Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

SB 8.3.

2
r-gajendra uvca
o namo bhagavate tasmai
yata etac cid-tmakam
puruydi-bjya
pareybhidhmahi

SB 8.3.3
yasminn ida yata ceda
yeneda ya ida svayam
yo smt parasmc ca paras
ta prapadye svayambhuvam

SB 8.3.4
ya svtmanda nija-myayrpita
kvacid vibhta kva ca tat tirohitam
aviddha-dk sky ubhaya tad kate
sa tma-mlo vatu m part-para

SB 8.3.5
klena pacatvam iteu ktsnao
lokeu pleu ca sarva-hetuu
tamas tadsd gahana gabhra
yas tasya pre bhivirjate vibhu

SB 8.3.6
na yasya dev aya pada vidur
jantu puna ko rhati gantum ritum
yath naasyktibhir viceato
duratyaynukramaa sa mvatu

SB 8.3.7
didkavo yasya pada sumagala
vimukta-sag munaya susdhava
caranty aloka-vratam avraa vane
bhttma-bht suhda sa me gati

SB 8.3.8-9
na vidyate yasya ca janma karma v
na nma-rpe gua-doa eva v
tathpi lokpyaya-sambhavya ya
sva-myay tny anuklam cchati
tasmai nama pareya
brahmae nanta-aktaye
arpyoru-rpya
nama carya-karmae

SB 8.3.10
nama tma-pradpya
skie paramtmane
namo gir vidrya
manasa cetasm api

SB 8.3.11
sattvena pratilabhyya
naikarmyea vipacit
nama kaivalya-nthya
nirva-sukha-savide

SB 8.3.12
nama ntya ghorya
mhya gua-dharmie

nirvieya smyya
namo jna-ghanya ca

SB 8.3.13
ketra-jya namas tubhya
sarvdhyakya skie
puruytma-mlya
mla-praktaye nama

SB 8.3.14
sarvendriya-gua-drare
sarva-pratyaya-hetave
asat cchyayoktya
sad-bhsya te nama

SB 8.3.15
namo namas te khila-kraya
nikraydbhuta-kraya
sarvgammnya-mahravya
namo pavargya paryaya

SB 8.3.16
gurai-cchanna-cid-umapya
tat-kobha-visphrjita-mnasya
naikarmya-bhvena vivarjitgamasvaya-prakya namas karomi

SB 8.3.17
mdk prapanna-pau-pa-vimokaya
muktya bhri-karuya namo layya

svena sarva-tanu-bhn-manasi prattapratyag-de bhagavate bhate namas te

SB 8.3.18
tmtma-jpta-gha-vitta-janeu saktair
duprpaya gua-saga-vivarjitya
mukttmabhi sva-hdaye paribhvitya
jntmane bhagavate nama varya

SB 8.3.19
ya dharma-kmrtha-vimukti-km
bhajanta i gatim pnuvanti
ki cio rty api deham avyaya
karotu me dabhra-dayo vimokaam

SB 8.3.20-21
ekntino yasya na kacanrtha
vchanti ye vai bhagavat-prapann
aty-adbhuta tac-carita sumagala
gyanta nanda-samudra-magn
tam akara brahma para paream
avyaktam dhytmika-yoga-gamyam
atndriya skmam ivtidram
anantam dya paripram e

SB 8.3.22-24
yasya brahmdayo dev
ved lok carcar
nma-rpa-vibhedena
phalgvy ca kalay kt

yathrcio gne savitur gabhastayo


nirynti saynty asakt sva-rocia
tath yato ya gua-sampravho
buddhir mana khni arra-sarg
sa vai na devsura-martya-tirya
na str na aho na pumn na jantu
nya gua karma na san na csan
niedha-eo jayatd aea

SB 8.3.25
jijvie nham ihmuy kim
antar bahi cvtayebha-yony
icchmi klena na yasya viplavas
tasytma-lokvaraasya mokam

SB 8.3.26
so ha viva-sja vivam
aviva viva-vedasam
vivtmnam aja brahma
praato smi para padam

SB 8.3.27
yoga-randhita-karmo
hdi yoga-vibhvite
yogino ya prapayanti
yogea ta nato smy aham

SB 8.3.28
namo namas tubhyam asahya-vegaakti-trayykhila-dh-guya

prapanna-plya duranta-aktaye
kad-indriym anavpya-vartmane

SB 8.3.29
nya veda svam tmna
yac-chaktyha-dhiy hatam
ta duratyaya-mhtmya
bhagavantam ito smy aham

You might also like