Download as pdf or txt
Download as pdf or txt
You are on page 1of 20

पदो

ु े
ौपदया  पृिथवीपत े ।
सवशः
Bhagavad-Gita सौभ महाबाः शाःु पृथृथक ् ॥१-१८॥
Normal-Print Edition 
स घोषो धातरााणा ं दयािन दारयत ।्
ु ु ननादयन
नभ पृिथव च ैव तमलो ु ् १-१९॥


धतरा उवाच । 
अथ विताा धातराािपजः ।

धम ु े े समवता
 े े क ु ु
े ययवः । वृ े शसपात ु
ं े धन पाडवः ॥१-२०॥
ु  सजय
मामकाः पाडवा ैव िकमकवत ं ॥१-१॥ े ं तदा वािमदमाह महीपत े ।
षीकश

ं उवाच ।
सजय े
सनयोभयोम  े रथ ं ापय म े ऽतु ॥१-२१॥

ा त ु पाडवानीकं ढू ं यधनदा । े


यावदतािरी े ऽहं योकामानवितान
ु ।्
 ु ं
आचायमपसग राजा वचनमवीत ॥ ् १-२॥ ु े ॥१-२२॥
 सह योमिणसमम
कै मया
ू ।्
ु ु णामाचाय  महत चमम
पयतै ां पाडपा े े ऽहं य एत े ऽ समागताः ।
योमानानव

ढा ु ु े तव िशण
ू ं पदपण े धीमता ॥१-३॥ धातरा ु े ु े ियिचकीषवः
  बय  ॥१-२३॥

ू महासा ु ु । ु षीकशो
एवमो ु े े भारत ।
े गडाकशन
अ शरा े भीमाजनसमा यिध
ु ु े
सनयोभयोम  े ापिया रथोमम ॥ ् १-२४॥
ययधानो िवराट पद
ु महारथः ॥१-४॥
ृ े ु े
धकतिकतानः  ।्
कािशराज वीयवान ु
भीोणमखतः  ं च महीिताम ।्
सवषा
ु ु ंु ु
उवाच पाथ  पय ैतामवतािनित
े ॥१-२५॥
पिजिभोज शै नरपगवः ॥१-५॥

यधाम  ।्
ु िवा उमौजा वीयवान तापयितााथः िपतॄनथ िपतामहान ।्


सौभो ौपदया सव  एव महारथाः ॥१-६॥  ु
आचायाातलाातॄ ु
ाौाखथा ॥१-२६॥

अाकं त ु िविशा य े तािबोध िजोम । ु ु


शराद े
ैव सनयोभयोरिप ।
तामी स कौयः  ू
े सवानवितान ् १-२७॥

ं  तावीिम त े ॥१-७॥
नायका मम स ै साथ
 कृ प सिमितजयः
भवाी कण ं । कृ पया परयािवो िवषीदिदमवीत ।्
े ु ु ू
ृ ययमवितान
माजना ् १-२८॥

 सौमदिथ ैव च ॥१-८॥
अामा िवकण
ू मदथ  जीिवताः ।
अ े च बहवः शरा ु ं च पिरशित
सीदि मम गाािण मख ु ।

नानाशहरणाः सव यिवशारदाः ॥१-९॥ े ु शरीरे म े रोमहष
वपथ  जायत े ॥१-२९॥

अपया ं तदाकं बलं भीािभरितम ।् गाडीवं सत


ं े हाै व पिरदत े ।

पया ं िदमतषा ् १-१०॥


े े ं बलं भीमािभरितम ॥ न च शोवात ं ु मतीव च म े मनः ॥१-३०॥

अयनषे ु च सवष ु यथाभागमविताः । े


िनिमािन च पयािम िवपरीतािन कशव ।


भीमवािभर ु भवः सव  एव िह ॥१-११॥ न च यो ु
े ऽनपयािम हा जनमाहव े ॥१-३१॥


त सजनयष ु ः िपतामहः ।
 कवृ ु
न काे िवजय ं कृ  न च रा ं सखािन च।


िसहनाद ् १-१२॥
ं िवनो ैः शं दौ तापवान ॥ िकं नो राने गोिव िकं भोगज
ै िवतने वा ॥१-३२॥
ु ।
े  पणवानकगोमखाः
ततः शा भय े
यषामथ ु
 काित ं नो रा ं भोगाः सखािन च।
् १-१३॥
ु ु ऽभवत ॥
सहस ैवाह स शमलो ु े ाणाा
त इम े ऽविता य ं धनािन च ॥१-३३॥
ु े महित न े ितौ ।
 ैय
ततः ते ैहय ु
आचायाः िपतरः पाथ ैव च िपतामहाः ।

माधवः पाडव ैव िदौ शौ दतःु ॥१-१४॥ ु शराः


मातलाः ु पौाः ालाः सबिनथा
ं ॥१-३४॥

पाज ं षीकशो
े दवद
े ं धनजयः
ं । ु
एता हिमािम ु ू ।
तो ऽिप मधसदन

पौं दौ महाशं भीमकमा  वृकोदरः ॥१-१५॥ े िकं न ु महीकृ त े ॥१-३५॥


अिप ैलोरा हतोः
ु ु
ु यिधिरः
अनिवजय ं राजा कीपो । 
िनह धातरााः का ीितः ानादन ।
ु सहदव
नकलः ु ु
े सघोषमिणपकौ ॥१-१६॥ े े
पापमवायदा ैतानातताियनः ॥१-३६॥


काय परमासः िशखडी च महारथः ।  बावान ।्
तााहा  वय ं ह ं ु धातराा

ृ ु िवराट सािकापरािजतः ॥१-१७॥


धो ु
जन ं िह कथ ं हा सिखनः ाम माधव ॥१-३७॥

1
यते े न पयि लोभोपहतचतसः े ।  ं ू े ।
पृािम ां धमसमढचताः

कलयकृ ् १-३८॥
त ं दोष ं िमोहे च पातकम ॥ ू त े
े ािित ं िह
ययः
कथ ं न यमािभः
े  ु ।्
पापादािविततम ् २-७॥
िश े ऽहं शािध मां ां पम ॥

कलयकृ   ॥१-३९॥
त ं दोष ं पयिजनादन ु ्
न िह पयािम ममापनाद

कलय े णयि कु लधमाः सनातनाः । ु षणिमियाणाम ।्
योकमो
ु ं कृ मधम ऽिभभवतु ॥१-४०॥
धम न े कल ू ं
अवा भमावसपमृ

अधमािभभवा ु
ृ ि कलियः । ु
रा ं सराणामिप ् २-८॥
चािधपम ॥
ीष ु ास ु वाय  ं
 जायत े वणसकरः ॥१-४१॥ ं उवाच ।
सजय
सकरो ु
ं नरकाय ैव कलाना ु
ं कल च। ु षीकश
एवमा ु े परतप
े ं गडाकशः ं ।
े ं िपडोदकियाः ॥१-४२॥
पति िपतरो षा ु त
न यो इित गोिवमा ू बभवू ह ॥२-९॥

दोष ैरेत ैः कलाना  ं
ं वणसकरकारकै ः। ु
तमवाच े हसिव भारत ।
षीकशः

उा े जाितधमाः कलधमा
 शाताः ॥१-४३॥ े  े िवषीदिमदं वचः ॥२-१०॥
सनयोभयोम

उकलधमाणा ु
 ं मनाणा ं जनादन । ु
ीभगवानवाच ।
ु ु ु ॥१-४४॥
नरके िनयत ं वासो भवतीनशम अशोानशोच ं ावादा
ं भाषस े ।
अहो बत महाप ं कत ु विसता वयम ।् ू ु
ूं नानशोचि
गतासनगतास पिडताः ॥२-११॥
ु े ह ं ु जनमताः
यासखलोभन ु ॥१-४५॥ े ं जात ु नास ं न  ं नमे े जनािधपाः ।
न वाह
यिद मामतीकारमश ं शपाणयः । न च ैव न भिवामः सव वयमतः परम ॥ ् २-१२॥

धातराा ु
रण े ह े मतर ् १-४६॥
े ं भवते ॥ े
दिहनो ऽिथा दहे े कौमारं यौवन ं जरा ।

एवमाजनः ं े रथोप उपािवशत ।्
ु स े
तथा दहाराि ु
धर न मित ॥२-१३॥
िवसृ सशरं चाप ं शोकसिवमानसः
ं ॥१-४७॥  ु कौये शीतोसखःखदाः
मााशा ु ।
ं उवाच ।
सजय ं
आगमापाियनो ऽिनाािित भारत ॥२-१४॥
ु ू  ु े
त ं तथा कृ पयािवमपणाकलणम ।् ु ं पषषभ
य ं िह न थयते े पष ु  ।

िवषीदिमदं वामवाच ु ू
मधसदनः ॥२-१॥ ु ं धीरं सो ऽमृताय कत े ॥२-१५॥
समःखसख

ीभगवानवाच । नासतो िवत े भावो नाभावो िवत े सतः ।

कता ु
कमलिमदं िवषम े समपितम ।् उभयोरिप ो ऽनयोदिशिभः  ॥२-१६॥
 ु   ु ॥२-२॥
अनायजमयमकीितकरमजन  ं ततम ।्
अिवनािश त ु तिि यने सविमद

ै  ं मा  गमः पाथ  न ैतपपत े। ु  ॥२-१७॥
िवनाशमया न कितमहित
ु ं दयदौब
 ं ोि परतप
ं ॥२-३॥ अव इम े दहा
े िनोाः शरीिरणः ।
अजनु उवाच । े
अनािशनो ऽमय ता ु भारत ॥२-१८॥
कथ ं भीमहं स ु ू ।
ं े ोण ं च मधसदन े हारं य ैन ं मत े हतम ।्
य एन ं वि
ु ितयोािम पजाहाविरसदन
इषिभः ू  ू ॥२-४॥ उभौ तौ न िवजानीतो नाय ं हि न हत े ॥२-१९॥

गनहा ु
िह महानभावाञ ् न जायत े ियत े वा कदा िचन ्
े भों ु भ
यो ै मपीह लोके । ू भिवता वा न भयः
नाय ं भा ू ।
 ं ु गिनहै
हाथकामा ु व ु
अजो िनः शातो ऽय ं पराणो

भीय ु
भोगािधरिदधान ् २-५॥
॥ न हत े हमान े शरीरे ॥२-२०॥
न च ैतिः कतरो गरीयो े
वदािवनािशन ं िन ं य एनमजमयम ।्
या जयम े ु ।
े यिद वा नो जययः ु
कथ ं स पषः ्
पाथ  कं घातयित हि कम ॥२-२१॥
यानवे हा न िजजीिवषामस ्  यथा िवहाय
ं जीणािन
वासािस
ु े धातरााः
त े ऽविताः मख  ॥२-६॥ ृ
नवािन गाित नरो ऽपरािण ।

कापयदोषोपहतभावः  ्
तथा शरीरािण िवहाय जीणा

2

अािन सयाित े ॥२-२२॥
नवािन दही ु
बशाखा ना बयो ् २-४१॥
ऽवसाियनाम ॥
न ैन ं िछि शािण न ैन ं दहित पावकः । ु
यािममां पिता ं वाच ं वदिवपितः ।
न च ैन ं दयापो
े न शोषयित मातः ॥२-२३॥ े
वदवादरताः पाथ  नादीित वािदनः ॥२-४२॥
े ऽयमदाो ऽयमो
अो े ऽशो एव च । कामाानः गपरा  जकमफलदाम
 ।्

िनः सवगतः ु
ाणरचलो ऽय ं सनातनः ॥२-२४॥ े
ियािवशषबला  ं ित ॥२-४३॥
ं भोग ैयगित

अो ऽयमिचो ऽयमिवकाय ऽयमत े। 
भोग ैयसाना ं तयापतचतसाम
े ।्
ु ु  ॥२-२५॥
तादवे ं िविद ैन ं नानशोिचतमहिस ु समाधौ न िवधीयत े ॥२-४४॥
वसायािका बिः
अथ च ैन ं िनजात ं िन ं वा मस े मृतम ।् ु
ैगयिवषया ु भवाजनु ।
े िन ैगयो
वदा
ु  ॥२-२६॥
तथािप  ं महाबाहो न ैन ं शोिचतमहिस  िनसो िनयगम
िनो ् २-४५॥
े आवान ॥
ु मृव
जात िह वो ु ु ं ज मृत च । यावानथ  उदपान े सवतः
 सतोदक
ं ु े।
ु  ॥२-२७॥
तादपिरहाय  ऽथ  न  ं शोिचतमहिस तावावष ु वदष
े े ु ाण िवजानतः ॥२-४६॥

अादीिन भतािन मािन भारत ।  े
कमयवािधकार े ु कदा चन ।
े मा फलष
अिनधनावे त का पिरदवना
े ॥२-२८॥  े ु ू   त े सो ऽकमिण
मा कमफलहतभमा  ॥२-४७॥

आयवयित े ्
किदनम ु कमािण
योगः क  सं ा धनजय
ं ।

आयवदित तथ ैव चाः । ू सम ं योग उत े ॥२-४८॥
िसिसोः समो भा
 ैनमः णोित
आयव रण ु
े वरं कम  बियोगानजय
ं ।

ान ् २-२९॥
े ं वदे न च ैव कित ॥ ु शरणमि कृ पणाः फलहतवः
बौ े ॥२-४९॥
 भारत ।
े िनमवो ऽय ं दहे े सव
दही ु ु जहातीह उभ े सकृु तृ त े ।
बियो
 भतािन
तावािण ू ु  ॥२-३०॥
न  ं शोिचतमहिस ु
ताोगाय य योगः कमस ् २-५०॥
 ु कौशलम ॥
 चाव
धममिप ु  ।
े न िवकितमहिस ु ु िह फलं ा मनीिषणः ।
 ं बिया
कमज
धाि ु
 यायो
े ऽिय न िवत े ॥२-३१॥ जबिविनमाः ु पदं गनामयम ॥् २-५१॥
यया चोपप ं ग ारमपावृतम ।् ु 
यदा त े मोहकिललं बििततिरित ।

सिखनः ु
ियाः पाथ  लभ े यमीशम ् २-३२॥
॥ ु
तदा गािस िनवद ं ोत त च ॥२-५२॥

अथ चिमम ं ध साम
ं ं न किरिस । ु
ितिवितपा त े यदा ाित िनला ।
ततः धम कीित च िहा पापमवािस ॥२-३३॥ ु
समाधावचला बिदा योगमवािस ॥२-५३॥

अकीित चािप भतािन कथियि त े ऽयाम ।् अजनु उवाच ।

सभािवत  
चाकीितमरणादितिरत े ॥२-३४॥ ित का भाषा समािध कशव े ।
भयाणापरत ं म
ं े ां महारथाः । ् २-५४॥
ितधीः िकं भाषते िकमासीत जते िकम ॥
े ं च  ं बमतो भा
यषा ् २-३५॥
ू यािस लाघवम ॥ ु
ीभगवानवाच ।
ं बिदि तवािहताः ।
अवावादा 
जहाित यदा कामावााथ  मनोगतान ।्
िनव साम ततो ःखतरं न ु िकम ॥् २-३६॥ े
आवाना ु ितदोत े ॥२-५५॥
तः
हतो वा ािस ग िजा वा भोस े महीम ।् े ु
ःखनिमनाः ु े ु िवगतृहः ।
सखष

ताि कौेय याय कृ तिनयः ॥२-३७॥ ु
वीतरागभयोधः ितधीमिनत े ॥२-५६॥

सखःख े सम े कृ ा लाभालाभौ जयाजयौ । 
यः सवानिभ े
हा ु ु ।्
शभाशभम

ततो याय ु
य न ैवं पापमवािस ॥२-३८॥ े त ा ितिता ॥२-५७॥
नािभनित न ि
एषा त े ऽिभिहता सा ु
ं े बियग े िमां ण ु । ू ऽानीव सवशः
ं े चाय ं कम
यदा सहरत  ।
बा ु यया पाथ  कमब
ु यो  ं हािस ॥२-३९॥ 
इियाणीियाथ ा ितिता ॥२-५८॥

नहािभमनाशो ऽि वायो न िवत े ।  े िनराहार दिहनः
िवषया िविनवत े ।
म धम ् २-४०॥
 ायत े महतो भयात ॥ रसवज रसो ऽ परं ा िनवतत े ॥२-५९॥
ु े े कनन
वसायािका बिरकह ु । ु
यततो िप कौये पष िवपितः ।

3
इियािण माथीिन हरि सभ ं मनः ॥२-६०॥  ू
इियाथािमढाा िमाचारः स उत े ॥३-६॥
 सय
तािन सवािण ं ु आसीत मरः ।
य यिियािण मनसा िनयारभत े ऽजनु ।
वश े िह यियािण
े त ा ितिता ॥२-६१॥ 
कमिय 
ःै कमयोगमसः स िविशत े ॥३-७॥
ं ु सषपजायत
ायतो िवषयासः े ू े। ु कम   ं कम  ायो कमणः
िनयत ं क  ।

साजायत े कामः कामाोधो ऽिभजायत े ॥२-६२॥  ॥३-८॥
शरीरयाािप च त े न िसदकमणः


ोधावित समोहः ं
समोहाृ
ितिवमः ।   ऽ लोको ऽय ं कमबनः
याथामणो  ।
ृ ं ु
ितशािनाशो ु
बिनाशाणयित ॥२-६३॥ ु
तदथ कम  कौये मसः समाचर ॥३-९॥
े ु  ु िवषयािनिय ैरन ।्
रागषिवयै ु
सहयाः जाः सृा परोवाच जापितः ।
 े
आवय ैिवधयाा सादमिधगित ॥२-६४॥ अनने सिवमषे वो ऽिकामधक ु ् ॥३-१०॥

साद े सवःखाना ं हािनरोपजायत े । े े भावय ु वः ।
े त े दवा
दवाावयतानन

सचतसो ाश ु बिः
ु पयवितत
 े ॥२-६५॥ पररं भावयः यः
े परमवाथ ॥३-११॥
ु ु
नाि बिरय ु
न चाय भावना । े दा े यभािवताः ।
इाोगाि वो दवा
ु सखम
न चाभावयतः शािरशा कतः ु ॥् २-६६॥ 
त ैदानदाय  ु े ने एव सः ॥३-१२॥
ै ो यो भ

इियाणां िह चरतां यनो ऽनिवधीयत े। यिशािशनः सो म ु 
े सविकिष ैः ।
ु 
तद हरित ां वायनाविमवािस ॥२-६७॥ ु े त े घ ं पापा य े पचाकारणात ॥
भत ् ३-१३॥
 ।
ता महाबाहो िनगृहीतािन सवशः ू
अावि भतािन  ं
पजादसभवः ।

इियाणीियाथ ा ितिता ॥२-६८॥ यावित पजो  यः कमस ु
 मवः ॥३-१४॥
 ू
या िनशा सवभताना ं तां जागित  सयमी
ं । ु
कम  ोवं िवि ारसमवम ।्

यां जाित भतािन ु े ॥२-६९॥
सा िनशा पयतो मनः ् ३-१५॥
 ं  िन ं य े ितितम ॥
तावगत
ू 
आपयमाणमचलित ं ु 
एवं वितत ं चं नानवतयतीह यः ।

सममापः िवशि यत ।् ु
अघायिरियारामो मोघ ं पाथ  स जीवित ॥३-१६॥
तामा य ं िवशि सव े ादातृ मानवः ।
यारितरव
स शािमाोित न कामकामी ॥२-७०॥ ं ु
आेव च सत काय न िवत े ॥३-१७॥
 ु ं
िवहाय कामाः सवामारित िनःृहः । े
न ैव त कृ तनाथ े े कन ।
नाकृ तनह
 िनरहकारः
िनममो ं स शािमिधगित ॥२-७१॥  ू े ु किदथपायः
न चा सवभतष  ॥३-१८॥

एषा ाी िितः पाथ  न ैनां ा िवमित । तादसः सतत ं काय कम  समाचर ।
 ित ॥२-७२॥
िाामकाले ऽिप िनवाणमृ असो ाचरम  परमाोित पषः
ू ॥३-१९॥
अजनु उवाच ।  व िह सिसिमािता
कमणै ं जनकादयः ।
े 
ायसी चमण ु   ।
े मता बिजनादन ं मवािप
लोकसह े ं ु  ॥३-२०॥
सपयतमहिस
 घोरे मां िनयोजयिस कशव
तिं कमिण े ॥३-१॥ े े े जनः ।
यदाचरित दवतरो
ु ं मोहयसीव म े ।
े व वाने बि
ािमणै ु े लोकदनवतत
स यमाण ं कत ु  े ॥३-२१॥
े ं वद िनि यने यो
तदक ु
े ऽहमायाम ् ३-२॥
॥ न म े पाथाि  ं िष ु लोकष
 कत े ु िकं चन ।

ीभगवानवाच । नानवामवा ं वत  एव च कमिण
 ॥३-२२॥
ु ोा मयानघ ।
लोके ऽिििवधा िना परा  ं जात ु कमयतितः
यिद हं न वतय  ।
ानयोगने साा
ं नां कमयोगन ् ३-३॥
 े योिगनाम ॥ ु  े मनाः
मम वानवत ु पाथ  सवशः
 ॥३-२३॥

न कमणामनारा ु ऽतु े ।
ै पषो े ु े लोका न कया
उीदयिरम ु  कम  चदहम
े ।्
ं े िसिं समिधगित ॥३-४॥
न च ससनादव ं
सकर ु
च कता  ामपहािममाः जाः ॥३-२४॥
न िह किणमिप जात ु ितकमकृ त ।्  ु  भारत ।
ं यथा कवि
साः कमयिवासो
ु ः ॥३-५॥
कायत े वशः कम  सवः कृ ितज ैगणै ु  ं ु
कयािाथासिकीषलकसहम ं ् ३-२५॥


कमियािण ं
सय य आ े मनसा रन ।् ु े ं जनयदा
न बिभद 
े नां कमसिनाम ।्

4
े   िवाः
जोषयवकमािण ् ३-२६॥
ु समाचरन ॥ एवं परपराािमम
ं  िवः ।
ं राजषयो
ु ः कमािण
कृ तःे ियमाणािन गणै  सवशः
 । े े महता योगो नः परतप
स कालनह ं ॥४-२॥
ं ू
अहकारिवमढाा 
कताहिमित मत े ॥३-२७॥ ु
स एवाय ं मया त े ऽ योगः ोः परातनः ।

तिव ु महाबाहो गणकमिवभागयोः
 । भो ऽिस म े सखा चित े रह ं तमम
े ् ४-३॥

ु गणष
गणा ु े ु वत
 इित मा न सत े ॥३-२८॥ अजनु उवाच ।
े ु ं ढू ाः स े गणकमस
कृ तगणसम ु  ु। अपरं भवतो ज परं ज िववतः ।

तानकृ िवदो मािव ् ३-२९॥
िवचालयते ॥ े
कथमतिजानीया ं मादौ ोवािनित ॥४-४॥
 कमािण
मिय सवािण  सााचतसा
ं े । ु
ीभगवानवाच ।
  भा
िनराशीिनममो ु
ू य िवगतरः ॥३-३०॥ बिन म े तीतािन जािन तव चाजनु ।

य े म े मतिमदं िनमनिति मानवाः ।  न  ं व
ताहं वदे सवािण े परतप
ं ॥४-५॥

ावो ऽनसयो मु  ॥३-३१॥
े त े ऽिप कमिभः ू
अजो ऽिप सयाा भतानामीरो ऽिप सन ।्
े ू
य े तदसयो ु
नानिति म े मतम ।् कृ ित ं ामिधाय सभवाामायया
ं ॥४-६॥
 ू ं
सवानिवमढाािि े
नानचतसः ॥३-३२॥  लािनभवित
यदा यदा िह धम  भारत ।
सश ं चत े 
े े ाः कृ तानवानिप । ु
अानमधम  तदाान ं सृजाहम ॥ ् ४-७॥

कृ ित ं याि भतािन िनहः िकं किरित ॥३-३३॥ ू ं िवनाशाय च ृ ताम ।्
पिराणाय साधना

इियियाथ  रागषौ
े वितौ ।  ं  सभवािम
धमसापनाथाय ं ु े यग
यग ु े ॥४-८॥
तयोन  वशमागौ
े  पिरपिनौ ॥३-३४॥ ज कम  च म े िदमवे ं यो वि
े ततः ।

याधम ु परधमानितात
िवगणः  ु ।् ु  न ैित मामित
ा दहे ं पनज े सो ऽजनु ॥४-९॥
धम िनधन ं यः
े परधम भयावहः ॥३-३५॥ ु
वीतरागभयोधा मया मामपािताः ।
अजनु उवाच । बहवो ानतपसा पता ू मावमागताः ॥४-१०॥
ु ऽय ं पाप ं चरित पषः
े यो
अथ कन ू । ं थ ैव भजाहम ।्
य े यथा मां प े ता
 बलािदव िनयोिजतः ॥३-३६॥
अिनिप वाय  ु  े मनाः
मम वानवत ु पाथ  सवशः
 ॥४-११॥

ीभगवानवाच ।  ं िसिं यज इह दवताः
काः कमणा े ।
ु ु
काम एष ोध एष रजोगणसमवः । ि ं िह मानषु े लोके िसिभवित
 कमजा
 ॥४-१२॥

महाशनो महापाा िवनिमह ् ३-३७॥
वैिरणम ॥ चातवय ु
ु   मया सृ ं गणकमिवभागशः
 ।
ू े
धमनाियत 
े वियथादश े च।
मलन 
त कतारमिप 
मां िवकतारमयम ् ४-१३॥

यथोनावृ 
े तो गभथा े े
तनदमावृ ् ३-३८॥
तम ॥  िलि न म े कमफल
न मां कमािण  े ृहा ।
आवृत ं ानमतन
े े ािननो िनवैिरणा ।   स बत े ॥४-१४॥
इित मां यो ऽिभजानाित कमिभन
ूे
े कौये रणानलन
कामपण े च ॥३-३९॥ एवं ाा कृ त ं कम  पवरिप ु ु ु ।
ू  ममिभः
ु ािधानमत
इियािण मनो बिर ु े। ु कमव ता ं पवः
क ू  पवतर ् ४-१५॥
ू  ं कृ तम ॥
 े ानमावृ दिहनम
एत ैिवमोहयष े ् ३-४०॥
॥ िकं कम  िकमकमित
 कवयो ऽ मोिहताः ।
तािमियायादौ िनय भरतषभ । ु
त े कम  वािम याा मोस े ऽशभात ् ४-१६॥

् ३-४१॥
पाान ं जिहने ं ानिवाननाशनम ॥  िप बो ं बो ं च िवकमणः
कमणो  ।
े परं मनः ।
इियािण परायािरियः 
अकमण  गितः ॥४-१७॥
बो ं गहना कमणो
मनस ु परा बिय
ु ु े परत ु सः ॥३-४२॥
बः 
कमयकम  यः पयदकमिण
े  च कम  यः ।
ु े परं बा
एवं बः ु साानमाना
ं । ु ु े ु स यः
स बिमानष ् ४-१८॥
ु कृ कमकृ त ॥
् ३-४३॥
जिह श ं ु महाबाहो कामप ं रासदम ॥ य सव समाराः कामसकव
ं  ।
िजताः

ीभगवानवाच । ानािदधकमाण ु ॥४-१९॥
 ं तमाः पिडत ं बधाः
इम ं िववत े योग ं ोवानहमयम ।् 
ा कमफलासं िनतृो िनरायः ।

िववानव े ाह मनिराकव ् ४-१॥
े ऽवीत ॥  ो ऽिप न ैव िकं िचरोित सः ॥४-२०॥
कमयिभवृ

5

िनराशीयतिचाा 
सवपिरहः । ं  ं ानसिछसशयम
योगसकमाण ं ं ।्
शारीरं कवल ु 
े ं कम  कवाोित ् ४-२१॥
िकिषम ॥  िनबि धनजय
आव ं न कमािण ं ॥४-४१॥
ं ु ातीतो
यालाभसतो ं िवमरः । ं ू ं  ं ानािसनानः ।
तादानसभत
समः िसाविसौ च कृ ािप न िनबत े ॥४-२२॥ िछ ैन ं सशय
ं ं योगमाितोि भारत ॥४-४२॥

गतस म े
ानावितचतसः । अजनु उवाच ।
यायाचरतः कम  सम ं िवलीयत े ॥४-२३॥ ं
सास ं कमणा ु
 ं कृ  पनयग ं च शसिस
ं ।
ापण ं हिवाौ
 णा तम ।् यये एतयोरक ु
ू सिनितम
े ं त े िह ् ५-१॥


 ैव तने ग ं कमसमािध ना ॥४-२४॥ ु
ीभगवानवाच ।

दैवमवापर ु
े य ं योिगनः पयपासत े। ं
सासः कमयो े ु ।
 ग िनःयसकरावभौ
ु ॥४-२५॥
ाावपरे य ं यने ैवोपजित तयो ु कमसासामयोगो
 ं  िविशत े ॥५-२॥
ोादीनीियाय े सयमािष
ं ु जित
ु । े स िनसासी
यः ं े न काित ।
यो न ि
शादीिषयान इियािष ु जित
ु ॥४-२६॥ ु ं बामत
 िह महाबाहो सख
िनो ु े ॥५-३॥
  ाणकमािण
सवाणीियकमािण  चापरे । ं
सायोगौ पृथबालाः वदि न पिडताः ।

आसयमयोगाौ ु ानदीिपत े ॥४-२७॥
जित ु
एकमाितः सगभयोिवत ्
 े फलम ॥५-४॥
यापोया योगयाथापरे । ं ैः ात े ान ं तोगरै िप गत े ।
या

ाायानया यतयः सिशतताः ॥४-२८॥ एकं सा
ं ं च योग ं च यः पयित स पयित ॥५-५॥
ु ाण ं ाण े ऽपान ं तथापरे ।
अपान े जित ं
सास ु महाबाहो ःखमामयोगतः
ु ।
ाणापानगती ा ाणायामपरायणाः ॥४-२९॥ ु मिन
योगयो ु  निचरणािधगित
े ॥५-६॥
अपरे िनयताहाराः ाणााणषे ु जित
ु । ु िवशाा
योगयो ु े
िविजताा िजतियः ।
सव ऽते े यिवदो यिपतकषाः ॥४-३०॥  ू
सवभताभताा ू ु 
कविप न िलत े ॥५-७॥
यिशामृतभजो ु याि  सनातनम ।् ु मते तिवत ।्
न ैव िकं िचरोमीित यो
ु ऽः कसम
नाय ं लोको ऽय कतो ु ॥४-३१॥ पयवशिपसन
ृ ् ५-८॥

ु े।
एवं बिवधा या िवतता णो मख ु
लपिसृजृिषििमषिप ।

कमजािि  े ं ाा िवमोस े ॥४-३२॥
तावानव इियाणीियाथष ु वत ् ५-९॥
 इित धारयन ॥

यामयााा ं ।
नयः परतप  सं ा करोित यः ।
याधाय कमािण

सव कमािखलं पाथ  ान े पिरसमात े ॥४-३३॥ िलत े न स पापने पपिमवासा ॥५-१०॥
तिि िणपातने पिरने सवया
े । ु कवलै
कायने मनसा बा े िरियरै िप ।

उपदि  ॥४-३४॥
त े ान ं ािननदिशनः ु  सं ाशय
योिगनः कम  कवि ु े ॥५-११॥
ु े ं यािस पाडव ।
याा न पनमहमव ु कमफल
यः  ं ा शािमाोित न ैिकीम ।्

यने भताशषण
े े ाथो मिय ॥४-३५॥ ु कामकारण
अयः े फले सो िनबत े ॥५-१२॥

अिप चदिस े सवः
पापः  पापकृ मः ।  मनसा सा
सवकमािण ं ु ं वशी ।
े सख
सव ानवने ैव वृिजन ं सतिरिस
ं ॥४-३६॥ नवारे परु े दही ु  कारयन ॥
े न ैव कव ् ५-१३॥
 ु े ऽजनु ।
ं सिमो ऽिभसात
यथ ैधािस  लोक सृजित भःु ।
न कतृ ं न कमािण
ानािः सवकमािण ु े तथा ॥४-३७॥
  भसात  ं ं भाव ु वतत े ॥५-१४॥
न कमफलसयोग
न िह ानने सश ं पिविमह िवत े । नाद े क िचाप ं न च ैव सकृु त ं िवभःु ।
तय ं योगसिसः
ं े
कालनािन िवित ॥४-३८॥ ु
े त ं ान ं तने मि
अाननावृ जवः ॥५-१५॥

ावाभत े ान ं तरः सयतियः
ं े । ानने त ु तदान ं यषाे ं नािशतमानः ।
ान ं ला परां शािमिचरणािधगित
े ॥४-३९॥ े
तषामािदवान ं काशयित तरम ॥ ् ५-१६॥

अाधान सशयाा िवनयित । तयदाानिारायणाः
ु ।
ु ं सशयानः
नाय ं लोको ऽि न परो न सख ं ॥४-४०॥ ु
गपनरावृ ू
ि ं ानिनधतकषाः ॥५-१७॥

6
ं े ाण े गिव हििन ।
िवािवनयसप ु इत
य ु े योगी समलोामकानः ॥६-८॥
ु च ैव पाके च पिडताः समदिशनः
शिन  ॥५-१८॥ ु
सिाय े ु ु।
दु ासीनमबष
 सग यषा
इहैव त ैिजतः े ं सा े ित ं मनः । ु
साधिप च पापषे ु समबििविशत
ु  े ॥६-९॥
िनदष ं िह सम ं  तािण त े िताः ॥५-१९॥ ु
योगी यीत सततमाान ं रहिस ितः ।
न िय े ं ा नोिजा
े चाियम ।् एकाकी यतिचाा िनराशीरपिरहः ॥६-१०॥
ु ं ू िविण ितः ॥५-२०॥
िरबिरसमढो ु दश
शचौ े े िता िरमासनमानः ।

बाशसाा िवािन यखमु ।् ु
नाित ु
ं नाितनीच ं च ैलािजनकशोरम ् ६-११॥


स योगयाा ु ु े ॥५-२१॥
सखमयमत े
तैकां मनः कृ ा यतिचियियः ।
 भोगा ःखयोनय एव त े ।
य े िह सशजा
ं ु ु े ॥६-१२॥
उपिवयासन े याोगमािवशय
आवः कौये न तषे ु रमत े बधः
ु ॥५-२२॥ सम ं कायिशरोीवं धारयचलं िरः ।
शोतीहैव यः सोढंु ारीरिवमोणात ।् ् ६-१३॥
ं े नािसका ं  ं िदशानवलोकयन ॥
स
कामोधोवं वग ु स सखी
े ं स यः ु नरः ॥५-२३॥ 
शााा िवगतभीचािरत े ितः ।
ु ऽरारामथाितरव
यो ऽःसखो े यः । ं
मनः सय ु आसीत मरः ॥६-१४॥
मिो य
 ं भतो
स योगी िनवाण ू ऽिधगित ॥५-२४॥ ु े ं सदाान ं योगी िनयतमानसः ।
यव
 षयः ीणकषाः ।
लभ े िनवाणमृ 
शाि ं िनवाणपरमा ं मामिधगित
ं ॥६-१५॥
 ू
िछैधा यताानः सवभतिहत े रताः ॥५-२५॥ नात ु योगो ऽि न च ैकामनतः ।

कामोधिवयाना ं यतीनां यतचतसाम
े ।् न चाितशील जातो न ैव चाजनु ॥६-१६॥

 ं वतत े िविदतानाम ॥५-२६॥
अिभतो िनवाण ु
याहारिवहार ु े
यच  ु।
कमस
 ं ु ैवारे वोः
 ृ बिहबाा
शाा ु । ु
यावबोध योगो भवित ःखहा ॥६-१७॥
ाणापानौ समौ कृ ा नासारचािरणौ ॥५-२७॥ यदा िविनयत ं िचमावावितत
े े।
े ु ु
यतियमनोबिमिनमपरायणः ।  े य
िनःृहः सवकामो ु इत
ु े तदा ॥६-१८॥

िवगताभयोधो यः सदा म ु एव सः ॥५-२८॥ े े सोपमा ता
यथा दीपो िनवातो नत ृ ।

भोारं यतपसां सवलोकमहरम
े ।् ु
योिगनो यतिच यतो योगमानः ॥६-१९॥
ु ं सवभताना
सद  ू ं ाा मां शािमृित ॥५-२९॥ योपरमत े िच ं िनं योगसवया
े ।

ीभगवानवाच । ु
य च ैवानाान ं पयािन तित ॥६-२०॥
 ं काय कम  करोित यः ।
अनाितः कमफल ु
सखमािक ं यिामतीियम
ु ।्

स सासी च योगी च न िनरिन  चाियः ॥६-१॥ े य न च ैवाय ं ितलित ततः ॥६-२१॥
वि
य ं सासिमित
ं ायग ं त ं िवि पाडव । य ं ला चापरं लाभ ं मत े नािधकं ततः ।
ं ं
न ससको योगी भवित कन ॥६-२॥ यिितो न ःखने गणािपु िवचात े ॥६-२२॥
आोमनयग ु
ु े ं कम  कारणमत े। त ं िवाःखसयोगिवयोग
ु ं ं योगसितम
ं ।्

योगाढ त ैव शमः कारणमत े ॥६-३॥ 
स िनयने योो योगो ऽिनिवणचतसा
े ॥६-२३॥
े  ु न कमनषत
यदा िह नियाथष  ु े। ं ं
सकभवाामाा  े
सवानशषतः ।
 ं ं
सवसकसासी योगाढदोत े ॥६-४॥ े
मनस ैवियाम ं िविनय समतः ॥६-२४॥

उरदानाान ं नाानमवसादयते ।् े ु धितगहीतया
शन ैः शन ैपरमा ृ ृ ।
ु व िरपरानः
आैव ानो बराै ु ॥६-५॥ आस ् ६-२५॥
ं ं मनः कृ ा न िकं िचदिप िचयते ॥

बराान े
यनाै वाना िजतः । यतो यतो िनरित मनलमिरम ।्
अनान ु शु े वतताै
 ु ॥
व शवत ् ६-६॥ तततो िनय ैतदावे वश ं नयते ॥ ् ६-२६॥
िजतानः शा परमाा समािहतः । ु ु
शामनस ं ने ं योिगन ं सखममम ।्
ु े ु तथा मानावमानयोः ॥६-७॥
शीतोसखःखष ू
उप ैित शारजस ं भतमकषम ् ६-२७॥


ानिवानतृाा कटो े
िविजतियः । ु े ं सदाान ं योगी िवगतकषः ।
यव

7
ु े सशम
सखन ं  ु ु े ॥६-२८॥
ं सखमत 
किमािधको योगी ताोगी भवाजनु ॥६-४६॥
 ू
सवभतमाान  ू
ं सवभतािन चािन ।  ं मतनाराना
योिगनामिप सवषा े ।

ईत े योगयाा सव समदशनः
 ॥६-२९॥ ु
ावाजत े यो मां स म े यतमो मतः ॥६-४७॥
यो मां पयित सव सव च मिय पयित । ु
ीभगवानवाच ।
ताहं न णयािम स च म े न णयित ॥६-३०॥ ु
मासमनाः पाथ  योग ं यदायः ।
 ू
सवभतित ं यो मां भजकमाितः
े । ं ं सम ं मां यथा ािस तण ु ॥७-१॥
असशय
 वतमानो
सवथा  ऽिप स योगी मिय वतत े ॥६-३१॥ ान ं त े ऽहं सिवानिमदं वाशषतः
े ।
आौपने सव सम ं पयित यो ऽजनु । ू ऽातमविशत े ॥७-२॥
याा नहे भयो
ु ं वा यिद वा ःख ं स योगी परमो मतः ॥६-३२॥
सख ु
मनाणा ं सहषे ु कितित िसय े ।
अजनु उवाच । यततामिप िसानां किां वि
े ततः ॥७-३॥
ु ू ।
यो ऽय ं योगया ोः साने मधसदन ू
भिमरापो ऽनलो वायःु ख ं मनो बिरव
ु े च।
् ६-३३॥
एताहं न पयािम चलािित ं िराम ॥ ं
अहकार इतीय ं म े िभा कृ ितरधा ॥७-४॥
चलं िह मनः कृ  मािथ बलवढम ।् े
अपरयिमता ं कृ ित ं िवि म े पराम ।्

ताहं िनहं म े वायोिरव सरम ् ६-३४॥
॥ ् ७-५॥
ू ं महाबाहो ययदे ं धायत े जगत ॥
जीवभता

ीभगवानवाच । ू
एतोनीिन भतािन  ु
सवाणीपधारय ।
असशय  ं चलम ।्
ं ं महाबाहो मनो िनह अहं कृ  जगतः भवः लयथा ॥७-६॥
अासने त ु कौये वैरायण
े च गत
ृ े ॥६-३५॥ मः परतरं नािं िचदि धनजय
ं ।

असयताना योगो ाप इित म े मितः ।  ं ोत ं सू े मिणगणा इव ॥७-७॥
मिय सविमद
वयाना त ु यतता शो ऽवामपायतः
ु ु ॥६-३६॥ रसो ऽहम ु कौये भाि शिशसययोः
ू  ।
अजनु उवाच ।  े े ु शः ख े पौष ं नृष ु ॥७-८॥
णवः सववदष
े योगािलतमानसः ।
अयितः योपतो ु गः पृिथां च तजाि
पयो े िवभावसौ ।

अा योगसिसि ं कां गित ं कृ  गित ॥६-३७॥  ू े ु तपाि तपिष ु ॥७-९॥
जीवन ं सवभतष
किोभयिविछािमव नयित ।  ू
बीज ं मां सवभताना ं िवि पाथ  सनातनम ।्
ू णः पिथ ॥६-३८॥
अितो महाबाहो िवमढो ु ु
बिबिमतामि े े
तजजिनामहम ् ७-१०॥

एत े सशय े ु 
ं ं कृ  छमहशषतः
े ।  ।्
बलं बलवतां चाहं कामरागिवविजतम

दः सशया छा ु
े न पपत े ॥६-३९॥ 
धमािवो ू े ु कामो ऽि भरतषभ ॥७-११॥
भतष

ीभगवानवाच । य े च ैव सािका भावा राजसाामसा य े ।
पाथ  न ैवहे नामु िवनाश िवत े । म एवित े तािि न हं तषे ु त े मिय ॥७-१२॥
ु  ं तात गित ॥६-४०॥
न िह काणकृ िगित ु
ििभगणमय  रिभः
ैभावै  ं जगत ।्
े सविमद

ा पयकृ ं ु
ताोकानिषा शातीः समाः । मोिहत ं नािभजानाित मामः ् ७-१३॥
े परमयम ॥

शचीना ं ीमतां गहे े योगो ऽिभजायत े ॥६-४१॥ ु
े गणमयी
दैवी षा मम माया रया ।
अथ वा योिगनामवे कल ु े भवित धीमताम ।् मामवे य े प े मायामता
े ं तरि त े ॥७-१४॥
एति लभतर ं लोके ज यदीशम ॥ ् ६-४२॥ ू प े नराधमाः ।
न मां ृ ितनो मढाः
ु ं ं लभत े पौवदिहकम
त त ं बिसयोग  े ।् माययापताना आसरु ं भावमािताः ॥७-१५॥
ू सिसौ
यतत े च ततो भयः ं ु
कनन ॥६-४३॥ ु  भज े मां जनाः सकृु ितनो ऽजनु ।
चतिवधा
ू  े तने ैव ियत े वशो ऽिप सः ।
पवाासन ु  ानी च भरतषभ ॥७-१६॥
आत िजासरथाथ
ु योग शाितवतत े ॥६-४४॥
िजासरिप ु एकभििविशत
े ं ानी िनय
तषा  े।
यातमान ु योगी सशिकिषः
ं ु । ियो िह ािननो ऽथमह  ं स च मम ियः ॥७-१७॥
े ं
अनकजसिसतो ् ६-४५॥
याित परां गितम ॥ उदाराः सव  एवैत े ानी ाैव म े मतम ।्
तपिो ऽिधको योगी ािनो ऽिप मतो ऽिधकः । ु
आितः स िह याा मामवानमा ्
े ु ं गितम ॥७-१८॥

8
बनां जनाम े ानवाां पत े । अासयोगयन ु े चतसाे नागािमना ।
ु े सविमित
वासदवः  ु  ॥७-१९॥
स महाा सलभः ु ं िद ं याित पाथान िचयन
परम ं पष ु ् ८-८॥

कामै ै ैतानाः प े ऽदवताः
े । ु ु
किवं पराणमनशािसतारम ्
त ं त ं िनयममााय कृ ा िनयताः या ॥७-२०॥ ं ु े ।
अणोरणीयासमनरः
यो यो यां यां तन ं ु भः यािचतिमित
 ु ।  धातारमिचपम ्
सव
त ताचलां ां तामवे िवदधाहम ॥ ् ७-२१॥ ् ८-९॥
आिदवण तमसः परात ॥

स तया या या राधनमीहत े । याणकाले मनसाचलन

् ७-२२॥
लभत े च ततः कामाय ैव िविहताि तान ॥ भा योु योगबलन
े च ैव ।
अव ु फलं तषा
े ं तवमधसामे ।् े सक ्
ु  े ाणमावय
वोम
े े
दवावयजो याि मा याि मामिप ॥७-२३॥ ु
स त ं परं पषमप ् ८-१०॥
ु ैित िदम ॥

अं िमाप ं म े मामबयः । यदरं वदिवदो
े वदि

परं भावमजानो ममायमनमम ् ७-२४॥
॥ िवशि यतयो वीतरागाः ।
 योगमायासमावृतः ।
नाहं काशः सव यिदो चय चरि
मढो ् ७-२५॥
ू ऽय ं नािभजानाित लोको मामजमयम ॥ त े पदं सहण
ं े व े ॥८-११॥
वदाह 
े ं समतीतािन वतमानािन चाजनु । 
सवारािण ं
सय मनो िद िन च ।

भिवािण च भतािन मां त ु वदे न कन ॥७-२६॥ ू 
माधायानः ् ८-१२॥
ाणमाितो योगधारणाम ॥
े ु े मोहन
इाषसमन ं े भारत । े
ओिमकार ु
ं  ाहरामनरन ।्
 ू
सवभतािन ं ं सग  याि परतप
समोह ं ॥७-२७॥ ् ८-१३॥
यः याित जहे ं स याित परमां गितम ॥
ु 
े ं गत ं पाप ं जनानां पयकमणाम
यषा ।् े सतत ं यो मां रित िनशः ।
अनचताः
ु भज े मां ढताः ॥७-२८॥
त े मोहिनमा
ं ु
ताहं सलभः ु
पाथ  िनय योिगनः ॥८-१४॥
जरामरणमोाय मामाि यति य े । मामप ु  ःखालयमशातम ।्
ु े पनज
् ७-२९॥
त े  तिः कृ मां कम  चािखलम ॥ ु
नावि ं
महाानः सिसि ं परमां गताः ॥८-१५॥
ू वं मां सािधय ं च य े िवः ।
सािधभतािधदै ु
आ भवनाोकाः ु  ऽजनु ।
पनरावितनो
ु े
याणकाले ऽिप च मां त े िवयचतसः ॥७-३०॥ ु े त ु कौये पनज
मामप ु  न िवत े ॥८-१६॥
अजनु उवाच । ु  
सहयगपयमहयणो िवः ।

िकं त िकमां िकं कम  पषोम । ु
राि ं यगसहाा ं त े ऽहोरािवदो जनाः ॥८-१७॥
अिधभत ु
ू ं च िकं ोमिधदैवं िकमत े ॥८-१॥ अायः सवाः भवहरागम े ।
ु ू ।
अिधयः कथ ं को ऽ दहे े ऽिधसदन राागम े लीय े तैवास
ं के ॥८-१८॥
याणकाले च कथ ं यो
े ऽिस िनयतािभः ॥८-२॥ ू
भतामः ू भा
स एवाय ं भा ू लीयत े ।

ीभगवानवाच । राागम े ऽवशः पाथ  भवहरागम े ॥८-१९॥

अरं  परम ं भावो ऽामत े। परा ु भावो ऽो ऽो ऽानातनः ।

भतभावोवकरो िवसगः कमसितः
 ं ॥८-३॥ ू े ु नय ु न िवनयित ॥८-२०॥
यः स सवष ु भतष

ू ं रो भावः पषािधदै
अिधभत वतम ।् अो ऽर इमाः ु परमां गितम ।्
े दहे े दहभृ
अिधयो ऽहमवा े तां वर ॥८-४॥  े ताम परम ं मम ॥८-२१॥
य ं ा न िनवत
अकाले च मामवे रा ु कलवरमे ।् ु
पषः स परः पाथ  भा लनया ।
यः याित स माव ं याित ना सशयःं ॥८-५॥ ू
याःािन भतािन यने सविमद ् ८-२२॥
 ं ततम ॥
य ं य ं वािप राव ं ज े कलवरम
े ।् य काले नावृिमावृि ं च ैव योिगनः ।
त ं तमवै
े ित कौये सदा तावभािवतः ॥८-६॥ याता याि त ं कालं वािम भरतषभ ॥८-२३॥
तावष ु कालष
े ु मामनर
ु ु च।
य अिितरहः शः ु षमासा उरायणम ।्
 ु  े सशयः
मिपतमनोबिमामवै ं ॥८-७॥ त याता गि  िवदो जनाः ॥८-२४॥

9
ू रािथा कृ ः षमासा दिणायनम ।्
धमो एकने पृथन ु ॥
े बधा िवतोमखम ् ९-१५॥
त चामस ं ोितयगी ा िनवतत े ॥८-२५॥ ु ं यः धाहमहमौषधम ।्
अहं तरह
ु  े गती ते े जगतः शात े मत े ।
शकृ े
मो ऽहमहमवामहमिरह ् ९-१६॥
ं तम ॥
ु ॥८-२६॥
एकया यानावृिमयावतत े पनः िपताहम जगतो माता धाता िपतामहः ।

न ैत े सृती पाथ  जानोगी मित कन । े ं पिवमकार ऋाम यजरव
व ु े च ॥९-१७॥
तावष ु कालष ु भवाजनु ॥८-२७॥
े ु योगयो गितभता ु ।्
  भःु साी िनवासः शरण ं सत
े े ु यषे ु तपःस ु च ैव
वदष ् ९-१८॥
भवः लयः ान ं िनधान ं बीजमयम ॥
दानषे ु ययफल
ु ं िदम ।् ु ृ
तपाहमहं वष िनगाजािम
ृ च।
 ं िविदा
े तविमद
अित ु सदसाहमजनु ॥९-१९॥
अमृत ं च ैव मृ
् ८-२८॥
योगी परं ानमपु ैित चाम ॥ ू
ैिवा मां सोमपाः पतपापा

ीभगवानवाच ।  ं ाथय
य ैिरा गित  े।

इदं त ु त े गतम ू े।
ं वानसयव ु
त े पयमासा ुे
सरलोकम ्

ान ं िवानसिहत ं याा मोस े ऽशभात ् ९-१॥
॥ े
अि िदाििव दवभोगान ् ९-२०॥

राजिवा राजग ु ं पिविमदममम
ु ।् ु गलोक
त े त ं भा  ं िवशालं
ु ु ं कतमयम
ावगम ं ध ससख ु ् ९-२॥
॥ ु े मलोक
ीण े पय  ं िवशि ।
ु धमा
अधानाः पषा  ं ।
परतप  ु
एवं यीधममनपा
अा मां िनवत ु ं
 े मृससारविन
 ॥९-३॥ गतागत ं कामकामा लभ े ॥९-२१॥
ू  ।
मया ततिमदं सव जगदमितना अनाियो मां य े जनाः पयपासतु े।
 ू
मािन सवभतािन न चाहं तवितः
े ॥९-४॥ ु
े ं िनािभयाना
तषा ं योगम
े ं वहाहम ॥् ९-२२॥

न च मािन भतािन पय म े योगमैरम ।् य े ऽदवताे भा यज े यािताः ।
ू  च भतो
भतभृ ू ू
ममाा भतभावनः ॥९-५॥ ् ९-२३॥
ू  ॥
त े ऽिप मामवे कौये यजिविधपवकम
यथाकाशितो िन ं वायःु सवगो
 महान ।् 
अहं िह सवयाना ुे च।
ं भोा च भरव
तथा सवािण भतािन
ू मानीपधारय ु ॥९-६॥ न त ु मामिभजानि तनातवि
े त े ॥९-२४॥
सवभ ू ािन कौये कृ ित ं याि मािमकाम ।्
 त े
याि दवता े
दवाितॄ
ाि िपतृताः ।

कय े पनािन ् ९-७॥
कादौ िवसृजाहम ॥ ू
भतािन ् ९-२५॥
ू े याि मािजनो ऽिप माम ॥
याि भता
कृ ित ं ामव िवसृजािम पनः ु पनः
ु । ु ं फलं तोय ं यो म े भा यित ।
प ं प

भतामिमम े 
ं कृ मवश ं कृ तवशात ् ९-८॥
॥ ु
तदहं भपतमािम यतानः ॥९-२६॥
 िनबि धनजय
न च मां तािन कमािण ं । ु
यरोिष यदािस यहोिष ददािस यत ।्
उदासीनवदासीनमसं तषे ु कमस ु ॥९-९॥ ु
यपिस कौये त  ॥
मदपणम ् ९-२७॥
मयाण ू े सचराचरम ।्
े कृ ितः सयत ु ु
शभाशभफलै
रव 
े ं मोस े कमबन ैः ।
े ु े कौये जगिपिरवतत े ॥९-१०॥
हतनानन ं ु
सासयोगयाा ु मामपु ैिस ॥९-२८॥
िवमो
ु तनमाितम
ू मानष
अवजानि मां मढा ु ।्  ू े ु न म े ो
समो ऽहं सवभतष े ऽि न ियः ।

परं भावमजानो मम भतमहरम
े ् ९-११॥
॥ ् ९-२९॥
य े भजि त ु मां भा मिय त े तषे ु चाहम ॥
 मोघाना िवचतसः
मोघाशा मोघकमाणो े । े ु
अिप चराचारो भजत े मामनभाक ् ।
ु च ैव कृ ित ं मोिहन िताः ॥९-१२॥
रासीमासर ु े स मः सविसतो िह सः ॥९-३०॥
साधरव
महाान ु मां पाथ  दैव कृ ितमािताः ।  शाि ं िनगित ।
ि ं भवित धमाा
भजनमनसो ाा भतािदमयम ू ् ९-१३॥
॥ कौेय ितजानीिह न म े भः णयित ॥९-३१॥

सतत ं कीतयो मां यत ढताः । मां िह पाथ  पाि य े ऽिप ःु पापयोनयः ।
ु उपासत े ॥९-१४॥
नम मां भा िनया ू
ियो वैयाथा शा ् ९-३२॥
े ऽिप याि परां गितम ॥

ानयने चा े यजो मामपासत े। ु 
िकं पनाणाः ु भा राजषयथा
पया  ।

10
अिनमसख ् ९-३३॥
ु ं लोकिमम ं ा भज माम ॥ ् १०-१८॥
ू कथय तृििह वतो नाि म े ऽमृतम ॥
भयः
ु ।
मना भव मो माजी मां नम ु
ीभगवानवाच ।
मामवै ु वमाान ं मरायणः ॥९-३४॥
े िस यै ू
ह त े कथियािम िदा ािवभतयः ।

ीभगवानवाच । ु े नाो िवर म े ॥१०-१९॥
ाधातः क
ू एव महाबाहो ण ु म े परम ं वचः ।
भय ु े सवभताशयितः
अहमाा गडाकश  ू ।
य े ऽहं ीयमाणाय वािम िहतकाया ॥१०-१॥ ू
अहमािद म ं च भतानाम एव च ॥१०-२०॥

न म े िवः सरगणाः  ।
भवं न महषयः ु
आिदानामहं िवितषा ं ु
ं रिवरशमान ।्

अहमािदिह दवाना  ॥१०-२॥
ं महषणां च सवशः 
मरीिचमतामि नाणामहं शशी ॥१०-२१॥
यो मामजमनािदं च वि े लोकमहरम
े ।् े ं सामवदो
वदाना े ऽि दवानामि
े वासवः ।
ं ू स मष ु सवपाप
असमढः ु
 ैः मत े ॥१०-३॥ ू
इियाणां मनाि भताना े ॥१०-२२॥
मि चतना
ु  ं
बिानमसमोहः मा स ं दमः शमः । ाणां शकराि
ं े यरसाम ।्
िवशो
ु ं ःख ं भवो ऽभावो भय ं चाभयमवे च ॥१०-४॥
सख ू ं पावकाि मः
वसना े िशखिरणामहम ॥ ् १०-२३॥
अिहसा ु
ं समता तिपो दान ं यशो ऽयशः । ु
परोधसा ु ं मां िवि पाथ  बृहितम ।्
ं च म

भवि भावा भताना ं म एव पृथिवधाः ॥१०-५॥ े
सनानीनामह ं ः सरसामि सागरः ॥१०-२४॥
 स पवू  चारो मनवथा ।
महषयः महषणां भृगरहु ं िगरामकमरम
े ।्
े ं लोक इमाः जाः ॥१०-६॥
मावा मानसा जाता यषा यानां जपयो ऽि ावराणां िहमालयः ॥१०-२५॥
ू ं योग ं च मम यो वि
एतां िवभित े ततः । अः सववृ ाणां दवषणा
े ं च नारदः ।
ु े ना सशयः
सो ऽिवकने योगने यत ं ॥१०-७॥ गवाणा ु ॥१०-२६॥
 ं िचरथः िसानां किपलो मिनः
 भवो मः सव वतत े ।
अहं सव उ ैःवसमानां िवि माममृतोवम ।्
ु भावसमिताः ॥१०-८॥
इित मा भज े मां बधा ऐरावत ं गजाणा
े ं नराणां च नरािधपम ॥् १०-२७॥
मिा मताणा बोधयः पररम ।् ु
आयधानामह े ू
ं व ं धननामि कामधक ु ्।

कथय मां िन ं ति च रमि च ॥१०-९॥ जनाि कपः सपाणामि
 ु ॥१०-२८॥
वासिकः

े ं सततयाना
तषा ू  ।्
ं भजतां ीितपवकम अनाि नागानां वणो यादसामहम ।्

ददािम बियोग ु
ं त ं यने मामपयाि त े ॥१०-१०॥  चाि यमः सयमतामहम
िपतॄणामयमा ं ् १०-२९॥

े े ु 
तषामवानकाथमहमानज ं तमः । ादाि दैानां कालः कलयतामहम ।्
नाशयााभावो ानदीपने भाता ॥१०-११॥ मृगाणां च मृगो
े ऽहं वैनतय ् १०-३०॥
े पिणाम ॥
अजनु उवाच । पवनः पवतामि रामः शभृतामहम ।्
परं  परं धाम पिव ं परम ं भवान ।् झषाणां मकराि ोतसामि जावी ॥१०-३१॥
ु ं शात ं िदमािददवमज
पष े ् १०-१२॥
ं िवभमु ॥ 
सगाणामािदर म ं च ैवाहमजनु ।
े  
आामृषयः सव दविषनारदथा । ् १०-३२॥
अािवा िवानां वादः वदतामहम ॥

अिसतो दवलो ासः य ं च ैव वीिष म े ॥१०-१३॥ ं सामािसक च ।
अराणामकारो ऽि ः
 े
सवमतत ं म े यां वदिस कशव
े । े
अहमवायः ु ॥१०-३३॥
कालो धाताहं िवतोमखः
न िह त े भगविं िवदवा
 न दानवाः ॥१०-१४॥ मृःु सवह राहमव
ु भिवताम ।्

यमवानाान ं व ु
े  ं पषोम । कीितः ीवा
 नारीणां ितमधा
ृ  धितः
ृ मा ॥१०-३४॥

भतभावन ू े दवदव
भतश े े जगत े ॥१०-१५॥ बृहाम तथा साां गायी छसामहम ।्
ु  ू
े े िदा ािवभतयः
वमहशषण । 
मासानां मागशीष ऽहमृतना ु ु
ू ं कसमाकरः ॥१०-३५॥
 ू
यािभिवभितिभलकािनमा ं ं ा ितिस ॥१०-१६॥ ूत ं छलयतामि तजजिनामहम
े े ।्
ं ं सदा पिरिचयन ।्
कथ ं िवामहं योिगा ् १०-३६॥
जयो ऽि वसायो ऽि स ं सवतामहम ॥
े ु कष
कष े ु च भावषे ु िचो ऽिस भगवया ॥१०-१७॥ ु े ऽि पाडवानां धनजयः
वृीनां वासदवो ं ।

िवरणानो ू ं च जनादन ।
योग ं िवभित ु
मनीनामह ु
ं ासः कवीनामशना किवः ॥१०-३७॥

11
दडो दमयतामि नीितरि िजगीषताम ।् ण िशरसा दवे ं कृ तािलरभाषत ॥११-१४॥

मौन ं च ैवाि गाना ् १०-३८॥
ं ान ं ानवतामहम ॥ अजनु उवाच ।
 ू
यािप सवभताना ं बीज ं तदहमजनु । े ं
पयािम दवाव दवे दहे े
न तदि िवना याया भत ् १०-३९॥
ू ं चराचरम ॥ 
सवाथा ू े ं
भतिवशषसघान ।्

नाो ऽि मम िदानां िवभतीना ं परतप
ं । ाणमीश ं कमलासनम ्
ू े
एष तशतः ू े 
ोो िवभतिवरो मया ॥१०-४०॥ ऋष सवानरगा ् ११-१५॥
 ु ं िदान ॥

यिभितम  े वा ।
ं ीमिजतमव े े ं
अनकबादरवन

तदवावग  ं मम तजशसभवम
े ं ् १०-४१॥
॥  ऽनपम ।्
पयािम ा सवतो
अथ वा बन ैतने िकं ातने तवाजनु । ु
ना ं न म ं न पनवािद ं
िवाहिमदं कृ मकाशन ् १०-४२॥
े ं े ितो जगत ॥ े िवप ॥११-१६॥
पयािम िवर
अजनु उवाच । िकरीिटन ं गिदन ं चिण ं च

मदनहाय ु
परम ं गमासितम
ं ।् े
तजोरािश  दीिमम ।्
ं सवतो
ययों वचने मोहो ऽय ं िवगतो मम ॥११-१॥ 
पयािम ां िनरी ं समाद ्

भवायौ िह भताना ु िवरशो मया ।
ं तौ  ु
दीानलाकितममयम ् ११-१७॥
े ॥
ः कमलपा माहामिप चायम ॥ ् ११-२॥ मरं परम ं विदत
े ं

एवमतथा माान ं परमर
े । म िव परं िनधानम ।्
िमािम
ु ु
त े पमैरं पषोम ॥११-३॥ 
मयः शातधमगोा
मस े यिद त ं मया िमित
ु भो । ु मतो म े ॥११-१८॥
सनातन ं पषो

े ततो म े  ं दशयाानमयम
योगर ् ११-४॥
॥ अनािदमामनवीयम  ्

ीभगवानवाच । ू  े ।्
अनबां शिशसयनम
पय म े पाथ  पािण शतशो ऽथ सहशः । पयािम ां दीताशवं
नानािवधािन िदािन नानावणाकृ तीिन च ॥११-५॥ े
तजसा ् ११-१९॥
िविमदं तपम ॥
ू ु
पयािदासानिनौ मतथा । ावापृिथोिरदमरं िह
ू  पयायािण
बपवािण  भारत ॥११-६॥ ै े न िदश सवाः ।
ा ं यक
इहैक ं जग ृ ं पया सचराचरम ।् ु ं पिमदं तवो ं
ात
ु े यािमिस
मम दहे े गडाकश ु ॥११-७॥ ् ११-२०॥
लोकय ं िथत ं महान ॥
न त ु मां शस े मनन ु ।
ु े ैव चषा ु ं िवशि
अमी िह ा सरसघा
् ११-८॥
िद ं ददािम त े चःु पय म े योगमैरम ॥ के िचीताः ालयो गणि
ृ ।
ं उवाच ।
सजय ु महिषिससघाः
ीा  ं
ु ततो राजहायोगरो
एवमा े हिरः । ु
वि ु
ां ितिभः ु
पलािभः ॥११-२१॥

दशयामास पाथाय परम ं पमैरम ॥् ११-९॥ ािदा वसवो य े च साा
े े
अनकवनयनमनकातदशनम
ु  ।् िव े ऽिनौ मतोपा ।

अनकिदाभरण ं िदानकोतायधम
े ् ११-१०॥
ु ॥  ु ं
गवयासरिससघा
ु े
िदमाारधरं िदगानलपनम ।् वी े ा िविता ैव सव ॥११-२२॥
  ं दवमन
सवायमय े ु ॥
ं िवतोमखम ् ११-११॥ प ं मह े बवने ं
ू 
िदिव सयसह े ु
भवगपिता । महाबाहो बबापादम ।्
यिद भाः सशी सा ाास महानः ॥११-१२॥ बदरं बदाकराल
ं ं
तैक ं जग
ृ ं िवभमनकधा
े । ् ११-२३॥
ा लोकाः िथताथाहम ॥
े े
अपयवदव शरीरे पाडवदा ॥११-१३॥ नभःृश ं दीमनकवण
े 

ततः स िवयािवो रोमा धनजयः । े ।्
ाानन ं दीिवशालनम

12
ा िह ां िथताराा कण तथाानिप योधवीरान ।्
ृ ं न िवािम शम ं च िवो ॥११-२४॥
धित ं ं जिह मा िथा
मया हता

दाकरालािन ु
च त े मखािन ु
य े
जतािस ् ११-३४॥
रण े सपान ॥

ैव कालानलसिनभािन । ं उवाच ।
सजय
िदशो न जान े न लभ े च शम  ु वचन ं कशव
एता े
े े जगिवास ॥११-२५॥
सीद दवश 
कृ तािलवपमानः िकरीटी ।
अमी च ां धतरा
ृ ु
पाः ू एवाह कृ  ं
नमृ ा भय
सव सहैवाविनपालसघ
ं ैः । सगदं भीतभीतः ण ॥११-३५॥
ू ु
भीो ोणः सतपथासौ अजनु उवाच ।
ु ैः ॥११-२६॥
सहादीय ैरिप योधम े तव कीा 
ान े षीकश
वािण त े रमाणा िवशि ु
जगनरत ेच ।

दाकरालािन भयानकािन । ं भीतािन िदशो वि
रािस
े ु
के िचिला दशनारष सव नमि च िससघाः
ं ॥११-३६॥

सय ू  ैमाैः ॥११-२७॥
े चिणत का त े न नमरहान
े ्
ु े
यथा नदीनां बहवो ऽवगाः गरीयस े णो ऽािदक ।
ु े ु वि ।
सममवािभमखा े े जगिवास
अन दवश
तथा तवामी नरलोकवीरा मरं सदसरं यत ॥ ् ११-३७॥
िवशि वायिभिवलि ॥११-२८॥ ु
े पषः
मािददवः ु
पराणस ्
यथा दी ं लन ं पतगा
ं म िव परं िनधानम ।्
े ।
िवशि नाशाय समृवगाः े
वािस े ं च परं च धाम
व
तथ ैव नाशाय िवशि लोकास ् या तत ं िवमनप ॥११-३८॥
े ॥११-२९॥
तवािप वािण समृवगाः ु  ऽिवणः
वाययमो  शशाः

लिलस े समानः समाल ् जापित ं िपतामह ।

लोकामादन ैलिः । नमो नम े ऽ ु सहकृ ः
े ू  जगम ं
तजोिभरापय ु भयो
पन ू ऽिप नमो नम े ॥११-३९॥
भासवोाः तपि िवो ॥११-३०॥ ु
नमः परादथ पृत े

आािह म े को भवानपो नमो ऽ ु त े सवत एव सव  ।
नमो ऽ ु त े दववर
े सीद । 
अनवीयािमतिवम ं

िवातिमािम भवमा ं सव समाोिष ततो ऽिस सवः ॥११-४०॥
् ११-३१॥
न िह जानािम तव वृिम ॥ े मा सभ ं यं
सखित

ीभगवानवाच । हे कृ  हे यादव हे सखित
े ।
कालो ऽि लोकयकृ वृो अजानता मिहमान ं तवदे ं
ु वृः ।
लोकामाहतिमह मया मादाणयने वािप ॥११-४१॥
ऋत े ऽिप ा न भिवि सव 
यावहासाथमसतो
ृ ऽिस
े ु योधाः ॥११-३२॥
य े ऽविताः नीकष िवहारशासनभोजनषे ु ।

तामि यशो लभ एको ऽथ वातु तम ं
ू ु रा ं समृम ।्
िजा श तामय े ामहममयम
े ॥् ११-४२॥
ू  े
मय ैवैत े िनहताः पवमव िपतािस लोक चराचर
् ११-३३॥
िनिममा ं भव ससािचन ॥ ू
म प ु 
गगरीयान ।्
ोण ं च भी ं च जयथ ं च ु ऽो
न मो ऽिधकः कतो

13
लोकय े ऽितमभाव ॥११-४३॥ ात ं ु ु ं च तने वे ु ं च परतप
ं ॥११-५४॥
ताण िणधाय काय ं ममकृ रमो मः सविजतः
 ।
सादय े ामहमीशमीम ।् िनवरः
 सवभ ू षे ु यः स मामित
 त े पाडव ॥११-५५॥

िपतवे प सखवे सःु अजनु उवाच ।
 दवे सोढम
ियः ियायाहिस ् ११-४४॥
ु ॥ ु य े भाां पयपासत
एवं सततया ु े।
अपवू  िषतो ऽि ा य े चारमं तषा
े ं के योगिवमाः ॥१२-१॥
भयने च िथत ं मनो म े । ु
ीभगवानवाच ।
तदवे म े दशय दवे प ं ु उपासत े ।
े मनो य े मां िनया
मावय
सीद दवश े े जगिवास ॥११-४५॥ े
या परयोपता ु
े म े यतमा मताः ॥१२-२॥
िकरीिटन ं गिदन ं चहम ् य े रमिनदयम
 ु
ं पयपासत े।
इािम ां मह
ु ं तथ ैव । 
सवगमिच ू
ं च कटमचल ु ॥
ं वम ् १२-३॥
तने ैव पण ु ु े
े चतभजन ं े
सिनयियाम ु
ं सव समबयः ।
ू  ॥११-४६॥
सहबाहो भव िवमत ु
त े ावि  ू
मामवे सवभतिहत े रताः ॥१२-४॥

ीभगवानवाच । े ऽिधकतरषामासचतसाम
शो े े ।्
ु े ं
मया सने तवाजनद अा िह गितःख ं दहविरवात
े े ॥१२-५॥

प ं परं दिशतमायोगात ।् य े त ु सवािण
 कमािण
 मिय स
ं मराः ।

तजोमय ं िवमनमा ं अनने ैव योगने मां ाय उपासत े ॥१२-६॥
् ११-४७॥
ू  ॥
य े दने न पवम े
तषामह ु  मृससारसागरात
ं समता ु ं ।्

न वदयायन ैन  दान ैर ् भवािम निचरााथ  माविशतचतसाम
े े ् १२-७॥

न च ियािभन  तपोिभ ैः । ु ं िनवशय
मवे मन आध मिय बि े ।

एवपः श अहं नृलोके िनविसिस मवे अत ऊ न सशयः ं ॥१२-८॥

ु ं दने कवीर ॥११-४८॥ अथ िच ं समाधात ं ु न शोिष मिय िरम ।्

मा त े था मा च िवमढभावो अासयोगने ततो मािमा ं ु धनजय
ं ॥१२-९॥
े ।्
ा प ं घोरमीमदम 
अास े ऽसमथ ऽिस ममपरमो भव ।

पतभीः ु ं
ीतमनाः पन  कमािण
मदथमिप ु 
 कवििमवािस ॥१२-१०॥
तदवे म े पिमदं पय ॥११-४९॥ अथ ैतदशो ऽिस कत ु मोगमाितः ।
ं उवाच ।
सजय  
सवकमफलाग ु यतावान ॥
ं ततः क ् १२-११॥
इजनु ं वासदवथोा
ु े े िह ानमासाानाान ं िविशत े ।
यो

कं प ं दशयामास ू ।
भयः 
ानामफलागागाािरनरम ् १२-१२॥

आासयामास च भीतमने ं  ू
े सवभताना
अा ं मैः कण एव च ।
भा ु सौवपमहाा
ू पनः ु  ॥११-५०॥  िनरहकारः
िनममो ं ु मी ॥१२-१३॥
समःखसखः
अजनु उवाच । ं ु सतत ं योगी यताा ढिनयः ।
सतः
दे ं मानषु ं प ं तव सौ ं जनादन ।  ु
मिपतमनोबिय मः स म े ियः ॥१२-१४॥
इदानीमि सवृं ः सचताः
े कृ ित ं गतः ॥११-५१॥ याोिजत े लोको लोकाोिजत े च यः ।

ीभगवानवाच ।   ु यः स च म े ियः ॥१२-१५॥
े ैमो
हषामषभयोग
ु   ं प ं वानिस यम ।
सदशिमद ु  उदासीनो गतथः ।
े शिचद
अनपः
दवा 
े अ प िन ं दशनकािणः ॥११-५२॥ 
सवारपिरागी यो मः स म े ियः ॥१२-१६॥
े न  तपसा न दानने न चया
नाहं वदै े । े न शोचित न काित ।
यो न ित न ि

श एविवधो ु ं वानिस मां यथा ॥११-५३॥ ु ु
शभाशभपिरागी भिमाः स म े ियः ॥१२-१७॥
े ं
भा नया श अहमविवधो ऽजनु । समः शौ च िम े च तथा मानावमानयोः ।

14
ु े ु समः सिवविजतः
शीतोसखःखष  ॥१२-१८॥ इित े ं तथा ान ं ये ं चों समासतः ।
ु ु
तिनाितमनी े िचत ।्
ं ु यने कन
सतो म एतिाय मावायोपपत े ॥१३-१८॥
अिनकतः 
े िरमितभिमा े ियो नरः ॥१२-१९॥ ु ं च ैव िवनादी उभाविप ।
कृ ित ं पष
य े त ु धामृ ु
 तिमदं यथों पयपासत े। ु ं ैव िवि कृ ितसभवान
ं गणा
िवकारा ं ् १३-१९॥

धाना मरमा भा े ऽतीव म े ियाः ॥१२-२०॥  े ु कृ ितत े ।
 े हतः
कायकारणकतृ

ीभगवानवाच । ु
पषः ु
सखःखाना े ु
ं भोृ  े हतत े ॥१३-२०॥
इदं शरीरं कौये िमिभधीयत
े े। ु
पषः कृ ितो िह भ ु े कृ ितजाणान
ु ।्
े त ं ाः 
एतो वि े इित तिदः ॥१३-१॥ ु
कारण ं गणसो ऽ सदसोिनजस ु ॥१३-२१॥
  े े ु भारत ।
े ं चािप मां िवि सवष ु
उपानमा च भता  भोा महरः
े ।
े े
योान  ं यान ं मत ं मम ॥१३-२॥ ु दहे े ऽिषः
परमाेित चाो ु परः ॥१३-२२॥
ते ं य या यिकािर यत यत ।् य एवं वि ु ः सह ।
ु ं कृ ित ं च गणै
े पष
स च यो यभाव तमासने म े ण ु ॥१३-३॥  वतमानो
सवथा  ू ऽिभजायत े ॥१३-२३॥
ऽिप न स भयो
ऋिषिभबधा  ैः पृथक ् ।
 गीत ं छोिभिविवध े
ाननािन पयि के िचदाानमाना ।
सपदै े ु
ू  ैव हतमििविनित
 ैः ॥१३-४॥ अ े सान  े चापरे ॥१३-२४॥
ं े योगने कमयोगन
ू ं
महाभताहकारो ु े च।
बिरमव अ े वमजानः
े ु े उपासत े ।
ा
इियािण दशैकं च प चियगोचराः
े ॥१३-५॥ त े ऽिप चािततरवे मृ ं ु ितपरायणाः
ु ॥१३-२५॥
इा षःे सखु ं ःख ं सघाततना
ं े धितः
ृ । यावजायतं े िकं िच ं ावरजमम ।्

एते ं समासने सिवकारमदातम ् १३-६॥
॥ े े ं
सयोगािि भरतषभ ॥१३-२६॥
 ।्
ं ािराजवम
अमािनमदिमिहसा सम ं सवष ु भतष
ू े ु ित ं परमरम
े ।्

आचायपासन ं शौच ं  ैयमािविनहः ॥१३-७॥ िवनयिवनय ं यः पयित स पयित ॥१३-२७॥
इियाथष ु वैरायमनहकार
ं एव च । सम ं पयि सव समवितमीरम ।्
ु ु  ॥
जमृजराािधःखदोषानदशनम ् १३-८॥ ् १३-२८॥
न िहनानाान ं ततो याित परां गितम ॥
ु ृ
असिरनिभः पदारगहािदष ु।  ियमाणािन सवशः
कृ  ैव च कमािण  ।
िन ं च समिचिमािनोपपिष ु ॥१३-९॥ यः पयित तथाानमकतार ं स पयित ॥१३-२९॥
मिय चानयोगने भिरिभचािरणी । यदा भतपृ े ु
ू थावमकमनपयित ।
े े  ं
िविवदशसिवमरितजनससिद ॥१३-१०॥ तत एव च िवारं  सपत
ं े तदा ॥१३-३०॥
  ।्
अाानिन ं तानाथदशनम ु
अनािदािगणारमाायमयः ।
एतानिमित ोमान ं यदतो ऽथा ॥१३-११॥ शरीरो ऽिप कौये न करोित न िलत े ॥१३-३१॥
ये ं यवािम याामृतमतु े ।  ं सौादाकाश ं नोपिलत े ।
यथा सवगत
अनािदमरं  न सासत े ॥१३-१२॥ 
सवावितो दहे े तथाा नोपिलत े ॥१३-३२॥

सवतःपािणपाद  ु ।्
ं तवतोििशरोमखम े कृ  ं लोकिमम ं रिवः ।
यथा काशयकः
 ु
सवतःितमोक   ितित ॥१३-१३॥
े सवमावृ े ं ी
े तथा कृ  ं काशयित भारत ॥१३-३३॥
 ु
सवियगणाभास   ।्
ं सवियिवविजतम े े े
योरवमर ु ।
ं ानचषा
असं सवभृ ु ं गणभोृ
  ैव िनगण ु च ॥१३-१४॥ ू
भतकृ ् १३-३४॥
 त े परम ॥
ितमो ं च य े िवयाि

बिहर भतानामचरं चरमवे च । ु
ीभगवानवाच ।

सादिवय ् १३-१५॥
े ं र ं चािके च तत ॥ ु
ू वािम ानानां ानममम
परं भयः ।्
ू े ु िवभिमव च ितम ।्
अिवभं च भतष ु
याा मनयः सव परां िसििमतो गताः ॥१४-१॥

भतभतृ  च तये ं िस ु भिव ु च ॥१३-१६॥ ु
इदं ानमपाि  गताः ।
मम साधमा
ोितषामिप तोितमसः परमत ु े। सग  ऽिप नोपजाय े लय े न थि च ॥१४-२॥
 िवितम ॥
ान ं ये ं ानग ं िद सव ् १३-१७॥ मम योिनमह तिभ दधाहम ।्

15

सभवः  ू
सवभताना ं ततो भवित भारत ॥१४-३॥ े सवृ
न ि ं ािन न िनवृािन काित ॥१४-२२॥

सवयोिनष ु कौये मतयः
ू  सभवि
ं याः । ु य न िवचात े ।
उदासीनवदासीनो गणै
तासां  महोिनरहं बीजदः िपता ॥१४-४॥ ु वत
गणा  इवे यो ऽवितित नत
े े ॥१४-२३॥
ु कृ ितसभवाः
स ं रजम इित गणाः ं । ु ः समलोामकानः ।
समःखसखः
िनबि महाबाहो दहे े दिहनमयम
े ् १४-५॥
॥ ु
तियाियो ु ं ु ॥१४-२४॥
धीरिनासितः

त स ं िनमलाकाशकमनामयम ।् ु ु िमािरपयोः ।
मानावमानयोो

सखसन े बाित ानसन
े चानघ ॥१४-६॥ 
सवारपिरागी ु
गणातीतः स उत े ॥१४-२५॥

रजो रागाकं िवि तृाससमवम ।् मां च यो ऽिभचारण
े भियोगने सवत
े े।
 े दिहनम
तिबाित कौये कमसन े ् १४-७॥
॥ ु
स गणामती ू
ैताभयाय कत े ॥१४-२६॥
 े
तमानज ं िवि मोहन ं सवदिहनाम ।् णो िह िताहममृताय च ।
मादालिनािभिबाित भारत ॥१४-८॥ शात च धम ु
 सख क
ै ािक च ॥१४-२७॥
ु े सयित रजः कमिण
स ं सख  भारत । ु
ीभगवानवाच ।
ानमावृ त ु तमः माद े सयतु ॥१४-९॥  ू
ऊमलमधःशाखम ं ारयम ।्
ू स ं भवित भारत ।
रजमािभभय छािस  य ं वदे स वदिवत
ं य पणािन े ् १५-१॥

रजः स ं तम ैव तमः स ं रजथा ॥१४-१०॥ अधो सृता शाखा
 े ु दहे े ऽिकाश उपजायत े ।
सवारष ु
गणवृ
ा िवषयवालाः ।
ान ं यदा तदा िवािवृं सिमतु ॥१४-११॥ ू ु ं
अध मलानसततािन

लोभः वृिरारः कमणामशमः ृहा ।  ु
कमानबीिन ु
मनलोके ॥१५-२॥

रजतािन जाय े िववृ े भरतषभ ॥१४-१२॥ न पमहे तथोपलत े
अकाशो ऽवृि मादो मोह एव च । नाो न चािदन  च सिता
ं ।

तमतािन जाय े िववृ े कननु ॥१४-१३॥ ु
अमने ं सिवढमलम ू ्
े त ।्
यदा से वृ े त ु लय ं याित दहभृ े ढन
असशण े िछा ॥१५-३॥
तदोमिवदां लोकानमलाितपत े ॥१४-१४॥  ं
ततः पदं तिरमािगत

रजिस लय ं गा कमसिष ु जायत े ।  भयः
यिता न िनवति ू ।

तथा लीनमिस मढयोिनष ु जायत े ॥१४-१५॥ ु ं प े
तमवे चा ं पष
 सकृु ताः सािकं िनमल
कमणः  ं फलम ।् ु
यतः वृिः सृता पराणी ॥१५-४॥
् १४-१६॥
रजस ु फलं ःखमान ं तमसः फलम ॥ 
िनमानमोहा िजतसदोषा
सांजायत े ान ं रजसो लोभ एव च । अािना िविनवृकामाः ।
मादमोहौ तमसो भवतो ऽानमवे च ॥१४-१७॥  ु
ं िवमाः
ै ु ं ैर ्
सखःखस
ऊ गि सा म े िति राजसाः । गमढाः ् १५-५॥
ू पदमय ं तत ॥
ु ा अधो गि तामसाः ॥१४-१८॥
जघगणवृ ू न शशाो न पावकः ।
न तासयत े सय
ु े कतार ं यदा ानपयित
ना ं गणः ु ।  े ताम परम ं मम ॥१५-६॥
या न िनवत
ु े
गण परं वि
े माव ं सो ऽिधगित ॥१४-१९॥ ू सनातनः ।
ं जीवलोके जीवभतः
ममैवाशो
ु े
गणानतानती े दहसमवान
ीही े ु ।्  ॥१५-७॥
मनःषानीियािण कृ ितािन कषित

जमृजराःख  ु ऽमृतमतु े ॥१४-२०॥
ैिवमो ु
शरीरं यदवाोित याामतीरः ।
अजनु उवाच । ृ ैतािन सयाित
गही ं ु 
वायगािनवाशयात ् १५-८॥

ु े
 ीणानतानतीतो
कै िलै भवित भो । ो ं चःु शन ं च रसन ं ाणमवे च ।
ु  े ॥१४-२१॥
िकमाचारः कथ ं च ैताीणानितवतत
ं ु े े ॥१५-९॥
अिधाय मनाय ं िवषयानपसवत

ीभगवानवाच । ु
ु ं वा गणाि
उाम ं ित ं वािप भान तम ।्
काश ं च वृि ं च मोहमवे च पाडव । िवमढा ु
ू नानपयि ु ॥१५-१०॥
पयि ानचषः

16
यतो योिगन ैन ं पयावितम ।् ु  याय जगतो ऽिहताः ॥१६-९॥
भवकमाणः
यतो ऽकृ ताानो न ैन ं पयचतसः
े ॥१५-११॥ काममाि रू ं दमानमदािताः ।
े जगासयत े ऽिखलम ।्
यदािदगत ं तजो मोहाहीासाहावत
ृ ु
 े ऽशिचताः ॥१६-१०॥
यमिस याौ तजो ् १५-१२॥
े िवि मामकम ॥ ु
े ं च लयाामपािताः
िचामपिरमया ।
गामािवय च भूतािन धारयाहमोजसा । कामोपभोगपरमा एताविदित िनिताः ॥१६-११॥

पािम चौषधीः सवाः सोमो भा
ू रसाकः ॥१५-१३॥  कामोधपरायणाः ।
आशापाशशत ैबाः
ू ािणनां दहमाितः
अहं वैानरो भा े । 
ईह े कामभोगाथमायनाथ
े स  चयान
ं ् १६-१२॥

ाणापानसमायः ु पचा ं चतिवधम
ु  ॥् १५-१४॥ इदम मया लिमदं ा े मनोरथम ।्
 चाहं िद सिनिवो
सव ं ु  ॥
इदमीदमिप म े भिवित पनधनम ् १६-१३॥
ृ 
मः ितानमपोहन ंच । ु 
असौ मया हतः शहिन े चापरानिप ।
े  सवरहमव
वदै  े वो
े ु ॥१६-१४॥
ईरो ऽहमहं भोगी िसो ऽहं बलवाखी

वदाकृ े ् १५-१५॥
े चाहम ॥
दिवदव आो ऽिभजनवानि को ऽो ऽि सशो मया ।
ु लोके रार एव च ।
ािवमौ पषौ य े दाािम मोिद इानिवमोिहताः ॥१६-१५॥
 भतािन
रः सवािण ू ू
कटो ऽर उत े ॥१५-१६॥ े
अनकिचिवाा मोहजालसमावृताः ।

उमः पषः े ु
परमादातः । साः कामभोगषे ु पति नरके ऽशचौ
ु ॥१६-१६॥

यो लोकयमािवय िबभय ईरः ॥१५-१७॥ ं
आसभािवताः ा धनमानमदािताः ।
यारमतीतो ऽहमरादिप चोमः । यज े नामय ै े दनािविधपवकम
े ् १६-१७॥
ू  ॥

अतो ऽि लोके वदे े च िथतः पषोमः ॥१५-१८॥ ं ं बलं दप काम ं ोध ं च सिताः
अहकार ं ।

यो मामवमसमढो ु
ं ू जानाित पषोमम ।् मामापरदहष े े ु िषो ऽसयकाःू ॥१६-१८॥

स सविवजित  े भारत ॥१५-१९॥
मां सवभावन ू
तानहं िषतः रासारष ं े ु नराधमान ।्

इित गतम ु ं मयानघ ।
ं शािमदम ु ु े योिनष ु ॥१६-१९॥
िपाजमशभानासरीव
एता ु
ु बिमाातकृ
ृ  भारत ॥१५-२०॥ ु योिनमापा मढा
आसर ू जिन जिन ।

ीभगवानवाच । ् १६-२०॥
मामावै कौये ततो याधमां गितम ॥
अभय ं ससश ु 
ं िानयोगविितः । ििवध ं नरकदे ं ारं नाशनमानः ।
दान ं दम य ाायप आजवम  ॥ ् १६-१॥ े
कामः ोधथा लोभादतय ् १६-२१॥
ं जते ॥
अिहसा ु ।्
ं समोधागः शािरप ैशनम  ु कौये तमोारैििभनरः
एत ैिवमः  ।
ू े
दया भतलो ् १६-२॥
ं मादव ं ीरचापलम ॥ े
आचरानः यतो ् १६-२२॥
याित परां गितम ॥
े मा धितः
तजः ृ शौचमोहो नाितमािनता । ु ृ वतत े कामकारतः ।
यः शािविधम
ं ं दैवीमिभजात भारत ॥१६-३॥
भवि सपद न स िसिमवाोित न सख ् १६-२३॥
ु ं न परां गितम ॥
दो दप ऽितमान ोधः पामवे च ।  
ताा ं माण ं त े कायाकायवितौ ।
ु ॥
अान ं चािभजात पाथ  सपदमासरीम
ं ् १६-४॥ ु
ाा शािवधानों कम  कतिमहाहिस
 ॥१६-२४॥

दैवी सपिमोाय ु मता ।
िनबायासरी अजनु उवाच ।
ु सपद
मा शचः ं ं दैवीमिभजातो ऽिस पाडव ॥१६-५॥ ु ृ यज े यािताः ।
य े शािविधम

ौ भतसग लोके ऽिैव आसरु एव च । े ं िना त ु का कृ  समाहो रजमः ॥१७-१॥
तषा
दैवो िवरशः ो आसरु ं पाथ  म े ण ु ॥१६-६॥ ु
ीभगवानवाच ।
ु ।
वृि ं च िनवृि ं च जना न िवरासराः े ं सा भावजा ।
ििवधा भवित ा दिहना
न शौच ं नािप चाचारो न स ं तषे ु िवत े ॥१६-७॥ े तां ण ु ॥१७-२॥
सािकी राजसी च ैव तामसी चित
असमितं त े जगदारनीरम ।् ु
सानपा  ा भवित भारत ।
सव
ु ॥
ं ू ं िकमामहैतकम
अपररसभत ् १६-८॥ ु यो यः स एव सः ॥१७-३॥
ामयो ऽय ं पषो

एतां िमव नाानो ऽबयः । यज े सािका दवारािस
े ं राजसाः ।

17
े ू ं
तातगणाा े यज े तामसा जनाः ॥१७-४॥ वत ् १७-२४॥
 े िवधानोाः सतत ं वािदनाम ॥
अशािविहत ं घोरं त े य े तपो जनाः । ं
तिदनिभसधाय फलं यतपःियाः ।
ं ं ु
दाहकारसयाः कामरागबलािताः ॥१७-५॥ दानिया िविवधाः िय े मोकाििभः ॥१७-२५॥

कशयः ू
शरीर ं भताममचतसः
े । ु े च सिदतयत
साव े साधभाव े ु े।

मां च ैवाःशरीर ं तािासरिनयान ् १७-६॥
॥ ु े ॥१७-२६॥
 तथा सः पाथ  यत
श े कमिण
 ििवधो भवित ियः ।
आहारिप सव य े तपिस दान े च िितः सिदित चोत े ।
यपथा दान ं तषा
े ं भदिमम
े ं ण ु ॥१७-७॥ कम  च ैव तदथय ं सिदवािभधीयत
े े ॥१७-२७॥

आयःस ु  ।
बलारोयसखीितिववधनाः अया तं द ं तप ं कृ त ं च यत ।्
राः िधाः िरा ा आहाराः सािकियाः ॥१७-८॥ ु
असिदत े पाथ  न च त
े नो इह ॥१७-२८॥

कलवणातीिवदािहनः । अजनु उवाच ।
आहारा राजसा े ःखशोकामयदाः ॥१७-९॥ ं
सास े ु ।्
महाबाहो तिमािम विदतम
यातयाम ं गतरस ं पित ु ं च यत ।्
ू पयिषत ू ॥१८-१॥
े पृथिशिनषदन
ाग च षीकश े
उिमिप चाम ् १७-१०॥
े ं भोजन ं तामसियम ॥ ु
ीभगवानवाच ।
 िविधो य इत े ।
अफलाकाििभयो  ं ास ं सास
काानां कमणा ं ं कवयो िवः ।
े े मनः समाधाय स सािकः ॥१७-११॥
यमवित  
सवकमफलाग ं ााग ं िवचणाः ॥१८-२॥

अिभसधाय  च ैव यत ।्
त ु फलं दाथमिप े े कम  ामनीिषणः
ा ं दोषविदक  ।
् १७-१२॥
इत े भरते त ं य ं िवि राजसम ॥ यदानतपःकम  न ािमित चापरे ॥१८-३॥
िविधहीनमसृा ं महीनमदिणम ।् िनय ं ण ु म े त ाग े भरतसम ।
ािवरिहत ं य ं तामस ं पिरचत े ॥१७-१३॥ ु
ागो िह पषा ं  ॥१८-४॥
ििवधः सकीिततः
े ु
दविजगापजन ू ं शौचमाजवम  ।्  े तत ।्
यदानतपःकम  न ा ं कायमव
 ं च शारीरं तप उत े ॥१७-१४॥
चयमिहसा ् १८-५॥
यो दान ं तप ैव पावनािन मनीिषणाम ॥
ुे
अनगकर ं वा ं स ं ियिहत ं च यत ।् एतािप त ु कमािण सं ा फलािन च ।
ाायासन ं च ैव वाय ं तप उत े ॥१७-१५॥ 
कतानीित ु
म े पाथ  िनित ं मतममम ् १८-६॥

मनःसादः सौ ं मौनमािविनहः । िनयत त ु सासः
ं  नोपपत े ।
कमणो
ं ु े
भावसशििरतपो ु त े ॥१७-१६॥
मानसम  ॥१८-७॥
मोहा पिरागामसः पिरकीिततः
या परया त ं तपििवध ं नरैः । ःखिमवे यम  कायशभया
े जते ।्
ु ः सािकं पिरचत े ॥१७-१७॥
अफलाकाििभयै ् १८-८॥
स कृ ा राजस ं ाग ं न ैव ागफलं लभते ॥
ू  तपो दने च ैव यत ।्
सारमानपजाथ  े यम  िनयत ं ियत े ऽजनु ।
कायिमव
ु ॥
ियत े तिदह ों राजस ं चलमवम ् १७-१८॥ सं ा फलं च ैव स ागः सािको मतः ॥१८-९॥
ू े
मढाहणानो यीडया ियत े तपः । े ु ं कम  कशल
न कशल ु े नानषत
ु े।

परोादनाथ वा तामसमदातम ् १७-१९॥
॥ े
ागी ससमािवो मधावी ं
िछसशयः ॥१८-१०॥

दातिमित यान ं दीयत े ऽनपकािरण े। न िह दहेभृता श ं ं ु कमायशषतः
 े ।
े े काले च पा े च तान ं सािकं तम
दश ृ ॥् १७-२०॥ य ु कमफलागी
 स ागीिभधीयत े ॥१८-११॥
य ु पकाराथ
ु  फलमिय ु ु ।
वा पनः  फलम ।्
अिनिम ं िम ं च ििवध ं कमणः
दीयत े च पिरि ं तान ं राजस ं तम
ृ ॥् १७-२१॥ े न त ु सािसना
भवािगनां  ं ् १८-१२॥
ं  िचत ॥

अदशकाल े यानमपा
े दीयत े । प ैतािन महाबाहो कारणािन िनबोध म े ।
असत ु
ृ मवात ं तामसमदातम ् १७-२२॥
॥  
ं े कृ ता े ोािन िसय े सवकमणाम
सा ् १८-१३॥

ओ ं तिदित िनदशो
 णििवधः तः
ृ । अिधान ं तथा कता  करण ं च पृथिवधम ।्
ाणाने वदा
े ु ॥१७-२३॥
या िविहताः परा ् १८-१४॥
े दैव ं च ैवा पमम ॥
िविवधा पृथा

तादोिमदा यदानतपःियाः । 
शरीरवानोिभयम  ारभत े नरः ।

18
ा ं वा िवपरीत ं वा प ैत े त हतवः
े ॥१८-१५॥ ु
न िवमित ृ सा पाथ  तामसी ॥१८-३५॥
 धितः
मधा

तैवं सित कतारमाान े ं त ु यः ।
ं कवल ु ं िदान ििवध ं ण ु म े भरतषभ ।
सख
ु ा स पयित मितः
पयकृ तबि  ॥१८-१६॥ अासामत े य ःखा ं च िनगित ॥१८-३६॥
ु  न िलत े ।
ं तो भावो बिय
य नाहकृ यद े िवषिमव पिरणाम े ऽमृतोपमम ।्

हािप स इमाोका हि न िनबत े ॥१८-१७॥ तख ु ं सािकं ोमाबिसादजम
ु ् १८-३७॥


ान ं ये ं पिराता ििवधा कमचोदना । े ं
िवषयियसयोगाद े ऽमृतोपमम ।्
करण ं कम  कतित  ं
 ििवधः कमसहः ॥१८-१८॥ ु ं राजस ं तम
पिरणाम े िवषिमव तख ृ ॥् १८-३८॥
ु दतः
ान ं कम  च कता  च िध ैव गणभ े । ु े च सख
यद े चानब ु ं मोहनमानः ।
ु ं
ोत े गणसान े यथावण ु तािप ॥१८-१९॥ ु
िनालमादो ं तामसमदातम ् १८-३९॥

 ू े ु यने ैकं भावमयमीत े ।
सवभतष े े ु वा पनः
न तदि पृिथां वा िदिव दवष ु ।
अिवभं िवभषे ु तान ं िवि सािकम ॥् १८-२०॥ ु ं यदिभः
स ं कृ ितज ैम ु ः ॥१८-४०॥
े ाििभगणै
े त ु यान ं नानाभावाथिवधान
पृथन ृ ।् ू
ाणियिवशां शाणा ं च परतप
ं ।
े सवष ु भतष
वि ू े ु तान ं िवि राजसम ॥् १८-२१॥ ु ः ॥१८-४१॥
 िवभािन भावभवैगणै
कमािण
य ु कृ वदकिाय
े ु ।्
 समहैतकम  े च।
शमो दमपः शौच ं ािराजवमव
अताथवद ु
ं च तामसमदातम ् १८-२२॥
॥ ान ं िवानमाि ं कम  भावजम ॥ ् १८-४२॥
िनयत ं सरिहतमरागषतः
े कृ तम ।् शौय तजोे धितदा
ृ ु े चापलायनम ।्
 ं य
े ु कम  यािकमत
अफलना ु े ॥१८-२३॥ दानमीरभाव कम  भावजम ॥ ् १८-४३॥
े ु कम  साहकारण
य ु कामना ु ।
ं े वा पनः कृ िषगोरवािण ं वैयकम  भावजम ।्

ियत े बलायास ं ताजसमदातम ् १८-२४॥
॥  ं कम  शािप
पिरचयाक ू ् १८-४४॥
भावजम ॥
ं े च पौषम ।्
अनबु ं य ं िहसामनप 
 े  े कमयिभरतः ं
सिसि ं लभत े नरः ।

मोहादारत े कम  यामसमत े ॥१८-२५॥ 
कमिनरतः िसिं यथा िवित तण ु ॥१८-४५॥

मसो ं
ऽनहवादी ृ ु
धाहसमितः । ू  ं यने सविमद
यतः वृिभताना  ं ततम ।्
 
िसिसोिनिवकारः कता  सािक उत े ॥१८-२६॥  तम  िसिं िवित मानवः ॥१८-४६॥
कमणा
 े ु ो िहसाको
रागी कमफल ं ु ।
ऽशिचः े
या ु परधमानितात
धम िवगणः  ु ।्

हषशोकाितः कता  राजसः पिरकीिततः
 ॥१८-२७॥ ु 
भाविनयत ं कम  कवाोित िकिषम ॥ ् १८-४७॥
ु ाकृ तः ः शठो न ैकृ ितको ऽलसः ।
अयः सहज ं कम  कौये सदोषमिप न जते ।्
 ू च कता  तामस उत े ॥१८-२८॥
िवषादी दीघसी 
सवारा िह दोषण ू े
े धमनाििरवावृ
ताः ॥१८-४८॥
ु े  ं धत
बभद ु
ृ े ैव गणतििवध ं ण ु । ु सव िजताा िवगतृहः ।
असबिः
े े पृथन
ोमानमशषण े धनजय
ं ॥१८-२९॥ 
न ैिसि ं परमां सासनािध
ं े गित ॥१८-४९॥
  भयाभय े ।
वृि ं च िनवृि ं च कायाकाय िसिं ाो यथा  तथाोित िनबोध म े ।
ब ं मो ं च या वि ु सा पाथ  सािकी ॥१८-३०॥
े बिः समासने ैव कौये िना ान या परा ॥१८-५०॥

यया धममधम  े च।
 च काय चाकायमव ु िवशया
बा ु ु धाान
यो ृ ं िनय च ।
ु सा पाथ  राजसी ॥१८-३१॥
अयथावजानाित बिः ं
शादीिषयाा रागषौ ु
े द च ॥१८-५१॥

अधम धमिमित या मत े तमसावृता । े लाशी यतवाायमानसः ।
िविवसवी
  ु सा पाथ  तामसी ॥१८-३२॥
ं बिः
सवाथािपरीता ु
ानयोगपरो िन ं वैराय ं समपाितः ॥१८-५२॥
ृ यया धारयत े मनःाणियियाः
धा े । ं ं बलं दप काम ं ोध ं पिरहम ।्
अहकार

योगनािभचािरया ृ सा पाथ  सािकी ॥१८-३३॥
धितः ु िनममः
िवम  शाो भयाय
ू कत े ॥१८-५३॥
यया त ु धमकामाथाा
  ृ धारयत े ऽजनु । ू साा न शोचित न काित ।
भतः
ृ सा पाथ  राजसी ॥१८-३४॥
े फलाकाी धितः
सन समः सवष ु भतष ् १८-५४॥
ू े ु मिं लभत े पराम ॥
यया  ं भय ं शोकं िवषादं मदमवे च । भा मामिभजानाित यावााि ततः ।

19
् १८-५५॥
ततो मां ततो ाा िवशत े तदनरम ॥  ॥
संवादिमममौषमतु ं रोमहषणम ् १८-७४॥
 
सवकमायिप ु  मपायः ।
सदा कवाणो े ु
ाससादातवानतमह
ु ं परम ।्
् १८-५६॥
मसादादवाोित शात ं पदमयम ॥ योग ं योगरााााथयतः
े ृ ् १८-७५॥
यम ॥

चतसा   मिय स
सवकमािण ं मरः । राज ं ृ स ु ।्
ं ृ सवादिमममतम

ु ु
बियोगमपाि मिः सतत ं भव ॥१८-५७॥ े ु
कशवाजनयोः ु ं ािम च ममः
पय ु ु ॥१८-७६॥
  मसादािरिस ।
मिः सवगािण ं ृ स
त स ं ृ पमत
ु ं हरःे ।
े ं
अथ चमहकारा ोिस िवनिस ॥१८-५८॥ ु पनः
िवयो म े महााजािम च पनः ु ॥१८-७७॥

यदहकारमाि न यो इित मस े । े
य योगरः ु  ।
कृ ो य पाथ धनधरः
िम ैष वसाय े कृ ितां िनयोित ॥१८-५९॥ 
त ीिवजयो ू ु नीितमितमम
भितवा   ॥१८-७८॥
 ।
भावजने कौये िनबः ने कमणा
कत ु निस
े ् १८-६०॥
योहािरवशो ऽिप तत ॥ Typeset in 12 on 19 pt. "Sanskrit 2003"
 ू
ईरः सवभताना े े ऽजनु ितित ।
ं श http://www.sanskritweb.de
 ू
ामयवभतािन याढािन मायया ॥१८-६१॥
 े भारत ।
तमवे शरण ं ग सवभावन
् १८-६२॥
तसादारां शाि ं ान ं ािस शातम ॥
ु ु ं मया ।
इित त े ानमाात ं गातर
े े यथिस
िवमृय ैतदशषण े ु ॥१८-६३॥
तथा क
 ु
सवगतम ू ण ु म े परम ं वचः ।
ं भयः
् १८-६४॥
इो ऽिस म े ढिमित ततो वािम त े िहतम ॥
ु ।
मना भव मो माजी मां नम
े िस स ं त े ितजान े ियो ऽिस म े ॥१८-६५॥
मामवै
 
सवधमािर े ं शरण ं ज ।
मामक
ु ॥१८-६६॥
 े मोियािम मा शचः
अहं ा सवपापो
इदं त े नातपाय नाभाय कदा चन ।
ु ू े वा ं न च मां यो ऽसयित
न चाशषव ू ॥१८-६७॥
ु ं मिभधाित
य इदं परम ं ग े ।
भिं मिय परां कृ ा मामवै
े सशयः
ं ॥१८-६८॥
ु े ु कि े ियकृ मः ।
न च तानष
ु ॥१८-६९॥
भिवता न च म े तादः ियतरो भिव
े े च य इम ं ध सवादमावयोः
अत ं ।
ानयने तनाहिमः
े ािमित म े मितः ॥१८-७०॥
ावाननसय ु
ू णयादिप यो नरः ।
ु शभाोकाायायकमणाम
सो ऽिप मः ु ं ु ु  ् १८-७१॥

े ु ं पाथ  यक
किदतत े चतसा
ै ाण े ।

किदानसमोहः न े धनजय
ं ॥१८-७२॥
अजनु उवाच ।
ृ  सादायातु ।
नो मोहः ितला
ं े किर े वचन ं तव ॥१८-७३॥
ितो ऽि गतसदहः
ं उवाच ।
सजय
ु े
इहं वासदव  च महानः ।
पाथ

20

You might also like