Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 4

श्री-काम-बीज-काम-गायत्री-व्याख्यान-द्वयम्

श्री-प्रबोधानन्द-सरस्वती-विरचितम्

Taken from the appendix to Haridas Das’s edition of Géta-govinda, with commentary attributed
to Prabodhananda Saraswati. This text is given with critical apparatus, which is reproduced here
in footnotes, as the text is short.

The following manuscripts were used—

(a) (ka in the printed edition) The first of two MSS in the Gauranga Grantha Mandir in
Varahanagar.
(b) (kha) The second of these.
(c) (ga) A printed version found in the Vaiñëaväcära-darpaëa. (Publishing details not given.)

Entered : Jan Brzezinski (2005-09-03)

--o)0(o--
श्री-काम-बीज-व्याख्यानम्

श्री-श्री-राधा-कृष्णाभ्यां नमः

पद्मजं तन्-मुखोपेतं शत्रु-सोपरि-संस्थितम् ।


सेन्दु-बिन्दु-शिखोपेतं प्रथमं सर्व-कामदम् ॥

|| क्लीं ॥

अथ बीजस्यार्थो गौतमीय-तन्त्रे—

ल-कारात् पृथिवी-बीजं क-काराज् जल-सम्भवः ।


é-काराद् वह्निर् उत्पन्नो नादाद् वायुर् अजायत ।
बिन्दोर् आकाश-सम्भूतिर् इति भावात्मको मनुः ॥

इति पञ्च-भूतो मूर्तिमान् पुरुषः ।

काद् आपो लात् पृथिवी ईतो वह्निर् नादाद् वायुर् बिन्दोर् आकाश-भूत इति । जल-रूप-पुरुषः कामः क-
कारः1 | वायु-स्पर्श-जीवो नादः । आकाश-शब्दः अहङ्कारो बिन्दुः गोपाल-तथापिई-वेदे ।

रत्न-प्रिया रति-कला सुभगा भद्र-सौभगा2 क-कारः । सुमुखी कल-हंसी ल-कारः ।


मन्मथ-मोदा3 च é-कारः । कलापिनी नाद-बिन्दुः ।

क-कारः कथ्यते कामो ल-कारो मूर्तिर् उच्यते ।


é-कारः शक्ति-रूपा च नादो लिङ्गनम् उच्यते ॥4

बिन्दुश् चुम्बनम् उच्यते इति मुनयः ।

é-कारान् नायिका-मुख्या ल-काराल् ललिता तथा5 |


क-कारान् नायको मुख्यो6 नादालिङ्गनम् उक्तवत् ।
बिन्दुश् चुम्बनम् आकृतः इति आगमस्य ।

अत्र स्व-मतं—

क-कारान् नायक-श्रेष्ठ é-कारान् नायिका वरा ।


ल-कारो ह्लाद-रूपा च नादालिङ्गनम् उच्यते ।
बिन्दुस् तु चुम्बनं तथा ॥

1
क-पुस्तके अतिरिक्तः पाठः—पृथिवी-गन्ध-प्रकृति-मूर्तिर् ल-कारः । तेजो-रूप-महद्-आधार é-कारः ॥
2
रति-कला भद्रा सौरभा (क)
3
मदोन्मदा चन्द्रा (क)
4
नादो बिन्दुर् उदीरिता (क)
5
परा (क)
6
इतः परं क-पुस्तके—बिन्दुश् चुम्बनम् उच्यते । आश्लेषोऽप्य् अर्ध-चन्द्रश् च बीजार्थः परमाद्भुतम् । इति श्री-
प्रबोधानन्द-सरस्वती-विरचितं काम-गायत्री-व्याख्या-पटलं समाप्तम् ॥
कैश्चित् तु एवं व्याख्याअते—गल-शिर-आस्यं च क-कारः । चक्षुः-कर्ण-बाहु ल-कारः । वक्षः-
पृष्ठ-कटि-जङ्घा नादः । जानु-पादौ च बिन्दुः ।

इति प्रबोधानन्द-सरस्वती-कृत-काम-बीज-व्याख्यानम् ।

--o)0(o--

मन्त्रार्थः

क-कारः पुरुषः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।


é-कारः प्रयोजई राधा नित्य-वृन्दावनेश्वरी ॥
लश् चानन्दात्मकं प्रेम-सुखं च परिकीर्तितम् ।
चुम्बनाश्लेष-माधुर्यं बिन्दु-नाद-समीरितम् ॥
गोपीति गोपनाद् राधा जनस् तस्य सखी-जनः ।
अनयोर् वल्लभः कृष्णो नायकः काम-शेखरः ॥

स्वाहा-शब्देनात्म-समर्पणम् ।

--o)0(o--

श्री-काम-गायत्री-व्याख्यानम्

कामेन अभिलाषेण स्व-विषय-प्रीति-दार्ढ्येन दीव्यति क्रीडति दिवु क्रीडायां7, तस्मै काम-


देवाय विद्महे, विदॢ लाभे विद् ज्ञाने वा । धीमहि ध्यायेम । काम-देवाय कथम्-भूताय ?
पुष्प-बाणाय । पुष्पं कमलं तद् एव बाणः यस्य तस्मै8 | तन् नोऽनङ्गः9 कन्दर्पः नोऽस्मान्
प्रचोदयात् प्रकर्षेण प्रकृष्ट-रूपेण उदयात् उदयं करोत्व् इत्य् अर्थः । च-कारः समुच्चये ।

अत्र क्लीम् इति पदेन मूर्तिमान् पुरुषः । काम-पदेन गण्ड-द्वयम् । देव-पदेनात्र आस्य-
भाल उच्यते । अभिलाषेण स्व-विषय-प्रीति-दार्ढ्येन चन्द्र-मण्डलेन दीव्यति क्रीडति । ष-
कारेणार्ध-चन्द्रः भाले तिलक-चन्द्रः, अर्ध-चन्द्र-चतुष्टयम् इति । अङ्घ्रि-शिरोऽवधि-
क्रमात्10 क्रम-रूपेण विंशत्य्-अक्षरेण (?) विंशतिश् चन्द्रा उच्यन्ते ।

कामो गण्ड-द्वये स्नेहे विलासे छवि-तृष्टयोर् इति भास्वदिः । क-कारश् चन्द्रिमा चन्द्रे विलासान्
अवसानयोर् iti11 काम-पालः । म-कारो मधुरे हास्य-विकाशे12 छवि-तृष्णयोर् इति ऋषभः । दे इति
दा दाने औणादिकत्वात् e-कारः दा-मा-स्मा-घ्रोः स्नायाम् इति e-प्रत्ययः । देश् चन्द्र-
विलासेऽभ्रेऽप्य् अर्हणे मण्डलेऽपि च इति देवद्युतिः । देश् चन्द्र-मण्डलेऽप्य् आस्ये हविर् दान-
विलासयोर् इति व्याघ्र-भूतिः । व इति वन-षण सम्भक्तौ वन-धातोर् औणादिकत्वात् पञ्चम्य्
अन्ताद् भावे ड-प्रत्ययः । व-कारो लास्य-लावण्ये इन्द्र-युगे शशधरे इति भास्वदिः | वि-

7
अत्र ख-पुस्तकेऽधिकः पाठः—नित्य-विषयत्वात् ।
8
पुष्पम् एक-रमणं स एव बाणो यस्य तस्मै (ख)
9
अत्र ख-पुस्तकेऽधिकः—सोऽनङ्गः ।
10
इत्य् अपि शिरोऽधिपः (क)
11
विलासासुकरसालयोर् इति (क)
12
हास्ये विकाशे (ख)
कारान्त-ष-कारेण अर्ध-चन्द्रः प्रकीर्तितः, लक्षणानुरोधात् सं चन्द्रार्धं वैभवं च
विलासो दारुणं भयम् इति व्याढिः ।

वि-शब्दादि-पञ्चाक्षरेण दक्षिणावर्त-क्रमेण पञ्च चन्द्रा उच्यन्ते । तद् यथा विद्महे पुष्प


इत्य् आदि । बाणादि-पञ्चाक्षरेएण वामावर्तादि-क्रमेण पञ्च चन्द्रा उच्यन्ते । तद् यथा बाणाय
धीमहि इत्य् आदि । तत्र कौस्तुभस्य मणेर् अधस्ताद् वाम-दक्षिण-रूपेण दशाक्षरेण दश
चन्द्रा उच्यन्ते । तत्र दक्षिणादि-क्रमेण हि-शब्दादि-पञ्चाक्षरेण पञ्च-चन्द्रा उच्यन्ते । तद्
यथा—प्रचोदयात् इति ।

वि-शब्दो विविधे प्राज्ञे अङ्गने13 च शशधरे इति विश्वः । डुधाञ् डुभृञ् धारण-पोषणयोः इति
धा-धातोर् औणादिको म-प्रत्ययान्तो निपातः । धा-धातोर् म इति निपातश् च इति द्मः । द्म-कारो
विविधे नृत्ये तेजो-राशौ शशधरे इति भास्वदिः । हे-शब्दो हेतुके विज्ञे इन्दौ पूर्ण-रसालये इति
काम-तन्त्रे । पु-शब्दो रसना-ज्योत्स्ना-नृत्य-चन्द्राङ्कुशाम्बुजे इति देव-द्युतिः । ष्प-कारो विकले
प्राज्ञे विधु-मुक्तोदयेषु14 च इति रत्न-हासः । वा-शब्दो विषमाधारे चन्द्र-
ज्योत्स्नाववृद्धयोः15 इति वामन-पुराणे । ण-कारो विषमाविष्टे16 नृत्य-चन्द्र-रसायने इति स्व-
भूतिः । य-कारश् चन्द्र-बिम्बे च विशालाक्षे रसाकरे इति व्याघ्र-भूतिः । धी-शब्दो बुद्धौ
प्राज्ञे च विधौ चन्द्राभिवादयोः इति चन्द्र-गोमी17 | म-कारो मारुते व्रध्ने18 प्रभाकर-
निशाकरे इति स्व-भूतिः । हि-शब्दो हि रसावेशे हिङ्गुले चन्द्र-मण्डले इति व्याघ्र-भूतिः । नो-
शब्दो नौ स्त्रियां ना वा न-कारश् चन्द्र-मण्डले इति देव-द्यूतिः । अनङ्गो मदने विश्वेऽनङ्गश्
चन्द्र-विभावने इति चन्द्र-गोमी19 | प्र-शब्दो विविधे नृत्ये प्रकृष्टे चन्द्र-मण्डले इति
व्याघ्र-भूतिः । च-कारश् चालने चन्द्रे ज्योतिश् चन्द्रे विभावने इति स्वभूतिः20 | द-कारो विविधे
नृत्ये चन्द्रे बिम्बाधरेऽपि च इति भास्वदिः । आसने च विधायां तु य-कारश् चन्द्र उच्यते21 इति
चन्द्र-गोमी । स्तव-स्तोत्र-विकाशेषु त-कारश् चन्द्र उच्यते इति देवद्युतिः ।

इति श्री-प्रबोधानन्द-गोस्वामिना विरचितः काम-गायत्र्य्-अर्थः |22

13
हिङ्गुले (ख)
14
मुक्तादामसु (ग), मुक्ताद्दमषु (क)
15
बुद्धौ प्राज्ञे च चन्द्राभिवादयोर् इति गौतमिः (ग)
16
विषयाविष्टे (ग)
17
गौतमिः (ग)
18
बुद्धौ (ख)
19
गौतमिः (ग)
20
चश् चण्डेशः कच्छपश् च चन्द्र-चोरयोः इति मेदिनी (ग); सुरभिः (क)
21
य आसन-विधाने च य-कारश् चन्द्र-मण्डले (ख)
22
काम-बीजार्थः (क)

You might also like