BrP_191.13 //
taranty avidya? vitata? h?di yasmin nivesite /
yogamayam ima? martyas tasmai vidyatmane nama? // BrP_191.14 //
yajvabhir yajapuru?o vasudevas ca sasvatai? /
vedantavedibhir vi??u? procyate yo nato 'smi tam // BrP_191.15 //
tatha yatra jagad dhamni dharyate ca prati??hitam /
sadasattva? sa sattvena mayy asau yatu saumyatam // BrP_191.16 //
sm?te sakalakalya?a- bhajana? yatra jayate /
puru?apravara? nitya? vrajami sara?a? harim // BrP_191.17 //
{vyasa uvaca: }
ittha? sa cintayan vi??u? bhaktinamratmamanasa? /

akruro gokula? prapta? ki?cit surye virajati // BrP_191.18 //


sa dadarsa tada tatra k???am adohane gavam /
vatsamadhyagata? phulla- nilotpaladalacchavim // BrP_191.19 //
praphullapadmapattrak?a? srivatsa?kitavak?asam /
pralambabahum ayama- tu?gorasthalam unnasam // BrP_191.20 //
savilasasmitadhara? bibhra?a? mukhapa?kajam /
tu?garaktanakha? padbhya? dhara?ya? suprati??hitam // BrP_191.21 //
bibhra?a? vasasi pite vanyapu?pavibhu?itam /
sandranilalatahasta? sitambhojavata?sakam // BrP_191.22 //
ha?sendukundadhavala? nilambaradhara? dvija? /
tasyanu balabhadra? ca dadarsa yadunandanam // BrP_191.23 //
pra?sum uttu?gabahu? ca vikasimukhapa?kajam /
meghamalapariv?ta? kailasadrim ivaparam // BrP_191.24 //
tau d???va vikasadvaktra- saroja? sa mahamati? /
pulakacitasarva?gas tadakruro 'bhavad dvija? // BrP_191.25 //
ya etat parama? dhama etat tat parama? padam /
abhavad vasudevo 'sau dvidha yo 'ya? vyavasthita? // BrP_191.26 //
saphalyam ak??or yugapan mamastu BrP_191.27a
d???e jagaddhatari hasam uccai? BrP_191.27b
apy a?gam etad bhagavatprasadad BrP_191.27c
datta?gasa?ge phalavartma tat syat BrP_191.27d
adyaiva sp???va mama hastapadma? BrP_191.28a
kari?yati srimadanantamurti? BrP_191.28b
yasya?gulisparsahatakhilaghair BrP_191.28c
avapyate siddhir anuttama narai? BrP_191.28d
tathasvirudrendravasupra?ita BrP_191.29a
deva? prayacchanti vara? prah???a? BrP_191.29b
cakra? ghnata daityapater h?tani BrP_191.29c
daitya?ganana? nayanantara?i BrP_191.29d
yatrambu vinyasya balir manobhyam BrP_191.30a
avapa bhogan vasudhatalastha? BrP_191.30b
tathamaresas tridasadhipatya? BrP_191.30c
manvantara? pur?am avapa sakra? BrP_191.30d
athesa ma? ka?saparigrahe?a BrP_191.31a
do?aspadibhutam ado?ayuktam BrP_191.31b
karta na manopahita? dhig astu BrP_191.31c
yasman mana? sadhubahi?k?to ya? BrP_191.31d
janatmakasyakhilasattvaraser BrP_191.32a
vyav?ttado?asya sadasphu?asya BrP_191.32b
ki? va jagaty atra samastapu?sam BrP_191.32c
ajatam asyasti h?di sthitasya BrP_191.32d
tasmad aha? bhaktivinamragatro BrP_191.33a
vrajami visvesvaram isvara?am BrP_191.33b
a?savatara? puru?ottamasya BrP_191.33c
anadimadhyantam ajasya vi??o? BrP_191.33d
{vyasa uvaca: }
cintayann iti govindam upagamya sa yadava? /
akruro 'smiti cara?au nanama sirasa hare? // BrP_192.1 //
so 'py ena? dhvajavajrabja- k?tacihnena pa?ina /
sa?sp?syak??ya ca pritya suga?ha? pari?asvaje // BrP_192.2 //
k?tasa?vadanau tena yathavad balakesavau /
tata? pravi??au sahasa tam adayatmamandiram // BrP_192.3 //
saha tabhya? tadakrura? k?tasa?vandanadika? /
bhuktabhojyo yathanyayam acacak?e tatas tayo? // BrP_192.4 //
yatha nirbhartsitas tena ka?senanakadundubhi? /
yatha ca devaki devi danavena duratmana // BrP_192.5 //
ugrasene yatha ka?sa? sa duratma ca vartate /
ya? caivartha? samuddisya ka?sena sa visarjita? // BrP_192.6 //
tat sarva? vistarac chrutva bhagavan kesisudana? /
uvacakhilam etat tu jata? danapate maya // BrP_192.7 //

kari?ye ca mahabhaga yad atraupayika? matam /


vicintya? nanyathaitat te viddhi ka?sa? hata? maya // BrP_192.8 //
aha? ramas ca mathura? svo yasyava? sama? tvaya /
gopav?ddhas ca yasyanti adayopayana? bahu // BrP_192.9 //
niseya? niyata? vira na cinta? kartum arhasi /
triratrabhyantare ka?sa? hani?yami sahanugam // BrP_192.10 //
{vyasa uvaca: }
samadisya tato gopan akruro 'pi sakesava? /
su?vapa balabhadras ca nandagopag?he gata? // BrP_192.11 //
tata? prabhate vimale ramak???au mahabalau /
akrure?a sama? gantum udyatau mathura? purim // BrP_192.12 //
d???va gopijana? sasra? slathadvalayabahuka? /
nisvasa?s catidu?kharta? praha ceda? parasparam // BrP_192.13 //
mathura? prapya govinda? katha? gokulam e?yati /
nagarastrikalalapa- madhu srotre?a pasyati // BrP_192.14 //
vilasivakyajate?u nagari?a? k?taspadam /
cittam asya katha? gramya- gopagopi?u yasyati // BrP_192.15 //
sara? samastago??hasya vidhina harata harim /
prah?ta? gopayo?itsu nigh??ena duratmana // BrP_192.16 //
bhavagarbhasmita? vakya? vilasalalita gati? /
nagari?am ativaitat ka?ak?ek?itam eva tu // BrP_192.17 //
gramyo harir aya? tasa? vilasaniga?air yata? /
bhavatina? puna? parsva? kaya yuktya same?yati // BrP_192.18 //
e?o hi ratham aruhya mathura? yati kesava? /
akrurakrurake?api hatasena pratarita? // BrP_192.19 //
ki? na vetti n?sa?so 'yam anuragapara? janam /
yenemam ak?arahlada? nayaty anyatra no harim // BrP_192.20 //
e?a rame?a sahita? prayaty atyantanirgh??a? /
ratham aruhya govindas tvaryatam asya vara?e // BrP_192.21 //
guru?am agrato vaktu? ki? bravi?i na na? k?amam /
gurava? ki? kari?yanti dagdhana? virahagnina // BrP_192.22 //
nandagopamukha gopa gantum ete samudyata? /
nodyama? kurute kascid govindavinivartane // BrP_192.23 //
suprabhatadya rajani mathuravasiyo?itam /
yasam acyutavaktrabje yati netralibhogyatam // BrP_192.24 //
dhanyas te pathi ye k???am ito yantam avarita? /
udvahi?yanti pasyanta? svadeha? pulakacitam // BrP_192.25 //
mathuranagaripaura- nayanana? mahotsava? /
govindavadanalokad ativadya bhavi?yati // BrP_192.26 //
ko nu svapna? sabhagyabhir d???as tabhir adhok?ajam /
vistarikantanayana ya drak?yanty anivaritam // BrP_192.27 //
aho gopijanasyasya darsayitva mahanidhim /
uddh?tany adya netra?i vidhatrakaru?atmana // BrP_192.28 //
anurage?a saithilyam asmasu vrajato hare? /
saithilyam upayanty asu kare?u valayany api // BrP_192.29 //
akrura? krurah?daya? sighra? prerayate hayan /
evam artasu yo?itsu gh??a kasya na jayate // BrP_192.30 //
he he k???a rathasyoccais cakrare?ur nirik?yatam /
durik?to harir yena so 'pi re?ur na lak?yate // BrP_192.31 //
ity evam atihardena gopijananirik?ita? /
tatyaja vrajabhubhaga? saha rame?a kesava? // BrP_192.32 //
gacchanto javanasvena rathena yamunata?am /
prapta madhyahnasamaye ramakrurajanardana? // BrP_192.33 //
athaha k???am akruro bhavadbhya? tavad asyatam /
yavat karomi kalindyam ahnikarha?am ambhasi // BrP_192.34 //
tathety ukte tata? snata? svacanta? sa mahamati? /
dadhyau brahma para? vipra? pravisya yamunajale // BrP_192.35 //
pha?asahasramala?hya? balabhadra? dadarsa sa? /
kundamala?gam unnidra- padmapattrayatek?a?am // BrP_192.36 //
v?ta? vasuki?imbhaughair mahadbhi? pavanasibhi? /

sa?stuyamanam udgandhi- vanamalavibhu?itam // BrP_192.37 //


dadhanam asite vastre carurupavata?sakam /
caruku??alina? mattam antarjalatale sthitam // BrP_192.38 //
tasyotsa?ge ghanasyamam atamrayatalocanam /
caturbahum udara?ga? cakradyayudhabhu?a?am // BrP_192.39 //
pite vasana? vasane citramalyavibhu?itam /
sakracapata?inmala- vicitram iva toyadam // BrP_192.40 //
srivatsavak?asa? caru- keyuramuku?ojjvalam /
dadarsa k???am akli??a? pu??arikavata?sakam // BrP_192.41 //
sanandanadyair munibhi? siddhayogair akalma?ai? /
sa?cintyamana? manasa nasagranyastalocanai? // BrP_192.42 //
balak???au tadakrura? pratyabhijaya vismita? /
acintayad atho sighra? katham atragatav iti // BrP_192.43 //
vivak?o? stambhayam asa vaca? tasya janardana? /
tato ni?kramya salilad ratham abhyagata? puna? // BrP_192.44 //
dadarsa tatra caivobhau rathasyopari sa?sthitau /
ramak???au yatha purva? manu?yavapu?anvitau // BrP_192.45 //
nimagnas ca punas toye dad?se sa tathaiva tau /
sa?stuyamanau gandharvair munisiddhamahoragai? // BrP_192.46 //
tato vijatasadbhava? sa tu danapatis tada /
tu??ava sarvavijana- mayam acyutam isvaram // BrP_192.47 //
{akrura uvaca: }
tanmatrarupi?e 'cintya- mahimne paramatmane /
vyapine naikarupaika- svarupaya namo nama? // BrP_192.48 //
sabdarupaya te 'cintya- havirbhutaya te nama? /
namo vijanarupaya paraya prak?te? prabho // BrP_192.49 //
bhutatma cendriyatma ca pradhanatma tatha bhavan /
atma ca paramatma ca tvam eka? pacadha sthita? // BrP_192.50 //
prasida sarvadharmatman k?arak?ara mahesvara /
brahmavi??usivadyabhi? kalpanabhir udirita? // BrP_192.51 //
anakhyeyasvarupatmann anakhyeyaprayojana /
anakhyeyabhidhana tva? nato 'smi paramesvaram // BrP_192.52 //
na yatra natha vidyante namajatyadikalpana? /
tad brahma parama? nityam avikari bhavan aja? // BrP_192.53 //
na kalpanam ?te 'rthasya sarvasyadhigamo yata? /
tata? k???acyutananta vi??usa?jabhir i?yase // BrP_192.54 //
sarvatma?s tvam aja vikalpanabhir etair BrP_192.55a
devas tva? jagad akhila? tvam eva visvam BrP_192.55b
visvatma?s tvam ativikarabhedahina? BrP_192.55c
sarvasmin nahi bhavato 'sti ki?cid anyat BrP_192.55d
tva? brahma pasupatir aryama vidhata BrP_192.56a
tva? dhata tridasapati? samira?o 'gni? BrP_192.56b
toyeso dhanapatir antakas tvam eko BrP_192.56c
bhinnatma jagad api pasi saktibhedai? BrP_192.56d
visva? bhavan s?jati hanti gabhastirupo BrP_192.57a
visva? ca te gu?amayo 'yam aja prapaca? BrP_192.57b
rupa? para? saditivacakam ak?ara? yaj BrP_192.57c
janatmane sadasate pra?ato 'smi tasmai BrP_192.57d
o? namo vasudevaya nama? sa?kar?a?aya ca /
pradyumnaya namas tubhyam aniruddhaya te nama? // BrP_192.58 //
{vyasa uvaca: }
evam antar jale k???am abhi??uya sa yadava? /
arghayam asa sarvesa? dhupapu?pair manomayai? // BrP_192.59 //
parityajyanyavi?aya? manas tatra nivesya sa? /
brahmabhute cira? sthitva virarama samadhita? // BrP_192.60 //
k?tak?tyam ivatmana? manyamano dvijottama? /
ajagama ratha? bhuyo nirgamya yamunambhasa? // BrP_192.61 //
ramak???au dadarsatha yathapurvam avasthitau /
vismitak?a? tadakrura? ta? ca k???o 'bhyabha?ata // BrP_192.62 //
{srik???a uvaca: }

ki? tvaya d???am ascaryam akrura yamunajale /


vismayotphullanayano bhavan sa?lak?yate yata? // BrP_192.63 //
{akrura uvaca: }
antar jale yad ascarya? d???a? tatra mayacyuta /
tad atraiva hi pasyami murtimat purata? sthitam // BrP_192.64 //
jagad etan mahascarya- rupa? yasya mahatmana? /
tenascaryapare?aha? bhavata k???a sa?gata? // BrP_192.65 //
tat kim etena mathura? prayamo madhusudana /
bibhemi ka?sad dhig janma parapi??opajivina? // BrP_192.66 //
{vyasa uvaca: }
ity uktva codayam asa tan hayan vatara?hasa? /
sa?praptas capi sayahne so 'kruro mathura? purim /
vilokya mathura? k???a? rama? caha sa yadava? // BrP_192.67 //
{akrura uvaca: }
padbhya? yata? mahaviryau rathenaiko visamy aham /
gantavya? vasudevasya no bhavadbhya? tatha g?he /
yuvayor hi k?te v?ddha? ka?sena sa nirasyate // BrP_192.68 //
{vyasa uvaca: }
ity uktva pravivesasav akruro mathura? purim /
pravi??au ramak???au ca rajamargam upagatau // BrP_192.69 //
stribhir narais ca sananda- locanair abhivik?itau /
jagmatur lilaya virau praptau balagajav iva // BrP_192.70 //
bhramama?au tu tau d???va rajaka? ra?gakarakam /
ayaceta? svarupa?i vasa?si rucira?i tau // BrP_192.71 //
ka?sasya rajaka? so 'tha prasadaru?havismaya? /
bahuny ak?epavakyani prahoccai ramakesavau // BrP_192.72 //
tatas talaprahare?a k???as tasya duratmana? /
patayam asa kopena rajakasya siro bhuvi // BrP_192.73 //
hatvadaya ca vastra?i pitanilambarau tata? /
k???aramau mudayuktau malakarag?ha? gatau // BrP_192.74 //
vikasinetrayugalo malakaro 'tivismita? /
etau kasya kuto yatau manasacintayat tata? // BrP_192.75 //
pitanilambaradharau d???vatisumanoharau /
sa tarkayam asa tada bhuva? devav upagatau // BrP_192.76 //
vikasimukhapadmabhya? tabhya? pu?pa?i yacita? /
bhuva? vi??abhya hastabhya? pasparsa sirasa mahim // BrP_192.77 //
prasadasumukhau nathau mama geham upagatau /
dhanyo 'ham arcayi?yamity aha tau malyajivika? // BrP_192.78 //
tata? prah???avadanas tayo? pu?pa?i kamata? /
caru?y etani caitani pradadau sa vilobhayan // BrP_192.79 //
puna? puna? pra?amyasau malakarottamo dadau /
pu?pa?i tabhya? caru?i gandhavanty amalani ca // BrP_192.80 //
malakaraya k???o 'pi prasanna? pradadau varam /
sris tva? matsa?sraya bhadra na kadacit tyaji?yati // BrP_192.81 //
balahanir na te saumya dhanahanir athapi va /
yavad dhara?isuryau ca sa?tati? putrapautriki // BrP_192.82 //
bhuktva ca vipulan bhoga?s tvam ante matprasadata? /
mamanusmara?a? prapya divyalokam avapsyasi // BrP_192.83 //
dharme manas ca te bhadra sarvakala? bhavi?yati /
yu?matsa?tatijatana? dirgham ayur bhavi?yati // BrP_192.84 //
nopasargadika? do?a? yu?matsa?tatisa?bhava? /
avapsyati mahabhaga yavat suryo bhavi?yati // BrP_192.85 //
{vyasa uvaca: }
ity uktva tadg?hat k???o baladevasahayavan /
nirjagama munisre??ha malakare?a pujita? // BrP_192.86 //
{vyasa uvaca: }
rajamarge tata? k???a? sanulepanabhajanam /
dadarsa kubjam ayanti? navayauvanagocaram // BrP_193.1 //
tam aha lalita? k???a? kasyedam anulepanam /
bhavatya niyate satya? vadendivaralocane // BrP_193.2 //

sakamenaiva sa prokta sanuraga hari? prati /


praha sa lalita? kubja dadarsa ca balat tata? // BrP_193.3 //
{kubjovaca: }
kanta kasman na janasi ka?senapi niyojita /
naikavakreti vikhyatam anulepanakarma?i // BrP_193.4 //
nanyapi??a? hi ka?sasya pritaye hy anulepanam /
bhavaty aham ativasya prasadadhanabhajanam // BrP_193.5 //
{srik???a uvaca: }
sugandham etad rajarha? rucira? ruciranane /
avayor gatrasad?sa? diyatam anulepanam // BrP_193.6 //
{vyasa uvaca: }
srutva tam aha sa k???a? g?hyatam iti sadaram /
anulepa? ca pradadau gatrayogyam athobhayo? // BrP_193.7 //
bhakticchedanulipta?gau tatas tau puru?ar?abhau /
sendracapau virajantau sitak???av ivambudau // BrP_193.8 //
tatas ta? cibuke saurir ullapanavidhanavit /
ullapya tolayam asa dvya?gulenagrapa?ina // BrP_193.9 //
cakar?a padbhya? ca tada ?jutva? kesavo 'nayat /
tata? sa ?juta? prapta yo?itam abhavad vara // BrP_193.10 //
vilasalalita? praha premagarbhabharalasam /
vastre prag?hya govinda? vraja geha? mameti vai // BrP_193.11 //
ayasye bhavatigeham iti ta? praha kesava? /
visasarja jahasoccai ramasyalokya cananam // BrP_193.12 //
bhakticchedanulipta?gau nilapitambarav ubhau /
dhanu?sala? tato yatau citramalyopasobhitau // BrP_193.13 //
adhyasya ca dhanuratna? tabhya? p???ais tu rak?ibhi? /
akhyata? sahasa k???o g?hitvapurayad dhanu? // BrP_193.14 //
tata? purayata tena bhajyamana? balad dhanu? /
cakaratimahasabda? mathura tena purita // BrP_193.15 //
anuyuktau tatas tau ca bhagne dhanu?i rak?ibhi? /
rak?isainya? nik?tyobhau ni?krantau karmukalayat // BrP_193.16 //
akruragamav?ttantam upalabhya tatha dhanu? /
bhagna? srutvatha ka?so 'pi praha ca?uramu??ikau // BrP_193.17 //
{ka?sa uvaca: }
gopaladarakau praptau bhavadbhya? tau mamagrata? /
mallayuddhena hantavyau mama pra?aharau hi tau // BrP_193.18 //
niyuddhe tadvinasena bhavadbhya? to?ito hy aham /
dasyamy abhimatan kaman nanyathaitan mahabalau // BrP_193.19 //
nyayato 'nyayato vapi bhavadbhya? tau mamahitau /
hantavyau tadvadhad rajya? samanya? vo bhavi?yati // BrP_193.20 //
{vyasa uvaca: }
ity adisya sa tau mallau tatas cahuya hastipam /
provacoccais tvaya matta? samajadvari kujara? // BrP_193.21 //
sthapya? kuvalayapi?as tena tau gopadarakau /
ghataniyau niyuddhaya ra?gadvaram upagatau // BrP_193.22 //
tam ajapyatha d???va ca macan sarvan upah?tan /
asannamara?a? ka?sa? suryodayam udaik?ata // BrP_193.23 //
tata? samastamace?u nagara? sa tada jana? /
rajamace?u caru?ha? saha bh?tyair mahibh?ta? // BrP_193.24 //
mallaprasnikavargas ca ra?gamadhye samipaga? /
k?ta? ka?sena ka?so 'pi tu?gamace vyavasthita? // BrP_193.25 //
anta?pura?a? macas ca yathanye parikalpita? /
anye ca varamukhyanam anye nagarayo?itam // BrP_193.26 //
nandagopadayo gopa mace?v anye?v avasthita? /
akruravasudevau ca macaprante vyavasthitau // BrP_193.27 //
nagariyo?ita? madhye devaki putragardhini /
antakale 'pi putrasya drak?yamiti mukha? sthita // BrP_193.28 //
vadyamane?u turye?u ca?ure cativalgati /
hahakarapare loka aspho?ayati mu??ike // BrP_193.29 //
hatva kuvalayapi?a? hastyarohapracoditam /

madas?ganulipta?gau gajadantavarayudhau // BrP_193.30 //


m?gamadhye yatha si?hau garvalilavalokinau /
pravi??au sumahara?ga? baladevajanardanau // BrP_193.31 //
hahakaro maha jaje sarvara?ge?v anantaram /
k???o 'ya? balabhadro 'yam iti lokasya vismayat // BrP_193.32 //
so 'ya? yena hata ghora putana sa nisacari /
prak?ipta? saka?a? yena bhagnau ca yamalarjunau // BrP_193.33 //
so 'ya? ya? kaliya? naga? nanartaruhya balaka? /
dh?to govardhano yena saptaratra? mahagiri? // BrP_193.34 //
ari??o dhenuka? kesi lilayaiva mahatmana /
hato yena ca durv?tto d?syate so 'yam acyuta? // BrP_193.35 //
aya? casya mahabahur baladevo 'grajo 'grata? /
prayati lilaya yo?in- manonayananandana? // BrP_193.36 //
aya? sa kathyate prajai? pura?arthavalokibhi? /
gopalo yadava? va?sa? magnam abhyuddhari?yati // BrP_193.37 //
aya? sa sarvabhutasya vi??or akhilajanmana? /
avatir?o mahim a?so nuna? bharaharo bhuva? // BrP_193.38 //
ity eva? var?ite paurai rame k???e ca tatk?a?at /
uras tatapa devakya? snehasnutapayodharam // BrP_193.39 //
mahotsavam ivalokya putrav eva vilokayan /
yuveva vasudevo 'bhud vihayabhyagata? jaram // BrP_193.40 //
vistaritak?iyugala rajanta?purayo?ita? /
nagarastrisamuhas ca dra??u? na virarama tau // BrP_193.41 //
{striya ucu?: }
sakhya? pasyata k???asya mukham apy ambujek?a?am /
gajayuddhak?tayasa- svedambuka?ikacitam // BrP_193.42 //
vikasiva sarombhojam avasyayajalok?itam /
paribhutak?ara? janma saphala? kriyata? d?sa? // BrP_193.43 //
srivatsa?ka? jagaddhama balasyaitad vilokyatam /
vipak?ak?apa?a? vak?o bhujayugma? ca bhamini // BrP_193.44 //
valgata mu??ikenaiva ca?ure?a tatha parai? /
kriyate balabhadrasya hasyam i?ad vilokyatam // BrP_193.45 //
sakhya? pasyata ca?ura? niyuddhartham aya? hari? /
samupaiti na santy atra ki? v?ddha yuktakari?a? // BrP_193.46 //
kva yauvanonmukhibhuta? sukumaratanur hari? /
kva vajraka?hinabhoga- sariro 'ya? mahasura? // BrP_193.47 //
imau sulalitau ra?ge vartete navayauvanau /
daiteyamallas ca?ura- pramukhas tv atidaru?a? // BrP_193.48 //
niyuddhaprasnikana? tu mahan e?a vyatikrama? /
yad balabalinor yuddha? madhyasthai? samupek?yate // BrP_193.49 //
{vyasa uvaca: }
ittha? purastrilokasya vadatas calayan bhuvam /
vavar?a har?otkar?a? ca janasya bhagavan hari? // BrP_193.50 //
balabhadro 'pi caspho?ya vavalga lalita? yada /
pade pade tada bhumir na sir?a yat tad adbhutam // BrP_193.51 //
ca?ure?a tata? k???o yuyudhe 'mitavikrama? /
niyuddhakusalo daityo baladevena mu??ika? // BrP_193.52 //
sa?nipatavadhutais ca ca?ure?a sama? hari? /
k?epa?air mu??ibhis caiva kilavajranipatanai? // BrP_193.53 //
padodbhutai? pram???abhis tayor yuddham abhun mahat /
asastram atighora? tat tayor yuddha? sudaru?am // BrP_193.54 //
svabalapra?ani?padya? samajotsavasa?nidhau /
yavad yavac ca ca?uro yuyudhe hari?a saha // BrP_193.55 //
pra?ahanim avapagrya? tavat tavan na bandhavam /
k???o 'pi yuyudhe tena lilayaiva jaganmaya? // BrP_193.56 //
khedac calayata kopan nijase?akare karam /
balak?aya? viv?ddhi? ca d???va ca?urak???ayo? // BrP_193.57 //
varayam asa turya?i ka?sa? kopaparaya?a? /
m?da?gadi?u vadye?u prati?iddhe?u tatk?a?at // BrP_193.58 //
khasa?gatany avadyanta daivaturya?y anekasa? /

jaya govinda ca?ura? jahi kesava danavam // BrP_193.59 //


ity antardhigata devas tu??uvus te prahar?ita? /
ca?ure?a cira? kala? kri?itva madhusudana? // BrP_193.60 //
utpa?ya bhramayam asa tadvadhaya k?todyama? /
bhramayitva satagu?a? daityamallam amitrajit // BrP_193.61 //
bhumav aspho?ayam asa gagane gatajivitam /
bhumav aspho?itas tena ca?ura? satadha bhavan // BrP_193.62 //
raktasravamahapa?ka? cakara sa tada bhuvam /
baladevas tu tatkala? mu??ikena mahabala? // BrP_193.63 //
yuyudhe daityamallena ca?ure?a yatha hari? /
so 'py ena? mu??ina murdhni vak?asy ahatya januna // BrP_193.64 //
patayitva dharap???he ni?pipe?a gatayu?am /
k???as tosalaka? bhuyo mallaraja? mahabalam // BrP_193.65 //
vamamu??iprahare?a patayam asa bhutale /
ca?ure nihate malle mu??ike ca nipatite // BrP_193.66 //
nite k?aya? tosalake sarve malla? pradudruvu? /
vavalgatus tada ra?ge k???asa?kar?a?av ubhau // BrP_193.67 //
samanavayaso gopan balad ak??ya har?itau /
ka?so 'pi koparaktak?a? prahoccair vyayatan naran // BrP_193.68 //
gopav etau samajaughan ni?kramyeta? balad ita? /
nando 'pi g?hyata? papo niga?air asu badhyatam // BrP_193.69 //
av?ddharhe?a da??ena vasudevo 'pi vadhyatam /
valganti gopa? k???ena ye ceme sahita? puna? // BrP_193.70 //
gavo hriyantam e?a? ca yac casti vasu ki?cana /
evam ajapayanta? ta? prahasya madhusudana? // BrP_193.71 //
utpatyaruhya tanmaca? ka?sa? jagraha vegita? /
kese?v ak??ya vigalat- kiri?am avanitale // BrP_193.72 //
sa ka?sa? patayam asa tasyopari papata ca /
ni?se?ajagadadhara- guru?a patatopari // BrP_193.73 //
k???ena tyajita? pra?ann ugrasenatmajo n?pa? /
m?tasya kese?u tada g?hitva madhusudana? // BrP_193.74 //
cakar?a deha? ka?sasya ra?gamadhye mahabala? /
gaurave?atimahata paripatena k??yata // BrP_193.75 //
k?ta ka?sasya dehena vegitena mahatmana /
ka?se g?hite k???ena tadbhratabhyagato ru?a // BrP_193.76 //
sunama balabhadre?a lilayaiva nipatita? /
tato hahak?ta? sarvam asit tad ra?gama??alam // BrP_193.77 //
avajaya hata? d???va k???ena mathuresvaram /
k???o 'pi vasudevasya padau jagraha satvaram // BrP_193.78 //
devakyas ca mahabahur baladevasahayavan /
utthapya vasudevas tu devaki ca janardanam /
sm?tajanmoktavacanau tav eva pra?atau sthitau // BrP_193.79 //
{vasudeva uvaca: }
prasida devadevesa devana? pravara prabho /
tathavayo? prasadena k?tabhyuddhara kesava // BrP_193.80 //
aradhito yad bhagavan avatir?o g?he mama /
durv?ttanidhanarthaya tena na? pavita? kulam // BrP_193.81 //
tvam anta? sarvabhutana? sarvabhute?v avasthita? /
vartate ca samastatma?s tvatto bhutabhavi?yati // BrP_193.82 //
yaje tvam ijyase 'cintya sarvadevamayacyuta /
tvam eva yajo yajva ca yajana? paramesvara // BrP_193.83 //
sapahnava? mama mano yad etat tvayi jayate /
devakyas catmaja pritya tad atyantavi?ambana // BrP_193.84 //
tva? karta sarvabhutanam anadinidhano bhavan /
kva ca me manu?asyai?a jihva putreti vak?yati // BrP_193.85 //
jagad etaj jagannatha sa?bhutam akhila? yata? /
kaya yuktya vina maya? so 'smatta? sa?bhavi?yati // BrP_193.86 //
yasmin prati??hita? sarva? jagat sthavaraja?gamam /
sa ko??hotsa?gasayano manu?yaj jayate katham // BrP_193.87 //
sa tva? prasida paramesvara pahi visvam BrP_193.88a

a?savatarakara?air na mamasi putra? BrP_193.88b


abrahmapadapamaya? jagad isa sarva? BrP_193.88c
citte vimohayasi ki? paramesvaratman BrP_193.88d
mayavimohitad?sa tanayo mameti BrP_193.89a
ka?sad bhaya? k?tavata tu mayatitivram BrP_193.89b
nito 'si gokulam aratibhayakulasya BrP_193.89c
v?ddhi? gato 'si mama caiva gavam adhisa BrP_193.89d
karma?i rudramarudasvisatakratuna? BrP_193.90a
sadhyani yani na bhavanti nirik?itani BrP_193.90b
tva? vi??ur isajagatam upakaraheto? BrP_193.90c
prapto 'si na? parigata? paramo vimoha? BrP_193.90d
{vyasa uvaca: }
tau samutpannavijanau bhagavatkarmadarsanat /
devakivasudevau tu d???va maya? punar hari? // BrP_194.1 //
mohaya yaducakrasya vitatana sa vai??avim /
uvaca camba bhos tata cirad utka??hitena tu // BrP_194.2 //
bhavantau ka?sabhitena d???au sa?kar?a?ena ca /
kurvata? yati ya? kalo matapitror apujanam // BrP_194.3 //
sa v?tha klesakari vai sadhunam upajayate /
gurudevadvijatina? matapitros ca pujanam // BrP_194.4 //
kurvata? saphala? janma dehinas tata jayate /
tat k?antavyam ida? sarvam atikramak?ta? pita? /
ka?saviryapratapabhyam avayo? paravasyayo? // BrP_194.5 //
{vyasa uvaca: }
ity uktvatha pra?amyobhau yaduv?ddhan anukramat /
padanatibhi? sasneha? cakratu? pauramanasam // BrP_194.6 //
ka?sapatnyas tata? ka?sa? parivarya hata? bhuvi /
vilepur mataras casya sokadu?khaparipluta? // BrP_194.7 //
bahuprakaram asvastha? pascattapatura hari? /
ta? samasvasayam asa svayam asravilek?a?a? // BrP_194.8 //
ugrasena? tato bandhan mumoca madhusudana? /
abhya?icat tathaivaina? nijarajye hatatmajam // BrP_194.9 //
rajye 'bhi?ikta? k???ena yadusi?ha? sutasya sa? /
cakara pretakarya?i ye canye tatra ghatita? // BrP_194.10 //
k?tordhvadaihika? caina? si?hasanagata? hari? /
uvacajapaya vibho yat karyam avisa?kaya // BrP_194.11 //
yayatisapad va?so 'yam arajyarho 'pi sa?pratam /
mayi bh?tye sthite devan ajapayatu ki? n?pai? // BrP_194.12 //
ity uktva cograsena? tu vayu? prati jagada ha /
n?vaca caiva bhagavan kesava? karyamanu?a? // BrP_194.13 //
{srik???a uvaca: }
gacchendra? bruhi vayo tvam ala? garve?a vasava /
diyatam ugrasenaya sudharma bhavata sabha // BrP_194.14 //
k???o braviti rajarham etad ratnam anuttamam /
sudharmakhya sabha yuktam asya? yadubhir asitum // BrP_194.15 //
{vyasa uvaca: }
ity ukta? pavano gatva sarvam aha sacipatim /
dadau so 'pi sudharmakhya? sabha? vayo? pura?dara? // BrP_194.16 //
vayuna cah?ta? divya? te sabha? yadupu?gava? /
bubhuju? sarvaratna?hya? govindabhujasa?sraya? // BrP_194.17 //
viditakhilavijanau sarvajanamayav api /
si?yacaryakrama? virau khyapayantau yaduttamau // BrP_194.18 //
tata? sa?dipani? kasyam avantipuravasinam /
astrartha? jagmatur virau baladevajanardanau // BrP_194.19 //
tasya si?yatvam abhyetya guruv?ttiparau hi tau /
darsaya? cakratur virav acaram akhile jane // BrP_194.20 //
sarahasya? dhanurveda? sasa?graham adhiyatam /
ahoratrais catu??a??ya tad adbhutam abhud dvija? // BrP_194.21 //
sa?dipanir asa?bhavya? tayo? karmatimanu?am /
vicintya tau tada mene praptau candradivakarau // BrP_194.22 //

astragramam ase?a? ca proktamatram avapya tau /


ucatur vriyata? ya te datavya gurudak?i?a // BrP_194.23 //
so 'py atindriyam alokya tayo? karma mahamati? /
ayacata m?ta? putra? prabhase lava?ar?ave // BrP_194.24 //
g?hitastrau tatas tau tu gatva ta? lava?odadhim /
ucutus ca guro? putro diyatam iti sagaram // BrP_194.25 //
k?tajalipu?as cabdhis tav atha dvijasattama? /
uvaca na maya putro h?ta? sa?dipaner iti // BrP_194.26 //
daitya? pacajano nama sa?kharupa? sa balakam /
jagraha so 'sti salile mamaivasurasudana // BrP_194.27 //
ity ukto 'ntar jala? gatva hatva pacajana? tatha /
k???o jagraha tasyasthi- prabhava? sa?kham uttamam // BrP_194.28 //
yasya nadena daityana? balahani? prajayate /
devana? vardhate tejo yaty adharmas ca sa?k?ayam // BrP_194.29 //
ta? pacajanyam apurya gatva yamapuri? hari? /
baladevas ca balava jitva vaivasvata? yamam // BrP_194.30 //
ta? bala? yatanasa?stha? yathapurvasariri?am /
pitre pradattavan k???o balas ca balina? vara? // BrP_194.31 //
mathura? ca puna? praptav ugrasenena palitam /
prah???apuru?astrikav ubhau ramajanardanau // BrP_194.32 //
{vyasa uvaca: }
jarasa?dhasute ka?sa upayeme mahabala? /
asti? praptis ca bho vipras tayor bhart?ha?a? harim // BrP_195.1 //
mahabalaparivaro magadhadhipatir bali /
hantum abhyayayau kopaj jarasa?dha? sayadavam // BrP_195.2 //
upetya mathura? so 'tha rurodha magadhesvara? /
ak?auhi?ibhi? sainyasya trayovi?satibhir v?ta? // BrP_195.3 //
ni?kramyalpaparivarav ubhau ramajanardanau /
yuyudhate sama? tasya balinau balisainikai? // BrP_195.4 //
tato balas ca k???as ca mati? cakre mahabala? /
ayudhana? pura?anam adane munisattama? // BrP_195.5 //
anantara? cakrasar?ge tu?au capy ak?ayau sarai? /
akasad agatau virau tada kaumodaki gada // BrP_195.6 //
hala? ca balabhadrasya gaganad agamat karam /
balasyabhimata? vipra? sunanda? musala? tatha // BrP_195.7 //
tato yuddhe parajitya svasainya? magadhadhipam /
puri? vivisatur virav ubhau ramajanardanau // BrP_195.8 //
jite tasmin sudurv?tte jarasa?dhe dvijottama? /
jivamane gate tatra k???o mene na ta? jitam // BrP_195.9 //
punar apy ajagamatha jarasa?dho balanvita? /
jitas ca ramak???abhyam apak?tya dvijottama? // BrP_195.10 //
dasa ca??au ca sa?graman evam atyantadurmada? /
yadubhir magadho raja cakre k???apurogamai? // BrP_195.11 //
sarve?v eva ca yuddhe?u yadubhi? sa parajita? /
apakranto jarasa?dha? svalpasainyair baladhika? // BrP_195.12 //
tad bala? yadavana? vai rak?ita? yad anekasa? /
tat tu sa?nidhimahatmya? vi??or a?sasya cakri?a? // BrP_195.13 //
manu?yadharmasilasya lila sa jagata? pate? /
astra?y anekarupa?i yad arati?u mucati // BrP_195.14 //
manasaiva jagats???i- sa?hara? tu karoti ya? /
tasyaripak?ak?apa?e kiyan udyamavistara? // BrP_195.15 //
tathapi ca manu?ya?a? dharmas tadanuvartanam /
kurvan balavata sa?dhi? hinair yuddha? karoty asau // BrP_195.16 //
sama copapradana? ca tatha bheda? ca darsayan /
karoti da??apata? ca kvacid eva palayanam // BrP_195.17 //
manu?yadehina? ce??am ity evam anuvartate /
lila jagatpates tasya cchandata? sa?pravartate // BrP_195.18 //
{vyasa uvaca: }
gargya? go??he dvijo syala? ?a??ha ity uktavan dvija? /
yaduna? sa?nidhau sarve jahasur yadavas tada // BrP_196.1 //

tata? kopasamavi??o dak?i?apatham etya sa? /


sutam iccha?s tapas tepe yaducakrabhayavaham // BrP_196.2 //
aradhayan mahadeva? so 'yas cur?am abhak?ayat /
dadau vara? ca tu??o 'sau var?e dvadasake hara? // BrP_196.3 //
sa?bhavayam asa sa ta? yavaneso hy anatmajam /
tadyo?itsa?gamac casya putro 'bhud alisaprabha? // BrP_196.4 //
ta? kalayavana? nama rajye sve yavanesvara? /
abhi?icya vana? yato vajragraka?hinorasam // BrP_196.5 //
sa tu viryamadonmatta? p?thivya? balino n?pan /
papraccha naradas casmai kathayam asa yadavan // BrP_196.6 //
mlecchako?isahasra?a? sahasrai? so 'pi sa?v?ta? /
gajasvarathasa?pannais cakara paramodyamam // BrP_196.7 //
prayayau catavacchinnai? praya?ai? sa dine dine /
yadavan prati samar?o munayo mathura? purim // BrP_196.8 //
k???o 'pi cintayam asa k?apita? yadava? balam /
yavanena samalokya magadha? sa?prayasyati // BrP_196.9 //
magadhasya bala? k?i?a? sa kalayavano bali /
hanta tad idam ayata? yaduna? vyasana? dvidha // BrP_196.10 //
tasmad durga? kari?yami yadunam atidurjayam /
striyo 'pi yatra yudhyeyu? ki? punar v???iyadava? // BrP_196.11 //
mayi matte pramatte va supte pravasite 'pi va /
yadavabhibhava? du??a ma kurvan vairi?o 'dhikam // BrP_196.12 //
iti sa?cintya govindo yojanani mahodadhim /
yayace dvadasa puri? dvaraka? tatra nirmame // BrP_196.13 //
mahodyana? mahavapra? ta?agasatasobhitam /
prakarasatasa?badham indrasyevamaravatim // BrP_196.14 //
mathuravasina? loka? tatraniya janardana? /
asanne kalayavane mathura? ca svaya? yayau // BrP_196.15 //
bahir avasite sainye mathuraya nirayudha? /
nirjagama sa govindo dadarsa yavanas ca tam // BrP_196.16 //
sa jatva vasudeva? ta? bahuprahara?o n?pa? /
anuyato mahayogi- cetobhi? prapyate na ya? // BrP_196.17 //
tenanuyata? k???o 'pi pravivesa mahaguham /
yatra sete mahaviryo mucukundo naresvara? // BrP_196.18 //
so 'pi pravi??o yavano d???va sayyagata? naram /
padena ta?ayam asa k???a? matva sa durmati? // BrP_196.19 //
d???amatras ca tenasau jajvala yavano 'gnina /
tatkrodhajena munayo bhasmibhutas ca tatk?a?at // BrP_196.20 //
sa hi devasure yuddhe gatva jitva mahasuran /
nidrarta? sumahakala? nidra? vavre vara? suran // BrP_196.21 //
proktas ca devai? sa?supta? yas tvam utthapayi?yati /
dehajenagnina sadya? sa tu bhasmibhavi?yati // BrP_196.22 //
eva? dagdhva sa ta? papa? d???va ca madhusudanam /
kas tvam ity aha so 'py aha jato 'ha? sasina? kule // BrP_196.23 //
vasudevasya tanayo yaduva?sasamudbhava? /
mucukundo 'pi tac chrutva v?ddhagargyavaca? smaran // BrP_196.24 //
sa?sm?tya pra?ipatyaina? sarva? sarvesvara? harim /
praha jato bhavan vi??or a?sas tva? paramesvara? // BrP_196.25 //
pura gargye?a kathitam a??avi?satime yuge /
dvaparante harer janma yaduva?se bhavi?yati // BrP_196.26 //
sa tva? prapto na sa?deho martyanam upakarak?t /
tatha hi sumahat tejo nala? so?hum aha? tava // BrP_196.27 //
tatha hi sumahambhoda- dhvanidhiratara? tata? /
vakya? tam iti hovaca yu?matpadasulalitam // BrP_196.28 //
devasure mahayuddhe daityas ca sumahabha?a? /
na sekus te mahat tejas tat tejo na sahamy aham // BrP_196.29 //
sa?sarapatitasyaiko jantos tva? sara?a? param /
sa?prasida prapannarti- harta hara mamasubham // BrP_196.30 //
tva? payonidhaya? saila? saritas ca vanani ca /
medini gagana? vayur apo 'gnis tva? tatha puman // BrP_196.31 //

pu?sa? paratara? sarva? vyapya janma vikalpavat /


sabdadihinam ajara? v?ddhik?ayavivarjitam // BrP_196.32 //
tvatto 'maras tu pitaro yak?agandharvarak?asa? /
siddhas capsarasas tvatto manu?ya? pasava? khaga? // BrP_196.33 //
saris?pa m?ga? sarve tvattas caiva mahiruha? /
yac ca bhuta? bhavi?yad va ki?cid atra caracare // BrP_196.34 //
amurta? murtam athava sthula? suk?matara? tatha /
tat sarva? tva? jagatkartar nasti ki?cit tvaya vina // BrP_196.35 //
maya sa?saracakre 'smin bhramata bhagavan sada /
tapatrayabhibhutena na prapta nirv?ti? kvacit // BrP_196.36 //
du?khany eva sukhaniti m?gat???ajalasaya? /
maya natha g?hitani tani tapaya me 'bhavan // BrP_196.37 //
rajyam urvi bala? koso mitrapak?as tathatmaja? /
bharya bh?tyajana ye ca sabdadya vi?aya? prabho // BrP_196.38 //
sukhabuddhya maya sarva? g?hitam idam avyaya /
pari?ame ca devesa tapatmakam abhun mama // BrP_196.39 //
devalokagati? prapto natha devaga?o 'pi hi /
matta? sahayyakamo 'bhuc chasvati kutra nirv?ti? // BrP_196.40 //
tvam anaradhya jagata? sarve?a? prabhavaspadam /
sasvati prapyate kena paramesvara nirv?ti? // BrP_196.41 //
tvanmayamu?hamanaso janmam?tyujaradikan /
avapya papan pasyanti pretarajanam antara // BrP_196.42 //
tata? pasasatair baddha narake?v atidaru?am /
prapnuvanti mahad du?kha? visvarupam ida? tava // BrP_196.43 //
aham atyantavi?ayi mohitas tava mayaya /
mamatvagadhagartante bhramami paramesvara // BrP_196.44 //
so 'ha? tva? sara?am aparam isam i?ya? BrP_196.45a
sa?prapta? paramapada? yato na ki?cit BrP_196.45b
sa?sarasramaparitapataptaceta BrP_196.45c
nirvi??e pari?atadhamni sabhila?a? BrP_196.45d
{vyasa uvaca: }
ittha? stutas tada tena mucukundena dhimata /
prahesa? sarvabhutanam anadinidhano hari? // BrP_197.1 //
{srik???a uvaca: }
yathabhivachita?l lokan divyan gaccha naresvara /
avyahataparaisvaryo matprasadopab??hita? // BrP_197.2 //
bhuktva divyan mahabhogan bhavi?yasi mahakule /
jatismaro matprasadat tato mok?am avapsyasi // BrP_197.3 //
{vyasa uvaca: }
ity ukta? pra?ipatyesa? jagatam acyuta? n?pa? /
guhamukhad vini?kranto dad?se so 'lpakan naran // BrP_197.4 //
tata? kaliyuga? jatva prapta? taptu? tato n?pa? /
naranaraya?asthana? prayayau gandhamadanam // BrP_197.5 //
k???o 'pi ghatayitvarim upayena hi tadbalam /
jagraha mathuram etya hastyasvasyandanojjvalam // BrP_197.6 //
aniya cograsenaya dvaravatya? nyavedayat /
parabhibhavani?sa?ka? babhuva ca yado? kulam // BrP_197.7 //
baladevo 'pi viprendra? prasantakhilavigraha? /
jatidarsanasotka??ha? prayayau nandagokulam // BrP_197.8 //
tato gopas ca gopyas ca yathapurvam amitrajit /
tathaivabhyavadat prem?a bahumanapura?saram // BrP_197.9 //
kais capi sa?pari?vakta? ka?scit sa pari?asvaje /
hasa? cakre sama? kaiscid gopagopijanais tatha // BrP_197.10 //
priya?y anekany avadan gopas tatra halayudham /
gopyas ca premamudita? procu? ser?yam athapara? // BrP_197.11 //
gopya? papracchur apara nagarijanavallabha? /
kaccid aste sukha? k???as calatpremarasakula? // BrP_197.12 //
asmacce??opahasana? na kaccit purayo?itam /
saubhagyamanam adhika? karoti k?a?asauh?da? // BrP_197.13 //
kaccit smarati na? k???o gitanugamana? k?tam /

apy asau matara? dra??u? sak?d apy agami?yati // BrP_197.14 //


athava ki? tadalapai? kriyantam apara? katha? /
yad asmabhir vina tena vinasmaka? bhavi?yati // BrP_197.15 //
pita mata tatha bhrata bharta bandhujanas ca ka? /
na tyaktas tatk?te smabhir ak?tajas tato hi sa? // BrP_197.16 //
tathapi kaccid atmiyam ihagamanasa?srayam /
karoti k???o vaktavya? bhavata vacanam?tam // BrP_197.17 //
damodaro 'sau govinda? purastrisaktamanasa? /
apetapritir asmasu durdarsa? pratibhati na? // BrP_197.18 //
{vyasa uvaca: }
amantrita? sa k???eti punar damodareti ca /
jahasu? susvara? gopyo hari?a k???acetasa? // BrP_197.19 //
sa?desai? saumyamadhurai? premagarbhair agarvitai? /
rame?asvasita gopya? k???asyatimadhusvarai? // BrP_197.20 //
gopais ca purvavad rama? parihasamanoharai? /
kathas cakara prem?a ca saha tair vrajabhumi?u // BrP_197.21 //
{vyasa uvaca: }
vane viharatas tasya saha gopair mahatmana? /
manu?acchadmarupasya se?asya dhara?ibh?ta? // BrP_198.1 //
ni?paditorukaryasya karye?aivavatari?a? /
upabhogartham atyartha? varu?a? praha varu?im // BrP_198.2 //
{varu?a uvaca: }
abhi??a? sarvada hy asya madire tva? mahaujasa? /
anantasyopabhogaya tasya gaccha mude subhe // BrP_198.3 //
{vyasa uvaca: }
ity ukta varu?i tena sa?nidhanam athakarot /
v?ndavanata?otpanna- kadambataruko?are // BrP_198.4 //
vicaran baladevo 'pi madiragandham uddhatam /
aghraya madirahar?am avapatha puratanam // BrP_198.5 //
tata? kadambat sahasa madyadhara? sa la?gali /
patanti? vik?ya munaya? prayayau parama? mudam // BrP_198.6 //
papau ca gopagopibhi? samaveto mudanvita? /
upagiyamano lalita? gitavadyavisaradai? // BrP_198.7 //
sramato 'tyantagharmambha?- ka?ikamauktikojjvala? /
agaccha yamune snatum icchamity aha vihvala? // BrP_198.8 //
tasya vaca? nadi sa tu mattoktam avamanya vai /
najagama tata? kruddho hala? jagraha la?gali // BrP_198.9 //
g?hitva ta? ta?enaiva cakar?a madavihvala? /
pape nayasi nayasi gamyatam icchayanyata? // BrP_198.10 //
sa k???a tena sahasa marga? sa?tyajya nimnaga /
yatraste baladevo 'sau plavayam asa tad vanam // BrP_198.11 //
sariri?i tathopetya trasavihvalalocana /
prasidety abravid rama? muca ma? musalayudha // BrP_198.12 //
so 'bravid avajanasi mama sauryabala? yadi /
so 'ha? tva? halapatena nayi?yami sahasradha // BrP_198.13 //
{vyasa uvaca: }
ity uktayatisa?trastas taya nadya prasadita? /
bhubhage plavite tatra mumoca yamuna? bala? // BrP_198.14 //
tata? snatasya vai kantir ajagama mahavane /
avata?sotpala? caru g?hitvaika? ca ku??alam // BrP_198.15 //
varu?aprahita? casmai malam amlanapa?kajam /
samudrarhe tatha vastre nile lak?mir ayacchata // BrP_198.16 //
k?tavata?sa? sa tada caruku??alabhu?ita? /
nilambaradhara? sragvi susubhe kantisa?yuta? // BrP_198.17 //
ittha? vibhu?ito reme tatra ramas tada vraje /
masadvayena yatas ca puna? sa mathura? purim // BrP_198.18 //
revati? caiva tanaya? raivatasya mahipate? /
upayeme balas tasya? jajate nisa?holmukau // BrP_198.19 //
{vyasa uvaca: }
bhi?maka? ku??ine raja vidarbhavi?aye 'bhavat /

rukmi?i tasya duhita rukmi caiva suto dvija? // BrP_199.1 //


rukmi?i? cakame k???a? sa ca ta? caruhasini /
na dadau yacate caina? rukmi dve?e?a cakri?e // BrP_199.2 //
dadau sa sisupalaya jarasa?dhapracodita? /
bhi?mako rukmi?a sardha? rukmi?im uruvikrama? // BrP_199.3 //
vivahartha? tata? sarve jarasa?dhamukha n?pa? /
bhi?makasya pura? jagmu? sisupalas ca ku??inam // BrP_199.4 //
k???o 'pi balabhadradyair yadubhi? parivarita? /
prayayau ku??ina? dra??u? vivaha? caidyabhupate? // BrP_199.5 //
svobhavini vivahe tu ta? kanya? h?tavan hari? /
vipak?abhavam asadya ramadye?v eva bandhu?u // BrP_199.6 //
tatas ca pau??raka? sriman dantavaktro viduratha? /
sisupalo jarasa?dha? salvadyas ca mahibh?ta? // BrP_199.7 //
kupitas te hari? hantu? cakrur udyogam uttamam /
nirjitas ca samagamya ramadyair yadupu?gavai? // BrP_199.8 //
ku??ina? na pravek?yami ahatva yudhi kesavam /
k?tva pratija? rukmi ca hantu? k???am abhidruta? // BrP_199.9 //
hatva bala? sa nagasva- pattisyandanasa?kulam /
nirjita? patitas corvya? lilayaiva sa cakri?a // BrP_199.10 //
nirjitya rukmi?a? samyag upayeme sa rukmi?im /
rak?asena vidhanena sa?prapto madhusudana? // BrP_199.11 //
tasya? jaje ca pradyumno madana?sa? sa viryavan /
jahara sambaro ya? vai yo jaghana ca sambaram // BrP_199.12 //
{munaya ucu?: }
sambare?a h?to vira? pradyumna? sa katha? puna? /
sambaras ca mahavirya? pradyumnena katha? hata? // BrP_200.1 //
{vyasa uvaca: }
?a??he 'hni jatamatre tu pradyumna? sutikag?hat /
mamai?a hanteti dvija h?tavan kalasambara? // BrP_200.2 //
nitva cik?epa caivaina? graho 'gre lava?ar?ave /
kallolajanitavarte sughore makaralaye // BrP_200.3 //
patita? caiva tatraiko matsyo jagraha balakam /
na mamara ca tasyapi ja?haranaladipita? // BrP_200.4 //
matsyabandhais ca matsyo 'sau matsyair anyai? saha dvija? /
ghatito 'suravaryaya sambaraya nivedita? // BrP_200.5 //
tasya mayavati nama patni sarvag?hesvari /
karayam asa sudanam adhipatyam anindita // BrP_200.6 //
darite matsyaja?hare dad?se satisobhanam /
kumara? manmathataror dagdhasya prathama?kuram // BrP_200.7 //
ko 'ya? katham aya? matsya- ja?hare samupagata? /
ity eva? kautukavi??a? ta? tanvi? praha narada? // BrP_200.8 //
{narada uvaca: }
aya? samastajagata? s???isa?harakari?a /
sambare?a h?ta? k???a- tanaya? sutikag?hat // BrP_200.9 //
k?ipta? samudre matsyena nigir?as te vasa? gata? /
nararatnam ida? subhru visrabdha paripalaya // BrP_200.10 //
{vyasa uvaca: }
naradenaivam ukta sa palayam asa ta? sisum /
balyad evatirage?a rupatisayamohita // BrP_200.11 //
sa yada yauvanabhoga- bhu?ito 'bhud dvijottama? /
sabhila?a tada sa tu babhuva gajagamini // BrP_200.12 //
mayavati dadau casmai maya sarva mahatmane /
pradyumnayatmabhutaya tannyastah?dayek?a?a /
prasajjanti? tu tam aha sa kar??i? kamalalocana? // BrP_200.13 //
{pradyumna uvaca: }
mat?bhava? vihayaiva kimartha? vartase 'nyatha //* BrP_200.14 //
{vyasa uvaca: }
sa casmai kathayam asa na putras tva? mameti vai /
tanaya? tvam aya? vi??or h?tavan kalasambara? // BrP_200.15 //
k?ipta? samudre matsyasya sa?prapto ja?haran maya /

sa tu roditi te mata kantadyapy ativatsala // BrP_200.16 //


{vyasa uvaca: }
ity ukta? sambara? yuddhe pradyumna? sa samahvayat /
krodhakulik?tamana yuyudhe ca mahabala? // BrP_200.17 //
hatva sainyam ase?a? tu tasya daityasya madhavi? /
sapta maya vyatikramya maya? sa?yuyuje '??amim // BrP_200.18 //
taya jaghana ta? daitya? mayaya kalasambaram /
utpatya ca taya sardham ajagama pitu? puram // BrP_200.19 //
anta?pure ca patita? mayavatya samanvitam /
ta? d???va h???asa?kalpa babhuvu? k???ayo?ita? /
rukmi?i cabravit prem?a asaktad???ir anindita // BrP_200.20 //
{rukmi?y uvaca: }
dhanyaya? khalv aya? putro vartate navayauvane /
asmin vayasi putro me pradyumno yadi jivati // BrP_200.21 //
sabhagya janani vatsa tvaya kapi vibhu?ita /
athava yad?sa? sneho mama yad?g vapus ca te /
harer apatya? suvyakta? bhavan vatsa bhavi?yati // BrP_200.22 //
{vyasa uvaca: }
etasminn antare prapta? saha k???ena narada? /
anta?puravara? devi? rukmi?i? praha har?ita? // BrP_200.23 //
{srik???a uvaca: }
e?a te tanaya? subhru hatva sambaram agata? /
h?to yenabhavat purva? putras te sutikag?hat // BrP_200.24 //
iya? mayavati bharya tanayasyasya te sati /
sambarasya na bharyeya? sruyatam atra kara?am // BrP_200.25 //
manmathe tu gate nasa? tadudbhavaparaya?a /
sambara? mohayam asa mayarupe?a rukmi?i // BrP_200.26 //
vivahadyupabhoge?u rupa? mayamaya? subham /
darsayam asa daityasya tasyeya? madirek?a?a // BrP_200.27 //
kamo 'vatir?a? putras te tasyeya? dayita rati? /
visa?ka natra kartavya snu?eya? tava sobhana // BrP_200.28 //
{vyasa uvaca: }
tato har?asamavi??au rukmi?ikesavau tada /
nagari ca samasta sa sadhu sadhv ity abha?ata // BrP_200.29 //
cira? na??ena putre?a sa?gata? prek?ya rukmi?im /
avapa vismaya? sarvo dvaravatya? janas tada // BrP_200.30 //
{vyasa uvaca: }
carude??a? sude??a? ca carudeha? ca sobhanam /
su?e?a? carugupta? ca bhadracaru? tathaparam // BrP_201.1 //
caruvinda? sucaru? ca caru? ca balina? varam /
rukmi?y ajanayat putran kanya? carumati? tatha // BrP_201.2 //
anyas ca bharya? k???asya babhuvu? sapta sobhana? /
kalindi mitravinda ca satya nagnajiti tatha // BrP_201.3 //
devi jambavati capi sada tu??a tu rohi?i /
madrarajasuta canya susila silama??ala // BrP_201.4 //
satrajiti satyabhama lak?ma?a caruhasini /
?o?asatra sahasra?i stri?am anyani cakri?a? // BrP_201.5 //
pradyumno 'pi mahaviryo rukmi?as tanaya? subham /
svaya?varastha? jagraha sapi ta? tanaya? hare? // BrP_201.6 //
tasyam asyabhavat putro mahabalaparakrama? /
aniruddho ra?e ruddho viryodadhir ari?dama? // BrP_201.7 //
tasyapi rukmi?a? pautri? varayam asa kesava? /
dauhitraya dadau rukmi spardhayann api sauri?a // BrP_201.8 //
tasya vivahe ramadya yadava hari?a saha /
rukmi?o nagara? jagmur namna bhojaka?a? dvija? // BrP_201.9 //
vivahe tatra nirv?tte pradyumne? sumahatmana? /
kali?garajapramukha rukmi?a? vakyam abruvan // BrP_201.10 //
{kali?gadaya ucu?: }
anak?ajo hali dyute tathasya vyasana? mahat /
tan nayamo bala? tasmad dyutenaiva mahadyute // BrP_201.11 //

{vyasa uvaca: }
tatheti tan aha n?pan rukmi balasamanvita? /
sabhaya? saha rame?a cakre dyuta? ca vai tada // BrP_201.12 //
sahasram eka? ni?ka?a? rukmi?a vijito bala? /
dvitiye divase canyat sahasra? rukmi?a jita? // BrP_201.13 //
tato dasa sahasra?i ni?ka?a? pa?am adade /
balabhadraprapannani rukmi dyutavida? vara? // BrP_201.14 //
tato jahasatha bala? kali?gadhipatir dvija? /
dantan vidarsayan mu?ho rukmi caha madoddhata? // BrP_201.15 //
{rukmy uvaca: }
avidyo 'ya? mahadyute balabhadra? parajita? /
m??aivak?avalepatvad yo 'ya? mene 'k?akovidam // BrP_201.16 //
d???va kali?garaja? tu prakasadasanananam /
rukmi?a? capi durvakya? kopa? cakre halayudha? // BrP_201.17 //
{vyasa uvaca: }
tata? kopaparitatma ni?kako?i? halayudha? /
glaha? jagraha rukmi ca tatas tv ak?an apatayat // BrP_201.18 //
ajayad baladevo 'tha prahoccais ta? jita? maya /
mameti rukmi prahoccair alikoktair ala? balam // BrP_201.19 //
tvayokto 'ya? glaha? satya? na mamai?o 'numodita? /
eva? tvaya ced vijita? na maya vijita? katham // BrP_201.20 //
tato 'ntarik?e vag uccai? praha gambhiranadini /
baladevasya ta? kopa? vardhayanti mahatmana? // BrP_201.21 //
{akasavag uvaca: }
jita? tu baladevena rukmi?a bha?ita? m??a /
anuktva vacana? ki?cit k?ta? bhavati karma?a // BrP_201.22 //
{vyasa uvaca: }
tato bala? samutthaya krodhasa?raktalocana? /
jaghana??apadenaiva rukmi?a? sa mahabala? // BrP_201.23 //
kali?garaja? cadaya visphuranta? balad bala? /
babhaja dantan kupito yai? prakasa? jahasa sa? // BrP_201.24 //
ak??ya ca mahastambha? jatarupamaya? bala? /
jaghana ye tatpak?as tan bhubh?ta? kupito bala? // BrP_201.25 //
tato hahak?ta? sarva? palayanapara? dvija? /
tad rajama??ala? sarva? babhuva kupite bale // BrP_201.26 //
balena nihata? srutva rukmi?a? madhusudana? /
novaca vacana? ki?cid rukmi?ibalayor bhayat // BrP_201.27 //
tato 'niruddham adaya k?todvaha? dvijottama? /
dvarakam ajagamatha yaducakra? sakesavam // BrP_201.28 //
{vyasa uvaca: }
dvaravatya? tata? sauri? sakras tribhuvanesvara? /
ajagamatha munayo mattairavatap???haga? // BrP_202.1 //
pravisya dvaraka? so 'tha samipe ca hares tada /
kathayam asa daityasya narakasya vice??itam // BrP_202.2 //
{indra uvaca: }
tvaya nathena devana? manu?yatve 'pi ti??hata /
prasama? sarvadu?khani nitani madhusudana // BrP_202.3 //
tapasvijanarak?ayai so 'ri??o dhenukas tatha /
pralambadyas tatha kesi te sarve nihatas tvaya // BrP_202.4 //
ka?sa? kuvalayapi?a? putana balaghatini /
nasa? nitas tvaya sarve ye 'nye jagadupadrava? // BrP_202.5 //
yu?maddorda??asa?buddhi- paritrate jagattraye /
yaje yajahavi? prasya t?pti? yanti divaukasa? // BrP_202.6 //
so 'ha? sa?pratam ayato yannimitta? janardana /
tac chrutva tatpratikara- prayatna? kartum arhasi // BrP_202.7 //
bhaumo 'ya? narako nama pragjyoti?apuresvara? /
karoti sarvabhutanam apaghatam ari?dama // BrP_202.8 //
devasiddhasuradina? n?pa?a? ca janardana /
hatva tu so 'sura? kanya rurodha nijamandire // BrP_202.9 //
chattra? yat salilasravi taj jahara pracetasa? /

mandarasya tatha s??ga? h?tavan ma?iparvatam // BrP_202.10 //


am?tasravi?i divye matur me 'm?taku??ale /
jahara so 'suro 'ditya vachaty airavata? dvipam // BrP_202.11 //
durnitam etad govinda maya tasya tavoditam /
yad atra pratikartavya? tat svaya? parim?syatam // BrP_202.12 //
{vyasa uvaca: }
iti srutva smita? k?tva bhagavan devakisuta? /
g?hitva vasava? haste samuttasthau varasanat // BrP_202.13 //
sa?cintitam uparuhya garu?a? gaganecaram /
satyabhama? samaropya yayau pragjyoti?a? puram // BrP_202.14 //
aruhyairavata? naga? sakro 'pi tridasalayam /
tato jagama sumana? pasyata? dvarakaukasam // BrP_202.15 //
pragjyoti?apurasyasya samantac chatayojanam /
acita? bhairavai? pasai? parasainyanivara?e // BrP_202.16 //
ta?s ciccheda hari? pasan k?iptva cakra? sudarsanam /
tato mura? samuttasthau ta? jaghana ca kesava? // BrP_202.17 //
muros tu tanayan sapta sahasras ta?s tato hari? /
cakradharagninirdagdha?s cakara salabhan iva // BrP_202.18 //
hatva mura? hayagriva? tatha pacajana? dvija? /
pragjyoti?apura? dhima?s tvaravan samupadravat // BrP_202.19 //
narakenasya tatrabhun mahasainyena sa?yuga? /
k???asya yatra govindo jaghne daityan sahasrasa? // BrP_202.20 //
sastrastravar?a? mucanta? sa bhauma? naraka? bali /
k?iptva cakra? dvidha cakre cakri daiteyacakraha // BrP_202.21 //
hate tu narake bhumir g?hitvaditiku??ale /
upatasthe jagannatha? vakya? cedam athabravit // BrP_202.22 //
{dhara?y uvaca: }
yadaham uddh?ta natha tvaya sukaramurtina /
tvatsa?sparsabhava? putras tadaya? mayy ajayata // BrP_202.23 //
so 'ya? tvayaiva datto me tvayaiva vinipatita? /
g?ha?a ku??ale ceme palayasya ca sa?tatim // BrP_202.24 //
bharavatara?arthaya mamaiva bhagavan imam /
a?sena lokam ayata? prasadasumukha prabho // BrP_202.25 //
tva? karta ca vikarta ca sa?harta prabhavo 'vyaya? /
jagatsvarupo yas ca tva? stuyase 'cyuta ki? maya // BrP_202.26 //
vyapi vyapya? kriya karta karya? ca bhagavan sada /
sarvabhutatmabhutatma stuyase 'cyuta ki? maya // BrP_202.27 //
paramatma tvam atma ca bhutatma cavyayo bhavan /
yada tada stutir nasti kimartha? te pravartatam // BrP_202.28 //
prasida sarvabhutatman narakena k?ta? ca yat /
tat k?amyatam ado?aya matsuta? sa nipatita? // BrP_202.29 //
{vyasa uvaca: }
tatheti coktva dhara?i? bhagavan bhutabhavana? /
ratnani narakavasaj jagraha munisattama? // BrP_202.30 //
kanyapure sa kanyana? ?o?asatulavikrama? /
satadhikani dad?se sahasra?i dvijottama? // BrP_202.31 //
caturda???ran gaja?s cogran ?a? sahasra?i d???avan /
kambojana? tathasvana? niyutany ekavi?satim // BrP_202.32 //
kanyas tas ca tatha naga?s tan asvan dvaraka? purim /
prapayam asa govinda? sadyo narakaki?karai? // BrP_202.33 //
dad?se varu?a? chattra? tathaiva ma?iparvatam /
aropayam asa harir garu?e patagesvare // BrP_202.34 //
aruhya ca svaya? k???a? satyabhamasahayavan /
aditya? ku??ale datu? jagama tridasalayam // BrP_202.35 //
{vyasa uvaca: }
garu?o varu?a? chattra? tathaiva ma?iparvatam /
sabharya? ca h??ikesa? lilayaiva vahan yayau // BrP_203.1 //
tata? sa?kham upadhmaya svargadvara? gato hari? /
upatasthus tato deva? sarghapatra janardanam // BrP_203.2 //
sa devair arcita? k???o devamatur nivesanam /

sitabhrasikharakara? pravisya dad?se 'ditim // BrP_203.3 //


sa ta? pra?amya sakre?a sahita? ku??alottame /
dadau narakanasa? ca sasa?sasyai janardana? // BrP_203.4 //
tata? prita jaganmata dhatara? jagata? harim /
tu??avaditir avyagra? k?tva tatprava?a? mana? // BrP_203.5 //
{aditir uvaca: }
namas te pu??arikak?a bhaktanam abhaya?kara /
sanatanatman bhutatman sarvatman bhutabhavana // BrP_203.6 //
pra?etar manaso buddher indriya?a? gu?atmaka /
sitadirghadini?se?a- kalpanaparivarjita // BrP_203.7 //
janmadibhir asa?sp???a- svapnadivarivarjita? /
sa?dhya ratrir ahar bhumir gagana? vayur ambu ca // BrP_203.8 //
hutasano mano buddhir bhutadis tva? tathacyuta /
s???isthitivinasana? karta kart?patir bhavan // BrP_203.9 //
brahmavi??usivakhyabhir atmamurtibhir isvara? /
mayabhir etad vyapta? te jagat sthavaraja?gamam // BrP_203.10 //
anatmany atmavijana? sa te maya janardana /
aha? mameti bhavo 'tra yaya samupajayate // BrP_203.11 //
sa?saramadhye mayayas tavaitan natha ce??itam /
yai? svadharmaparair natha narair aradhito bhavan // BrP_203.12 //
te taranty akhilam eta? mayam atmavimuktaye /
brahmadya? sakala deva manu?ya? pasavas tatha // BrP_203.13 //
vi??umayamahavarte mohandhatamasav?ta? /
aradhya tvam abhipsante kaman atmabhavak?aye // BrP_203.14 //
pade te puru?a baddha mayaya bhagava?s tava /
maya tva? putrakaminya vairipak?ak?ayaya ca // BrP_203.15 //
aradhito na mok?aya mayavilasita? hi tat /
kaupinacchadanapraya vacha kalpadrumad api // BrP_203.16 //
jayate yad apu?yana? so 'paradha? svado?aja? /
tat prasidakhilajagan- mayamohakaravyaya // BrP_203.17 //
ajana? janasadbhava bhutabhutesa nasaya /
namas te cakrahastaya sar?gahastaya te nama? // BrP_203.18 //
gadahastaya te vi??o sa?khahastaya te nama? /
etat pasyami te rupa? sthulacihnopasobhitam /
na janami para? yat te prasida paramesvara // BrP_203.19 //
{vyasa uvaca: }
adityaiva? stuto vi??u? prahasyaha surara?im //* BrP_203.20 //
{srik???a uvaca: }
mata devi tvam asmaka? prasida varada bhava //* BrP_203.21 //
{aditir uvaca: }
evam astu yatheccha te tvam ase?asurasurai? /
ajeya? puru?avyaghra martyaloke bhavi?yasi // BrP_203.22 //
{vyasa uvaca: }
tato 'nantaram evasya sakra?isahita? ditim /
satyabhama pra?amyaha prasideti puna? puna? // BrP_203.23 //
{aditir uvaca: }
matprasadan na te subhru jara vairupyam eva ca /
bhavi?yaty anavadya?gi sarvakama bhavi?yasi // BrP_203.24 //
{vyasa uvaca: }
aditya tu k?tanujo devarajo janardanam /
yathavat pujayam asa bahumanapura?saram // BrP_203.25 //
tato dadarsa k???o 'pi satyabhamasahayavan /
devodyanani sarva?i nandanadini sattama? // BrP_203.26 //
dadarsa ca sugandha?hya? majaripujadhari?am /
saityahladakara? divya? tamrapallavasobhitam // BrP_203.27 //
mathyamane 'm?te jata? jatarupasamaprabham /
parijata? jagannatha? kesava? kesisudana? /
ta? d???va praha govinda? satyabhama dvijottama? // BrP_203.28 //
{satyabhamovaca: }
kasman na dvarakam e?a niyate k???a padapa? /

yadi te tad vaca? satya? satyatyartha? priyeti me // BrP_203.29 //


madg?he ni?ku?arthaya tad aya? niyata? taru? /
na me jambavati tad?g abhi??a na ca rukmi?i // BrP_203.30 //
satye yatha tvam ity ukta? tvaya k???asak?t priyam /
satya? tad yadi govinda nopacarak?ta? vaca? // BrP_203.31 //
tad astu parijato 'ya? mama gehavibhu?a?am /
bibhrati parijatasya kesapasena majarim /
sapatninam aha? madhye sobheyam iti kamaye // BrP_203.32 //
{vyasa uvaca: }
ity ukta? sa prahasyaina? parijata? garutmati /
aropayam asa haris tam ucur vanarak?i?a? // BrP_203.33 //
{vanapala ucu?: }
bho? saci devarajasya mahi?i tatparigraham /
parijata? na govinda hartum arhasi padapam // BrP_203.34 //
sacivibhu?a?arthaya devair am?tamanthane /
utpadito 'ya? na k?emi g?hitvaina? gami?yasi // BrP_203.35 //
mau?hyat prarthayase k?emi g?hitvaina? ca ko vrajet /
avasyam asya devendro vik?ti? k???a yasyati // BrP_203.36 //
vajrodyatakara? sakram anuyasyanti camara? /
tad ala? sakalair devair vigrahe?a tavacyuta /
vipakaka?u yat karma na tac cha?santi pa??ita? // BrP_203.37 //
{vyasa uvaca: }
ity ukte tair uvacaitan satyabhamatikopini //* BrP_203.38 //
{satyabhamovaca: }
ka saci parijatasya ko va sakra? suradhipa? /
samanya? sarvalokana? yady e?o 'm?tamanthane // BrP_203.39 //
samutpanna? pura kasmad eko g?h?ati vasava? /
yatha sura yatha cendur yatha srir vanarak?i?a? // BrP_203.40 //
samanya? sarvalokasya parijatas tatha druma? /
bhart?bahumahagarvad ru?addhy enam atho saci // BrP_203.41 //
tat kathyata? druta? gatva paulomya vacana? mama /
satyabhama vadaty eva? bhart?garvoddhatak?aram // BrP_203.42 //
yadi tva? dayita bhartur yadi tasya priya hy asi /
madbhartur harato v?k?a? tat karaya nivara?am // BrP_203.43 //
janami te pati? sakra? janami tridasesvaram /
parijata? tathapy ena? manu?i harayami te // BrP_203.44 //
{vyasa uvaca: }
ity ukta rak?i?o gatva proccai? procur yathoditam /
saci cotsahayam asa tridasadhipati? patim // BrP_203.45 //
tata? samastadevana? sainyai? pariv?to harim /
prav?kta? parijatartham indro yodhayitu? dvija? // BrP_203.46 //
tata? parighanistri?sa- gadasuladharayudha? /
babhuvus tridasa? sajja? sakre vajrakare sthite // BrP_203.47 //
tato nirik?ya govindo nagarajopari sthitam /
sakra? devaparivara? yuddhaya samupasthitam // BrP_203.48 //
cakara sa?khanirgho?a? disa? sabdena purayan /
mumoca ca saravrata? sahasrayutasa?mitam // BrP_203.49 //
tato diso nabhas caiva d???va sarasatacitam /
mumucus tridasa? sarve sastra?y astra?y anekasa? // BrP_203.50 //
ekaikam astra? sastra? ca devair mukta? sahasradha /
ciccheda lilayaiveso jagata? madhusudana? // BrP_203.51 //
pasa? salilarajasya samak??yoragasana? /
cacala kha??asa? k?ttva balapannagadehavat // BrP_203.52 //
yamena prahita? da??a? gadaprak?epakha??itam /
p?thivya? patayam asa bhagavan devakisuta? // BrP_203.53 //
sibika? ca dhanesasya cakre?a tilaso vibhu? /
cakara saurir arkendu d???ipatahataujasau // BrP_203.54 //
nito 'gni? sataso ba?air dravita vasavo disa? /
cakravicchinnasulagra rudra bhuvi nipatita? // BrP_203.55 //
sadhya visve ca maruto gandharvas caiva sayakai? /

sar?gi?a prerita? sarve vyomni salmalitulavat // BrP_203.56 //


garu?as capi vaktre?a pak?abhya? ca nakha?kurai? /
bhak?ayann ahanad devan danava?s ca sada khaga? // BrP_203.57 //
tata? sarasahasre?a devendramadhusudanau /
paraspara? vavar?ate dharabhir iva toyadau // BrP_203.58 //
airavatena garu?o yuyudhe tatra sa?kule /
devai? sametair yuyudhe sakre?a ca janardana? // BrP_203.59 //
chinne?u siryama?e?u sastre?v astre?u satvaram /
jagraha vasavo vajra? k???as cakra? sudarsanam // BrP_203.60 //
tato hahak?ta? sarva? trailokya? sacaracaram /
vajracakradharau d???va devarajajanardanau // BrP_203.61 //
k?ipta? vajram athendre?a jagraha bhagavan hari? /
na mumoca tada cakra? ti??ha ti??heti cabravit // BrP_203.62 //
prana??avajra? devendra? garu?ak?atavahanam /
satyabhamabravid vakya? palayanaparaya?am // BrP_203.63 //
{satyabhamovaca: }
trailokyesvara no yukta? sacibhartu? palayanam /
parijatasragabhogat tvam upasthasyate saci // BrP_203.64 //
kid?sa? deva rajya? te parijatasragujjvalam /
apasyato yathapurva? pra?ayabhyagata? sacim // BrP_203.65 //
ala? sakra prayasena na vri?a? yatum arhasi /
niyata? parijato 'ya? deva? santu gatavyatha? // BrP_203.66 //
patigarvavalepena bahumanapura?saram /
na dadarsa g?hayatam upacare?a ma? saci // BrP_203.67 //
stritvad agurucittaha? svabhartu? slaghanapara /
tata? k?tavati sakra bhavata saha vigraham // BrP_203.68 //
tad ala? parijatena parasvena h?tena va /
rupe?a yasasa caiva bhavet stri ka na garvita // BrP_203.69 //
{vyasa uvaca: }
ity ukte vai nivav?te devarajas taya dvija? /
praha cainam ala? ca??i sakhi khedativistarai? // BrP_203.70 //
na capi sargasa?hara- sthitikartakhilasya ya? /
jitasya tena me vri?a jayate visvarupi?a // BrP_203.71 //
yasmi jagat sakalam etad anadimadhye BrP_203.72a
yasmad yatas ca na bhavi?yati sarvabhutat BrP_203.72b
tenodbhavapralayapalanakara?ena BrP_203.72c
vri?a katha? bhavati devi nirak?tasya BrP_203.72d
sakalabhuvanamurtir alpa susuk?ma BrP_203.73a
viditasakalavedair jayate yasya nanyai? BrP_203.73b
tam ajam ak?tam isa? sasvata? svecchayaina? BrP_203.73c
jagadupak?tim adya? ko vijetu? samartha? BrP_203.73d
{vyasa uvaca: }
sa?stuto bhagavan ittha? devarajena kesava? /
prahasya bhavagambhiram uvaceda? dvijottama? // BrP_204.1 //
{sribhagavan uvaca: }
devarajo bhavan indro vaya? martya jagatpate /
k?antavya? bhavataivaitad aparadhak?ta? mama // BrP_204.2 //
parijatatarus caya? niyatam ucitaspadam /
g?hito 'ya? maya sakra satyavacanakara?at // BrP_204.3 //
vajra? ceda? g?ha?a tva? ya??avya? prahita? tvaya /
tavaivaitat prahara?a? sakra vairividara?am // BrP_204.4 //
{sakra uvaca: }
vimohayasi mam isa martyo 'ham iti ki? vadan /
janimas tva? bhagavato 'nantasaukhyavido vayam // BrP_204.5 //
yo 'si so 'si jagannatha prav?ttau natha sa?sthita? /
jagata? salyani?kar?a? karo?y asurasudana // BrP_204.6 //
niyata? parijato 'ya? k???a dvaravati? purim /
martyaloke tvaya mukte naya? sa?sthasyate bhuvi // BrP_204.7 //
{vyasa uvaca: }
tathety uktva tu devendram ajagama bhuva? hari? /

prayuktai? siddhagandharvai? stuyamanas tv athar?ibhi? // BrP_204.8 //


jagama k???a? sahasa g?hitva padapottamam /
tata? sa?kham upadhmaya dvarakopari sa?sthita? // BrP_204.9 //
har?am utpadayam asa dvarakavasina? dvija? /
avatiryatha garu?at satyabhamasahayavan // BrP_204.10 //
ni?ku?e sthapayam asa parijata? mahatarum /
yam abhyetya jana? sarvo jati? smarati paurvikim // BrP_204.11 //
vasyate yasya pu?pa?a? gandhenorvi triyojanam /
tatas te yadava? sarve devagandhan amanu?an // BrP_204.12 //
dad?su? padape tasmin kurvato mukhadarsanam /
ki?karai? samupanita? hastyasvadi tato dhanam // BrP_204.13 //
striyas ca k???o jagraha narakasya parigrahat /
tata? kale subhe prapta upayeme janardana? // BrP_204.14 //
ta? kanya narakavasat sarvato ya? samah?ta? /
ekasminn eva govinda? kalenasa? dvijottama? // BrP_204.15 //
jagraha vidhivat pa?in p?thagdehe svadharmata? /
?o?asa strisahasra?i satam eka? tathadhikam // BrP_204.16 //
tavanti cakre rupa?i bhagavan madhusudana? /
ekaikasas ca ta? kanya menire madhusudanam // BrP_204.17 //
mamaiva pa?igraha?a? govinda? k?tavan iti /
nisasu jagata? sra??a tasa? gehe?u kesava? /
uvasa vipra? sarvasa? visvarupadharo hari? // BrP_204.18 //
{vyasa uvaca: }
pradyumnadya hare? putra rukmi?ya? kathita dvija? /
bhanvadika?s ca vai putran satyabhama vyajayata // BrP_205.1 //
diptimanta? prapak?adya rohi?yas tanaya hare? /
babhuvur jambavatyas ca sambadya bahusalina? // BrP_205.2 //
tanaya bhadravindadya nagnajitya? mahabala? /
sa?gramajitpradhanas tu saibyaya? cabhavan suta? // BrP_205.3 //
v?kadyas tu suta madri gatravatpramukhan sutan /
avapa lak?ma?a putran kalindyas ca srutadaya? // BrP_205.4 //
anyasa? caiva bharya?a? samutpannani cakri?a? /
a??ayutani putra?a? sahasra?i sata? tatha // BrP_205.5 //
pradyumna? pramukhas te?a? rukmi?yas tu sutas tata? /
pradyumnad aniruddho 'bhud vajras tasmad ajayata // BrP_205.6 //
aniruddho ra?e ruddho bale? pautri? mahabala? /
ba?asya tanayam u?am upayeme dvijottama? // BrP_205.7 //
yatra yuddham abhud ghora? harisa?karayor mahat /
chinna? sahasra? bahuna? yatra ba?asya cakri?a // BrP_205.8 //
{munaya ucu?: }
katha? yuddham abhud brahmann u?arthe harak???ayo? /
katha? k?aya? ca ba?asya bahuna? k?tavan hari? // BrP_205.9 //
etat sarva? mahabhaga vaktum arhasi no 'khilam /
mahat kautuhala? jata? srotum eta? katha? subham // BrP_205.10 //
{vyasa uvaca: }
u?a ba?asuta vipra? parvati? sa?bhuna saha /
kri?antim upalak?yoccai? sp?ha? cakre tada svayam /
tata? sakalacittaja gauri tam aha bhaminim // BrP_205.11 //
{gaury uvaca: }
alam ity anutapena bhartra tvam api ra?syase //* BrP_205.12 //
{vyasa uvaca: }
ity ukta sa tada cakre kadeti matim atmana? /
ko va bharta mamety ena? punar apy aha parvati // BrP_205.13 //
{parvaty uvaca: }
vaisakhe sukladvadasya? svapne yo 'bhibhava? tava /
kari?yati sa te bharta rajaputri bhavi?yati // BrP_205.14 //
{vyasa uvaca: }
tasya? tithau puman svapne yatha devya udirita? /
tathaivabhibhava? cakre raga? cakre ca tatra sa /
tata? prabuddha puru?am apasyanti tam utsuka // BrP_205.15 //

{u?ovaca: }
kva gato 'siti nirlajja dvijas coktavati sakhim /
ba?asya mantri kumbha??as citralekha tu tatsuta // BrP_205.16 //
tasya? sakhy abhavat sa ca praha ko 'ya? tvayocyate /
yada lajjakula nasya kathayam asa sa sakhi // BrP_205.17 //
tada visvasam aniya sarvam evanvavedayat /
viditaya? tu tam aha punar u?a yathoditam /
devya tathaiva tatpraptau yo 'bhyupaya? kuru?va tam // BrP_205.18 //
{vyasa uvaca: }
tata? pa?e suran daityan gandharva?s ca pradhanata? /
manu?ya?s cabhilikhyasau citralekhapy adarsayat // BrP_205.19 //
apasya sa tu gandharva?s tathoragasurasuran /
manu?ye?u dadau d???i? te?v apy andhakav???i?u // BrP_205.20 //
k???aramau vilokyasit subhrur lajjayatek?a?a /
pradyumnadarsane vri?a- d???i? ninye tato dvija? // BrP_205.21 //
d???vaniruddha? ca tato lajja kvapi nirak?ta /
so 'ya? so 'ya? mamety ukte taya sa yogagamini /
yayau dvaravatim u?a? samasvasya tata? sakhi // BrP_205.22 //
{vyasa uvaca: }
ba?o 'pi pra?ipatyagre tatas caha trilocanam //* BrP_206.1 //
{ba?a uvaca: }
deva bahusahasre?a nirvi??o 'ha? vinahavam /
kaccin mamai?a? bahuna? saphalyakara?o ra?a? /
bhavi?yati vina yuddha? bharaya mama ki? bhujai? // BrP_206.2 //
{sa?kara uvaca: }
mayuradhvajabha?gas te yada ba?a bhavi?yati /
pisitasijanananda? prapsyasi tva? tada ra?am // BrP_206.3 //
{vyasa uvaca: }
tata? pra?amya mudita? sa?bhum abhyagato g?hat /
bhagna? dhvajam athalokya h???o har?a? para? yayau // BrP_206.4 //
etasminn eva kale tu yogavidyabalena tam /
aniruddham athaninye citralekha vara sakhi // BrP_206.5 //
kanyanta?puramadhye ta? ramama?a? saho?aya /
vijaya rak?i?o gatva sasa?sur daityabhupate? // BrP_206.6 //
vyadi??a? ki?kara?a? tu sainya? tena mahatmana /
jaghana parigha? lauham adaya paraviraha // BrP_206.7 //
hate?u te?u ba?o 'pi rathasthas tadvadhodyata? /
yudhyamano yathasakti yada vire?a nirjita? // BrP_206.8 //
mayaya yuyudhe tena sa tada mantracodita? /
tatas ca pannagastre?a babandha yadunandanam // BrP_206.9 //
dvaravatya? kva yato 'sav aniruddheti jalpatam /
yadunam acacak?e ta? baddha? ba?ena narada? // BrP_206.10 //
ta? so?itapure srutva nita? vidyavidagdhaya /
yo?ita pratyaya? jagmur yadava nama vairiti // BrP_206.11 //
tato garu?am aruhya sm?tamatragata? hari? /
balapradyumnasahito ba?asya prayayau puram // BrP_206.12 //
puripravese pramathair yuddham asin mahabalai? /
yayau ba?apurabhyasa? nitva tan sa?k?aya? hari? // BrP_206.13 //
tatas tripadas trisira jvaro mahesvaro mahan /
ba?arak?artham atyartha? yuyudhe sar?gadhanvana // BrP_206.14 //
tadbhasmasparsasa?bhuta- tapa? k???a?gasa?gamat /
avapa baladevo 'pi sama? sa?militek?a?a? // BrP_206.15 //
tata? sa?yudhyamanas tu saha devena sar?gi?a /
vai??avena jvare?asu k???adehan nirak?ta? // BrP_206.16 //
naraya?abhujaghata- paripi?anavihvalam /
ta? vik?ya k?amyatam asyety aha deva? pitamaha? // BrP_206.17 //
tatas ca k?antam eveti procya ta? vai??ava? jvaram /
atmany eva laya? ninye bhagavan madhusudana? // BrP_206.18 //
mama tvaya sama? yuddha? ye smari?yanti manava? /
vijvaras te bhavi?yantity uktva caina? yayau hari? // BrP_206.19 //

tato 'gnin bhagavan paca jitva nitva k?aya? tatha /


danavana? bala? vi??us cur?ayam asa lilaya // BrP_206.20 //
tata? samastasainyena daiteyana? bale? suta? /
yuyudhe sa?karas caiva karttikeyas ca sauri?a // BrP_206.21 //
harisa?karayor yuddham ativasit sudaru?am /
cuk?ubhu? sakala loka? sastrastrair bahudhardita? // BrP_206.22 //
pralayo 'yam ase?asya jagato nunam agata? /
menire tridasa yatra vartamane mahahave // BrP_206.23 //
j?mbha?astre?a govindo j?mbhayam asa sa?karam /
tata? pra?esur daiteya? pramathas ca samantata? // BrP_206.24 //
j?mbhabhibhutas ca haro rathopastham upavisat /
na sasaka tada yoddhu? k???enakli??akarma?a // BrP_206.25 //
garu?ak?atabahus ca pradyumnastre?a pi?ita? /
k???ahu?karanirdhuta- saktis capayayau guha? // BrP_206.26 //
j?mbhite sa?kare na??e daityasainye guhe jite /
nite pramathasainye ca sa?k?aya? sar?gadhanvana // BrP_206.27 //
nandisasa?g?hitasvam adhiru?ho maharatham /
ba?as tatrayayau yoddhu? k???akar??ibalai? saha // BrP_206.28 //
balabhadro mahaviryo ba?asainyam anekadha /
vivyadha ba?ai? pradyumno dharmatas capalayata? // BrP_206.29 //
ak??ya la?galagre?a musalena ca pothitam /
bala? balena dad?se ba?o ba?ais ca cakri?a? // BrP_206.30 //
tata? k???asya ba?ena yuddham asit samasata? /
paraspara? tu sa?diptan kayatra?avibhedina? // BrP_206.31 //
k???as ciccheda ba?a?s tan ba?ena prahita sarai? /
bibheda kesava? ba?o ba?a? vivyadha cakradh?k // BrP_206.32 //
mumucate tathastra?i ba?ak???au jigi?aya /
parasparak?atiparau parigha?s ca tato dvija? // BrP_206.33 //
chidyamane?v ase?e?u sastre?v astre ca sidati /
pracurye?a harir ba?a? hantu? cakre tato mana? // BrP_206.34 //
tato 'rkasatasa?bhuta- tejasa sad?sadyuti /
jagraha daityacakrarir haris cakra? sudarsanam // BrP_206.35 //
mucato ba?anasaya tac cakra? madhuvidvi?a? /
nagna daiteyavidyabhut ko?ari purato hare? // BrP_206.36 //
tam agrato harir d???va militak?a? sudarsanam /
mumoca ba?am uddisya chettu? bahuvana? ripo? // BrP_206.37 //
krame?asya tu bahuna? ba?asyacyutacoditam /
cheda? cakre 'surasyasu sastrastrak?epa?ad drutam // BrP_206.38 //
chinne bahuvane tat tu karastha? madhusudana? /
mumuk?ur ba?anasaya vijatas tripuradvi?a // BrP_206.39 //
sa utpatyaha govinda? samapurvam umapati? /
vilokya ba?a? dorda??a- cchedas?ksravavar?i?am // BrP_206.40 //
{rudra uvaca: }
k???a k???a jagannatha jane tva? puru?ottamam /
paresa? paramatmanam anadinidhana? param // BrP_206.41 //
devatirya?manu?ye?u sariragraha?atmika /
lileya? tava ce??a hi daityana? vadhalak?a?a // BrP_206.42 //
tat prasidabhaya? datta? ba?asyasya maya prabho /
tat tvaya nan?ta? karya? yan maya vyah?ta? vaca? // BrP_206.43 //
asmatsa?srayav?ddho 'ya? naparadhas tavavyaya /
maya dattavaro daityas tatas tva? k?amayamy aham // BrP_206.44 //
{vyasa uvaca: }
ity ukta? praha govinda? sulapa?im umapatim /
prasannavadano bhutva gatamar?o 'sura? prati // BrP_206.45 //
{sribhagavan uvaca: }
yu?maddattavaro ba?o jivatad e?a sa?kara /
tvadvakyagauravad etan maya cakra? nivartitam // BrP_206.46 //
tvaya yad abhaya? datta? tad dattam abhaya? maya /
matto 'vibhinnam atmana? dra??um arhasi sa?kara // BrP_206.47 //
yo 'ha? sa tva? jagac ceda? sadevasuramanu?am /

avidyamohitatmana? puru?a bhinnadarsina? // BrP_206.48 //


{vyasa uvaca: }
ity uktva prayayau k???a? pradyumnir yatra ti??hati /
tadbandhapha?ino nesur garu?anilaso?ita? // BrP_206.49 //
tato 'niruddham aropya sapatnika? garutmati /
ajagmur dvaraka? rama- kar??idamodara? purim // BrP_206.50 //
{munaya ucu?: }
cakre karma mahac chaurir bibhrad yo manu?i? tanum /
jigaya sakra? sarva? ca sarvadeva?s ca lilaya // BrP_207.1 //
yac canyad akarot karma divyace??avighatak?t /
kathyata? tan munisre??ha para? kautuhala? hi na? // BrP_207.2 //
{vyasa uvaca: }
gadato me munisre??ha? sruyatam idam adarat /
naravatare k???ena dagdha vara?asi yatha // BrP_207.3 //
pau??rako vasudevas ca vasudevo 'bhavad bhuvi /
avatir?as tvam ity ukto janair ajanamohitai? // BrP_207.4 //
sa mene vasudevo 'ham avatir?o mahitale /
na??asm?tis tata? sarva? vi??ucihnam acikarat /
duta? ca pre?ayam asa sa k???aya dvijottama? // BrP_207.5 //
{duta uvaca: }
tyaktva cakradika? cihna? madiya? nama matmana? /
vasudevatmaka? mu?ha muktva sarvam ase?ata? // BrP_207.6 //
atmano jivitartha? ca tatha me pra?ati? vraja //* BrP_207.7 //
{vyasa uvaca: }
ity ukta? sa prahasyaiva duta? praha janardana? //* BrP_207.8 //
{sribhagavan uvaca: }
nijacihnam aha? cakra? samutsrak?ye tvayiti vai /
vacyas ca pau??rako gatva tvaya duta vaco mama // BrP_207.9 //
jatas tvadvakyasadbhavo yat karya? tad vidhiyatam /
g?hitacihna evaham agami?yami te puram // BrP_207.10 //
utsrak?yami ca te cakra? nijacihnam asa?sayam /
ajapurva? ca yad idam agaccheti tvayoditam // BrP_207.11 //
sa?padayi?ye svas tubhya? tad apy e?o 'vilambitam /
sara?a? te samabhyetya kartasmi n?pate tatha /
yatha tvatto bhaya? bhuyo naiva ki?cid bhavi?yati // BrP_207.12 //
{vyasa uvaca: }
ity ukte 'pagate dute sa?sm?tyabhyagata? hari? /
garutmanta? samaruhya tvarita? tatpura? yayau // BrP_207.13 //
tasyapi kesavodyoga? srutva kasipatis tada /
sarvasainyaparivara- par??igraham upayayau // BrP_207.14 //
tato balena mahata kasirajabalena ca /
pau??rako vasudevo 'sau kesavabhimukha? yayau // BrP_207.15 //
ta? dadarsa harir durad udarasyandane sthitam /
cakrasa?khagadapa?i? pa?ina vidh?tambujam // BrP_207.16 //
sragdhara? dh?tasar?ga? ca supar?aracanadhvajam /
vak?asthalak?ta? casya srivatsa? dad?se hari? // BrP_207.17 //
kiri?aku??aladhara? pitavasa?samanvitam /
d???va ta? bhavagambhira? jahasa madhusudana? // BrP_207.18 //
yuyudhe ca balenasya hastyasvabalina dvija? /
nistri?sar??igadasula- saktikarmukasalina // BrP_207.19 //
k?a?ena sar?ganirmuktai? sarair agnividara?ai? /
gadacakratipatais ca sudayam asa tadbalam // BrP_207.20 //
kasirajabala? caiva k?aya? nitva janardana? /
uvaca pau??raka? mu?ham atmacihnopalak?a?am // BrP_207.21 //
{sribhagavan uvaca: }
pau??rakokta? tvaya yat tad dutavaktre?a ma? prati /
samuts?jeti cihnani tat te sa?padayamy aham // BrP_207.22 //
cakram etat samuts???a? gadeya? te visarjita /
garutman e?a nirdi??a? samarohatu te dhvajam // BrP_207.23 //
ity uccarya vimuktena cakre?asau vidarita? /

pothito gadaya bhagno garutma?s ca garutmata // BrP_207.24 //


tato hahak?te loke kasinam adhipas tada /
yuyudhe vasudevena mitrasyapacitau sthita? // BrP_207.25 //
tata? sar?gavinirmuktais chittva tasya sarai? sira? /
kasipurya? sa cik?epa kurva?l lokasya vismayam // BrP_207.26 //
hatva tu pau??raka? sauri? kasiraja? ca sanugam /
reme dvaravati? prapto 'mara? svargagato yatha // BrP_207.27 //
tacchira? patita? tatra d???va kasipate? pure /
jana? kim etad ity aha kenety atyantavismita? // BrP_207.28 //
jatva ta? vasudevena hata? tasya sutas tata? /
purohitena sahitas to?ayam asa sa?karam // BrP_207.29 //
avimukte mahak?etre to?itas tena sa?kara? /
vara? v??i?veti tada ta? provaca n?patmajam // BrP_207.30 //
sa vavre bhagavan k?tya pitur hantur vadhaya me /
samutti??hatu k???asya tvatprasadan mahesvara // BrP_207.31 //
{vyasa uvaca: }
eva? bhavi?yatity ukte dak?i?agner anantaram /
mahak?tya samuttasthau tasyaivagninivesanat // BrP_207.32 //
tato jvalakaralasya jvalatkesakalapika /
k???a k???eti kupita k?tva dvaravati? yayau // BrP_207.33 //
tam avek?ya jana? sarvo raudra? vik?talocanam /
yayau sara?ya? jagata? sara?a? madhusudanam // BrP_207.34 //
{jana ucu?: }
kasirajasuteneyam aradhya v??abhadhvajam /
utpadita mahak?tya vadhaya tava cakri?a? /
jahi k?tyam imam ugra? vahnijvalaja?akulam // BrP_207.35 //
{vyasa uvaca: }
cakram uts???am ak?e?u kri?asaktena lilaya /
tad agnimalaja?ila? jvalodgaratibhi?a?am // BrP_207.36 //
k?tyam anujagamasu vi??ucakra? sudarsanam /
tata? sa cakravidhvasta k?tya mahesvari tada // BrP_207.37 //
jagama vegini vegat tad apy anujagama tam /
k?tya vara?asim eva pravivesa tvaranvita // BrP_207.38 //
vi??ucakrapratihata- prabhava munisattama? /
tata? kasibala? bhuri pramathana? tatha balam // BrP_207.39 //
samastasastrastrayuta? cakrasyabhimukha? yayau /
sastrastramok?abahula? dagdhva tad balam ojasa // BrP_207.40 //
k?tvak?emam ase?a? ta? puri? vara?asi? yayau /
prabhutabh?tyapaura? ta? sasvamata?gamanavam // BrP_207.41 //
ase?adurgako??ha? ta? durnirik?ya? surair api /
jvalapariv?tase?a- g?haprakaratora?am // BrP_207.42 //
dadaha ta? puri? cakra? sakalam eva satvaram /
ak?i?amar?am atyalpa- sadhyasadhananisp?ham /
tac cakra? prasphuraddipti vi??or abhyayayau karam // BrP_207.43 //
{munaya ucu?: }
srotum icchamahe bhuyo balabhadrasya dhimata? /
mune parakrama? saurya? tan no vyakhyatum arhasi // BrP_208.1 //
yamunakar?a?adini srutany asmabhir atra vai /
tat kathyata? mahabhaga yad anyat k?tavan bala? // BrP_208.2 //
{vyasa uvaca: }
s??udhva? munaya? karma yad rame?abhavat k?tam /
anantenaprameyena se?e?a dhara?ibh?ta // BrP_208.3 //
duryodhanasya tanaya? svaya?varak?tek?a?am /
balad adattavan vira? sambo jambavatisuta? // BrP_208.4 //
tata? kruddha mahavirya? kar?aduryodhanadaya? /
bhi?madro?adayas caiva babandhur yudhi nirjitam // BrP_208.5 //
tac chrutva yadava? sarve krodha? duryodhanadi?u /
munaya? praticakrus ca tan vihantu? mahodyamam // BrP_208.6 //
tan nivarya bala? praha madalolakulak?aram /
mok?yanti te madvacanad yasyamy eko hi kauravan // BrP_208.7 //

baladevas tato gatva nagara? nagasahvayam /


bahyopavanamadhye 'bhun na vivesa ca tat puram // BrP_208.8 //
balam agatam ajaya tada duryodhanadaya? /
gam argham udaka? caiva ramaya pratyavedayan /
g?hitva vidhivat sarva? tatas tan aha kauravan // BrP_208.9 //
{baladeva uvaca: }
ajapayaty ugrasena? sambam asu vimucata //* BrP_208.10 //
{vyasa uvaca: }
tatas tadvacana? srutva bhi?madro?adayo dvija? /
kar?aduryodhanadyas ca cukrudhur dvijasattama? // BrP_208.11 //
ucus ca kupita? sarve bahlikadyas ca bhumipa? /
arajarha? yador va?sam avek?ya musalayudham // BrP_208.12 //
{kaurava ucu?: }
bho bho? kim etad bhavata balabhadrerita? vaca? /
aja? kurukulotthana? yadava? ka? pradasyati // BrP_208.13 //
ugraseno 'pi yady aja? kaurava?a? pradasyati /
tad ala? pa??urais chattrair n?payogyair ala?k?tai? // BrP_208.14 //
tad gaccha balabhadra tva? sambam anyayace??itam /
vimok?yamo na bhavato nograsenasya sasanat // BrP_208.15 //
pra?atir ya k?tasmaka? manyana? kukurandhakai? /
na nama sa k?ta keyam aja svamini bh?tyata? // BrP_208.16 //
garvam aropita yuya? samanasanabhojanai? /
ko do?o bhavata? nitir yat pri?aty anapek?ita // BrP_208.17 //
asmabhir arcyo bhavata yo 'ya? bala nivedita? /
prem?aiva na tad asmaka? kulad yu?matkulocitam // BrP_208.18 //
{vyasa uvaca: }
ity uktva kurava? sarve namucanta hare? sutam /
k?taikaniscaya? sarve vivisur gajasahvayam // BrP_208.19 //
matta? kopena caghur?a? tato 'dhik?epajanmana /
utthaya par??ya vasudha? jaghana sa halayudha? // BrP_208.20 //
tato vidarita p?thvi par??ighatan mahatmana? /
aspho?ayam asa tada disa? sabdena purayan /
uvaca catitamrak?o bhruku?iku?ilanana? // BrP_208.21 //
{baladeva uvaca: }
aho mahavalepo 'yam asara?a? duratmanam /
kaurava?am adhipatyam asmaka? kila kalajam // BrP_208.22 //
ugrasenasya ye naja? manyante capy ala?ghanam /
aja? praticched dharme?a saha devai? sacipati? // BrP_208.23 //
sadadhyaste sudharma? tam ugrasena? sacipate? /
dhi? manu?yasatocchi??e tu??ir e?a? n?pasane // BrP_208.24 //
parijatataro? pu?pa- majarir vanitajana? /
bibharti yasya bh?tyana? so 'py e?a? na mahipati? // BrP_208.25 //
samastabhubhuja? natha ugrasena? sa ti??hatu /
adya ni?kauravam urvi? k?tva yasyami ta? purim // BrP_208.26 //
kar?a? duryodhana? dro?am adya bhi?ma? sabahlikam /
du?sasanadin bhuri? ca bhurisravasam eva ca // BrP_208.27 //
somadatta? sala? bhimam arjuna? sayudhi??hiram /
yamajau kaurava?s canyan hanya? sasvarathadvipan // BrP_208.28 //
viram adaya ta? samba? sapatnika? tata? purim /
dvarakam ugrasenadin gatva drak?yami bandhavan // BrP_208.29 //
athava kauravadina? samastai? kurubhi? saha /
bharavatara?e sighra? devarajena codita? // BrP_208.30 //
bhagirathya? k?ipamy asu nagara? nagasahvayam //* BrP_208.31 //
{vyasa uvaca: }
ity uktva krodharaktak?as tala?ko 'dhomukha? halam /
prakaravapre vinyasya cakar?a musalayudha? // BrP_208.32 //
aghur?ita? tat sahasa tato vai hastinapuram /
d???va sa?k?ubdhah?dayas cukrusu? sarvakaurava? // BrP_208.33 //
{kaurava ucu?: }
rama rama mahabaho k?amyata? k?amyata? tvaya /

upasa?hriyata? kopa? prasida musalayudha // BrP_208.34 //


e?a samba? sapatnikas tava niryatito bala /
avijataprabhava?a? k?amyatam aparadhinam // BrP_208.35 //
{vyasa uvaca: }
tato niryatayam asu? samba? patnya samanvitam /
ni?kramya svapuri? tur?a? kaurava munisattama? // BrP_208.36 //
bhi?madro?ak?padina? pra?amya vadata? priyam /
k?antam eva mayety aha balo balavata? vara? // BrP_208.37 //
adyapy aghur?itakara? lak?yate tat pura? dvija? /
e?a prabhavo ramasya balasauryavato dvija? // BrP_208.38 //
tatas tu kaurava? samba? sa?pujya halina saha /
pre?ayam asur udvaha- dhanabharyasamanvitam // BrP_208.39 //
{vyasa uvaca: }
s??udhva? munaya? sarve balasya balasalina? /
k?ta? yad anyad evabhut tad api sruyata? dvija? // BrP_209.1 //
narakasyasurendrasya devapak?avirodhina? /
sakhabhavan mahaviryo dvivido nama vanara? // BrP_209.2 //
vairanubandha? balavan sa cakara suran prati //* BrP_209.3 //
{dvivida uvaca: }
naraka? hatavan k???o baladarpasamanvitam /
kari?ye sarvadevana? tasmad e?a pratikriyam // BrP_209.4 //
{vyasa uvaca: }
yajavidhva?sana? kurvan martyalokak?aya? tatha /
tato vidhva?sayam asa yajan ajanamohita? // BrP_209.5 //
bibheda sadhumaryada? k?aya? cakre ca dehinam /
dadaha capalo desa? puragramantara?i ca // BrP_209.6 //
kvacic ca parvatak?epad gramadin samacur?ayat /
sailan utpa?ya toye?u mumocambunidhau tatha // BrP_209.7 //
punas car?avamadhyastha? k?obhayam asa sagaram /
tenatik?obhitas cabdhir udvelo jayate dvija? // BrP_209.8 //
plavaya?s tirajan graman puradin ativegavan /
kamarupa? maharupa? k?tva sasyany anekasa? // BrP_209.9 //
lu?han bhrama?asa?mardai? sa?cur?ayati vanara? /
tena viprak?ta? sarva? jagad etad duratmana // BrP_209.10 //
ni?svadhyayava?a?kara? dvijas casit sudu?khitam /
kadacid raivatodyane papau pana? halayudha? // BrP_209.11 //
revati ca mahabhaga tathaivanya varastriya? /
udgiyamano vilasal- lalanamaulimadhyaga? // BrP_209.12 //
reme yaduvarasre??ha? kubera iva mandare /
tata? sa vanaro 'bhyetya g?hitva siri?o halam // BrP_209.13 //
musala? ca cakarasya sa?mukha? sa vi?ambanam /
tathaiva yo?ita? tasa? jahasabhimukha? kapi? // BrP_209.14 //
panapur?a?s ca karaka?s cik?epahatya vai tada /
tata? kopaparitatma bhartsayam asa ta? balam // BrP_209.15 //
tathapi tam avajaya cakre kilakiladhvanim /
tata? samutthaya balo jag?he musala? ru?a // BrP_209.16 //
so 'pi sailasila? bhima? jagraha plavagottama? /
cik?epa ca sa ta? k?ipta? musalena sahasradha // BrP_209.17 //
bibheda yadavasre??ha? sa papata mahitale /
apatan musala? casau samulla?ghya plava?gama? // BrP_209.18 //
vegenayamya ro?e?a balenorasy ata?ayat /
tato balena kopena mu??ina murdhni ta?ita? // BrP_209.19 //
papata rudhirodgari dvivida? k?i?ajivita? /
patata taccharire?a gire? s??gam asiryata // BrP_209.20 //
munaya? satadha vajri- vajre?eva hi ta?itam /
pu?pav???i? tato deva ramasyopari cik?ipu? // BrP_209.21 //
prasasa?sus tadabhyetya sadhv etat te mahat k?tam /
anena du??akapina daityapak?opakari?a /
jagan nirak?ta? vira di??ya sa k?ayam agata? // BrP_209.22 //
{vyasa uvaca: }

eva?vidhany anekani baladevasya dhimata? /


karma?y aparimeyani se?asya dhara?ibh?ta? // BrP_209.23 //
{vyasa uvaca: }
eva? daityavadha? k???o baladevasahayavan /
cakre du??ak?itisana? tathaiva jagata? k?te // BrP_210.1 //
k?ites ca bhara? bhagavan phalgunena sama? vibhu? /
avatarayam asa hari? samastak?auhi?ivadhat // BrP_210.2 //
k?tva bharavatara?a? bhuvo hatvakhilan n?pan /
sapavyajena vipra?am upasa?h?tavan kulam // BrP_210.3 //
uts?jya dvaraka? k???as tyaktva manu?yam atmabhu? /
sva?so vi??umaya? sthana? pravivesa punar nijam // BrP_210.4 //
{munaya ucu?: }
sa viprasapavyajena sa?jahre svakula? katham /
katha? ca manu?a? deham utsasarja janardana? // BrP_210.5 //
{vyasa uvaca: }
visvamitras tatha ka?vo naradas ca mahamuni? /
pi??arake mahatirthe d???a yadukumarakai? // BrP_210.6 //
tatas te yauvanonmatta bhavikaryapracodita? /
samba? jambavatiputra? bhu?ayitva striya? yatha /
pras?tas tan munin ucu? pra?ipatapura?saram // BrP_210.7 //
{kumara ucu?: }
iya? stri putrakama tu prabho ki? janayi?yati //* BrP_210.8 //
{vyasa uvaca: }
divyajanopapannas te vipralabdha kumarakai? /
sapa? dadus tada vipras te?a? nasaya suvrata? // BrP_210.9 //
munaya? kupita? procur musala? janayi?yati /
yenakhilakulotsado yadavana? bhavi?yati // BrP_210.10 //
ity uktas tai? kumaras ta acacak?ur yathatatham /
ugrasenaya musala? jaje sambasya codarat // BrP_210.11 //
tad ugraseno musalam ayascur?am akarayat /
jaje tac cairaka cur?a? prak?ipta? vai mahodadhau // BrP_210.12 //
musalasyatha lauhasya cur?itasyandhakair dvija? /
kha??a? cur?ayitu? sekur naiva te tomarak?ti // BrP_210.13 //
tad apy ambunidhau k?ipta? matsyo jagraha jalibhi? /
ghatitasyodarat tasya lubdho jagraha taj jara // BrP_210.14 //
vijataparamartho 'pi bhagavan madhusudana? /
naicchat tad anyatha kartu? vidhina yat samah?tam // BrP_210.15 //
devais ca prahito duta? pra?ipatyaha kesavam /
rahasy evam aha? duta? prahito bhagavan surai? // BrP_210.16 //
vasvasvimarudaditya- rudrasadhyadibhi? saha /
vijapayati va? sakras tad ida? sruyata? prabho // BrP_210.17 //
{deva ucu?: }
bharavatara?arthaya var?a?am adhika? satam /
bhagavan avatir?o 'tra tridasai? sa?prasadita? // BrP_210.18 //
durv?tta nihata daitya bhuvo bharo 'vatarita? /
tvaya sanathas tridasa vrajantu tridivesatam // BrP_210.19 //
tad atita? jagannatha var?a?am adhika? satam /
idani? gamyata? svargo bhavata yadi rocate // BrP_210.20 //
devair vijapito devo 'py athatraiva ratis tava /
tat sthiyata? yathakalam akhyeyam anujivibhi? // BrP_210.21 //
{sribhagavan uvaca: }
yat tvam atthakhila? duta vedmi caitad aha? puna? /
prarabdha eva hi maya yadavanam api k?aya? // BrP_210.22 //
bhuvo namatibharo 'ya? yadavair anibarhitai? /
avatara? karomy asya saptaratre?a satvara? // BrP_210.23 //
yathag?hita? cambhodhau h?tvaha? dvaraka? puna? /
yadavan upasa?h?tya yasyami tridasalayam // BrP_210.24 //
manu?yadeham uts?jya sa?kar?a?asahayavan /
prapta evasmi mantavyo devendre?a tatha surai? // BrP_210.25 //
jarasa?dhadayo ye 'nye nihata bharahetava? /

k?ites tebhya? sa bharo hi yaduna? samadhiyata // BrP_210.26 //


tad etat sumahabharam avatarya k?iter aham /
yasyamy amaralokasya palanaya bravihi tan // BrP_210.27 //
{vyasa uvaca: }
ity ukto vasudevena devaduta? pra?amya tam /
dvija? sa divyaya gatya devarajantika? yayau // BrP_210.28 //
bhagavan apy athotpatan divyan bhaumantarik?agan /
dadarsa dvarakapurya? vinasaya divanisam // BrP_210.29 //
tan d???va yadavan aha pasyadhvam atidaru?an /
mahotpata samayai?a? prabhasa? yama ma ciram // BrP_210.30 //
{vyasa uvaca: }
mahabhagavata? praha pra?ipatyoddhavo harim //* BrP_210.31 //
{uddhava uvaca: }
bhagavan yan maya karya? tad ajapaya sa?pratam /
manye kulam ida? sarva? bhagavan sa?hari?yati /
nasayasya nimittani kulasyacyuta lak?aye // BrP_210.32 //
{sribhagavan uvaca: }
gaccha tva? divyaya gatya matprasadasamutthaya /
badarim asrama? pu?ya? gandhamadanaparvate // BrP_210.33 //
naranaraya?asthane pavitritamahitale /
manmana matprasadena tatra siddhim avapsyasi // BrP_210.34 //
aha? svarga? gami?yami upasa?h?tya vai kulam /
dvaraka? ca maya tyakta? samudra? plavayi?yati // BrP_210.35 //
{vyasa uvaca: }
ity ukta? pra?ipatyaina? jagama sa tadoddhava? /
naranaraya?asthana? kesavenanumodita? // BrP_210.36 //
tatas te yadava? sarve rathan aruhya sighragan /
prabhasa? prayayu? sardha? k???aramadibhir dvija? // BrP_210.37 //
prapya prabhasa? prayata pritas te kukkurandhaka? /
cakrus tatra surapana? vasudevanumodita? // BrP_210.38 //
pibata? tatra vai te?a? sa?ghar?e?a parasparam /
yadavana? tato jaje kalahagni? k?ayavaha? // BrP_210.39 //
jaghnu? paraspara? te tu sastrair daivabalat k?ta? /
k?i?asastras tu jag?hu? pratyasannam athairakam // BrP_210.40 //
eraka tu g?hita tair vajrabhuteva lak?yate /
taya paraspara? jaghnu? sa?praharai? sudaru?ai? // BrP_210.41 //
pradyumnasambapramukha? k?tavarmatha satyaki? /
aniruddhadayas canye p?thur vip?thur eva ca // BrP_210.42 //
caruvarma sucarus ca tathakruradayo dvija? /
erakarupibhir vajrais te nijaghnu? parasparam // BrP_210.43 //
nivarayam asa harir yadavas te ca kesavam /
sahaya? menire prapta? te nijaghnu? parasparam // BrP_210.44 //
k???o 'pi kupitas te?am erakamu??im adade /
vadhaya te?a? musala? mu??iloham abhut tada // BrP_210.45 //
jaghana tena ni?se?an atatayi sa yadavan /
jaghnus ca sahasabhyetya tathanye tu parasparam // BrP_210.46 //
tatas car?avamadhyena jaitro 'sau cakri?o ratha? /
pasyato darukasyasu h?to 'svair dvijasattama? // BrP_210.47 //
cakra? gada tatha sar?ga? tu?au sa?kho 'sir eva ca /
pradak?i?a? tata? k?tva jagmur adityavartmana // BrP_210.48 //
k?a?amatre?a vai tatra yadavanam abhut k?aya? /
?te k???a? mahabahu? daruka? ca dvijottama? // BrP_210.49 //
ca?kramyama?au tau rama? v?k?amulak?tasanam /
dad?sate mukhac casya ni?kramanta? mahoragam // BrP_210.50 //
ni?kramya sa mukhat tasya mahabhogo bhuja?gama? /
prayatas car?ava? siddhai? pujyamanas tathoragai? // BrP_210.51 //
tam arghyam adaya tada jaladhi? sa?mukha? yayau /
pravivesa ca tattoya? pujita? pannagottamai? /
d???va balasya nirya?a? daruka? praha kesava? // BrP_210.52 //
{sribhagavan uvaca: }

ida? sarva? tvam acak?va vasudevograsenayo? /


nirya?a? baladevasya yadavana? tatha k?ayam // BrP_210.53 //
yoge sthitvaham apy etat parityajya kalevaram /
vacyas ca dvarakavasi jana? sarvas tathahuka? // BrP_210.54 //
yathema? nagari? sarva? samudra? plavayi?yati /
tasmad rathai? susajjais tu pratik?yo hy arjunagama? // BrP_210.55 //
na stheya? dvarakamadhye ni?krante tatra pa??ave /
tenaiva saha gantavya? yatra yati sa kaurava? // BrP_210.56 //
gatva ca bruhi kaunteyam arjuna? vacana? mama /
palaniyas tvaya saktya jano 'ya? matparigraha? // BrP_210.57 //
ity arjunena sahito dvaravatya? bhava janam /
g?hitva yatu vajras ca yadurajo bhavi?yati // BrP_210.58 //
{vyasa uvaca: }
ity ukto daruka? k???a? pra?ipatya puna? puna? /
pradak?i?a? ca bahusa? k?tva prayad yathoditam // BrP_211.1 //
sa ca gatva tatha cakre dvarakaya? tatharjunam /
aninaya mahabuddhi? vajra? cakre tatha n?pam // BrP_211.2 //
bhagavan api govindo vasudevatmaka? param /
brahmatmani samaropya sarvabhute?v adharayat // BrP_211.3 //
sa manayan dvijavaco durvasa yad uvaca ha /
yogayukto 'bhavat pada? k?tva januni sattama? // BrP_211.4 //
sa?prapto vai jara nama tada tatra sa lubdhaka? /
musalase?alohasya sayaka? dharayan param // BrP_211.5 //
sa tatpada? m?gakara? samavek?ya vyavasthita? /
tato vivyadha tenaiva tomare?a dvijottama? // BrP_211.6 //
gatas ca dad?se tatra caturbahudhara? naram /
pra?ipatyaha caivaina? prasideti puna? puna? // BrP_211.7 //
ajanata k?tam ida? maya hari?asa?kaya /
k?amyatam atmapapena dagdha? ma dagdhum arhasi // BrP_211.8 //
{vyasa uvaca: }
tatas ta? bhagavan aha nasti te bhayam a?v api /
gaccha tva? matprasadena lubdha svargesvaraspadam // BrP_211.9 //
{vyasa uvaca: }
vimanam agata? sadyas tadvakyasamanantaram /
aruhya prayayau svarga? lubdhakas tatprasadata? // BrP_211.10 //
gate tasmin sa bhagavan sa?yojyatmanam atmani /
brahmabhute 'vyaye 'cintye vasudevamaye 'male // BrP_211.11 //
ajanmany ajare 'nasiny aprameye 'khilatmani /
tyaktva sa manu?a? deham avapa trividha? gatim // BrP_211.12 //
{vyasa uvaca: }
arjuno 'pi tadanvi?ya k???aramakalevare /
sa?skara? lambhayam asa tathanye?am anukramat // BrP_212.1 //
a??au mahi?ya? kathita rukmi?ipramukhas tu ya? /
upag?hya harer deha? vivisus ta hutasanam // BrP_212.2 //
revati caiva ramasya deham asli?ya sattama? /
vivesa jvalita? vahni? tatsa?gahladasitalam // BrP_212.3 //
ugrasenas tu tac chrutva tathaivanakadundubhi? /
devaki rohi?i caiva vivisur jatavedasam // BrP_212.4 //
tato 'rjuna? pretakarya? k?tva te?a? yathavidhi /
niscakrama jana? sarva? g?hitva vajram eva ca // BrP_212.5 //
dvaravatya vini?kranta? k???apatnya? sahasrasa? /
vajra? jana? ca kaunteya? palaya sanakair yayau // BrP_212.6 //
sabha sudharma k???ena martyaloke samah?ta /
svarga? jagama bho vipra? parijatas ca padapa? // BrP_212.7 //
yasmin dine harir yato diva? sa?tyajya medinim /
tasmin dine 'vatir?o 'ya? kalakaya? kali? kila // BrP_212.8 //
plavayam asa ta? sunya? dvaraka? ca mahodadhi? /
yadusre??hag?ha? tv eka? naplavayata sagara? // BrP_212.9 //
natikramati bho vipras tad adyapi mahodadhi? /
nitya? sa?nihitas tatra bhagavan kesavo yata? // BrP_212.10 //

tad ativa mahapu?ya? sarvapatakanasanam /


vi??ukri?anvita? sthana? d???va papat pramucyate // BrP_212.11 //
partha? pacanade dese bahudhanyadhananvite /
cakara vasa? sarvasya janasya munisattama? // BrP_212.12 //
tato lobha? samabhavat parthenaikena dhanvina /
d???va striyo niyamana dasyuna? nihatesvara? // BrP_212.13 //
tatas te papakarma?o lobhopahatacetasa? /
abhira mantrayam asu? sametyatyantadurmada? // BrP_212.14 //
{abhira ucu?: }
ayam eko 'rjuno dhanvi strijana? nihatesvaram /
nayaty asman atikramya dhig etat kriyata? balam // BrP_212.15 //
hatva garvasamaru?ho bhi?madro?ajayadrathan /
kar?adi?s ca na janati bala? gramanivasinam // BrP_212.16 //
balajye??han naran anyan gramya?s caiva vise?ata? /
sarvan evavajanati ki? vo bahubhir uttarai? // BrP_212.17 //
{vyasa uvaca: }
tato ya??iprahara?a dasyavo lo??ahari?a? /
sahasraso 'bhyadhavanta ta? jana? nihatesvaram /
tato niv?tta? kaunteya? prahabhiran hasann iva // BrP_212.18 //
{arjuna uvaca: }
nivartadhvam adharmaja yadito na mumur?ava? //* BrP_212.19 //
{vyasa uvaca: }
avajaya vacas tasya jag?hus te tada dhanam /
strijana? capi kaunteyad vi?vaksenaparigraham // BrP_212.20 //
tato 'rjuno dhanur divya? ga??ivam ajara? yudhi /
aropayitum arebhe na sasaka sa viryavan // BrP_212.21 //
cakara sajja? k?cchrat tu tad abhuc chithila? puna? /
na sasmara tathastra?i cintayann api pa??ava? // BrP_212.22 //
saran mumoca caite?u partha? se?an sa har?ita? /
na bheda? te para? cakrur asta ga??ivadhanvana // BrP_212.23 //
vahnina cak?aya datta? saras te 'pi k?aya? yayu? /
yudhyata? saha gopalair arjunasyabhavat k?aya? // BrP_212.24 //
acintayat tu kaunteya? k???asyaiva hi tad balam /
yan maya sarasa?ghatai? sabala bhubh?to jita? // BrP_212.25 //
mi?ata? pa??uputrasya tatas ta? pramadottama? /
apak??yanta cabhirai? kamac canya? pravavraju? // BrP_212.26 //
tata? sare?u k?i?e?u dhanu?ko?ya dhana?jaya? /
jaghana dasyu?s te casya prahara jahasur dvija? // BrP_212.27 //
pasyatas tv eva parthasya v???yandhakavarastriya? /
jagmur adaya te mleccha? samantan munisattama? // BrP_212.28 //
tata? sa du?khito ji??u? ka??a? ka??am iti bruvan /
aho bhagavata tena mukto 'smiti ruroda vai // BrP_212.29 //
{arjuna uvaca: }
tad dhanus tani castra?i sa rathas te ca vajina? /
sarvam ekapade na??a? danam asrotriye yatha // BrP_212.30 //
aho cati bala? daiva? vina tena mahatmana /
yad asamarthyayukto 'ha? nicair nita? parabhavam // BrP_212.31 //
tau bahu sa ca me mu??i? sthana? tat so 'smi carjuna? /
pu?yeneva vina tena gata? sarvam asaratam // BrP_212.32 //
mamarjunatva? bhimasya bhimatva? tatk?ta? dhruvam /
vina tena yad abhirair jito 'ha? katham anyatha // BrP_212.33 //
{vyasa uvaca: }
ittha? vadan yayau ji??ur indraprastha? purottamam /
cakara tatra rajana? vajra? yadavanandanam // BrP_212.34 //
sa dadarsa tato vyasa? phalguna? kananasrayam /
tam upetya mahabhaga? vinayenabhyavadayat // BrP_212.35 //
ta? vandamana? cara?av avalokya suniscitam /
uvaca partha? vicchaya? katham atyantam id?sa? // BrP_212.36 //
ajarajonugamana? brahmahatyathava k?ta /
jayasabha?gadu?khi va bhra??acchayo 'si sa?pratam // BrP_212.37 //

sa?tanikadayo va te yacamana nirak?ta? /


agamyastriratir vapi tenasi vigataprabha? // BrP_212.38 //
bhu?kte pradaya viprebhyo mi??am ekam atho bhavan /
ki? va k?pa?avittani h?tani bhavatarjuna // BrP_212.39 //
kaccin na suryavatasya gocaratva? gato 'rjuna /
du??acak?ur hato vapi ni?srika? katham anyatha // BrP_212.40 //
sp???o nakhambhasa vapi gha?ambha?prok?ito 'pi va /
tenativasi vicchayo nyunair va yudhi nirjita? // BrP_212.41 //
{vyasa uvaca: }
tata? partho vini?svasya sruyata? bhagavann iti /
prokto yathavad aca??a vipra atmaparabhavam // BrP_212.42 //
{arjuna uvaca: }
yad bala? yac ca nas tejo yad virya? yat parakrama? /
ya sris chaya ca na? so 'sman parityajya harir gata? // BrP_212.43 //
itare?eva mahata smitapurvabhibha?i?a /
hina vaya? mune tena jatas t??amaya iva // BrP_212.44 //
astra?a? sayakana? ca ga??ivasya tatha mama /
sarata yabhavan murta sa gata? puru?ottama? // BrP_212.45 //
yasyavalokanad asma srir jaya? sa?pad unnati? /
na tatyaja sa govindas tyaktvasman bhagavan gata? // BrP_212.46 //
bhi?madro?a?garajadyas tatha duryodhanadaya? /
yatprabhavena nirdagdha? sa k???as tyaktavan bhuvam // BrP_212.47 //
niryauvana hatasrika bhra??acchayeva me mahi /
vibhati tata naiko 'ha? virahe tasya cakri?a? // BrP_212.48 //
yasyanubhavad bhi?madyair mayy agnau salabhayitam /
vina tenadya k???ena gopalair asmi nirjita? // BrP_212.49 //
ga??iva? tri?u loke?u khyata? yad anubhavata? /
mama tena vinabhirair lagu?ais tu tirask?tam // BrP_212.50 //
strisahasra?y anekani hy anathani mahamune /
yatato mama nitani dasyubhir lagu?ayudhai? // BrP_212.51 //
aniyamanam abhirai? sarva? k???avarodhanam /
h?ta? ya??iprahara?ai? paribhuya bala? mama // BrP_212.52 //
ni?srikata na me citra? yaj jivami tad adbhutam /
nicavamanapa?ka?ki nirlajjo 'smi pitamaha // BrP_212.53 //
{vyasa uvaca: }
srutvaha? tasya tad vakyam abrava? dvijasattama? /
du?khitasya ca dinasya pa??avasya mahatmana? // BrP_212.54 //
ala? te vri?aya partha na tva? socitum arhasi /
avehi sarvabhute?u kalasya gatir id?si // BrP_212.55 //
kalo bhavaya bhutanam abhavaya ca pa??ava /
kalamulam ida? jatva kuru sthairyam ato 'rjuna // BrP_212.56 //
nadya? samudra giraya? sakala ca vasu?dhara /
deva manu?ya? pasavas taravas ca saris?pa? // BrP_212.57 //
s???a? kalena kalena punar yasyanti sa?k?ayam /
kalatmakam ida? sarva? jatva samam avapnuhi // BrP_212.58 //
yathattha k???amahatmya? tat tathaiva dhana?jaya /
bharavatarakaryartham avatir?a? sa medinim // BrP_212.59 //
bharakranta dhara yata devana? sa?nidhau pura /
tadartham avatir?o 'sau kamarupi janardana? // BrP_212.60 //
tac ca ni?padita? karyam ase?a bhubh?to hata? /
v???yandhakakula? sarva? tatha parthopasa?h?tam // BrP_212.61 //
na ki?cid anyat kartavyam asya bhumitale 'rjuna /
tato gata? sa bhagavan k?tak?tyo yathecchaya // BrP_212.62 //
s???i? sarge karoty e?a devadeva? sthiti? sthitau /
ante tapasamartho 'ya? sa?prata? vai yatha k?tam // BrP_212.63 //
tasmat partha na sa?tapas tvaya karya? parabhavat /
bhavanti bhavakale?u puru?a?a? parakrama? // BrP_212.64 //
yatas tvayaikena hata bhi?madro?adayo n?pa? /
te?am arjuna kalottha? ki? nyunabhibhavo na sa? // BrP_212.65 //
vi??os tasyanubhavena yatha te?a? parabhava? /

tvattas tathaiva bhavato dasyubhyo 'nte tadudbhava? // BrP_212.66 //


sa devo 'nyasarira?i samavisya jagatsthitim /
karoti sarvabhutana? nasa? cante jagatpati? // BrP_212.67 //
bhavodbhave ca kaunteya sahayas te janardana? /
bhavante tvadvipak?as te kesavenavalokita? // BrP_212.68 //
ka? sraddadhyat saga?geyan hanyas tva? sarvakauravan /
abhirebhyas ca bhavata? ka? sraddadhyat parabhavam // BrP_212.69 //
parthaitat sarvabhute?u harer lilavice??itam /
tvaya yat kaurava dhvasta yad abhirair bhava jita? // BrP_212.70 //
g?hita dasyubhir yac ca rak?ita bhavata striya? /
tad apy aha? yathav?tta? kathayami tavarjuna // BrP_212.71 //
a??avakra? pura vipra udavasarato 'bhavat /
bahun var?aga?an partha g??an brahma sanatanam // BrP_212.72 //
jite?v asurasa?ghe?u merup???he mahotsava? /
babhuva tatra gacchantyo dad?sus ta? surastriya? // BrP_212.73 //
rambhatilottamadyas ca sataso 'tha sahasrasa? /
tu??uvus ta? mahatmana? prasasa?sus ca pa??ava // BrP_212.74 //
aka??hamagna? salile ja?abharadhara? munim /
vinayavanatas caiva pra?emu? stotratatpara? // BrP_212.75 //
yatha yatha prasanno 'bhut tu??uvus ta? tatha tatha /
sarvas ta? kauravasre??ha vari??ha? ta? dvijanmanam // BrP_212.76 //
{a??avakra uvaca: }
prasanno 'ha? mahabhaga bhavatina? yad i?yate /
mattas tad vriyata? sarva? pradasyamy api durlabham // BrP_212.77 //
{vyasa uvaca: }
rambhatilottamadyas ca divyas capsaraso 'bruvan //* BrP_212.78 //
{apsarasa ucu?: }
prasanne tvayy asa?prapta? kim asmakam iti dvija? //* BrP_212.79 //
itaras tv abruvan vipra prasanno bhagavan yadi /
tad icchama? pati? praptu? viprendra puru?ottamam // BrP_212.80 //
{vyasa uvaca: }
eva? bhavi?yatity uktva uttatara jalan muni? /
tam uttir?a? ca dad?sur virupa? vakram a??adha // BrP_212.81 //
ta? d???va guhamanana? yasa? hasa? sphu?o 'bhavat /
ta? sasapa muni? kopam avapya kurunandana // BrP_212.82 //
{a??avakra uvaca: }
yasmad viruparupa? ma? matva hasavamanana /
bhavatibhi? k?ta tasmad e?a sapa? dadami va? // BrP_212.83 //
matprasadena bhartara? labdhva tu puru?ottamam /
macchapopahata? sarva dasyuhasta? gami?yatha // BrP_212.84 //
{vyasa uvaca: }
ity udiritam akar?ya munis tabhi? prasadita? /
puna? surendraloka? vai praha bhuyo gami?yatha // BrP_212.85 //
eva? tasya mune? sapad a??avakrasya kesavam /
bhartara? prapya ta? prapta dasyuhasta? vara?gana? // BrP_212.86 //
tat tvaya natra kartavya? soko 'lpo 'pi hi pa??ava /
tenaivakhilanathena sarva? tad upasa?h?tam // BrP_212.87 //
bhavata? copasa?haram asanna? tena kurvata /
bala? tejas tatha virya? mahatmya? copasa?h?tam // BrP_212.88 //
jatasya niyato m?tyu? patana? ca tathonnate? /
viprayogavasana? tu sa?yoga? sa?caya? k?aya? // BrP_212.89 //
vijaya na budha? soka? na har?am upayanti ye /
te?am evetare ce??a? sik?anta? santi tad?sa? // BrP_212.90 //
tasmat tvaya narasre??ha jatvaitad bhrat?bhi? saha /
parityajyakhila? rajya? gantavya? tapase vanam // BrP_212.91 //
tad gaccha dharmarajaya nivedyaitad vaco mama /
parasvo bhrat?bhi? sardha? gati? vira yatha kuru // BrP_212.92 //
{vyasa uvaca: }
ity ukto dharmaraja? tu samabhyetya tathoktavan /
d???a? caivanubhuta? va kathita? tad ase?ata? // BrP_212.93 //

vyasavakya? ca te sarve srutvarjunasamiritam /


rajye parik?ita? k?tva yayu? pa??usuta vanam // BrP_212.94 //
ity eva? vo munisre??ha vistare?a mayoditam /
jatasya ca yador va?se vasudevasya ce??itam // BrP_212.95 //
{munaya ucu?: }
aho k???asya mahatmyam adbhuta? catimanu?am /
ramasya ca munisre??ha tvayokta? bhuvi durlabham // BrP_213.1 //
na t?ptim adhigacchama? s??vanto bhagavatkatham /
tasmad bruhi mahabhaga bhuyo devasya ce??itam // BrP_213.2 //
pradurbhava? pura?e?u vi??or amitatejasa? /
sata? kathayatam eva varaha iti na? srutam // BrP_213.3 //
na janimo 'sya carita? na vidhi? na ca vistaram /
na karmagu?asadbhava? na hetutvamani?itam // BrP_213.4 //
kimatmako varaho 'sau ka murti? ka ca devata /
kimacaraprabhavo va ki? va tena tada k?tam // BrP_213.5 //
yajarthe samavetana? mi?ata? ca dvijanmanam /
mahavarahacarita? sarvalokasukhavaham // BrP_213.6 //
yatha naraya?o brahman varaha? rupam asthita? /
da???raya ga? samudrastham ujjahararimardana? // BrP_213.7 //
vistare?aiva karma?i sarva?i ripughatina? /
srotu? no vartate buddhir hare? k???asya dhimata? // BrP_213.8 //
karma?am anupurvya ca pradurbhavas ca ye vibho /
ya vasya prak?tir brahma?s tas cakhyatu? tvam arhasi // BrP_213.9 //
{vyasa uvaca: }
prasnabharo mahan e?a bhavadbhi? samudah?ta? /
yathasaktya tu vak?yami sruyata? vai??ava? yasa? // BrP_213.10 //
vi??o? prabhavasrava?e di??ya vo matir utthita /
tasmad vi??o? samasta vai s??udhva? ya? prav?ttaya? // BrP_213.11 //
sahasrasya? sahasrak?a? sahasracara?a? ca yam /
sahasrasirasa? deva? sahasrakaram avyayam // BrP_213.12 //
sahasrajihva? bhasvanta? sahasramuku?a? prabhum /
sahasrada? sahasradi? sahasrabhujam avyayam // BrP_213.13 //
havana? savana? caiva hotara? havyam eva ca /
patra?i ca pavitra?i vedi? dik?a? samit sruvam // BrP_213.14 //
sruksomasuryamusala? prok?a?i? dak?i?ayanam /
adhvaryu? samaga? vipra? sadasya? sadana? sada? // BrP_213.15 //
yupa? cakra? dhruva? darvi? caru?s colukhalani ca /
pragva?sa? yajabhumi? ca hotara? ca para? ca yat // BrP_213.16 //
hrasva?y atiprama?ani sthavara?i cara?i ca /
prayascittani varghya? ca stha??ilani kusas tatha // BrP_213.17 //
mantrayajavaha? vahni? bhaga? bhagavaha? ca yat /
agrasina? somabhuja? hutarci?am udayudham // BrP_213.18 //
ahur vedavido vipra ya? yaje sasvata? prabhum /
tasya vi??o? suresasya srivatsa?kasya dhimata? // BrP_213.19 //
pradurbhavasahasra?i samatitany anekasa? /
bhuyas caiva bhavi?yanti hy evam aha pitamaha? // BrP_213.20 //
yat p?cchadhva? mahabhaga divya? pu?yam ima? katham /
pradurbhavasrita? vi??o? sarvapapahara? sivam // BrP_213.21 //
s??udhva? ta? mahabhagas tadgatenantaratmana /
pravak?yamy anupurvye?a yat p?cchadhva? mamanagha? // BrP_213.22 //
vasudevasya mahatmya? carita? ca mahamate? /
hitartha? suramartyana? lokana? prabhavaya ca // BrP_213.23 //
bahusa? sarvabhutatma pradurbhavati viryavan /
pradurbhava?s ca vak?yami pu?yan divyan gu?anvitan // BrP_213.24 //
supto yugasahasra? ya? pradurbhavati karyata? /
pur?e yugasahasre 'tha devadevo jagatpati? // BrP_213.25 //
brahma ca kapilas caiva tryambakas tridasas tatha /
deva? saptar?ayas caiva nagas capsarasas tatha // BrP_213.26 //
sanatkumaras ca mahanubhavo BrP_213.27a
manur mahatma bhagavan prajakara? BrP_213.27b

pura?adevo 'tha pura?i cakre BrP_213.27c


pradiptavaisvanaratulyateja? BrP_213.27d
yo 'sau car?avamadhyastho na??e sthavaraja?game /
na??e devasuranare prana??oragarak?ase // BrP_213.28 //
yoddhukamau duradhar?au tav ubhau madhukai?abhau /
hatau bhagavata tena tayor dattvamita? varam // BrP_213.29 //
pura kamalanabhasya svapata? sagarambhasi /
pu?kare tatra sa?bhuta deva? sar?iga?as tatha // BrP_213.30 //
e?a pau?karako nama pradurbhavo mahatmana? /
pura?a? kathyate yatra devasrutisamahitam // BrP_213.31 //
varahas tu srutimukha? pradurbhavo mahatmana? /
yatra vi??u? surasre??ho varaha? rupam asthita? // BrP_213.32 //
vedapado yupada???ra? kratudantas citimukha? /
agnijihvo darbharoma brahmasir?o mahatapa? // BrP_213.33 //
ahoratrek?a?o divyo veda?ga? srutibhu?a?a? /
ajyanasa? sruvatu??a? samagho?asvaro mahan // BrP_213.34 //
satyadharmamaya? sriman kramavikramasatk?ta? /
prayascittanakho ghora? pasujanur mukhak?ti? // BrP_213.35 //
udgatantro homali?go bijau?adhimahaphala? /
vadyantaratma mantrasphig vik?ta? somaso?ita? // BrP_213.36 //
vediskandho havirgandho havyakavyativegavan /
pragva?sakayo dyutiman nanadik?abhir anvita? // BrP_213.37 //
dak?i?ah?dayo yogi mahasattramayo mahan /
upakarma??arucaka? pravargavartabhu?a?a? // BrP_213.38 //
nanacchandogatipatho guhyopani?adasana? /
chayapatnisahayo 'sau ma?is??ga ivotthita? // BrP_213.39 //
mahi? sagaraparyanta? sasailavanakananam /
ekar?avajalabhra??am ekar?avagata? prabhu? // BrP_213.40 //
da???raya ya? samuddh?tya lokana? hitakamyaya /
sahasrasir?o lokadis cakara jagati? puna? // BrP_213.41 //
eva? yajavarahe?a bhutva bhutahitarthina /
uddh?ta p?thivi devi sagarambudhara pura // BrP_213.42 //
varaha e?a kathito narasi?has tato dvija? /
yatra bhutva m?gendre?a hira?yakasipur hata? // BrP_213.43 //
pura k?tayuge nama surarir baladarpita? /
daityanam adipuru?as cakara sumahat tapa? // BrP_213.44 //
dasa var?asahasra?i satani dasa paca ca /
japopavasaniratas tasthau maunavratasthita? // BrP_213.45 //
tata? samadamabhya? ca brahmacarye?a caiva hi /
prito 'bhavat tatas tasya tapasa niyamena ca // BrP_213.46 //
ta? vai svaya?bhur bhagavan svayam agamya bho dvija? /
vimanenarkavar?ena ha?sayuktena bhasvata // BrP_213.47 //
adityair vasubhi? sardha? marudbhir daivatais tatha /
rudrair visvasahayais ca yak?arak?asaki?narai? // BrP_213.48 //
disabhi? pradisabhis ca nadibhi? sagarais tatha /
nak?atrais ca muhurtais ca khecarais ca mahagrahai? // BrP_213.49 //
devar?ibhis tapov?ddhai? siddhair vidvadbhir eva ca /
rajar?ibhi? pu?yatamair gandharvair apsaroga?ai? // BrP_213.50 //
caracaraguru? sriman v?ta? sarvai? surais tatha /
brahma brahmavida? sre??ho daitya? vacanam abravit // BrP_213.51 //
{brahmovaca: }
prito 'smi tava bhaktasya tapasanena suvrata /
vara? varaya bhadra? te yathe??a? kamam apnuhi // BrP_213.52 //
{hira?yakasipur uvaca: }
na devasuragandharva na yak?oragarak?asa? /
??ayo vatha ma? sapai? kruddha lokapitamaha // BrP_213.53 //
sapeyus tapasa yukta vara e?a v?to maya /
na sastre?a na vastre?a giri?a padapena va // BrP_213.54 //
na su?ke?a na cardre?a na caivordhva? na capy adha? /
pa?iprahare?aikena sabh?tyabalavahanam // BrP_213.55 //

yo ma? nasayitu? sakta? sa me m?tyur bhavi?yati /


bhaveyam aham evarka? somo vayur hutasana? // BrP_213.56 //
salila? cantarik?a? ca akasa? caiva sarvasa? /
aha? krodhas ca kamas ca varu?o vasavo yama? /
dhanadas ca dhanadhyak?o yak?a? ki?puru?adhipa? // BrP_213.57 //
{brahmovaca: }
ete divya varas tata maya dattas tavadbhuta? /
sarvan kaman ima?s tata prapsyasi tva? na sa?saya? // BrP_213.58 //
{vyasa uvaca: }
evam uktva tu bhagava jagamasu pitamaha? /
vairaja? brahmasadana? brahmar?iga?asevitam // BrP_213.59 //
tato devas ca nagas ca gandharva munayas tatha /
varapradana? srutvaiva pitamaham upasthita? // BrP_213.60 //
{deva ucu?: }
vare?anena bhagavan badhi?yati sa no 'sura? /
tat prasidasu bhagavan vadho 'py asya vicintyatam // BrP_213.61 //
bhagavan sarvabhutana? svaya?bhur adik?t prabhu? /
sra??a ca havyakavyanam avyakta? prak?tir dhruvam // BrP_213.62 //
{vyasa uvaca: }
tato lokahita? vakya? srutva deva? prajapati? /
provaca bhagavan vakya? sarvadevaga?a?s tatha // BrP_213.63 //
{brahmovaca: }
avasya? tridasas tena praptavya? tapasa? phalam /
tapaso 'nte ca bhagavan vadha? vi??u? kari?yati // BrP_213.64 //
{vyasa uvaca: }
etac chrutva sura? sarve vakya? pa?kajajanmana? /
svani sthanani divyani jagmus te vai mudanvita? // BrP_213.65 //
labdhamatre vare capi sarva? so 'badhata praja? /
hira?yakasipur daityo varadanena darpita? // BrP_213.66 //
asrame?u mahabhagan munin vai sa?sitavratan /
satyadharmaratan danta?s tada dhar?itava?s tatha // BrP_213.67 //
tridivastha?s tatha devan parajitya mahabala? /
trailokya? vasam aniya svarge vasati so 'sura? // BrP_213.68 //
yada varamadonmatto vicaran danavo bhuvi /
yajiyan akarod daityan ayajiyas ca devata? // BrP_213.69 //
aditya vasava? sadhya visve ca marutas tatha /
sara?ya? sara?a? vi??um upatasthur mahabalam // BrP_213.70 //
devabrahmamaya? yaja? brahmadeva? sanatanam /
bhuta? bhavya? bhavi?ya? ca prabhu? lokanamask?tam /
naraya?a? vibhu? deva? sara?ya? sara?a? gata? // BrP_213.71 //
{deva ucu?: }
trayasva no 'dya devesa hira?yakasipor bhayat /
tva? hi na? paramo devas tva? hi na? paramo guru? // BrP_213.72 //
tva? hi na? paramo dhata brahmadina? surottama /
utphullamalapattrak?a satrupak?ak?aya?kara /
k?ayaya ditiva?sasya sara?a? tva? bhavasva na? // BrP_213.73 //
{vasudeva uvaca: }
bhaya? tyajadhvam amara abhaya? vo dadamy aham /
tathaiva tridiva? deva? pratilapsyatha ma ciram // BrP_213.74 //
e?o 'ha? saga?a? daitya? varadanena darpitam /
avadhyam amarendra?a? danavendra? nihanmi tam // BrP_213.75 //
{vyasa uvaca: }
evam uktva tu bhagavan vis?jya tridasesvaran /
hira?yakasipo? sthanam ajagama mahabala? // BrP_213.76 //
narasyardhatanu? k?tva si?hasyardhatanu? prabhu? /
narasi?hena vapu?a pa?i? sa?sp?sya pa?ina // BrP_213.77 //
ghanajimutasa?kaso ghanajimutanisvana? /
ghanajimutadiptauja jimuta iva vegavan // BrP_213.78 //
daitya? so 'tibala? d???va d?ptasardulavikrama? /
d?ptair daityaga?air gupta? hatavan ekapa?ina // BrP_213.79 //

n?si?ha e?a kathito bhuyo 'ya? vamana? para? /


yatra vamanam asthaya rupa? daityavinasanam // BrP_213.80 //
baler balavato yaje balina vi??una pura /
vikramais tribhir ak?obhya? k?obhitas te mahasura? // BrP_213.81 //
vipracitti? siva? sa?kur aya?sa?kus tathaiva ca /
aya?sira asvasira hayagrivas ca viryavan // BrP_213.82 //
vegavan ketuman ugra? sogravyagro mahasura? /
pu?kara? pu?kalas caiva sasvo 'svapatir eva ca // BrP_213.83 //
prahlado 'svapati? kumbha? sa?hrado gamanapriya? /
anuhrado harihayo varaha? sa?haro 'nuja? // BrP_213.84 //
sarabha? salabhas caiva kupatha? krodhana? kratha? /
b?hatkirtir mahajihva? sa?kukar?o mahasvana? // BrP_213.85 //
diptajihvo 'rkanayano m?gapado m?gapriya? /
vayur gari??ho namuci? sambaro viskaro mahan // BrP_213.86 //
candrahanta krodhahanta krodhavardhana eva ca /
kalaka? kalakopas ca v?tra? krodho virocana? // BrP_213.87 //
gari??has ca vari??has ca pralambanarakav ubhau /
indratapanavatapi ketuman baladarpita? // BrP_213.88 //
asiloma puloma ca ba?kala? pramado mada? /
svamisra? kalavadana? karala? kesir eva ca // BrP_213.89 //
ekak?as candrama rahu? sa?hrada? sambara? svana? /
sataghnicakrahastas ca tatha musalapa?aya? // BrP_213.90 //
asvayantrayudhopeta bhindipalayudhas tatha /
sulolukhalahastas ca parasvadhadharas tatha // BrP_213.91 //
pasamudgarahastas ca tatha parighapa?aya? /
mahasilaprahara?a? sulahastas ca danava? // BrP_213.92 //
nanaprahara?a ghora nanavesa mahabala? /
kurmakukku?avaktras ca sasolukamukhas tatha // BrP_213.93 //
kharo??ravadanas caiva varahavadanas tatha /
marjarasikhivaktras ca mahavaktras tatha pare // BrP_213.94 //
nakrame?anana? sura gojavimahi?anana? /
godhasallakivaktras ca kro??uvaktras ca danava? // BrP_213.95 //
akhudarduravaktras ca ghora v?kamukhas tatha /
bhima makaravaktras ca kraucavaktras ca danava? // BrP_213.96 //
asvanana? kharamukha mayuravadanas tatha /
gajendracarmavasanas tatha k???ajinambara? // BrP_213.97 //
cirasa?v?tagatras ca tatha nilakavasasa? /
u??i?i?o muku?inas tatha ku??alino 'sura? // BrP_213.98 //
kiri?ino lambasikha? kambugriva? suvarcasa? /
nanavesadhara daitya nanamalyanulepana? // BrP_213.99 //
svany ayudhani sa?g?hya pradiptani ca tejasa /
kramama?a? h??ikesam upavartanta sarvasa? // BrP_213.100 //
pramathya sarvan daiteyan padahastatalair vibhu? /
rupa? k?tva mahabhima? jaharasu sa medinim // BrP_213.101 //
tasya vikramato bhumi? candradityau stanantare /
nabha? prakramama?asya nabhya? kila tatha sthitau // BrP_213.102 //
param akramama?asya janudese vyavasthitau /
vi??or amitaviryasya vadanty eva? dvijataya? // BrP_213.103 //
h?tva sa medini? k?tsna? hatva casurapu?gavan /
dadau sakraya vasudha? vi??ur balavata? vara? // BrP_213.104 //
e?a vo vamano nama pradurbhavo mahatmana? /
vedavidbhir dvijair etat kathyate vai??ava? yasa? // BrP_213.105 //
bhuyo bhutatmano vi??o? pradurbhavo mahatmana? /
dattatreya iti khyata? k?amaya paraya yuta? // BrP_213.106 //
tena na??e?u vede?u prakriyasu makhe?u ca /
caturvar?ye ca sa?kir?e dharme sithilata? gate // BrP_213.107 //
ativardhati cadharme satye na??e 'n?te sthite /
prajasu siryama?asu dharme cakulata? gate // BrP_213.108 //
sayaja? sakriya veda? pratyanita hi tena vai /
caturvar?yam asa?kir?a? k?ta? tena mahatmana // BrP_213.109 //

tena haihayarajasya kartaviryasya dhimata? /


varadena varo datto dattatreye?a dhimata // BrP_213.110 //
etad bahudvaya? yat te tat te mama k?te n?pa /
satani dasa bahuna? bhavi?yanti na sa?saya? // BrP_213.111 //
palayi?yasi k?tsna? ca vasudha? vasudhesvara /
durnirik?yo 'riv?ndana? yuddhasthas ca bhavi?yasi // BrP_213.112 //
e?a vo vai??ava? sriman pradurbhavo 'dbhuta? subha? /
bhuyas ca jamadagnyo 'ya? pradurbhavo mahatmana? // BrP_213.113 //
yatra bahusahasre?a dvi?ata? durjaya? ra?e /
ramo 'rjunam anikastha? jaghana n?pati? prabhu? // BrP_213.114 //
rathastha? parthiva? rama? patayitvarjuna? bhuvi /
dhar?ayitvarjuna? rama? krosamana? ca meghavat // BrP_213.115 //
k?tsna? bahusahasra? ca ciccheda bh?gunandana? /
parasvadhena diptena jatibhi? sahitasya vai // BrP_213.116 //
kir?a k?atriyako?ibhir merumandarabhu?a?a /
tri? saptak?tva? p?thivi tena ni?k?atriya k?ta // BrP_213.117 //
k?tva ni?k?atriya? caina? bhargava? sumahayasa? /
sarvapapavinasaya vajimedhena ce??avan // BrP_213.118 //
yasmin yaje mahadane dak?i?a? bh?gunandana? /
maricaya dadau prita? kasyapaya vasu?dharam // BrP_213.119 //
vara?a?s turaga subhran ratha?s ca rathina? vara? /
hira?yam ak?aya? dhenur gajendra?s ca mahipati? // BrP_213.120 //
dadau tasmin mahayaje vajimedhe mahayasa? /
adyapi ca hitarthaya lokana? bh?gunandana? // BrP_213.121 //
carama?as tapo ghora? jamadagnya? puna? prabhu? /
aste vai devavac chriman mahendre parvatottame // BrP_213.122 //
e?a vi??o? suresasya sasvatasyavyayasya ca /
jamadagnya iti khyata? pradurbhavo mahatmana? // BrP_213.123 //
caturvi?se yuge vapi visvamitrapura?sara? /
jaje dasarathasyatha putra? padmayatek?a?a? // BrP_213.124 //
k?tvatmana? mahabahus caturdha prabhur isvara? /
loke rama iti khyatas tejasa bhaskaropama? // BrP_213.125 //
prasadanartha? lokasya rak?asa? nigrahaya ca /
dharmasya ca viv?ddhyartha? jaje tatra mahayasa? // BrP_213.126 //
tam apy ahur manu?yendra? sarvabhutahite ratam /
ya? sama? sarvadharmajas caturdasa vane 'vasat // BrP_213.127 //
lak?ma?anucaro rama? sarvabhutahite rata? /
caturdasa vane taptva tapo var?a?i raghava? // BrP_213.128 //
rupi?i tasya parsvastha siteti prathita jane /
purvodita tu ya lak?mir bhartaram anugacchati // BrP_213.129 //
janasthane vasan karya? tridasana? cakara sa? /
tasyapakari?a? krura? paulastya? manujar?abha? // BrP_213.130 //
sitaya? padam anvicchan nijaghana mahayasa? /
devasuraga?ana? ca yak?arak?asabhoginam // BrP_213.131 //
yatravadhya? rak?asendra? rava?a? yudhi durjayam /
yukta? rak?asako?ibhir nilajanacayopamam // BrP_213.132 //
trailokyadrava?a? krura? rava?a? rak?asesvaram /
durjaya? durdhara? d?pta? sardulasamavikramam // BrP_213.133 //
durnirik?ya? suraga?air varadanena darpitam /
jaghana sacivai? sardha? sasainya? rava?a? yudhi // BrP_213.134 //
mahabhraga?asa?kasa? mahakaya? mahabalam /
rava?a? nijaghanasu ramo bhutapati? pura // BrP_213.135 //
sugrivasya k?te yena vanarendro mahabala? /
vali vinihata? sa?khye sugrivas cabhi?ecita? // BrP_213.136 //
madhos ca tanayo d?pto lava?o nama danava? /
hato madhuvane viro varamatto mahasura? // BrP_213.137 //
yajavighnakarau yena munina? bhavitatmanam /
maricas ca subahus ca balena balina? varau // BrP_213.138 //
nihatau ca nirasau ca k?tau tena mahatmana /
samare yuddhasau??ena tathanye capi rak?asa? // BrP_213.139 //

viradhas ca kabandhas ca rak?asau bhimavikramau /


jaghana puru?avyaghro gandharvau sapamohitau // BrP_213.140 //
hutasanarka?suta?idgu?abhai? BrP_213.141a
prataptajambunadacitrapu?khai? BrP_213.141b
mahendravajrasanitulyasarai BrP_213.141c
ripun sa rama? samare nijaghne BrP_213.141d
tasmai dattani sastra?i visvamitre?a dhimata /
vadhartha? devasatru?a? durdhar?a?a? surair api // BrP_213.142 //
vartamane makhe yena janakasya mahatmana? /
bhagna? mahesvara? capa? kri?ata lilaya pura // BrP_213.143 //
etani k?tva karma?i ramo dharmabh?ta? vara? /
dasasvamedha jaruthyan ajahara nirargalan // BrP_213.144 //
nasruyantasubha vaco nakula? maruto vavau /
na vittahara?a? casid rame rajya? prasasati // BrP_213.145 //
paridevanti vidhava nanarthas ca kadacana /
sarvam asic chubha? tatra rame rajya? prasasati // BrP_213.146 //
na pra?ina? bhaya? casij jalagnyanilaghatajam /
na capi v?ddha balana? pretakarya?i cakrire // BrP_213.147 //
brahmacaryapara? k?atra? visas tu k?atriye rata? /
sudras caiva hi var?a?s tri susru?anty anaha?k?ta? // BrP_213.148 //
naryo natyacaran bhart?n bharya? natyacarat pati? /
sarvam asij jagad danta? nirdasyur abhavan mahi // BrP_213.149 //
rama eko 'bhavad bharta rama? palayitabhavat /
asan var?asahasra?i tatha putrasahasri?a? // BrP_213.150 //
aroga? pra?inas casan rame rajya? prasasati /
devatanam ??i?a? ca manu?ya?a? ca sarvasa? // BrP_213.151 //
p?thivya? samavayo 'bhud rame rajya? prasasati /
gatham apy atra gayanti ye pura?avido jana? // BrP_213.152 //
rame nibaddhatattvartha mahatmya? tasya dhimata? /
syamo yuva lohitak?o diptasyo mitabha?ita? // BrP_213.153 //
ajanubahu? sumukha? si?haskandho mahabhuja? /
dasa var?asahasra?i ramo rajyam akarayat // BrP_213.154 //
?ksamayaju?a? gho?o jyagho?as ca mahatmana? /
avyucchinno 'bhavad ra??re diyata? bhujyatam iti // BrP_213.155 //
sattvavan gu?asa?panno dipyamana? svatejasa /
ati candra? ca surya? ca ramo dasarathir babhau // BrP_213.156 //
ije kratusatai? pu?yai? samaptavaradak?i?ai? /
hitvayodhya? diva? yato raghavo hi mahabala? // BrP_213.157 //
evam eva mahabahur ik?vakukulanandana? /
rava?a? saga?a? hatva divam acakrame vibhu? // BrP_213.158 //
apara? kesavasyaya? pradurbhavo mahatmana? /
vikhyato mathure kalpe sarvalokahitaya vai // BrP_213.159 //
yatra salva? ca caidya? ca ka?sa? dvividam eva ca /
ari??a? v??abha? kesi? putana? daityadarikam // BrP_213.160 //
naga? kuvalayapi?a? ca?ura? mu??ika? tatha /
daityan manu?adehena sudayam asa viryavan // BrP_213.161 //
chinna? bahusahasra? ca ba?asyadbhutakarma?a? /
narakas ca hata? sa?khye yavanas ca mahabala? // BrP_213.162 //
h?tani ca mahipana? sarvaratnani tejasa /
duracaras ca nihita? parthiva ye mahitale // BrP_213.163 //
e?a lokahitarthaya pradurbhavo mahatmana? /
kalki vi??uyasa nama sambhalagramasa?bhava? // BrP_213.164 //
sarvalokahitarthaya bhuyo devo mahayasa? /
ete canye ca bahavo divya devaga?air v?ta? // BrP_213.165 //
pradurbhava? pura?e?u giyante brahmavadibhi? /
yatra deva vimuhyanti pradurbhavanukirtane // BrP_213.166 //
pura?a? vartate yatra vedasrutisamahitam /
etad uddesamatre?a pradurbhavanukirtanam // BrP_213.167 //
kirtita? kirtaniyasya sarvalokaguror vibho? /
priyante pitaras tasya pradurbhavanukirtanat // BrP_213.168 //

vi??or amitaviryasya ya? s??oti k?tajali? //* BrP_213.169 //


etas ca yogesvarayogamaya? BrP_213.170a
srutva naro mucyati sarvapapai? BrP_213.170b
?ddhi? sam?ddhi? vipula?s ca bhogan BrP_213.170c
prapnoti sighra? bhagavatprasadat BrP_213.170d
eva? maya munisre??ha vi??or amitatejasa? /
sarvapapahara? pu?ya? pradurbhava? prakirtita? // BrP_213.171 //
{munaya ucu?: }
na t?ptim adhigacchama? pu?yadharmam?tasya ca /
mune tvanmukhagitasya tatha kautuhala? hi na? // BrP_214.1 //
utpatti? pralaya? caiva bhutana? karma?o gatim /
vetsi sarva? mune tena p?cchamas tva? mahamatim // BrP_214.2 //
sruyate yamalokasya marga? paramadurgama? /
du?khaklesakara? sasvat sarvabhutabhayavaha? // BrP_214.3 //
katha? tena nara yanti marge?a yamasadanam /
prama?a? caiva margasya bruhi no vadata? vara // BrP_214.4 //
mune p?cchama sarvaja bruhi sarvam ase?ata? /
katha? narakadu?khani napnuvanti naran mune // BrP_214.5 //
kenopayena danena dharme?a niyamena ca /
manu?asya ca yamyasya lokasya kiyad antaram // BrP_214.6 //
katha? ca svargati? yanti naraka? kena karma?a /
svargasthanani kiyanti kiyanti naraka?i ca // BrP_214.7 //
katha? suk?tino yanti katha? du?k?takari?a? /
ki? rupa? ki? prama?a? va ko var?as tubhayor api /
jivasya niyamanasya yamaloka? bravihi na? // BrP_214.8 //
{vyasa uvaca: }
s??udhva? munisardula vadato mama suvrata? /
sa?saracakram ajara? sthitir yasya na vidyate // BrP_214.9 //
so 'ha? vadami va? sarva? yamamargasya nir?ayam /
utkrantikalad arabhya yatha nanyo vadi?yati // BrP_214.10 //
svarupa? caiva margasya yan ma? p?cchatha sattama? /
yamalokasya cadhvanam antara? manu?asya ca // BrP_214.11 //
yojanana? sahasra?i ?a?asitis tad antaram /
taptatamram ivatapta? tad adhvanam udah?tam // BrP_214.12 //
tad avasya? hi gantavya? pra?ibhir jivasa?jakai? /
pu?yan pu?yak?to yanti papan papak?to 'dhama? // BrP_214.13 //
dvavi?satis ca naraka yamasya vi?aye sthita? /
ye?u du?k?takarma?o vipacyante p?thak p?thak // BrP_214.14 //
narako rauravo raudra? sukaras tala eva ca /
kumbhipako mahaghora? salmalo 'tha vimohana? // BrP_214.15 //
ki?ada? k?mibhak?as ca nalabhak?o bhramas tatha /
nadya? puyavahas canya rudhirambhas tathaiva ca // BrP_214.16 //
agnijvalo mahaghora? sa?da?sa? sunabhojana? /
ghora vaitara?i caiva asipattravana? tatha // BrP_214.17 //
na tatra v?k?acchaya va na ta?aga? sara?si ca /
na vapyo dirghika vapi na kupo na prapa sabha // BrP_214.18 //
na ma??apo nayatana? na nadyo na ca parvata? /
na ki?cid asramasthana? vidyate tatra vartmani // BrP_214.19 //
yatra visramate sranta? puru?o 'tivakar?ita? /
avasyam eva gantavya? sa sarvais tu mahapatha? // BrP_214.20 //
prapte kale tu sa?tyajya suh?dbandhudhanadikam /
jarayuja??ajas caiva svedajas codbhijas tatha // BrP_214.21 //
ja?gamaja?gamas caiva gami?yanti mahapatham /
devasuramanu?yais ca vaivasvatavasanugai? // BrP_214.22 //
stripu?napu?sakais caiva p?thivya? jivasa?jitai? /
purvah?e caparah?e va madhyahne va tatha puna? // BrP_214.23 //
sa?dhyakale 'rdharatre va pratyu?e vapy upasthite /
v?ddhair va madhyamair vapi yauvanasthais tathaiva ca // BrP_214.24 //
garbhavase 'tha balye va gantavya? sa mahapatha? /
pravasasthair g?hasthair va parvatasthai? sthale 'pi va // BrP_214.25 //

k?etrasthair va jalasthair va g?hamadhyagatais tatha /


asinais casthitair vapi sayaniyagatais tatha // BrP_214.26 //
jagradbhir va prasuptair va gantavya? sa mahapatha? /
ihanubhuya nirdi??am ayur jantu? svaya? tada // BrP_214.27 //
tasyante ca svaya? pra?air anicchann api mucyate /
jalam agnir vi?a? sastra? k?ud vyadhi? patana? gire? // BrP_214.28 //
nimitta? ki?cid asadya dehi pra?air vimucyate /
vihaya sumahat k?tsna? sarira? pacabhautikam // BrP_214.29 //
anyac chariram adatte yataniya? svakarmajam /
d??ha? sariram apnoti sukhadu?khopabhuktaye // BrP_214.30 //
tena bhu?kte sa k?cchra?i papakarta naro bh?sam /
sukhani dharmiko h???a iha nito yamak?aye // BrP_214.31 //
u?ma prakupita? kaye tivravayusamirita? /
bhinatti marmasthanani dipyamano nirandhana? // BrP_214.32 //
udano nama pavanas tatas cordhva? pravartate /
bhujyatam ambubhak?ya?am adhogatinirodhak?t // BrP_214.33 //
tato yenambudanani k?tany annarasas tatha /
datta? sa tasyam ahladam apadi pratipadyate // BrP_214.34 //
annani yena dattani sraddhaputena cetasa /
so 'pi t?ptim avapnoti vinapy annena vai tada // BrP_214.35 //
yenan?tani noktani pritibheda? k?to na ca /
astika? sraddadhanas ca sukham?tyu? sa gacchati // BrP_214.36 //
devabrahma?apujaya? niratas canasuyaka? /
sukla vadanya hrimantas te nara? sukham?tyava? // BrP_214.37 //
ya? kaman napi sa?rambhan na dve?ad dharmam uts?jet /
yathoktakari saumyas ca sa sukha? m?tyum ?cchati // BrP_214.38 //
varidas t??itana? ye k?udhitannapradayina? /
prapnuvanti nara? kale m?tyu? sukhasamanvitam // BrP_214.39 //
sita? jayanti dhanadas tapa? candanadayina? /
pra?aghni? vedana? ka??a? ye canyodvegadhari?a? // BrP_214.40 //
moha? janapradataras tatha dipapradas tama? /
ku?asak?i m??avadi yo gurur nanusasti vai // BrP_214.41 //
te moham?tyava? sarve tatha ye vedanindaka? /
vibhi?a?a? putigandha? ku?amudgarapa?aya? // BrP_214.42 //
agacchanti duratmano yamasya puru?as tatha /
prapte?u d?kpatha? te?u jayate tasya vepathu? // BrP_214.43 //
krandaty avirata? so 'tha bhrat?mat?pit??s tatha /
sa tu vag asphu?a vipra ekavar?a vibhavyate // BrP_214.44 //
d???ir vibhramyate trasat kasav???y aty athananam /
tata? sa vedanavi??a? tac charira? vimucati // BrP_214.45 //
vayvagrasari tadrupa- deham anyat prapadyate /
tatkarmayatanarthe ca na mat?pit?sa?bhavam // BrP_214.46 //
tatprama?avayovastha- sa?sthanai? prapyate vyatha /
tato duto yamasyatha pasair badhnati daru?ai? // BrP_214.47 //
janto? sa?praptakalasya vedanartasya vai bh?sam /
bhutai? sa?tyaktadehasya ka??hapraptanilasya ca // BrP_214.48 //
sarirac cyavito jivo roraviti tatholba?am /
nirgato vayubhutas tu ?a?kausikakalevare // BrP_214.49 //
mat?bhi? pit?bhis caiva bhrat?bhir matulais tatha /
darai? putrair vayasyais ca gurubhis tyajyate bhuvi // BrP_214.50 //
d?syamanas ca tair dinair asrupur?ek?a?air bh?sam /
svasarira? samuts?jya vayubhutas tu gacchati // BrP_214.51 //
andhakaram apara? ca mahaghora? tamov?tam /
sukhadu?khapradatara? durgama? papakarma?am // BrP_214.52 //
du?saha? ca duranta? ca durnirik?a? durasadam /
durapam atidurga? ca papi??hana? sadahitam // BrP_214.53 //
k??yama?as ca tair bhutair yamyai? pasais tu sa?yata? /
mudgarais ta?yamanas ca niyante ta? mahapatham // BrP_214.54 //
k?i?ayu?a? samalokya pra?ina? cayu?ak?aye /
nini?ava? samayanti yamaduta bhaya?kara? // BrP_214.55 //

aru?ha yanakale tu ?k?avyaghrakhare?u ca /


u??re?u vanare?v anye v?scike?u v?ke?u ca // BrP_214.56 //
ulukasarpamarjara? tathanye g?dhravahana? /
syenas?galam aru?ha? saraghaka?kavahana? // BrP_214.57 //
varahapasuvetala- mahi?asyas tatha pare /
nanarupadhara ghora? sarvapra?ibhaya?kara? // BrP_214.58 //
dirghamu?ka? karalasya vakranasas trilocana? /
mahahanukapolasya? pralambadasanacchada? // BrP_214.59 //
nirgatair vik?takarair dasanair a?kuropamai? /
ma?saso?itadigdha?ga da???rabhir bh?sam ulba?ai? // BrP_214.60 //
mukhai? patalasad?sair jvalajjihvair bhaya?karai? /
netrai? suvik?takarair jvalatpi?galacacalai? // BrP_214.61 //
marjarolukakhadyota- sakragopavad uddhatai? /
kekarai? sa?kulais stabdhair locanai? pavakopamai? // BrP_214.62 //
bh?sam abhara?air bhimair abaddhair bhujagopamai? /
so?asaralagatrais ca mu??amalavibhu?itai? // BrP_214.63 //
ka??hasthak???asarpais ca phutkararavabhi?a?ai? /
vahnijvalopamai? kesai? stabdharuk?air bhaya?karai? // BrP_214.64 //
babhrupi?galalolais ca kadrusmasrubhir av?ta? /
bhujada??air mahaghorai? pralambai? parighopamai? // BrP_214.65 //
kecid dvibahavas tatra tathanye ca caturbhuja? /
dvira??abahavas canye dasavi?sabhujas tatha // BrP_214.66 //
asa?khyatabhujas canye kecid bahusahasri?a? /
ayudhair vik?takarai? prajvaladbhir bhayanakai? // BrP_214.67 //
saktitomaracakradyai? sudiptair vividhayudhai? /
pasas??khalada??ais ca bhi?ayanto mahabala? // BrP_214.68 //
agacchanti maharaudra martyanam ayu?a? k?aye /
grahitu? pra?ina? sarve yamasyajakaras tatha // BrP_214.69 //
yat tac chariram adatte yataniya? svakarmajam /
tad asya niyate jantor yamasya sadana? prati // BrP_214.70 //
baddhva tat kalapasais ca niga?air vajras??khalai? /
ta?ayitva bh?sa? kruddhair niyate yamaki?karai? // BrP_214.71 //
praskhalanta? rudanta? ca akrosanta? muhur muhu? /
ha tata mata? putreti vadanta? karmadu?itam // BrP_214.72 //
ahatya nisitai? sulair mudgarair nisitair ghanai? /
kha?gasaktipraharais ca vajrada??ai? sudaru?ai? // BrP_214.73 //
bhartsyamano maharavair vajrasaktisamanvitai? /
ekaikaso bh?sa? kruddhais ta?ayadbhi? samantata? // BrP_214.74 //
sa muhyamano du?kharta? pratapa?s ca itas tata? /
ak??ya niyate jantur adhvana? subhaya?karai? // BrP_214.75 //
kusaka??akavalmika- sa?kupa?a?asarkare /
tatha pradiptajvalane k?aravajrasatotka?e // BrP_214.76 //
pradiptadityataptena dahyamanas tada?subhi? /
k??yate yamadutais ca sivasa?nadabhi?a?ai? // BrP_214.77 //
vik??yama?as tair ghorair bhak?yama?a? sivasatai? /
prayati daru?e marge papakarma yamalayam // BrP_214.78 //
kvacid bhitai? kvacit trastai? praskhaladbhi? kvacit kvacit /
du?khenakrandamanais ca gantavya? sa mahapatha? // BrP_214.79 //
nirbhartsyamanair udvignair vidrutair bhayavihvalai? /
kampamanasarirais tu gantavya? jivasa?jakai? // BrP_214.80 //
ka??akakir?amarge?a sa?taptasikatena ca /
dahyamanais tu gantavya? narair danavivarjitai? // BrP_214.81 //
meda?so?itadurgandhair bastagatrais ca pugasa? /
dagdhasphu?atvacakir?air gantavya? jivaghatakai? // BrP_214.82 //
kujadbhi? krandamanais ca vikrosadbhis ca visvaram /
vedanartais ca sadbhis ca gantavya? jivaghatakai? // BrP_214.83 //
saktibhir bhindipalais ca kha?gatomarasayakai? /
bhidyadbhis tik??asulagrair gantavya? jivaghatakai? // BrP_214.84 //
svanair vyaghrair v?kai? ka?kair bhak?yama?ais ca papibhi? //* BrP_214.85 //
k?ntadbhi? krakacaghatair gantavya? ma?sakhadibhi? /

mahi?ar?abhas??gagrair bhidyamanai? samantata? // BrP_214.86 //


ullikhadbhi? sukarais ca gantavya? ma?sakhadakai? /
sucibhramarakakola- mak?ikabhis ca sa?ghasa? // BrP_214.87 //
bhujyamanais ca gantavya? papi??hair madhughatakai? /
visvasta? svamina? mitra? striya? va yas tu ghatayet // BrP_214.88 //
sastrair nik?tyamanais ca gantavya? caturair narai? /
ghatayanti ca ye jantu?s ta?ayanti niragasa? // BrP_214.89 //
rak?asair bhak?yama?as te yanti yamyapatha? nara? /
ye haranti parastri?a? varapravara?ani ca // BrP_214.90 //
te yanti vidruta nagna? pretibhuta yamalayam /
vaso dhanya? hira?ya? va g?hak?etram athapi va // BrP_214.91 //
ye haranti duratmana? papi??ha? papakarmi?a? /
pa?a?air lagu?air da??ais ta?yamanais tu jarjarai? // BrP_214.92 //
vahadbhi? so?ita? bhuri gantavya? tu yamalayam /
brahmasva? ye harantiha nara narakanirbhaya? // BrP_214.93 //
ta?ayanti tatha vipran akrosanti naradhama? /
su?kaka??hanibaddhas te chinnakar?ak?inasika? // BrP_214.94 //
puyaso?itadigdhas te kalag?dhrais ca jambukai? /
ki?karair bhi?a?ais ca??ais ta?yamanas ca daru?ai? // BrP_214.95 //
vikrosamana gacchanti papinas te yamalayam /
eva? paramadurdhar?am adhvana? jvalanaprabham // BrP_214.96 //
raurava? durgavi?ama? nirdi??a? manu?asya ca /
prataptatamravar?abha? vahnijvalasphuli?gavat // BrP_214.97 //
kura??aka??akakir?a? p?thuvika?ata?anai? /
saktivajrais ca sa?kir?am ujjvala? tivraka??akam // BrP_214.98 //
a?garavalukamisra? vahniki?akadurgamam /
jvalamalakula? raudra? suryarasmipratapitam // BrP_214.99 //
adhvana? niyate dehi k??yama?a? suni??hurai? /
yadaiva krandate jantur du?kharta? patita? kvacit // BrP_214.100 //
tadaivahanyate sarvair ayudhair yamaki?karai? /
eva? sa?ta?yamanas ca lubdha? pape?u yo 'naya? // BrP_214.101 //
avaso niyate jantur durdharair yamaki?karai? /
sarvair eva hi gantavyam adhvana? tat sudurgamam // BrP_214.102 //
niyate vividhair ghorair yamadutair avajaya /
nitva sudaru?a? marga? pra?ina? yamaki?karai? // BrP_214.103 //
pravesyate puri? ghora? tamrayasamayi? dvija? /
sa puri vipulakara lak?ayojanam ayata // BrP_214.104 //
caturasra vinirdi??a caturdvaravati subha /
prakara? kacanas tasya yojanayutam ucchrita? // BrP_214.105 //
indranilamahanila- padmaragopasobhita /
sa puri vividhai? sa?ghair ghora ghorai? samakula // BrP_214.106 //
devadanavagandharvair yak?arak?asapannagai? /
purvadvara? subha? tasya? patakasatasobhitam // BrP_214.107 //
vajrendranilavaidurya- muktaphalavibhu?itam /
gitan?tyai? samakir?a? gandharvapsarasa? ga?ai? // BrP_214.108 //
pravesas tena devanam ??i?a? yogina? tatha /
gandharvasiddhayak?a?a? vidyadharavisarpi?am // BrP_214.109 //
uttara? nagaradvara? gha??acamarabhu?itam /
chattracamaravinyasa? nanaratnair ala?k?tam // BrP_214.110 //
vi?are?uravai ramyair gitama?galanaditai? /
?gyaju?samanirgho?air muniv?ndasamakulam // BrP_214.111 //
visanti yena dharmaja? satyavrataparaya?a? /
gri?me variprada ye ca site cagniprada nara? // BrP_214.112 //
srantasa?vahaka ye ca priyavadaratas ca ye /
ye ca danarata? sura matapit?paras ca ye // BrP_214.113 //
dvijasusru?a?e yukta nitya? ye 'tithipujaka? /
pascima? tu mahadvara? purya ratnair vibhu?itam // BrP_214.114 //
vicitrama?isopana? tomarai? samala?k?tam /
bherim?da?gasa?nadai? sa?khakahalanaditam // BrP_214.115 //
siddhav?ndai? sada h???air ma?galai? pra?inaditam /

pravesas tena h???ana? sivabhaktimata? n??am // BrP_214.116 //


sarvatirthapluta ye ca pacagner ye ca sevaka? /
prasthane ye m?ta vira m?ta? kalajare girau // BrP_214.117 //
agnau vipanna ye vira? sadhita? yair anasakam /
ye svamimitralokarthe gograhe sa?kule hata? // BrP_214.118 //
te visanti nara? sura? pascimena tapodhana? /
purya? tasya mahaghora? sarvasattvabhaya?karam // BrP_214.119 //
hahakarasamakru??a? dak?i?a? dvaram id?sam /
andhakarasamayukta? tik??as??gai? samanvitam // BrP_214.120 //
ka??akair v?scikai? sarpair vajraki?ai? sudurgamai? /
vilumpadbhir v?kair vyaghrair ?k?ai? si?hai? sajambukai? // BrP_214.121 //
svanamarjarag?dhrais ca sajvalakavalair mukhai? /
pravesas tena vai nitya? sarve?am apakari?am // BrP_214.122 //
ye ghatayanti vipran ga bala? v?ddha? tathaturam /
sara?agata? visvasta? striya? mitra? nirayudham // BrP_214.123 //
ye 'gamyagamino mu?ha? paradravyapahari?a? /
nik?epasyapahartaro vi?avahnipradas ca ye // BrP_214.124 //
parabhumi? g?ha? sayya? vastrala?karahari?a? /
pararandhre?u ye krura ye sadan?tavadina? // BrP_214.125 //
gramara??rapurasthane mahadu?khaprada hi ye /
ku?asak?ipradatara? kanyavikrayakaraka? // BrP_214.126 //
abhak?yabhak?a?arata ye gacchanti suta? snu?am /
matara? pitara? caiva ye vadanti ca pauru?am // BrP_214.127 //
anye ye caiva nirdi??a mahapatakakari?a? /
dak?i?ena tu te sarve dvare?a pravisanti vai // BrP_214.128 //
{munaya ucu?: }
na t?ptim adhigacchama? pu?yadharmam?tasya ca /
mune tvanmukhagitasya tatha kautuhala? hi na? // BrP_214*.1 //
utpatti? pralaya? caiva bhutana? karma?o gatim /
vetsi sarva? mune tena p?cchamas tva? mahamatim // BrP_214*.2 //
sruyate yamalokasya marga? paramadurgama? /
du?khaklesakara? sasvat sarvabhutabhayavaha? // BrP_214*.3 //
katha? tena nara yanti marge?a yamasadanam /
prama?a? caiva margasya bruhi no vadata? vara // BrP_214*.4 //
mune p?cchama sarvaja bruhi sarvam ase?ata? /
katha? narakadu?khani napnuvanti naran mune // BrP_214*.5 //
kenopayena danena dharme?a niyamena ca /
manu?asya ca yamyasya lokasya kiyad antaram // BrP_214*.6 //
katha? ca svargati? yanti naraka? kena karma?a /
svargasthanani kiyanti kiyanti naraka?i ca // BrP_214*.7 //
katha? suk?tino yanti katha? du?k?takari?a? /
ki? rupa? ki? prama?a? va ko var?as tubhayor api /
jivasya niyamanasya yamaloka? bravihi na? // BrP_214*.8 //
{vyasa uvaca: }
s??udhva? munisardula vadato mama suvrata? /
sa?saracakram ajara? sthitir yasya na vidyate // BrP_214*.9 //
so 'ha? vadami va? sarva? yamamargasya nir?ayam /
utkrantikalad arabhya yatha nanyo vadi?yati // BrP_214*.10 //
svarupa? caiva margasya yan ma? p?cchatha sattama? /
yamalokasya cadhvanam antara? manu?asya ca // BrP_214*.11 //
yojanana? sahasra?i ?a?asitis tad antaram /
taptatamram ivatapta? tad adhvanam udah?tam // BrP_214*.12 //
tad avasya? hi gantavya? pra?ibhir jivasa?jakai? /
pu?yan pu?yak?to yanti papan papak?to 'dhama? // BrP_214*.13 //
dvavi?satis ca naraka yamasya vi?aye sthita? /
ye?u du?k?takarma?o vipacyante p?thak p?thak // BrP_214*.14 //
narako rauravo raudra? sukaras tala eva ca /
kumbhipako mahaghora? salmalo 'tha vimohana? // BrP_214*.15 //
ki?ada? k?mibhak?as ca nalabhak?o bhramas tatha /
nadya? puyavahas canya rudhirambhas tathaiva ca // BrP_214*.16 //

agnijvalo mahaghora? sa?da?sa? sunabhojana? /


ghora vaitara?i caiva asipattravana? tatha // BrP_214*.17 //
na tatra v?k?acchaya va na ta?aga? sara?si ca /
na vapyo dirghika vapi na kupo na prapa sabha // BrP_214*.18 //
na ma??apo nayatana? na nadyo na ca parvata? /
na ki?cid asramasthana? vidyate tatra vartmani // BrP_214*.19 //
yatra visramate sranta? puru?o 'tivakar?ita? /
avasyam eva gantavya? sa sarvais tu mahapatha? // BrP_214*.20 //
prapte kale tu sa?tyajya suh?dbandhudhanadikam /
jarayuja??ajas caiva svedajas codbhijas tatha // BrP_214*.21 //
ja?gamaja?gamas caiva gami?yanti mahapatham /
devasuramanu?yais ca vaivasvatavasanugai? // BrP_214*.22 //
stripu?napu?sakais caiva p?thivya? jivasa?jitai? /
purvah?e caparah?e va madhyahne va tatha puna? // BrP_214*.23 //
sa?dhyakale 'rdharatre va pratyu?e vapy upasthite /
v?ddhair va madhyamair vapi yauvanasthais tathaiva ca // BrP_214*.24 //
garbhavase 'tha balye va gantavya? sa mahapatha? /
pravasasthair g?hasthair va parvatasthai? sthale 'pi va // BrP_214*.25 //
k?etrasthair va jalasthair va g?hamadhyagatais tatha /
asinais casthitair vapi sayaniyagatais tatha // BrP_214*.26 //
jagradbhir va prasuptair va gantavya? sa mahapatha? /
ihanubhuya nirdi??am ayur jantu? svaya? tada // BrP_214*.27 //
tasyante ca svaya? pra?air anicchann api mucyate /
jalam agnir vi?a? sastra? k?ud vyadhi? patana? gire? // BrP_214*.28 //
nimitta? ki?cid asadya dehi pra?air vimucyate /
vihaya sumahat k?tsna? sarira? pacabhautikam // BrP_214*.29 //
anyac chariram adatte yataniya? svakarmajam /
d??ha? sariram apnoti sukhadu?khopabhuktaye // BrP_214*.30 //
tena bhu?kte sa k?cchra?i papakarta naro bh?sam /
sukhani dharmiko h???a iha nito yamak?aye // BrP_214*.31 //
u?ma prakupita? kaye tivravayusamirita? /
bhinatti marmasthanani dipyamano nirandhana? // BrP_214*.32 //
udano nama pavanas tatas cordhva? pravartate /
bhujyatam ambubhak?ya?am adhogatinirodhak?t // BrP_214*.33 //
tato yenambudanani k?tany annarasas tatha /
datta? sa tasyam ahladam apadi pratipadyate // BrP_214*.34 //
annani yena dattani sraddhaputena cetasa /
so 'pi t?ptim avapnoti vinapy annena vai tada // BrP_214*.35 //
yenan?tani noktani pritibheda? k?to na ca /
astika? sraddadhanas ca sukham?tyu? sa gacchati // BrP_214*.36 //
devabrahma?apujaya? niratas canasuyaka? /
sukla vadanya hrimantas te nara? sukham?tyava? // BrP_214*.37 //
ya? kaman napi sa?rambhan na dve?ad dharmam uts?jet /
yathoktakari saumyas ca sa sukha? m?tyum ?cchati // BrP_214*.38 //
varidas t??itana? ye k?udhitannapradayina? /
prapnuvanti nara? kale m?tyu? sukhasamanvitam // BrP_214*.39 //
sita? jayanti dhanadas tapa? candanadayina? /
pra?aghni? vedana? ka??a? ye canyodvegadhari?a? // BrP_214*.40 //
moha? janapradataras tatha dipapradas tama? /
ku?asak?i m??avadi yo gurur nanusasti vai // BrP_214*.41 //
te moham?tyava? sarve tatha ye vedanindaka? /
vibhi?a?a? putigandha? ku?amudgarapa?aya? // BrP_214*.42 //
agacchanti duratmano yamasya puru?as tatha /
prapte?u d?kpatha? te?u jayate tasya vepathu? // BrP_214*.43 //
krandaty avirata? so 'tha bhrat?mat?pit??s tatha /
sa tu vag asphu?a vipra ekavar?a vibhavyate // BrP_214*.44 //
d???ir vibhramyate trasat kasav???y aty athananam /
tata? sa vedanavi??a? tac charira? vimucati // BrP_214*.45 //
vayvagrasari tadrupa- deham anyat prapadyate /
tatkarmayatanarthe ca na mat?pit?sa?bhavam // BrP_214*.46 //

tatprama?avayovastha- sa?sthanai? prapyate vyatha /


tato duto yamasyatha pasair badhnati daru?ai? // BrP_214*.47 //
janto? sa?praptakalasya vedanartasya vai bh?sam /
bhutai? sa?tyaktadehasya ka??hapraptanilasya ca // BrP_214*.48 //
sarirac cyavito jivo roraviti tatholba?am /
nirgato vayubhutas tu ?a?kausikakalevare // BrP_214*.49 //
mat?bhi? pit?bhis caiva bhrat?bhir matulais tatha /
darai? putrair vayasyais ca gurubhis tyajyate bhuvi // BrP_214*.50 //
d?syamanas ca tair dinair asrupur?ek?a?air bh?sam /
svasarira? samuts?jya vayubhutas tu gacchati // BrP_214*.51 //
andhakaram apara? ca mahaghora? tamov?tam /
sukhadu?khapradatara? durgama? papakarma?am // BrP_214*.52 //
du?saha? ca duranta? ca durnirik?a? durasadam /
durapam atidurga? ca papi??hana? sadahitam // BrP_214*.53 //
k??yama?as ca tair bhutair yamyai? pasais tu sa?yata? /
mudgarais ta?yamanas ca niyante ta? mahapatham // BrP_214*.54 //
k?i?ayu?a? samalokya pra?ina? cayu?ak?aye /
nini?ava? samayanti yamaduta bhaya?kara? // BrP_214*.55 //
aru?ha yanakale tu ?k?avyaghrakhare?u ca /
u??re?u vanare?v anye v?scike?u v?ke?u ca // BrP_214*.56 //
ulukasarpamarjara? tathanye g?dhravahana? /
syenas?galam aru?ha? saraghaka?kavahana? // BrP_214*.57 //
varahapasuvetala- mahi?asyas tatha pare /
nanarupadhara ghora? sarvapra?ibhaya?kara? // BrP_214*.58 //
dirghamu?ka? karalasya vakranasas trilocana? /
mahahanukapolasya? pralambadasanacchada? // BrP_214*.59 //
nirgatair vik?takarair dasanair a?kuropamai? /
ma?saso?itadigdha?ga da???rabhir bh?sam ulba?ai? // BrP_214*.60 //
mukhai? patalasad?sair jvalajjihvair bhaya?karai? /
netrai? suvik?takarair jvalatpi?galacacalai? // BrP_214*.61 //
marjarolukakhadyota- sakragopavad uddhatai? /
kekarai? sa?kulais stabdhair locanai? pavakopamai? // BrP_214*.62 //
bh?sam abhara?air bhimair abaddhair bhujagopamai? /
so?asaralagatrais ca mu??amalavibhu?itai? // BrP_214*.63 //
ka??hasthak???asarpais ca phutkararavabhi?a?ai? /
vahnijvalopamai? kesai? stabdharuk?air bhaya?karai? // BrP_214*.64 //
babhrupi?galalolais ca kadrusmasrubhir av?ta? /
bhujada??air mahaghorai? pralambai? parighopamai? // BrP_214*.65 //
kecid dvibahavas tatra tathanye ca caturbhuja? /
dvira??abahavas canye dasavi?sabhujas tatha // BrP_214*.66 //
asa?khyatabhujas canye kecid bahusahasri?a? /
ayudhair vik?takarai? prajvaladbhir bhayanakai? // BrP_214*.67 //
saktitomaracakradyai? sudiptair vividhayudhai? /
pasas??khalada??ais ca bhi?ayanto mahabala? // BrP_214*.68 //
agacchanti maharaudra martyanam ayu?a? k?aye /
grahitu? pra?ina? sarve yamasyajakaras tatha // BrP_214*.69 //
yat tac chariram adatte yataniya? svakarmajam /
tad asya niyate jantor yamasya sadana? prati // BrP_214*.70 //
baddhva tat kalapasais ca niga?air vajras??khalai? /
ta?ayitva bh?sa? kruddhair niyate yamaki?karai? // BrP_214*.71 //
praskhalanta? rudanta? ca akrosanta? muhur muhu? /
ha tata mata? putreti vadanta? karmadu?itam // BrP_214*.72 //
ahatya nisitai? sulair mudgarair nisitair ghanai? /
kha?gasaktipraharais ca vajrada??ai? sudaru?ai? // BrP_214*.73 //
bhartsyamano maharavair vajrasaktisamanvitai? /
ekaikaso bh?sa? kruddhais ta?ayadbhi? samantata? // BrP_214*.74 //
sa muhyamano du?kharta? pratapa?s ca itas tata? /
ak??ya niyate jantur adhvana? subhaya?karai? // BrP_214*.75 //
kusaka??akavalmika- sa?kupa?a?asarkare /
tatha pradiptajvalane k?aravajrasatotka?e // BrP_214*.76 //

pradiptadityataptena dahyamanas tada?subhi? /


k??yate yamadutais ca sivasa?nadabhi?a?ai? // BrP_214*.77 //
vik??yama?as tair ghorair bhak?yama?a? sivasatai? /
prayati daru?e marge papakarma yamalayam // BrP_214*.78 //
kvacid bhitai? kvacit trastai? praskhaladbhi? kvacit kvacit /
du?khenakrandamanais ca gantavya? sa mahapatha? // BrP_214*.79 //
nirbhartsyamanair udvignair vidrutair bhayavihvalai? /
kampamanasarirais tu gantavya? jivasa?jakai? // BrP_214*.80 //
ka??akakir?amarge?a sa?taptasikatena ca /
dahyamanais tu gantavya? narair danavivarjitai? // BrP_214*.81 //
meda?so?itadurgandhair bastagatrais ca pugasa? /
dagdhasphu?atvacakir?air gantavya? jivaghatakai? // BrP_214*.82 //
kujadbhi? krandamanais ca vikrosadbhis ca visvaram /
vedanartais ca sadbhis ca gantavya? jivaghatakai? // BrP_214*.83 //
saktibhir bhindipalais ca kha?gatomarasayakai? /
bhidyadbhis tik??asulagrair gantavya? jivaghatakai? // BrP_214*.84 //
svanair vyaghrair v?kai? ka?kair bhak?yama?ais ca papibhi? //* BrP_214*.85 //
k?ntadbhi? krakacaghatair gantavya? ma?sakhadibhi? /
mahi?ar?abhas??gagrair bhidyamanai? samantata? // BrP_214*.86 //
ullikhadbhi? sukarais ca gantavya? ma?sakhadakai? /
sucibhramarakakola- mak?ikabhis ca sa?ghasa? // BrP_214*.87 //
bhujyamanais ca gantavya? papi??hair madhughatakai? /
visvasta? svamina? mitra? striya? va yas tu ghatayet // BrP_214*.88 //
sastrair nik?tyamanais ca gantavya? caturair narai? /
ghatayanti ca ye jantu?s ta?ayanti niragasa? // BrP_214*.89 //
rak?asair bhak?yama?as te yanti yamyapatha? nara? /
ye haranti parastri?a? varapravara?ani ca // BrP_214*.90 //
te yanti vidruta nagna? pretibhuta yamalayam /
vaso dhanya? hira?ya? va g?hak?etram athapi va // BrP_214*.91 //
ye haranti duratmana? papi??ha? papakarmi?a? /
pa?a?air lagu?air da??ais ta?yamanais tu jarjarai? // BrP_214*.92 //
vahadbhi? so?ita? bhuri gantavya? tu yamalayam /
brahmasva? ye harantiha nara narakanirbhaya? // BrP_214*.93 //
ta?ayanti tatha vipran akrosanti naradhama? /
su?kaka??hanibaddhas te chinnakar?ak?inasika? // BrP_214*.94 //
puyaso?itadigdhas te kalag?dhrais ca jambukai? /
ki?karair bhi?a?ais ca??ais ta?yamanas ca daru?ai? // BrP_214*.95 //
vikrosamana gacchanti papinas te yamalayam /
eva? paramadurdhar?am adhvana? jvalanaprabham // BrP_214*.96 //
raurava? durgavi?ama? nirdi??a? manu?asya ca /
prataptatamravar?abha? vahnijvalasphuli?gavat // BrP_214*.97 //
kura??aka??akakir?a? p?thuvika?ata?anai? /
saktivajrais ca sa?kir?am ujjvala? tivraka??akam // BrP_214*.98 //
a?garavalukamisra? vahniki?akadurgamam /
jvalamalakula? raudra? suryarasmipratapitam // BrP_214*.99 //
adhvana? niyate dehi k??yama?a? suni??hurai? /
yadaiva krandate jantur du?kharta? patita? kvacit // BrP_214*.100 //
tadaivahanyate sarvair ayudhair yamaki?karai? /
eva? sa?ta?yamanas ca lubdha? pape?u yo 'naya? // BrP_214*.101 //
avaso niyate jantur durdharair yamaki?karai? /
sarvair eva hi gantavyam adhvana? tat sudurgamam // BrP_214*.102 //
niyate vividhair ghorair yamadutair avajaya /
nitva sudaru?a? marga? pra?ina? yamaki?karai? // BrP_214*.103 //
pravesyate puri? ghora? tamrayasamayi? dvija? /
sa puri vipulakara lak?ayojanam ayata // BrP_214*.104 //
caturasra vinirdi??a caturdvaravati subha /
prakara? kacanas tasya yojanayutam ucchrita? // BrP_214*.105 //
indranilamahanila- padmaragopasobhita /
sa puri vividhai? sa?ghair ghora ghorai? samakula // BrP_214*.106 //
devadanavagandharvair yak?arak?asapannagai? /

purvadvara? subha? tasya? patakasatasobhitam // BrP_214*.107 //


vajrendranilavaidurya- muktaphalavibhu?itam /
gitan?tyai? samakir?a? gandharvapsarasa? ga?ai? // BrP_214*.108 //
pravesas tena devanam ??i?a? yogina? tatha /
gandharvasiddhayak?a?a? vidyadharavisarpi?am // BrP_214*.109 //
uttara? nagaradvara? gha??acamarabhu?itam /
chattracamaravinyasa? nanaratnair ala?k?tam // BrP_214*.110 //
vi?are?uravai ramyair gitama?galanaditai? /
?gyaju?samanirgho?air muniv?ndasamakulam // BrP_214*.111 //
visanti yena dharmaja? satyavrataparaya?a? /
gri?me variprada ye ca site cagniprada nara? // BrP_214*.112 //
srantasa?vahaka ye ca priyavadaratas ca ye /
ye ca danarata? sura matapit?paras ca ye // BrP_214*.113 //
dvijasusru?a?e yukta nitya? ye 'tithipujaka? /
pascima? tu mahadvara? purya ratnair vibhu?itam // BrP_214*.114 //
vicitrama?isopana? tomarai? samala?k?tam /
bherim?da?gasa?nadai? sa?khakahalanaditam // BrP_214*.115 //
siddhav?ndai? sada h???air ma?galai? pra?inaditam /
pravesas tena h???ana? sivabhaktimata? n??am // BrP_214*.116 //
sarvatirthapluta ye ca pacagner ye ca sevaka? /
prasthane ye m?ta vira m?ta? kalajare girau // BrP_214*.117 //
agnau vipanna ye vira? sadhita? yair anasakam /
ye svamimitralokarthe gograhe sa?kule hata? // BrP_214*.118 //
te visanti nara? sura? pascimena tapodhana? /
purya? tasya mahaghora? sarvasattvabhaya?karam // BrP_214*.119 //
hahakarasamakru??a? dak?i?a? dvaram id?sam /
andhakarasamayukta? tik??as??gai? samanvitam // BrP_214*.120 //
ka??akair v?scikai? sarpair vajraki?ai? sudurgamai? /
vilumpadbhir v?kair vyaghrair ?k?ai? si?hai? sajambukai? // BrP_214*.121 //
svanamarjarag?dhrais ca sajvalakavalair mukhai? /
pravesas tena vai nitya? sarve?am apakari?am // BrP_214*.122 //
ye ghatayanti vipran ga bala? v?ddha? tathaturam /
sara?agata? visvasta? striya? mitra? nirayudham // BrP_214*.123 //
ye 'gamyagamino mu?ha? paradravyapahari?a? /
nik?epasyapahartaro vi?avahnipradas ca ye // BrP_214*.124 //
parabhumi? g?ha? sayya? vastrala?karahari?a? /
pararandhre?u ye krura ye sadan?tavadina? // BrP_214*.125 //
gramara??rapurasthane mahadu?khaprada hi ye /
ku?asak?ipradatara? kanyavikrayakaraka? // BrP_214*.126 //
abhak?yabhak?a?arata ye gacchanti suta? snu?am /
matara? pitara? caiva ye vadanti ca pauru?am // BrP_214*.127 //
anye ye caiva nirdi??a mahapatakakari?a? /
dak?i?ena tu te sarve dvare?a pravisanti vai // BrP_214*.128 //
{munaya ucu?: }
katha? dak?i?amarge?a visanti papina? puram /
srotum icchama tad bruhi vistare?a tapodhana // BrP_215.1 //
{vyasa uvaca: }
sughora? tan mahaghora? dvara? vak?yami bhi?a?am /
nanasvapadasa?kir?a? sivasataninaditam // BrP_215.2 //
phetkararavasa?yuktam agamya? lomahar?a?am /
bhutapretapisacais ca v?ta? canyais ca rak?asai? // BrP_215.3 //
eva? d???va sudurante dvara? du?k?takari?a? /
moha? gacchanti sahasa trasad vipralapanti ca // BrP_215.4 //
tatas ta s??khalai? pasair baddhva kar?anti nirbhaya? /
ta?ayanti ca da??ais ca bhartsayanti puna? puna? // BrP_215.5 //
labdhasa?jas tatas te vai rudhire?a paripluta? /
vrajanti dak?i?a? dvara? praskhalanta? pade pade // BrP_215.6 //
tivraka??akayuktena sarkaranicitena ca /
k?uradharanibhais tik??ai? pa?a?air nicitena ca // BrP_215.7 //
kvacit pa?kena nicita niruttarais ca khatakai? /

lohasucinibhair dantai? sa?channena kvacit kvacit // BrP_215.8 //


ta?aprapatavi?amai? parvatair v?k?asa?kulai? /
pratapta?garayuktena yanti marge?a du?khita? // BrP_215.9 //
kvacid vi?amagartabhi? kvacil lo??ai? supicchalai? /
sutaptavalukabhis ca tatha tik??ais ca sa?kubhi? // BrP_215.10 //
aya?s??ga?akais taptai? kvacid davagnina yutam /
kvacit taptasilabhis ca kvacid vyapta? himena ca // BrP_215.11 //
kvacid valukaya vyaptam aka??hanta?pravesaya /
kvacid du??ambuna vyapta? kvacit kar?agnina puna? // BrP_215.12 //
kvacit si?hair v?kair vyaghrair dasaki?ais ca daru?ai? /
kvacin mahajalaukabhi? kvacid ajagarai? puna? // BrP_215.13 //
mak?ikabhis ca raudrabhi? kvacit sarpavi?olba?ai? /
kvacid du??agajais caiva balonmattai? pramathibhi? // BrP_215.14 //
panthanam ullikhadbhis ca tik??as??gair mahav??ai? /
mahas??gais ca mahi?air u??rair mattais ca khadanai? // BrP_215.15 //
?akinibhis ca raudrabhir vikaralais ca rak?asai? /
vyadhibhis ca maharaudrai? pi?yamana vrajanti te // BrP_215.16 //
mahadhulivimisre?a mahaca??ena vayuna /
mahapa?a?avar?e?a hanyamana nirasraya? // BrP_215.17 //
kvacid vidyunnipatena diryama?a vrajanti te /
mahata ba?avar?e?a bhidyamanas ca sarvasa? // BrP_215.18 //
patadbhir vajranirghatair ulkapatai? sudaru?ai? /
pradipta?garavar?e?a dahyamana visanti ca // BrP_215.19 //
mahata pa?suvar?e?a puryama?a rudanti ca /
megharavai? sughorais ca vitrasyante muhur muhu? // BrP_215.20 //
ni?se?a? saravar?e?a cur?yama?as ca sarvata? /
mahak?arambudharabhi? sicyamana vrajanti ca // BrP_215.21 //
mahasitena maruta ruk?e?a paru?e?a ca /
samantad diryama?as ca su?yante sa?kucanti ca // BrP_215.22 //
ittha? marge?a puru?a? patheyarahitena ca /
niralambena durge?a nirjalena samantata? // BrP_215.23 //
atisrame?a mahata nirgatenasramaya vai /
niyante dehina? sarve ye mu?ha? papakarmi?a? // BrP_215.24 //
yamadutair mahaghorais tadajakaribhir balat /
ekakina? paradhina mitrabandhuvivarjita? // BrP_215.25 //
socanta? svani karma?i rudanti ca muhur muhu? /
pretibhuta ni?iddhas te su?kaka??hau??hataluka? // BrP_215.26 //
k?sa?ga bhitabhitas ca dahyamana? k?udhagnina /
baddha? s??khalaya kecit kecid uttanapadayo? // BrP_215.27 //
ak??yante su?yama?a yamadutair balotka?ai? /
nara adhomukhas canye k??yama?a? sudu?khita? // BrP_215.28 //
annapaniyarahita yacamana? puna? puna? /
dehi dehiti bha?anta? sasrugadgadaya gira // BrP_215.29 //
k?tajalipu?a dina? k?utt???aparipi?ita? /
bhak?yan uccavacan d???va bhojyan peya?s ca pu?kalan // BrP_215.30 //
sugandhadravyasa?yuktan yacamana? puna? puna? /
dadhik?iragh?tonmisra? d???va salyodana? tatha // BrP_215.31 //
panani ca sugandhini sitalany udakani ca /
tan yacamana?s te yamya bhartsayantas tadabruvan /
vacobhi? paru?air bhima? krodharaktantalocana? // BrP_215.32 //
{yamya ucu?: }
na bhavadbhir huta? kale na datta? brahma?e?u ca /
prasabha? diyamana? ca varita? ca dvijati?u // BrP_215.33 //
tasya papasya ca phala? bhavata? samupagatam /
nagnau dagdha? jale na??a? na h?ta? n?pataskarai? // BrP_215.34 //
kuto va sa?prata? vipre yan na datta? puradhama? /
yair dattani tu danani sadhubhi? sattvikani tu // BrP_215.35 //
te?am ete prad?syante kalpita hy annaparvata? /
bhak?yabhojyas ca peyas ca lehyas co?yas ca sa?v?ta? // BrP_215.36 //
na yuyam abhilapsyadhve na datta? ca katha?cana /

yais tu datta? huta? ce??a? brahma?as caiva pujita? // BrP_215.37 //


te?am anna? samaniya iha nik?ipyate sada /
parasva? katham asmabhir datu? sakyeta naraka? // BrP_215.38 //
{vyasa uvaca: }
ki?kara?a? vaca? srutva ni?sp?ha? k?utt??ardita? /
tatas te daru?ais castrai? pi?yante yamaki?karai? // BrP_215.39 //
mudgarair lohada??ais ca saktitomarapa??isai? /
parighair bhindipalais ca gadaparasubhi? sarai? // BrP_215.40 //
p???hato hanyamanyas ca yamadutai? sunirdayai? /
agrata? si?havyaghradyair bhak?yante papakari?a? // BrP_215.41 //
na prave??u? na nirgantu? labhante du?khita bh?sam /
svakarmopahata? papa? krandamana? sudaru?a? // BrP_215.42 //
tatra sa?pi?ya subh?sa? pravesa? yamaki?karai? /
niyante papinas tatra yatra ti??het svaya? yama? // BrP_215.43 //
dharmatma dharmak?d deva? sarvasa?yamano yama? /
eva? pathatika??ena prapta? pretapura? nara? // BrP_215.44 //
prajapitas tada dutair nivesyante yamagrata? /
tatas te papakarma?as ta? pasyanti bhayanakam // BrP_215.45 //
papapaviddhanayana viparitatmabuddhaya? /
da???rakaralavadana? bhruku?iku?ilek?a?am // BrP_215.46 //
urdhvakesa? mahasmasru? prasphuradadharottaram /
a??adasabhuja? kruddha? nilajanacayopamam // BrP_215.47 //
sarvayudhodyatakara? tivrada??ena sa?yutam /
mahamahi?am aru?ha? diptagnisamalocanam // BrP_215.48 //
raktamalyambaradhara? mahamegham ivocchritam /
pralayambudanirgho?a? pibann iva mahodadhim // BrP_215.49 //
grasantam iva trailokyam udgirantam ivanalam /
m?tyu? ca tatsamipastha? kalanalasamaprabham // BrP_215.50 //
pralayanalasa?kasa? k?tanta? ca bhayanakam /
maricogra mahamari kalaratri ca daru?a // BrP_215.51 //
vividha vyadhaya? ka??a nanarupa bhayavaha? /
saktisula?kusadhara? pasacakrasidhari?a? // BrP_215.52 //
vajrada??adhara raudra? k?uratu?adhanurdhara? /
asa?khyata mahavirya? kruras cajanasaprabha? // BrP_215.53 //
sarvayudhodyatakara yamaduta bhayanaka? /
anena parivare?a mahaghore?a sa?v?tam // BrP_215.54 //
yama? pasyanti papi??has citragupta? vibhi?a?am /
nirbhartsayati catyartha? yamas tan papakari?a? // BrP_215.55 //
citraguptas tu bhagavan dharmavakyai? prabodhayan //* BrP_215.56 //
{citragupta uvaca: }
bho bho du?k?takarma?a? paradravyapahari?a? /
garvita rupavirye?a paradaravimardaka? // BrP_215.57 //
yat svaya? kriyate karma tat svaya? bhujyate puna? /
tat kim atmopaghatartha? bhavadbhir du?k?ta? k?tam // BrP_215.58 //
idani? ki? nu socadhva? pi?yamana? svakarmabhi? /
bhujadhva? svani du?khani nahi do?o 'sti kasyacit // BrP_215.59 //
ya ete p?thivipala? sa?prapta matsamipata? /
svakiyai? karmabhir ghorair du?praja balagarvita? // BrP_215.60 //
bho bho n?pa duracara? prajavidhva?sakari?a? /
alpakalasya rajyasya k?te ki? du?k?ta? k?tam // BrP_215.61 //
rajyalobhena mohena balad anyayata? praja? /
yad da??ita? phala? tasya bhujadhvam adhuna n?pa? // BrP_215.62 //
kuto rajya? kalatra? ca yadartham asubha? k?tam /
tat sarva? sa?parityajya yuyam ekakina? sthita? // BrP_215.63 //
pasyamo na bala? sarva? yena vidhva?sita? praja? /
yamadutai? pa?yamana adhuna kid?sa? phalam // BrP_215.64 //
{vyasa uvaca: }
eva? bahuvidhair vakyair upalabdha yamena te /
socanta? svani karma?i tu??i? ti??hanti parthiva? // BrP_215.65 //
iti karma samadisya n?pa?a? dharmara? svayam /

tatpatakavisuddhyartham ida? vacanam abravit // BrP_215.66 //


{yama uvaca: }
bho bhos ca??a mahaca??a g?hitva n?patin iman /
visodhayadhva? papebhya? krame?a narakagni?u // BrP_215.67 //
{vyasa uvaca: }
tata? sighra? samutthaya n?pan sa?g?hya padayo? /
bhramayitva tu vegena k?iptva cordhva? prag?hya ca // BrP_215.68 //
tattatpapaprama?ena yamaduta? silatale /
aspho?ayanti tarasa vajre?eva mahadrumam // BrP_215.69 //
tatas tu rakta? srotobhi? sravate jarjarik?ta? /
ni?sa?ja? sa tada dehi nisce??as ca prajayate // BrP_215.70 //
tata? sa vayuna sp???a? sanair ujjivate puna? /
tata? papavisuddhyartha? k?ipanti narakar?ave // BrP_215.71 //
anya?s ca te tada duta? papakarmaratan naran /
nivedayanti viprendra yamaya bh?sadu?khitan // BrP_215.72 //
{yamaduta ucu?: }
e?a deva tavadesad asmabhir mohito bh?sam /
anito dharmavimukha? sada paparata? para? // BrP_215.73 //
e?a lubdho duracaro mahapatakasa?yuta? /
upapatakakarta ca sada hi?sarato suci? // BrP_215.74 //
agamyagami du??atma paradravyapaharaka? /
kanyakrayi ku?asak?i k?taghno mitravacaka? // BrP_215.75 //
anena madamattena sada dharmo vinindita? /
papam acarita? karma martyaloke duratmana // BrP_215.76 //
idanim asya devesa nigrahanugrahau vada /
prabhur asya kriyayoge vaya? va paripanthina? // BrP_215.77 //
{vyasa uvaca: }
iti vijapya devesa? nyasyagre papakari?am /
naraka?a? sahasre?u lak?ako?isate?u ca // BrP_215.78 //
ki?karas te tato yanti grahitum aparan naran /
pratipanne k?te do?e yamo vai papakari?am // BrP_215.79 //
samadisati tan ghoran nigrahaya svaki?karan /
yatha yasya vinirdi??o vasi??hadyair vinigraha? // BrP_215.80 //
papasya tad bh?sa? kruddha? kurvanti yamaki?kara? /
a?kusair mudgarair da??ai? krakacai? saktitomarai? // BrP_215.81 //
kha?gasulanipatais ca bhidyante papakari?a? /
naraka?a? sahasre?u lak?ako?isate?u ca // BrP_215.82 //
svakarmoparjitair do?ai? pi?yante yamaki?karai? /
s??udhva? naraka?a? ca svarupa? ca bhaya?karam // BrP_215.83 //
namani ca prama?a? ca yena yanti naras ca tan /
mahavaciti vikhyata? naraka? so?itaplutam // BrP_215.84 //
vajraka??akasa?misra? yojanayutavist?tam /
tatra sa?pi?yate magno bhidyate vajraka??ake // BrP_215.85 //
var?alak?a? mahaghora? goghati narake nara? /
yojanana? sata? lak?a? kumbhipaka? sudaru?am // BrP_215.86 //
tamrakumbhavati dipta valuka?garasa?v?ta /
brahmaha bhumiharta ca nik?epasyapaharaka? // BrP_215.87 //
dahyante tatra sa?k?ipta yavad abhutasa?plavam /
rauravo vajranaracai? prajvaladbhi? samav?ta? // BrP_215.88 //
yojanana? sahasra?i ?a??ir ayamavistarai? /
bhidyante tatra naracai? sajvalair narake nara? // BrP_215.89 //
ik?uvat tatra pi?yante ye nara? ku?asak?i?a? /
ayomaya? prajvalita? maju?a? naraka? sm?tam // BrP_215.90 //
nik?iptas tatra dahyante bandigrahak?tas ca ye /
aprati??heti naraka? puyamutrapuri?akam // BrP_215.91 //
adhomukha? patet tatra brahma?asyopapi?aka? /
lak?aprajvalita? ghora? naraka? tu vilepakam // BrP_215.92 //
nimagnas tatra dahyante madyapane dvijottama? /
mahaprabheti naraka? diptasulamahocchrayam // BrP_215.93 //
tatra sulena bhidyante patibharyopabhedina? /

naraka? ca mahaghora? jayanti cayasi sila // BrP_215.94 //


taya cakramyate papa? paradaropasevaka? /
naraka? salmalakhya? tu pradiptad??haka??akam // BrP_215.95 //
taya li?gati du?kharta nari bahunara?gama /
ye vadanti sadasatya? paramarmavakartanam // BrP_215.96 //
jihva cocchriyate te?a? sadasyair yamaki?karai? /
ye tu ragai? ka?ak?ais ca vik?ante parayo?itam // BrP_215.97 //
te?a? cak?u??i naracair vidhyante yamaki?karai? //* BrP_215.98 //
matara? ye 'pi gacchanti bhagini? duhitara? snu?am /
stribalav?ddhahantaro yavad indras caturdasa /
jvalamalakula? raudra? maharauravasa?jitam // BrP_215.99 //
naraka? yojanana? ca sahasra?i caturdasa /
pura? k?etra? g?ha? grama? yo dipayati vahnina // BrP_215.100 //
sa tatra dahyate mu?ho yavat kalpasthitir nara? /
tamisram iti vikhyata? lak?ayojanavist?tam // BrP_215.101 //
nipatadbhi? sada raudra? kha?gapa??isamudgarai? /
tatra caura nara? k?iptas ta?yante yamaki?karai? // BrP_215.102 //
sulasaktigadakha?gair yavat kalpasatatrayam /
tamisrad dvigu?a? prokta? mahatamisrasa?jitam // BrP_215.103 //
jalaukasarpasa?pur?a? niraloka? sudu?khadam /
mat?ha pit?ha caiva mitravisrambhaghataka? // BrP_215.104 //
ti??hanti tak?yama?as ca yavat ti??hati medini /
asipattravana? nama naraka? bhuridu?khadam // BrP_215.105 //
yojanayutavistara? jvalatkha?gai? samakulam /
patitas tatra tai? kha?gai? satadha tu samahata? // BrP_215.106 //
mitraghna? k?tyate tavad yavad abhutasa?plavam /
karambhavaluka nama naraka? yojanayutam // BrP_215.107 //
kupakara? v?ta? diptair valuka?garaka??akai? /
dahyate bhidyate var?a- lak?ayutasatatrayam // BrP_215.108 //
yena dagdho jano nitya? mithyopayai? sudaru?ai? /
kakola? nama naraka? k?mipuyapariplutam // BrP_215.109 //
k?ipyate tatra du??atma ekaki mi??abhu? nara? /
ku?mala? nama naraka? pur?a? vi?mutraso?itai? // BrP_215.110 //
pacayajakriyahina? k?ipyante tatra vai nara? /
sudurgandha? mahabhima? ma?saso?itasa?kulam // BrP_215.111 //
abhak?yanne ratas te 'tra nipatanti naradhama? /
krimiki?asamakir?a? savapur?a? mahava?am // BrP_215.112 //
adhomukha? patet tatra kanyavikrayak?n nara? /
namna vai tilapaketi naraka? daru?a? sm?tam // BrP_215.113 //
tilavat tatra pi?yante parapi?aratas ca ye /
naraka? tailapaketi jvalattailamahiplavam // BrP_215.114 //
pacyate tatra mitraghno hanta ca sara?agatam /
namna vajrakapa?eti vajras??khalayanvitam // BrP_215.115 //
pi?yante nirdaya? tatra yai? k?ta? k?iravikraya? /
nirucchvasa iti prokta? tamondha? vatavarjitam // BrP_215.116 //
nisce??a? k?ipyate tatra vipradananirodhak?t /
a?garopacaya? nama dipta?garasamujjvalam // BrP_215.117 //
dahyate tatra yenokta? dana? vipraya narpitam /
mahapayiti naraka? lak?ayojanam ayatam // BrP_215.118 //
patyante 'dhomukhas tatra ye jalpanti sadan?tam /
mahajvaleti naraka? jvalabhasvarabhi?a?am // BrP_215.119 //
dahyate tatra sucira? ya? pape buddhik?n nara? /
naraka? krakacakhyata? pi?yante tatra vai nara? // BrP_215.120 //
krakacair vajradharograir agamyagamane rata? /
naraka? gu?apaketi jvaladgu?ahradair v?tam // BrP_215.121 //
nik?ipto dahyate tasmin var?asa?karak?n nara? /
k?uradhareti naraka? tik??ak?urasamav?tam // BrP_215.122 //
chidyante tatra kalpanta? viprabhumihara nara? /
naraka? cambari?akhya? pralayanaladipitam // BrP_215.123 //
kalpako?isata? tatra dahyate svar?aharaka? /

namna vajraku?hareti naraka? vajrasa?kulam // BrP_215.124 //


chidyante tatra chettaro druma?a? papakari?a? /
naraka? paritapakhya? pralayanaladipitam // BrP_215.125 //
garado madhuharta ca pacyate tatra papak?t /
naraka? kalasutra? ca vajrasutravinirmitam // BrP_215.126 //
bhramantas tatra cchidyante parasasyopalu??haka? /
naraka? kasmala? nama sle?masi?gha?akav?tam // BrP_215.127 //
tatra sa?k?ipyate kalpa? sada ma?sarucir nara? /
naraka? cogragandheti lalamutrapuri?avat // BrP_215.128 //
k?ipyante tatra narake pit?pi??aprayacchaka? /
naraka? durdhara? nama jalaukav?scikakulam // BrP_215.129 //
utkocabhak?akas tatra ti??hate var?akayutam /
yac ca vajramahapi?a naraka? vajranirmitam // BrP_215.130 //
tatra prak?ipya dahyante pi?yante yamaki?karai? /
dhana? dhanya? hira?ya? va parakiya? haranti ye // BrP_215.131 //
yamadutais ca cauras te chidyante lavasa? k?urai? /
ye hatva pra?ina? mu?ha? khadante kakag?dhravat // BrP_215.132 //
bhojyante ca svama?sa? te kalpanta? yamaki?karai? /
asana? sayana? vastra? parakiya? haranti ye // BrP_215.133 //
yamadutais ca te mu?ha bhidyante saktitomarai? /
phala? pattra? n??a? vapi h?ta? yais tu kubuddhibhi? // BrP_215.134 //
yamadutais ca te kruddhair dahyante t??avahnibhi? /
paradravye kalatre ca ya? sada du??adhir nara? // BrP_215.135 //
yamadutair jvalat tasya h?di sula? nikhanyate /
karma?a manasa vaca ye dharmavimukha nara? // BrP_215.136 //
yamaloke tu te ghora labhante pariyatana? /
eva? satasahasra?i lak?ako?isatani ca // BrP_215.137 //
naraka?i narais tatra bhujyante papakaribhi? /
iha k?tva svalpam api nara? karmasubhatmakam // BrP_215.138 //
prapnoti narake ghore yamaloke?u yatanam /
na s??vanti nara mu?ha dharmokta? sadhu bha?itam // BrP_215.139 //
d???a? keneti pratyak?a? pratyuktyaiva? vadanti te /
diva ratrau prayatnena papa? kurvanti ye nara? // BrP_215.140 //
nacaranti hi te dharma? pramadenapi mohita? /
ihaiva phalabhoktara? paratra vimukhas ca ye // BrP_215.141 //
te patanti sughore?u narake?u naradhama? /
daru?o narake vasa? svargavasa? sukhaprada? /
narai? sa?prapyate tatra karma k?tva subhasubham // BrP_215.142 //
{munaya ucu?: }
aho 'tidu?kha? ghora? ca yamamarge tvayoditam /
naraka?i ca ghora?i dvara? yamya? ca sattama // BrP_216.1 //
asty upayo na va brahman yamamarge 'tibhi?a?e /
bruhi yena nara yanti sukhena yamasadanam // BrP_216.2 //
{vyasa uvaca: }
iha ye dharmasa?yuktas tv ahi?sanirata nara? /
gurususru?a?e yukta devabrahma?apujaka? // BrP_216.3 //
yasmin manu?yalokas te sabharya? sasutas tatha /
tam adhvana? ca gacchanti yatha tat kathayami va? // BrP_216.4 //
vimanair vividhair divyai? kacanadhvajasobhitai? /
dharmarajapura? yanti sevamanapsaroga?ai? // BrP_216.5 //
brahma?ebhyas tu danani nanarupa?i bhaktita? /
ye prayacchanti te yanti sukhenaiva mahapathe // BrP_216.6 //
anna? ye tu prayacchanti brahma?ebhya? susa?k?tam /
srotriyebhyo vise?e?a bhaktya paramaya yuta? // BrP_216.7 //
taru?ibhir varastribhi? sevyamana? prayatnata? /
dharmarajapura? yanti vimanair abhyala?k?tai? // BrP_216.8 //
ye ca satya? prabha?ante bahir antas ca nirmala? /
te 'pi yanty amaraprakhya vimanair yamamandiram // BrP_216.9 //
godanani pavitra?i vi??um uddisya sadhu?u /
ye prayacchanti dharmaja? k?se?u k?sav?tti?u // BrP_216.10 //

te yanti divyavar?abhair vimanair ma?icitritai? /


dharmarajapura? sriman sevyamanapsaroga?ai? // BrP_216.11 //
upanadyugala? chattra? sayyasanam athapi va /
ye prayacchanti vastra?i tathaivabhara?ani ca // BrP_216.12 //
te yanty asvai rathais caiva kujarais capy ala?k?ta? /
dharmarajapura? divya? chattrai? sauvar?arajatai? // BrP_216.13 //
ye ca bhaktya prayacchanti gu?apanakam arcitam /
odana? ca dvijagryebhyo visuddhenantaratmana // BrP_216.14 //
te yanti kacanair yanair vividhais tu yamalayam /
varastribhir yathakama? sevyamana? puna? puna? // BrP_216.15 //
ye ca k?ira? prayacchanti gh?ta? dadhi gu?a? madhu /
brahma?ebhya? prayatnena suddhyopeta? susa?sk?tam // BrP_216.16 //
cakravakaprayuktais ca vimanais tu hira?mayai? /
yanti gandharvavaditrai? sevyamana yamalayam // BrP_216.17 //
ye phalani prayacchanti pu?pa?i surabhi?i ca /
ha?sayuktair vimanais tu yanti dharmapura? nara? // BrP_216.18 //
ye tila?s tiladhenu? ca gh?tadhenum athapi va /
srotriyebhya? prayacchanti viprebhya? sraddhayanvita? // BrP_216.19 //
somama??alasa?kasair yanais te yanti nirmalai? /
gandharvair upagiyante pure vaivasvatasya te // BrP_216.20 //
ye?a? vapyas ca kupas ca ta?agani sara?si ca /
dirghika? pu?kari?yas ca sitalas ca jalasaya? // BrP_216.21 //
yanais te hemacandrabhair divyagha??aninaditai? /
vyajanais talav?ntais ca vijyamana mahaprabha? // BrP_216.22 //
ye?a? devakulany atra citra?y ayatanani ca /
ratnai? prasphurama?ani manojani subhani ca // BrP_216.23 //
te yanti lokapalais tu vimanair vatara?hasai? /
dharmarajapura? divya? nanajanasamakulam // BrP_216.24 //
paniya? ye prayacchanti sarvapra?yupajivitam /
te vit???a? sukha? yanti vimanais ta? mahapatham // BrP_216.25 //
ka??hapadukayanani pi?hakany asanani ca /
yair dattani dvijatibhyas te 'dhvana? yanti vai sukham // BrP_216.26 //
sauvar?ama?ipi?he?u padau k?tvottame?u ca /
te prayanti vimanais tu apsaroga?ama??itai? // BrP_216.27 //
arama?i vicitra?i pu?pa?hyaniha manava? /
ropayanti phala?hyani nara?am upakari?a? // BrP_216.28 //
v?k?acchayasu ramyasu sitalasu svala?k?ta? /
varastrigitavadyais ca sevyamana vrajanti te // BrP_216.29 //
suvar?a? rajata? vapi vidruma? mauktika? tatha /
ye prayacchanti te yanti vimanai? kanakojjvalai? // BrP_216.30 //
bhumida dipyamanas ca sarvakamais tu tarpita? /
uditadityasa?kasair vimanair bh?sanaditai? // BrP_216.31 //
kanya? tu ye prayacchanti brahmadeyam ala?k?tam /
divyakanyav?ta yanti vimanais te yamalayam // BrP_216.32 //
sugandhagurukarpuran pu?padhupan dvijottama? /
prayacchanti dvijatibhyo bhaktya paramayanvita? // BrP_216.33 //
te sugandha? suvesas ca suprabha? suvibhu?ita? /
yanti dharmapura? yanair vicitrair abhyala?k?ta? // BrP_216.34 //
dipada yanti yanais ca dipayanto diso dasa /
adityasad?sair yanair dipyamana yathagnaya? // BrP_216.35 //
g?havasathadataro g?hai? kacanama??itai? /
vrajanti balarkanibhair dharmarajag?ha? nara? // BrP_216.36 //
jalabhajanadatara? ku??ikakarakaprada? /
pujamanapsarobhis ca yanti d?pta mahagajai? // BrP_216.37 //
padabhya?ga? sirobhya?ga? snanapanodaka? tatha /
ye prayacchanti viprebhyas te yanty asvair yamalayam // BrP_216.38 //
visramayanti ye vipra srantan adhvani karsitan /
cakravakaprayuktena yanti yanena te sukham // BrP_216.39 //
svagatena ca yo vipra? pujayed asanena ca /
sa gacchati tam adhvana? sukha? paramanirv?ta? // BrP_216.40 //

namo brahma?yadeveti yo hari? cabhivadayet /


ga? ca papaharety uktva sukha? yanti ca tat patham // BrP_216.41 //
anantarasino ye ca dambhan?tavivarjita? /
te 'pi sarasayuktais tu yanti yanais ca tat patham // BrP_216.42 //
vartante hy ekabhaktena sa?hyadambhavivarjita? /
ha?sayuktair vimanais tu sukha? yanti yamalayam // BrP_216.43 //
caturthenaikabhaktena vartante ye jitendriya? /
te yanti dharmanagara? yanair barhi?ayojitai? // BrP_216.44 //
t?tiye divase ye tu bhujate niyatavrata? /
te 'pi hastirathair divyair yanti yanais ca tat padam // BrP_216.45 //
?a??he 'nnabhak?ako yas tu saucanityo jitendriya? /
sa yati kujarasthas tu sacipatir iva svayam // BrP_216.46 //
dharmarajapura? divya? nanama?ivibhu?itam /
nanasvarasamayukta? jayasabdaravair yutam // BrP_216.47 //
pak?opavasino yanti yanai? sardulayojitai? /
pura? tad dharmarajasya sevyamana? surasurai? // BrP_216.48 //
ye ca masopavasa? tu kurvate sa?yatendriya? /
te 'pi suryapradiptais tu yanti yanair yamalayam // BrP_216.49 //
mahaprasthanam ekagro ya? prayati d??havrata? /
sevyamanas tu gandharvair yati yanair yamalayam // BrP_216.50 //
sarira? sadhayed yas tu vai??avenantaratmana /
sa rathenagnivar?ena yatiha tridasalayam // BrP_216.51 //
agnipravesa? ya? kuryan naraya?aparaya?a? /
sa yaty agniprakasena vimanena yamalayam // BrP_216.52 //
pra?a?s tyajati yo martya? smaran vi??u? sanatanam /
yanenarkaprakasena yati dharmapura? nara? // BrP_216.53 //
pravi??o 'ntar jala? yas tu pra?a?s tyajati manava? /
somama??alakalpena yati yanena vai sukham // BrP_216.54 //
svasarira? hi g?dhrebhyo vai??avo ya? prayacchati /
sa yati rathamukhyena kacanena yamalayam // BrP_216.55 //
strigrahe gograhe vapi yuddhe m?tyum upaiti ya? /
sa yaty amarakanyabhi? sevyamano raviprabha? // BrP_216.56 //
vai??ava ye ca kurvanti tirthayatra? jitendriya? /
tat patha? yanti te ghora? sukhayanair ala?k?ta? // BrP_216.57 //
ye yajanti dvijasre??ha? kratubhir bhuridak?i?ai? /
taptaha?akasa?kasair vimanair yanti te sukham // BrP_216.58 //
parapi?am akurvanto bh?tyana? bhara?adikam /
kurvanti te sukha? yanti vimanai? kanakojjvalai? // BrP_216.59 //
ye k?anta? sarvabhute?u pra?inam abhayaprada? /
krodhamohavinirmukta nirmada? sa?yatendriya? // BrP_216.60 //
pur?acandraprakasena vimanena mahaprabha? /
yanti vaivasvatapura? devagandharvasevita? // BrP_216.61 //
ekabhavena ye vi??u? brahma?a? tryambaka? ravim /
pujayanti hi te yanti vimanair bhaskaraprabhai? // BrP_216.62 //
ye ca ma?sa? na khadanti satyasaucasamanvita? /
te 'pi yanti sukhenaiva dharmarajapura? nara? // BrP_216.63 //
ma?san mi??atara? nasti bhak?yabhojyadike?u ca /
tasman ma?sa? na bhujita nasti mi??ai? sukhodaya? // BrP_216.64 //
gosahasra? tu yo dadyad yas tu ma?sa? na bhak?ayet /
samav etau pura praha brahma vedavida? vara? // BrP_216.65 //
sarvatirthe?u yat pu?ya? sarvayaje?u yat phalam /
ama?sabhak?a?e vipras tac ca tac ca ca tatsamam // BrP_216.66 //
eva? sukhena te yanti yamaloka? ca dharmika? /
danavratapara yanair yatra devo rave? suta? // BrP_216.67 //
d???va tan dharmikan deva? svaya? sa?manayed yama? /
svagatasanadanena padyarghye?a priye?a tu // BrP_216.68 //
dhanya yuya? mahatmana atmano hitakari?a? /
yena divyasukharthaya bhavadbhi? suk?ta? k?tam // BrP_216.69 //
ida? vimanam aruhya divyastribhogabhu?ita? /
svarga? gacchadhvam atula? sarvakamasamanvitam // BrP_216.70 //

tatra bhuktva mahabhogan ante pu?yaparik?ayat /


yat ki?cid alpam asubha? phala? tad iha bhok?yatha // BrP_216.71 //
ye tu ta? dharmarajana? nara? pu?yanubhavata? /
pasyanti saumyamanasa? pit?bhutam ivatmana? // BrP_216.72 //
tasmad dharma? sevitavya? sada muktiphalaprada? /
dharmad arthas tatha kamo mok?as ca parikirtyate // BrP_216.73 //
dharmo mata pita bhrata dharmo natha? suh?t tatha /
dharma? svami sakha gopta tatha dhata ca po?aka? // BrP_216.74 //
dharmad artho 'rthata? kama? kamad bhoga? sukhani ca /
dharmad aisvaryam ekagrya? dharmat svargagati? para // BrP_216.75 //
dharmas tu sevito vipras trayate mahato bhayat /
devatva? ca dvijatva? ca dharmat prapnoty asa?sayam // BrP_216.76 //
yada ca k?iyate papa? nara?a? purvasa?citam /
tadai?a? bhajate buddhir dharma? catra dvijottama? // BrP_216.77 //
janmantarasahasre?u manu?ya? prapya durlabham /
yo hi nacarate dharma? bhavet sa khalu vacita? // BrP_216.78 //
kutsita ye daridras ca virupa vyadhitas tatha /
parapre?yas ca murkhas ca jeya dharmavivarjita? // BrP_216.79 //
ye hi dirghayu?a? sura? pa??ita bhogino 'rthina? /
aroga rupavantas ca tais tu dharma? pura k?ta? // BrP_216.80 //
eva? dharmarata vipra gacchanti gatim uttamam /
adharma? sevamanas tu tiryagyoni? vrajanti te // BrP_216.81 //
ye nara narakadhva?si- vasudevam anuvrata? /
te svapne 'pi na pasyanti yama? va naraka?i va // BrP_216.82 //
anadinidhana? deva? daityadanavadara?am /
ye namanti nara nitya? nahi pasyanti te yamam // BrP_216.83 //
karma?a manasa vaca ye 'cyuta? sara?a? gata? /
na samartho yamas te?a? te muktiphalabhagina? // BrP_216.84 //
ye jana jagata? natha? nitya? naraya?a? dvija? /
namanti nahi te vi??o? sthanad anyatra gamina? // BrP_216.85 //
na te dutan na tan marga? na yama? na ca ta? purim /
pra?amya vi??u? pasyanti naraka?i katha?cana // BrP_216.86 //
k?tvapi bahusa? papa? nara mohasamanvita? /
na yanti naraka? natva sarvapapahara? harim // BrP_216.87 //
sa?hyenapi nara nitya? ye smaranti janardanam /
te 'pi yanti tanu? tyaktva vi??ulokam anamayam // BrP_216.88 //
atyantakrodhasakto 'pi kadacit kirtayed dharim /
so 'pi do?ak?ayan mukti? labhec cedipatir yatha // BrP_216.89 //
{lomahar?a?a uvaca: }
srutvaiva? yamamarga? te narake?u ca yatanam /
papracchus ca punar vyasa? sa?saya? munisattama? // BrP_217.1 //
{munaya ucu?: }
bhagavan sarvadharmaja sarvasastravisarada /
martyasya ka? sahayo vai pita mata suto guru? // BrP_217.2 //
jatisa?bandhivargas ca mitravargas tathaiva ca /
g?ha? sariram uts?jya ka??halo??asama? jana? /
gacchanty amutra loke vai kas ca tan anugacchati // BrP_217.3 //
{vyasa uvaca: }
eka? prasuyate vipra eka eva hi nasyati /
ekas tarati durga?i gacchaty ekas tu durgatim // BrP_217.4 //
asahaya? pita mata tatha bhrata suto guru? /
jatisa?bandhivargas ca mitravargas tathaiva ca // BrP_217.5 //
m?ta? sariram uts?jya ka??halo??asama? jana? /
muhurtam iva roditva tato yanti para?mukha? // BrP_217.6 //
tais tac chariram uts???a? dharma eko 'nugacchati /
tasmad dharma? sahayas ca sevitavya? sada n?bhi? // BrP_217.7 //
pra?i dharmasamayukto gacchet svargagati? param /
tathaivadharmasa?yukto naraka? copapadyate // BrP_217.8 //
tasmat papagatair arthair nanurajyeta pa??ita? /
dharma eko manu?ya?a? sahaya? parikirtita? // BrP_217.9 //

lobhan mohad anukrosad bhayad vatha bahusruta? /


nara? karoty akarya?i pararthe lobhamohita? // BrP_217.10 //
dharmas carthas ca kamas ca tritaya? jivata? phalam /
etat trayam avaptavyam adharmaparivarjitam // BrP_217.11 //
{munaya ucu?: }
sruta? bhagavato vakya? dharmayukta? para? hitam /
sariranicaya? jatu? buddhir no 'tra prajayate // BrP_217.12 //
m?ta? sarira? hi n??a? suk?mam avyaktata? gatam /
acak?urvi?aya? prapta? katha? dharmo 'nugacchati // BrP_217.13 //
{vyasa uvaca: }
p?thivi vayur akasam apo jyotir manontaram /
buddhir atma ca sahita dharma? pasyanti nityada // BrP_217.14 //
pra?inam iha sarve?a? sak?ibhuta divanisam /
etais ca saha dharmo hi ta? jivam anugacchati // BrP_217.15 //
tvag asthi ma?sa? sukra? ca so?ita? ca dvijottama? /
sarira? varjayanty ete jivitena vivarjitam // BrP_217.16 //
tato dharmasamayukta? sa jiva? sukham edhate /
ihaloke pare caiva ki? bhuya? kathayami va? // BrP_217.17 //
{munaya ucu?: }
tad darsita? bhagavata yatha dharmo 'nugacchati /
etat tu jatum icchama? katha? reta? pravartate // BrP_217.18 //
{vyasa uvaca: }
annam asnanti ye deva? sarirastha dvijottama? /
p?thivi vayur akasam apo jyotir manas tatha // BrP_217.19 //
tatas t?pte?u bho vipras te?u bhute?u pacasu /
mana??a??he?u suddhatma reta? sa?padyate mahat // BrP_217.20 //
tato garbha? sa?bhavati sle?ma stripu?sayor dvija? /
etad va? sarvam akhyata? ki? bhuya? srotum icchatha // BrP_217.21 //
{munaya ucu?: }
akhyata? no bhagavata garbha? sa?jayate yatha /
yatha jatas tu puru?a? prapadyate tad ucyatam // BrP_217.22 //
{vyasa uvaca: }
asannamatrapuru?as tair bhutair abhibhuyate /
viprayuktas tu tair bhutai? punar yaty apara? gatim // BrP_217.23 //
sa ca bhutasamayukta? prapnoti jivam eva hi /
tato 'sya karma pasyanti subha? va yadi vasubham /
devata? pacabhutastha? ki? bhuya? srotum icchatha // BrP_217.24 //
{munaya ucu?: }
tvag asthi ma?sam uts?jya tais tu bhutair vivarjita? /
jiva? sa bhagavan kvastha? sukhadu?khe samasnute // BrP_217.25 //
{vyasa uvaca: }
jiva? karmasamayukta? sighra? reta?samagata? /
stri?a? pu?pa? samasadya tata? kalena bho dvija? // BrP_217.26 //
yamasya puru?ai? kleso yamasya puru?air vadha? /
du?kha? sa?saracakra? ca nara? klesa? ca vindati // BrP_217.27 //
iha loke sa tu pra?i janmaprabh?ti bho dvija? /
suk?ta? karma vai bhu?kte dharmasya phalam asrita? // BrP_217.28 //
yadi dharma? samayujya janmaprabh?ti sevate /
tata? sa puru?o bhutva sevate nityada sukham // BrP_217.29 //
athantarantara? dharmam adharmam upasevate /
sukhasyanantara? du?kha? sa jivo 'py adhigacchati // BrP_217.30 //
adharme?a samayukto yamasya vi?aya? gata? /
mahadu?kha? samasadya tiryagyonau prajayate // BrP_217.31 //
karma?a yena yeneha yasya? yonau prajayate /
jivo mohasamayuktas tan me s??uta sa?pratam // BrP_217.32 //
yad etad ucyate sastrai? setihasais ca chandasi /
yamasya vi?aya? ghora? martyaloka? pravartate // BrP_217.33 //
iha sthanani pu?yani devatulyani bho dvija? /
tiryagyonyatiriktani gatimanti ca sarvasa? // BrP_217.34 //
yamasya bhavane divye brahmalokasame gu?ai? /

karmabhir niyatair baddho jantur du?khany upasnute // BrP_217.35 //


yena yena hi bhavena yena vai karma?a gatim /
prayati puru?o ghora? tatha vak?yamy ata? param // BrP_217.36 //
adhitya caturo vedan dvijo mohasamanvita? /
patitat pratig?hyatha kharayonau prajayate // BrP_217.37 //
kharo jivati var?a?i dasa paca ca bho dvija? /
kharo m?to balivarda? sapta var?a?i jivati // BrP_217.38 //
balivardo m?tas capi jayate brahmarak?asa? /
brahmarak?as tu masa?s tri?s tato jayeta brahma?a? // BrP_217.39 //
patita? yajayitva tu k?miyonau prajayate /
tatra jivati var?a?i dasa paca ca bho dvija? // BrP_217.40 //
krimibhavad vinirmuktas tato jayeta gardabha? /
gardabha? paca var?a?i paca var?a?i sukara? // BrP_217.41 //
kukku?a? paca var?a?i paca var?a?i jambuka? /
sva var?am eka? bhavati tato jayeta manava? // BrP_217.42 //
upadhyayasya ya? papa? si?ya? kuryad abuddhiman /
sa janmaniha sa?sare trin apnoti na sa?saya? // BrP_217.43 //
prak sva bhavati bho vipras tata? kravyat tata? khara? /
pretya ca parikli??e?u pascaj jayeta brahma?a? // BrP_217.44 //
manasapi guror bharya? ya? si?yo yati papak?t /
udagran praiti sa?saran adharme?eha cetasa // BrP_217.45 //
svayonau tu sa sa?bhutas tri?i var?a?i jivati /
tatrapi nidhana? prapta? krimiyonau prajayate // BrP_217.46 //
k?mibhavam anuprapto var?am eka? tu jivati /
tatas tu nidhana? prapya brahmayonau prajayate // BrP_217.47 //
yadi putrasama? si?ya? gurur hanyad akara?am /
atmana? kamakare?a so 'pi hi?sra? prajayate // BrP_217.48 //
pitara? matara? caiva yas tu putro 'vamanyate /
so 'pi vipra m?to jantu? purva? jayeta gardabha? // BrP_217.49 //
gardabhatva? tu sa?prapya dasa var?a?i jivati /
sa?vatsara? tu kumbhiras tato jayeta manava? // BrP_217.50 //
putrasya matapitarau yasya ru??av ubhav api /
gurvapadhyanata? so 'pi m?to jayeta gardabha? // BrP_217.51 //
kharo jivati masa?s ca dasa capi caturdasa /
bi?ala? sapta masa?s tu tato jayeta manava? // BrP_217.52 //
matapitarav akrusya sarika? sa?prajayate /
ta?ayitva tu tav eva jayate kacchapo dvija? // BrP_217.53 //
kacchapo dasa var?a?i tri?i var?a?i salyaka? /
vyalo bhutva tu ?a? masa?s tato jayeta manu?a? // BrP_217.54 //
bhart?pi??am upasnino rajadvi??ani sevate /
so 'pi mohasamapanno m?to jayeta vanara? // BrP_217.55 //
vanaro dasa var?a?i sapta var?a?i mu?aka? /
sva ca bhutva tu ?a? masa?s tato jayeta manava? // BrP_217.56 //
nyasapaharta tu naro yamasya vi?aya? gata? /
sa?sara?a? sata? gatva k?miyonau prajayate // BrP_217.57 //
tatra jivati var?a?i dasa paca ca bho dvija? /
du?k?tasya k?aya? k?tva tato jayeta manu?a? // BrP_217.58 //
asuyako naras capi m?to jayeta sar?gaka? /
visvasaharta ca naro mino jayeta durmati? // BrP_217.59 //
bhutva mino '??a var?a?i m?go jayeta bho dvija? /
m?gas tu caturo masa?s tatas chaga? prajayate // BrP_217.60 //
chagas tu nidhana? prapya pur?e sa?vatsare tata? /
ki?a? sa?jayate jantus tato jayeta manu?a? // BrP_217.61 //
dhanyan yava?s tilan ma?an kulitthan sar?apa?s ca?an /
kalayan atha mudga?s ca godhuman atasis tatha // BrP_217.62 //
sasyany anyani harta ca martyo mohad acetana? /
sa?jayate munisre??ha mu?iko nirapatrapa? // BrP_217.63 //
tata? pretya munisre??ha m?to jayeta sukara? /
sukaro jatamatras tu roge?a mriyate puna? // BrP_217.64 //
sva tato jayate muka? karma?a tena manava? /

bhutva sva paca var?a?i tato jayeta manava? // BrP_217.65 //


paradarabhimarsa? tu k?tva jayeta vai v?ka? /
sva s?galas tato g?dhro vyala? ka?ko bakas tatha // BrP_217.66 //
bhratur bharya? tu papatma yo dhar?ayati mohita? /
pu?skokilatvam apnoti so 'pi sa?vatsara? dvija? // BrP_217.67 //
sakhibharya? guror bharya? rajabharya? tathaiva ca /
pradhar?ayitva kamatma m?to jayeta sukara? // BrP_217.68 //
sukara? paca var?a?i dasa var?a?i vai baka? /
pipilikas tu masa?s trin ki?a? syan masam eva ca // BrP_217.69 //
etan asadya sa?saran k?miyonau prajayate /
tatra jivati masa?s tu k?miyonau caturdasa // BrP_217.70 //
naro 'dharmak?aya? k?tva tato jayeta manu?a? /
purva? dattva tu ya? kanya? dvitiye datum icchati // BrP_217.71 //
so 'pi vipra m?to jantu? krimiyonau prajayate /
tatra jivati var?a?i trayodasa dvijottama? // BrP_217.72 //
adharmasa?k?aye muktas tato jayeta manu?a? /
devakaryam ak?tva tu pit?karyam athapi va // BrP_217.73 //
anirvapya pit?n devan m?to jayeta vayasa? /
vayasa? satavar?a?i tato jayeta kukku?a? // BrP_217.74 //
jayate vyalakas capi masa? tasmat tu manu?a? /
jye??ha? pit?sama? capi bhratara? yo 'vamanyate // BrP_217.75 //
so 'pi m?tyum upagamya kraucayonau prajayate /
krauco jivati var?a?i dasa jayeta jivaka? // BrP_217.76 //
tato nidhanam apnoti manu?atvam avapnuyat /
v??alo brahma?i? gatva k?miyonau prajayate // BrP_217.77 //
tata? sa?prapya nidhana? jayate sukara? puna? /
sukaro jatamatras tu roge?a mriyate dvija? // BrP_217.78 //
sva ca vai jayate mu?ha? karma?a tena bho dvija? /
sva bhutva k?takarmasau jayate manu?as tata? // BrP_217.79 //
tatrapatya? samutpadya m?to jayeta mu?ika? /
k?taghnas tu m?to vipra yamasya vi?aya? gata? // BrP_217.80 //
yamasya vi?aye krurair baddha? prapnoti vedanam /
da??aka? mudgara? sulam agnida??a? ca daru?am // BrP_217.81 //
asipattravana? ghora? valuka? ku?asalmalim /
etas canyas ca bahavo yamasya vi?aya? gata? // BrP_217.82 //
yatana? prapya ghoras tu tato yati ca bho dvija? /
sa?saracakram asadya krimiyonau prajayate // BrP_217.83 //
krimir bhavati var?a?i dasa paca ca bho dvija? /
tato garbha? samasadya tatraiva mriyate nara? // BrP_217.84 //
tato garbhasatair jantur bahusa? sa?prapadyate /
sa?saran subahun gatva tatas tiryak prajayate // BrP_217.85 //
tato du?kham anuprapya bahuvar?aga?ani vai /
sa punarbhavasa?yuktas tata? kurma? prajayate // BrP_217.86 //
dadhi h?tva bakas capi plavo matsyan asa?sk?tan /
corayitva tu durbuddhir madhuda?sa? prajayate // BrP_217.87 //
phala? va mulaka? h?tva pupa? vapi pipilika? /
corayitva tu ni?pava? jayate phalamu?aka? // BrP_217.88 //
payasa? corayitva tu tittiratvam avapnuyat /
h?tva pi??amaya? pupa? kumbholuka? prajayate // BrP_217.89 //
apo h?tva tu durbuddhir vayaso jayate nara? /
ka?sya? h?tva tu durbuddhir harito jayate nara? // BrP_217.90 //
rajata? bhajana? h?tva kapota? sa?prajayate /
h?tva tu kacana? bha??a? k?miyonau prajayate // BrP_217.91 //
pattror?a? corayitva tu kuraratva? niyacchati /
kosakara? tato h?tva naro jayeta nartaka? // BrP_217.92 //
a?suka? corayitva tu suko jayeta manava? /
corayitva dukula? tu m?to ha?sa? prajayate // BrP_217.93 //
krauca? karpasika? h?tva m?to jayeta manava? /
corayitva nara? pa??a? tv avika? caiva bho dvija? // BrP_217.94 //
k?auma? ca vastram ah?tya saso jantu? prajayate /

cur?a? tu h?tva puru?o m?to jayeta barhi?a? // BrP_217.95 //


h?tva raktani vastra?i jayate jivajivaka? /
var?akadi?s tatha gandha?s corayitveha manava? // BrP_217.96 //
cucchundaritvam apnoti vipro lobhaparaya?a? /
tatra jivati var?a?i tato dasa ca paca ca // BrP_217.97 //
adharmasya k?aya? k?tva tato jayeta manava? /
corayitva payas capi balaka sa?prajayate // BrP_217.98 //
yas tu corayate taila? naro mohasamanvita? /
so 'pi vipra m?to jantus tailapayi prajayate // BrP_217.99 //
asastra? puru?a? hatva sasastra? puru?adhama? /
arthartha? yadi va vairi m?to jayeta vai khara? // BrP_217.100 //
kharo jivati var?e dve tata? sastre?a vadhyate /
sa m?to m?gayonau tu nityodvigno 'bhijayate // BrP_217.101 //
m?go vidhyeta sastre?a gate sa?vatsare tata? /
hato m?gas tato mina? so 'pi jalena badhyate // BrP_217.102 //
mase caturthe sa?prapte svapada? sa?prajayate /
svapado dasa var?a?i dvipi var?a?i paca ca // BrP_217.103 //
tatas tu nidhana? prapta? kalaparyayacodita? /
adharmasya k?aya? k?tva manu?atvam avapnuyat // BrP_217.104 //
vadya? h?tva tu puru?o lomasa? sa?prajayate /
tatha pi?yakasa?misram anna? yas corayen nara? // BrP_217.105 //
sa jayate babhrusa?o daru?o mu?iko nara? /
dasan vai manu?an nitya? papatma sa dvijottama? // BrP_217.106 //
gh?ta? h?tva tu durbuddhi? kako madgu? prajayate /
matsyama?sam atho h?tva kako jayeta manava? // BrP_217.107 //
lava?a? corayitva tu cirikaka? prajayate /
visvasena tu nik?ipta? yo 'panihnoti manava? // BrP_217.108 //
sa gatayur naras tena matsyayonau prajayate /
matsyayonim anuprapya m?to jayeta manu?a? // BrP_217.109 //
manu?atvam anuprapya k?i?ayur upajayate /
papani tu nara? k?tva tiryag jayeta bho dvija? // BrP_217.110 //
na catmana? prama?a? tu dharma? janati ki?cana /
ye papani nara? k?tva nirasyanti vratai? sada // BrP_217.111 //
sukhadu?khasamayukta vyadhimanto bhavanty uta /
asa?vita? prajayante mlecchas capi na sa?saya? // BrP_217.112 //
nara? papasamacara lobhamohasamanvita? /
varjayanti hi papani janmaprabh?ti ye nara? // BrP_217.113 //
aroga rupavantas ca dhaninas te bhavanty uta /
striyo 'py etena kalpena k?tva papam avapnuyu? // BrP_217.114 //
ete?am eva papana? bharyatvam upayanti ta? /
praye?a hara?e do?a? sarva eva prakirtita? // BrP_217.115 //
etad vai lesamatre?a kathita? vo dvijar?abha? /
aparasmin kathayoge bhuya? sro?yatha bho dvija? // BrP_217.116 //
etan maya mahabhaga brahma?o vadata? pura /
surar?i?a? sruta? madhye p???a? capi yatha tatha // BrP_217.117 //
mayapi tubhya? kartsnyena yathavad anuvar?itam /
etac chrutva munisre??ha dharme kuruta manasam // BrP_217.118 //
{munaya ucu?: }
adharmasya gatir brahman kathita nas tvayanagha /
dharmasya ca gati? srotum icchamo vadata? vara // BrP_218.1 //
k?tva papani karma?i katha? yanty asubha? gatim /
karma?a ca k?teneha kena yanti subha? gatim // BrP_218.2 //
{vyasa uvaca: }
k?tva papani karma?i tv adharmavasam agata? /
manasa viparitena niraya? pratipadyate // BrP_218.3 //
mohad adharma? ya? k?tva puna? samanutapyate /
mana?samadhisa?yukto na sa seveta du?k?tam // BrP_218.4 //
yadi vipra? kathayate vipra?a? dharmavadinam /
tato 'dharmak?tat k?ipram aparadhat pramucyate // BrP_218.5 //
yatha yatha nara? samyag adharmam anubha?ate /

samahitena manasa vimucati tatha tatha // BrP_218.6 //


yatha yatha manas tasya du?k?ta? karma garhate /
tatha tatha sarira? tu tenadharme?a mucyate // BrP_218.7 //
bhuja?ga iva nirmokan purvabhukta jahati tan /
dattva viprasya danani vividhani samahita? // BrP_218.8 //
mana?samadhisa?yukta? svargati? pratipadyate /
danani tu pravak?yami yani dattva dvijottama? // BrP_218.9 //
nara? k?tvapy akarya?i tato dharme?a yujyate /
sarve?am eva dananam anna? sre??ham udah?tam // BrP_218.10 //
sarvam anna? pradatavyam ?juna dharmam icchata /
pra?a hy anna? manu?ya?a? tasmaj jantu? prajayate // BrP_218.11 //
anne prati??hita lokas tasmad anna? prasasyate /
annam eva prasa?santi devar?ipit?manava? // BrP_218.12 //
annasya hi pradanena svargam apnoti manava? /
nyayalabdha? pradatavya? dvijatibhyo 'nnam uttamam // BrP_218.13 //
svadhyayasamupetebhya? prah???enantaratmana /
yasya tv annam upasnanti brahma?as ca sak?d dasa // BrP_218.14 //
h???ena manasa datta? na sa tiryaggatir bhavet /
brahma?ana? sahasra?i dasabhojya dvijottama? // BrP_218.15 //
naro 'dharmat pramucyeta pape?v abhirata? sada /
bhaik?e?anna? samah?tya vipro vedapurask?ta? // BrP_218.16 //
svadhyayanirate vipre dattveha sukham edhate /
ahi?san brahma?asvani nyayena paripalya ca // BrP_218.17 //
k?atriyas tarasa praptam anna? yo vai prayacchati /
dvijebhyo vedamukhyebhya? prayata? susamahita? // BrP_218.18 //
tenapohati dharmatma du?k?ta? karma bho dvija? /
?a?bhagaparisuddha? ca k??er bhagam uparjitam // BrP_218.19 //
vaisyo dadad dvijatibhya? papebhya? parimucyate /
avapya pra?asa?deha? karkasyena samarjitam // BrP_218.20 //
anna? dattva dvijatibhya? sudra? papat pramucyate /
aurasena balenannam arjayitva vihi?saka? // BrP_218.21 //
ya? prayacchati viprebhyo na sa durga?i sevate /
nyayenavaptam anna? tu naro har?asamanvita? // BrP_218.22 //
dvijebhyo vedav?ddhebhyo dattva papat pramucyate /
annam urjaskara? loke dattvorjasvi bhaven nara? // BrP_218.23 //
sata? panthanam av?tya sarvapapai? pramucyate /
danavidbhi? k?ta? pantha yena yanti mani?i?a? // BrP_218.24 //
te?v apy annasya dataras tebhyo dharma? sanatana? /
sarvavastha? manu?ye?a nyayenannam uparjitam // BrP_218.25 //
karyan nyayagata? nityam anna? hi parama gati? /
annasya hi pradanena naro yati para? gatim // BrP_218.26 //
sarvakamasamayukta? pretya capy asnute sukham /
eva? pu?yasamayukto nara? papai? pramucyate // BrP_218.27 //
tasmad anna? pradatavyam anyayaparivarjitam /
yas tu pra?ahutipurvam anna? bhu?kte g?hi sada // BrP_218.28 //
avandhya? divasa? kuryad annadanena manava? /
bhojayitva sata? nitya? naro vedavida? varam // BrP_218.29 //
nyayaviddharmavidu?am itihasavida? tatha /
na yati naraka? ghora? sa?sara? na ca sevate // BrP_218.30 //
sarvakamasamayukta? pretya capy asnute sukham /
eva? karmasamayukto ramate vigatajvara? // BrP_218.31 //
rupavan kirtima?s caiva dhanava?s copajayate /
etad va? sarvam akhyatam annadanaphala? mahat /
mulam etat tu dharma?a? pradanana? ca bho dvija? // BrP_218.32 //
{munaya ucu?: }
paralokagatana? tu svakarmasthanavasinam /
te?a? sraddha? katha? jeya? putrais canyais ca bandhubhi? // BrP_219.1 //
{vyasa uvaca: }
namask?tya jagannatha? varaha? lokabhavanam /
s??udhva? sa?pravak?yami sraddhakalpa? yathoditam // BrP_219.2 //

pura kokajale magnan pit?n uddh?tavan vibhu? /


sraddha? k?tva tada devo yatha tatra dvijottama? // BrP_219.3 //
{munaya ucu?: }
kimartha? te tu kokaya? nimagna? pitaro 'mbhasi /
katha? tenoddh?tas te vai varahe?a dvijottama // BrP_219.4 //
tasmin kokamukhe tirthe bhuktimuktiphalaprade /
srotum icchamahe bruhi para? kautuhala? hi na? // BrP_219.5 //
{vyasa uvaca: }
tretadvaparayo? sa?dhau pitaro divyamanu?a? /
pura merugire? p???he visvair devai? saha sthita? // BrP_219.6 //
te?a? samupavi??ana? pit??a? somasa?bhava /
kanya kantimati divya purata? prajali? sthita /
tam ucu? pitaro divya ye tatrasan samagata? // BrP_219.7 //
{pitara ucu?: }
kasi bhadre prabhu? ko va bhavatya vaktum arhasi //* BrP_219.8 //
{vyasa uvaca: }
sa provaca pit?n devan kala candramasiti ha /
prabhutve bhavatam eva varayami yadicchatha // BrP_219.9 //
urja namasti prathama? svadha ca tadanantaram /
bhavadbhis cadyaiva k?ta? nama koketi bhavitam // BrP_219.10 //
te hi tasya vaca? srutva pitaro divyamanu?a? /
tasya mukha? nirik?anto na t?ptim adhijagmire // BrP_219.11 //
visvedevas ca ta jatva kanyamukhanirik?akan /
yogacyutan nirik?yaiva vihaya tridiva? gata? // BrP_219.12 //
bhagavan api sita?sur urja? napasyad atmajam /
samakulamana dadhyau kva gateti mahayasa? // BrP_219.13 //
sa viveda tada soma? prapta? pit??s ca kamata? /
tais cavalokita? hardat svik?ta? ca tapobalat // BrP_219.14 //
tata? krodhaparitatma pit? sasadharo dvija? /
sasapa nipati?yadhva? yogabhra??a vicetasa? // BrP_219.15 //
yasmad adatta? matkanya? kamayadhva? subalisa? /
yasmad dh?tavati ceya? patin pit?mati sati // BrP_219.16 //
svatantra dharmam uts?jya tasmad bhavatu nimnaga /
koketi prathita loke sisiradrisamasrita // BrP_219.17 //
ittha? saptas candramasa pitaro divyamanu?a? /
yogabhra??a nipatita himavatpadabhutale // BrP_219.18 //
urja tatraiva patita girirajasya vist?te /
prasthe tirtha? samasadya saptasamudram uttamam // BrP_219.19 //
koka nama tato vegan nadi tirthasatakula /
plavayanti gire? s??ga? sarpa?at tu sarit sm?ta // BrP_219.20 //
atha te pitaro vipra yogahina mahanadim /
dad?su? sitasalila? na vidus ta? sulocanam // BrP_219.21 //
tatas tu girira? d???va pit??s ta?s tu k?udharditan /
badarim adidesatha dhenu? caika? madhusravam // BrP_219.22 //
k?ira? madhu ca tad divya? kokambho badariphalam /
ida? girivare?ai?a? po?a?aya nirupitam // BrP_219.23 //
taya v?ttya tu vasata? pit??a? munisattama? /
dasa var?asahasra?i yayur ekam aho yatha // BrP_219.24 //
eva? loke vipitari tathaiva vigatasvadhe /
daitya babhuvur balino yatudhanas ca rak?asa? // BrP_219.25 //
te tan pit?ga?an daitya yatudhanas ca vegita? /
visvair devair virahitan sarvata? samupadravan // BrP_219.26 //
daiteyan yatudhana?s ca d???vaivapatato dvija? /
kokata?astham uttu?ga? sila? te jag?hu ru?a // BrP_219.27 //
g?hitaya? silaya? tu koka vegavati pit?n /
chadayam asa toyena plavayanti himacalam // BrP_219.28 //
pit?n antarhitan d???va daiteya rak?asas tatha /
vibhitaka? samaruhya niraharas tirohita? // BrP_219.29 //
salilena vi?idanta? pitara? k?udbhramatura? /
vi?idamanam atmana? samik?ya salilasaya? /

jagur janardana? deva? pitara? sara?a? harim // BrP_219.30 //


{pitara ucu?: }
jayasva govinda jagannivasa BrP_219.31a
jayo 'stu na? kesava te prasadat BrP_219.31b
janardanasman salilantarasthan BrP_219.31c
uddhartum arhasy anaghapratapa BrP_219.31d
nisacarair daru?adarsanai? prabho BrP_219.32a
vare?ya vaiku??ha varaha vi??o BrP_219.32b
naraya?ase?amahesvaresa BrP_219.32c
prayahi bhita jaya padmanabha BrP_219.32d
upendra yogin madhukai?abhaghna BrP_219.33a
vi??o anantacyuta vasudeva BrP_219.33b
srisar?gacakrambujasa?khapa?e BrP_219.33c
rak?asva devesvara rak?asebhya? BrP_219.33d
tva? pita jagata? sa?bho nanya? sakta? prabadhitum /
nisacaraga?a? bhimam atas tva? sara?a? gata? // BrP_219.34 //
tvannamasa?kirtanato nisacara BrP_219.35a
dravanti bhutany apayanti caraya? BrP_219.35b
nasa? tatha sa?prati yanti vi??o BrP_219.35c
dharmadi satya? bhavatiha mukhyam BrP_219.35d
{vyasa uvaca: }
ittha? stuta? sa pit?bhir dhara?idharas tu BrP_219.36a
tu??as tadavi?k?tadivyamurti? BrP_219.36b
kokamukhe pit?ga?a? salile nimagna? BrP_219.36c
devo dadarsa sirasatha sila? vahantam BrP_219.36d
ta? d???va salile magna? kro?arupi janardana? /
bhita? pit?ga?a? vi??ur uddhartu? matir adadhe // BrP_219.37 //
da???ragre?a samahatya sila? cik?epa sukara? /
pit?n adaya ca vibhur ujjahara silatalat // BrP_219.38 //
varahada???rasa?lagna? pitara? kanakojjvala? /
kokamukhe gatabhaya? k?ta devena vi??una // BrP_219.39 //
uddh?tya ca pit?n devo vi??utirthe tu sukara? /
dadau samahitas tebhyo vi??ur lohargale jalam // BrP_219.40 //
tata? svaromasa?bhutan kusan adaya kesava? /
svedodbhava?s tila?s caiva cakre colmukam uttamam // BrP_219.41 //
jyoti? suryaprabha? k?tva patra? tirtha? ca kamikam /
sthita? ko?iva?asyadho vari ga?gadhara? suci // BrP_219.42 //
tu?gaku?at samadaya yajiyan o?adhirasan /
madhuk?irarasan gandhan pu?padhupanulepanan // BrP_219.43 //
adaya dhenu? saraso ratnany adaya car?avat /
da???rayollikhya dhara?im abhyuk?ya salilena ca // BrP_219.44 //
gharmodbhavenopalipya kusair ullikhya ta? puna? /
pari?iyolmukenainam abhyuk?ya ca puna? puna? // BrP_219.45 //
kusan adaya pragagra?l lomakupantarasthitan /
??in ahuya papraccha kari?ye pit?tarpa?am // BrP_219.46 //
tair apy ukte kuru?veti visvan deva?s tato vibhu? /
ahuya mantratas te?a? vi??ara?i dadau prabhu? // BrP_219.47 //
ahuya mantratas te?a? vedoktavidhina hari? /
ak?atair daivatarak?a? cakre cakragadadhara? // BrP_219.48 //
ak?atas tu yavau?adhya? sarvadeva?sasa?bhava? /
rak?anti sarvatra diso rak?artha? nirmita hi te // BrP_219.49 //
devadanavadaitye?u yak?arak?a?su caiva hi /
nahi kascit k?aya? te?a? kartu? saktas caracare // BrP_219.50 //
na kenacit k?ta? yasmat tasmat te hy ak?ata? k?ta? /
devana? te hi rak?artha? niyukta vi??una pura // BrP_219.51 //
kusagandhayavai? pu?pair arghya? k?tva ca sukara? /
visvebhyo devebhya iti tatas tan paryap?cchata // BrP_219.52 //
pit?n avahayi?yami ye divya ye ca manu?a? /
avahayasveti ca tair uktas tv avahayec chuci? // BrP_219.53 //
sli??amulagradarbha?s tu satilan veda vedavit /

janav aropya hasta? tu dadau savyena casanam // BrP_219.54 //


tathaiva janusa?sthena kare?aikena tan pit?n /
varaha? pit?vipra?am ayantu na itirayan // BrP_219.55 //
apahatety uvacaiva rak?a?a? capasavyata? /
k?tva cavahana? cakre pit??a? namagotrata? // BrP_219.56 //
tat pitaro manojaran agacchata itirayan /
sa?vatsarair ity udirya tato 'rghya? te?u vinyaset // BrP_219.57 //
yas ti??hanty am?ta vaco yan maiti ca pitu? pitu? /
yan me pitamahaity eva? dadav arghya? pitamaha // BrP_219.58 //
yan me prapitamahaiti dadau ca prapitamahe /
kusagandhatilonmisra? sapu?pam apasavyata? // BrP_219.59 //
tadvan matamahebhyas tu vidhi? cakre janardana? /
tan arcya bhuyo gandhadyair dhupa? dattva tu bhaktita? // BrP_219.60 //
aditya vasavo rudra ity uccarya jagatprabhu? /
tatas canna? samadaya sarpistilakusakulam // BrP_219.61 //
vidhaya patre tac caiva paryap?cchat tato munin /
agnau kari?ya iti tai? kuru?veti ca codita? // BrP_219.62 //
ahutitritaya? dadyat somayagner yamaya ca /
ye mamakaiti ca japed yaju?saptakam acyutam // BrP_219.63 //
hutavasi??a? ca dadau namagotrasamanvitam /
trir ahutikam ekaika? pitara? tu prati dvija? // BrP_219.64 //
ato 'vasi??am annadya? pi??apatre tu nik?ipet /
tato 'nna? sarasa? svadu dadau payasapurvakam // BrP_219.65 //
pratyagram ekada svinnam aparyu?itam uttamam /
alpasaka? bahuphala? ?a?rasam am?topamam // BrP_219.66 //
yad brahma?e?u pradadau pi??apatre pit??s tatha /
vedapurva? pit?svannam ajyapluta? madhuk?itam // BrP_219.67 //
mantrita? p?thivity eva? madhuvatat?ca? jagau /
bhujane?u tu vipre?u japan vai mantrapacakam // BrP_219.68 //
yat te prakaram arabhya nadhika? te tato jagau /
trimadhu trisupar?a? ca b?hadara?yaka? tatha // BrP_219.69 //
jajapa vai?a? japya? tu sukta? saura? sapauru?am /
bhuktavatsu ca vipre?u p???va t?pta stha ity uta // BrP_219.70 //
t?pta? smeti sak?t toya? dadau maunavimocanam /
pi??apatra? samadaya cchayayai pradadau tata? // BrP_219.71 //
sa tad anna? dvidha k?tva tridhaikaikam athakarot /
varaho bhum athollikhya samacchadya kusair api // BrP_219.72 //
dak?i?agran kusan k?tva te?am upari casanam /
satile?u samule?u kuse?v eva tu sa?sraya? // BrP_219.73 //
gandhapu?padika? k?tva tata? pi??a? tu bhaktita? /
p?thivi dadhir ity uktva tata? pi??a? pradattavan // BrP_219.74 //
pitamaha? prapitamahas tatheti cantarik?ata? /
matamahanam apy eva? dadau pi??an sa sukara? // BrP_219.75 //
pi??anirvapa?occhi??am anna? lepabhuje?v adat /
etad va? pitar ity uktva dadau vasa?si bhaktita? // BrP_219.76 //
dvya?gulajani suklani dhautany abhinavani ca /
gandhapu?padika? dattva k?tva cai?a? pradak?i?am // BrP_219.77 //
acamyacamayed vipran paitran adau tata? suran /
tatas tv abhyuk?ya ta? bhumi? dattvapa? sumanok?atan // BrP_219.78 //
satilambu pit??v adau dattva deve?u sak?atam /
ak?ayya? nas tv iti pit?n priyatam iti devata? // BrP_219.79 //
pri?ayitva parav?tya trir japec caghamar?a?am /
tato niv?tya tu japed yan me nama itirayan // BrP_219.80 //
g?han na? pitaro datta dhanadhanyaprapuritan /
arghyapatra?i pi??anam antare sa pavitrakan // BrP_219.81 //
nik?ipyorja? vahantiti kokatoyam atho 'japat /
himak?ira? madhutilan pit??a? tarpa?a? dadau // BrP_219.82 //
svastity ukte pait?kais tu sorahne pnavatarpayan /
rajata? dak?i?a? dattva vipran devo gadadhara? // BrP_219.83 //
sa?vibhaga? manu?yebhyo dadau svad iti cabruvan /

kascit sa?pannam ity uktva pratyuktas tair dvijottama? // BrP_219.84 //


abhiramyatam ity uvaca procus te 'bhirata? sma vai /
si??am anna? ca papraccha tair i??ai? saha codita? // BrP_219.85 //
pa?av adaya tan vipran kuryad anugatas tada /
vaje vaje iti pa?han bahir vedi vinirgata? // BrP_219.86 //
ko?itirthajalenasav apasavya? samutk?ipan /
alagnan vipulan valan prarthayam asa casi?am // BrP_219.87 //
dataro no 'bhivardhanta? tais tatheti samirita? /
pradak?i?am upav?tya k?tva padabhivadanam // BrP_219.88 //
asanani dadau cai?a? chadayam asa sukara? /
visramyata? pravisyatha pi??a? jagraha madhyamam // BrP_219.89 //
chayamayi mahi patni tasyai pi??am adat prabhu? /
adhatta pitaro garbham ity uktva sapi rupi?i // BrP_219.90 //
pi??a? g?hitva vipra?a? cakre padabhivandanam /
visarjana? pit??a? sa kartukamas ca sukara? // BrP_219.91 //
koka ca pitaras caiva procu? svarthakara? vaca? /
saptas ca bhagavan purva? divastha himabhanuna // BrP_219.92 //
yogabhra??a bhavi?yadhva? sarva eva divas cyuta? /
tad eva? bhavata trata? pravisanto rasatalam // BrP_219.93 //
yogabhra??a?s ca visvesas tatyajur yogarak?i?a? /
tat te bhuyo 'bhirak?antu visve deva hi na? sada // BrP_219.94 //
svarga? yasyamas ca vibho prasadat tava sukara /
somo 'dhidevo 'smaka? ca bhavatv acyuta yogadh?k // BrP_219.95 //
yogadharas tatha somas trayate na kadacana /
divi bhumau sada vaso bhavatv asmasu yogata? // BrP_219.96 //
antarik?e ca ke?a?cin masa? pu??is tathastu na? /
urja ceya? hi na? patni svadhanamna tu visruta // BrP_219.97 //
bhavatv e?aiva yoga?hya yogamata ca khecari /
ity evam ukta? pit?bhir varaho bhutabhavana? // BrP_219.98 //
provacatha pit?n vi??us ta? ca koka? mahanadim /
yad ukta? tu bhavadbhir me sarvam etad bhavi?yati // BrP_219.99 //
yamo 'dhidevo bhavata? soma? svadhyaya irita? /
adhiyajas tathaivagnir bhavata? kalpana tv iyam // BrP_219.100 //
agnir vayus ca suryas ca sthana? hi bhavatam iti /
brahma vi??us ca rudras ca bhavatam adhipuru?a? // BrP_219.101 //
aditya vasavo rudra bhavata? murtayas tv ima? /
yogino yogadehas ca yogadharas ca suvrata? // BrP_219.102 //
kamato vicari?yadhva? phalada? sarvajantu?u /
svargasthan narakastha?s ca bhumistha?s ca caracaran // BrP_219.103 //
nijayogabalenaiva- pyayayi?yadhvam uttama? /
iyam urja sasisuta kilalamadhuvigraha // BrP_219.104 //
bhavi?yati mahabhaga dak?asya duhita svadha /
tatreya? bhavata? patni bhavi?yati varanana // BrP_219.105 //
kokanaditi vikhyata girirajasamasrita /
tirthako?imahapu?ya madrupaparipalita // BrP_219.106 //
asyam adya prabh?ti vai nivatsyamy aghanasak?t /
varahadarsana? pu?ya? pujana? bhuktimuktidam // BrP_219.107 //
kokasalilapana? ca mahapatakanasanam /
tirthe?v aplavana? pu?yam upavasas ca svargada? // BrP_219.108 //
danam ak?ayyam udita? janmam?tyujarapaham /
maghe masy asite pak?e bhavadbhir u?upak?aye // BrP_219.109 //
kokamukham upagamya sthatavya? dinapacakam /
tasmin kale tu ya? sraddha? pit??a? nirvapi?yati // BrP_219.110 //
praguktaphalabhagi sa bhavi?yati na sa?saya? /
ekadasi? dvadasi? ca stheyam atra maya sada // BrP_219.111 //
yas tatropavased dhiman sa praguktaphala? labhet /
tad vrajadhva? mahabhaga? sthanam i??a? yathe??ata? // BrP_219.112 //
aham apy atra vatsyamity uktva so 'ntaradhiyata /
gate varahe pitara? kokam amantrya te yayu? // BrP_219.113 //
kokapi tirthasahita sa?sthita girirajani /

chaya mahimayi kro?i pi??aprasanab??hita // BrP_219.114 //


garbham adaya sasraddha varahasyaiva sundari /
tato 'sya? prabhavat putro bhaumas tu narakasura? /
pragjyoti?a? ca nagaram asya datta? ca vi??una // BrP_219.115 //
eva? mayokta? varadasya vi??o? BrP_219.116a
kokamukhe divyavaraharupam BrP_219.116b
srutva naras tyaktamalo vipapma BrP_219.116c
dasasvamedhe??iphala? labheta BrP_219.116d
{munaya ucu?: }
bhuya? prabruhi bhagava sraddhakalpa? suvistarat /
katha? kva ca kada ke?u kais tad bruhi tapodhana // BrP_220.1 //
{vyasa uvaca: }
s??udhva? munisardula? sraddhakalpa? suvistarat /
yatha yatra yada ye?u yair dravyais tad vadamy aham // BrP_220.2 //
brahma?ai? k?atriyair vaisyai? sraddha? svavara?oditam /
kuladharmam anuti??hadbhir datavya? mantrapurvakam // BrP_220.3 //
stribhir var?avarai? sudrair vipra?am anusasanat /
amantraka? vidhipurva? vahniyagavivarjitam // BrP_220.4 //
pu?karadi?u tirthe?u pu?ye?v ayatane?u ca /
sikhare?u girindra?a? pu?yadese?u bho dvija? // BrP_220.5 //
saritsu pu?yatoyasu nade?u ca sara?su ca /
sa?game?u nadina? ca samudre?u ca saptasu // BrP_220.6 //
svanulipte?u gehe?u sve?v anujapite?u ca /
divyapadapamule?u yajiye?u hrade?u ca // BrP_220.7 //
sraddham ete?u datavya? varjyam ete?u cocyate /
kirate?u kali?ge?u ko?ka?e?u k?mi?v api // BrP_220.8 //
dasar?e?u kumarye?u ta?ga?e?u krathe?v api /
sindhor uttarakule?u narmadayas ca dak?i?e // BrP_220.9 //
purve?u karatoyaya na deya? sraddham ucyate /
sraddha? deyam usantiha masi masy u?upak?aye // BrP_220.10 //
paur?amase?u sraddha? ca kartavyam ?k?agocare /
nityasraddham adaiva? ca manu?yai? saha giyate // BrP_220.11 //
naimittika? surai? sardha? nitya? naimittika? tatha /
kamyany anyani sraddhani pratisa?vatsara? dvijai? // BrP_220.12 //
v?ddhisraddha? ca kartavya? jatakarmadike?u ca /
tatra yugman dvijan ahur mantrapurva? tu vai dvija? // BrP_220.13 //
kanya? gate savitari dinani dasa paca ca /
purve?aiveha vidhina sraddha? tatra vidhiyate // BrP_220.14 //
pratipaddhanalabhaya dvitiya dvipadaprada /
putrarthini t?tiya tu caturthi satrunasini // BrP_220.15 //
sriya? prapnoti pacamya? ?a??hya? pujyo bhaven nara? /
ga?adhipatya? saptamyam a??amya? buddhim uttamam // BrP_220.16 //
striyo navamya? prapnoti dasamya? pur?akamatam /
veda?s tathapnuyat sarvan ekadasya? kriyapara? // BrP_220.17 //
dvadasya? jayalabha? ca prapnoti pit?pujaka? /
prajav?ddhi? pasu? medha? svatantrya? pu??im uttamam // BrP_220.18 //
dirghayur athavaisvarya? kurva?as tu trayodasim /
avapnoti na sa?deha? sraddha? sraddhasamanvita? // BrP_220.19 //
yathasa?bhavinannena sraddha? sraddhasamanvita? /
yuvana? pitaro yasya m?ta? sastre?a va hata? // BrP_220.20 //
tena karya? caturdasya? te?a? t?ptim abhipsata /
sraddha? kurvann amavasya? yatnena puru?a? suci? // BrP_220.21 //
sarvan kaman avapnoti svarga? canantam asnute /
ata?para? munisre??ha? s??udhva? vadato mama // BrP_220.22 //
pit??a? pritaye yatra yad deya? pritikari?a /
masa? t?pti? pit??a? tu havi?yannena jayate // BrP_220.23 //
masadvaya? matsyama?sais t?pti? yanti pitamaha? /
trin masan hari?a? ma?sa? vijeya? pit?t?ptaye // BrP_220.24 //
pu??ati caturo masa sasasya pisita? pit?n /
sakuna? paca vai masan ?a? masa sukarami?am // BrP_220.25 //

chagala? sapta vai masan ai?eya? ca??amasakan /


karoti t?pti? nava vai ruruma?sa? na sa?saya? // BrP_220.26 //
gavya? ma?sa? pit?t?pti? karoti dasamasikim /
tathaikadasa masa?s tu aurabhra? pit?t?ptidam // BrP_220.27 //
sa?vatsara? tatha gavya? paya? payasam eva ca /
vadhrinam ami?a? loha? kalasaka? tatha madhu // BrP_220.28 //
rohitami?am anna? ca dattany atmakulodbhavai? /
ananta? vai prayacchanti t?ptiyoga? suta?s tatha // BrP_220.29 //
pit??a? natra sa?deho gayasraddha? ca bho dvija? /
yo dadati gu?onmisra?s tilan va sraddhakarma?i // BrP_220.30 //
madhu va madhumisra? va ak?aya? sarvam eva tat /
api na? sa kule bhuyad yo no dadyaj jalajalim // BrP_220.31 //
payasa? madhusa?yukta? var?asu ca maghasu ca /
e??avya bahava? putra yady eko 'pi gaya? vrajet // BrP_220.32 //
gauri? vapy udvahet kanya? nila? va v??am uts?jet /
k?ttikasu pit?n arcya svargam apnoti manava? // BrP_220.33 //
apatyakamo rohi?ya? saumye tejasvita? labhet /
sauryam ardrasu capnoti k?etra?i ca punarvasau // BrP_220.34 //
pu?ye tu dhanam ak?ayyam asle?e cayur uttamam /
maghasu ca praja? pu??i? saubhagya? phalguni?u ca // BrP_220.35 //
pradhanasilo bhavati sapatyas cottarasu ca /
prayati sre??hata? sastre haste sraddhaprado nara? // BrP_220.36 //
rupa? tejas ca citrasu tathapatyam avapnuyat /
va?ijyalabhada svati visakha putrakamada // BrP_220.37 //
kurvanta? canuradhasu ta dadyus cakravartitam /
adhipatya? ca jye??hasu mule carogyam uttamam // BrP_220.38 //
a?a?hasu yasa?praptir uttarasu visokata /
srava?ena subha?l lokan dhani??hasu dhana? mahat // BrP_220.39 //
vedavittvam abhijiti bhi?aksiddhi? ca varu?e /
ajavika? prau??hapadya? vinded gavas tathottare // BrP_220.40 //
revati?u tatha kupyam asvini?u tura?gaman /
sraddha? kurva?s tathapnoti bhara?i?v ayur uttamam // BrP_220.41 //
eva? phalam avapnoti ?k?e?v ete?u tattvavit /
tasmat kamyani sraddhani deyani vidhivad dvija? // BrP_220.42 //
kanyarasigate surye phalam atyantam icchata /
yan yan kaman abhidhyayan kanyarasigate ravau // BrP_220.43 //
sraddha? kurvanti manujas ta?s tan kama?l labhanti te /
nandimukhana? kartavya? kanyarasigate ravau // BrP_220.44 //
paur?amasya? tu kartavya? varahavacana? yatha /
divyabhaumantarik?a?i sthavara?i cara?i ca // BrP_220.45 //
pi??am icchanti pitara? kanyarasigate ravau /
kanya? gate savitari yany ahani tu ?o?asa // BrP_220.46 //
kratubhis tani tulyani devo naraya?o 'bravit /
rajasuyasvamedhabhya? ya icched durlabha? phalam // BrP_220.47 //
apy ambusakamuladyai? pit?n kanyagate 'rcayet /
uttarahastanak?atra- gate tik??a?sumalini // BrP_220.48 //
yo 'rcayet svapit?n bhaktya tasya vasas trivi??ape /
hastark?age dinakare pit?rajanusasanat // BrP_220.49 //
tavat pit?puri sunya yavad v?scikadarsanam /
v?scike samatikrante pitaro daivatai? saha // BrP_220.50 //
ni?svasya pratigacchanti sapa? dattva sudu?saham /
a??akasu ca kartavya? sraddha? manvantarasu vai // BrP_220.51 //
anva??akasu kramaso mat?purva? tad i?yate /
graha?e ca vyatipate ravicandrasamagame // BrP_220.52 //
janmark?e grahapi?aya? sraddha? parva?am ucyate /
ayanadvitaye sraddha? vi?uvadvitaye tatha // BrP_220.53 //
sa?kranti?u ca kartavya? sraddha? vidhivad uttamam /
e?u karya? dvija? sraddha? pi??anirvapa?ad ?te // BrP_220.54 //
vaisakhasya t?tiyaya? navamya? karttikasya ca /
sraddha? karya? tu suklaya? sa?krantividhina narai? // BrP_220.55 //

trayodasya? bhadrapade maghe candrak?aye 'hani /


sraddha? karya? payasena dak?i?ayanavac ca tat // BrP_220.56 //
yada ca srotriyo 'bhyeti geha? vedavid agniman /
tenaikena ca kartavya? sraddha? vidhivad uttamam // BrP_220.57 //
sraddhiyadravyasa?praptir yada syat sadhusa?mata /
parva?ena vidhanena sraddha? karya? tatha dvijai? // BrP_220.58 //
pratisa?vatsara? karya? matapitror m?te 'hani /
pit?vyasyapy aputrasya bhratur jye??hasya caiva hi // BrP_220.59 //
parva?a? devapurva? syad ekoddi??a? surair vina /
dvau daive pit?karye trin ekaikam ubhayatra va // BrP_220.60 //
matamahanam apy eva? sarvam uhena kirtitam /
pretibhutasya satata? bhuvi pi??a? jala? tatha // BrP_220.61 //
satila? sakusa? dadyad bahir jalasamipata? /
t?tiye 'hni ca kartavya? pretasthicayana? dvijai? // BrP_220.62 //
dasahe brahma?a? suddho dvadasahena k?atriya? /
vaisya? pacadasahena sudro masena sudhyati // BrP_220.63 //
sutakante g?he sraddham ekoddi??a? pracak?ate /
dvadase 'hani mase ca tripak?e ca tata? param // BrP_220.64 //
masi masi ca kartavya? yavat sa?vatsara? dvija? /
tata paratara? karya? sapi??ikara?a? kramat // BrP_220.65 //
k?te sapi??ikara?e parva?a? procyate puna? /
tata? prabh?ti nirmukta? pretatvat pit?ta? gata? // BrP_220.66 //
amurta murtimantas ca pitaro dvividha? sm?ta? /
nandimukhas tv amurta? syur murtimanto 'tha parva?a? /
ekoddi??asina? preta? pit??a? nir?ayas tridha // BrP_220.67 //
{munaya ucu?: }
katha? sapi??ikara?a? kartavya? dvijasattama /
pretibhutasya vidhivad bruhi no vadata? vara // BrP_220.68 //
{vyasa uvaca: }
sapi??ikara?a? vipra? s??udhva? vadato mama /
tac capi devarahitam ekarghaikapavitrakam // BrP_220.69 //
naivagnau kara?a? tatra tac cavahanavarjitam /
apasavya? ca tatrapi bhojayed ayujo dvijan // BrP_220.70 //
vise?as tatra canyo 'sti pratimasakriyadika? /
ta? kathyamanam ekagra? s??udhva? me dvijottama? // BrP_220.71 //
tilagandhodakair yukta? tatra patracatu??ayam /
kuryat pit??a? tritayam eka? pretasya ca dvija? // BrP_220.72 //
patratraye pretapatrad argha? caiva prasecayet /
ye samana iti japan purvavac che?am acaret // BrP_220.73 //
stri?am apy evam eva syad ekoddi??am udah?tam /
sapi??ikara?a? tasa? putrabhave na vidyate // BrP_220.74 //
pratisa?vatsara? karyam ekoddi??a? narai? striya? /
m?tahani ca tat karya? pit??a? vidhicoditam // BrP_220.75 //
putrabhave sapi??as tu tadabhave sahodara? /
kuryur eta? vidhi? samyak putrasya ca suta? suta? // BrP_220.76 //
kuryan matamahana? tu putrikatanayas tatha /
dvyamu?yaya?asa?jas tu matamahapitamahan // BrP_220.77 //
pujayeyur yathanyaya? sraddhair naimittikair api /
sarvabhave striya? kuryu? svabhart??am amantrakam // BrP_220.78 //
tadabhave ca n?pati? karayet tv aku?umbinam /
tajjatiyair narai? samyag vahadya? sakala? kriya? // BrP_220.79 //
sarve?am eva var?ana? bandhavo n?patir yata? /
eta va? kathita vipra nitya naimittikas tatha // BrP_220.80 //
vak?ye sraddhasrayam anya? nityanaimittika? kriyam /
darsas tatra nimitta? tu vidyad induk?ayanvita? // BrP_220.81 //
nityas tu niyata? kalas tasmin kuryad yathoditam /
sapi??ikara?ad urdhva? pitur ya? prapitamaha? // BrP_220.82 //
sa tu lepabhuja? yati pralupta? pit?pi??ata? /
te?a? hi yas caturtho 'nya? sa tu lepabhujo bhavet // BrP_220.83 //
so 'pi sa?bandhato hinam upabhoga? prapadyate /

pita pitamahas caiva tathaiva prapitamaha? // BrP_220.84 //


pi??asa?bandhino hy ete vijeya? puru?as traya? /
lepasa?bandhinas canye pitamahapitamahat // BrP_220.85 //
prabh?tyuktas trayas te?a? yajamanas ca saptama? /
ity e?a munibhi? prokta? sa?bandha? saptapauru?a? // BrP_220.86 //
yajamanat prabh?ty urdhvam anulepabhujas tatha /
tato 'nye purvaja? sarve ye canye narakaukasa? // BrP_220.87 //
ye 'pi tiryaktvam apanna ye ca bhutadisa?sthita? /
tan sarvan yajamano vai sraddha? kurvan yathavidhi // BrP_220.88 //
sa samapyayate vipra yena yena vadami tat /
annaprakira?a? yat tu manu?yai? kriyate bhuvi // BrP_220.89 //
tena t?ptim upayanti ye pisacatvam agata? /
yad ambu snanavastrottha? bhumau patati bho dvija? // BrP_220.90 //
tena ye taruta? praptas te?a? t?pti? prajayate /
yas tu gandhambuka?ika? patanti dhara?itale // BrP_220.91 //
tabhir apyayana? te?a? devatva? ye kule gata? /
uddh?te?v atha pi??e?u yas cambuka?ika bhuvi // BrP_220.92 //
tabhir apyayana? te?a? ye tiryaktva? kule gata? /
ye cadanta? kule bala? kriyayogad bahi?k?ta? // BrP_220.93 //
vipannas tv anadhikara? sa?marjitajalasina? /
bhuktva cacamata? yac ca yaj jala? ca?ghrisaucajam // BrP_220.94 //
brahma?ana? tathaivanyat tena t?pti? prayanti vai /
eva? yo yajamanasya yas ca te?a? dvijanmanam // BrP_220.95 //
kascij jalannavik?epa? sucir ucchi??a eva va /
tenannena kule tatra ye ca yonyantara? gata? // BrP_220.96 //
prayanty apyayana? vipra? samyak sraddhakriyavatam /
anyayoparjitair arthair yac chraddha? kriyate narai? // BrP_220.97 //
t?pyante te na ca??ala- pulkasadyasu yoni?u /
evam apyayana? vipra bahunam eva bandhavai? // BrP_220.98 //
sraddha? kurvadbhir atrambu- vik?epai? sa?prajayate /
tasmac chraddha? naro bhaktya sakenapi yathavidhi // BrP_220.99 //
kurvita kurvata? sraddha? kule kascin na sidati /
sraddha? deya? tu vipre?u sa?yate?v agnihotri?u // BrP_220.100 //
avadate?u vidvatsu srotriye?u vise?ata? /
tri?aciketas trimadhus trisupar?a? ?a?a?gavit // BrP_220.101 //
matapit?paras caiva svasriya? samavedavit /
?tvikpurohitacaryam upadhyaya? ca bhojayet // BrP_220.102 //
matula? svasura? syala? sa?bandhi dro?apa?haka? /
ma??alabrahma?o yas tu pura?arthavisarada? // BrP_220.103 //
akalpa? kalpasa?tu??a? pratigrahavivarjita? /
ete sraddhe niyoktavya brahma?a? pa?ktipavana? // BrP_220.104 //
nimantrayeta purvedyu? purvoktan dvijasattaman /
daive niyoge pitrye ca ta?s tathaivopakalpayet // BrP_220.105 //
tais ca sa?yamibhir bhavya? yas tu sraddha? kari?yati /
sraddha? dattva ca bhuktva ca maithuna? yo 'dhigacchati // BrP_220.106 //
pitaras tasya vai masa? tasmin retasi serate /
gatva ca yo?ita? sraddhe yo bhu?kte yas tu gacchati // BrP_220.107 //
retomutrak?taharas ta? masa? pitaras tayo? /
tasmat tv aprathama? karya? prajenopanimantra?am // BrP_220.108 //
apraptau taddine vapi varjya yo?itprasa?gina? /
bhik?artham agata?s capi kalena sa?yatan yatin // BrP_220.109 //
bhojayet pra?ipatadyai? prasadya yatamanasa? /
yoginas ca tada sraddhe bhojaniya vipascita // BrP_220.110 //
yogadhara hi pitaras tasmat tan pujayet sada /
brahma?ana? sahasra?i eko yogi bhaved yadi // BrP_220.111 //
yajamana? ca bhokt??s ca naur ivambhasi tarayet /
pit?gatha tathaivatra giyate brahmavadibhi? // BrP_220.112 //
ya gita pit?bhi? purvam ailasyasin mahipate? /
kada na? sa?tatav agrya? kasyacid bhavita suta? // BrP_220.113 //
yo yogibhuktase?an no bhuvi pi??an pradasyati /

gayayam athava pi??a? kha?gama?sa? tatha havi? // BrP_220.114 //


kalasaka? tilajya? ca t?ptaye k?sara? ca na? /
vaisvadeva? ca saumya? ca kha?gama?sa? para? havi? // BrP_220.115 //
vi?a?avarja? sirasa a padad asi?amahe /
dadyac chraddha? trayodasya? maghasu ca yathavidhi // BrP_220.116 //
madhusarpi?samayukta? payasa? dak?i?ayane /
tasmat sa?pujayed bhaktya svapit?n vidhivan nara? // BrP_220.117 //
kaman abhipsan sakalan papad atmavimocanam /
vasun rudra?s tathadityan nak?atragrahataraka? // BrP_220.118 //
pri?ayanti manu?ya?a? pitara? sraddhatarpita? /
ayu? praja? dhana? vidya? svarga? mok?a? sukhani ca // BrP_220.119 //
prayacchanti tatha rajya? pitara? sraddhatarpita? /
tathaparah?a? purvah?at pit??am atiricyate // BrP_220.120 //
sa?pujya svagatenaitan sadane 'bhyagatan dvijan /
pavitrapa?ir acantan asane?upavesayet // BrP_220.121 //
sraddha? k?tva vidhanena sa?bhojya ca dvijottaman /
visarjayet priya?y uktva pra?ipatya ca bhaktita? // BrP_220.122 //
advaram anugacchec ca agacched anumodita? /
tato nityakriya? kuryad bhojayec ca tathatithin // BrP_220.123 //
nityakriya? pit??a? ca kecid icchanti sattama? /
na pit??a? tathaivanye se?a? purvavad acaret // BrP_220.124 //
p?thaktvena vadanty anye kecit purva? ca purvavat /
tatas tad anna? bhujita saha bh?tyadibhir nara? // BrP_220.125 //
eva? kurvita dharmaja? sraddha? pitrya? samahita? /
yatha ca vipramukhyana? parito?o 'bhijayate // BrP_220.126 //
idani? sa?pravak?yami varjaniyan dvijadhaman /
mitradhruk kunakhi kliba? k?ayi sukli va?ikpatha? // BrP_220.127 //
syavadanto 'tha khalva?a? ka?o 'ndho badhiro ja?a? /
muka? pa?gu? ku?i? ?a??ho duscarma vya?gakekarau // BrP_220.128 //
ku??hi raktek?a?a? kubjo vamano vika?o 'lasa? /
mitrasatrur du?kulina? pasupalo nirak?ti? // BrP_220.129 //
parivitti? parivetta parivedanikasuta? /
v??alipatis tatsutas ca na bhavec chraddhabhug dvija? // BrP_220.130 //
v??aliputrasa?skarta anu?ho didhi?upati? /
bh?takadhyapako yas tu bh?takadhyapitas ca ya? // BrP_220.131 //
sutakannopajivi ca m?gayu? somavikrayi /
abhisastas tatha stena? patito varddhu?i? sa?ha? // BrP_220.132 //
pisuno vedasa?tyagi danagnityagani??hura? /
raja? purohito bh?tyo vidyahino 'tha matsari // BrP_220.133 //
v?ddhadvi? durdhara? kruro mu?ho devalakas tatha /
nak?atrasucakas caiva parvakaras ca garhita? // BrP_220.134 //
ayajyayajaka? ?a??ho garhita ye ca ye 'dhama? /
na te sraddhe niyoktavya d???vami pa?ktidu?aka? // BrP_220.135 //
asata? pragraho yatra sata? caivavamanana /
da??o devak?tas tatra sadya? patati daru?a? // BrP_220.136 //
hitvagama? suvihita? balisa? yas tu bhojayet /
adidharma? samuts?jya data tatra vinasyati // BrP_220.137 //
yas tv asrita? dvija? tyaktva anyam aniya bhojayet /
tanni?svasagninirdagdhas tatra data vinasyati // BrP_220.138 //
vastrabhave kriya nasti yaja vedas tapa?si ca /
tasmad vasa?si deyani sraddhakale vise?ata? // BrP_220.139 //
kauseya? k?aumakarpasa? dukulam ahata? tatha /
sraddhe tv etani yo dadyat kaman apnoti cottaman // BrP_220.140 //
yatha go?u prabhutasu vatso vindati mataram /
tathanna? tatra vipra?a? jantur yatravati??hate // BrP_220.141 //
namagotra? ca mantra?s ca dattam anna? na yanti te /
api ye nidhana? praptas t?ptis tan upati??hate // BrP_220.142 //
devatabhya? pit?bhyas ca mahayogibhya eva ca /
nama? svahayai svadhayai nityam eva bhavantv iti // BrP_220.143 //
adyavasane sraddhasya trir av?ttya japet tada /

pi??anirvapa?e vapi japed eva? samahita? // BrP_220.144 //


k?ipram ayanti pitaro rak?asa? pradravanti ca /
priyante tri?u loke?u mantro 'ya? tarayaty uta // BrP_220.145 //
k?aumasutra? nava? dadyac cha?a? karpasika? tatha /
pattror?a? pa??asutra? ca kauseya? ca vivarjayet // BrP_220.146 //
varjayec cadasa? prajo yadyapy avyahata? bhavet /
na pri?ayanty athaitani datus capy anayo bhavet // BrP_220.147 //
na nivedyo bhavet pi??a? pit??a? yas tu jivati /
i??enannena bhak?ye?a bhojayet ta? yathavidhi // BrP_220.148 //
pi??am agnau sada dadyad bhogarthi satata? nara? /
patnyai dadyat prajarthi ca madhyama? mantrapurvakam // BrP_220.149 //
uttama? dyutim anvicchan pi??a? go?u prayacchati /
praja? caiva yasa? kirtim apsu caiva nivedayet // BrP_220.150 //
prarthayan dirgham ayus ca vayasebhya? prayacchati /
kumarasalam anvicchan kukku?ebhya? prayacchati // BrP_220.151 //
eke vipra? puna? prahu? pi??oddhara?am agrata? /
anujatas tu viprais tai? kamam uddhriyatam iti // BrP_220.152 //
tasmac chraddha? tatha karya? yathoktam ??ibhi? pura /
anyatha tu bhaved do?a? pit??a? nopati??hati // BrP_220.153 //
yavair vrihitilair ma?air godhumais ca?akais tatha /
sa?tarpayet pit?n mudgai? syamakai? sar?apadravai? // BrP_220.154 //
nivarair hastisyamakai? priya?gubhis tatharghayet /
prasatika? satulika? dadyac chraddhe vicak?a?a? // BrP_220.155 //
amram amrataka? bilva? da?ima? bijapurakam /
pracinamalaka? k?ira? narikela? paru?akam // BrP_220.156 //
nara?ga? ca sakharjura? drak?anilakapitthakam /
pa?ola? ca priyala? ca karkandhubadara?i ca // BrP_220.157 //
vika?kata? vatsaka? ca kastvarur varakan api /
etani phalajatani sraddhe deyani yatnata? // BrP_220.158 //
gu?asarkaramatsya??i deya? pha?itamurmuram /
gavya? payo dadhi gh?ta? taila? ca tilasa?bhavam // BrP_220.159 //
saindhava? sagarottha? ca lava?a? sarasa? tatha /
nivedayec chucin gandha?s candanaguruku?kuman // BrP_220.160 //
kalasaka? tanduliya? vastuka? mulaka? tatha /
sakam ara?yaka? capi dadyat pu?pa?y amuni ca // BrP_220.161 //
jaticampakalodhras ca mallikaba?abarbari /
v?ntasoka?aru?a? ca tulasi tilaka? tatha // BrP_220.162 //
pavanti? satapattra? ca gandhasephalikam api /
kubjaka? tagara? caiva m?gam ara?yaketakim // BrP_220.163 //
yuthikam atimukta? ca sraddhayogyani bho dvija? /
kamala? kumuda? padma? pu??arika? ca yatnata? // BrP_220.164 //
indivara? kokanada? kahlara? ca niyojayet /
ku??ha? ma?si valaka? ca kukku?i jatipattrakam // BrP_220.165 //
nalikosiramusta? ca granthipar?i ca sundari /
punar apy evamadini gandhayogyani cak?ate // BrP_220.166 //
guggulu? candana? caiva srivasam aguru? tatha /
dhupani pit?yogyani ??iguggulam eva ca // BrP_220.167 //
rajama?a?s ca ca?akan masuran koradu?akan /
vipru?an marka?a?s caiva kodrava?s caiva varjayet // BrP_220.168 //
mahi?a? camara? margam avikaikasaphodbhavam /
strai?am au??ram avika? ca dadhi k?ira? gh?ta? tyajet // BrP_220.169 //
tala? varu?akakolau bahupattrarjuniphalam /
jambira? raktabilva? ca salasyapi phala? tyajet // BrP_220.170 //
matsyasukarakurmas ca gavo varjya vise?ata? /
putika? m?ganabhi? ca rocana? padmacandanam // BrP_220.171 //
kaleyaka? tugragandha? turu?ka? capi varjayet /
pala?ka? ca kumari? ca kirata? pi??amulakam // BrP_220.172 //
g?jana? cukrika? cukra? varuma? canapattrikam /
jiva? ca satapu?pa? ca nalika? gandhasukaram // BrP_220.173 //
halabh?tya? sar?apa? ca pala??u? lasuna? tyajet /

manakanda? vi?akanda? vajrakanda? gadasthikam // BrP_220.174 //


puru?alva? sapi??alu? sraddhakarma?i varjayet /
alabu? tiktapar?a? ca ku?ma??a? ka?ukatrayam // BrP_220.175 //
vartaka? sivajata? ca lomasani va?ani ca /
kaliya? raktava?a? ca balaka lakuca? tatha // BrP_220.176 //
sraddhakarma?i varjyani vibhitakaphala? tatha /
aranala? ca sukta? ca sir?a? paryu?ita? tatha // BrP_220.177 //
nogragandha? ca datavya? kovidarakasigrukau /
atyamla? picchila? suk?ma? yatayama? ca sattama? // BrP_220.178 //
na ca deya? gatarasa? madyagandha? ca yad bhavet /
hi?gugragandha? pha?isa? bhunimba? nimbarajike // BrP_220.179 //
kustumburu? kali?gottha? varjayed amlavetasam /
da?ima? magadhi? caiva nagarardrakatitti?i? // BrP_220.180 //
amrataka? jivaka? ca tumburu? ca niyojayet /
payasa? salmalimudgan modakadi?s ca bhaktita? // BrP_220.181 //
panaka? ca rasala? ca gok?ira? ca nivedayet /
yani cabhyavaharya?i svadusnigdhani bho dvija? // BrP_220.182 //
i?adamlaka?uny eva deyani sraddhakarma?i /
atyamla? catilava?am atiriktaka?uni ca // BrP_220.183 //
asura?iha bhojyani tany ato duratas tyajet /
m???asnigdhani yani syur i?atka?vamlakani ca // BrP_220.184 //
svaduni devabhojyani tani sraddhe niyojayet /
chagama?sa? vartika? ca taittira? sasakami?am // BrP_220.185 //
sivalavakarajiva- ma?sa? sraddhe niyojayet /
vaghri?asa? raktasiva? loha? salkasamanvitam // BrP_220.186 //
si?hatu??a? ca kha?ga? ca sraddhe yojya? tathocyate /
yad apy ukta? hi manuna rohita? pratiyojayet // BrP_220.187 //
yoktavya? havyakavye?u tatha na viprayojayet /
evam ukta? maya vipra varahe?avalokitam // BrP_220.188 //
maya ni?iddha? bhujano raurava? naraka? vrajet /
etani ca ni?iddhani varahe?a tapodhana? // BrP_220.189 //
abhak?ya?i dvijatina? na deyani pit??v api /
rohita? sukara? kurma? godhaha?sa? ca varjayet // BrP_220.190 //
cakravaka? ca madgu? ca salkahina?s ca matsyakan /
kurara? ca nirasthi? ca vasahata? ca kukku?an // BrP_220.191 //
kalavi?kamayura?s ca bharadvaja?s ca sar?gakan /
nakulolukamarjara?l lopan anyan sudurgrahan // BrP_220.192 //
?i??ibhan sardhajambukan vyaghra-?k?atarak?ukan /
etan anya?s ca sa?du??an yo bhak?ayati durmati? // BrP_220.193 //
sa mahapapakari tu raurava? naraka? vrajet /
pit??v eta?s tu yo dadyat papatma garhitami?an // BrP_220.194 //
sa svargasthan api pit?n narake patayi?yati /
kusumbhasaka? jambira? sigruka? kovidarakam // BrP_220.195 //
pi?yaka? vipru?a? caiva masura? g?jana? sa?am /
kodrava? kokilak?a? ca cukra? kambukapadmakam // BrP_220.196 //
cakorasyenama?sa? ca vartulalabutalinim /
phala? talataru?a? ca bhuktya narakam ?cchati // BrP_220.197 //
dattva pit??u tai? sardha? vrajet puyavaha? nara? /
tasmat sarvaprayatnena naharet tu vicak?a?a? // BrP_220.198 //
ni?iddhani varahe?a svaya? pitrartham adarat /
varam evatmama?sasya bhak?a?a? munaya? k?tam // BrP_220.199 //
na tv eva hi ni?iddhanam adana? pu?bhir adarat /
ajanad va pramadad va sak?d etani ca dvija? // BrP_220.200 //
bhak?itani ni?iddhani prayascitta? tatas caret /
phalamuladadhik?ira- takragomutrayavakai? // BrP_220.201 //
bhojyannabhojyasa?bhukte pratyeka? dinasaptakam /
eva? ni?iddhacara?e k?te sak?d api dvijai? // BrP_220.202 //
suddhi? neya? sarira? tu vi??ubhaktair vise?ata? /
ni?iddha? varjayed dravya? yathokta? ca dvijottama? // BrP_220.203 //
samah?tya tata? sraddha? kartavya? nijasaktita? /

eva? vidhanata? sraddha? k?tva svavibhavocitam /


abrahmastambaparyanta? jagat pri?ati manava? // BrP_220.204 //
{munaya ucu?: }
pita jivati yasyatha m?tau dvau pitarau pitu? /
katha? sraddha? hi kartavyam etad vistaraso vada // BrP_220.205 //
{vyasa uvaca: }
yasmai dadyat pita sraddha? tasmai dadyat suta? svayam /
eva? na hiyate dharmo laukiko vaidikas tatha // BrP_220.206 //
{munaya ucu?: }
m?ta? pita jivati ca yasya brahman pitamaha? /
sa hi sraddha? katha? kuryad etat tva? vaktum arhasi // BrP_220.207 //
{vyasa uvaca: }
pitu? pi??a? pradadyac ca bhojayec ca pitamaham /
prapitamahasya pi??a? vai hy aya? sastre?u nir?aya? // BrP_220.208 //
m?te?u pi??a? datavya? jivanta? capi bhojayet /
sapi??ikara?a? nasti na ca parva?am i?yate // BrP_220.209 //
acaram acared yas tu pit?medhasrita? nara? /
ayu?a dhanaputrais ca vardhaty asu na sa?saya? // BrP_220.210 //
pit?medhadhyayam ima? sraddhakale?u ya? pa?het /
tad annam asya pitaro 'snanti ca triyuga? dvija? // BrP_220.211 //
eva? mayokta? pit?medhakalpa? BrP_220.212a
papapaha? pu?yavivardhanas ca BrP_220.212b
srotavya e?a prayatair narais ca BrP_220.212c
sraddhe?u caivapy anukirtayeta BrP_220.212d
{vyasa uvaca: }
eva? samyag g?hasthena devata? pitaras tatha /
sa?pujya havyakavyabhyam annenatithibandhava? // BrP_221.1 //
bhutani bh?tya? sakala? pasupak?ipipilika? /
bhik?avo yacamanas ca ye canye panthaka g?he // BrP_221.2 //
sadacararata vipra? sadhuna g?hamedhina /
papa? bhu?kte samulla?ghya nityanaimittiki? kriya? // BrP_221.3 //
{munaya ucu?: }
kathita? bhavata vipra nityanaimittika? ca yat /
nitya? naimittika? kamya? trividha? karma pauru?am // BrP_221.4 //
sadacara? mune srotum icchamo vadatas tava /
ya? kurvan sukham apnoti paratreha ca manava? // BrP_221.5 //
{vyasa uvaca: }
g?hasthena sada karyam acaraparirak?a?am /
na hy acaravihinasya bhadram atra paratra va // BrP_221.6 //
yajadanatapa?siha puru?asya na bhutaye /
bhavanti ya? sadacara? samulla?ghya pravartate // BrP_221.7 //
duracaro hi puru?o nehayur vindate mahat /
karyo dharma? sadacara acarasyaiva lak?a?am // BrP_221.8 //
tasya svarupa? vak?yami sadacarasya bho dvija? /
atmanaikamana bhutva tathaiva paripalayet // BrP_221.9 //
trivargasadhane yatna? kartavyo g?hamedhina /
tatsa?siddhau g?hasthasya siddhir atra paratra ca // BrP_221.10 //
padenapy asya paratrya? kuryac chreya? svam atmavan /
ardhena catmabhara?a? nityanaimittikani ca // BrP_221.11 //
padenaiva tathapy asya mulabhuta? vivardhayet /
evam acarato vipra artha? saphalyam ?cchati // BrP_221.12 //
tadvat papani?edhartha? dharma? karyo vipascita /
paratrarthas tathaivanya? karyo 'traiva phalaprada? // BrP_221.13 //
pratyavayabhayat kamas tathanyas cavirodhavan /
dvidha kamo 'pi racitas trivargayavirodhak?t // BrP_221.14 //
parasparanubandha?s ca sarvan etan vicintayet /
viparitanubandha?s ca budhyadhva? tan dvijottama? // BrP_221.15 //
dharmo dharmanubandhartho dharmo natmarthapi?aka? /
ubhabhya? ca dvidha kama? tena tau ca dvidha puna? // BrP_221.16 //
brahme muhurte budhyeta dharmarthav anucintayet /

samutthaya tathacamya prasnato niyata? suci? // BrP_221.17 //


purva? sa?dhya? sanak?atra? pascima? sadivakaram /
upasita yathanyaya? naina? jahyad anapadi // BrP_221.18 //
asatpralapam an?ta? vakparu?ya? ca varjayet /
asacchastram asadvadam asatseva? ca vai dvija? // BrP_221.19 //
saya?pratas tatha homa? kurvita niyatatmavan /
nodayastamane caivam udik?eta vivasvata? // BrP_221.20 //
kesaprasadhanadarsa- dantadhavanam ajanam /
purvah?a eva karya?i devatana? ca tarpa?am // BrP_221.21 //
gramavasathatirthana? k?etra?a? caiva vartmani /
na vi?mutram anu??heya? na ca k???e na govraje // BrP_221.22 //
nagna? parastriya? nek?en na pasyed atmana? sak?t /
udakyadarsanasparsam eva? sa?bha?a?a? tatha // BrP_221.23 //
napsu mutra? puri?a? va maithuna? va samacaret /
nadhiti??hec chak?nmutre kesabhasmasapalika? // BrP_221.24 //
tu?a?garavisir?ani rajjuvastradikani ca /
nadhiti??het tatha praja? pathi vastra?i va bhuvi // BrP_221.25 //
pit?devamanu?ya?a? bhutana? ca tatharcanam /
k?tva vibhavata? pascad g?hastho bhoktum arhati // BrP_221.26 //
pra?mukhoda?mukho vapi svacanto vagyata? suci? /
bhujita canna? taccitto hy antarjanu? sada nara? // BrP_221.27 //
upaghatam ?te do?an nannasyodirayed budha? /
pratyak?alava?a? varjyam annam ucchi??am eva ca // BrP_221.28 //
na gacchan na ca ti??han vai vi?mutrotsargam atmavan /
kurvita caivam ucchi??a? na ki?cid api bhak?ayet // BrP_221.29 //
ucchi??o nalapet ki?cit svadhyaya? ca vivarjayet /
na pasyec ca ravi? cendu? nak?atra?i ca kamata? // BrP_221.30 //
bhinnasana? ca sayya? ca bhajana? ca vivarjayet /
guru?am asana? deyam abhyutthanadisatk?tam // BrP_221.31 //
anukula? tathalapam abhikurvita buddhiman /
tatranugamana? kuryat pratikula? na sa?caret // BrP_221.32 //
naikavastras ca bhujita na kuryad devatarcanam /
navahayed dvijan agnau homa? kurvita buddhiman // BrP_221.33 //
na snayita naro nagno na sayita kadacana /
na pa?ibhyam ubhabhya? tu ka??uyeta siras tatha // BrP_221.34 //
na cabhik??a? sira?snana? karya? ni?kara?a? budhai? /
sira?snatas ca tailena na?ga? ki?cid upasp?set // BrP_221.35 //
anadhyaye?u sarve?u svadhyaya? ca vivarjayet /
brahma?analagosuryan navamanyet kadacana // BrP_221.36 //
uda?mukho diva ratrav utsarga? dak?i?amukha? /
abadhasu yathakama? kuryan mutrapuri?ayo? // BrP_221.37 //
du?k?ta? na guror bruyat kruddha? caina? prasadayet /
parivada? na s??uyad anye?am api kurvatam // BrP_221.38 //
pantha deyo brahma?ana? rajo du?khaturasya ca /
vidyadhikasya garbhi?ya rogartasya mahiyata? // BrP_221.39 //
mukandhabadhira?a? ca mattasyonmattakasya ca /
devalaya? caidyataru? tathaiva ca catu?patham // BrP_221.40 //
vidyadhika? guru? caiva budha? kuryat pradak?i?am /
upanadvastramalyadi dh?tam anyair na dharayet // BrP_221.41 //
caturdasya? tatha??amya? pacadasya? ca parvasu /
tailabhya?ga? tatha bhoga? yo?itas ca vivarjayet // BrP_221.42 //
notk?iptabahuja?ghas ca prajas ti??het kadacana /
na capi vik?ipet padau pada? padena nakramet // BrP_221.43 //
pu?scalya? k?takaryasya balasya patitasya ca /
marmabhighatam akrosa? paisunya? ca vivarjayet // BrP_221.44 //
dambhabhimana? taik??ya? ca na kurvita vicak?a?a? /
murkhonmattavyasanino virupan api va tatha // BrP_221.45 //
nyuna?ga?s cadhana?s caiva nopahasena du?ayet /
parasya da??a? nodyacchec chik?artha? si?yaputrayo? // BrP_221.46 //
tadvan nopaviset praja? padenak??ya casanam /

sa?yava? k?sara? ma?sa? natmartham upasadhayet // BrP_221.47 //


saya? pratas ca bhoktavya? k?tva catithipujanam /
pra?mukhoda?mukho vapi vagyato dantadhavanam // BrP_221.48 //
kurvita satata? vipra varjayed varjyavirudham /
nodaksira? svapej jatu na ca pratyaksira nara? // BrP_221.49 //
siras tv agastyam adhaya sayitatha pura?darim /
na tu gandhavati?v apsu sayita na tatho?asi // BrP_221.50 //
uparage para? snanam ?te dinam udah?tam /
apam?jyan na vastrantair gatra?y ambarapa?ibhi? // BrP_221.51 //
na cavadhunayet kesan vasasi na ca nirdhunet /
anulepanam adadyan nasnata? karhicid budha? // BrP_221.52 //
na capi raktavasa? syac citrasitadharo 'pi va /
na ca kuryad viparyasa? vasasor napi bhu?ayo? // BrP_221.53 //
varjya? ca vidasa? vastram atyantopahata? ca yat /
ki?akesavapanna? ca tatha svabhir avek?itam // BrP_221.54 //
avali?ha? suna caiva saroddhara?adu?itam /
p???hama?sa? v?thama?sa? varjyama?sa? ca varjayet // BrP_221.55 //
na bhak?ayec ca satata? pratyak?a? lava?a? nara? /
varjya? ciro?ita? vipra? su?ka? paryu?ita? ca yat // BrP_221.56 //
pi??asakek?upayasa? vikara dvijasattama? /
tatha ma?savikaras ca naiva varjyas ciro?ita? // BrP_221.57 //
udayastamane bhano? sayana? ca vivarjayet /
nasnato naiva sa?vi??o na caivanyamana nara? // BrP_221.58 //
na caiva sayane norvyam upavi??o na sabdak?t /
pre?ya?am apradayatha na bhujita kadacana // BrP_221.59 //
bhujita puru?a? snata? saya?pratar yathavidhi /
paradara na gantavya? puru?e?a vipascita // BrP_221.60 //
i??apurtayu?a? hantri paradaragatir n??am /
nahid?sam anayu?ya? loke ki?cana vidyate // BrP_221.61 //
yad?sa? puru?asyeha paradarabhimarsanam /
devagnipit?karya?i tatha gurvabhivadanam // BrP_221.62 //
kurvita samyag acamya tadvad annabhujikriyam /
aphenasabdagandhabhir adbhir acchabhir adarat // BrP_221.63 //
acamec caiva tadvac ca pra?mukhoda?mukho 'pi va /
antarjalad avasathad valmikan mu?ikasthalat // BrP_221.64 //
k?tasaucavasi??as ca varjayet paca vai m?da? /
prak?alya hastau padau ca samabhyuk?ya samahita? // BrP_221.65 //
antarjanus tathacamet tris catur vapi vai nara? /
parim?jya dvir avartya khani murdhanam eva ca // BrP_221.66 //
samyag acamya toyena kriya? kurvita vai suci? /
k?ute 'vali?he vate ca tatha ni??hivanadi?u // BrP_221.67 //
kuryad acamana? sparse vasp???asyarkadarsanam /
kurvitalambhana? capi dak?i?asrava?asya ca // BrP_221.68 //
yathavibhavato hy etat purvabhave tata? param /
na vidyamane purvokta uttarapraptir i?yate // BrP_221.69 //
na kuryad dantasa?ghar?a? natmano dehata?anam /
svape 'dhvani tatha bhujan svadhyaya? ca vivarjayet // BrP_221.70 //
sa?dhyaya? maithuna? capi tatha prasthanam eva ca /
tathaparah?e kurvita sraddhaya pit?tarpa?am // BrP_221.71 //
sira?snana? ca kurvita daiva? pitryam athapi ca /
pra?mukhoda?mukho vapi smasrukarma ca karayet // BrP_221.72 //
vya?gini? varjayet kanya? kulaja? vapy arogi?im /
udvahet pit?matros ca saptami? pacami? tatha // BrP_221.73 //
rak?ed dara?s tyajed ir?ya? tathahni svapnamaithune /
paropatapaka? karma jantupi?a? ca sarvada // BrP_221.74 //
udakya sarvavar?ana? varjya ratricatu??ayam /
strijanmapariharartha? pacami? capi varjayet // BrP_221.75 //
tata? ?a??hya? vrajed ratrya? jye??hayugmasu ratri?u /
yugmasu putra jayante striyo 'yugmasu ratri?u // BrP_221.76 //
vidharmi?o vai parvadau sa?dhyakale?u ?a??haka? /

k?urakarma?i rikta? vai varjayita vicak?a?a? // BrP_221.77 //


bruvatam avinitana? na srotavya? kadacana /
na cotk???asana? deyam anutk???asya cadarat // BrP_221.78 //
k?urakarma?i cante ca strisa?bhoge ca bho dvija? /
snayita cailavan praja? ka?abhumim upetya ca // BrP_221.79 //
devavedadvijatina? sadhusatyamahatmanam /
guro? pativratana? ca brahmayajatapasvinam // BrP_221.80 //
parivada? na kurvita parihasa? ca bho dvija? /
dhavalambarasa?vita? sitapu?pavibhu?ita? // BrP_221.81 //
sada ma?galyave?a? syan na vama?galyavan bhavet /
noddhatonmattamu?hais ca navinitais ca pa??ita? // BrP_221.82 //
gacchen maitrim asilena na vayojatidu?itai? /
na cativyayasilais ca puru?air naiva vairibhi? // BrP_221.83 //
karyak?amair ninditair na na caiva vi?asa?gibhi? /
nisvair na vadaikaparair narais canyais tathadhamai? // BrP_221.84 //
suh?ddik?itabhupala- snatakasvasurai? saha /
utti??hed vibhavac cainan arcayed g?ham agatan // BrP_221.85 //
yathavibhavato vipra? pratisa?vatsaro?itan /
samyag g?he 'rcana? k?tva yathasthanam anukramat // BrP_221.86 //
sa?pujayet tatha vahnau pradadyac cahuti? kramat /
prathama? brahma?e dadyat prajana? pataye tata? // BrP_221.87 //
t?tiya? caiva g?hyebhya? kasyapaya tathaparam /
tato 'numataye dadyad dadyad bahubali? tata? // BrP_221.88 //
purva? khyata maya ya tu nityakramavidhau kriya /
vaisvadeva? tata? kuryad vadata s??uta dvija? // BrP_221.89 //
yathasthanavibhaga? tu devan uddisya vai p?thak /
parjanyapodharitri?a? dadyat tu ma?ike trayam // BrP_221.90 //
vayave ca pratidisa? digbhya? pracyadi?u kramat /
brahma?e cantarik?aya suryaya ca yathakramat // BrP_221.91 //
visvebhyas caiva devebhyo visvabhutebhya eva ca /
u?ase bhutapataye dadyad vottarata? suci? // BrP_221.92 //
svadha ca nama ity uktva pit?bhyas caiva dak?i?e /
k?tvapasavya? vayavya? yak?maitat taiti sa?vadan // BrP_221.93 //
annavase?amisra? vai toya? dadyad yathavidhi /
devana? ca tata? kuryad brahma?ana? namaskriyam // BrP_221.94 //
a?gu??hottarato rekha pa?er ya dak?i?asya ca /
etad brahmam iti khyata? tirtham acamanaya vai // BrP_221.95 //
tarjanya?gu??hayor anta? pitrya? tirtham udah?tam /
pit??a? tena toyani dadyan nandimukhad ?te // BrP_221.96 //
a?gulyagre tatha daiva? tena divyakriyavidhi? /
tirtha? kani??hikamule kaya? tatra prajapate? // BrP_221.97 //
evam ebhi? sada tirthair vidhana? pit?bhi? saha /
sada karya?i kurvita nanyatirtha? kadacana // BrP_221.98 //
brahme?acamana? sasta? paitrya? pitrye?a sarvada /
devatirthena devana? prajapatya? jitena ca // BrP_221.99 //
nandimukhana? kurvita praja? pi??odakakriyam /
prajapatyena tirthena yac ca ki?cit prajapate? // BrP_221.100 //
yugapaj jalam agni? ca bibh?yan na vicak?a?a? /
gurudevapit?n vipran na ca padau prasarayet // BrP_221.101 //
nacak?ita dhayanti? ga? jala? najalina pibet /
saucakale?u sarve?u guru?v alpe?u va puna? /
na vilambeta medhavi na mukhenanala? dhamet // BrP_221.102 //
tatra vipra na vastavya? yatra nasti catu??ayam /
??apradata vaidyas ca srotriya? sajala nadi // BrP_221.103 //
jitabh?tyo n?po yatra balavan dharmatatpara? /
tatra nitya? vaset praja? kuta? kun?patau sukham // BrP_221.104 //
paura? susa?hata yatra satata? nyayavartina? /
santamatsari?o lokas tatra vasa? sukhodaya? // BrP_221.105 //
yasmin k??ivala ra??re prayaso natimanina? /
yatrau?adhany ase?a?i vaset tatra vicak?a?a? // BrP_221.106 //

tatra vipra na vastavya? yatraitat tritaya? sada /


jigi?u? purvavairas ca janas ca satatotsava? // BrP_221.107 //
vasen nitya? susile?u sahacari?u pa??ita? /
yatrapradh??yo n?patir yatra sasyaprada mahi // BrP_221.108 //
ity etat kathita? vipra maya vo hitakamyaya /
ata?para? pravak?yami bhak?yabhojyavidhikriyam // BrP_221.109 //
bhojyam anna? paryu?ita? snehakta? cirasa?bh?tam /
asneha api godhuma- yavagorasavikriya? // BrP_221.110 //
sasaka? kacchapo godha svavin matsyo 'tha salyaka? /
bhak?yas caite tatha varjyau gramasukarakukku?au // BrP_221.111 //
pit?devadise?a? ca sraddhe brahma?akamyaya /
prok?ita? cau?adhartha? ca khadan ma?sa? na du?yati // BrP_221.112 //
sa?khasmasvar?arupya?a? rajjunam atha vasasam /
sakamulaphalana? ca tatha vidalacarma?am // BrP_221.113 //
ma?ivastrapravalana? tatha muktaphalasya ca /
patra?a? camasana? ca ambuna saucam i?yate // BrP_221.114 //
tathasmakana? toyena asmasa?ghar?a?ena ca /
sasnehana? ca patra?a? suddhir u??ena vari?a // BrP_221.115 //
surpa?am ajinana? ca musalolukhalasya ca /
sa?hatana? ca vastra?a? prok?a?at sa?cayasya ca // BrP_221.116 //
valkalanam ase?a?am ambum?cchaucam i?yate /
avikana? samastana? kesana? caivam i?yate // BrP_221.117 //
siddharthakana? kalkena tilakalkena va puna? /
sodhana? caiva bhavati upaghatavata? sada // BrP_221.118 //
tatha karpasikana? ca suddhi? syaj jalabhasmana /
darudantasthis??ga?a? tak?a?ac chuddhir i?yate // BrP_221.119 //
puna? pakena bha??ana? parthivanam amedhyata /
suddha? bhaik?ya? karuhasta? pa?ya? yo?inmukha? tatha // BrP_221.120 //
rathyagamanavijana? dasavarge?a sa?sk?tam /
prakprasasta? ciratitam anekantarita? laghu // BrP_221.121 //
anta? prabhuta? bala? ca v?ddhantaravice??itam /
karmantagarasalas ca stanadvaya? suci striya? // BrP_221.122 //
sucayas ca tathaivapa? sravantyo gandhavarjita? /
bhumir visudhyate kalad dahamarjanagokulai? // BrP_221.123 //
lepad ullekhanat sekad vesma sa?marjanadina /
kesaki?avapanne ca goghrate mak?ikanvite // BrP_221.124 //
m?dambu bhasma capy anne prak?eptavya? visuddhaye /
audumbara?am amlena vari?a trapusisayo? // BrP_221.125 //
bhasmambubhis ca ka?syana? suddhi? plavo dravasya ca /
amedhyaktasya m?ttoyair gandhapahara?ena ca // BrP_221.126 //
anye?a? caiva dravya?a? var?agandha?s ca harayet /
suci ma?sa? tu ca??ala- kravyadair vinipatitam // BrP_221.127 //
rathyagata? ca tailadi suci got?ptida? paya? /
rajo 'gnir asvagochaya rasmaya? pavano mahi // BrP_221.128 //
viplu?o mak?ikadyas ca du??asa?gad ado?i?a? /
ajasva? mukhato medhya? na gor vatsasya cananam // BrP_221.129 //
matu? prasrava?e medhya? sakuni? phalapatane /
asana? sayana? yana? ta?au nadyas t??ani ca // BrP_221.130 //
somasurya?supavanai? sudhyante tani pa?yavat /
rathyapasarpa?e snane k?utpanana? ca karmasu // BrP_221.131 //
acameta yathanyaya? vasasa? paridhapane /
sp???anam atha sa?sparsair dvirathyakardamambhasi // BrP_221.132 //
pakve??akacitana? ca medhyata vayusa?srayat /
prabhutopahatad annad agram uddh?tya sa?tyajet // BrP_221.133 //
se?asya prok?a?a? kuryad acamyadbhis tatha m?da /
upavasas triratra? tu du??abhaktasino bhavet // BrP_221.134 //
ajane janapurve tu taddo?opasame na tu /
udakya? vavalagna? ca sutikantyavasayina? // BrP_221.135 //
sp???va snayita saucartha? tathaiva m?tahari?a? /
nara? sp???vasthi sasneha? snatva vipro visudhyati // BrP_221.136 //

acamyaiva tu ni?sneha? gam alabhyarkam ik?ya va /


na la?ghayet tathaivatha ??hivanodvartanani ca // BrP_221.137 //
g?had ucchi??avi?mutra? padambhas tat k?iped bahi? /
pacapi??an anuddh?tya na snayat paravari?i // BrP_221.138 //
snayita devakhate?u ga?gahradasaritsu ca /
nodyanadau vikale?u prajas ti??het kadacana // BrP_221.139 //
nalapej janavidvi??an virahinas tatha striya? /
devatapit?sacchastra- yajvisa?nyasinindakai? // BrP_221.140 //
k?tva tu sparsanalapa? sudhyaty arkavalokanat /
avalokya tathodakya? sa?nyasta? patita? savam // BrP_221.141 //
vidharmisutika?a??ha- vivastrantyavasayina? /
m?taniryataka?s caiva paradararatas ca ye // BrP_221.142 //
etad eva hi kartavya? prajai? sodhanam atmana? /
abhojyabhik?upakha??a- marjarakharakukku?an // BrP_221.143 //
patitapaviddhaca??ala- m?tahara?s ca dharmavit /
sa?sp?sya sudhyate snanad udakyagramasukarau // BrP_221.144 //
tadvac ca sutikasauca- du?itau puru?av api /
yasya canudina? hanir g?he nityasya karma?a? // BrP_221.145 //
yas ca brahma?asa?tyakta? kilbi?asi naradhama? /
nityasya karma?o hani? na kurvita kadacana // BrP_221.146 //
tasya tv akara?a? vak?ye kevala? m?tajanmasu /
dasaha? brahma?as ti??hed danahomavivarjita? // BrP_221.147 //
k?atriyo dvadasaha? ca vaisyo masardham eva ca /
sudras ca masam asita nijakarmavivarjita? // BrP_221.148 //
tata? para? nija? karma kuryu? sarve yathocitam /
pretaya salila? deya? bahir gatva tu gotrakai? // BrP_221.149 //
prathame 'hni caturthe ca saptame navame tatha /
tasyasthisa?caya? karyas caturthe 'hani gotrakai? // BrP_221.150 //
urdhva? sa?cayanat te?am a?gasparso vidhiyate /
gotrakais tu kriya? sarva? karya? sa?cayanat param // BrP_221.151 //
sparsa eva sapi??ana? m?tahani tathobhayo? /
anvartham icchaya sastra- rajjubandhanavahni?u // BrP_221.152 //
vi?apratapadim?te prayanasakayor api /
bale desantarasthe ca tatha pravrajite m?te // BrP_221.153 //
sadya? sauca? manu?ya?a? tryaham uktam asaucakam /
sapi??ana? sapi??as tu m?te 'nyasmin m?to yadi // BrP_221.154 //
purvasauca? samakhyata? karyas tatra dinakriya? /
e?a eva vidhir d???o janmany api hi sutake // BrP_221.155 //
sapi??ana? sapi??e?u yathavat sodake?u ca /
putre jate pitu? snana? sacailasya vidhiyate // BrP_221.156 //
tatrapi yadi vanyasminn anuyatas tata? param /
tatrapi suddhir udita purvajanmavato dinai? // BrP_221.157 //
dasadvadasamasardha- masasa?khyair dinair gatai? /
sva? sva? karmakriya? kuryu? sarve var?a yathavidhi // BrP_221.158 //
pretam uddisya kartavyam ekoddi??am ata? param /
danani caiva deyani brahma?ebhyo mani?ibhi? // BrP_221.159 //
yad yad i??atama? loke yac casya dayita? g?he /
tat tad gu?avate deya? tad evak?ayam icchata // BrP_221.160 //
pur?ais tu divasai? sp???va salila? vahanayudhai? /
dattapretodapi??as ca sarve var?a? k?takriya? // BrP_221.161 //
kuryu? samagra? sucina? paratreha ca bhutaye /
adhyetavya trayi nitya? bhavitavya? vipascita // BrP_221.162 //
dharmato dhanam aharya? ya??avya? capi yatnata? /
yena prakupito natma jugupsam eti bho dvija? // BrP_221.163 //
tat kartavyam asa?kena yan na gopya? mahajanai? /
evam acarato vipra? puru?asya g?he sata? // BrP_221.164 //
dharmarthakama? sa?prapya paratreha ca sobhanam /
ida? rahasyam ayu?ya? dhanya? buddhivivardhanam // BrP_221.165 //
sarvapapahara? pu?ya? sripu??yarogyada? sivam /
yasa?kirtiprada? n??a? tejobalavivardhanam // BrP_221.166 //

anu??heya? sada pu?bhi? svargasadhanam uttamam /


brahma?ai? k?atriyair vaisyai? sudrais ca munisattama? // BrP_221.167 //
jatavya? suprayatnena samyak sreyobhika?k?ibhi? /
jatvaiva ya? sada kalam anu??hana? karoti vai // BrP_221.168 //
sarvapapavinirmukta? svargaloke mahiyate /
sarat saratara? cedam akhyata? dvijasattama? // BrP_221.169 //
srutism?tyudita? dharma? na deya? yasya kasyacit /
na nastikaya datavya? na du??amataye dvija? /
na dambhikaya murkhaya na kutarkapralapine // BrP_221.170 //
{munaya ucu?: }
srotum icchamahe brahman var?adharman vise?ata? /
caturasramadharma?s ca dvijavarya bravihi tan // BrP_222.1 //
{vyasa uvaca: }
brahma?ak?atriyavisa? sudra?a? ca yathakramam /
s??udhva? sa?yata bhutva var?adharman mayoditan // BrP_222.2 //
danadayatapodeva- yajasvadhyayatatpara? /
nityodaki bhaved vipra? kuryac cagniparigraham // BrP_222.3 //
v?ttyartha? yajayet tv anyan dvijan adhyapayet tatha /
kuryat pratigrahadana? yajartha? janato dvija? // BrP_222.4 //
sarvalokahita? kuryan nahita? kasyacid dvija? /
maitri samastasattve?u brahma?asyottama? dhanam // BrP_222.5 //
gavi ratne ca parakye samabuddhir bhaved dvija? /
?tav abhigama? patnya? sasyate vasya bho dvija? // BrP_222.6 //
danani dadyad icchato dvijebhya? k?atriyo 'pi hi /
yajec ca vividhair yajair adhiyita ca bho dvija? // BrP_222.7 //
sastrajivo mahirak?a pravara tasya jivika /
tasyapi prathame kalpe p?thiviparipalanam // BrP_222.8 //
dharitripalanenaiva k?tak?tya naradhipa? /
bhavanti n?pate rak?a yato yajadikarma?am // BrP_222.9 //
du??ana? sasanad raja si??ana? paripalanat /
prapnoty abhimata?l lokan var?asa?sthapako n?pa? // BrP_222.10 //
pasupalya? va?ijya? ca k??i? ca munisattama? /
vaisyaya jivika? brahma dadau lokapitamaha? // BrP_222.11 //
tasyapy adhyayana? yajo dana? dharmas ca sasyate /
nityanaimittikadinam anu??hana? ca karma?am // BrP_222.12 //
dvijatisa?sraya? karma tadartha? tena po?a?am /
krayavikrayajair vapi dhanai? karubhavais tu va // BrP_222.13 //
dana? dadyac ca sudro 'pi pakayajair yajeta ca /
pitryadika? ca vai sarva? sudra? kurvita tena vai // BrP_222.14 //
bh?tyadibhara?arthaya sarve?a? ca parigraha? /
?tukalabhigamana? svadare?u dvijottama? // BrP_222.15 //
daya samastabhute?u titik?a nabhimanita /
satya? saucam anayaso ma?gala? priyavadita // BrP_222.16 //
maitri caivasp?ha tadvad akarpa?ya? dvijottama? /
anasuya ca samanya var?ana? kathita gu?a? // BrP_222.17 //
asrama?a? ca sarve?am ete samanyalak?a?a? /
gu?as tathopadharmas ca vipradinam ime dvija? // BrP_222.18 //
k?atra? karma dvijasyokta? vaisyakarma tathapadi /
rajanyasya ca vaisyokta? sudrakarma?i caitayo? // BrP_222.19 //
sasamarthye sati tyajyam ubhabhyam api ca dvija? /
tad evapadi kartavya? na kuryat karmasa?karam // BrP_222.20 //
ity ete kathita vipra var?adharma mayadya vai /
dharmam asrami?a? samyag bruvato 'pi nibodhata // BrP_222.21 //
bala? k?topanayano vedahara?atatpara? /
guror gehe vasan vipra brahmacari samahita? // BrP_222.22 //
saucacararatas tatra karya? susru?a?a? guro? /
vratani carata grahyo vedas ca k?tabuddhina // BrP_222.23 //
ubhe sa?dhye ravi? vipras tathaivagni? samahita? /
upati??het tatha kuryad guror apy abhivadanam // BrP_222.24 //
sthite ti??hed vrajed yati nicair asita casite /

si?yo gurau dvijasre??ha? pratikula? ca sa?tyajet // BrP_222.25 //


tenaivokta? pa?hed veda? nanyacitta? purasthita? /
anujata? ca bhik?annam asniyad guru?a tata? // BrP_222.26 //
avagahed apa? purvam acarye?avagahita? /
samijjaladika? casya kalyakalyam upanayet // BrP_222.27 //
g?hitagrahyavedas ca tato 'nujam avapya vai /
garhasthyam avaset prajo ni?pannaguruni?k?ti? // BrP_222.28 //
vidhinavaptadaras tu dhana? prapya svakarma?a /
g?hasthakaryam akhila? kuryad vipra? svasaktita? // BrP_222.29 //
nirvape?a pit?n arcya yajair deva?s tathatithin /
annair muni?s ca svadhyayair apatyena prajapatim // BrP_222.30 //
balikarma?a bhutani vaksatyenakhila? jagat /
prapnoti lokan puru?o nijakarmasamarjitan // BrP_222.31 //
bhik?abhujas ca ye kecit parivra? brahmacari?a? /
te 'py atra pratiti??hanti garhasthya? tena vai param // BrP_222.32 //
vedahara?akarye?a tirthasnanaya ca dvija? /
a?anti vasudha? vipra? p?thividarsanaya ca // BrP_222.33 //
aniketa hy anahara ye tu saya?g?has tu te /
te?a? g?hastha? satata? prati??ha yonir ucyate // BrP_222.34 //
te?a? svagatadanani vaktavya? madhura? sada /
g?hagatana? dadyac ca sayanasanabhojanam // BrP_222.35 //
atithir yasya bhagnaso g?hat pratinivartate /
sa dattva du?k?ta? tasmai pu?yam adaya gacchati // BrP_222.36 //
avajanam aha?karo dambhas capi g?he sata? /
parivadopaghatau ca paru?ya? ca na sasyate // BrP_222.37 //
yas ca samyak karoty eva? g?hastha? parama? vidhim /
sarvabandhavinirmukto lokan apnoti cottaman // BrP_222.38 //
vaya?pari?atau vipra? k?tak?tyo g?hasrami /
putre?u bharya? nik?ipya vana? gacchet sahaiva va // BrP_222.39 //
par?amulaphalahara? kesasmasruja?adhara? /
bhumisayi bhavet tatra muni? sarvatithir dvija? // BrP_222.40 //
carmakasakusai? kuryat paridhanottariyake /
tadvat tri?ava?a? snana? sastam asya dvijottama? // BrP_222.41 //
devatabhyarcana? homa? sarvabhyagatapujanam /
bhik?a balipradana? tu sastam asya prasasyate // BrP_222.42 //
vanyasnehena gatra?am abhya?gas capi sasyate /
tapasya tasya viprendra? sito??adisahi??uta // BrP_222.43 //
yas tv eta niyatas carya vanaprasthas caren muni? /
sa dahaty agnivad do?a jayel loka?s ca sasvatan // BrP_222.44 //
caturthas casramo bhik?o? procyate yo mani?ibhi? /
tasya svarupa? gadato budhyadhva? mama sattama? // BrP_222.45 //
putradravyakalatre?u tyajet sneha? dvijottama? /
caturtham asramasthana? gacchen nirdhutamatsara? // BrP_222.46 //
traivar?ika?s tyajet sarvan arambhan dvijasattama? /
mitradi?u samo maitra? samaste?v eva jantu?u // BrP_222.47 //
jarayuja??ajadina? va?mana?karmabhi? kvacit /
yukta? kurvita na droha? sarvasa?ga?s ca varjayet // BrP_222.48 //
ekaratrasthitir grame pacaratrasthiti? pure /
tatha pritir na tiryak?u dve?o va nasya jayate // BrP_222.49 //
pra?ayatranimitta? ca vya?gare 'bhuktavajjane /
kale prasastavar?ana? bhik?arthi parya?ed g?han // BrP_222.50 //
alabhe na vi?adi syal labhe naiva ca har?ayet /
pra?ayatrikamatra? syan matrasa?gad vinirgata? // BrP_222.51 //
atipujitalabha?s tu jugupsa? caiva sarvata? /
atipujitalabhais tu yatir mukto 'pi badhyate // BrP_222.52 //
kama? krodhas tatha darpo lobhamohadayas ca ye /
ta?s tu do?an parityajya parivra? nirmamo bhavet // BrP_222.53 //
abhaya? sarvasattvebhyo dattva yas carate mahim /
tasya dehad vimuktasya bhaya? notpadyate kvacit // BrP_222.54 //
k?tvagnihotra? svasarirasa?stha? BrP_222.55a

sariram agni? svamukhe juhoti BrP_222.55b


vipras tu bhik?opagatair havirbhis BrP_222.55c
citagnina sa vrajati sma lokan BrP_222.55d
mok?asrama? yas carate yathokta? BrP_222.56a
sucis ca sa?kalpitabuddhiyukta? BrP_222.56b
anindhana? jyotir iva prasanta? BrP_222.56c
sa brahmaloka? vrajati dvijati? BrP_222.56d
{munaya ucu?: }
sarvajas tva? mahabhaga sarvabhutahite rata? /
bhuta? bhavya? bhavi?ya? ca na te 'sty avidita? mune // BrP_223.1 //
karma?a kena var?anam adhama jayate gati? /
uttama ca bhavet kena bruhi te?a? mahamate // BrP_223.2 //
sudras tu karma?a kena brahma?atva? ca gacchati /
srotum icchamahe kena brahma?a? sudratam iyat // BrP_223.3 //
{vyasa uvaca: }
himavacchikhare ramye nanadhatuvibhu?ite /
nanadrumalatakir?e nanascaryasamanvite // BrP_223.4 //
tatra sthita? mahadeva? tripuraghna? trilocanam /
sailarajasuta devi pra?ipatya suresvaram // BrP_223.5 //
ima? prasna? pura vipra ap?cchac carulocana /
tad aha? sa?pravak?yami s??udhva? mama sattama? // BrP_223.6 //
{umovaca: }
bhagavan bhaganetraghna pu??o dantavinasana /
dak?akratuhara tryak?a sa?sayo me mahan ayam // BrP_223.7 //
caturvar?ya? bhagavata purva? s???a? svaya?bhuva /
kena karmavipakena vaisyo gacchati sudratam // BrP_223.8 //
vaisyo va k?atriya? kena dvijo va k?atriyo bhavet /
pratilome katha? deva sakyo dharmo nivartitum // BrP_223.9 //
kena va karma?a vipra? sudrayonau prajayate /
k?atriya? sudratam eti kena va karma?a vibho // BrP_223.10 //
eta? me sa?saya? deva vada bhutapate 'nagha /
trayo var?a? prak?tyeha katha? brahma?yam apnuyu? // BrP_223.11 //
{siva uvaca: }
brahma?ya? devi du?prapa? nisargad brahma?a? subhe /
k?atriyo vaisyasudrau va nisargad iti me mati? // BrP_223.12 //
karma?a du?k?teneha sthanad bhrasyati sa dvija? /
sre??ha? var?am anuprapya tasmad ak?ipyate puna? // BrP_223.13 //
sthito brahma?adharme?a brahma?yam upajivati /
k?atriyo vatha vaisyo va brahmabhuya? sa gacchati // BrP_223.14 //
yas ca vipratvam uts?jya k?atradharman ni?evate /
brahma?yat sa paribhra??a? k?atrayonau prajayate // BrP_223.15 //
vaisyakarma ca yo vipro lobhamohavyapasraya? /
brahma?ya? durlabha? prapya karoty alpamati? sada // BrP_223.16 //
sa dvijo vaisyatam eti vaisyo va sudratam iyat /
svadharmat pracyuto vipras tata? sudratvam apnuyat // BrP_223.17 //
tatrasau niraya? prapto var?abhra??o bahi?k?ta? /
brahmalokat paribhra??a? sudrayonau prajayate // BrP_223.18 //
k?atriyo va mahabhage vaisyo va dharmacari?i /
svani karma?y apak?tya sudrakarma ni?evate // BrP_223.19 //
svasthanat sa paribhra??o var?asa?karata? gata? /
brahma?a? k?atriyo vaisya? sudratva? yati tad?sa? // BrP_223.20 //
yas tu sudra? svadharme?a janavijanava suci? /
dharmajo dharmanirata? sa dharmaphalam asnute // BrP_223.21 //
ida? caivapara? devi brahma?a samudah?tam /
adhyatma? nai??hiki siddhir dharmakamair ni?evyate // BrP_223.22 //
ugranna? garhita? devi ga?anna? sraddhasutakam /
ghu??anna? naiva bhoktavya? sudranna? naiva va kvacit // BrP_223.23 //
sudranna? garhita? devi sada devair mahatmabhi? /
pitamahamukhots???a? prama?am iti me mati? // BrP_223.24 //
sudrannenavase?e?a ja?hare mriyate dvija? /

ahitagnis tatha yajva sa sudragatibhag bhavet // BrP_223.25 //


tena sudrannase?e?a brahmasthanad apak?ta? /
brahma?a? sudratam eti nasti tatra vicara?a // BrP_223.26 //
yasyannenavase?e?a ja?hare mriyate dvija? /
ta? ta? yoni? vrajed vipro yasyannam upajivati // BrP_223.27 //
brahma?atva? sukha? prapya durlabha? yo 'vamanyate /
abhojyannani vasnati sa dvijatvat pateta vai // BrP_223.28 //
surapo brahmaha steyi cauro bhagnavrato 'suci? /
svadhyayavarjita? papo lubdho naik?tika? sa?ha? // BrP_223.29 //
avrati v??alibharta ku??asi somavikrayi /
vihinasevi vipro hi patate brahmayonita? // BrP_223.30 //
gurutalpi gurudve?i gurukutsaratis ca ya? /
brahmadvi? vapi patati brahma?o brahmayonita? // BrP_223.31 //
ebhis tu karmabhir devi subhair acaritais tatha /
sudro brahma?ata? gacched vaisya? k?atriyata? vrajet // BrP_223.32 //
sudra? karma?i sarva?i yathanyaya? yathavidhi /
sarvatithyam upati??ha se?annak?tabhojana? // BrP_223.33 //
susru?a? paricarya? yo jye??havar?e prayatnata? /
kuryad avimana? sre??ha? satata? satpathe sthita? // BrP_223.34 //
devadvijatisatkarta sarvatithyak?tavrata? /
?tukalabhigami ca niyato niyatasana? // BrP_223.35 //
dak?a? si??ajananve?i se?annak?tabhojana? /
v?tha ma?sa? na bhujita sudro vaisyatvam ?cchati // BrP_223.36 //
?tavag anaha?vadi nirdva?dva? samakovida? /
yajate nityayajais ca svadhyayaparama? suci? // BrP_223.37 //
danto brahma?asatkarta sarvavar?anasuyaka? /
g?hasthavratam ati??han dvikalak?tabhojana? // BrP_223.38 //
se?asi vijitaharo ni?kamo niraha?vada? /
agnihotram upasino juhvanas ca yathavidhi // BrP_223.39 //
sarvatithyam upati??ha se?annak?tabhojana? /
tretagnimatravihita? vaisyo bhavati ca dvija? // BrP_223.40 //
sa vaisya? k?atriyakule sucir mahati jayate /
sa vaisya? k?atriyo jato janmaprabh?ti sa?sk?ta? // BrP_223.41 //
upanito vrataparo dvijo bhavati sa?sk?ta? /
dadati yajate yajai? sam?ddhair aptadak?i?ai? // BrP_223.42 //
adhitya svargam anviccha?s tretagnisara?a? sada /
ardrahastaprado nitya? praja dharme?a palayan // BrP_223.43 //
satya? satyani kurute nitya? ya? suddhidarsana? /
dharmada??ena nirdagdho dharmakamarthasadhaka? // BrP_223.44 //
yantrita? karyakara?ai? ?a?bhagak?talak?a?a? /
gramyadharman na seveta svacchandenarthakovida? // BrP_223.45 //
?tukale tu dharmatma patnim upasrayet sada /
sadopavasi niyata? svadhyayanirata? suci? // BrP_223.46 //
vahiskantarite nitya? sayano 'sti sada g?he /
sarvatithya? trivargasya kurva?a? sumana? sada // BrP_223.47 //
sudra?a? cannakamana? nitya? siddham iti bruvan /
svarthad va yadi va kaman na ki?cid upalak?ayet // BrP_223.48 //
pit?devatithik?te sadhana? kurute ca yat /
svavesmani yathanyayam upaste bhaik?yam eva ca // BrP_223.49 //
dvikalam agnihotra? ca juhvano vai yathavidhi /
gobrahma?ahitarthaya ra?e cabhimukho hata? // BrP_223.50 //
tretagnimantraputena samavisya dvijo bhavet /
janavijanasa?panna? sa?sk?to vedaparaga? // BrP_223.51 //
vaisyo bhavati dharmatma k?atriya? svena karma?a /
etai? karmaphalair devi nyunajatikulodbhava? // BrP_223.52 //
sudro 'py agamasa?panno dvijo bhavati sa?sk?ta? /
brahma?o vapy asadv?tta? sarvasa?karabhojana? // BrP_223.53 //
sa brahma?ya? samuts?jya sudro bhavati tad?sa? /
karmabhi? sucibhir devi suddhatma vijitendriya? // BrP_223.54 //
sudro 'pi dvijavat sevya iti brahmabravit svayam /

svabhavakarma?a caiva yatra sudro 'dhiti??hati // BrP_223.55 //


visuddha? sa dvijatibhyo vijeya iti me mati? /
na yonir napi sa?skaro na srutir na ca sa?tati? // BrP_223.56 //
kara?ani dvijatvasya v?ttam eva tu kara?am /
sarvo 'ya? brahma?o loke v?ttena tu vidhiyate // BrP_223.57 //
v?tte sthitas ca sudro 'pi brahma?atva? ca gacchati /
brahmasvabhava? susro?i sama? sarvatra me mata? // BrP_223.58 //
nirgu?a? nirmala? brahma yatra ti??hati sa dvija? /
ete ye vimala devi sthanabhavanidarsaka? // BrP_223.59 //
svaya? ca varadenokta brahma?a s?jata praja? /
brahma?o hi mahat k?etra? loke carati padavat // BrP_223.60 //
yat tatra bija? patati sa k??i? pretya bhavini /
sa?tu??ena sada bhavya? satpathalambina sada // BrP_223.61 //
brahma? hi margam akramya vartitavya? bubhu?ata /
sa?hitadhyayina bhavya? g?he vai g?hamedhina // BrP_223.62 //
nitya? svadhyayayuktena na cadhyayanajivina /
eva?bhuto hi yo vipra? satata? satpathe sthita? // BrP_223.63 //
ahitagnir adhiyano brahmabhuyaya kalpate /
brahma?ya? devi sa?prapya rak?itavya? yatatmana // BrP_223.64 //
yonipratigrahadanai? karmabhis ca sucismite /
etat te guhyam akhyata? yatha sudro bhaved dvija? /
brahma?o va cyuto dharmad yatha sudratvam apnuyat // BrP_223.65 //
{umovaca: }
bhagavan sarvabhutesa surasuranamask?ta /
dharmadharme n??a? deva bruhi me sa?saya? vibho // BrP_224.1 //
karma?a manasa vaca trividhair dehina? sada /
badhyante bandhanai? kair va mucyante va katha? vada // BrP_224.2 //
kena silena vai deva karma?a kid?sena va /
samacarair gu?ai? kair va svarga? yantiha manava? // BrP_224.3 //
{siva uvaca: }
devi dharmarthatattvaje dharmanitye ume sada /
sarvapra?ihita? prasna? sruyata? buddhivardhana? // BrP_224.4 //
satyadharmarata? santa? sarvali?gavivarjita? /
nadharme?a na dharme?a badhyante chinnasa?saya? // BrP_224.5 //
pralayotpattitattvaja? sarvaja? sarvadarsina? /
vitaraga vimucyante puru?a? karmabandhanai? // BrP_224.6 //
karma?a manasa vaca ye na hi?santi ki?cana /
ye na majjanti kasmi?scit te na badhnanti karmabhi? // BrP_224.7 //
pra?atipatad virata? silavanto dayanvita? /
tulyadve?yapriya danta mucyante karmabandhanai? // BrP_224.8 //
sarvabhutadayavanto visvasya? sarvajantu?u /
tyaktahi?srasamacaras te nara? svargagamina? // BrP_224.9 //
parasvanirmama nitya? paradaravivarjika? /
dharmalabdharthabhoktaras te nara? svargagamina? // BrP_224.10 //
mat?vat svas?vac caiva nitya? duhit?vac ca ye /
paradare?u vartante te nara? svargagamina? // BrP_224.11 //
svadaranirata ye ca ?tukalabhigamina? /
agramyasukhabhogas ca te nara? svargagamina? // BrP_224.12 //
stainyan niv?tta? satata? sa?tu??a? svadhanena ca /
svabhagyany upajivanti te nara? svargagamina? // BrP_224.13 //
paradare?u ye nitya? caritrav?talocana? /
jitendriya? silaparas te nara? svargagamina? // BrP_224.14 //
e?a daivak?to marga? sevitavya? sada narai? /
aka?ayak?tas caiva marga? sevya? sada budhai? // BrP_224.15 //
av?thapak?tas caiva marga? sevya? sada budhai? /
danakarmatapoyukta? silasaucadayatmaka? /
svargamargam abhipsadbhir na sevyas tv ata uttara? // BrP_224.16 //
{umovaca: }
vaca tu badhyate yena mucyate hy athava puna? /
tani karma?i me deva vada bhutapate 'nagha // BrP_224.17 //

{siva uvaca: }
atmaheto? pararthe va adharmasritam eva ca /
ye m??a na vadantiha te nara? svargagamina? // BrP_224.18 //
v?ttyartha? dharmahetor va kamakarat tathaiva ca /
an?ta? ye na bha?ante te nara? svargagamina? // BrP_224.19 //
slak??a? va?i? svacchavar?a? madhura? papavarjitam /
svagatenabhibha?ante te nara? svargagamina? // BrP_224.20 //
paru?a? ye na bha?ante ka?uka? ni??hura? tatha /
na paisunyarata? santas te nara? svargagamina? // BrP_224.21 //
pisuna? na prabha?ante mitrabhedakara? tatha /
parapi?akara? caiva te nara? svargagamina? // BrP_224.22 //
ye varjayanti paru?a? paradroha? ca manava? /
sarvabhutasama dantas te nara? svargagamina? // BrP_224.23 //
sa?hapralapad virata viruddhaparivarjaka? /
saumyapralapino nitya? te nara? svargagamina? // BrP_224.24 //
na kopad vyaharante ye vaca? h?dayadari?im /
santi? vindanti ye kruddhas te nara? svargagamina? // BrP_224.25 //
e?a va?ik?to devi dharma? sevya? sada narai? /
subhasatyagu?air nitya? varjaniya m??a budhai? // BrP_224.26 //
{umovaca: }
manasa badhyate yena karma?a puru?a? sada /
tan me bruhi mahabhaga devadeva pinakadh?k // BrP_224.27 //
{mahesvara uvaca: }
manaseneha dharme?a sa?yukta? puru?a? sada /
svarga? gacchanti kalya?i tan me kirtayata? s??u // BrP_224.28 //
du?pra?itena manasa du?pra?itantarak?ti? /
naro badhyeta yeneha s??u va ta? subhanane // BrP_224.29 //
ara?ye vijane nyasta? parasva? d?syate yada /
manasapi na g?h?anti te nara? svargagamina? // BrP_224.30 //
tathaiva paradaran ye kamav?tta rahogata? /
manasapi na hi?santi te nara? svargagamina? // BrP_224.31 //
satru? mitra? ca ye nitya? tulyena manasa nara? /
bhajanti maitrya? sa?gamya te nara? svargagamina? // BrP_224.32 //
srutavanto dayavanta? sucaya? satyasa?gara? /
svair arthai? parisa?tu??as te nara? svargagamina? // BrP_224.33 //
avaira ye tv anayasa maitracittarata? sada /
sarvabhutadayavantas te nara? svargagamina? // BrP_224.34 //
jatavanta? kriyavanta? k?amavanta? suh?tpriya? /
dharmadharmavido nitya? te nara? svargagamina? // BrP_224.35 //
subhanam asubhana? ca karma?a? phalasa?caye /
niraka?k?as ca ye devi te nara? svargagamina? // BrP_224.36 //
papopetan varjayanti devadvijapara? sada /
samutthanam anupraptas te nara? svargagamina? // BrP_224.37 //
subhai? karmaphalair devi mayaite parikirtita? /
svargamargapara bhuya? ki? tva? srotum ihecchasi // BrP_224.38 //
{umovaca: }
mahan me sa?saya? kascin martyan prati mahesvara /
tasmat tva? nipu?enadya mama vyakhyatum arhasi // BrP_224.39 //
kenayur labhate dirgha? karma?a puru?a? prabho /
tapasa vapi devesa kenayur labhate mahat // BrP_224.40 //
k?i?ayu? kena bhavati karma?a bhuvi manava? /
vipaka? karma?a? deva vaktum arhasy anindita // BrP_224.41 //
apare ca mahabhagya mandabhagyas tatha pare /
akulina? kulinas ca sa?bhavanti tatha pare // BrP_224.42 //
durdarsa? kecid abhanti nara? ka??hamaya iva /
priyadarsas tatha canye darsanad eva manava? // BrP_224.43 //
du?praja? kecid abhanti kecid abhanti pa??ita? /
mahaprajas tatha canye janavijanabhavina? // BrP_224.44 //
alpavacas tatha kecin mahavacas tatha pare /
d?syante puru?a deva tato vyakhyatum arhasi // BrP_224.45 //

{siva uvaca: }
hanta te 'ha? pravak?yami devi karmaphalodayam /
martyaloke nara? sarvo yena sva? phalam asnute // BrP_224.46 //
pra?atipati yogindro da??ahasto nara? sada /
nityam udyatasastras ca hanti bhutaga?an nara? // BrP_224.47 //
nirdaya? sarvabhutebhyo nityam udvegakaraka? /
api ki?apata?ganam asara?ya? sunirgh??a? // BrP_224.48 //
eva?bhuto naro devi niraya? pratipadyate /
viparitas tu dharmatma svarupe?abhijayate // BrP_224.49 //
niraya? yati hi?satma yati svargam ahi?saka? /
yatana? niraye raudra? sak?cchra? labhate nara? // BrP_224.50 //
ya? kascin nirayat tasmat samuttarati karhicit /
manu?ya? labhate vapi hinayus tatra jayate // BrP_224.51 //
papena karma?a devi yukto hi?sadibhir yata? /
ahita? sarvabhutana? hinayur upajayate // BrP_224.52 //
subhena karma?a devi pra?ighatavivarjita? /
subhena karma?a devi pra?ighatavivarjita? /
nik?iptasastro nirda??o na hi?sati kadacana // BrP_224.53 //
na ghatayati no hanti ghnanta? naivanumodate /
sarvabhute?u sasneho yathatmani tatha pare // BrP_224.54 //
id?sa? puru?o nitya? devi devatvam asnute /
upapannan sukhan bhogan sadasnati muda yuta? // BrP_224.55 //
atha cen manu?e loke kadacid upapadyate /
e?a dirghayu?a? marga? suv?ttana? sukarma?am /
pra?ihi?savimok?e?a brahma?a samudirita? // BrP_224.56 //
{umovaca: }
ki?sila? ki?samacara? puru?a? kais ca karmabhi? /
svarga? samabhipadyeta sa?pradanena kena va // BrP_225.1 //
{mahesvara uvaca: }
data brahma?asatkarta dinartak?pa?adi?u /
bhak?abhojyannapanana? vasasa? ca mahamati? // BrP_225.2 //
pratisrayan sabha? kuryat prapa? pu?kari?is tatha /
nityakadini karma?i karoti prayata? suci? // BrP_225.3 //
asana? sayana? yana? g?ha? ratna? dhana? tatha /
sasyajatani sarva?i sak?etra?y atha yo?ita? // BrP_225.4 //
suprasantamana nitya? ya? prayacchati manava? /
eva?bhuto naro devi devaloke 'bhijayate // BrP_225.5 //
tatro?ya sucira? kala? bhuktva bhogan anuttaman /
sahapsarobhir mudito ramitva nandanadi?u // BrP_225.6 //
tasmac cyuto mahesani manu?e?upajayate /
mahabhagakule devi dhanadhanyasamacite // BrP_225.7 //
tatra kamagu?ai? sarvai? samupeto mudanvita? /
mahakaryo mahabhogo dhani bhavati manava? // BrP_225.8 //
ete devi mahabhaga? pra?ino danasalina? /
brahma?a vai pura prokta? sarvasya priyadarsana? // BrP_225.9 //
apare manava devi pradanak?pa?a dvija? /
ye 'nnani na prayacchanti vidyamane 'py abuddhaya? // BrP_225.10 //
dinandhak?pa?an d???va bhik?ukan atithin api /
yacyamana nivartante jihvalobhasamanvita? // BrP_225.11 //
na dhanani na vasa?si na bhogan na ca kacanam /
na gas ca nannavik?ti? prayacchanti kadacana // BrP_225.12 //
apralubdhas ca ye lubdha nastika danavarjita? /
eva?bhuta nara devi niraya? yanty abuddhaya? // BrP_225.13 //
te vai manu?yata? yanti yada kalasya paryayat /
dhanarikte kule janma labhante svalpabuddhaya? // BrP_225.14 //
k?utpipasaparitas ca sarvalokabahi?k?ta? /
nirasa? sarvabhogebhyo jivanty adharmajivika? // BrP_225.15 //
alpabhogakule jata alpabhogarata nara? /
anena karma?a devi bhavanty adhanino nara? // BrP_225.16 //
apare dambhino nitya? manina? parato rata? /

asanarhasya ye pi?ha? na yacchanty alpacetasa? // BrP_225.17 //


margarhasya ca ye marga? na prayacchanty abuddhaya? /
argharhan na ca sa?skarair arcayanti yathavidhi // BrP_225.18 //
padyam acamaniya? va prayacchanty abhibuddhaya? /
subha? cabhimata? prem?a guru? nabhivadanti ye // BrP_225.19 //
abhimanaprav?ddhena lobhena samam asthita? /
sa?manya?s cavamanyante v?ddhan paribhavanti ca // BrP_225.20 //
eva?vidha nara devi sarve nirayagamina? /
te ced yadi naras tasman nirayad uttaranti ca // BrP_225.21 //
var?apugais tato janma labhante kutsite kule /
svapakapulkasadina? kutsitanam acetasam // BrP_225.22 //
kule?u te 'bhijayante guruv?ddhopatapina? /
na dambhi na ca mani yo devatatithipujaka? // BrP_225.23 //
lokapujyo namaskarta prasuto madhura? vaca? /
sarvakarmapriyakara? sarvabhutapriya? sada // BrP_225.24 //
adve?i sumukha? slak??a? snigdhava?iprada? sada /
svagatenaiva sarve?a? bhutanam avihi?saka? // BrP_225.25 //
yathartha? satkriyapurvam arcayann avati??hate /
margarhaya dadan marga? gurum abhyarcayan sada // BrP_225.26 //
atithipragraharatas tathabhyagatapujaka? /
eva?bhuto naro devi svargati? pratipadyate // BrP_225.27 //
tato manu?yam asadya visi??akulajo bhavet /
tatrasau vipulair bhogai? sarvaratnasamayuta? // BrP_225.28 //
yatharhadata carhe?u dharmacaryaparo bhavet /
sa?mata? sarvabhutana? sarvalokanamask?ta? // BrP_225.29 //
svakarmaphalam apnoti svayam eva nara? sada /
e?a dharmo maya prokto vidhatra svayam irita? // BrP_225.30 //
yas tu raudrasamacara? sarvasattvabhaya?kara? /
hastabhya? yadi va padbhya? rajjva da??ena va puna? // BrP_225.31 //
lo??ai? stambhair upayair va jantun badheta sobhane /
hi?sartha? ni?k?tipraja? prodvejayati caiva hi // BrP_225.32 //
upakramati jantu?s ca udvegajanana? sada /
eva? silasamacaro niraya? pratipadyate // BrP_225.33 //
sa cen manu?yata? gacched yadi kalasya paryayat /
bahvabadhaparikli??e kule jayati so 'dhame // BrP_225.34 //
lokadvi??o 'dhama? pu?sa? svaya? karmak?tai? phalai? /
e?a devi manu?ye?u boddhavyo jatibandhu?u // BrP_225.35 //
apara? sarvabhutani dayavan anupasyati /
maitri d???i? pit?samo nirvairo niyatendriya? // BrP_225.36 //
nodvejayati bhutani na ca hanti dayapara? /
hastapadais ca niyatair visvasya? sarvajantu?u // BrP_225.37 //
na rajjva na ca da??ena na lo??air nayudhena ca /
udvejayati bhutani subhakarma dayapara? // BrP_225.38 //
eva? silasamacara? svarge samupajayate /
tatrasau bhavane divye muda vasati devavat // BrP_225.39 //
sa cet svargak?ayan martyo manu?ye?upajayate /
alpayaso nirata?ka? sa jata? sukham edhate // BrP_225.40 //
sukhabhagi nirayaso nirudvega? sada nara? /
e?a devi sata? margo badha yatra na vidyate // BrP_225.41 //
{umovaca: }
ime manu?ya d?syante uhapohavisarada? /
janavijanasa?panna? prajavanto 'rthakovida? // BrP_225.42 //
du?prajas capare deva janavijanavarjita? /
kena karmavipakena prajavan puru?o bhavet // BrP_225.43 //
alpaprajo virupak?a katha? bhavati manava? /
eva? tva? sa?saya? chindhi sarvadharmabh?ta? vara // BrP_225.44 //
jatyandhas capare deva rogartas capare tatha /
nara? klibas ca d?syante kara?a? bruhi tatra vai // BrP_225.45 //
{mahesvara uvaca: }
brahma?an vedavidu?a? siddhan dharmavidas tatha /

parip?cchanty aharaha? kusalakusala? sada // BrP_225.46 //


varjayanto 'subha? karma sevamana? subha? tatha /
labhante svargati? nityam iha loke yathasukham // BrP_225.47 //
sa cen manu?yata? yati medhavi tatra jayate /
sruta? yajanuga? yasya kalya?am upajayate // BrP_225.48 //
paradare?u ye capi cak?ur du??a? prayujate /
tena du??asvabhavena jatyandhas te bhavanti hi // BrP_225.49 //
manasapi pradu??ena nagna? pasyanti ye striyam /
rogartas te bhavantiha nara du?k?takari?a? // BrP_225.50 //
ye tu mu?ha duracara viyonau maithune rata? /
puru?e?u sudu?praja? klibatvam upayanti te // BrP_225.51 //
pasu?s ca ye vai badhnanti ye caiva gurutalpaga? /
prakir?amaithuna ye ca kliba jayanti vai nara? // BrP_225.52 //
{umovaca: }
avadya? ki? tu vai karma niravadya? tathaiva ca /
sreya? kurvann avapnoti manavo devasattama // BrP_225.53 //
{mahesvara uvaca: }
sreya?sa? margam anvicchan sada ya? p?cchati dvijan /
dharmanve?i gu?aka?k?i sa svarga? samupasnute // BrP_225.54 //
yadi manu?yata? devi kadacit sa?niyacchati /
medhavi dhara?ayukta? prajas tatrapi jayate // BrP_225.55 //
e?a devi sata? dharmo gantavyo bhutikaraka? /
n??a? hitarthaya sada maya caivam udah?ta? // BrP_225.56 //
{umovaca: }
apare svalpavijana dharmavidve?i?o nara? /
brahma?an vedavidu?o necchanti parisarpitum // BrP_225.57 //
vratavanto nara? kecic chraddhadamaparaya?a? /
avrata bhra??aniyamas tathanye rak?asopama? // BrP_225.58 //
yajvanas ca tathaivanye nirmohas ca tatha pare /
kena karmavipakena bhavantiha vadasva me // BrP_225.59 //
{mahesvara uvaca: }
agamalokadharma?a? maryada? purvanirmita? /
prama?enanuvartante d?syante ha d??havrata? // BrP_225.60 //
adharma? dharmam ity ahur ye ca mohavasa? gata? /
avrata na??amaryadas te nara brahmarak?asa? // BrP_225.61 //
ye vai kalak?todyogat sa?bhavantiha manava? /
nirhoma nirva?a?karas te bhavanti naradhama? // BrP_225.62 //
e?a devi maya sarva- sa?sayacchedanaya te /
kusalakusalo n??a? vyakhyato dharmasagara? // BrP_225.63 //
{vyasa uvaca: }
srutvaiva? sa jaganmata bhartur vacanam adita? /
h???a babhuva suprita vismita ca tada dvija? // BrP_226.1 //
ye tatrasan munivaras tripurare? samipata? /
tirthayatraprasa?gena gatas tasmin girau dvija? // BrP_226.2 //
te 'pi sa?pujya ta? deva? sulapa?i? pra?amya ca /
papracchu? sa?saya? caiva lokana? hitakamyaya // BrP_226.3 //
{munaya ucu?: }
trilocana namas te 'stu dak?akratuvinasana /
p?cchamas tva? jagannatha sa?saya? h?di sa?sthitam // BrP_226.4 //
sa?sare 'smin mahaghore bhairave lomahar?a?e /
bhramanti sucira? kala? puru?as calpamedhasa? // BrP_226.5 //
yenopayena mucyante janmasa?sarabandhanat /
bruhi tac chrotum icchama? para? kautuhala? hi na? // BrP_226.6 //
{mahesvara uvaca: }
karmapasanibaddhana? nara?a? du?khabhaginam /
nanyopaya? prapasyami vasudevat para? dvija? // BrP_226.7 //
ye pujayanti ta? deva? sa?khacakragadadharam /
va?mana?karmabhi? samyak te yanti parama? gatim // BrP_226.8 //
ki? te?a? jiviteneha pasuvac ce??itena ca /
ye?a? na prava?a? citta? vasudeve jaganmaye // BrP_226.9 //

{??aya ucu?: }
pinakin bhaganetraghna sarvalokanamask?ta /
mahatmya? vasudevasya srotum icchama sa?kara // BrP_226.10 //
{mahesvara uvaca: }
pitamahad api vara? sasvata? puru?o hari? /
k???o jambunadabhaso vyabhre surya ivodita? // BrP_226.11 //
dasabahur mahateja devatarini?udana? /
srivatsa?ko h??ikesa? sarvadaivatayuthapa? // BrP_226.12 //
brahma tasyodarabhavas tasyaha? ca sirobhava? /
siroruhebhyo jyoti??i romabhyas ca surasura? // BrP_226.13 //
??ayo dehasa?bhutas tasya lokas ca sasvata? /
pitamahag?ha? sak?at sarvadevag?ha? ca sa? // BrP_226.14 //
so 'sya? p?thivya? k?tsnaya? sra??a tribhuvanesvara? /
sa?harta caiva bhutana? sthavarasya carasya ca // BrP_226.15 //
sa hi devadeva? sak?ad devanatha? para?tapa? /
sarvaja? sarvasa?sra??a sarvaga? sarvatomukha? // BrP_226.16 //
na tasmat parama? bhuta? tri?u loke?u ki?cana /
sanatano mahabhago govinda iti visruta? // BrP_226.17 //
sa sarvan parthivan sa?khye ghatayi?yati manada? /
surakaryartham utpanno manu?ya? vapur asthita? // BrP_226.18 //
nahi devaga?a? saktas trivikramavinak?ta? /
bhuvane devakarya?i kartu? nayakavarjita? // BrP_226.19 //
nayaka? sarvabhutana? sarvabhutanamask?ta? /
etasya devanathasya karyasya ca parasya ca // BrP_226.20 //
brahmabhutasya satata? brahmar?isara?asya ca /
brahma vasati nabhistha? sarire 'ha? ca sa?sthita? // BrP_226.21 //
sarva? sukha? sa?sthitas ca sarire tasya devata? /
sa deva? pu??arikak?a? srigarbha? srisaho?ita? // BrP_226.22 //
sar?gacakrayudha? kha?gi sarvanagaripudhvaja? /
uttamena susilena saucena ca damena ca // BrP_226.23 //
parakrame?a virye?a vapu?a darsanena ca /
aroha?aprama?ena virye?arjavasa?pada // BrP_226.24 //
an?sa?syena rupe?a balena ca samanvita? /
astrai? samudita? sarvair divyair adbhutadarsanai? // BrP_226.25 //
yogamayasahasrak?o virupak?o mahamana? /
vaca mitrajanaslaghi jatibandhujanapriya? // BrP_226.26 //
k?amava?s canaha?vadi sa devo brahmadayaka? /
bhayaharta bhayartana? mitranandavivardhana? // BrP_226.27 //
sara?ya? sarvabhutana? dinana? palane rata? /
srutavan atha sa?panna? sarvabhutanamask?ta? // BrP_226.28 //
samasritanam upak?c chatru?a? bhayak?t tatha /
nitijo nitisa?panno brahmavadi jitendriya? // BrP_226.29 //
bhavartham eva devana? buddhya paramaya yuta? /
prajapatye subhe marge manave dharmasa?sk?te // BrP_226.30 //
samutpatsyati govindo manor va?se mahatmana? /
a?so nama mano? putro hy antardhama tata? param // BrP_226.31 //
antardhamno havirdhama prajapatir anindita? /
pracinabarhir bhavita havirdhamna? suto dvija? // BrP_226.32 //
tasya praceta?pramukha bhavi?yanti dasatmaja? /
pracetasas tatha dak?o bhaviteha prajapati? // BrP_226.33 //
dak?aya?yas tathadityo manur adityatas tata? /
manos ca va?saja ila sudyumnas ca bhavi?yati // BrP_226.34 //
budhat pururavas capi tasmad ayur bhavi?yati /
nahu?o bhavita tasmad yayatis tasya catmaja? // BrP_226.35 //
yadus tasman mahasattva? kro??a tasmad bhavi?yati /
kro??us caiva mahan putro v?jinivan bhavi?yati // BrP_226.36 //
v?jinivatas ca bhavita u?a?gur aparajita? /
u?a?gor bhavita putra? suras citrarathas tatha // BrP_226.37 //
tasya tv avaraja? putra? suro nama bhavi?yati /
te?a? vikhyatavirya?a? caritragu?asalinam // BrP_226.38 //

yajvina? ca visuddhana? va?se brahma?asattama? /


sa sura? k?atriyasre??ho mahaviryo mahayasa? // BrP_226.39 //
svava?savistarakara? janayi?yati manadam /
vasudevam iti khyata? putram anakadundubhim // BrP_226.40 //
tasya putras caturbahur vasudevo bhavi?yati /
data brahma?asatkarta brahmabhuto dvijapriya? // BrP_226.41 //
rajo baddhan sa sarvan vai mok?ayi?yati yadava? /
jarasa?dha? tu rajana? nirjitya girigahvare // BrP_226.42 //
sarvaparthivaratna?hyo bhavi?yati sa viryavan /
p?thivyam apratihato virye?api bhavi?yati // BrP_226.43 //
vikrame?a ca sa?panna? sarvaparthivaparthiva? /
sura? sa?hanano bhuto dvarakaya? vasan prabhu? // BrP_226.44 //
palayi?yati ga? devi? vinirjitya durasayan /
ta? bhavanta? samasadya brahma?air arha?air varai? // BrP_226.45 //
arcayantu yathanyaya? brahma?am iva sasvatam /
yo hi ma? dra??um iccheta brahma?a? ca pitamaham // BrP_226.46 //
dra??avyas tena bhagavan vasudeva? pratapavan /
d???e tasminn aha? d???o na me 'trasti vicara?a // BrP_226.47 //
pitamaho vasudeva iti vitta tapodhana? /
sa yasya pu??arikak?a? pritiyukto bhavi?yati // BrP_226.48 //
tasya devaga?a? prito brahmapurvo bhavi?yati /
yas tu ta? manavo loke sa?srayi?yati kesavam // BrP_226.49 //
tasya kirtir yasas caiva svargas caiva bhavi?yati /
dharma?a? desika? sak?ad bhavi?yati sa dharmavan // BrP_226.50 //
dharmavidbhi? sa deveso namaskarya? sadacyuta? /
dharma eva sada hi syad asminn abhyarcite vibhau // BrP_226.51 //
sa hi devo mahateja? prajahitacikir?aya /
dharmartha? puru?avyaghra ??iko?i? sasarja ca // BrP_226.52 //
ta? s???as tena vidhina parvate gandhamadane /
sanatkumarapramukhas ti??hanti tapasanvita? // BrP_226.53 //
tasmat sa vagmi dharmajo namasyo dvijapu?gava? /
vandito hi sa vandeta manito manayita ca // BrP_226.54 //
d???a? pasyed aharaha? sa?srita? pratisa?srayet /
arcitas carcayen nitya? sa devo dvijasattama? // BrP_226.55 //
eva? tasyanavadyasya vi??or vai parama? tapa? /
adidevasya mahata? sajjanacarita? sada // BrP_226.56 //
bhuvane 'bhyarcito nitya? devair api sanatana? /
abhayenanurupe?a prapadya tam anuvrata? // BrP_226.57 //
karma?a manasa vaca sa namasyo dvijai? sada /
yatnavadbhir upasthaya dra??avyo devakisuta? // BrP_226.58 //
e?a vai vihito margo maya vai munisattama? /
ta? d???va sarvadevesa? d???a? syu? surasattama? // BrP_226.59 //
mahavaraha? ta? deva? sarvalokapitamaham /
aha? caiva namasyami nityam eva jagatpatim // BrP_226.60 //
tatra ca tritaya? d???a? bhavi?yati na sa?saya? /
samasta hi vaya? devas tasya dehe vasamahe // BrP_226.61 //
tasyaiva cagrajo bhrata sitadrinicayaprabha? /
hali bala iti khyato bhavi?yati dharadhara? // BrP_226.62 //
trisiras tasya devasya d???o 'nanta iti prabho? /
supar?o yasya virye?a kasyapasyatmajo bali // BrP_226.63 //
anta? naivasakad dra??u? devasya paramatmana? /
sa ca se?o vicarate paraya vai muda yuta? // BrP_226.64 //
antarvasati bhogena parirabhya vasu?dharam /
ya e?a vi??u? so 'nanto bhagavan vasudhadhara? // BrP_226.65 //
yo rama? sa h??ikeso 'cyuta? sarvadharadhara? /
tav ubhau puru?avyaghrau divyau divyaparakramau // BrP_226.66 //
dra??avyau mananiyau ca cakrala?galadhari?au /
e?a vo 'nugraha? prokto maya pu?yas tapodhana? /
tad bhavanto yadusre??ha? pujayeyu? prayatnata? // BrP_226.67 //
{munaya ucu?: }

aho k???asya mahatmya? srutam asmabhir adbhutam /


sarvapapahara? pu?ya? dhanya? sa?saranasanam // BrP_227.1 //
sa?pujya vidhivad bhaktya vasudeva? mahamune /
ka? gati? yanti manuja vasudevarcane rata? // BrP_227.2 //
ki? prapnuvanti te mok?a? ki? va svarga? mahamune /
athava ki? munisre??ha prapnuvanty ubhaya? phalam // BrP_227.3 //
chettum arhasi sarvaja sa?saya? no h?di sthitam /
chetta nanyo 'sti loke 'smi?s tvad?te munisattama // BrP_227.4 //
{vyasa uvaca: }
sadhu sadhu munisre??ha bhavadbhir yad udah?tam /
s??udhvam anupurvye?a vai??avana? sukhavaham // BrP_227.5 //
dik?amatre?a k???asya nara mok?a? vrajanti vai /
ki? punar ye sada bhaktya pujayanty acyuta? dvija? // BrP_227.6 //
na te?a? durlabha? svargo mok?as ca munisattama? /
labhante vai??ava? kaman yan yan vachanti durlabhan // BrP_227.7 //
ratnaparvatam aruhya naro ratna? yathadadet /
svecchaya munisardulas tatha k???an manorathan // BrP_227.8 //
kalpav?k?a? samasadya phalani svecchaya yatha /
g?h?ati puru?o vipras tatha k???an manorathan // BrP_227.9 //
sraddhaya vidhivat pujya vasudeva? jagadgurum /
dharmarthakamamok?a?a? prapnuvanti nara? phalam // BrP_227.10 //
aradhya ta? jagannatha? visuddhenantaratmana /
prapnuvanti nara? kaman sura?am api durlabhan // BrP_227.11 //
ye 'rcayanti sada bhaktya vasudevakhyam avyayam /
na te?a? durlabha? ki?cid vidyate bhuvanatraye // BrP_227.12 //
dhanyas te puru?a loke ye 'rcayanti sada harim /
sarvapapahara? deva? sarvakamaphalapradam // BrP_227.13 //
brahma?a? k?atriya vaisya? striya? sudrantyajataya? /
sa?pujya ta? suravara? prapnuvanti para? gatim // BrP_227.14 //
tasmac ch??udhva? munayo yat p?cchata mamanagha? /
pravak?yami samasena gati? te?a? mahatmanam // BrP_227.15 //
tyaktva manu?yaka? deha? rogayatanam adhruvam /
jaramara?asa?yukta? jalabudbudasa?nibham // BrP_227.16 //
ma?saso?itadurgandha? vi??hamutradibhir yutam /
asthisthu?am amedhya? ca snayucarmasiranvitam // BrP_227.17 //
kamagena vimanena divyagandharvanadina /
taru?adityavar?ena ki?ki?ijalamalina // BrP_227.18 //
upagiyamana gandharvair apsarobhir ala?k?ta? /
vrajanti lokapalana? bhavana? tu p?thak p?thak // BrP_227.19 //
manvantaraprama?a? tu bhuktva kala? p?thak p?thak /
bhuvanani p?thak te?a? sarvabhogair ala?k?ta? // BrP_227.20 //
tato 'ntarik?a? loka? te yanti sarvasukhapradam /
tatra bhuktva varan bhogan dasamanvantara? dvija? // BrP_227.21 //
tasmad gandharvaloka? tu yanti vai vai??ava dvija? /
vi?sanmanvantara? kala? tatra bhuktva manoraman // BrP_227.22 //
bhogan adityaloka? tu tasmad yanti supujita? /
tri?sanmanvantara? tatra bhogan bhuktvatidaivatan // BrP_227.23 //
tasmad vrajanti te vipras candraloka? sukhapradam /
manvantara?a? te tatra catvari?sad gu?anvitam // BrP_227.24 //
kala? bhuktva subhan bhoga jaramara?avarjita? /
tasman nak?atraloka? tu vimanai? samala?k?tam // BrP_227.25 //
vrajanti te munisre??ha gu?ai? sarvair ala?k?ta? /
manvantara?a? pacasad bhuktva bhogan yathepsitan // BrP_227.26 //
tasmad vrajanti te vipra devaloka? sudurlabham /
?a??imanvantara? yavat tatra bhuktva sudurlabhan // BrP_227.27 //
bhogan nanavidhan vipra ?gdvya??akasamanvitan /
sakraloka? punas tasmad gacchanti surapujita? // BrP_227.28 //
manvantara?a? tatraiva bhuktva kala? ca saptatim /
bhogan uccavacan divyan manasa? pritivardhanan // BrP_227.29 //
tasmad vrajanti te loka? prajapatyam anuttamam /

bhuktva tatrepsitan bhogan sarvakamagu?anvitan // BrP_227.30 //


manvantaram asiti? ca kala? sarvasukhapradam /
tasmat paitamaha? loka? yanti te vai??ava dvija? // BrP_227.31 //
manvantara?a? navati kri?itva tatra vai sukham /
ihagatya punas tasmad vipra?a? pravare kule // BrP_227.32 //
jayante yogino vipra vedasastrarthaparaga? /
eva? sarve?u loke?u bhuktva bhogan yathepsitan // BrP_227.33 //
ihagatya punar yanti upary upari ca kramat /
sa?bhave sa?bhave te tu satavar?a? dvijottama? // BrP_227.34 //
bhuktva yathepsitan bhogan yanti lokantara? tata? /
dasajanma yada te?a? krame?aiva? prapuryate // BrP_227.35 //
tada loka? harer divya? brahmalokad vrajanti te /
gatva tatrak?ayan bhogan bhuktva sarvagu?anvitan // BrP_227.36 //
manvantarasata? yavaj janmam?tyuvivarjita? /
gacchanti bhuvana? pascad varahasya dvijottama? // BrP_227.37 //
divyadeha? ku??alino mahakaya mahabala? /
kri?anti tatra viprendra? k?tva rupa? caturbhujam // BrP_227.38 //
dasa ko?isahasra?i var?a?a? dvijasattama? /
ti??hanti sasvate bhave sarvair devair namask?ta? // BrP_227.39 //
tato yanti tu te dhira narasi?hag?ha? dvija? /
kri?ante tatra mudita var?ako?yayutani ca // BrP_227.40 //
tadante vai??ava? yanti pura? siddhani?evitam /
kri?ante tatra saukhyena var?a?am ayutani ca // BrP_227.41 //
brahmaloke punar vipra gacchanti sadhakottama? /
tatra sthitva cira? kala? var?ako?isatan bahun // BrP_227.42 //
naraya?apura? yanti tatas te sadhakesvara? /
bhuktva bhoga?s ca vividhan var?ako?yarbudani ca // BrP_227.43 //
aniruddhapura? pascad divyarupa mahabala? /
gacchanti sadhakavara? stuyamana? surasurai? // BrP_227.44 //
tatra ko?isahasra?i var?a?a? ca caturdasa /
ti??hanti vai??avas tatra jaramara?avarjita? // BrP_227.45 //
pradyumnasya pura? pascad gacchanti vigatajvara? /
tatra ti??hanti te vipra lak?ako?isatatrayam // BrP_227.46 //
svacchandagamino h???a balasaktisamanvita? /
gacchanti yogina? pascad yatra sa?kar?a?a? prabhu? // BrP_227.47 //
tatro?itva cira? kala? bhuktva bhogan sahasrasa? /
visanti vasudevaiti virupakhye nirajane // BrP_227.48 //
vinirmukta? pare tattve jaramara?avarjite /
tatra gatva vimuktas te bhaveyur natra sa?saya? // BrP_227.49 //
eva? krame?a bhukti? te prapnuvanti mani?i?a? /
mukti? ca munisardula vasudevarcane rata? // BrP_227.50 //
{vyasa uvaca: }
ekadasyam ubhe pak?e nirahara? samahita? /
snatva samyag vidhanena dhautavasa jitendriya? // BrP_228.1 //
sa?pujya vidhivad vi??u? sraddhaya susamahita? /
pu?pair gandhais tatha dipair dhupair naivedyakais tatha // BrP_228.2 //
upaharair bahuvidhair japyair homapradak?i?ai? /
stotrair nanavidhair divyair gitavadyair manoharai? // BrP_228.3 //
da??avatpra?ipatais ca jayasabdais tathottamai? /
eva? sa?pujya vidhivad ratrau k?tva prajagaram // BrP_228.4 //
katha? va gitika? vi??or gayan vi??uparaya?a? /
yati vi??o? para? sthana? naro nasty atra sa?saya? // BrP_228.5 //
{munaya ucu?: }
prajagare gitikaya? phala? vi??or mahamune /
bruhi tac chrotum icchama? para? kautuhala? hi na? // BrP_228.6 //
{vyasa uvaca: }
s??udhva? munisardula? pravak?yamy anupurvasa? /
gitikaya? phala? vi??or jagare yad udah?tam // BrP_228.7 //
avanti nama nagari babhuva bhuvi visruta /
tatraste bhagavan vi??u? sa?khacakragadadhara? // BrP_228.8 //

tasya nagarya? paryante ca??alo gitikovida? /


sadv?ttyotpaditadhano bh?tyana? bhara?e rata? // BrP_228.9 //
vi??ubhakta? sa ca??alo masi masi d??havrata? /
ekadasya? samagamya sopavaso 'tha gayati // BrP_228.10 //
gitika vi??unama?ka? pradurbhavasamasrita? /
gandhara?a?janai?ada- svarapacamadhaivatai? // BrP_228.11 //
ratrijagara?e vi??u? gathabhir upagayati /
prabhate ca pra?amyesa? dvadasya? g?ham etya ca // BrP_228.12 //
jamat?bhagineya?s ca bhojayitva sakanyaka? /
tata? saparivaras tu pascad bhu?kte dvijottama? // BrP_228.13 //
eva? tasyasatas tatra kurvato vi??upri?anam /
gitikabhir vicitrabhir vaya? pratigata? bahu // BrP_228.14 //
ekada caitramase tu k???aikadasigocare /
vi??ususru?a?arthaya yayau vanam anuttamam // BrP_228.15 //
vanajatani pu?pa?i grahitu? bhaktitatpara? /
k?iprata?e mahara?ye vibhitakataror adha? // BrP_228.16 //
d???a? sa rak?asenatha g?hitas capi bhak?itum /
ca??alas tam athovaca nadya bhak?yas tvaya hy aham // BrP_228.17 //
pratar bhok?yasi kalya?a satyam e?yamy aha? puna? /
adya karya? mama mahat tasman mucasva rak?asa // BrP_228.18 //
sva? satyena same?yami tata? khadasi mam iti /
vi??ususru?a?arthaya ratrijagara?a? maya /
karya? na vratavighna? me kartum arhasi rak?asa // BrP_228.19 //
{vyasa uvaca: }
ta? rak?asa? pratyuvaca dasaratram abhojanam /
mamabhud adya ca bhavan maya labdho mata?gaja // BrP_228.20 //
na mok?ye bhak?ayi?yami k?udhaya pi?ito bh?sam /
nisacaravaca? srutva mata?gas tam uvaca ha /
santvaya slak??aya vaca sa satyavacanair d??hai? // BrP_228.21 //
{mata?ga uvaca: }
satyamula? jagat sarva? brahmarak?asa tac ch??u /
satyenaha? sapi?yami punaragamanaya ca // BrP_228.22 //
adityas candrama vahnir vayur bhur dyaur jala? mana? /
ahoratra? yama? sa?dhye dve vidur narace??itam // BrP_228.23 //
paradare?u yat papa? yat paradravyahari?u /
yac ca brahmahana? papa? surape gurutalpage // BrP_228.24 //
vandhyapates ca yat papa? yat papa? v??alipate? /
yac ca devalake papa? matsyama?sasinas ca yat // BrP_228.25 //
kro?ama?sasino yac ca kurmama?sasinas ca yat /
v?tha ma?sasino yac ca p???hama?sasinas ca yat // BrP_228.26 //
k?taghne mitraghatake yat papa? didhi?upatau /
sutakasya ca yat papa? yat papa? krurakarma?a? // BrP_228.27 //
k?pa?asya ca yat papa? yac ca vandhyatither api /
amavasya??ami ?a??hi k???asuklacaturdasi // BrP_228.28 //
tasu yad gamanat papa? yad vipro vrajati striyam /
rajasvala? tatha pascac chraddha? k?tva striya? vrajet // BrP_228.29 //
sarvasvasnatabhojyana? yat papa? malabhojane /
mitrabharya? gacchata? ca yat papa? pisunasya ca // BrP_228.30 //
dambhamayanurakte ca yat papa? madhughatina? /
brahma?asya pratisrutya yat papa? tadayacchata? // BrP_228.31 //
yac ca kanyan?te papa? yac ca gosvataran?te /
stribalahantur yat papa? yac ca mithyabhibha?i?a? // BrP_228.32 //
devavedadvijan?pa- putramitrasatistriya? /
yac ca nindayata? papa? gurumithyapacarata? // BrP_228.33 //
agnityagi?u yat papam agnidayi?u yad vane /
g?he??ya patake yac ca yad goghne yad dvijadhame // BrP_228.34 //
yat papa? parivitte ca yat papa? parivedina? /
tayor dat?grahitros ca yat papa? bhru?aghatina? // BrP_228.35 //
ki? catra bahubhi? proktai? sapathais tava rak?asa /
sruyata? sapatha? bhima? durvacyam api kathyate // BrP_228.36 //

svakanyajivina? papa? gu?hasatyena sak?i?a? /


ayajyayajake ?a??he yat papa? srava?e 'dhame // BrP_228.37 //
pravrajyavasite yac ca brahmacari?i kamuke /
etais tu papair lipye 'ha? yadi nai?yami te 'ntikam // BrP_228.38 //
{vyasa uvaca: }
mata?gavacana? srutva vismito brahmarak?asa? /
praha gacchasva satyena samaya? caiva palaya // BrP_228.39 //
ity ukta? ku?apasena svapaka? kusumani tu /
samadayagamac caiva vi??o? sa nilaya? gata? // BrP_228.40 //
tani pradad brahma?aya so 'pi prak?alya cambhasa /
vi??um abhyarcya nilaya? jagama sa tapodhana? // BrP_228.41 //
so 'pi mata?gadayada? sopavasas tu ta? nisam /
gayan hi bahyabhumi??ha? prajagaram upakarot // BrP_228.42 //
prabhataya? tu sarvarya? snatva deva? namasya ca /
satya? sa samaya? kartu? pratasthe yatra rak?asa? // BrP_228.43 //
ta? vrajanta? pathi nara? praha bhadra kva gacchasi /
sa tathakathayat sarva? so 'py ena? punar abravit // BrP_228.44 //
dharmarthakamamok?a?a? sarira? sadhana? yata? /
mahata tu prayatnena sarira? palayed budha? // BrP_228.45 //
jivadharmarthasukha? BrP_228.46a
naras tathapnoti mok?agatim agryam BrP_228.46b
jivan kirtim upaiti ca BrP_228.46c
bhavati m?tasya ka katha loke BrP_228.46d
mata?gas tad vaca? srutva pratyuvacatha hetumat //* BrP_228.47 //
{mata?ga uvaca: }
bhadra satya? purask?tya gacchami sapatha? k?ta? //* BrP_228.48 //
{vyasa uvaca: }
ta? bhuya? pratyuvacatha kim eva? mu?hadhir bhavan /
ki? na sruta? tvaya sadho manuna yad udiritam // BrP_228.49 //
gostridvijana? parirak?a?artha? BrP_228.50a
vivahakale surataprasa?ge BrP_228.50b
pra?atyaye sarvadhanapahare BrP_228.50c
pacan?tany ahur apatakani BrP_228.50d
dharmavakya? na ca stri?u na vivahe tatha ripau /
vacane carthahanau ca svanase 'n?take tatha /
eva? tad vakyam akar?ya mata?ga? pratyuvaca ha // BrP_228.51 //
{mata?ga uvaca: }
maiva? vadasva bhadra? te satya? loke?u pujyate /
satyenavapyate saukhya? yat ki?cij jagatigatam // BrP_228.52 //
satyenarka? pratapati satyenapo rasatmika? /
jvalaty agnis ca satyena vati satyena maruta? // BrP_228.53 //
dharmarthakamasa?praptir mok?apraptis ca durlabha /
satyena jayate pu?sa? tasmat satya? na sa?tyajet // BrP_228.54 //
satya? brahma para? loke satya? yaje?u cottamam /
satya? svargasamayata? tasmat satya? na sa?tyajet // BrP_228.55 //
{vyasa uvaca: }
ity uktva so 'tha mata?gas ta? prak?ipya narottamam /
jagama tatra yatraste pra?iha brahmarak?asa? // BrP_228.56 //
tam agata? samik?yasau ca??ala? brahmarak?asa? /
vismayotphullanayana? sira?kampa? tam abravit // BrP_228.57 //
{brahmarak?asa uvaca: }
sadhu sadhu mahabhaga satyavakyanupalaka /
na mata?gam aha? manye bhavanta? satyalak?a?am // BrP_228.58 //
karma?anena manye tva? brahma?a? sucim avyayam /
yat ki?cit tva? bhadramukha? pravak?ye dharmasa?srayam /
ki? tatra bhavata ratrau k?ta? vi??ug?he vada // BrP_228.59 //
{vyasa uvaca: }
tam abhyuvaca mata?ga? s??u vi??ug?he maya /
yat k?ta? rajanibhage yathatathya? vadami te // BrP_228.60 //
vi??or devakulasyadha? sthitenanamramurtina /

prajagara? k?to ratrau gayata vi??ugitikam // BrP_228.61 //


ta? brahmarak?asa? praha kiyanta? kalam ucyatam /
prajagaro vi??ug?he k?ta? bhaktimata vada // BrP_228.62 //
tam abhyuvaca prahasan vi?saty abdani rak?asa /
ekadasya? masi masi k?tas tatra prajagara? /
mata?gavacana? srutva provaca brahmarak?asa? // BrP_228.63 //
{brahmarak?asa uvaca: }
yad adya tva? pravak?yami tad bhavan vaktum arhati /
ekaratrik?ta? sadho mama dehi prajagaram // BrP_228.64 //
eva? tva? mok?ayi?yami mok?ayi?yami nanyatha /
tri? satyena mahabhaga ity uktva virarama ha // BrP_228.65 //
{vyasa uvaca: }
mata?gas tam uvacatha mayatma te nisacara /
nivedita? kim uktena khadasva svecchayapi mam // BrP_228.66 //
tam aha rak?aso bhuyo yamadvayaprajagaram /
sagita? me prayacchasva k?pa? kartu? tvam arhasi // BrP_228.67 //
mata?go rak?asa? praha kim asa?baddham ucyate /
khadasva svecchaya ma? tva? na pradasye prajagaram /
mata?gavacana? srutva praha ta? brahmarak?asa? // BrP_228.68 //
{brahmarak?asa uvaca: }
ko hi du??amatir mando bhavanta? dra??um utsahet /
dhar?ayitu? pi?ayitu? rak?ita? dharmakarma?a // BrP_228.69 //
dinasya papagrastasya vi?ayair mohitasya ca /
narakartasya mu?hasya sadhava? syur dayanvita? // BrP_228.70 //
tan mama tva? mahabhaga k?pa? k?tva prajagaram /
yamasyaikasya me dehi gaccha va nilaya? svakam // BrP_228.71 //
{vyasa uvaca: }
ta? puna? praha ca??alo na yasyami nija? g?ham /
na capi tava dasyami katha?cid yamajagaram /
ta? prahasyatha ca??ala? provaca brahmarak?asa? // BrP_228.72 //
{brahmarak?asa uvaca: }
ratryavasane ya gita gitika kautukasraya /
tasya? phala? prayacchasva trahi papat samuddhara // BrP_228.73 //
{vyasa uvaca: }
evam uccarite tena mata?gas tam uvaca ha //* BrP_228.74 //
{mata?ga uvaca: }
ki? purva? bhavata karma vik?ta? k?tam ajasa /
yena tva? do?ajatena sa?bhuto brahmarak?asa? // BrP_228.75 //
{vyasa uvaca: }
tasya tad vakyam akar?ya mata?ga? brahmarak?asa? /
provaca du?khasa?tapta? sa?sm?tya svak?ta? k?tam // BrP_228.76 //
{brahmarak?asa uvaca: }
sruyata? yo 'ham asa? vai purva? yac ca maya k?tam /
yasmin k?te papayoni? gatavan asmi rak?asim // BrP_228.77 //
somasarma iti khyata? purvam asam aha? dvija? /
putro 'dhyayanasilasya devasarmasya yajvana? // BrP_228.78 //
kasyacid yajamanasya sutramantrabahi?k?ta? /
n?pasya karmasaktena yupakarmasuni??hita? // BrP_228.79 //
agnidhra? cakarod yaje lobhamohaprapi?ita? /
tasmin parisamapte tu maurkhyad dambham anu??hita? // BrP_228.80 //
ya??um arabdhavan asmi dvadasaha? mahakratum /
pravartamane tasmi?s tu kuk?isulo 'bhavan mama // BrP_228.81 //
sa?pur?e dasaratre tu na samapte tatha kratau /
virupak?asya diyantyam ahutya? rak?ase k?a?e // BrP_228.82 //
m?to 'ha? tena do?e?a sa?bhuto brahmarak?asa? /
murkhe?a mantrahinena sutrasvaravivarjitam // BrP_228.83 //
ajanata yajavidya? yad i??a? yajita? ca yat /
tena karmavipakena sa?bhuto brahmarak?asa? // BrP_228.84 //
tan ma? papamahambhodhau nimagna? tva? samuddhara /
prajagare gitikaika? pascima? datum arhasi // BrP_228.85 //

{vyasa uvaca: }
tam uvacatha ca??alo yadi pra?ivadhad bhavan /
niv?tti? kurute dadya? tata? pascimagitikam // BrP_228.86 //
ba?ham ity avadat so 'pi mata?go 'pi dadau tada /
gitikaphalam amantrya muhurtardhaprajagaram // BrP_228.87 //
tasmin gitiphale datte mata?ga? brahmarak?asa? /
pra?amya prayayau h???as tirthavarya? p?thudakam // BrP_228.88 //
tatranasanasa?kalpa? k?tva pra?a jahau dvija? /
rak?asatvad vinirmukto gitikaphalab??hita? // BrP_228.89 //
p?thudakaprabhavac ca brahmaloka? ca durlabham /
dasa var?asahasra?i nirata?ko 'vasat tata? // BrP_228.90 //
tasyante brahma?o jato babhuva sm?timan vasi /
tasyaha? carita? bhuya? kathayi?yami bho dvija? // BrP_228.91 //
mata?gasya kathase?a? s??udhva? gadato mama /
rak?ase tu gate dhiman g?ham etya yatatmavan // BrP_228.92 //
tadvipracarita? sm?tva nirvi??a? sucir apy asau /
putre?u bharya? nik?ipya dadau bhumya? pradak?i?am // BrP_228.93 //
kokamukhat samarabhya yavad vai skandadarsanam /
d???va skanda? yayau dhara- cakre capi pradak?i?am // BrP_228.94 //
tato 'drivaram agamya vindhyam uccasiloccayam /
papapramocana? tirtham asasada sa tu dvija? // BrP_228.95 //
snana? papahara? cakre sa tu ca??alava?saja? /
vimuktapapa? sasmara purvajatir anekasa? // BrP_228.96 //
sa purvajanmany abhavad bhik?u? sa?yatava?mana? /
yatakayas ca matiman vedaveda?gaparaga? // BrP_228.97 //
ekada go?u nagarad dhriyama?asu taskarai? /
bhik?avadhuta rajasa mukta tenatha bhik?u?a // BrP_228.98 //
sa tenadharmado?e?a ca??ali? yonim agata? /
papapramocane snata? sa m?to narmadata?e // BrP_228.99 //
murkho 'bhud brahma?avaro vara?asya? ca bho dvija? /
tatrasya vasato 'bdais tu tri?sadbhi? siddhapuru?a? // BrP_228.100 //
viruparupi babhrama yogamalabalanvita? /
ta? d???va sopahasartham abhivadyabhyuvaca ha // BrP_228.101 //
kusala? siddhapuru?a? kutas tv agamyate tvaya //* BrP_228.102 //
{vyasa uvaca: }
eva? sa?bha?itas tena jato 'ham iti cintya tu /
pratyuvacatha vandyas ta? svargalokad upagata? // BrP_228.103 //
ta? siddha? praha murkho 'sau ki? tva? vetsi trivi??ape /
naraya?oruprabhavam urvasim apsarovaram // BrP_228.104 //
siddhas tam aha ta? vedmi sakracamaradhari?im /
svargasyabhara?a? mukhyam urvasi? sadhusa?bhavam // BrP_228.105 //
vipra? siddham uvacatha ?jumargavivarjita? /
tan mitra matk?te varttam urvasya bhavatadarat // BrP_228.106 //
kathaniya yac ca sa te bruyad akhyasyate bhavan /
ba?ham ity abravit siddha? so 'pi vipro mudanvita? // BrP_228.107 //
babhuva siddho 'pi yayau merup???ha? suralayam /
sametya corvasi? praha yad ukto 'sau dvijena tu // BrP_228.108 //
sa praha ta? siddhavara? naha? kasipati? dvijam /
janami satyam ukta? te na cetasi mama sthitam // BrP_228.109 //
ity ukta? prayayau so 'pi kalena bahuna puna? /
vara?asi? yayau siddho d???o murkhe?a vai puna? // BrP_228.110 //
d???a? p???a? kila bhuya? kim ahorubhava tava /
siddho 'bravin na janami mam uvacorvasi svayam // BrP_228.111 //
siddhavakya? tata? srutva smitabhinnau??hasa?pu?a? /
puna? praha katha? vetsity eva? vacya tvayorvasi // BrP_228.112 //
ba?ham eva? kari?yamity uktva siddho diva? gata? /
dadarsa sakrabhavanan ni?kramantim athorvasim // BrP_228.113 //
provaca ta? siddhavara? sa ca ta? siddham abravit /
niyama? ka?cid api hi karotu dvijasattama? // BrP_228.114 //
yenaha? karma?a siddha ta? janami na canyatha /

tad urvasivaco 'bhyetya tasmai murkhadvijaya tu // BrP_228.115 //


kathayam asa siddhas tu so 'pima? niyama? jagau /
tavagre siddhapuru?a niyamo 'ya? k?to maya // BrP_228.116 //
na bhok?ye 'dyaprabh?ti vai saka?a? satyam iritam /
ity ukta? prayayau siddha? svarge d???vorvasim atha // BrP_228.117 //
prahasau saka?a? bhok?ye nadyaprabh?ti karhicit /
ta? siddham urvasi praha jato 'sau sa?prata? maya // BrP_228.118 //
niyamagraha?ad eva murkho mam upahasaka? /
ity uktva prayayau sighra? vasa? naraya?atmaja // BrP_228.119 //
siddho 'pi vicacarasau kamacari mahitalam /
urvasy api vararoha gatva vara?asi? purim // BrP_228.120 //
matsyodarijale snana? cakre divyavapurdhara /
athasav api murkhas tu nadi? matsyodari? mune // BrP_228.121 //
jagamatha dadarsasau snayamanam athorvasim /
ta? d???va vav?dhe 'thasya manmatha? k?obhak?d d??ham // BrP_228.122 //
cakara murkhas ce??as ca ta? vivedorvasi svayam /
ta? murkha? siddhagadita? jatva sasmitam aha tam // BrP_228.123 //
{urvasy uvaca: }
kim icchasi mahabhaga matta? sighram ihocyatam /
kari?yami vacas tubhya? tva? visrabdha? kari?yasi // BrP_228.124 //
{murkhabrahma?a uvaca: }
atmapradanena mama pra?an rak?a sucismite //* BrP_228.125 //
{vyasa uvaca: }
ta? prahathorvasi vipra? niyamasthasmi sa?pratam /
tva? ti??hasva k?a?am atha pratik?asvagata? mama // BrP_228.126 //
sthito 'smity abravid vipra? sapi svarga? jagama ha /
masamatre?a sayata dadarsa ta? k?sa? dvijam // BrP_228.127 //
sthita? masa? naditire nirahara? sura?gana /
ta? d???va niscayayuta? bhutva v?ddhavapus tata? // BrP_228.128 //
sa cakara naditire saka?a? sarkarav?tam /
gh?tena madhuna caiva nadi? matsyodari? gata // BrP_228.129 //
snatvatha bhumau vasanti saka?a? ca yatharthata? /
ta? brahma?a? samahuya vakyam aha sulocana // BrP_228.130 //
{urvasy uvaca: }
maya tivra? vrata? vipra cir?a? saubhagyakara?at /
vratante ni?k?ti? dadya? pratig?h?i?va bho dvija // BrP_228.131 //
{vyasa uvaca: }
sa praha kim ida? loke diyate sarkarav?tam /
k?utk?amaka??ha? p?cchami sadhu bhadre samiraya // BrP_228.132 //
sa praha saka?o vipra sarkarapi??asa?yuta? /
ima? tva? samupadaya pra?a? tarpaya ma ciram // BrP_228.133 //
sa tac chrutvatha sa?sm?tya k?udhaya pi?ito 'pi san /
praha bhadre na g?h?ami niyamo hi k?to maya // BrP_228.134 //
purata? siddhavargasya na bhok?ye saka?a? tv iti /
parijanartham urvasya dadasvanyasya kasyacit // BrP_228.135 //
sabravin niyamo bhadra k?ta? ka??hamaye tvaya /
nasau ka??hamayo bhu?k?va k?udhaya catipi?ita? // BrP_228.136 //
ta? brahma?a? pratyuvaca na maya tad vise?a?am /
k?ta? bhadre 'tha niyama? samanyenaiva me k?ta? // BrP_228.137 //
ta? bhuya? praha sa tanvi na ced bhok?yasi brahma?a /
g?ha? g?hitva gacchasva ku?umba? tava bhok?yati // BrP_228.138 //
sa tam uvaca sudati na tavad yami mandiram /
ihayata vararoha trailokye 'py adhika gu?ai? // BrP_228.139 //
sa maya madanartena prarthitasvasitas taya /
sthiyata? k?a?am ity eva? sthasyamiti mayoditam // BrP_228.140 //
masamatra? gatayas tu tasya bhadre sthitasya ca /
mama satyanuraktasya sa?gamaya dh?tavrate // BrP_228.141 //
tasya sa vacana? srutva k?tva sva? rupam uttamam /
vihasya bhavagambhiram urvasi praha ta? dvijam // BrP_228.142 //
{urvasy uvaca: }

sadhu satya? tvaya vipra vrata? ni??hitacetasa /


ni?padita? ha?had eva mama darsanam icchata // BrP_228.143 //
aham evorvasi vipra tva? jijasartham agata /
parik?ito niscitavan bhavan satyatapa ??i? // BrP_228.144 //
gaccha sukaravoddesa? rupatirtheti visrutam /
siddhi? yasyasi viprendra tatas tva? mam avapsyasi // BrP_228.145 //
{vyasa uvaca: }
ity uktva divam utpatya sa jagamorvasi dvija? /
sa ca satyatapa vipro rupatirtha? jagama ha // BrP_228.146 //
tatra santiparo bhutva niyamavratadh?k suci? /
dehotsarge jagamasau gandharva? lokam uttamam // BrP_228.147 //
tatra manvantarasata? bhogan bhuktva yatharthata? /
babhuva sukule raja prajarajanatatpara? // BrP_228.148 //
sa yajva vividhair yajai? samaptavaradak?i?ai? /
putre?u rajya? nik?ipya yayau saukarava? puna? // BrP_228.149 //
rupatirthe m?to bhuya? sakralokam upagata? /
tatra manvantarasata? bhogan bhuktva tatas cyuta? // BrP_228.150 //
prati??hane puravare budhaputra? pururava? /
babhuva tatra corvasya? sa?gamaya tapodhana? // BrP_228.151 //
eva? pura satyatapa dvijatis BrP_228.152a
tirthe prasiddhe sa hi rupasa?je BrP_228.152b
aradhya janmany atha carcya vi??um BrP_228.152c
avapya bhogan atha muktim eti BrP_228.152d
{munaya ucu?: }
sruta? phala? gitikaya asmabhi? suprajagare /
k???asya yena ca??alo gato 'sau parama? gatim // BrP_229.1 //
yatha vi??au bhaved bhaktis tan no bruhi mahamate /
tapasa karma?a yena srotum icchama sa?pratam // BrP_229.2 //
{vyasa uvaca: }
s??udhva? munisardula? pravak?yamy anupurvasa? /
yatha k???e bhaved bhakti? puru?asya mahaphala // BrP_229.3 //
sa?sare 'smin mahaghore sarvabhutabhayavahe /
mahamohakare n??a? nanadu?khasatakule // BrP_229.4 //
tiryagyonisahasre?u jayamana? puna? puna? /
katha?cil labhate janma dehi manu?yaka? dvija? // BrP_229.5 //
manu?atve 'pi vipratva? vipratve 'pi vivekita /
vivekad dharmabuddhis tu buddhya tu sreyasa? graha? // BrP_229.6 //
yavat papak?aya? pu?sa? na bhavej janma sa?citam /
tavan na jayate bhaktir vasudeve jaganmaye // BrP_229.7 //
tasmad vak?yami bho vipra bhakti? k???e yatha bhavet /
anyadeve?u ya bhakti? puru?asyeha jayate // BrP_229.8 //
karma?a manasa vaca tadgatenantaratmana /
tena tasya bhaved bhaktir yajane munisattama? // BrP_229.9 //
sa karoti tato vipra bhakti? cagne? samahita? /
tu??e hutasane tasya bhaktir bhavati bhaskare // BrP_229.10 //
puja? karoti satatam adityasya tato dvija? /
prasanne bhaskare tasya bhaktir bhavati sa?kare // BrP_229.11 //
puja? karoti vidhivat sa tu sa?bho? prayatnata? /
tu??e trilocane tasya bhaktir bhavati kesave // BrP_229.12 //
sa?pujya ta? jagannatha? vasudevakhyam avyayam /
tato bhukti? ca mukti? ca sa prapnoti dvijottama? // BrP_229.13 //
{munaya ucu?: }
avai??ava nara ye tu d?syante ca mahamune /
ki? te vi??u? narcayanti bruhi tatkara?a? dvija // BrP_229.14 //
{vyasa uvaca: }
dvau bhutasargau vikhyatau loke 'smin munisattama? /
asuras ca tatha daiva? pura s???a? svaya?bhuva // BrP_229.15 //
daivi? prak?tim asadya pujayanti tato 'cyutam /
asuri? yonim apanna du?ayanti nara harim // BrP_229.16 //
mayaya hatavijana vi??os te tu naradhama? /

aprapya ta? hari? vipras tato yanty adhama? gatim // BrP_229.17 //


tasya ya gahvari maya durvijeya surasurai? /
mahamohakari n??a? dustara cak?tatmabhi? // BrP_229.18 //
{munaya ucu?: }
icchamas ta? mahamaya? jatu? vi??o? sudustaram /
vaktum arhasi dharmaja para? kautuhala? hi na? // BrP_229.19 //
{vyasa uvaca: }
svapnendrajalasa?kasa maya sa lokakar?a?i /
ka? saknoti harer maya? jatu? ta? kesavad ?te // BrP_229.20 //
ya v?tta brahma?asyasin mayarthe naradasya ca /
vi?ambana? tu ta? vipra? s??udhva? gadato mama // BrP_229.21 //
prag asin n?pati? sriman agnidhra iti visruta? /
nagare kamadamanas tasyatha tanaya? suci? // BrP_229.22 //
dharmarama? k?amasila? pit?susru?a?e rata? /
prajanurajako dak?a? srutisastrak?tasrama? // BrP_229.23 //
pitasya tv akarod yatna? vivahaya na caicchata /
ta? pita praha kim iti necchase darasa?graham // BrP_229.24 //
sarvam etat sukhartha? hi vachanti manuja? kila /
sukhamula hi daras ca tasmat ta? tva? samacara // BrP_229.25 //
sa pitur vacana? srutva tu??im aste ca gauravat /
muhur muhus ta? ca pita codayam asa bho dvija? // BrP_229.26 //
athasau pitara? praha tata namanurupata /
maya samasrita vyakta vai??avi paripalini // BrP_229.27 //
ta? pita praha sa?gamya nai?a dharmo 'sti putraka /
na vidharayitavya syat puru?e?a vipascita // BrP_229.28 //
kuru madvacana? putra prabhur asmi pita tava /
ma nimajja kula? mahya? narake sa?tatik?ayat // BrP_229.29 //
sa hi ta? pitur adesa? srutva praha suto vasi /
prita? sa?sm?tya paura?i? sa?sarasya vicitratam // BrP_229.30 //
{putra uvaca: }
s??u tata vaco mahya? tattvavakya? sahetukam /
namanurupa? kartavya? satya? bhavati parthiva // BrP_229.31 //
maya janmasahasra?i jaram?tyusatani ca /
praptani darasa?yoga- viyogani ca sarvasa? // BrP_229.32 //
t??agulmalatavalli- saris?pam?gadvija? /
pasustripuru?adyani praptani sataso maya // BrP_229.33 //
ga?aki?naragandharva- vidyadharamahoraga? /
yak?aguhyakarak?a?si danavapsarasa? sura? // BrP_229.34 //
nadisvarasahasra? ca prapta? tata puna? puna? /
s???as tu bahusa? s???au sa?hare capi sa?h?ta? // BrP_229.35 //
darasa?yogayuktasya tated?? me vi?ambana /
itas t?tiye yad v?tta? mama janmani tac ch??u /
kathayami samasena tirthamahatmyasa?bhavam // BrP_229.36 //
atitya janmani bahuni tata BrP_229.37a
n?devagandharvamahoraga?am BrP_229.37b
vidyadhara?a? khagaki?nara?a? BrP_229.37c
jato hi va?se sutapa mahar?i? BrP_229.37d
tato mahabhud acala hi bhaktir BrP_229.38a
janardane lokapatau madhughne BrP_229.38b
vratopavasair vividhais ca bhaktya BrP_229.38c
sa?to?itas cakragadastradhari BrP_229.38d
tu??o 'bhyagat pak?ipati? mahatma BrP_229.39a
vi??u? samaruhya varaprado me BrP_229.39b
prahoccasabda? vriyata? dvijate BrP_229.39c
varo hi ya? vachasi ta? pradasye BrP_229.39d
tato 'ham uce harim isitara? BrP_229.40a
tu??o 'si cet kesava tad v??omi BrP_229.40b
ya sa tvadiya parama hi maya BrP_229.40c
ta? vettum icchami janardano 'ham BrP_229.40d
athabravin me madhukai?abhari? BrP_229.41a

ki? te taya brahman mayaya vai BrP_229.41b


dharmarthakamani dadani tubhya? BrP_229.41c
putra?i mukhyani niramayatvam BrP_229.41d
tato murari? punar uktavan aha? BrP_229.42a
bhuyo 'rthadharmarthajigi?itaiva yat BrP_229.42b
maya tavemam iha vettum icche BrP_229.42c
mamadya ta? darsaya pu?karak?a BrP_229.42d
tato 'bhyuvacatha n?si?hamukhya? BrP_229.43a
srisa? prabhur vi??ur ida? vaco me BrP_229.43b
{vi??ur uvaca: }
maya? madiya? nahi vetti kascin BrP_229.43c
na capi va vetsyati kascid eva BrP_229.43d
purva? surar?ir dvija naradakhyo BrP_229.44a
brahmatmajo 'bhun mama bhaktiyukta? BrP_229.44b
tenapi purva? bhavata yathaiva BrP_229.44c
sa?to?ito bhaktimata hi tadvat BrP_229.44d
vara? ca datta? gatavan aha? ca BrP_229.45a
sa capi vavre varam etad eva BrP_229.45b
nivarito mam atimu?habhavad BrP_229.45c
bhavan yathaiva? v?tavan vara? ca BrP_229.45d
tato mayokto 'mbhasi narada tva? BrP_229.46a
maya? hi me vetsyasi sa?nimagna? BrP_229.46b
tato nimagno 'mbhasi narado 'sau BrP_229.46c
kanya babhau kasipate? susila BrP_229.46d
ta? yauvana?hyam atha carudharmi?e BrP_229.47a
vidarbharajas tanayaya vai dadau BrP_229.47b
svadharma?e so 'pi taya sameta? BrP_229.47c
si?eva kaman atulan mahar?i? BrP_229.47d
svarge gate 'sau pitari pratapavan BrP_229.48a
rajya? kramayatam avapya h???a? BrP_229.48b
vidarbhara??ra? paripalayana? BrP_229.48c
putrai? sapautrair bahubhir v?to 'bhut BrP_229.48d
athabhavad bhumipate? sudharma?a? BrP_229.49a
kasisvare?atha sama? suyuddham BrP_229.49b
tatra k?aya? prapya saputrapautra? BrP_229.49c
vidarbhara? kasipatis ca yuddhe BrP_229.49d
tata? susila pitara? saputra? BrP_229.50a
jatva pati? capi saputrapautram BrP_229.50b
purad vini?s?tya ra?avani? gata BrP_229.50c
d???va susila kadana? mahantam BrP_229.50d
bhartur bale tatra pitur bale ca BrP_229.51a
du?khanvita sa sucira? vilapya BrP_229.51b
jagama sa mataram artarupa BrP_229.51c
bhrat?n sutan bhrat?sutan sapautran BrP_229.51d
bhartaram e?a pitara? ca g?hya BrP_229.52a
mahasmasane ca mahaciti? sa BrP_229.52b
k?tva hutasa? pradadau svaya? ca BrP_229.52c
yada samiddho hutabhug babhuva BrP_229.52d
tada susila pravivesa vegad BrP_229.53a
dha putra ha putra iti bruva?a BrP_229.53b
tada puna? sa munir narado 'bhut BrP_229.53c
sa capi vahni? spha?ikamalabha? BrP_229.53d
pur?a? saro 'bhud atha cottatara BrP_229.54a
tasyagrato devavaras tu kesava? BrP_229.54b
prahasya devar?im uvaca naradam BrP_229.54d
kas te tu putro vada me mahar?e BrP_229.55a
m?ta? ca ka? socasi na??abuddhi? BrP_229.55b
vri?anvito 'bhud atha narado 'sau BrP_229.55c
tato 'ham ena? punar eva caha BrP_229.55d
itid?sa narada ka??arupa BrP_229.56a

maya madiya kamalasanadyai? BrP_229.56b


sakya na vettu? samahendrarudrai? BrP_229.56c
katha? bhavan vetsyati durvibhavyam BrP_229.56d
sa vakyam akar?ya mahamahar?ir BrP_229.57a
uvaca bhakti? mama dehi vi??o BrP_229.57b
prapte 'tha kale smara?a? tathaiva BrP_229.57c
sada ca sa?darsanam isa te 'stu BrP_229.57d
yatraham artas citim adya ru?has BrP_229.58a
tat tirtham astv acyutapapahantra BrP_229.58b
adhi??hita? kesava nityam eva BrP_229.58c
tvaya sahasa? kamalodbhavena BrP_229.58d
tato mayokto dvija narado 'sau BrP_229.59a
tirtha? sitode hi citis tavastu BrP_229.59b
sthasyamy aha? catra sadaiva vi??ur BrP_229.59c
mahesvara? sthasyati cottare?a BrP_229.59d
yada viracer vadana? trinetra? BrP_229.60a
sa cchetsyateya? ca mamogravacam BrP_229.60b
tada kapalasya tu mocanaya BrP_229.60c
same?yate tirtham ida? tvadiyam BrP_229.60d
snatasya tirthe tripurantakasya BrP_229.61a
pati?yate bhumitale kapalam BrP_229.61b
tatas tu tirtheti kapalamocana? BrP_229.61c
khyata? p?thivya? ca bhavi?yate tat BrP_229.61d
tada prabh?ty ambudavahano 'sau BrP_229.62a
na mok?yate tirthavara? supu?yam BrP_229.62b
na caiva tasmin dvija sa?pracak?ate BrP_229.62c
tat k?etram ugra? tv atha brahmavadhya BrP_229.62d
yada na mok?aty amararihanta BrP_229.63a
tat k?etramukhya? mahad aptapu?yam BrP_229.63b
tada vimukteti surai rahasya? BrP_229.63c
tirtha? stuta? pu?yadam avyayakhyam BrP_229.63d
k?tva tu papani naro mahanti BrP_229.64a
tasmin pravi??a? sucir apramadi BrP_229.64b
yada tu ma? cintayate sa suddha? BrP_229.64c
prayati mok?a? bhagavatprasadat BrP_229.64d
bhutva tasmin rudrapisacasa?jo BrP_229.65a
yonyantare du?kham upasnute 'sau BrP_229.65b
vimuktapapo bahuvar?apugair BrP_229.65c
utpattim ayasyati vipragehe BrP_229.65d
sucir yatatmasya tato 'ntakale BrP_229.66a
rudro hita? tarakam asya kirtayet BrP_229.66b
ity evam uktva dvijavarya narada? BrP_229.66c
gato 'smi dugdhar?avam atmageham BrP_229.66d
sa capi vipras tridiva? cacara BrP_229.67a
gandharvarajena samarcyamana? BrP_229.67b
etat tavokta? nanu bodhanaya BrP_229.67c
maya madiya nahi sakyate sa BrP_229.67d
jatu? bhavan icchati cet tato 'dya BrP_229.68a
eva? visasvapsu ca vetsi yena BrP_229.68b
eva? dvijatir hari?a prabodhito BrP_229.68c
bhavyarthayogan nimamajja toye BrP_229.68d
kokamukhe tata tato hi kanya BrP_229.69a
ca??alavesmany abhavad dvija? sa? BrP_229.69b
rupanvita silagu?opapanna BrP_229.69c
avapa sa yauvanam asasada BrP_229.69d
ca??alaputre?a subahunapi BrP_229.70a
vivahita rupavivarjitena BrP_229.70b
patir na tasya hi mato babhuva BrP_229.70c
sa tasya caivabhimata babhuva BrP_229.70d
putradvaya? netrahina? babhuva BrP_229.71a

kanya ca pascad badhira tathanya BrP_229.71b


patir daridras tv atha sapi mugdha BrP_229.71c
nadigata roditi tatra nityam BrP_229.71d
gata kadacit kalasa? g?hitva BrP_229.72a
santar jala? snatum atha pravi??a BrP_229.72b
yavad dvijo 'sau punar eva tavaj BrP_229.72c
jata? kriyayogarata? susila? BrP_229.72d
tasya? sa bhartatha cira?gateti BrP_229.73a
dra??u? jagamatha nadi? supu?yam BrP_229.73b
dadarsa kumbha? na ca ta? ta?astha? BrP_229.73c
tato 'tidu?khat praruroda nadayan BrP_229.73d
tato 'ndhayugma? badhira ca kanya BrP_229.74a
du?khanvitasau samupajagama BrP_229.74b
te vai rudanta? pitara? ca d???va BrP_229.74c
du?khanvita vai rurudur bh?sarta? BrP_229.74d
tata? sa papraccha nadita?asthan BrP_229.75a
dvijan bhavadbhir yadi yo?id eka BrP_229.75b
d???a tu toyartham upadravanti BrP_229.75c
akhyata te procur ima? pravi??a BrP_229.75d
nadi? na bhuyas tu samuttatara BrP_229.76a
etavad eveha samihita? na? BrP_229.76b
sa tadvaco ghoratara? nisamya BrP_229.76c
ruroda sokasrupariplutak?a? BrP_229.76d
ta? vai rudanta? sasuta? sakanya? BrP_229.77a
d???vaham arta? sutara? babhuva BrP_229.77b
artis ca me 'bhud atha sa?sm?tis ca BrP_229.77c
ca??alayo?aham iti k?itisa BrP_229.77d
tato 'brava? ta? n?pate mata?ga? BrP_229.78a
kimartham artena hi rudyate tvaya BrP_229.78b
tasya na labho bhavitatimaurkhyad BrP_229.78c
akranditeneha v?tha hi ki? te BrP_229.78d
sa mam uvacatmajayugmam andha? BrP_229.79a
kanya caika badhireya? tathaiva BrP_229.79b
katha? dvijate adhunartam etam BrP_229.79c
asvasayi?ye 'py atha po?ayi?ye BrP_229.79d
ity evam uktva sa sutais ca sardha? BrP_229.80a
phutk?tya phutk?tya ca roditi sma BrP_229.80b
yatha yatha roditi sa svapakas BrP_229.80c
tatha tatha me hy abhavat k?tapi BrP_229.80d
tato 'ham arta? tu nivarya ta? vai BrP_229.81a
svava?sav?ttantam athacacak?e BrP_229.81b
tata? sa du?khat saha putrakai? BrP_229.81c
sa?vivesa kokamukham artarupa? BrP_229.81d
pravi??amatre salile mata?gas BrP_229.82a
tirthaprabhavac ca vimuktapapa? BrP_229.82b
vimanam aruhya sasiprakasa? BrP_229.82c
yayau diva? tata mamopapasyata? BrP_229.82d
tasmin pravi??e salile m?te ca BrP_229.83a
mamartir asid atimohakartri BrP_229.83b
tato 'tipu?ye n?pavarya koka BrP_229.83c
jale pravi??as tridiva? gatas ca BrP_229.83d
bhuyo 'bhava? vaisyakule vyatharto BrP_229.84a
jatismaras tirthavaraprasadat BrP_229.84b
tato 'tinirvi??amana gato 'ha? BrP_229.84c
kokamukha? sa?yatavakyacitta? BrP_229.84d
vrata? samasthaya kalevara? sva? BrP_229.85a
sa?so?ayitva divam aruroha BrP_229.85b
tasmac cyutas tvadbhavane ca jato BrP_229.85c
jatismaras tata hariprasadat BrP_229.85d
so 'ha? samaradhya murarideva? BrP_229.86a

kokamukhe tyaktasubhasubheccha? BrP_229.86b


ity evam uktva pitara? pra?amya BrP_229.86c
gatva ca kokamukham agratirtham BrP_229.86d
vi??u? samaradhya varaharupam BrP_229.86e
avapa siddhi? manujar?abho 'sau BrP_229.86f
ittha? sa kamadamana? sahaputrapautra? BrP_229.87a
kokamukhe tirthavare supu?ye BrP_229.87b
tyaktva tanu? do?amayi? tatas tu BrP_229.87c
gato diva? suryasamair vimanai? BrP_229.87d
eva? mayokta paramesvarasya BrP_229.88a
maya sura?am api durvicintya BrP_229.88b
svapnendrajalapratima murarer BrP_229.88c
yaya jagan moham upaiti vipra? BrP_229.88d
{munaya ucu?: }
asmabhis tu sruta? vyasa yat tvaya samudah?tam /
pradurbhavasrita? pu?ya? maya vi??os ca durvida // BrP_230.1 //
srotum icchamahe tvatto yathavad upasa?h?tim /
mahapralayasa?ja? ca kalpante ca mahamune // BrP_230.2 //
{vyasa uvaca: }
sruyata? bho munisre??ha yathavad anusa?h?ti? /
kalpante prak?te caiva pralaye jayate yatha // BrP_230.3 //
ahoratra? pit??a? tu maso 'bda? tridivaukasam /
caturyugasahasre tu brahma?o 'har dvijottama? // BrP_230.4 //
k?ta? treta dvapara? ca kalis ceti caturyugam /
daivair var?asahasrais tu tad dvadasabhir ucyate // BrP_230.5 //
caturyuga?y ase?a?i sad?sani svarupata? /
adya? k?tayuga? prokta? munayo 'ntya? tatha kalim // BrP_230.6 //
adye k?tayuge sargo brahma?a kriyate yata? /
kriyate copasa?haras tathante 'pi kalau yuge // BrP_230.7 //
{munaya ucu?: }
kale? svarupa? bhagavan vistarad vaktum arhasi /
dharmas catu?pad bhagavan yasmin vaikalyam ?cchati // BrP_230.8 //
{vyasa uvaca: }
kalisvarupa? bho vipra yat p?cchadhva? mamanagha? /
nibodhadhva? samasena vartate yan mahattaram // BrP_230.9 //
var?asramacaravati prav?ttir na kalau n??am /
na sama-?gyajurveda- vini?padanahaituki // BrP_230.10 //
vivaha na kalau dharma na si?ya gurusa?sthita? /
na putra dharmikas caiva na ca vahnikriyakrama? // BrP_230.11 //
yatra tatra kule jato bali sarvesvara? kalau /
sarvebhya eva var?ebhyo nara? kanyopajivana? // BrP_230.12 //
yena tenaiva yogena dvijatir dik?ita? kalau /
yaiva saiva ca viprendra? prayascittakriya kalau // BrP_230.13 //
sarvam eva kalau sastra? yasya yad vacana? dvija? /
devatas ca kalau sarva? sarva? sarvasya casrama? // BrP_230.14 //
upavasas tathayaso vittotsargas tatha kalau /
dharmo yathabhirucitair anu??hanair anu??hita? // BrP_230.15 //
vittena bhavita pu?sa? svalpenaiva mada? kalau /
stri?a? rupamadas caiva kesair eva bhavi?yati // BrP_230.16 //
suvar?ama?iratnadau vastre copak?aya? gate /
kalau striyo bhavi?yanti tada kesair ala?k?ta? // BrP_230.17 //
parityak?yanti bhartara? vittahina? tatha striya? /
bharta bhavi?yati kalau vittavan eva yo?itam // BrP_230.18 //
yo yo dadati bahula? sa sa svami tada n??am /
svamitvahetusa?bandho bhavitabhijanas tada // BrP_230.19 //
g?hanta dravyasa?ghata dravyanta ca tatha mati? /
arthas cathopabhoganta bhavi?yanti tada kalau // BrP_230.20 //
striya? kalau bhavi?yanti svairi?yo lalitasp?ha? /
anyayavaptavitte?u puru?e?u sp?halava? // BrP_230.21 //
abhyarthito 'pi suh?da svarthahani? tu manava? /

pa?asyardhardhamatre 'pi kari?yati tada dvija? // BrP_230.22 //


sada sapauru?a? ceto bhavi vipra tada kalau /
k?irapradanasa?bandhi bhati go?u ca gauravam // BrP_230.23 //
anav???ibhayat praya? praja? k?udbhayakatara? /
bhavi?yanti tada sarva gaganasaktad???aya? // BrP_230.24 //
mulapar?aphalaharas tapasa iva manava? /
atmana? ghatayi?yanti tadav???yabhidu?khita? // BrP_230.25 //
durbhik?am eva satata? sada klesam anisvara? /
prapsyanti vyahatasukha? pramadan manava? kalau // BrP_230.26 //
asnatabhojino nagni- devatatithipujanam /
kari?yanti kalau prapte na ca pi??odakakriyam // BrP_230.27 //
lolupa hrasvadehas ca bahvannadanatatpara? /
bahuprajalpabhagyas ca bhavi?yanti kalau striya? // BrP_230.28 //
ubhabhyam atha pa?ibhya? sira?ka??uyana? striya? /
kurvatyo gurubhart??am aja? bhetsyanty anav?ta? // BrP_230.29 //
svapo?a?apara? kruddha dehasa?skaravarjita? /
paru?an?tabha?i?yo bhavi?yanti kalau striya? // BrP_230.30 //
du?sila du??asile?u kurvatya? satata? sp?ham /
asadv?tta bhavi?yanti puru?e?u kula?gana? // BrP_230.31 //
vedadana? kari?yanti va?avas ca tathavrata? /
g?hasthas ca na ho?yanti na dasyanty ucitany api // BrP_230.32 //
bhaveyur vanavasa vai gramyaharaparigraha? /
bhik?avas capi putra hi snehasa?bandhayantraka? // BrP_230.33 //
arak?itaro hartara? sulkavyajena parthiva? /
hari?o janavittana? sa?prapte ca kalau yuge // BrP_230.34 //
yo yo 'svarathanaga?hya? sa sa raja bhavi?yati /
yas ca yas cabala? sarva? sa sa bh?tya? kalau yuge // BrP_230.35 //
vaisya? k??iva?ijyadi sa?tyajya nijakarma yat /
sudrav?ttya bhavi?yanti karukarmopajivina? // BrP_230.36 //
bhaik?yavratas tatha sudra? pravrajyali?gino 'dhama? /
pakha??asa?sraya? v?ttim asrayi?yanty asa?sk?ta? // BrP_230.37 //
durbhik?akarapi?abhir ativopadruta jana? /
godhumannayavannadyan desan yasyanti du?khita? // BrP_230.38 //
vedamarge praline ca pakha??a?hye tato jane /
adharmav?ddhya lokanam alpam ayur bhavi?yati // BrP_230.39 //
asastravihita? ghora? tapyamane?u vai tapa? /
nare?u n?pado?e?a balam?tyur bhavi?yati // BrP_230.40 //
bhavitri yo?ita? suti? paca?a?saptavar?iki /
nava??adasavar?a?a? manu?ya?a? tatha kalau // BrP_230.41 //
palitodgamas ca bhavita tada dvadasavar?ika? /
na jivi?yati vai kascit kalau var?a?i vi?satim // BrP_230.42 //
alpapraja v?thali?ga du??anta?kara?a? kalau /
yatas tato vinasyanti kalenalpena manava? // BrP_230.43 //
yada yada hi pakha??a- v?ttir atropalak?yate /
tada tada kaler v?ddhir anumeya vicak?a?ai? // BrP_230.44 //
yada yada sata? hanir vedamarganusari?am /
tada tada kaler v?ddhir anumeya vicak?a?ai? // BrP_230.45 //
prarambhas cavasidanti yada dharmak?ta? n??am /
tadanumeya? pradhanya? kaler vipra vicak?a?ai? // BrP_230.46 //
yada yada na yajanam isvara? puru?ottama? /
ijyate puru?air yajais tada jeya? kaler balam // BrP_230.47 //
na pritir vedavade?u pakha??e?u yada rati? /
kaler v?ddhis tada prajair anumeya dvijottama? // BrP_230.48 //
kalau jagatpati? vi??u? sarvasra??aram isvaram /
narcayi?yanti bho vipra? pakha??opahata nara? // BrP_230.49 //
ki? devai? ki? dvijair vedai? ki? saucenambujalpana /
ity eva? pralapi?yanti pakha??opahata nara? // BrP_230.50 //
alpav???is ca parjanya? svalpa? sasyaphala? tatha /
phala? tathalpasara? ca vipra? prapte kalau yuge // BrP_230.51 //
janupraya?i vastra?i samipraya mahiruha? /

sudraprayas tatha var?a bhavi?yanti kalau yuge // BrP_230.52 //


a?upraya?i dhanyani ajapraya? tatha paya? /
bhavi?yati kalau prapta ausira? canulepanam // BrP_230.53 //
svasrusvasurabhuyi??ha guravas ca n??a? kalau /
saladyaharibharyas ca suh?do munisattama? // BrP_230.54 //
kasya mata pita kasya yada karmatmaka? puman /
iti codahari?yanti svasuranugata nara? // BrP_230.55 //
va?mana?kayajair do?air abhibhuta? puna? puna? /
nara? papany anudina? kari?yanty alpamedhasa? // BrP_230.56 //
ni?satyanam asaucana? nirhrika?a? tatha dvija? /
yad yad du?khaya tat sarva? kalikale bhavi?yati // BrP_230.57 //
ni?svadhyayava?a?kare svadhasvahavivarjite /
tada praviralo vipra? kascil loke bhavi?yati // BrP_230.58 //
tatralpenaiva kalena pu?yaskandham anuttamam /
karoti ya? k?tayuge kriyate tapasa hi ya? // BrP_230.59 //
{munaya ucu?: }
kasmin kale 'lpako dharmo dadati sumahaphalam /
vaktum arhasy ase?e?a srotu? vacha pravartate // BrP_230.60 //
{vyasa uvaca: }
dhanye kalau bhaved vipras tv alpaklesair mahat phalam /
tatha bhaveta? strisudrau dhanyau canyan nibodhata // BrP_230.61 //
yat k?te dasabhir var?ais tretaya? hayanena tat /
dvapare tac ca masena ahoratre?a tat kalau // BrP_230.62 //
tapaso brahmacaryasya japades ca phala? dvija? /
prapnoti puru?as tena kalau sadhv iti bha?itum // BrP_230.63 //
dhyayan k?te yajan yajais tretaya? dvapare 'rcayan /
yad apnoti tad apnoti kalau sa?kirtya kesavam // BrP_230.64 //
dharmotkar?am ativatra prapnoti puru?a? kalau /
svalpayasena dharmajas tena tu??o 'smy aha? kalau // BrP_230.65 //
vratacaryaparair grahya veda? purva? dvijatibhi? /
tatas tu dharmasa?praptair ya??avya? vidhivad dhanai? // BrP_230.66 //
v?tha katha v?tha bhojya? v?tha sva? ca dvijanmanam /
patanaya tatha bhavya? tais tu sa?yatibhi? saha // BrP_230.67 //
asamyakkara?e do?as te?a? sarve?u vastu?u /
bhojyapeyadika? cai?a? necchapraptikara? dvija? // BrP_230.68 //
paratantryat samaste?u te?a? karye?u vai tata? /
lokan klesena mahata yajanti vinayanvita? // BrP_230.69 //
dvijasusru?a?enaiva pakayajadhikaravan /
nija? jayati vai loka? sudro dhanyataras tata? // BrP_230.70 //
bhak?yabhak?ye?u nasasti ye?a? pape?u va yata? /
niyamo munisardulas tenasau sadhv itiritam // BrP_230.71 //
svadharmasyavirodhena narair labhya? dhana? sada /
pratipadaniya? patre?u ya??avya? ca yathavidhi // BrP_230.72 //
tasyarjane mahan klesa? palanena dvijottama? /
tatha sadviniyogaya vijeya? gahana? n??am // BrP_230.73 //
ebhir anyais tatha klesai? puru?a dvijasattama? /
nija jayanti vai lokan prajapatyadikan kramat // BrP_230.74 //
yo?ic chusru?a?ad bhartu? karma?a manasa gira /
etad vi?ayam apnoti tatsalokya? yato dvija? // BrP_230.75 //
natiklesena mahata tan eva puru?o yatha /
t?tiya? vyah?ta? tena maya sadhv iti yo?ita? // BrP_230.76 //
etad va? kathita? vipra yannimittam ihagata? /
tat p?cchadhva? yathakamam aha? vak?yami va? sphu?am // BrP_230.77 //
alpenaiva prayatnena dharma? sidhyati vai kalau /
narair atmagu?ambhobhi? k?alitakhilakilbi?ai? // BrP_230.78 //
sudrais ca dvijasusru?a- tatparair munisattama? /
tatha stribhir anayasat patisusru?ayaiva hi // BrP_230.79 //
tatas tritayam apy etan mama dhanyatama? matam /
dharmasa?radhane kleso dvijatina? k?tadi?u // BrP_230.80 //
tatha svalpena tapasa siddhi? yasyanti manava? /

dhanya dharma? cari?yanti yugante munisattama? // BrP_230.81 //


bhavadbhir yad abhipreta? tad etat kathita? maya /
ap???enapi dharmaja? kim anyat kriyata? dvija? // BrP_230.82 //
{munaya ucu?: }
asanna? viprak???a? va yadi kala? na vidmahe /
tato dvaparavidhva?sa? yuganta? sp?hayamahe // BrP_231.1 //
prapta vaya? hi tat kalam anaya dharmat???aya /
adadyama para? dharma? sukham alpena karma?a // BrP_231.2 //
sa?trasodvegajanana? yuganta? samupasthitam /
prana??adharma? dharmaja nimittair vaktum arhasi // BrP_231.3 //
{vyasa uvaca: }
arak?itaro hartaro balibhagasya parthiva? /
yugante prabhavi?yanti svarak?a?aparaya?a? // BrP_231.4 //
ak?atriyas ca rajano vipra? sudropajivina? /
sudras ca brahma?acara bhavi?yanti yugak?aye // BrP_231.5 //
srotriya? ka??ap???has ca ni?karma?i havi??i ca /
ekapa?ktyam asi?yanti yugante munisattama? // BrP_231.6 //
asi??avanto 'rthapara nara madyami?apriya? /
mitrabharya? bhaji?yanti yugante puru?adhama? // BrP_231.7 //
rajav?ttisthitas caura rajanas caurasilina? /
bh?tya hy anirdi??abhujo bhavi?yanti yugak?aye // BrP_231.8 //
dhanani slaghaniyani sata? v?ttam apujitam /
akutsana ca patite bhavi?yati yugak?aye // BrP_231.9 //
prana??anasa? puru?a muktakesa virupi?a? /
una?o?asavar?as ca praso?yanti tatha striya? // BrP_231.10 //
a??asula janapada? sivasulas catu?patha? /
pramada? kesasulas ca bhavi?yanti yugak?aye // BrP_231.11 //
sarve brahma vadi?yanti dvija vajasaneyika? /
sudrabha vadinas caiva brahma?as cantyavasina? // BrP_231.12 //
sukladanta jitak?as ca mu??a? ka?ayavasasa? /
sudra dharma? vadi?yanti sa?hyabuddhyopajivina? // BrP_231.13 //
svapadapracuratva? ca gava? caiva parik?aya? /
sadhuna? pariv?ttis ca vidyad antagate yuge // BrP_231.14 //
antya madhye nivatsyanti madhyas cantanivasina? /
nirhrikas ca praja? sarva na??as tatra yugak?aye // BrP_231.15 //
tapoyajaphalana? ca vikretaro dvijottama? /
?tavo viparitas ca bhavi?yanti yugak?aye // BrP_231.16 //
tatha dvihayana damya? kalau la?galadhari?a? /
citravar?i ca parjanyo yuge k?i?e bhavi?yati // BrP_231.17 //
sarve surakule jata? k?amanatha bhavanti hi /
yatha nimna? praja? sarva bhavi?yanti yugak?aye // BrP_231.18 //
pit?deyani dattani bhavi?yanti tatha suta? /
na ca dharma? cari?yanti manava nirgate yuge // BrP_231.19 //
u?ara bahula bhumi? panthanas taskarav?ta? /
sarve ... va?ikas caiva bhavi?yanti yugak?aye // BrP_231.20 //
pit?dayadadattani vibhajanti tatha suta? /
hara?e yatnavanto 'pi lobhadibhir virodhina? // BrP_231.21 //
saukumarye tatha rupe ratne copak?aya? gate /
bhavi?yanti yugasyante narya? kesair ala?k?ta? // BrP_231.22 //
nirviryasya ratis tatra g?hasthasya bhavi?yati /
yugante samanuprapte nanya bharyasama rati? // BrP_231.23 //
kusilanaryabhuyi??ha v?tharupasamanvita? /
puru?alpa? bahustrika? tad yugantasya lak?a?am // BrP_231.24 //
bahuyacanako loko na dasyati parasparam /
rajacauragnida??adi- k?i?a? k?ayam upai?yati // BrP_231.25 //
aphalani ca sasyani taru?a v?ddhasilina? /
asila? sukhino loke bhavi?yanti yugak?aye // BrP_231.26 //
var?asu paru?a vata nica? sarkaravar?i?a? /
sa?digdha? paralokas ca bhavi?yati yugak?aye // BrP_231.27 //
vaisya iva ca rajanya dhanadhanyopajivina? /

yugapakrama?e purva? bhavi?yanti na bandhava? // BrP_231.28 //


aprav?tta? prapasyanti samaya? sapathas tatha /
??a? savinayabhra?sa? yuge k?i?e bhavi?yati // BrP_231.29 //
bhavi?yaty aphalo har?a? krodhas ca saphalo n??am /
ajas capi nirotsyanti payaso 'rthe yugak?aye // BrP_231.30 //
asastravihito yaja evam eva bhavi?yati /
aprama?a? kari?yanti nara? pa??itamanina? // BrP_231.31 //
sastroktasyapravaktaro bhavi?yanti na sa?saya? /
sarva? sarva? vijanati v?ddhan anupasevya vai // BrP_231.32 //
na kascid akavir nama yugante samupasthite /
nak?atra?i viyogani na karmastha dvijataya? // BrP_231.33 //
cauraprayas ca rajano yugante samupasthite /
ku??iv??a naik?tika? surapa brahmavadina? // BrP_231.34 //
asvamedhena yak?yante yugante dvijasattama? /
yajayi?yanty ayajya?s tu tathabhak?yasya bhak?i?a? // BrP_231.35 //
brahma?a dhanat???arta yugante samupasthite /
bho?sabdam abhidhasyanti na ca kascit pa?hi?yati // BrP_231.36 //
ekasa?khas tatha naryo gavedhukapinaddhaka? /
nak?atra?i vivar?ani viparita diso dasa // BrP_231.37 //
sa?dhyarago vidagdha?go bhavi?yati yugak?aye /
pre?ayanti pit?n putra vadhu? svasru? svakarmasu // BrP_231.38 //
yuge?v eva? nivatsyanti pramadas ca naras tatha /
ak?tvagra?i bhok?yanti dvijas caivahutagnaya? // BrP_231.39 //
bhik?a? balim adattva ca bhok?yanti puru?a? svayam /
vacayitva patin suptan gami?yanti striyo 'nyata? // BrP_231.40 //
na vyadhitan napy arupan nodyatan napy asuyakan /
k?te na pratikarta ca yuge k?i?e bhavi?yati // BrP_231.41 //
{munaya ucu?: }
eva? vilambite dharme manu?a? karapi?ita? /
kutra dese nivatsyanti kimaharavihari?a? // BrP_231.42 //
ki?karma?a? kimihanta? ki?prama?a? kimayu?a? /
ka? ca ka??ha? samasadya prapatsyanti k?ta? yugam // BrP_231.43 //
{vyasa uvaca: }
ata urdhva? cyute dharme gu?ahina? prajas tatha /
silavyasanam asadya prapsyanti hrasam ayu?a? // BrP_231.44 //
ayurhanya balagnanir balagnanya vivar?ata /
vaivar?yad vyadhisa?pi?a nirvedo vyadhipi?anat // BrP_231.45 //
nirvedad atmasa?bodha? sa?bodhad dharmasilata /
eva? gatva para? ka??ha? prapatsyanti k?ta? yugam // BrP_231.46 //
uddesato dharmasila? kecin madhyasthata? gata? /
ki?dharmasila? kecit tu kecid atra kutuhala? // BrP_231.47 //
pratyak?am anumana? ca prama?am iti niscita? /
aprama?a? kari?yanti sarvam ity apare jana? // BrP_231.48 //
nastikyaparatas capi kecid dharmavilopaka? /
bhavi?yanti nara mu?ha dvija? pa??itamanina? // BrP_231.49 //
tadatvamatrasraddheya sastrajanabahi?k?ta? /
dambhikas te bhavi?yanti nara janavilopita? // BrP_231.50 //
tatha vilulite dharme jana? sre??hapurask?ta? /
subhan samacari?yanti danasilaparaya?a? // BrP_231.51 //
sarvabhak?a? svaya?gupta nirgh??a nirapatrapa? /
bhavi?yanti tada loke tat ka?ayasya lak?a?am // BrP_231.52 //
ka?ayopaplave kale janani??hapra?asane /
siddhim alpena kalena prapsyanti nirupask?ta? // BrP_231.53 //
vipra?a? sasvati? v?tti? yada var?avare jana? /
sa?srayi?yanti bho vipras tat ka?ayasya lak?a?am // BrP_231.54 //
mahayuddha? mahavar?a? mahavata? mahatapa? /
bhavi?yati yuge k?i?e tat ka?ayasya lak?a?am // BrP_231.55 //
viprarupe?a yak?a?si rajana? kar?avedina? /
p?thivim upabhok?yanti yugante samupasthite // BrP_231.56 //
ni?svadhyayava?a?kara? kunetaro 'bhimanina? /

kravyada brahmarupe?a sarvabhak?ya v?thavrata? // BrP_231.57 //


murkhas carthapara lubdha? k?udra? k?udraparicchada? /
vyavaharopav?ttas ca cyuta dharmas ca sasvatat // BrP_231.58 //
hartara? pararatnana? paradarapradhar?aka? /
kamatmano duratmana? sopadha? priyasahasa? // BrP_231.59 //
te?u prabhavama?e?u jane?v api ca sarvasa? /
abhavino bhavi?yanti munayo bahurupi?a? // BrP_231.60 //
kalau yuge samutpanna? pradhanapuru?as ca ye /
kathayogena tan sarvan pujayi?yanti manava? // BrP_231.61 //
sasyacaura bhavi?yanti tatha cailapahari?a? /
bhok?yabhojyaharas caiva kara??ana? ca hari?a? // BrP_231.62 //
cauras caurasya hartaro hanta hantur bhavi?yati /
caurais caurak?aye capi k?te k?ema? bhavi?yati // BrP_231.63 //
ni?sare k?ubhite kale ni?kriye sa?vyavasthite /
nara vana? srayi?yanti karabharaprapi?ita? // BrP_231.64 //
yajakarma?y uparate rak?a?si svapadani ca /
ki?amu?ikasarpas ca dhar?ayi?yanti manavan // BrP_231.65 //
k?ema? subhik?am arogya? samagrya? caiva bandhu?u /
uddese?u nara? sre??ha bhavi?yanti yugak?aye // BrP_231.66 //
svaya?pala? svaya? caura? plavasa?bharasa?bh?ta? /
ma??alai? sa?bhavi?yanti dese dese p?thak p?thak // BrP_231.67 //
svadesebhya? paribhra??a ni?sara? saha bandhubhi? /
nara? sarve bhavi?yanti tada kalaparik?ayat // BrP_231.68 //
tata? sarve samadaya kumaran pradruta bhayat /
kausiki? sa?tari?yanti nara? k?udbhayapi?ita? // BrP_231.69 //
a?gan va?gan kali?ga?s ca kasmiran atha kosalan /
??ikantagiridro?i? sa?srayi?yanti manava? // BrP_231.70 //
k?tsna? ca himavatparsva? kula? ca lava?ambhasa? /
vividha? jir?apattra? ca valkalany ajinani ca // BrP_231.71 //
svaya? k?tva nivatsyanti tasmin bhute yugak?aye /
ara?ye?u ca vatsyanti nara mlecchaga?ai? saha // BrP_231.72 //
naiva sunya navara?ya bhavi?yati vasu?dhara /
agoptaras ca goptaro bhavi?yanti naradhipa? // BrP_231.73 //
m?gair matsyair viha?gais ca svapadai? sarpaki?akai? /
madhusakaphalair mulair vartayi?yanti manava? // BrP_231.74 //
sir?apar?aphalahara valkalany ajinani ca /
svaya? k?tva nivatsyanti yatha munijanas tatha // BrP_231.75 //
bijanam ak?tasneha ahata? ka??hasa?kubhi? /
ajai?aka? kharo??ra? ca palayi?yanti nityasa? // BrP_231.76 //
nadisrota?si rotsyanti toyartha? kulam asrita? /
pakvannavyavahare?a vipa?anta? parasparam // BrP_231.77 //
tanuruhair yathajatai? samalantarasa?bh?tai? /
bahvapatya? prajahina? kulasilavivarjita? // BrP_231.78 //
eva? bhavi?yanti tada naras cadharmajivina? /
hina hina? tatha dharma? praja samanuvatsyati // BrP_231.79 //
ayus tatra ca martyana? para? tri?sad bhavi?yati /
durbala vi?ayaglana jarasokair abhipluta? // BrP_231.80 //
bhavi?yanti tada te?a? rogair indriyasa?k?aya? /
ayu?pratyayasa?rodhad vi?ayad upara?syate // BrP_231.81 //
susru?avo bhavi?yanti sadhuna? darsane rata? /
satya? ca pratipatsyanti vyavaharopasa?k?ayat // BrP_231.82 //
bhavi?yanti ca kamanam alabhad dharmasilina? /
kari?yanti ca sa?skara? svaya? ca k?ayapi?ita? // BrP_231.83 //
eva? susru?avo dane satye pra?yabhirak?a?e /
tata? padaprav?tte tu dharme sreyo nipatsyate // BrP_231.84 //
te?a? labdhanumanana? gu?e?u parivartatam /
svadu ki? tv iti vijaya dharma eva ca d?syate // BrP_231.85 //
yatha hanikrama? praptas tatha ?ddhikrama? gata? /
prag?hite tato dharme prapasyanti k?ta? yugam // BrP_231.86 //
sadhuv?tti? k?tayuge ka?aye hanir ucyate /

eka eva tu kalo 'ya? hinavar?o yatha sasi // BrP_231.87 //


channas ca tamasa somo yatha kaliyuga? tatha /
muktas ca tamasa soma eva? k?tayuga? ca tat // BrP_231.88 //
arthavada? para? brahma vedartha iti ta? vidu? /
aviviktam avijata? dayadyam iha dharyate // BrP_231.89 //
i??avadas tapo nama tapo hi sthavirik?ta? /
gu?ai? karmabhinirv?ttir gu?a? sudhyanti karma?a // BrP_231.90 //
asis tu puru?a? d???va desakalanuvartini /
yuge yuge yathakalam ??ibhi? samudah?ta // BrP_231.91 //
dharmarthakamamok?a?a? devana? ca pratikriya /
asi?as ca siva? pu?yas tathaivayur yuge yuge // BrP_231.92 //
tatha yugana? parivartanani BrP_231.93a
ciraprav?ttani vidhisvabhavat BrP_231.93b
k?a?a? na sa?ti??hati jivaloka? BrP_231.93c
k?ayodayabhya? parivartamana? BrP_231.93d
{vyasa uvaca: }
sarve?am eva bhutana? trividha? pratisa?cara? /
naimittika? prak?tikas tathaivatyantiko mata? // BrP_232.1 //
brahmo naimittikas te?a? kalpante pratisa?cara? /
atyantiko vai mok?as ca prak?to dviparardhika? // BrP_232.2 //
{munaya ucu?: }
parardhasa?khya? bhagava?s tvam acak?va yathoditam /
dvigu?ik?tayajjeya? prak?ta? pratisa?cara? // BrP_232.3 //
{vyasa uvaca: }
sthanat sthana? dasagu?am ekaika? ga?yate dvija? /
tato '??adasame bhage parardham abhidhiyate // BrP_232.4 //
parardha? dvigu?a? yat tu prak?ta? sa layo dvija? /
tadavyakte 'khila? vyakta? sahetau layam eti vai // BrP_232.5 //
nime?o manu?o yo 'ya? matramatraprama?ata? /
tai? pacadasabhi? ka??ha tri?sat ka??has tatha kala // BrP_232.6 //
na?ika tu prama?ena kala ca dasa paca ca /
unmanenambhasa? sa tu palany ardhatrayodasa // BrP_232.7 //
hemama?ai? k?tacchidra caturbhis catura?gulai? /
magadhena prama?ena jalaprasthas tu sa sm?ta? // BrP_232.8 //
na?ikabhyam atha dvabhya? muhurto dvijasattama? /
ahoratra? muhurtas tu tri?san maso dinais tatha // BrP_232.9 //
masair dvadasabhir var?am ahoratra? tu tad divi /
tribhir var?asatair var?a? ?a??ya caivasuradvi?am // BrP_232.10 //
tais tu dvadasasahasrais caturyugam udah?tam /
caturyugasahasra? tu kathyate brahma?o dinam // BrP_232.11 //
sa kalpas tatra manavas caturdasa dvijottama? /
tadante caiva bho vipra brahmanaimittiko laya? // BrP_232.12 //
tasya svarupam atyugra? dvijendra gadato mama /
s??udhva? prak?ta? bhuyas tato vak?yamy aha? layam // BrP_232.13 //
caturyugasahasrante k?i?apraye mahitale /
anav???ir ativogra jayate satavar?iki // BrP_232.14 //
tato yany alpasara?i tani sattvany anekasa? /
k?aya? yanti munisre??ha? parthivany atipi?anat // BrP_232.15 //
tata? sa bhagavan k???o rudrarupi tathavyaya? /
k?ayaya yatate kartum atmastha? sakala? praja? // BrP_232.16 //
tata? sa bhagavan vi??ur bhano? saptasu rasmi?u /
sthita? pibaty ase?a?i jalani munisattama? // BrP_232.17 //
pitvambha?si samastani pra?ibhutagatani vai /
so?a? nayati bho vipra? samasta? p?thivitalam // BrP_232.18 //
samudran sarita? saila sailaprasrava?ani ca /
patale?u ca yat toya? tat sarva? nayati k?ayam // BrP_232.19 //
tatas tasyapy abhavena toyaharopab??hita? /
sahasrarasmaya? sapta jayante tatra bhaskara? // BrP_232.20 //
adhas cordhva? ca te diptas tata? sapta divakara? /
dahanty ase?a? trailokya? sapatalatala? dvija? // BrP_232.21 //

dahyamana? tu tair diptais trailokya? diptabhaskarai? /


sadrinagar?avabhoga? ni?sneham abhijayate // BrP_232.22 //
tato nirdagdhav?k?ambu trailokyam akhila? dvija? /
bhavaty e?a ca vasudha kurmap???hopamak?ti? // BrP_232.23 //
tata? kalagnirudro 'sau bhutasargaharo hara? /
se?ahisvasasa?tapat patalani dahaty adha? // BrP_232.24 //
patalani samastani sa dagdhva jvalano mahan /
bhumim abhyetya sakala? dagdhva tu vasudhatalam // BrP_232.25 //
bhuvo loka? tata? sarva? svargaloka? ca daru?a? /
jvalamalamahavartas tatraiva parivartate // BrP_232.26 //
ambari?am ivabhati trailokyam akhila? tada /
jvalavartaparivaram upak?i?abalas tata? // BrP_232.27 //
tatas tapaparitas tu lokadvayanivasina? /
h?tavakasa gacchanti maharloka? dvijas tada // BrP_232.28 //
tasmad api mahatapa- tapta lokas tata? param /
gacchanti janaloka? te dasav?tya parai?i?a? // BrP_232.29 //
tato dagdhva jagat sarva? rudrarupi janardana? /
mukhani?svasajan meghan karoti munisattama? // BrP_232.30 //
tato gajakulaprakhyas ta?idvanto ninadina? /
utti??hanti tada vyomni ghora? sa?vartaka ghana? // BrP_232.31 //
kecid ajanasa?kasa? kecit kumudasa?nibha? /
dhumavar?a ghana? kecit kecit pita? payodhara? // BrP_232.32 //
kecid dharidravar?abha lak?arasanibhas tatha /
kecid vaiduryasa?kasa indranilanibhas tatha // BrP_232.33 //
sa?khakundanibhas canye jatikundanibhas tatha /
indragopanibha? kecin mana?silanibhas tatha // BrP_232.34 //
padmapattranibha? kecid utti??hanti ghanaghana? /
kecit puravarakara? kecit parvatasa?nibha? // BrP_232.35 //
ku?agaranibhas canye kecit sthalanibha ghana? /
mahakaya maharava purayanti nabhastalam // BrP_232.36 //
var?antas te mahasaras tam agnim atibhairavam /
samayanty akhila? vipras trailokyantaravist?tam // BrP_232.37 //
na??e cagnau sata? te 'pi var?a?am adhika? ghana? /
plavayanto jagat sarva? var?anti munisattama? // BrP_232.38 //
dharabhir ak?amatrabhi? plavayitvakhila? bhuvam /
bhuvo loka? tathaivordhva? plavayanti diva? dvija? // BrP_232.39 //
andhakarik?te loke na??e sthavaraja?game /
var?anti te mahamegha var?a?am adhika? satam // BrP_232.40 //
{vyasa uvaca: }
saptar?isthanam akramya sthite 'mbhasi dvijottama? /
ekar?ava? bhavaty etat trailokyam akhila? tata? // BrP_233.1 //
atha ni?svasajo vi??or vayus ta jalada?s tata? /
nasa? nayati bho vipra var?a?am adhika? satam // BrP_233.2 //
sarvabhutamayo 'cintyo bhagavan bhutabhavana? /
anadir adir visvasya pitva vayum ase?ata? // BrP_233.3 //
ekar?ave tatas tasmi se?asayyasthita? prabhu? /
brahmarupadhara? sete bhagavan adik?d dhari? // BrP_233.4 //
janalokagatai? siddhai? sanakadyair abhi??uta? /
brahmalokagatais caiva cintyamano mumuk?ubhi? // BrP_233.5 //
atmamayamayi? divya? yoganidra? samasthita? /
atmana? vasudevakhya? cintayan paramesvara? // BrP_233.6 //
e?a naimittiko nama viprendra? pratisa?cara? /
nimitta? tatra yac chete brahmarupadharo hari? // BrP_233.7 //
yada jagarti sarvatma sa tada ce??ate jagat /
nimilaty etad akhila? mayasayyasaye 'cyute // BrP_233.8 //
padmayoner dina? yat tu caturyugasahasravat /
ekar?avak?te loke tavati ratrir ucyate // BrP_233.9 //
tata? prabuddho ratryante puna? s???i? karoty aja? /
brahmasvarupadh?g vi??ur yatha va? kathita? pura // BrP_233.10 //
ity e?a kalpasa?haro antarapralayo dvija? /

naimittiko va? kathita? s??udhva? prak?ta? param // BrP_233.11 //


av???yagnyadibhi? samyak k?te sayyalaye dvija? /
samaste?v eva loke?u patale?v akhile?u ca // BrP_233.12 //
mahadader vikarasya vise?at tatra sa?k?aye /
k???ecchakarite tasmin prav?tte pratisa?care // BrP_233.13 //
apo grasanti vai purva? bhumer gandhadika? gu?am /
attagandha tato bhumi? pralayaya prakalpate // BrP_233.14 //
prana??e gandhatanmatre bhavaty urvi jalatmika /
apas tada prav?ttas tu vegavatyo mahasvana? // BrP_233.15 //
sarvam apurayantida? ti??hanti vicaranti ca /
salilenaivormimata lokaloka? samantata? // BrP_233.16 //
apam api gu?o yas tu jyoti?a piyate tu sa? /
nasyanty apa? sutaptas ca rasatanmatrasa?k?ayat // BrP_233.17 //
tatas capo 'm?tarasa jyoti??va? prapnuvanti vai /
agnyavasthe tu salile tejasa sarvato v?te // BrP_233.18 //
sa cagni? sarvato vyapya adatte taj jala? tada /
sarvam apuryato cabhis tada jagad ida? sanai? // BrP_233.19 //
arcibhi? sa?tate tasmi?s tiryag urdhvam adhas tatha /
jyoti?o 'pi para? rupa? vayur atti prabhakaram // BrP_233.20 //
praline ca tatas tasmin vayubhute 'khilatmake /
prana??e rupatanmatre k?tarupo vibhavasu? // BrP_233.21 //
prasamyati tada jyotir vayur dodhuyate mahan /
niraloke tada loke vayusa?sthe ca tejasi // BrP_233.22 //
tata? pralayam asadya vayusa?bhavam atmana? /
urdhva? ca vayus tiryak ca dodhaviti diso dasa // BrP_233.23 //
vayos tv api gu?a? sparsam akasa? grasate tata? /
prasamyati tada vayu? kha? tu ti??haty anav?tam // BrP_233.24 //
arupam arasasparsam agandhavad amurtimat /
sarvam apurayac caiva sumahat tat prakasate // BrP_233.25 //
parima??alatas tat tu akasa? sabdalak?a?am /
sabdamatra? tathakasa? sarvam av?tya ti??hati // BrP_233.26 //
tata? sabdagu?a? tasya bhutadir grasate puna? /
bhutendriye?u yugapad bhutadau sa?sthite?u vai // BrP_233.27 //
abhimanatmako hy e?a bhutadis tamasa? sm?ta? /
bhutadi? grasate capi mahabuddhir vicak?a?a // BrP_233.28 //
urvi maha?s ca jagata? prante 'ntar bahyatas tatha /
eva? sapta mahabuddhi? kramat prak?tayas tatha // BrP_233.29 //
pratyaharais tu ta? sarva? pravisanti parasparam /
yenedam av?ta? sarvam a??am apsu praliyate // BrP_233.30 //
saptadvipasamudranta? saptaloka? saparvatam /
udakavara?a? hy atra jyoti?a piyate tu tat // BrP_233.31 //
jyotir vayau laya? yati yaty akase samira?a? /
akasa? caiva bhutadir grasate ta? tatha mahan // BrP_233.32 //
mahantam ebhi? sahita? prak?tir grasate dvija? /
gu?asamyam anudriktam anyuna? ca dvijottama? // BrP_233.33 //
procyate prak?tir hetu? pradhana? kara?a? param /
ity e?a prak?ti? sarva vyaktavyaktasvarupi?i // BrP_233.34 //
vyaktasvarupam avyakte tasya? vipra? praliyate /
eka? suddho 'k?aro nitya? sarvavyapi tatha puna? // BrP_233.35 //
so 'py a?sa? sarvabhutasya dvijendra? paramatmana? /
nasyanti sarva yatrapi namajatyadikalpana? // BrP_233.36 //
sattamatratmake jeye janatmany atmana? pare /
sa brahma tat para? dhama paramatma paresvara? // BrP_233.37 //
sa vi??u? sarvam eveda? yato navartate puna? /
prak?tir ya mayakhyata vyaktavyaktasvarupi?i // BrP_233.38 //
puru?as capy ubhav etau liyete paramatmani /
paramatma ca sarve?am adhara? paramesvara? // BrP_233.39 //
vi??unamna sa vede?u vedante?u ca giyate /
prav?tta? ca niv?tta? ca dvividha? karma vaidikam // BrP_233.40 //
tabhyam ubhabhya? puru?air yajamurti? sa ijyate /

?gyaju?samabhir margai? prav?ttair ijyate hy asau // BrP_233.41 //


yajesvaro yajapuman puru?ai? puru?ottama? /
janatma janayogena janamurti? sa ijyate // BrP_233.42 //
niv?ttair yogamargais ca vi??ur muktiphalaprada? /
hrasvadirghaplutair yat tu ki?cid vastv abhidhiyate // BrP_233.43 //
yac ca vacam avi?ayas tat sarva? vi??ur avyaya? /
vyakta? sa evam avyakta? sa eva puru?o 'vyaya? // BrP_233.44 //
paramatma ca visvatma visvarupadharo hari? /
vyaktavyaktatmika tasmin prak?ti? sa viliyate // BrP_233.45 //
puru?as capi bho vipra yas tad avyak?tatmani /
dviparardhatmaka? kala? kathito yo maya dvija? // BrP_233.46 //
tad ahas tasya viprendra vi??or isasya kathyate /
vyakte tu prak?tau line prak?tya? puru?e tatha // BrP_233.47 //
tatrasthite nisa tasya tatprama?a tapodhana? /
naivahas tasya ca nisa nityasya paramatmana? // BrP_233.48 //
upacarat tathapy etat tasyesasya tu kathyate /
ity e?a munisardula? kathita? prak?to laya? // BrP_233.49 //
{vyasa uvaca: }
adhyatmikadi bho vipra jatva tapatraya? budha? /
utpannajanavairagya? prapnoty atyantika? layam // BrP_234.1 //
adhyatmiko 'pi dvividha? sariro manasas tatha /
sariro bahubhir bhedair bhidyate sruyata? ca sa? // BrP_234.2 //
sirorogapratisyaya- jvarasulabhaga?darai? /
gulmarsa?svayathusvasa- cchardyadibhir anekadha // BrP_234.3 //
tathak?irogatisara- ku??ha?gamayasa?jakai? /
bhidyate dehajas tapo manasa? srotum arhatha // BrP_234.4 //
kamakrodhabhayadve?a- lobhamohavi?adaja? /
sokasuyavamaner?ya- matsaryabhibhavas tatha // BrP_234.5 //
manaso 'pi dvijasre??has tapo bhavati naikadha /
ity evamadibhir bhedais tapo hy adhyatmika? sm?ta? // BrP_234.6 //
m?gapak?imanu?yadyai? pisacoragarak?asai? /
saris?padyais ca n??a? janyate cadhibhautika? // BrP_234.7 //
sito??avatavar?ambu- vaidyutadisamudbhava? /
tapo dvijavarasre??ha? kathyate cadhidaivika? // BrP_234.8 //
garbhajanmajarajana- m?tyunarakaja? tatha /
du?kha? sahasraso bhedair bhidyate munisattama? // BrP_234.9 //
sukumaratanur garbhe jantur bahumalav?te /
ulbasa?ve??ito bhagna- p???hagrivasthisa?hati? // BrP_234.10 //
atyamlaka?utik??o??a- lava?air mat?bhojanai? /
atitapibhir atyartha? badhyamano 'tivedana? // BrP_234.11 //
prasara?akucanadau nagana? prabhur atmana? /
sak?nmutramahapa?ka- sayi sarvatra pi?ita? // BrP_234.12 //
nirucchvasa? sacaitanya? smara janmasatany atha /
aste garbhe 'tidu?khena nijakarmanibandhana? // BrP_234.13 //
jayamana? puri?as??- mutrasukravilanana? /
prajapatyena vatena pi?yamanasthibandhana? // BrP_234.14 //
adhomukhas tai? kriyate prabalai? sutimarutai? /
klesair ni?krantim apnoti ja?haran matur atura? // BrP_234.15 //
murcham avapya mahati? sa?sp???o bahyavayuna /
vijanabhra?sam apnoti jatas tu munisattama? // BrP_234.16 //
ka??akair iva tunna?ga? krakacair iva darita? /
putivra?an nipatito dhara?ya? krimiko yatha // BrP_234.17 //
ka??uyane 'pi casakta? parivarte 'py anisvara? /
stanapanadikaharam avapnoti parecchaya // BrP_234.18 //
asucisrastare supta? ki?ada?sadibhis tatha /
bhak?yama?o 'pi naivai?a? samartho vinivara?e // BrP_234.19 //
janmadu?khany anekani janmano 'nantara?i ca /
balabhave yadapnoti adhibhutadikani ca // BrP_234.20 //
ajanatamasa channo mu?hanta?kara?o nara? /
na janati kuta? ko 'ha? kutra ganta kimatmaka? // BrP_234.21 //

kena bandhena baddho 'ha? kara?a? kim akara?am /


ki? karya? kim akarya? va ki? vacya? ki? na cocyate // BrP_234.22 //
ko dharma? kas ca vadharma? kasmin varteta vai katham /
ki? kartavyam akartavya? ki? va ki? gu?ado?avat // BrP_234.23 //
eva? pasusamair mu?hair ajanaprabhava? mahat /
avapyate narair du?kha? sisnodaraparaya?ai? // BrP_234.24 //
ajana? tamaso bhava? karyarambhaprav?ttaya? /
ajanina? pravartante karmalopas tato dvija? // BrP_234.25 //
naraka? karma?a? lopat phalam ahur mahar?aya? /
tasmad ajanina? du?kham iha camutra cottamam // BrP_234.26 //
jarajarjaradehas ca sithilavayava? puman /
vicalacchir?adasano valisnayusirav?ta? // BrP_234.27 //
duraprana??anayano vyomantargatataraka? /
nasavivaraniryata- romapujas caladvapu? // BrP_234.28 //
praka?ibhutasarvasthir natap???hasthisa?hati? /
utsannaja?haragnitvad alpaharo 'lpace??ita? // BrP_234.29 //
k?cchraca?krama?otthana- sayanasanace??ita? /
mandibhavacchrotranetra- galallalavilanana? // BrP_234.30 //
anayattai? samastais ca kara?air mara?onmukha? /
tatk?a?e 'py anubhutanam asmartakhilavastunam // BrP_234.31 //
sak?d uccarite vakye samudbhutamahasrama? /
svasakasamayayasa- samudbhutaprajagara? // BrP_234.32 //
anyenotthapyate 'nyena tatha sa?vesyate jari /
bh?tyatmaputradara?am apamanaparak?ta? // BrP_234.33 //
prak?i?akhilasaucas ca viharaharasa?sp?ha? /
hasya? parijanasyapi nirvi??ase?abandhava? // BrP_234.34 //
anubhutam ivanyasmi janmany atmavice??itam /
sa?smaran yauvane dirgha? nisvasity atitapita? // BrP_234.35 //
evamadini du?khani jarayam anubhuya ca /
mara?e yani du?khani prapnoti s??u tany api // BrP_234.36 //
slathagriva?ghrihasto 'tha prapto vepathuna nara? /
muhur glaniparas casau muhur janabalanvita? // BrP_234.37 //
hira?yadhanyatanaya- bharyabh?tyag?hadi?u /
ete katha? bhavi?yantity ativa mamatakula? // BrP_234.38 //
marmavidbhir maharogai? krakacair iva daru?ai? /
sarair ivantakasyograis chidyamanasthibandhana? // BrP_234.39 //
parivartamanatarak?i hastapada? muhu? k?ipan /
sa?su?yama?atalvo??ha- ka??ho ghuraghurayate // BrP_234.40 //
niruddhaka??hadeso 'pi udanasvasapi?ita? /
tapena mahata vyaptas t??a vyaptas tatha k?udha // BrP_234.41 //
klesad utkrantim apnoti yamyaki?karapi?ita? /
tatas ca yatanadeha? klesena pratipadyate // BrP_234.42 //
etany anyani cogra?i du?khani mara?e n??am /
s??udhva? narake yani prapyante puru?air m?tai? // BrP_234.43 //
yamyaki?karapasadi- graha?a? da??ata?anam /
yamasya darsana? cogram ugramargavilokanam // BrP_234.44 //
karambhavalukavahni- yantrasastradibhi?a?e /
pratyeka? yatanayas ca yatanadi dvijottama? // BrP_234.45 //
krakacai? pi?yamanana? m??aya? capi dhmapyatam /
ku?harai? pa?yamanana? bhumau capi nikhanyatam // BrP_234.46 //
sule?v aropyama?ana? vyaghravaktre pravesyatam /
g?dhrai? sa?bhak?yama?ana? dvipibhis copabhujyatam // BrP_234.47 //
kvathyata? tailamadhye ca klidyata? k?arakardame /
uccan nipatyamanana? k?ipyata? k?epayantrakai? // BrP_234.48 //
narake yani du?khani papahetudbhavani vai /
prapyante narakair vipras te?a? sa?khya na vidyate // BrP_234.49 //
na kevala? dvijasre??ha narake du?khapaddhati? /
svarge 'pi patabhitasya k?ayi??or nasti nirv?ti? // BrP_234.50 //
punas ca garbho bhavati jayate ca punar nara? /
garbhe viliyate bhuyo jayamano 'stam eti ca // BrP_234.51 //

jatamatras ca mriyate balabhave ca yauvane /


yad yat pritikara? pu?sa? vastu vipra? prajayate // BrP_234.52 //
tad eva du?khav?k?asya bijatvam upagacchati /
kalatraputramitradi- g?hak?etradhanadikai? // BrP_234.53 //
kriyate na tatha bhuri sukha? pu?sa? yathasukham /
iti sa?saradu?kharka- tapatapitacetasam // BrP_234.54 //
vimuktipadapacchayam ?te kutra sukha? n??am /
tad asya trividhasyapi du?khajatasya pa??itai? // BrP_234.55 //
garbhajanmajaradye?u sthane?u prabhavi?yata? /
nirastatisayahlada? sukhabhavaikalak?a?am // BrP_234.56 //
bhe?aja? bhagavatpraptir eka catyantiki mata /
tasmat tatpraptaye yatna? kartavya? pa??itair narai? // BrP_234.57 //
tatpraptihetur jana? ca karma cokta? dvijottama? /
agamottha? vivekac ca dvidha jana? tathocyate // BrP_234.58 //
sabdabrahmagamamaya? para? brahma vivekajam /
andha? tama ivajana? dipavac cendriyodbhavam // BrP_234.59 //
yatha suryas tatha jana? yad vai vipra vivekajam /
manur apy aha vedartha? sm?tva yan munisattama? // BrP_234.60 //
tad etac chruyatam atra sa?bandhe gadato mama /
dve brahma?i veditavye sabdabrahma para? ca yat // BrP_234.61 //
sabdabrahma?i ni??ata? para? brahmadhigacchati /
dve vidye vai veditavye iti catharva?i sruti? // BrP_234.62 //
paraya hy ak?arapraptir ?gvedadimayapara /
yat tad avyaktam ajaram acintyam ajam avyayam // BrP_234.63 //
anirdesyam arupa? ca pa?ipadadyasa?yutam /
vitta? sarvagata? nitya? bhutayonim akara?am // BrP_234.64 //
vyapya? vyapta? yata? sarva? tad vai pasyanti suraya? /
tad brahma parama? dhama tad dheya? mok?aka?k?ibhi? // BrP_234.65 //
srutivakyodita? suk?ma? tad vi??o? parama? padam /
utpatti? pralaya? caiva bhutanam agati? gatim // BrP_234.66 //
vetti vidyam avidya? ca sa vacyo bhagavan iti /
janasaktibalaisvarya- viryateja?sy ase?ata? // BrP_234.67 //
bhagavacchabdavacyani vina heyair gu?adibhi? /
sarva?i tatra bhutani nivasanti paratmani // BrP_234.68 //
bhute?u ca sa sarvatma vasudevas tata? sm?ta? /
uvaceda? mahar?ibhya? pura p???a? prajapati? // BrP_234.69 //
namavyakhyam anantasya vasudevasya tattvata? /
bhute?u vasate yo 'ntar vasanty atra ca tani yat /
dhata vidhata jagata? vasudevas tata? prabhu? // BrP_234.70 //
sa sarvabhutaprak?tir gu?a?s ca BrP_234.71a
do?a?s ca sarvan sagu?o hy atita? BrP_234.71b
atitasarvavara?o 'khilatma BrP_234.71c
tenav?ta? yad bhuvanantaralam BrP_234.71d
samastakalya?agu?atmako hi BrP_234.72a
svasaktilesad?tabhutasarga? BrP_234.72b
icchag?hitabhimatorudeha? BrP_234.72c
sa?sadhitase?ajagaddhito 'sau BrP_234.72d
tejobalaisvaryamahavarodha? BrP_234.73a
svaviryasaktyadigu?aikarasi? BrP_234.73b
para? para?a? sakala na yatra BrP_234.73c
klesadaya? santi paraparese BrP_234.73d
sa isvaro vya??isama??irupo BrP_234.74a
'vyaktasvarupa? praka?asvarupa? BrP_234.74b
sarvesvara? sarvad?k sarvavetta BrP_234.74c
samastasakti? paramesvarakhya? BrP_234.74d
sa?jayate yena tad astado?a? BrP_234.75a
suddha? para? nirmalam ekarupam BrP_234.75b
sa?d?syate vapy atha gamyate va BrP_234.75c
taj janam ajanam ato 'nyad uktam BrP_234.75d
{munaya ucu?: }

idani? bruhi yoga? ca du?khasa?yogabhe?ajam /


ya? viditvavyaya? tatra yujama? puru?ottamam // BrP_235.1 //
srutva sa vacana? te?a? k???advaipayanas tada /
abravit paramaprito yogi yogavida? vara? // BrP_235.2 //
{vyasa uvaca: }
yoga? vak?yami bho vipra? s??udhva? bhavanasanam /
yam abhyasyapnuyad yogi mok?a? paramadurlabham // BrP_235.3 //
srutvadau yogasastra?i gurum aradhya bhaktita? /
itihasa? pura?a? ca veda?s caiva vicak?a?a? // BrP_235.4 //
ahara? yogado?a?s ca desakala? ca buddhiman /
jatva samabhyased yoga? nirdva?dvo ni?parigraha? // BrP_235.5 //
bhujan saktu? yavagu? ca takramulaphala? paya? /
yavaka? ka?api?yakam ahara? yogasadhanam // BrP_235.6 //
na manovikale dhmate na srante k?udhite tatha /
na dva?dve na ca site ca na co??e nanilatmake // BrP_235.7 //
sasabde na jalabhyase jir?ago??he catu?pathe /
saris?pe smasane ca na nadyante 'gnisa?nidhau // BrP_235.8 //
na caitye na ca valmike sabhaye kupasa?nidhau /
na su?kapar?anicaye yoga? yujita karhicit // BrP_235.9 //
desan etan anad?tya mu?hatvad yo yunakti vai /
pravak?ye tasya ye do?a jayante vighnakaraka? // BrP_235.10 //
badhirya? ja?ata lopa? sm?ter mukatvam andhata /
jvaras ca jayate sadyas tadvad ajanasa?bhava? // BrP_235.11 //
tasmat sarvatmana karya rak?a yogavida sada /
dharmarthakamamok?a?a? sarira? sadhana? yata? // BrP_235.12 //
asrame vijane guhye ni?sabde nirbhaye nage /
sunyagare sucau ramye caikante devatalaye // BrP_235.13 //
rajanya? pascime yame purve ca susamahita? /
purvah?e madhyame cahni yuktaharo jitendriya? // BrP_235.14 //
asina? pra?mukho ramya asane sukhaniscale /
natinice na cocchrite ni?sp?ha? satyavak suci? // BrP_235.15 //
yuktanidro jitakrodha? sarvabhutahite rata? /
sarvadva?dvasaho dhira? samakaya?ghrimastaka? // BrP_235.16 //
nabhau nidhaya hastau dvau santa? padmasane sthita? /
sa?sthapya d???i? nasagre pra?an ayamya vagyata? // BrP_235.17 //
samah?tyendriyagrama? manasa h?daye muni? /
pra?ava? dirgham udyamya sa?v?tasya? suniscala? // BrP_235.18 //
rajasa tamaso v?tti? sattvena rajasas tatha /
sa?chadya nirmale sante sthita? sa?v?talocana? // BrP_235.19 //
h?tpadmako?are lina? sarvavyapi nirajanam /
yujita satata? yogi muktida? puru?ottamam // BrP_235.20 //
kara?endriyabhutani k?etraje prathama? nyaset /
k?etrajas ca pare yojyas tato yujati yogavit // BrP_235.21 //
mano yasyantam abhyeti paramatmani cacalam /
sa?tyajya vi?aya?s tasya yogasiddhi? prakasita // BrP_235.22 //
yada nirvi?aya? citta? pare brahma?i liyate /
samadhau yogayuktasya tadabhyeti para? padam // BrP_235.23 //
asa?sakta? yada citta? yogina? sarvakarmasu /
bhavaty anandam asadya tada nirva?am ?cchati // BrP_235.24 //
suddha? dhamatrayatita? turyakhya? puru?ottamam /
prapya yogabalad yogi mucyate natra sa?saya? // BrP_235.25 //
ni?sp?ha? sarvakamebhya? sarvatra priyadarsana? /
sarvatranityabuddhis tu yogi mucyeta nanyatha // BrP_235.26 //
indriya?i na seveta vairagye?a ca yogavit /
sada cabhyasayogena mucyate natra sa?saya? // BrP_235.27 //
na ca padmasanad yogo na nasagranirik?a?at /
manasas cendriya?a? ca sa?yogo yoga ucyate // BrP_235.28 //
eva? maya munisre??ha yoga? prokto vimuktida? /
sa?saramok?ahetus ca kim anyac chrotum icchatha // BrP_235.29 //
{lomahar?a?a uvaca: }

srutva te vacana? tasya sadhu sadhv iti cabruvan /


vyasa? prasasya sa?pujya puna? pra??u? samudyata? // BrP_235.30 //
{munaya ucu?: }
tava vaktrabdhisa?bhutam am?ta? va?maya? mune /
pibata? no dvijasre??ha na t?ptir iha d?syate // BrP_236.1 //
tasmad yoga? mune bruhi vistare?a vimuktidam /
sa?khya? ca dvipada? sre??ha srotum icchamahe vayam // BrP_236.2 //
prajava srotriyo yajva khyata? prajo 'nasuyaka? /
satyadharmamatir brahman katha? brahmadhigacchati // BrP_236.3 //
tapasa brahmacarye?a sarvatyagena medhaya /
sa?khye va yadi va yoga etat p???o vadasva na? // BrP_236.4 //
manasas cendriya?a? ca yathaikagryam avapyate /
yenopayena puru?as tat tva? vyakhyatum arhasi // BrP_236.5 //
{vyasa uvaca: }
nanyatra janatapasor nanyatrendriyanigrahat /
nanyatra sarvasa?tyagat siddhi? vindati kascana // BrP_236.6 //
mahabhutani sarva?i purvas???i? svaya?bhuva? /
bhuyi??ha? pra?abh?dgrame nivi??ani sariri?u // BrP_236.7 //
bhumer deho jalat sneho jyoti?as cak?u?i sm?te /
pra?apanasrayo vayu? ko??haakasa? sariri?am // BrP_236.8 //
krantau vi??ur bale sakra? ko??he 'gnir bhoktum icchati /
kar?ayo? pradisa? srotre jihvaya? vak sarasvati // BrP_236.9 //
kar?au tvak cak?u?i jihva nasika caiva pacami /
dasa tanindriyoktani dvara?y aharasiddhaye // BrP_236.10 //
sabdasparsau tatha rupa? rasa? gandha? ca pacamam /
indriyarthan p?thag vidyad indriyebhyas tu nityada // BrP_236.11 //
indriya?i mano yu?kte avasyan iva rajina? /
manas capi sada yu?kte bhutatma h?dayasrita? // BrP_236.12 //
indriya?a? tathaivai?a? sarve?am isvara? mana? /
niyame ca visarge ca bhutatma manasas tatha // BrP_236.13 //
indriya?indriyarthas ca svabhavas cetana mana? /
pra?apanau ca jivas ca nitya? dehe?u dehinam // BrP_236.14 //
asrayo nasti sattvasya gu?asabdo na cetana? /
sattva? hi teja? s?jati na gu?an vai katha?cana // BrP_236.15 //
eva? saptadasa? deha? v?ta? ?o?asabhir gu?ai? /
mani?i manasa vipra? pasyaty atmanam atmani // BrP_236.16 //
na hy aya? cak?u?a d?syo na ca sarvair apindriyai? /
manasa tu pradiptena mahan atma prakasate // BrP_236.17 //
asabdasparsarupa? tac carasagandham avyayam /
asarira? sarire sve nirik?eta nirindriyam // BrP_236.18 //
avyakta? sarvadehe?u martye?u paramarcitam /
yo 'nupasyati sa pretya kalpate brahmabhuyata? // BrP_236.19 //
vidyavinayasa?panna- brahma?e gavi hastini /
suni caiva svapake ca pa??ita? samadarsina? // BrP_236.20 //
sa hi sarve?u bhute?u ja?game?u dhruve?u ca /
vasaty eko mahan atma yena sarvam ida? tatam // BrP_236.21 //
sarvabhute?u catmana? sarvabhutani catmani /
yada pasyati bhutatma brahma sa?padyate tada // BrP_236.22 //
yavan atmani vedatma tavan atma paratmani /
ya eva? satata? veda so 'm?tatvaya kalpate // BrP_236.23 //
sarvabhutatmabhutasya sarvabhutahitasya ca /
devapi marge muhyanti apadasya padai?i?a? // BrP_236.24 //
sakuntanam ivakase matsyanam iva codake /
yatha gatir na d?syeta tatha janavida? gati? // BrP_236.25 //
kala? pacati bhutani sarva?y evatmanatmani /
yasmi?s tu pacyate kalas tan na vedeha kascana // BrP_236.26 //
na tad urdhva? na tiryak ca nadho na ca puna? puna? /
na madhye pratig?h?ite naiva ki?cin na kascana // BrP_236.27 //
sarve tatstha ime loka bahyam e?a? na ki?cana /
yady apy agre samagacched yatha ba?o gu?acyuta? // BrP_236.28 //

naivanta? kara?asyeyad yady api syan manojava? /


tasmat suk?matara? nasti nasti sthulatara? tatha // BrP_236.29 //
sarvata?pa?ipada? tat sarvatok?isiromukham /
sarvata?srutimal loke sarvam av?tya ti??hati // BrP_236.30 //
tad eva?or a?utara? tan mahadbhyo mahattaram /
tad anta? sarvabhutana? dhruva? ti??han na d?syate // BrP_236.31 //
ak?ara? ca k?ara? caiva dvedha bhavo 'yam atmana? /
k?ara? sarve?u bhute?u divya? tv am?tam ak?aram // BrP_236.32 //
navadvara? pura? k?tva ha?so hi niyato vasi /
id?sa? sarvabhutasya sthavarasya carasya ca // BrP_236.33 //
hanenabhivikalpana? nara?a? sa?cayena ca /
sarira?am ajasyahur ha?satva? paradarsina? // BrP_236.34 //
ha?sokta? ca k?ara? caiva ku?astha? yat tad ak?aram /
tad vidvan ak?ara? prapya jahati pra?ajanmani // BrP_236.35 //
{vyasa uvaca: }
bhavata? p?cchata? vipra yathavad iha tattvata? /
sa?khya? janena sa?yukta? yad etat kirtita? maya // BrP_236.36 //
yogak?tya? tu bho vipra? kirtayi?yamy ata? param /
ekatva? buddhimanasor indriya?a? ca sarvasa? // BrP_236.37 //
atmano vyapino jana? janam etad anuttamam /
tad etad upasantena dantenadhyatmasilina // BrP_236.38 //
atmarame?a buddhena boddhavya? sucikarma?a /
yogado?an samucchidya paca yan kavayo vidu? // BrP_236.39 //
kama? krodha? ca lobha? ca bhaya? svapna? ca pacamam /
krodha? samena jayati kama? sa?kalpavarjanat // BrP_236.40 //
sattvasa?sevanad dhiro nidram ucchettum arhati /
dh?tya sisnodara? rak?et pa?ipada? ca cak?u?a // BrP_236.41 //
cak?u? srotra? ca manasa mano vaca? ca karma?a /
apramadad bhaya? jahyad dambha? prajopasevanat // BrP_236.42 //
evam etan yogado?a jayen nityam atandrita? /
agni?s ca brahma?a?s catha devata? pra?amet sada // BrP_236.43 //
varjayed uddhata? vaca? hi?sayukta? manonugam /
brahmatejomaya? sukra? yasya sarvam ida? jagat // BrP_236.44 //
etasya bhutabhutasya d???a? sthavaraja?gamam /
dhyanam adhyayana? dana? satya? hrir arjava? k?ama // BrP_236.45 //
sauca? caivatmana? suddhir indriya?a? ca nigraha? /
etair vivardhate teja? papmana? capakar?ati // BrP_236.46 //
sama? sarve?u bhute?u labhyalabhyena vartayan /
dhutapapma tu tejasvi laghvaharo jitendriya? // BrP_236.47 //
kamakrodhau vase k?tva ni?eved brahma?a? padam /
manasas cendriya?a? ca k?tvaikagrya? samahita? // BrP_236.48 //
purvaratre parardhe ca dharayen mana atmana? /
janto? pacendriyasyasya yady eka? klinnam indriyam // BrP_236.49 //
tato 'sya sravati praja gire? padad ivodakam /
manasa? purvam adadyat kurma?am iva matsyaha // BrP_236.50 //
tata? srotra? tatas cak?ur jihva ghra?a? ca yogavit /
tata etani sa?yamya manasi sthapayed yadi // BrP_236.51 //
tathaivapohya sa?kalpan mano hy atmani dharayet /
pacendriya?i manasi h?di sa?sthapayed yadi // BrP_236.52 //
yadaitany avati??hante mana??a??hani catmani /
prasidanti ca sa?sthaya? tada brahma prakasate // BrP_236.53 //
vidhuma iva diptarcir aditya iva diptiman /
vaidyuto 'gnir ivakase pasyanty atmanam atmani // BrP_236.54 //
sarva? tatra tu sarvatra vyapakatvac ca d?syate /
ta? pasyanti mahatmano brahma?a ye mani?i?a? // BrP_236.55 //
dh?timanto mahapraja? sarvabhutahite rata? /
eva? parimita? kalam acaran sa?sitavrata? // BrP_236.56 //
asino hi rahasy eko gacched ak?arasamyatam /
pramoho bhrama avarto ghra?a? srava?adarsane // BrP_236.57 //
adbhutani rasa? sparsa? sito??amarutak?ti? /

pratibhan upasargas ca pratisa?g?hya yogata? // BrP_236.58 //


ta?s tattvavid anad?tya samyenaiva nivartayet /
kuryat paricaya? yoge trailokye niyato muni? // BrP_236.59 //
giris??ge tatha caitye v?k?amule?u yojayet /
sa?niyamyendriyagrama? ko??he bha??amana iva // BrP_236.60 //
ekagra? cintayen nitya? yogan nodvijate mana? /
yenopayena sakyeta niyantu? cacala? mana? // BrP_236.61 //
tatra yukto ni?eveta na caiva vicalet tata? /
sunyagara?i caikagro nivasartham upakramet // BrP_236.62 //
nativrajet para? vaca karma?a manasapi va /
upek?ako yataharo labdhalabdhasamo bhavet // BrP_236.63 //
yas cainam abhinandeta yas cainam abhivadayet /
samas tayos capy ubhayor nabhidhyayec chubhasubham // BrP_236.64 //
na prah??yeta labhe?u nalabhe?u ca cintayet /
sama? sarve?u bhute?u sadharma matarisvana? // BrP_236.65 //
eva? svasthatmana? sadho? sarvatra samadarsina? /
?a? masan nityayuktasya sabdabrahmabhivartate // BrP_236.66 //
vedanartan paran d???va samalo??asmakacana? /
eva? tu nirato marga? viramen na vimohita? // BrP_236.67 //
api var?avak???as tu nari va dharmaka?k?i?i /
tav apy etena marge?a gaccheta? parama? gatim // BrP_236.68 //
aja? pura?am ajara? sanatana? BrP_236.69a
yam indriyatigam agocara? dvija? BrP_236.69b
avek?ya cema? parame??hisamyata? BrP_236.69c
prayanty anav?ttigati? mani?i?a? BrP_236.69d
{munaya ucu?: }
yady eva? vedavacana? kuru karma tyajeti ca /
ka? disa? vidyaya yanti ka? ca gacchanti karma?a // BrP_237.1 //
etad vai srotum icchamas tad bhavan prabravitu na? /
etad anyonyavairupya? vartate pratikulata? // BrP_237.2 //
{vyasa uvaca: }
s??udhva? munisardula yat p?cchadhva? samasata? /
karmavidyamayau cobhau vyakhyasyami k?arak?arau // BrP_237.3 //
ya? disa? vidyaya yanti ya? gacchanti ca karma?a /
s??udhva? sa?prata? vipra gahana? hy etad uttaram // BrP_237.4 //
asti dharma iti yukta? nasti tatraiva yo vadet /
yak?asya sad?syam ida? yak?asyeda? bhaved atha // BrP_237.5 //
dvav imav atha panthanau yatra veda? prati??hita? /
prav?ttilak?a?o dharmo niv?tto va vibha?ita? // BrP_237.6 //
karma?a badhyate jantur vidyaya ca vimucyate /
tasmat karma na kurvanti yataya? paradarsina? // BrP_237.7 //
karma?a jayate pretya murtiman ?o?asatmaka? /
vidyaya jayate nityam avyakta? hy ak?aratmakam // BrP_237.8 //
karma tv eke prasa?santi svalpabuddhirata nara? /
tena te dehajalena ramayanta upasate // BrP_237.9 //
ye tu buddhi? para? prapta dharmanaipu?yadarsina? /
na te karma prasa?santi kupa? nadya? pibann iva // BrP_237.10 //
karma?a? phalam apnoti sukhadu?khe bhavabhavau /
vidyaya tad avapnoti yatra gatva na socati // BrP_237.11 //
na mriyate yatra gatva yatra gatva na jayate /
na jiryate yatra gatva yatra gatva na vardhate // BrP_237.12 //
yatra tad brahma paramam avyaktam acala? dhruvam /
avyak?tam anayamam am?ta? cadhiyogavit // BrP_237.13 //
dva?dvair na yatra badhyante manasena ca karma?a /
sama? sarvatra maitras ca sarvabhutahite rata? // BrP_237.14 //
vidyamayo 'nya? puru?o dvija? karmamayo 'para? /
vipras candrasamasparsa? suk?maya kalaya sthita? // BrP_237.15 //
tad etad ??i?a prokta? vistare?anugiyate /
na vaktu? sakyate dra??u? cakratantum ivambare // BrP_237.16 //
ekadasavikaratma kalasa?bharasa?bh?ta? /

murtiman iti ta? vidyad vipra? karmagu?atmakam // BrP_237.17 //


devo ya? sa?sritas tasmin buddhindur iva pu?kare /
k?etraja? ta? vijaniyan nitya? yogajitatmakam // BrP_237.18 //
tamo rajas ca sattva? ca jeya? jivagu?atmakam /
jivam atmagu?a? vidyad atmana? paramatmana? // BrP_237.19 //
sacetana? jivagu?a? vadanti BrP_237.20a
sa ce??ate jivagu?a? ca sarvam BrP_237.20b
tata? para? k?etravido vadanti BrP_237.20c
prakalpayanto bhuvanani sapta BrP_237.20d
{vyasa uvaca: }
prak?tyas tu vikara ye k?etrajas te parisruta? /
te caina? na prajananti na janati sa tan api // BrP_237.21 //
tais caiva kurute karya? mana??a??hair ihendriyai? /
sudantair iva sa?yanta d??ha? paramavajibhi? // BrP_237.22 //
indriyebhya? para hy artha arthebhya? parama? mana? /
manasas tu para buddhir buddher atma mahan para? // BrP_237.23 //
mahata? param avyaktam avyaktat parato 'm?tam /
am?tan na para? ki?cit sa ka??ha parama gati? // BrP_237.24 //
eva? sarve?u bhute?u gu?hatma na prakasate /
d?syate tv agryaya buddhya suk?maya suk?madarsibhi? // BrP_237.25 //
antaratmani sa?liya mana??a??hani medhaya /
indriyair indriyartha?s ca bahucittam acintayan // BrP_237.26 //
dhyane 'pi parama? k?tva vidyasa?padita? mana? /
anisvara? prasantatma tato gacchet para? padam // BrP_237.27 //
indriya?a? tu sarve?a? vasyatma calitasm?ti? /
atmana? sa?pradanena martyo m?tyum upasnute // BrP_237.28 //
vihatya sarvasa?kalpan sattve citta? nivesayet /
sattve citta? samavesya tata? kalajaro bhavet // BrP_237.29 //
cittaprasadena yatir jahatiha subhasubham /
prasannatmatmani sthitva sukham atyantam asnute // BrP_237.30 //
lak?a?a? tu prasadasya yatha svapne sukha? bhavet /
nirvate va yatha dipo dipyamano na kampate // BrP_237.31 //
eva? purvapare ratre yujann atmanam atmana /
laghvaharo visuddhatma pasyaty atmanam atmani // BrP_237.32 //
rahasya? sarvavedanam anaitihyam anagamam /
atmapratyayaka? sastram ida? putranusasanam // BrP_237.33 //
dharmakhyane?u sarve?u satyakhyane?u yad vasu /
dasavar?asahasra?i nirmathyam?tam uddh?tam // BrP_237.34 //
navanita? yatha dadhna? ka??had agnir yathaiva ca /
tathaiva vidu?a? jana? muktiheto? samuddh?tam // BrP_237.35 //
snatakanam ida? sastra? vacya? putranusasanam /
tad ida? naprasantaya nadantaya tapasvine // BrP_237.36 //
navedavidu?e vacya? tatha nanugataya ca /
nasuyakayan?jave na canirdi??akari?e // BrP_237.37 //
na tarkasastradagdhaya tathaiva pisunaya ca /
slaghine slaghaniyaya prasantaya tapasvine // BrP_237.38 //
ida? priyaya putraya si?yayanugataya tu /
rahasyadharma? vaktavya? nanyasmai tu katha?cana // BrP_237.39 //
yad apy asya mahi? dadyad ratnapur?am ima? nara? /
idam eva tata? sreya iti manyeta tattvavit // BrP_237.40 //
ato guhyatarartha? tad adhyatmam atimanu?am /
yat tan mahar?ibhir d???a? vedante?u ca giyate // BrP_237.41 //
tad yu?mabhya? prayacchami yan ma? p?cchata sattama? /
yan me manasi varteta yas tu vo h?di sa?saya? /
sruta? bhavadbhis tat sarva? kim anyat kathayami va? // BrP_237.42 //
{munaya ucu?: }
adhyatma? vistare?eha punar eva vadasva na? /
yad adhyatma? yatha vidmo bhagavann ??isattama // BrP_237.43 //
{vyasa uvaca: }
adhyatma? yad ida? vipra? puru?asyeha pa?hyate /

yu?mabhya? kathayi?yami tasya vyakhyavadharyatam // BrP_237.44 //


bhumir apas tatha jyotir vayur akasam eva ca /
mahabhutani yas caiva sarvabhute?u bhutak?t // BrP_237.45 //
{munaya ucu?: }
akara? tu bhaved yasya yasmin deha? na pasyati /
akasadya? sarire?u katha? tad upavar?ayet /
indriya?a? gu?a? kecit katha? tan upalak?ayet // BrP_237.46 //
{vyasa uvaca: }
etad vo var?ayi?yami yathavad anudarsanam /
s??udhva? tad ihaikagrya yathatattva? yatha ca tat // BrP_237.47 //
sabda? srotra? tatha khani trayam akasalak?a?am /
pra?as ce??a tatha sparsa ete vayugu?as traya? // BrP_237.48 //
rupa? cak?ur vipakas ca tridha jyotir vidhiyate /
raso 'tha rasana? svedo gu?as tv ete trayo 'mbhasam // BrP_237.49 //
ghreya? ghra?a? sarira? ca bhumer ete gu?as traya? /
etavan indriyagramo vyakhyata? pacabhautika? // BrP_237.50 //
vayo? sparso raso 'dbhyas ca jyoti?o rupam ucyate /
akasaprabhava? sabdo gandho bhumigu?a? sm?ta? // BrP_237.51 //
mano buddhi? svabhavas ca gu?a ete svayonija? /
te gu?an ativartante gu?ebhya? parama mata? // BrP_237.52 //
yatha kurma iva?gani prasarya sa?niyacchati /
evam evendriyagrama? buddhisre??ho niyacchati // BrP_237.53 //
yad urdhva? padatalayor avarkordhva? ca pasyati /
etasminn eva k?tye sa vartate buddhir uttama // BrP_237.54 //
gu?ais tu niyate buddhir buddhir evendriya?y api /
mana??a??hani sarva?i buddhya bhavat kuto gu?a? // BrP_237.55 //
indriya?i narai? paca ?a??ha? tan mana ucyate /
saptami? buddhim evahu? k?etraja? viddhi ca??amam // BrP_237.56 //
cak?ur alokanayaiva sa?saya? kurute mana? /
buddhir adhyavasanaya sak?i k?etraja ucyate // BrP_237.57 //
rajas tamas ca sattva? ca traya ete svayonija? /
sama? sarve?u bhute?u tan gu?an upalak?ayet // BrP_237.58 //
tatra yat pritisa?yukta? ki?cid atmani lak?ayet /
prasantam iva sa?yukta? sattva? tad upadharayet // BrP_237.59 //
yat tu sa?tapasa?yukta? kaye manasi va bhavet /
prav?tta? raja ity eva? tatra capy upalak?ayet // BrP_237.60 //
yat tu sa?mohasa?yuktam avyakta? vi?ama? bhavet /
apratarkyam avijeya? tamas tad upadharayet // BrP_237.61 //
prahar?a? pritir ananda? svamya? svasthatmacittata /
akasmad yadi va kasmad vadanti sattvikan gu?an // BrP_237.62 //
abhimano m??avado lobho mohas tathak?ama /
li?gani rajasas tani vartante hetutattvata? // BrP_237.63 //
tatha moha? pramadas ca tandri nidraprabodhita /
katha?cid abhivartante vijeyas tamasa gu?a? // BrP_237.64 //
mana? pras?jate bhava? buddhir adhyavasayini /
h?daya? priyam eveha trividha karmacodana // BrP_237.65 //
indriyebhya? para hy artha arthebhyas ca para? mana? /
manasas tu para buddhir buddher atma para? sm?ta? // BrP_237.66 //
buddhir atma manu?yasya buddhir evatmanayika /
yada vikurute bhava? tada bhavati sa mana? // BrP_237.67 //
indriya?a? p?thagbhavad buddhir vikurute hy anu /
s??vati bhavati srotra? sp?sati sparsa ucyate // BrP_237.68 //
pasyanti ca bhaved d???i rasanti rasana bhavet /
jighranti bhavati ghra?a? buddhir vikurute p?thak // BrP_237.69 //
indriya?i tu tany ahus te?a? v?ttya viti??hati /
ti??hati puru?e buddhir buddhibhavavyavasthita // BrP_237.70 //
kadacil labhate priti? kadacid api socati /
na sukhena ca du?khena kadacid iha muhyate // BrP_237.71 //
svaya? bhavatmika bhava?s trin etan ativartate /
sarita? sagaro bharta mahavelam ivormiman // BrP_237.72 //

yada prarthayate ki?cit tada bhavati sa mana? /


adhi??hane ca vai buddhya p?thag etani sa?smaret // BrP_237.73 //
indriya?i ca medhyani vicetavyani k?tsnasa? /
sarva?y evanupurve?a yad yada ca vidhiyate // BrP_237.74 //
avibhagamana buddhir bhavo manasi vartate /
pravartamanas tu raja? sattvam apy ativartate // BrP_237.75 //
ye vai bhavena vartante sarve?v ete?u te tri?u /
anv arthan sa?pravartante rathanemim ara iva // BrP_237.76 //
pradipartha? mana? kuryad indriyair buddhisattamai? /
niscaradbhir yathayogam udasinair yad?cchaya // BrP_237.77 //
eva?svabhavam evedam iti buddhva na muhyati /
asocan sa?prah??ya?s ca nitya? vigatamatsara? // BrP_237.78 //
na hy atma sakyate dra??um indriyai? kamagocarai? /
pravartamanair anekair durdharair ak?tatmabhi? // BrP_237.79 //
te?a? tu manasa rasmin yada samya? niyacchati /
tada prakasate syatma dipadipta yathak?ti? // BrP_237.80 //
sarve?am eva bhutana? tamasy upagate yatha /
prakasa? bhavate sarva? tathaivam upadharyatam // BrP_237.81 //
yatha varicara? pak?i na lipyati jale caran /
vimuktatma tatha yogi gu?ado?air na lipyate // BrP_237.82 //
evam eva k?taprajo na do?air vi?aya?s caran /
asajjamana? sarve?u na katha?cit pralipyate // BrP_237.83 //
tyaktva purvak?ta? karma ratir yasya sadatmani /
sarvabhutatmabhutasya gu?asa?gena sajjata? // BrP_237.84 //
svayam atma prasavati gu?e?v api kadacana /
na gu?a vidur atmana? gu?an veda sa sarvada // BrP_237.85 //
paridadhyad gu?ana? sa dra??a caiva yathatatham /
sattvak?etrajayor evam antara? lak?ayen nara? // BrP_237.86 //
s?jate tu gu?an eka eko na s?jate gu?an /
p?thagbhutau prak?tyaitau sa?prayuktau ca sarvada // BrP_237.87 //
yathasmana hira?yasya sa?prayuktau tathaiva tau /
masakodumbarau vapi sa?prayuktau yatha saha // BrP_237.88 //
i?ika va yatha muje p?thak ca saha caiva ha /
tathaiva sahitav etau anyonyasmin prati??hitau // BrP_237.89 //
{vyasa uvaca: }
s?jate tu gu?an sattva? k?etrajas tv adhiti??hati /
gu?an vikriyata? sarvan udasinavad isvara? // BrP_238.1 //
svabhavayukta? tat sarva? yad iman s?jate gu?an /
ur?anabhir yatha sutra? s?jate tad gu?a?s tatha // BrP_238.2 //
prav?tta na nivartante prav?ttir nopalabhyate /
evam eke vyavasyanti niv?ttim iti capare // BrP_238.3 //
ubhaya? sa?pradharyaitad adhyavasyed yathamati /
anenaiva vidhanena bhaved vai sa?sayo mahan // BrP_238.4 //
anadinidhano hy atma ta? buddhva viharen nara? /
akrudhyann aprah??ya?s ca nitya? vigatamatsara? // BrP_238.5 //
ity eva? h?daye sarvo buddhicintamaya? d??ham /
anitya? sukham asinam asocya? chinnasa?saya? // BrP_238.6 //
tarayet pracyuta? p?thvi? yatha pur?a? nadi? nara? /
avagahya ca vidva?so vipra lolam ima? tatha // BrP_238.7 //
na tu tapyati vai vidvan sthale carati tattvavit /
eva? vicintya catmana? kevala? janam atmana? // BrP_238.8 //
ta? tu buddhva nara? sarga? bhutanam agati? gatim /
samace??as ca vai samyag labhate samam uttamam // BrP_238.9 //
etad dvijanmasamagrya? brahma?asya vise?ata? /
atmajanasamasneha- paryapta? tatparaya?am // BrP_238.10 //
tattva? buddhva bhaved buddha? kim anyad buddhalak?a?am /
vijayaitad vimucyante k?tak?tya mani?i?a? // BrP_238.11 //
na bhavati vidu?a? mahad bhaya? BrP_238.12a
yad avidu?a? sumahad bhaya? paratra BrP_238.12b
nahi gatir adhikasti kasyacid BrP_238.12c

bhavati hi ya vidu?a? sanatani BrP_238.12d


loke mataram asuyate naras BrP_238.13a
tatra devam anirik?ya socate BrP_238.13b
tatra cet kusalo na socate BrP_238.13c
ye vidus tad ubhaya? k?tak?tam BrP_238.13d
yat karoty anabhisa?dhipurvaka? BrP_238.14a
tac ca nindayati yat pura k?tam BrP_238.14b
yat priya? tad ubhaya? na vapriya? BrP_238.14c
tasya taj janayatiha kurvata? BrP_238.14d
{munaya ucu?: }
yasmad dharmat paro dharmo vidyate neha kascana /
yo visi??as ca bhutebhyas tad bhavan prabravitu na? // BrP_238.15 //
{vyasa uvaca: }
dharma? ca sa?pravak?yami pura?am ??ibhi? stutam /
visi??a? sarvadharmebhya? s??udhva? munisattama? // BrP_238.16 //
indriya?i pramathini buddhya sa?yamya tattvata? /
sarvata? pras?taniha pita balan ivatmajan // BrP_238.17 //
manasas cendriya?a? capy aikagrya? parama? tapa? /
vijeya? sarvadharmebhya? sa dharma? para ucyate // BrP_238.18 //
tani sarva?i sa?dhaya mana??a??hani medhaya /
atmat?pta? sa evasid bahucintyam acintayan // BrP_238.19 //
gocarebhyo niv?ttani yada sthasyanti vesmani /
tada caivatmanatmana? para? drak?yatha sasvatam // BrP_238.20 //
sarvatmana? mahatmana? vidhumam iva pavakam /
prapasyanti mahatmana? brahma?a ye mani?i?a? // BrP_238.21 //
yatha pu?paphalopeto bahusakho mahadruma? /
atmano nabhijanite kva me pu?pa? kva me phalam // BrP_238.22 //
evam atma na janite kva gami?ye kuto 'nv aham /
anyo hy asyantaratmasti ya? sarvam anupasyati // BrP_238.23 //
janadipena diptena pasyaty atmanam atmana /
d???vatmana? tatha yuya? viraga bhavata dvija? // BrP_238.24 //
vimukta? sarvapapebhyo muktatvaca ivoraga? /
para? buddhim avapyehapy acinta vigatajvara? // BrP_238.25 //
sarvata?srotasa? ghora? nadi? lokapravahi?im /
pacendriyagrahavati? mana?sa?kalparodhasam // BrP_238.26 //
lobhamohat??acchanna? kamakrodhasaris?pam /
satyatirthan?tak?obha? krodhapa?ka? saridvaram // BrP_238.27 //
avyaktaprabhava? sighra? kamakrodhasamakulam /
prataradhva? nadi? buddhya dustaram ak?tatmabhi? // BrP_238.28 //
sa?sarasagaragama? yonipataladustaram /
atmajanmodbhava? ta? tu jihvavartadurasadam // BrP_238.29 //
ya? taranti k?tapraja dh?timanto mani?i?a? /
ta? tir?a? sarvato mukto vidhutatmatmava suci? // BrP_238.30 //
uttama? buddhim asthaya brahmabhuyaya kalpate /
uttir?a? sarvasa?klesan prasannatma vikalma?a? // BrP_238.31 //
bhuyi??haniva bhutani sarvasthanan nirik?ya ca /
akrudhyann aprasida?s ca nan?sa?samatis tatha // BrP_238.32 //
tato drak?yatha sarve?a? bhutana? prabhavapyayam /
etad dhi sarvadharmebhyo visi??a? menire budha? // BrP_238.33 //
dharma? dharmabh?ta? sre??ha munaya? satyadarsina? /
atmano vyapino vipra iti putranusasanam // BrP_238.34 //
prayataya pravaktavya? hitayanugataya ca /
atmajanam ida? guhya? sarvaguhyatama? mahat // BrP_238.35 //
abrava? yad aha? vipra atmasak?ikam ajasa /
naiva stri na puman eva? na caiveda? napu?sakam // BrP_238.36 //
adu?kham asukha? brahma bhutabhavyabhavatmakam /
naitaj jatva puman stri va punarbhavam avapnuyat // BrP_238.37 //
yatha matani sarva?i tathaitani yatha tatha /
kathitani maya vipra bhavanti na bhavanti ca // BrP_238.38 //
tatpritiyuktena gu?anvitena BrP_238.39a

putre?a satputradayanvitena BrP_238.39b


d???va hita? pritamana yadartha? BrP_238.39c
bruyat sutasyeha yad uktam etat BrP_238.39d
{munaya ucu?: }
mok?a? pitamahenokta upayan nanupayata? /
tam upaya? yathanyaya? srotum icchamahe mune // BrP_238.40 //
{vyasa uvaca: }
asmasu tan mahapraja yukta? nipu?adarsanam /
yadupayena sarvarthan m?gayadhva? sadanagha? // BrP_238.41 //
gha?opakara?e buddhir gha?otpattau na sa mata /
eva? dharmadyupayarthe nanyadharme?u kara?am // BrP_238.42 //
purve samudre ya? pantha na sa gacchati pascimam /
eka? pantha hi mok?asya tac ch??udhva? mamanagha? // BrP_238.43 //
k?amaya krodham ucchindyat kama? sa?kalpavarjanat /
sattvasa?sevanad dhiro nidram ucchettum arhati // BrP_238.44 //
apramadad bhaya? rak?ed rak?et k?etra? ca sa?vidam /
iccha? dve?a? ca kama? ca dhairye?a vinivartayet // BrP_238.45 //
nidra? ca pratibha? caiva janabhyasena tattvavit /
upadrava?s tatha yogi hitajir?amitasanat // BrP_238.46 //
lobha? moha? ca sa?to?ad vi?aya?s tattvadarsanat /
anukrosad adharma? ca jayed dharmam upek?aya // BrP_238.47 //
ayatya ca jayed asa? samarthya? sa?gavarjanat /
anityatvena ca sneha? k?udha? yogena pa??ita? // BrP_238.48 //
karu?yenatmanatmana? t???a? ca parito?ata? /
utthanena jayet tandra? vitarka? niscayaj jayet // BrP_238.49 //
maunena bahubha?a? ca saurye?a ca bhaya? jayet /
yacched va?manasi buddhya ta? yacchej janacak?u?a // BrP_238.50 //
janam atma mahan yacchet ta? yacchec chantir atmana? /
tad etad upasantena boddhavya? sucikarma?a // BrP_238.51 //
yogado?an samucchidya paca yan kavayo vidu? /
kama? krodha? ca lobha? ca bhaya? svapna? ca pacamam // BrP_238.52 //
parityajya ni?eveta yathavad yogasadhanat /
dhyanam adhyayana? dana? satya? hrir arjava? k?ama // BrP_238.53 //
saucam acarata? suddhir indriya?a? ca sa?yama? /
etair vivardhate teja? papmanam upahanti ca // BrP_238.54 //
sidhyanti casya sa?kalpa vijana? ca pravartate /
dhutapapa? sa tejasvi laghvaharo jitendriya? // BrP_238.55 //
kamakrodhau vase k?tva nirvised brahma?a? padam /
amu?hatvam asa?gitva? kamakrodhavivarjanam // BrP_238.56 //
adainyam anudir?atvam anudvego hy avasthiti? /
e?a margo hi mok?asya prasanno vimala? suci? /
tatha vakkayamanasa? niyama? kamato 'vyaya? // BrP_238.57 //
{munaya ucu?: }
sa?khya? yogasya no vipra vise?a? vaktum arhasi /
tava dharmaja sarva? hi vidita? munisattama // BrP_239.1 //
{vyasa uvaca: }
sa?khya? sa?khya? prasa?santi yogan yogaviduttama? /
vadanti kara?ai? sre??hai? svapak?odbhavanaya vai // BrP_239.2 //
anisvara? katha? mucyed ity eva? munisattama? /
vadanti kara?ai? sre??ha? yoga? samya? mani?i?a? // BrP_239.3 //
vadanti kara?a? veda? sa?khya? samyag dvijataya? /
vijayeha gati? sarva virakto vi?aye?u ya? // BrP_239.4 //
urdhva? sa dehat suvyakta? vimucyed iti nanyatha /
etad ahur mahapraja? sa?khya? vai mok?adarsanam // BrP_239.5 //
svapak?e kara?a? grahya? samartha? vacana? hitam /
si??ana? hi mata? grahya? bhavadbhi? si??asa?matai? // BrP_239.6 //
pratyak?a? hetavo yoga? sa?khya? sastraviniscaya? /
ubhe caite mate tattve samavete dvijottama? // BrP_239.7 //
ubhe caite mate jate munindra? si??asa?mate /
anu??hite yathasastra? nayeta? parama? gatim // BrP_239.8 //

tulya? sauca? tayor yukta? daya bhute?u canagha? /


vratana? dhara?a? tulya? darsana? tv asama? tayo? // BrP_239.9 //
{munaya ucu?: }
yadi tulya? vrata? sauca? daya catra mahamune /
tulya? taddarsana? kasmat tan no bruhi dvijottama // BrP_239.10 //
{vyasa uvaca: }
raga? moha? tatha sneha? kama? krodha? ca kevalam /
yogasthiroditan do?an pacaitan prapnuvanti tan // BrP_239.11 //
yatha vanimi?a? sthula? jala? chittva punar jalam /
prapnuvanti tatha yogat tat pada? vitakalma?a? // BrP_239.12 //
tathaiva vagura? chittva balavanto yatha m?ga? /
prapnuyur vimala? marga? vimukta? sarvabandhanai? // BrP_239.13 //
lobhajani tatha vipra bandhanani balanvita? /
chittva yogat para? marga? gacchanti vimala? subham // BrP_239.14 //
acalas tv avila vipra vagurasu tathapare /
vinasyanti na sa?dehas tadvad yogabalad ?te // BrP_239.15 //
balahinas ca viprendra yatha jala? gata dvija? /
bandha? na gacchanty anagha yogas te tu sudurlabha? // BrP_239.16 //
yatha ca sakuna? suk?ma? prapya jalam ari?dama? /
tatrasakta vipadyante mucyante tu balanvita? // BrP_239.17 //
karmajair bandhanair baddhas tadvad yogapara dvija? /
abala na vimucyante mucyante ca balanvita? // BrP_239.18 //
alpakas ca yatha vipra vahni? samyati durbala? /
akranta indhanai? sthulais tadvad yogabala? sm?ta? // BrP_239.19 //
sa eva ca tada vipra vahnir jatabala? puna? /
samira?agata? k?tsna? dahet k?ipra? mahim imam // BrP_239.20 //
tattvajanabalo yogi diptateja mahabala? /
antakala ivaditya? k?tsna? sa?so?ayej jagat // BrP_239.21 //
durbalas ca yatha vipra? srotasa hriyate nara? /
balahinas tatha yogi vi?ayair hriyate ca sa? // BrP_239.22 //
tad eva tu yatha sroto vi?kambhayati vara?a? /
tadvad yogabala? labdhva na bhaved vi?ayair h?ta? // BrP_239.23 //
visanti va vasad vatha yogad yogabalanvita? /
prajapatin manun sarvan mahabhutani cesvara? // BrP_239.24 //
na yamo nantaka? kruddho na m?tyur bhimavikrama? /
visante tad dvija? sarve yogasyamitatejasa? // BrP_239.25 //
atmana? ca sahasra?i bahuni dvijasattama? /
yoga? kuryad bala? prapya tais ca sarvair mahi? caret // BrP_239.26 //
prapnuyad vi?ayan kascit punas cogra? tapas caret /
sa?k?ipyec ca punar vipra? suryas tejogu?an iva // BrP_239.27 //
balasthasya hi yogasya balartha? munisattama? /
vimok?aprabhava? vi??um upapannam asa?sayam // BrP_239.28 //
balani yogaproktani mayaitani dvijottama? /
nidarsanartha? suk?ma?i vak?yami ca punar dvija? // BrP_239.29 //
atmanas ca samadhane dhara?a? prati va dvija? /
nidarsanani suk?ma?i s??udhva? munisattama? // BrP_239.30 //
apramatto yatha dhanvi lak?ya? hanti samahita? /
yukta? samyak tatha yogi mok?a? prapnoty asa?sayam // BrP_239.31 //
snehapatre yatha pur?e mana adhaya niscalam /
puru?o yukta arohet sopana? yuktamanasa? // BrP_239.32 //
muktas tathayam atmana? yoga? tadvat suniscalam /
karoty amalam atmana? bhaskaropamadarsane // BrP_239.33 //
yatha ca nava? viprendra? kar?adhara? samahita? /
mahar?avagata? sighra? nayed vipra?s tu pattanam // BrP_239.34 //
tadvad atmasamadhana? yukto yogena yogavit /
durgama? sthanam apnoti hitva deham ima? dvija? // BrP_239.35 //
sarathis ca yatha yukta? sadasvan susamahita? /
desam i??a? nayaty asu dhanvina? puru?ar?abham // BrP_239.36 //
tathaiva ca dvija yogi dhara?asu samahita? /
prapnoty asu para? sthana? lak?yamukta ivasuga? // BrP_239.37 //

avisyatmani catmana? yo 'vati??hati so 'cala? /


pasa? hatveva minana? padam apnoti so 'jaram // BrP_239.38 //
nabhya? sir?e ca kuk?au ca h?di vak?asi parsvayo? /
darsane srava?e vapi ghra?e camitavikrama? // BrP_239.39 //
sthane?v ete?u yo yogi mahavratasamahita? /
atmana suk?mam atmana? yu?kte samyag dvijottama? // BrP_239.40 //
susighram acalaprakhya? karma dagdhva subhasubham /
uttama? yogam asthaya yadicchati vimucyate // BrP_239.41 //
{munaya ucu?: }
aharan kid?san k?tva kani jitva ca sattama /
yogi balam avapnoti tad bhavan vaktum arhati // BrP_239.42 //
{vyasa uvaca: }
ka?ana? bhak?a?e yukta? pi?yakasya ca bho dvija? /
snehana? varjane yukto yogi balam avapnuyat // BrP_239.43 //
bhujano yavaka? ruk?a? dirghakala? dvijottama? /
ekahari visuddhatma yogi balam avapnuyat // BrP_239.44 //
pak?an masan ?tu?s citran sa?cara?s ca guhas tatha /
apa? pitva payomisra yogi balam avapnuyat // BrP_239.45 //
akha??am api va masa? satata? munisattama? /
upo?ya samyak suddhatma yogi balam avapnuyat // BrP_239.46 //
kama? jitva tatha krodha? sito??a? var?am eva ca /
bhaya? soka? tatha svapa? pauru?an vi?aya?s tatha // BrP_239.47 //
arati? durjaya? caiva ghora? d???va ca bho dvija? /
sparsa? nidra? tatha tandra? durjaya? munisattama? // BrP_239.48 //
dipayanti mahatmana? suk?mam atmanam atmana /
vitaraga mahapraja dhyanadhyayanasa?pada // BrP_239.49 //
durgas tv e?a mata? pantha brahma?ana? vipascitam /
ya? kascid vrajati k?ipra? k?eme?a munipu?gava? // BrP_239.50 //
yatha kascid vana? ghora? bahusarpasaris?pam /
svabhravat toyahina? ca durgama? bahuka??akam // BrP_239.51 //
abhaktam a?avipraya? davadagdhamahiruham /
panthana? taskarakir?a? k?eme?abhipatet tatha // BrP_239.52 //
yogamarga? samasadya ya? kascid vrajate dvija? /
k?eme?oparamen margad bahudo?o 'pi sa?mata? // BrP_239.53 //
astheya? k?uradharasu nisitasu dvijottama? /
dhara?a sa tu yogasya durgeyam ak?tatmabhi? // BrP_239.54 //
vi?ama dhara?a vipra yanti vai na subha? gatim /
net?hina yatha nava? puru?a?a? tu vai dvija? // BrP_239.55 //
yas tu ti??hati yogadhau dhara?asu yathavidhi /
mara?a? janmadu?khitva? sukhitva? sa visi?yate // BrP_239.56 //
nanasastre?u niyata? nanamunini?evitam /
para? yogasya panthana? niscita? ta? dvijati?u // BrP_239.57 //
para? hi tad brahmamaya? munindra BrP_239.58a
brahma?am isa? varada? ca vi??um BrP_239.58b
bhava? ca dharma? ca mahanubhava? BrP_239.58c
yad brahmaputran sumahanubhavan BrP_239.58d
tamas ca ka??a? sumahad rajas ca BrP_239.59a
sattva? ca suddha? prak?ti? para? ca BrP_239.59b
siddhi? ca devi? varu?asya patni? BrP_239.59c
tejas ca k?tsna? sumahac ca dhairyam BrP_239.59d
taradhipa? khe vimala? sutara? BrP_239.60a
visva?s ca devan uragan pit??s ca BrP_239.60b
saila?s ca k?tsnan udadhi?s ca vacalan BrP_239.60c
nadis ca sarva? sanaga?s ca nagan BrP_239.60d
sadhya?s tatha yak?aga?an disas ca BrP_239.61a
gandharvasiddhan puru?an striyas ca BrP_239.61b
paraspara? prapya mahan mahatma BrP_239.61c
viseta yogi nacirad vimukta? BrP_239.61d
katha ca ya vipravara? prasakta BrP_239.62a
daive mahaviryamatau subheyam BrP_239.62b

yogan sa sarvan anubhuya martya BrP_239.62c


naraya?a? ta? drutam apnuvanti BrP_239.62d
{munaya ucu?: }
samyak kriyeya? viprendra var?ita si??asa?mata /
yogamargo yathanyaya? si?yayeha hitai?i?a // BrP_240.1 //
sa?khye tv idani? dharmasya vidhi? prabruhi tattvata? /
tri?u loke?u yaj jana? sarva? tad vidita? hi te // BrP_240.2 //
{vyasa uvaca: }
s??udhva? munaya? sarvam akhyana? viditatmanam /
vihita? yatibhir v?ddhai? kapiladibhir isvarai? // BrP_240.3 //
yasmin suvibhrama? kecid d?syante munisattama? /
gu?as ca yasmin bahavo do?ahanis ca kevala // BrP_240.4 //
janena parisa?khyaya sado?an vi?ayan dvija? /
manu?an durjayan k?tsnan paisacan vi?aya?s tatha // BrP_240.5 //
vi?ayan auraga jatva gandharvavi?aya?s tatha /
pit??a? vi?aya jatva tiryaktva? carata? dvija? // BrP_240.6 //
supar?avi?aya jatva maruta? vi?aya?s tatha /
mahar?ivi?aya?s caiva rajar?ivi?aya?s tatha // BrP_240.7 //
asuran vi?aya jatva vaisvadeva?s tathaiva ca /
devar?ivi?aya jatva yoganam api vai paran // BrP_240.8 //
vi?aya?s ca prama?asya brahma?o vi?aya?s tatha /
ayu?as ca para? kala? lokair vijaya tattvata? // BrP_240.9 //
sukhasya ca para? kala? vijaya munisattama? /
praptakale ca yad du?kha? patata? vi?ayai?i?am // BrP_240.10 //
tiryaktve patata? vipras tathaiva narake?u yat /
svargasya ca gu?a jatva do?an sarva?s ca bho dvija? // BrP_240.11 //
vedavade ca ye do?a gu?a ye capi vaidika? /
janayoge ca ye do?a janayoge ca ye gu?a? // BrP_240.12 //
sa?khyajane ca ye do?a?s tathaiva ca gu?a dvija? /
sattva? dasagu?a? jatva rajo navagu?a? tatha // BrP_240.13 //
tamas ca??agu?a? jatva buddhi? saptagu?a? tatha /
?a?gu?a? ca nabho jatva tamas ca trigu?a? mahat // BrP_240.14 //
dvigu?a? ca rajo jatva sattva? caikagu?a? puna? /
marga? vijaya tattvena pralayaprek?a?ena tu // BrP_240.15 //
janavijanasa?panna? kara?air bhavitatmabhi? /
prapnuvanti subha? mok?a? suk?ma iva nabha? param // BrP_240.16 //
rupe?a d???i? sa?yukta? ghra?a? gandhagu?ena ca /
sabdagrahya? tatha srotra? jihva? rasagu?ena ca // BrP_240.17 //
tvaca? sparsa? tatha sakya? vayu? caiva tadasritam /
moha? tamasi sa?yukta? lobha? mohe?u sa?sritam // BrP_240.18 //
vi??u? krante bale sakra? ko??he sakta? tathanalam /
apsu devi? samayuktam apas tejasi sa?srita? // BrP_240.19 //
tejo vayau tu sa?yukta? vayu? nabhasi casritam /
nabho mahati sa?yukta? tamo mahasi sa?sthitam // BrP_240.20 //
raja? sattva? tatha sakta? sattva? sakta? tathatmani /
saktam atmanam ise ca deve naraya?e tatha // BrP_240.21 //
deva? mok?e ca sa?yukta? tato mok?a? ca na kvacit /
jatva sattvagu?a? deha? v?ta? ?o?asabhir gu?ai? // BrP_240.22 //
svabhava? bhavana? caiva jatva dehasamasritam /
madhyastham iva catmana? papa? yasmin na vidyate // BrP_240.23 //
dvitiya? karma vai jatva viprendra vi?ayai?i?am /
indriya?indriyartha?s ca sarvan atmani sa?sritan // BrP_240.24 //
durlabhatva? ca mok?asya vijaya srutipurvakam /
pra?apanau samana? ca vyanodanau ca tattvata? // BrP_240.25 //
adya? caivanila? jatva prabhava? canila? puna? /
saptadha ta?s tatha se?an saptadha vidhivat puna? // BrP_240.26 //
prajapatin ??i?s caiva sarga?s ca subahun varan /
saptar?i?s ca bahu jatva rajar?i?s ca para?tapan // BrP_240.27 //
surar?in marutas canyan brahmar?in suryasa?nibhan /
aisvaryac cyavitan d???va kalena mahata dvija? // BrP_240.28 //

mahata? bhutasa?ghana? srutva nasa? ca bho dvija? /


gati? vaca? subha? jatva arcarha? papakarma?am // BrP_240.29 //
vaitara?ya? ca yad du?kha? patitana? yamak?aye /
yoni?u ca vicitrasu sa?caran asubha?s tatha // BrP_240.30 //
ja?hare casubhe vasa? so?itodakabhajane /
sle?mamutrapuri?e ca tivragandhasamanvite // BrP_240.31 //
sukraso?itasa?ghate majjasnayuparigrahe /
sirasatasamakir?e navadvare pure 'tha vai // BrP_240.32 //
vijaya hitam atmana? yoga?s ca vividhan dvija? /
tamasana? ca jantuna? rama?iyan?tatmanam // BrP_240.33 //
sattvikana? ca jantuna? kutsita? munisattama? /
garhita? mahatam arthe sa?khyana? viditatmanam // BrP_240.34 //
upaplava?s tatha ghora sasinas tejasas tatha /
tara?a? patana? d???va nak?atra?a? ca paryayam // BrP_240.35 //
dva?dvana? viprayoga? ca vijaya k?pa?a? dvija? /
anyonyabhak?a?a? d???va bhutanam api casubham // BrP_240.36 //
balye moha? ca vijaya pak?adehasya casubham /
raga? moha? ca sa?prapta? kvacit sattva? samasritam // BrP_240.37 //
sahasre?u nara? kascin mok?abuddhi? samasrita? /
durlabhatva? ca mok?asya vijana? srutipurvakam // BrP_240.38 //
bahumanam alabdhe?u labdhe madhyasthata? puna? /
vi?aya?a? ca dauratmya? vijaya ca punar dvija? // BrP_240.39 //
gatasuna? ca sattvana? dehan bhittva tatha subhan /
vasa? kule?u jantuna? mara?aya dh?tatmanam // BrP_240.40 //
sattvikana? ca jantuna? du?kha? vijaya bho dvija? /
brahmaghnana? gati? jatva patitana? sudaru?am // BrP_240.41 //
surapane ca saktana? brahma?ana? duratmanam /
gurudaraprasaktana? gati? vijaya casubham // BrP_240.42 //
janani?u ca vartante yena samyag dvijottama? /
sadevake?u loke?u yena vartanti manava? // BrP_240.43 //
tena janena vijaya gati? casubhakarma?am /
tiryagyonigatana? ca vijaya ca gati? p?thak // BrP_240.44 //
vedavada?s tatha citran ?tuna? paryaya?s tatha /
k?aya? sa?vatsara?a? ca masana? ca k?aya? tatha // BrP_240.45 //
pak?ak?aya? tatha d???va divasana? ca sa?k?ayam /
k?aya? v?ddhi? ca candrasya d???va pratyak?atas tatha // BrP_240.46 //
v?ddhi? d???va samudra?a? k?aya? te?a? tatha puna? /
k?aya? dhanana? d???va ca punar v?ddhi? tathaiva ca // BrP_240.47 //
sa?yogana? tatha d???va yugana? ca vise?ata? /
dehavaiklavyata? caiva samyag vijaya tattvata? // BrP_240.48 //
atmado?a?s ca vijaya sarvan atmani sa?sthitan /
svadehad utthitan gandha?s tatha vijaya casubhan // BrP_240.49 //
{munaya ucu?: }
kan utpatabhavan do?an pasyasi brahmavittama /
eta? na? sa?saya? k?tsna? vaktum arhasy ase?ata? // BrP_240.50 //
{vyasa uvaca: }
paca do?an dvija dehe pravadanti mani?i?a? /
margaja? kapila? sa?khya? s??udhva? munisattama? // BrP_240.51 //
kamakrodhau bhaya? nidra pacama? svasa ucyate /
ete do?a? sarire?u d?syante sarvadehinam // BrP_240.52 //
chindanti k?amaya krodha? kama? sa?kalpavarjanat /
sattvasa?sevanan nidram apramadad bhaya? tatha // BrP_240.53 //
chindanti pacama? svasam alpaharataya dvija? /
gu?an gu?asatair jatva do?an do?asatair api // BrP_240.54 //
hetun hetusatais citrais citran vijaya tattvata? /
apa? phenopama? loka? vi??or mayasatai? k?tam // BrP_240.55 //
citrabhittipratikasa? nalasaram anarthakam /
tama?sa?bhramita? d???va var?abudbudasa?nibham // BrP_240.56 //
nasapraya? sukhadhana? nasottaramahabhayam /
rajas tamasi sa?magna? pa?ke dvipam ivavasam // BrP_240.57 //

sa?khya vipra mahaprajas tyaktva sneha? prajak?tam /


janajeyena sa?khyena vyapina mahata dvija? // BrP_240.58 //
rajasan asubhan gandha?s tamasa?s ca tathavidhan /
pu?ya?s ca sattvikan gandhan sparsajan dehasa?sritan // BrP_240.59 //
chittvatmajanasastre?a tapoda??ena sattama? /
tato du?khadika? ghora? cintasokamahahradam // BrP_240.60 //
vyadhim?tyumahaghora? mahabhayamahoragam /
tama?kurma? rajomina? prajaya sa?taranty uta // BrP_240.61 //
snehapa?ka? jaradurga? sparsadvipa? dvijottama? /
karmagadha? satyatira? sthita? vratamani?i?a? // BrP_240.62 //
har?asa?ghamahavega? nanarasasamakulam /
nanapritimaharatna? du?khajvarasamiritam // BrP_240.63 //
sokat???amahavarta? tik??avyadhimaharujam /
asthisa?ghatasa?gha??a? sle?mayoga? dvijottama? // BrP_240.64 //
danamuktakara? ghora? so?itodgaravidrumam /
hasitotkru??anirgho?a? nanajanasudu?karam // BrP_240.65 //
rodanasrumalak?ara? sa?gayogaparaya?am /
pralabdhva janmaloko ya? putrabandhavapattanam // BrP_240.66 //
ahi?sasatyamaryada? pra?ayogamayormilam /
v?ndanugamina? k?ira? sarvabhutapayodadhim // BrP_240.67 //
mok?adurlabhavi?aya? va?avasukhasagaram /
taranti yataya? siddha janayogena canagha? // BrP_240.68 //
tirtva ca dustara? janma visanti vimala? nabha? /
tatas tan suk?ti jatva suryo vahati rasmibhi? // BrP_240.69 //
padmatantuvad avisya pravahan vi?ayan dvija? /
tatra tan pravaho vayu? pratig?h?ati canagha? // BrP_240.70 //
vitaragan yatin siddhan viryayukta?s tapodhanan /
suk?ma? sita? sugandhas ca sukhasparsas ca bho dvija? // BrP_240.71 //
saptana? maruta? sre??ho lokan gacchati ya? subhan /
sa tan vahati viprendra nabhasa? parama? gatim // BrP_240.72 //
nabho vahati lokesan rajasa? parama? gatim /
rajo vahati viprendra? sattvasya parama? gatim // BrP_240.73 //
sattva? vahati suddhatma para? naraya?a? prabhum /
prabhur vahati suddhatma paramatmanam atmana // BrP_240.74 //
paramatmanam asadya tadbhuta yatayo 'mala? /
am?tatvaya kalpante na nivartanti ca dvija? // BrP_240.75 //
parama sa gatir vipra nirdva?dvana? mahatmanam /
satyarjavaratana? vai sarvabhutadayavatam // BrP_240.76 //
{munaya ucu?: }
sthanam uttamam asadya bhagavanta? sthiravrata? /
ajanmamara?a? va te ramante tatra va na va // BrP_240.77 //
yad atra tathya? tattva? no yathavad vaktum arhasi /
tvad?te manava? nanya? pra??um arhama sattama // BrP_240.78 //
mok?ado?o mahan e?a prapya siddhi? gatan ??in /
yadi tatraiva vijane vartante yataya? pare // BrP_240.79 //
prav?ttilak?a?a? dharma? pasyama parama? dvija /
magnasya hi pare jane ki?tu du?khantara? bhavet // BrP_240.80 //
{vyasa uvaca: }
yathanyaya? munisre??ha? prasna? p???as ca sa?ka?a? /
budhanam api sa?moha? prasne 'smin munisattama? // BrP_240.81 //
atrapi tattva? parama? s??udhva? vacana? mama /
buddhis ca parama yatra kapilana? mahatmanam // BrP_240.82 //
indriya?y api budhyante svadeha? dehina? dvija? /
kara?any atmanas tani suk?ma? pasyanti tais tu sa? // BrP_240.83 //
atmana viprahi?ani ka??haku?yasamani tu /
vinasyanti na sa?deho vela iva mahar?ave // BrP_240.84 //
indriyai? saha suptasya dehino dvijasattama? /
suk?mas carati sarvatra nabhasiva samira?a? // BrP_240.85 //
sa pasyati yathanyaya? sm?tva sp?sati canagha? /
budhyamano yathapurvam akhileneha bho dvija? // BrP_240.86 //

indriya?i ha sarva?i sve sve sthane yathavidhi /


anisatvat praliyante sarpa vi?ahata iva // BrP_240.87 //
indriya?a? tu sarve?a? svasthane?v eva sarvasa? /
akramya gataya? suk?ma varaty atma na sa?saya? // BrP_240.88 //
sattvasya ca gu?an k?tsnan rajasas ca gu?an puna? /
gu?a?s ca tamasa? sarvan gu?an buddhes ca sattama? // BrP_240.89 //
gu?a?s ca manasas capi nabhasas ca gu?a?s tatha /
gu?an vayos ca sarvaja? snehaja?s ca gu?an puna? // BrP_240.90 //
apa? gu?as tatha vipra? parthiva?s ca gu?an api /
sarvan eva gu?air vyapya k?etraje?u dvijottama? // BrP_240.91 //
atma carati k?etraja? karma?a ca subhasubhe /
si?ya iva mahatmanam indriya?i ca ta? dvija? // BrP_240.92 //
prak?ti? capy atikramya suddha? suk?ma? parat param /
naraya?a? mahatmana? nirvikara? parat param // BrP_240.93 //
vimukta? sarvapapebhya? pravi??a? ca hy anamayam /
paramatmanam agu?a? nirv?ta? ta? ca sattama? // BrP_240.94 //
sre??ha? tatra mano vipra indriya?i ca bho dvija? /
agacchanti yathakala? guro? sa?desakari?a? // BrP_240.95 //
sakya? valpena kalena santi? praptu? gu?a?s tatha /
evam uktena viprendra? sa?khyayogena mok?i?im // BrP_240.96 //
sa?khya vipra mahapraja gacchanti parama? gatim /
janenanena viprendras tulya? jana? na vidyate // BrP_240.97 //
atra va? sa?sayo ma bhuj jana? sa?khya? para? matam /
ak?ara? dhruvam evokta? purva? brahma sanatanam // BrP_240.98 //
anadimadhyanidhana? nirdva?dva? kart? sasvatam /
ku?astha? caiva nitya? ca yad vadanti samatmaka? // BrP_240.99 //
yata? sarva? pravartante sargapralayavikriya? /
eva? sa?santi sastre?u pravaktaro mahar?aya? // BrP_240.100 //
sarve vipras ca vedas ca tatha samavido jana? /
brahma?ya? parama? devam ananta? paramacyutam // BrP_240.101 //
prarthayantas ca ta? vipra vadanti gu?abuddhaya? /
samyag uktas tatha yoga? sa?khyas camitadarsana? // BrP_240.102 //
amurtis tasya viprendra? sa?khya? murtir iti sruti? /
abhijanani tasyahur mahanti munisattama? // BrP_240.103 //
dvividhani hi bhutani p?thivya? dvijasattama? /
agamyagamyasa?jani gamya? tatra visi?yate // BrP_240.104 //
jana? mahad vai mahatas ca vipra BrP_240.105a
vede?u sa?khye?u tathaiva yoge BrP_240.105b
yac capi d???a? vidhivat pura?e BrP_240.105c
sa?khyagata? tan nikhila? munindra? BrP_240.105d
yac cetihase?u mahatsu d???a? BrP_240.106a
yatharthasastre?u visi??ad???am BrP_240.106b
jana? ca loke yad ihasti ki?cit BrP_240.106c
sa?khyagata? tac ca mahamunindra? BrP_240.106d
samastad???a? parama? bala? ca BrP_240.107a
jana? ca mok?as ca yathavad uktam BrP_240.107b
tapa?si suk?ma?i ca yani caiva BrP_240.107c
sa?khye yathavad vihitani vipra? BrP_240.107d
viparyaya? tasya hita? sadaiva BrP_240.108a
gacchanti sa?khya? satata? sukhena BrP_240.108b
ta?s capi sa?dharya tata? k?tartha? BrP_240.108c
patanti viprayatane?u bhuya? BrP_240.108d
hitva ca deha? pravisanti mok?a? BrP_240.109a
divaukasas capi ca yogasa?khya? BrP_240.109b
ato 'dhika? te 'bhirata maharhe BrP_240.109c
sa?khye dvija bho iha si??aju??e BrP_240.109d
te?a? tu tiryaggamana? hi d???a? BrP_240.110a
nadho gati? papak?ta? nivasa? BrP_240.110b
na va pradhana api te dvijatayo BrP_240.110c
ye janam etan munayo na sakta? BrP_240.110d

sa?khya? visala? parama? pura?a? BrP_240.111a


mahar?ava? vimalam udarakantam BrP_240.111b
k?tsna? hi sa?khya munayo mahatma BrP_240.111c
naraya?e dharayataprameyam BrP_240.111d
etan mayokta? parama? hi tattva? BrP_240.112a
naraya?ad visvam ida? pura?am BrP_240.112b
sa sargakale ca karoti sarga? BrP_240.112c
sa?harakale ca hareta bhuya? BrP_240.112d
{munaya ucu?: }
ki? tad ak?aram ity ukta? yasman navartate puna? /
ki?svit tat k?aram ity ukta? yasmad avartate puna? // BrP_241.1 //
ak?arak?arayor vyakti? p?cchamas tva? mahamune /
upalabdhu? munisre??ha tattvena munipu?gava // BrP_241.2 //
tva? hi janavida? sre??ha? procyase vedaparagai? /
??ibhis ca mahabhagair yatibhis ca mahatmabhi? // BrP_241.3 //
tad etac chrotum icchamas tvatta? sarva? mahamate /
na t?ptim adhigacchama? s??vanto 'm?tam uttamam // BrP_241.4 //
{vyasa uvaca: }
atra vo var?ayi?yami itihasa? puratanam /
vasi??hasya ca sa?vada? karalajanakasya ca // BrP_241.5 //
vasi??ha? sre??ham asinam ??i?a? bhaskaradyutim /
papraccha janako raja jana? nai?sreyasa? param // BrP_241.6 //
paramatmani kusalam adhyatmagatiniscayam /
maitravaru?im asinam abhivadya k?tajali? // BrP_241.7 //
svacchanda? suk?ta? caiva madhura? capy anulba?am /
papracchar?ivara? raja karalajanaka? pura // BrP_241.8 //
{karalajanaka uvaca: }
bhagava srotum icchami para? brahma sanatanam /
yasmin na punarav?tti? prapnuvanti mani?i?a? // BrP_241.9 //
yac ca tat k?aram ity ukta? yatreda? k?arate jagat /
yac cak?aram iti prokta? siva? k?emam anamayam // BrP_241.10 //
{vasi??ha uvaca: }
sruyata? p?thivipala k?aratida? yatha jagat /
yatra k?arati purve?a yavatkalena capy atha // BrP_241.11 //
yuga? dvadasasahasrya? kalpa? viddhi caturyugam /
dasakalpasatavartam ahas tad brahmam ucyate // BrP_241.12 //
ratris caitavati rajan yasyante pratibudhyate /
s?jaty anantakarma?i mahanta? bhutam agrajam // BrP_241.13 //
murtimantam amurtatma visva? sa?bhu? svaya?bhuva? /
yatrotpatti? pravak?yami mulato n?pasattama // BrP_241.14 //
a?ima laghima praptir isana? jyotir avyayam /
sarvata?pa?ipadanta? sarvatok?isiromukham // BrP_241.15 //
sarvata?srutimal loke sarvam av?tya ti??hati /
hira?yagarbho bhagavan e?a buddhir iti sm?ti? // BrP_241.16 //
mahan iti ca yoge?u viricir iti capy atha /
sa?khye ca pa?hyate sastre namabhir bahudhatmaka? // BrP_241.17 //
vicitrarupo visvatma ekak?ara iti sm?ta? /
dh?tam ekatmaka? yena k?tsna? trailokyam atmana // BrP_241.18 //
tathaiva bahurupatvad visvarupa iti sruta? /
e?a vai vikriyapanna? s?jaty atmanam atmana // BrP_241.19 //
pradhana? tasya sa?yogad utpanna? sumahat puram /
aha?kara? mahateja? prajapatinamask?tam // BrP_241.20 //
avyaktad vyaktim apanna? vidyasarga? vadanti tam /
mahanta? capy aha?karam avidyasarga eva ca // BrP_241.21 //
acaras ca caras caiva samutpannau tathaikata? /
vidyavidyeti vikhyate srutisastranucintakai? // BrP_241.22 //
bhutasargam aha?karat t?tiya? viddhi parthiva /
aha?kare?u n?pate caturtha? viddhi vaik?tam // BrP_241.23 //
vayur jyotir athakasam apo 'tha p?thivi tatha /
sabdasparsau ca rupa? ca raso gandhas tathaiva ca // BrP_241.24 //

eva? yugapad utpanna? dasavargam asa?sayam /


pacama? viddhi rajendra bhautika? sargam arthak?t // BrP_241.25 //
srotra? tvak cak?u?i jihva ghra?am eva ca pacamam /
vag hastau caiva padau ca payur me?hra? tathaiva ca // BrP_241.26 //
buddhindriya?i caitani tatha karmendriya?i ca /
sa?bhutaniha yugapan manasa saha parthiva // BrP_241.27 //
e?a tattvacaturvi?sa sarvak?ti? pravartate /
ya? jatva nabhisocanti brahma?as tattvadarsina? // BrP_241.28 //
evam etat samutpanna? trailokyam idam uttamam /
veditavya? narasre??ha sadaiva narakar?ave // BrP_241.29 //
sayak?abhutagandharve saki?naramahorage /
sacara?apisace vai sadevar?inisacare // BrP_241.30 //
sada?saki?amasake saputik?mimu?ake /
suni svapake cai?eye saca??ale sapulkase // BrP_241.31 //
hastyasvakharasardule sav?ke gavi caiva ha /
ya ca murtis ca yat ki?cit sarvatraitan nidarsanam // BrP_241.32 //
jale bhuvi tathakase nanyatreti viniscaya? /
sthana? dehavatam asid ity evam anususruma // BrP_241.33 //
k?tsnam etavatas tata k?arate vyaktasa?jaka? /
ahany ahani bhutatma yac cak?ara iti sm?tam // BrP_241.34 //
tatas tat k?aram ity ukta? k?aratida? yatha jagat /
jagan mohatmaka? cahur avyaktad vyaktasa?jakam // BrP_241.35 //
maha?s caivak?aro nityam etat k?aravivarjanam /
kathita? te maharaja yasman navartate puna? // BrP_241.36 //
pacavi?satiko 'murta? sa nityas tattvasa?jaka? /
sattvasa?sraya?at tattva? sattvam ahur mani?i?a? // BrP_241.37 //
yad amurti? s?jad vyakta? tan murtim adhiti??hati /
caturvi?satimo vyakto hy amurti? pacavi?saka? // BrP_241.38 //
sa eva h?di sarvasu murti?v ati??hatatmavan /
cetaya?s cetano nitya? sarvamurtir amurtiman // BrP_241.39 //
sargapralayadharme?a sa sargapralayatmaka? /
gocare vartate nitya? nirgu?o gu?asa?jita? // BrP_241.40 //
evam e?a mahatma ca sargapralayako?isa? /
vikurva?a? prak?timan nabhimanyeta buddhiman // BrP_241.41 //
tama?sattvarajoyuktas tasu tasv iha yoni?u /
liyate pratibuddhatvad abuddhajanasevanat // BrP_241.42 //
sahavasanivasatvad balo 'ham iti manyate /
yo 'ha? na so 'ham ity ukto gu?an evanuvartate // BrP_241.43 //
tamasa tamasan bhavan vividhan pratipadyate /
rajasa rajasa?s caiva sattvikan sattvasa?srayat // BrP_241.44 //
suklalohitak???ani rupa?y etani tri?i tu /
sarva?y etani rupa?i janihi prak?tani tu // BrP_241.45 //
tamasa niraya? yanti rajasa manu?an atha /
sattvika devalokaya gacchanti sukhabhagina? // BrP_241.46 //
ni?kevalena papena tiryagyonim avapnuyat /
pu?yapape?u manu?ya? pu?yamatre?a devata? // BrP_241.47 //
evam avyaktavi?aya? mok?am ahur mani?i?a? /
pacavi?satimo yo 'ya? janad eva pravartate // BrP_241.48 //
{vasi??ha uvaca: }
evam apratibuddhatvad abuddham anuvartate /
dehad dehasahasra?i tatha ca na sa bhidyate // BrP_242.1 //
tiryagyonisahasre?u kadacid devatasv api /
utpadyati tapoyogad gu?ai? saha gu?ak?ayat // BrP_242.2 //
manu?yatvad diva? yati devo manu?yam eti ca /
manu?yan nirayasthanam alaya? pratipadyate // BrP_242.3 //
ko?akaro yathatmana? ki?a? samabhirundhati /
sutratantugu?air nitya? tathayam agu?o gu?ai? // BrP_242.4 //
dva?dvam eti ca nirdva?dvas tasu tasv iha yoni?u /
sir?aroge 'k?iroge ca dantasule galagrahe // BrP_242.5 //
jalodare 'tisare ca ga??amalavicarcike /

svitraku??he 'gnidagdhe ca sidhmapasmarayor api // BrP_242.6 //


yani canyani dva?dvani prak?tani sariri?am /
utpadyante vicitra?i tany evatmabhimanyate // BrP_242.7 //
abhimanatimanana? tathaiva suk?tany api /
ekavasas caturvasa? sayi nityam adhas tatha // BrP_242.8 //
ma??ukasayi ca tatha virasanagatas tatha /
viram asanam akase tatha sayanam eva ca // BrP_242.9 //
i??akaprastare caiva cakrakaprastare tatha /
bhasmaprastarasayi ca bhumisayyanulepana? // BrP_242.10 //
virasthanambupake ca sayana? phalake?u ca /
vividhasu ca sayyasu phalag?hyanvitasu ca // BrP_242.11 //
udyane khalalagne tu k?aumak???ajinanvita? /
ma?ivalaparidhano vyaghracarmaparicchada? // BrP_242.12 //
si?hacarmaparidhana? pa??avasas tathaiva ca /
phalaka? paridhanas ca tatha ka?akavastradh?k // BrP_242.13 //
ka?aikavasanas caiva ciravasas tathaiva ca /
vastra?i canyani bahuny abhimatya ca buddhiman // BrP_242.14 //
bhojanani vicitra?i ratnani vividhani ca /
ekaratrantarasitvam ekakalikabhojanam // BrP_242.15 //
caturtha??amakala? ca ?a??hakalikam eva ca /
?a?ratrabhojanas caiva tatha ca??ahabhojana? // BrP_242.16 //
masopavasi mulasi phalaharas tathaiva ca /
vayubhak?as ca pi?yaka- dadhigomayabhojana? // BrP_242.17 //
gomutrabhojanas caiva kasapu?pasanas tatha /
saivalabhojanas caiva tatha canyena vartayan // BrP_242.18 //
vartaya sir?apar?ais ca prakir?aphalabhojana? /
vividhani ca k?cchra?i sevate siddhika?k?aya // BrP_242.19 //
candraya?ani vidhival li?gani vividhani ca /
caturasramyayuktani dharmadharmasraya?y api // BrP_242.20 //
upasrayan apy aparan pakha??an vividhan api /
viviktas ca silachayas tatha prasrava?ani ca // BrP_242.21 //
pulinani viviktani vividhani vanani ca /
kanane?u viviktas ca sailana? mahatir guha? // BrP_242.22 //
niyaman vividha?s capi vividhani tapa?si ca /
yaja?s ca vividhakaran vidyas ca vividhas tatha // BrP_242.23 //
va?ikpatha? dvijak?atra- vaisyasudra?s tathaiva ca /
dana? ca vividhakara? dinandhak?pa?adi?u // BrP_242.24 //
abhimanyeta sa?dhatu? tathaiva vividhan gu?an /
sattva? rajas tamas caiva dharmarthau kama eva ca // BrP_242.25 //
prak?tyatmanam evatma eva? pravibhajaty uta /
svahakarava?a?karau svadhakaranamaskriye // BrP_242.26 //
yajanadhyayane dana? tathaivahu? pratigraham /
yajanadhyapane caiva tathanyad api ki?cana // BrP_242.27 //
janmam?tyuvidhanena tatha visasanena ca /
subhasubhabhaya? sarvam etad ahu? sanatanam // BrP_242.28 //
prak?ti? kurute devi bhaya? pralayam eva ca /
divasante gu?an etan atityaiko 'vati??hate // BrP_242.29 //
rasmijalam ivadityas tatkala? sa?niyacchati /
evam evai?a tat sarva? kri?artham abhimanyate // BrP_242.30 //
atmarupagu?an etan vividhan h?dayapriyan /
evam eta? prakurva?a? sargapralayadharmi?im // BrP_242.31 //
kriya? kriyapathe raktas trigu?as trigu?adhipa? /
kriyakriyapathopetas tatha tad iti manyate // BrP_242.32 //
prak?tya sarvam eveda? jagad andhik?ta? vibho /
rajasa tamasa caiva vyapta? sarvam anekadha // BrP_242.33 //
eva? dva?dvany atitani mama vartanti nityasa? /
matta etani jayante pralaye yanti mam api // BrP_242.34 //
nistartavya?y athaitani sarva?iti naradhipa /
manyate pak?abuddhitvat tathaiva suk?tany api // BrP_242.35 //
bhoktavyani mamaitani devalokagatena vai /

ihaiva caina? bhok?yami subhasubhaphalodayam // BrP_242.36 //


sukham eva? tu kartavya? sak?t k?tva sukha? mama /
yavad eva tu me saukhya? jatya? jatya? bhavi?yati // BrP_242.37 //
bhavi?yati na me du?kha? k?tenehapy anantakam /
sukhadu?kha? hi manu?ya? niraye capi majjanam // BrP_242.38 //
nirayac capi manu?ya? kalenai?yamy aha? puna? /
manu?yatvac ca devatva? devatvat pauru?a? puna? // BrP_242.39 //
manu?yatvac ca niraya? paryaye?opagacchati /
e?a eva? dvijatinam atma vai sa gu?air v?ta? // BrP_242.40 //
tena devamanu?ye?u niraya? copapadyate /
mamatvenav?to nitya? tatraiva parivartate // BrP_242.41 //
sargako?isahasra?i mara?antasu murti?u /
ya eva? kurute karma subhasubhaphalatmakam // BrP_242.42 //
sa eva? phalam apnoti tri?u loke?u murtiman /
prak?ti? kurute karma subhasubhaphalatmakam // BrP_242.43 //
prak?tis ca tathapnoti tri?u loke?u kamaga /
tiryagyonimanu?yatve devaloke tathaiva ca // BrP_242.44 //
tri?i sthanani caitani janiyat prak?tani ha /
ali?gaprak?titvac ca li?gair apy anumiyate // BrP_242.45 //
tathaiva pauru?a? li?gam anumanad dhi manyate /
sa li?gantaram asadya prak?ta? li?gam avra?am // BrP_242.46 //
vra?advara?y adhi??haya karma?y atmani manyate /
srotradini tu sarva?i paca karmendriya?y atha // BrP_242.47 //
ragadini pravartante gu?e?v iha gu?ai? saha /
aham etani vai kurvan mamaitanindriya?i ha // BrP_242.48 //
nirindriyo hi manyeta vra?avan asmi nirvra?a? /
ali?go li?gam atmanam akala? kalam atmana? // BrP_242.49 //
asattva? sattvam atmanam am?ta? m?tam atmana? /
am?tyu? m?tyum atmanam acara? caram atmana? // BrP_242.50 //
ak?etra? k?etram atmanam asa?ga? sa?gam atmana? /
atattva? tattvam atmanam abhava? bhavam atmana? // BrP_242.51 //
ak?ara? k?aram atmanam abuddhatvad dhi manyate /
evam apratibuddhatvad abuddhajanasevanat // BrP_242.52 //
sargako?isahasra?i patanantani gacchati /
janmantarasahasra?i mara?antani gacchati // BrP_242.53 //
tiryagyonimanu?yatve devaloke tathaiva ca /
candrama iva kosana? punas tatra sahasrasa? // BrP_242.54 //
niyate 'pratibuddhatvad evam eva kubuddhiman /
kala pacadasi yonis tad dhama iti pa?hyate // BrP_242.55 //
nityam eva vijanihi soma? vai ?o?asa?sakai? /
kalaya jayate 'jasra? puna? punar abuddhiman // BrP_242.56 //
dhima?s caya? na bhavati n?pa eva? hi jayate /
?o?asi tu kala suk?ma sa soma upadharyatam // BrP_242.57 //
na tupayujyate devair devan api yunakti sa? /
mamatva? k?apayitva tu jayate n?pasattama /
prak?tes trigu?ayas tu sa eva trigu?o bhavet // BrP_242.58 //
{janaka uvaca: }
ak?arak?arayor e?a dvayo? sa?bandha i?yate /
stripu?sayor va sa?bandha? sa vai puru?a ucyate // BrP_243.1 //
?te tu puru?a? neha stri garbhan dharayaty uta /
?te striya? na puru?o rupa? nirvartate tatha // BrP_243.2 //
anyonyasyabhisa?bandhad anyonyagu?asa?srayat /
rupa? nirvartayed etad eva? sarvasu yoni?u // BrP_243.3 //
ratyartham atisa?yogad anyonyagu?asa?srayat /
?tau nirvartate rupa? tad vak?yami nidarsanam // BrP_243.4 //
ye gu?a? puru?asyeha ye ca matur gu?as tatha /
asthi snayu ca majja ca janima? pit?to dvija // BrP_243.5 //
tva?ma?saso?ita? ceti mat?jany anususruma /
evam etad dvijasre??ha vedasastre?u pa?hyate // BrP_243.6 //
prama?a? yac ca vedokta? sastrokta? yac ca pa?hyate /

vedasastraprama?a? ca prama?a? tat sanatanam // BrP_243.7 //


evam evabhisa?bandhau nitya? prak?tipuru?au /
yac capi bhagava?s tasman mok?adharmo na vidyate // BrP_243.8 //
athavanantarak?ta? ki?cid eva nidarsanam /
tan mamacak?va tattvena pratyak?o hy asi sarvada // BrP_243.9 //
mok?akama vaya? capi ka?k?amo yad anamayam /
ajeyam ajara? nityam atindriyam anisvaram // BrP_243.10 //
{vasi??ha uvaca: }
yad etad ukta? bhavata vedasastranidarsanam /
evam etad yatha vak?ye tattvagrahi yatha bhavan // BrP_243.11 //
dharyate hi tvaya grantha ubhayor vedasastrayo? /
na ca granthasya tattvajo yathatattva? naresvara // BrP_243.12 //
yo hi vede ca sastre ca granthadhara?atatpara? /
na ca grantharthatattvajas tasya taddhara?a? v?tha // BrP_243.13 //
bhara? sa vahate tasya granthasyartha? na vetti ya? /
yas tu grantharthatattvajo nasya granthagamo v?tha // BrP_243.14 //
granthasyartha? sa p???as tu mad?so vaktum arhati /
yathatattvabhigamanad artha? tasya sa vindati // BrP_243.15 //
na ya? samutsuka? kascid granthartha? sthulabuddhiman /
sa katha? mandavijano grantha? vak?yati nir?ayat // BrP_243.16 //
ajatva granthatattvani vada? ya? kurute nara? /
lobhad vapy athava dambhat sa papi naraka? vrajet // BrP_243.17 //
nir?aya? capi cchidratma na tad vak?yati tattvata? /
so 'pihasyarthatattvajo yasman naivatmavan api // BrP_243.18 //
tasmat tva? s??u rajendra yathaitad anud?syate /
yatha tattvena sa?khye?u yoge?u ca mahatmasu // BrP_243.19 //
yad eva yoga? pasyanti sa?khya? tad anugamyate /
eka? sa?khya? ca yoga? ca ya? pasyati sa buddhiman // BrP_243.20 //
tva? ma?sa? rudhira? meda? pitta? majjasthi snayu ca /
etad aindriyaka? tata yad bhavan ittham attha mam // BrP_243.21 //
dravyad dravyasya nirv?ttir indriyad indriya? tatha /
dehad deham avapnoti bijad bija? tathaiva ca // BrP_243.22 //
nirindriyasya bijasya nirdravyasyapi dehina? /
katha? gu?a bhavi?yanti nirgu?atvan mahatmana? // BrP_243.23 //
gu?a gu?e?u jayante tatraiva viramanti ca /
eva? gu?a? prak?tija jayante na ca yanti ca // BrP_243.24 //
tva? ma?sa? rudhira? meda? pitta? majjasthi snayu ca /
a??au tany atha sukre?a janihi prak?tena vai // BrP_243.25 //
puma?s caivapuma?s caiva strili?ga? prak?ta? sm?tam /
vayur e?a puma?s caiva rasa ity abhidhiyate // BrP_243.26 //
ali?ga prak?tir li?gair upalabhyati satmajai? /
yatha pu?paphalair nitya? murta? camurtayas tatha // BrP_243.27 //
evam apy anumanena sa li?gam upalabhyate /
pacavi?satikas tata li?ge?u niyatatmaka? // BrP_243.28 //
anadinidhano 'nanta? sarvadarsanakevala? /
kevala? tv abhimanitvad gu?e?u gu?a ucyate // BrP_243.29 //
gu?a gu?avata? santi nirgu?asya kuto gu?a? /
tasmad eva? vijananti ye jana gu?adarsina? // BrP_243.30 //
yada tv e?a gu?an etan prak?tan abhimanyate /
tada sa gu?avan eva gu?abhedan prapasyati // BrP_243.31 //
yat tad buddhe? para? prahu? sa?khyayoga? ca sarvasa? /
budhyamana? mahapraja? prabuddhaparivarjanat // BrP_243.32 //
aprabuddha? yatha vyakta? svagu?ai? prahur isvaram /
nirgu?a? cesvara? nityam adhi??hataram eva ca // BrP_243.33 //
prak?tes ca gu?ana? ca pacavi?satika? budha? /
sa?khyayoge ca kusala budhyante paramai?i?a? // BrP_243.34 //
yada prabuddham avyaktam avasthatananirava? /
budhyamana? na budhyante 'vagacchanti sama? tada // BrP_243.35 //
etan nidarsana? samya? na samyag anudarsanam /
budhyamana? prabudhyante dvabhya? p?thag ari?dama // BrP_243.36 //

paraspare?aitad ukta? k?arak?aranidarsanam /


ekatvam ak?ara? prahur nanatva? k?aram ucyate // BrP_243.37 //
pacavi?satini??ho 'ya? tada samyak pracak?ate /
ekatvadarsana? casya nanatva? casya darsanam // BrP_243.38 //
tattvavit tattvayor eva p?thag etan nidarsanam /
pacavi?satibhis tattva? tattvam ahur mani?i?a? // BrP_243.39 //
nistattva? pacavi?sasya param ahur mani?i?a? /
varjyasya varjyam acara? tattva? tattvat sanatanam // BrP_243.40 //
{karalajanaka uvaca: }
nanatvaikatvam ity ukta? tvayaitad dvijasattama /
pasyatas tad dhi sa?digdham etayor vai nidarsanam // BrP_243.41 //
tatha buddhaprabuddhabhya? budhyamanasya canagha /
sthulabuddhya na pasyami tattvam etan na sa?saya? // BrP_243.42 //
ak?arak?arayor ukta? tvaya yad api kara?am /
tad apy asthirabuddhitvat prana??am iva me 'nagha // BrP_243.43 //
tad etac chrotum icchami nanatvaikatvadarsanam /
dva?dva? caivaniruddha? ca budhyamana? ca tattvata? // BrP_243.44 //
vidyavidye ca bhagavann ak?ara? k?aram eva ca /
sa?khyayoga? ca k?tsnena buddhabuddhi? p?thak p?thak // BrP_243.45 //
{vasi??ha uvaca: }
hanta te sa?pravak?yami yad etad anup?cchasi /
yogak?tya? maharaja p?thag eva s??u?va me // BrP_243.46 //
yogak?tya? tu yogana? dhyanam eva para? balam /
tac capi dvividha? dhyanam ahur vidyavido jana? // BrP_243.47 //
ekagrata ca manasa? pra?ayamas tathaiva ca /
pra?ayamas tu sagu?o nirgu?o manasas tatha // BrP_243.48 //
mutrotsarge puri?e ca bhojane ca naradhipa /
dvikala? nopabhujita se?a? bhujita tatpara? // BrP_243.49 //
indriya?indriyarthebhyo nivartya manasa muni? /
dasadvadasabhir vapi caturvi?sat para? yata? // BrP_243.50 //
sa codanabhir matiman natmana? codayed atha /
ti??hantam ajara? ta? tu yat tad ukta? mani?ibhi? // BrP_243.51 //
visvatma satata? jeya ity evam anususruma /
dravya? hy ahinamanaso nanyatheti viniscaya? // BrP_243.52 //
vimukta? sarvasa?gebhyo laghvaharo jitendriya? /
purvaratre parardhe ca dharayita mano h?di // BrP_243.53 //
sthirik?tyendriyagrama? manasa mithilesvara /
mano buddhya sthira? k?tva pa?a?a iva niscala? // BrP_243.54 //
stha?uvac capy akampya? syad daruvac capi niscala? /
buddhya vidhividhanajas tato yukta? pracak?ate // BrP_243.55 //
na s??oti na caghrati na ca pasyati ki?cana /
na ca sparsa? vijanati na ca sa?kalpate mana? // BrP_243.56 //
na capi manyate ki?cin na ca budhyeta ka??havat /
tada prak?tim apanna? yuktam ahur mani?i?a? // BrP_243.57 //
na bhati hi yatha dipo diptis tadvac ca d?syate /
nili?gas cadhas cordhva? ca tiryaggatim avapnuyat // BrP_243.58 //
tada tadupapannas ca yasmin d???e ca kathyate /
h?dayastho 'ntaratmeti jeyo jas tata madvidhai? // BrP_243.59 //
nirdhuma iva saptarcir aditya iva rasmivan /
vaidyuto 'gnir ivakase pasyaty atmanam atmani // BrP_243.60 //
ya? pasyanti mahatmano dh?timanto mani?i?a? /
brahma?a brahmayonistha hy ayonim am?tatmakam // BrP_243.61 //
tad evahur a?ubhyo '?u tan mahadbhyo mahattaram /
sarvatra sarvabhute?u dhruva? ti??han na d?syate // BrP_243.62 //
buddhidravye?a d?syena manodipena lokak?t /
mahatas tamasas tata pare ti??han na tamasa? // BrP_243.63 //
tamaso dura ity uktas tattvajair vedaparagai? /
vimalo vimatas caiva nirli?go 'li?gasa?jaka? // BrP_243.64 //
yoga e?a hi lokana? kim anyad yogalak?a?am /
eva? pasyan prapasyeta atmanam ajara? param // BrP_243.65 //

yogadarsanam etavad ukta? te tattvato maya /


sa?khyajana? pravak?yami parisa?khyanidarsanam // BrP_243.66 //
avyaktam ahu? prakhyana? para? prak?tim atmana? /
tasman mahat samutpanna? dvitiya? rajasattama // BrP_243.67 //
aha?karas tu mahatas t?tiya iti na? srutam /
pacabhutany aha?karad ahu? sa?khyatmadarsina? // BrP_243.68 //
eta? prak?tayas tv a??au vikaras capi ?o?asa /
paca caiva vise?as ca tatha pacendriya?i ca // BrP_243.69 //
etavad eva tattvana? sa?khyam ahur mani?i?a? /
sa?khye sa?khyavidhanaja nitya? sa?khyapathe sthita? // BrP_243.70 //
yasmad yad abhijayeta tat tatraiva praliyate /
liyante pratilomani g?hyante cantaratmana // BrP_243.71 //
anulomyena jayante liyante pratilomata? /
gu?a gu?e?u satata? sagarasyormayo yatha // BrP_243.72 //
sargapralaya etavan prak?ter n?pasattama /
ekatva? pralaye casya bahutva? ca tatha s?ji // BrP_243.73 //
evam eva ca rajendra vijeya? janakovidai? /
adhi??hataram avyaktam asyapy etan nidarsanam // BrP_243.74 //
ekatva? ca bahutva? ca prak?ter anu tattvavan /
ekatva? pralaye casya bahutva? ca pravartanat // BrP_243.75 //
bahudhatma prakurvita prak?ti? prasavatmikam /
tac ca k?etra? mahan atma pacavi?so 'dhiti??hati // BrP_243.76 //
adhi??hateti rajendra procyate yatisattamai? /
adhi??hanad adhi??hata k?etra?am iti na? srutam // BrP_243.77 //
k?etra? janati cavyakta? k?etraja iti cocyate /
avyaktike pure sete puru?as ceti kathyate // BrP_243.78 //
anyad eva ca k?etra? syad anya? k?etraja ucyate /
k?etram avyakta ity ukta? jatara? pacavi?sakam // BrP_243.79 //
anyad eva ca jana? syad anyaj jeya? tad ucyate /
janam avyaktam ity ukta? jeyo vai pacavi?saka? // BrP_243.80 //
avyakta? k?etram ity ukta? tatha sattva? tathesvaram /
anisvaram atattva? ca tattva? tat pacavi?sakam // BrP_243.81 //
sa?khyadarsanam etavat parisa?khya na vidyate /
sa?khya prakurute caiva prak?ti? ca pravak?yate // BrP_243.82 //
catvari?sac caturvi?sat pratisa?khyaya tattvata? /
sa?khya sahasrak?tya tu nistattva? pacavi?saka? // BrP_243.83 //
pacavi?sat prabuddhatma budhyamana iti sruta? /
yada budhyati atmana? tada bhavati kevala? // BrP_243.84 //
samyagdarsanam etavad bha?ita? tava tattvata? /
evam etad vijananta? samyata? pratiyanty uta // BrP_243.85 //
samya?nidarsana? nama pratyak?a? prak?tes tatha /
gu?avattvad yathaitani nirgu?ebhyas tatha bhavet // BrP_243.86 //
na tv eva? vartamananam av?ttir vartate puna? /
vidyate k?arabhavas ca na parasparam avyayam // BrP_243.87 //
pasyanty amatayo ye na samyak te?u ca darsanam /
te vyakti? pratipadyante puna? punar ari?dama // BrP_243.88 //
sarvam etad vijananto na sarvasya prabodhanat /
vyaktibhuta bhavi?yanti vyaktasyaivanuvartanat // BrP_243.89 //
sarvam avyaktam ity uktam asarva? pacavi?saka? /
ya evam abhijananti na bhaya? te?u vidyate // BrP_243.90 //
{vasi??ha uvaca: }
sa?khyadarsanam etavad ukta? te n?pasattama /
vidyavidye tv idani? me tva? nibodhanupurvasa? // BrP_244.1 //
abhedyam ahur avyakta? sargapralayadharmi?a? /
sargapralaya ity ukta? vidyavidye ca vi?saka? // BrP_244.2 //
parasparasya vidya vai tan nibodhanupurvasa? /
yathoktam ??ibhis tata sa?khyasyatinidarsanam // BrP_244.3 //
karmendriya?a? sarve?a? vidya buddhindriya? sm?tam /
buddhindriya?a? ca tatha vise?a iti na? srutam // BrP_244.4 //
vi?aya?a? manas te?a? vidyam ahur mani?i?a? /

manasa? paca bhutani vidya ity abhicak?ate // BrP_244.5 //


aha?karas tu bhutana? pacana? natra sa?saya? /
aha?karas tatha vidya buddhir vidya naresvara // BrP_244.6 //
buddhya prak?tir avyakta? tattvana? paramesvara? /
vidya jeya narasre??ha vidhis ca parama? sm?ta? // BrP_244.7 //
avyaktam apara? prahur vidya vai pacavi?saka? /
sarvasya sarvam ity ukta? jeyajanasya paraga? // BrP_244.8 //
janam avyaktam ity ukta? jeya? vai pacavi?sakam /
tathaiva janam avyakta? vijata pacavi?saka? // BrP_244.9 //
vidyavidye tu tattvena mayokte vai vise?ata? /
ak?ara? ca k?ara? caiva yad ukta? tan nibodha me // BrP_244.10 //
ubhav etau k?arav uktau ubhav etav anak?arau /
kara?a? tu pravak?yami yathajana? tu janata? // BrP_244.11 //
anadinidhanav etau ubhav evesvarau matau /
tattvasa?jav ubhav eva procyete janacintakai? // BrP_244.12 //
sargapralayadharmitvad avyakta? prahur avyayam /
tad etad gu?asargaya vikurva?a? puna? puna? // BrP_244.13 //
gu?ana? mahadadinam utpadyati parasparam /
adhi??hana? k?etram ahur etad vai pacavi?sakam // BrP_244.14 //
yad antargu?ajala? tu tad vyaktatmani sa?k?ipet /
tad aha? tad gu?ais tais tu pacavi?se viliyate // BrP_244.15 //
gu?a gu?e?u liyante tad eka prak?tir bhavet /
k?etrajo 'pi tada tavat k?etraja? sa?pra?iyate // BrP_244.16 //
yadak?ara? prak?tir ya? gacchate gu?asa?jita /
nirgu?atva? ca vai dehe gu?e?u parivartanat // BrP_244.17 //
evam eva ca k?etraja? k?etrajanaparik?ayat /
prak?tya nirgu?as tv e?a ity evam anususruma // BrP_244.18 //
k?aro bhavaty e?a yada gu?avati gu?e?v atha /
prak?ti? tv atha janati nirgu?atva? tathatmana? // BrP_244.19 //
tatha visuddho bhavati prak?te? parivarjanat /
anyo 'ham anyeyam iti yada budhyati buddhiman // BrP_244.20 //
tadai?o 'vyathatam eti na ca misratvam avrajet /
prak?tya cai?a rajendra misro 'nyo 'nyasya d?syate // BrP_244.21 //
yada tu gu?ajala? tat prak?ta? vijugupsate /
pasyate ca para? pasya?s tada pasyan nu sa?s?jet // BrP_244.22 //
ki? maya k?tam etavad yo 'ha? kalanimajjana? /
yatha matsyo hy abhijanad anuvartitava jalam // BrP_244.23 //
aham eva hi sa?mohad anyam anya? janaj janam /
matsyo yathodakajanad anuvartitavan iha // BrP_244.24 //
matsyo 'nyatvam athajanad udakan nabhimanyate /
atmana? tad avajanad anya? caiva na vedmy aham // BrP_244.25 //
mamastu dhik kubuddhasya yo 'ha? magna ima? puna? /
anuvartitavan mohad anyam anya? janaj janam // BrP_244.26 //
ayam anubhaved bandhur anena saha me k?ayam /
samyam ekatvata? yato yad?sas tad?sas tv aham // BrP_244.27 //
tulyatam iha pasyami sad?so 'ham anena vai /
aya? hi vimalo vyaktam aham id?sakas tada // BrP_244.28 //
yo 'ham ajanasa?mohad ajaya sa?prav?ttavan /
sa?sargad atisa?sargat sthita? kalam ima? tv aham // BrP_244.29 //
so 'ham eva? vasibhuta? kalam eta? na buddhavan /
uttamadhamamadhyana? tam aha? katham avase // BrP_244.30 //
samanamayaya ceha sahavasam aha? katham /
gacchamy abuddhabhavatvad ihedani? sthiro bhava // BrP_244.31 //
sahavasa? na yasyami kalam eta? vivacanat /
vacito hy anaya yad dhi nirvikaro vikaraya // BrP_244.32 //
na tat tadaparaddha? syad aparadho hy aya? mama /
yo 'ham atrabhava? sakta? para?mukham upasthita? // BrP_244.33 //
tato 'smin bahurupo 'tha sthito murtir amurtiman /
amurtis capy amurtatma mamatvena pradhar?ita? // BrP_244.34 //
prak?tya ca taya tena tasu tasv iha yoni?u /

nirmamasya mamatvena vik?ta? tasu tasu ca // BrP_244.35 //


yoni?u vartamanena na??asa?jena cetasa /
samata na maya kacid aha?kare k?ta maya // BrP_244.36 //
atmana? bahudha k?tva so 'ya? bhuyo yunakti mam /
idanim avabuddho 'smi nirmamo niraha?k?ta? // BrP_244.37 //
mamatva? manasa nityam aha?karak?tatmakam /
apalagnam ima? hitva sa?srayi?ye niramayam // BrP_244.38 //
anena samya? yasyami nanayaham acetasa /
k?ema? mama sahanena naivaikam anaya saha // BrP_244.39 //
eva? paramasa?bodhat pacavi?so 'nubuddhavan /
ak?aratva? nigacchati tyaktva k?aram anamayam // BrP_244.40 //
avyakta? vyaktadharma?a? sagu?a? nirgu?a? tatha /
nirgu?a? prathama? d???va tad?g bhavati maithila // BrP_244.41 //
ak?arak?arayor etad ukta? tava nidarsanam /
mayeha janasa?panna? yatha srutinidarsanat // BrP_244.42 //
ni?sa?digdha? ca suk?ma? ca visuddha? vimala? tatha /
pravak?yami tu te bhuyas tan nibodha yathasrutam // BrP_244.43 //
sa?khyayogo maya prokta? sastradvayanidarsanat /
yad eva sa?khyasastrokta? yogadarsanam eva tat // BrP_244.44 //
prabodhanapara? jana? sa?khyanam avanipate /
vispa??a? procyate tatra si?ya?a? hitakamyaya // BrP_244.45 //
b?hac caivam ida? sastram ity ahur vidu?o jana? /
asmi?s ca sastre yogana? punarbhavapura?saram // BrP_244.46 //
pacavi?sat para? tattva? pa?hyate ca naradhipa /
sa?khyana? tu para? tattva? yathavad anuvar?itam // BrP_244.47 //
buddham apratibuddha? ca budhyamana? ca tattvata? /
budhyamana? ca buddhatva? prahur yoganidarsanam // BrP_244.48 //
{vasi??ha uvaca: }
aprabuddham athavyaktam ima? gu?anidhi? sada /
gu?ana? dharyata? tattva? s?jaty ak?ipate tatha // BrP_245.1 //
ajo hi kri?aya bhupa vikriya? prapta ity uta /
atmana? bahudha k?tva naneva praticak?ate // BrP_245.2 //
etad eva? vikurva?o budhyamano na budhyate /
gu?an acarate hy e?a s?jaty ak?ipate tatha // BrP_245.3 //
avyaktabodhanac caiva budhyamana? vadanty api /
na tv eva? budhyate 'vyakta? sagu?a? tata nirgu?am // BrP_245.4 //
kadacit tv eva khalv etat tad ahu? pratibuddhakam /
budhyate yadi cavyaktam etad vai pacavi?sakam // BrP_245.5 //
budhyamano bhavaty e?a mamatmaka iti sruta? /
anyonyapratibuddhena vadanty avyaktam acyutam // BrP_245.6 //
avyaktabodhanac caiva budhyamana? vadanty uta /
pacavi?sa? mahatmana? na casav api budhyate // BrP_245.7 //
?a?vi?sa? vimala? buddham aprameya? sanatanam /
satata? pacavi?sa? tu caturvi?sa? vibudhyate // BrP_245.8 //
d?syad?sye hy anugata- tatsvabhave mahadyute /
avyakta? caiva tad brahma budhyate tata kevalam // BrP_245.9 //
pacavi?sa? caturvi?sam atmanam anupasyati /
budhyamano yadatmanam anyo 'ham iti manyate // BrP_245.10 //
tada prak?timan e?a bhavaty avyaktalocana? /
budhyate ca para? buddhi? visuddham amala? yatha // BrP_245.11 //
?a?vi?sa? rajasardula tada buddha? k?to vrajet /
tatas tyajati so 'vyakta? sargapralayadharmi?am // BrP_245.12 //
nirgu?a? prak?ti? veda gu?ayuktam acetanam /
tata? kevaladharmasau bhavaty avyaktadarsanat // BrP_245.13 //
kevalena samagamya vimuktatmanam apnuyat /
etat tu tattvam ity ahur nistattvam ajaramaram // BrP_245.14 //
tattvasa?srava?ad eva tattvajo jayate n?pa /
pacavi?satitattvani pravadanti mani?i?a? // BrP_245.15 //
na caiva tattvava?s tata sa?sare?u nimajjati /
e?am upaiti tattva? hi k?ipra? budhyasva lak?a?am // BrP_245.16 //

?a?vi?so 'yam iti prajo g?hyama?o 'jaramara? /


kevalena balenaiva samata? yaty asa?sayam // BrP_245.17 //
?a?vi?sena prabuddhena budhyamano 'py abuddhiman /
etan nanatvam ity ukta? sa?khyasrutinidarsanat // BrP_245.18 //
cetanena sametasya pacavi?satikasya ha /
ekatva? vai bhavet tasya yada buddhyanubudhyate // BrP_245.19 //
budhyamanena buddhena samata? yati maithila /
sa?gadharma bhavaty e?a ni?sa?gatma naradhipa // BrP_245.20 //
ni?sa?gatmanam asadya ?a?vi?sa? karmaja? vidu? /
vibhus tyajati cavyakta? yada tv etad vibudhyate // BrP_245.21 //
caturvi?sam agadha? ca ?a?vi?sasya prabodhanat /
e?a hy apratibuddhas ca budhyamanas tu te 'nagha // BrP_245.22 //
ukto buddhas ca tattvena yathasrutinidarsanat /
masakodumbare yadvad anyatva? tadvad etayo? // BrP_245.23 //
matsyodake yatha tadvad anyatvam upalabhyate /
evam eva ca gantavya? nanatvaikatvam etayo? // BrP_245.24 //
etavan mok?a ity ukto janavijanasa?jita? /
pacavi?satikasyasu yo 'ya? dehe pravartate // BrP_245.25 //
e?a mok?ayitavyaiti prahur avyaktagocarat /
so 'yam eva? vimucyeta nanyatheti viniscaya? // BrP_245.26 //
paras ca paradharma ca bhavaty eva sametya vai /
visuddhadharma suddhena nasuddhena ca buddhiman // BrP_245.27 //
vimuktadharma buddhena sametya puru?ar?abha /
viyogadharmi?a caiva vimuktatma bhavaty atha // BrP_245.28 //
vimok?i?a vimok?as ca sametyeha tatha bhavet /
sucikarma sucis caiva bhavaty amitabuddhiman // BrP_245.29 //
vimalatma ca bhavati sametya vimalatmana /
kevalatma tatha caiva kevalena sametya vai /
svatantras ca svatantre?a svatantratvam avapyate // BrP_245.30 //
etavad etat kathita? maya te BrP_245.31a
tathya? maharaja yatharthatattvam BrP_245.31b
amatsaras tva? pratig?hya buddhya BrP_245.31c
sanatana? brahma visuddham adyam BrP_245.31d
tad vedani??hasya janasya rajan BrP_245.32a
pradeyam etat parama? tvaya bhavet BrP_245.32b
vidhitsamanaya nibodhakaraka? BrP_245.32c
prabodhaheto? pra?atasya sasanam BrP_245.32d
na deyam etac ca yathan?tatmane BrP_245.33a
sa?haya klibaya na jihmabuddhaye BrP_245.33b
na pa??itajanaparopatapine BrP_245.33c
deya? tatha si?yavibodhanaya BrP_245.33d
sraddhanvitayatha gu?anvitaya BrP_245.34a
parapavadad virataya nityam BrP_245.34b
visuddhayogaya budhaya caiva BrP_245.34c
k?pavate 'tha k?ami?e hitaya BrP_245.34d
viviktasilaya vidhipriyaya BrP_245.35a
vivadahinaya bahusrutaya BrP_245.35b
vinitavesaya nahaitukatmane BrP_245.35c
sadaiva guhya? tv idam eva deyam BrP_245.35d
etair gu?air hinatame na deyam BrP_245.36a
etat para? brahma visuddham ahu? BrP_245.36b
na sreyase yok?yati tad?se k?ta? BrP_245.36c
dharmapravaktaram apatradanat BrP_245.36d
p?thvim ima? va yadi ratnapur?a? BrP_245.37a
dadyad adeya? tv idam avrataya BrP_245.37b
jitendriyaya prayataya deya? BrP_245.37c
deya? para? tattvavide narendra BrP_245.37d
karala ma te bhayam asti ki?cid BrP_245.38a
etac chruta? brahma para? tvayadya BrP_245.38b
yathavad ukta? parama? pavitra? BrP_245.38c

visokam atyantam anadimadhyam BrP_245.38d


agadham etad ajaramara? ca BrP_245.39a
niramaya? vitabhaya? siva? ca BrP_245.39b
samik?ya moha? paravadasa?jam BrP_245.39c
etasya tattvartham ima? viditva BrP_245.39d
avaptam etad dhi pura sanatanad BrP_245.40a
dhira?yagarbhad dhi tato naradhipa BrP_245.40b
prasadya yatnena tam ugratejasa? BrP_245.40c
sanatana? brahma yatha tvayaitat BrP_245.40d
p???as tvaya casmi yatha narendra BrP_245.41a
tatha mayeda? tvayi noktam anyat BrP_245.41b
yathavapta? brahma?o me narendra BrP_245.41c
mahajana? mok?avida? paraya?am BrP_245.41d
{vyasa uvaca: }
etad ukta? para? brahma yasman navartate puna? /
pacavi?sa? munisre??ha vasi??hena yatha pura // BrP_245.42 //
punarav?ttim apnoti parama? janam avyayam /
nati budhyati tattvena budhyamano 'jaramaram // BrP_245.43 //
etan ni?sreyasakara? jana? bho? parama? maya /
kathita? tattvato vipra? srutva devar?ito dvija? // BrP_245.44 //
hira?yagarbhad ??i?a vasi??hena samah?tam /
vasi??had ??isardulo narado 'vaptavan idam // BrP_245.45 //
naradad vidita? mahyam etad ukta? sanatanam /
ma sucadhva? munisre??ha? srutvaitat parama? padam // BrP_245.46 //
yena k?arak?are bhinne na bhaya? tasya vidyate /
vidyate tu bhaya? yasya yo naina? vetti tattvata? // BrP_245.47 //
avijanac ca mu?hatma puna? punar upadravan /
pretya jatisahasra?i mara?antany upasnute // BrP_245.48 //
devaloka? tatha tirya? manu?yam api casnute /
yadi va mucyate vapi tasmad ajanasagarat // BrP_245.49 //
ajanasagare ghore hy avyaktagadha ucyate /
ahany ahani majjanti yatra bhutani bho dvija? // BrP_245.50 //
tasmad agadhad avyaktad upak?i?at sanatanat /
tasmad yuya? virajaska vitamaskas ca bho dvija? // BrP_245.51 //
eva? maya munisre??ha? sarat saratara? param /
kathita? parama? mok?a? ya? jatva na nivartate // BrP_245.52 //
na nastikaya datavya? nabhaktaya kadacana /
na du??amataye vipra na sraddhavimukhaya ca // BrP_245.53 //
{lomahar?a?a uvaca: }
eva? pura munin vyasa? pura?a? slak??aya gira /
dasa??ado?arahitair vakyai? saratarair dvija? // BrP_246.1 //
pur?am astamalai? suddhair nanasastrasamuccayai? /
jatisuddhasamayukta? sadhusabdopasobhitam // BrP_246.2 //
purvapak?oktisiddhanta- parini??hasamanvitam /
sravayitva yathanyaya? virarama mahamati? // BrP_246.3 //
te 'pi srutva munisre??ha? pura?a? vedasa?mitam /
adya? brahmabhidhana? ca sarvavachaphalapradam // BrP_246.4 //
h???a babhuvu? suprita vismitas ca puna? puna? /
prasasa?sus tada vyasa? k???advaipayana? munim // BrP_246.5 //
{munaya ucu?: }
aho tvaya munisre??ha pura?a? srutisa?mitam /
sarvabhipretaphalada? sarvapapahara? param // BrP_246.6 //
prokta? sruta? tathasmabhir vicitrapadam ak?aram /
na te 'sty avidita? ki?cit tri?u loke?u vai prabho // BrP_246.7 //
sarvajas tva? mahabhaga deve?v iva b?haspati? /
namasyamo mahapraja? brahmi??ha? tva? mahamunim // BrP_246.8 //
yena tvaya tu vedartha bharate praka?ik?ta? /
ka? saknoti gu?an vaktu? tava sarvan mahamune // BrP_246.9 //
adhitya caturo vedan sa?gan vyakara?ani ca /
k?tavan bharata? sastra? tasmai janatmane nama? // BrP_246.10 //

namo 'stu te vyasa visalabuddhe BrP_246.11a


phullaravindayatapattranetra BrP_246.11b
yena tvaya bharatatailapur?a? BrP_246.11c
prajvalito janamaya? pradipa? BrP_246.11d
ajanatimirandhana? bhramitana? kud???ibhi? /
janajanasalakena tvaya conmilita d?sa? // BrP_246.12 //
evam uktva samabhyarcya vyasa? te caiva pujita? /
jagmur yathagata? sarve k?tak?tya? svam asramam // BrP_246.13 //
tatha maya munisre??ha kathita? hi sanatanam /
pura?a? sumahapu?ya? sarvapapapra?asanam // BrP_246.14 //
yatha bhavadbhi? p???o 'ha? sa?prasna? dvijasattama? /
vyasaprasadat tat sarva? maya sa?parikirtitam // BrP_246.15 //
ida? g?hasthai? srotavya? yatibhir brahmacaribhi? /
dhanasaukhyaprada? n??a? pavitra? papanasanam // BrP_246.16 //
tatha brahmaparair viprair brahma?adyai? susa?yatai? /
srotavya? suprayatnena samyak sreyobhika?k?ibhi? // BrP_246.17 //
prapnoti brahma?o vidya? k?atriyo vijaya? ra?e /
vaisyas tu dhanam ak?ayya? sudra? sukham avapnuyat // BrP_246.18 //
ya? ya? kamam abhidhyaya s??oti puru?a? suci? /
ta? ta? kamam avapnoti naro nasty atra sa?saya? // BrP_246.19 //
pura?a? vai??ava? tv etat sarvakilbi?anasanam /
visi??a? sarvasastrebhya? puru?arthopapadakam // BrP_246.20 //
etad vo yan mayakhyata? pura?a? vedasa?mitam /
srute 'smin sarvado?ottha? paparasi? pra?asyati // BrP_246.21 //
prayage pu?kare caiva kuruk?etre tatharbude /
upo?ya yad avapnoti tad asya srava?an nara? // BrP_246.22 //
yad agnihotre suhute var?e napnoti vai phalam /
mahapu?yamaya? vipras tad asya srava?at sak?t // BrP_246.23 //
yaj jye??hasukladvadasya? snatva vai yamunajale /
mathuraya? hari? d???va prapnoti puru?a? phalam // BrP_246.24 //
tad apnoti phala? samyak samadhanena kirtanat /
pura?e 'sya hito vipra? kesavarpitamanasa? // BrP_246.25 //
yat phala? kriyam alokya puru?o 'tha labhen nara? /
tat phala? samavapnoti ya? pa?hec ch??uyad api // BrP_246.26 //
ida? ya? sraddhaya nitya? pura?a? vedasa?mitam /
ya? pa?hec ch??uyan martya? sa yati bhuvana? hare? // BrP_246.27 //
sravayed brahma?o yas tu sada parvasu sa?yata? /
ekadasya? dvadasya? ca vi??uloka? sa gacchati // BrP_246.28 //
ida? yasasyam ayu?ya? sukhada? kirtivardhanam /
balapu??iprada? n??a? dhanya? du?svapnanasanam // BrP_246.29 //
trisa?dhya? ya? pa?hed vidva sraddhaya susamahita? /
ida? vari??ham akhyana? sa sarvam ipsita? labhet // BrP_246.30 //
rogarto mucyate rogad baddho mucyeta bandhanat /
bhayad vimucyate bhita apadapanna apada? // BrP_246.31 //
jatismaratva? vidya? ca putran medha? pasun dh?tim /
dharma? cartha? ca kama? ca mok?a? tu labhate nara? // BrP_246.32 //
yan yan kaman abhipretya pa?het prayatamanasa? /
ta?s tan sarvan avapnoti puru?o natra sa?saya? // BrP_246.33 //
yas ceda? satata? s??oti manuja? svargapavargaprada? BrP_246.34a
vi??u? lokaguru? pra?amya varada? bhaktyekacitta? suci? BrP_246.34b
bhuktva catra sukha? vimuktakalu?a? svarge ca divya? sukha? BrP_246.34c
pascad yati hare? pada? suvimala? mukto gu?ai? prak?tai? BrP_246.34d
tasmad vipravarai? svadharmaniratair muktyekamargepsubhis BrP_246.35a
tadvat k?atriyapu?gavais tu niyatai? sreyorthibhi? sarvada BrP_246.35b
vaisyais canudina? visuddhakulajai? sudrais tatha dharmikai? BrP_246.35c
srotavya? tv idam uttama? bahuphala? dharmarthamok?apradam BrP_246.35d
dharme matir bhavatu va? puru?ottamana? BrP_246.36a
sa hy eka eva paralokagatasya bandhu? BrP_246.36b
artha? striyas ca nipu?air api sevyamana BrP_246.36c
naiva prabhavam upayanti na ca sthiratvam BrP_246.36d

dharme?a rajya? labhate manu?ya? BrP_246.37a


svarga? ca dharme?a nara? prayati BrP_246.37b
ayus ca kirti? ca tapas ca dharma? BrP_246.37c
dharme?a mok?a? labhate manu?ya? BrP_246.37d
dharmo 'tra matapitarau narasya BrP_246.38a
dharma? sakha catra pare ca loke BrP_246.38b
trata ca dharmas tv iha mok?adas ca BrP_246.38c
dharmad ?te nasti tu ki?cid eva BrP_246.38d
ida? rahasya? sre??ha? ca pura?a? vedasa?mitam /
na deya? du??amataye nastikaya vise?ata? // BrP_246.39 //
ida? mayokta? pravara? pura?a? BrP_246.40a
papapaha? dharmavivardhana? ca BrP_246.40b
sruta? bhavadbhi? parama? rahasyam BrP_246.40c
ajapayadhva? munayo vrajami BrP_246.40d

You might also like