Gita Govindam

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 40

GĪTA GŌVINDAM

Jayadēva Kavi Viracitam

TO NAVIGATE : —
CLICK ON THE BOOKMARKS PANEL ON LEFT or
CLICK HERE TO GO TO TABLE OF CONTENTS

(Typeset using pdfLATEX and hyperref)


c July 2005
Contents
0 Invocation 3
0.1 Gopalaka dhyAnam . . . . . . . . . . . . . . . . . . . . . . . 3
0.2 Jayadeva dhyAnam . . . . . . . . . . . . . . . . . . . . . . . . 3

1 First sargam 4
1.1 Invocation . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 4
1.2 pralayapayodhijale (aSTapadi 1) . . . . . . . . . . . . . . . . 4
1.3 shritakamalAkuca (aSTapadi 2) . . . . . . . . . . . . . . . . . 6
1.4 lalita lavanga (aSTapadi 3) . . . . . . . . . . . . . . . . . . . . 7
1.5 candana carcita (aSTapadi 4) . . . . . . . . . . . . . . . . . . . 8

2 Second Sargam 10
2.1 sancaradadhara (aSTapadi 5) . . . . . . . . . . . . . . . . . . 10
2.2 nibhṙtanikuñja (aSTapadi 6) . . . . . . . . . . . . . . . . . . . 11

3 Third Sargam 12
3.1 mAmiyaṁ calitA (aSTapadi 7) . . . . . . . . . . . . . . . . . . 13

4 Fourth Sargam 15
4.1 nindati candana (aSTapadi 8) . . . . . . . . . . . . . . . . . . 15
4.2 stanavinihitam (aSTapadi 9) . . . . . . . . . . . . . . . . . . . 16

5 Fifth Sargam 17
5.1 vahati malaya (aSTapadi 10) . . . . . . . . . . . . . . . . . . 18
5.2 ratisukhasAre (aSTapadi 11) . . . . . . . . . . . . . . . . . . . 19

6 Sixth Sargam 20
6.1 pashyati dishi (aSTapadi 12) . . . . . . . . . . . . . . . . . . . 21

7 Seventh Sargam 22
7.1 kathita samaya (aSTapadi 13) . . . . . . . . . . . . . . . . . . 22
7.2 smarasama rocita (aSTapadi 14) . . . . . . . . . . . . . . . . . 23
7.3 samudita madane (aSTapadi 15) . . . . . . . . . . . . . . . . . 24

1
7.4 anila tarala (aSTapadi 16) . . . . . . . . . . . . . . . . . . . . . 25

8 Eighth Sargam 27
8.1 rajani janita (aSTapadi 17) . . . . . . . . . . . . . . . . . . . . 27

9 Ninth Sargam 28
9.1 harirabhisarati (aSTapadi 18) . . . . . . . . . . . . . . . . . . 29

10 Tenth Sargam 30
10.1 vadasi yadi (aSTapadi 19) . . . . . . . . . . . . . . . . . . . . 30

11 Eleventh Sargam 33
11.1 viracita cATu (aSTapadi 20) . . . . . . . . . . . . . . . . . . . 33
11.2 manjutara (aSTapadi 21) . . . . . . . . . . . . . . . . . . . . . 34
11.3 rAdhA vadana (aSTapadi 22) . . . . . . . . . . . . . . . . . . 35

12 Twelth Sargam 37
12.1 kisalaya shayana (aSTapadi 23) . . . . . . . . . . . . . . . . . 37
12.2 kuru yadunandana (aSTapadi 24) . . . . . . . . . . . . . . . . 38

2
k gı̄tagovindam k

k śrı̄jayadevi kavi viracitam k

0 Invocation

0.1 Gopalaka dhyAnam


k śrı̄ gopālaka dhyānam k

yadgopı̄vadanenduman.d.anamabhūtkastūrikāpatrakaṁ
yallaks.mı̄kucaśātakuṁbhakalaśe vyāgocamindı̄varam |
yannirvān.avidhānasādhanavidhau siddhāñjanaṁ yogināṁ
tannaśyāmaLamāvirastu hṙdaye kṙs.n.ābhidhānaṁ mahaḣ k 1 k

0.2 Jayadeva dhyAnam


k śrı̄ jayadeva dhyānam k
rādhāmanoramaramāvararāsalı̄la-
gānāmṙtaikabhan.itaṁ kavirājarājam |
śrı̄mādhavārccanavidhāvanurāgasadma-
padmāvatı̄priyatamaṁ pran.atosmi nityam k 2 k

śrı̄gopalavilāsinı̄ valayasadratnādimugdhākṙti
śrı̄rādhāpatipādapadmabhajanānandābdhimagno’niśam |
loke satkavirājarāja iti yaḣ khyāto dayāmbhonidhiḣ
taṁ vande jayadevasadgurumahaṁ padmāvatı̄vallabham k 3 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

3
1 First sargam

1.1 Invocation
k prathamaḣ sargaḣ k

k sāmodadāmodaraḣ k

meghairmeduramambaraṁ vanabhuvaḣ śyāmāstamāladrumai-


rnaktaṁ bhı̄rurayaṁ tvameva tadimaṁ rādhe gṙhaṁ prāpaya |
itthaṁ nandanideśitaścalitayoḣ pratyadhvakuñjadrumaṁ
rādhāmādhavayorjayanti yamunākūle rahaḣkelayaḣ k 1 k

vāgdevatācaritacitritacittasadmā
padmāvatı̄caran.acāran.acakravartı̄ |
śrı̄vāsudevaratikelikathāsametaṁ
etaṁ karoti jayadevakaviḣ prabandham k 2 k

vācaḣ pallavayatyumāpatidharaḣ sandarbhaśuddhiṁ girāṁ


jānı̄te jayadeva eva śaran.aḣ ślāghyo durūhadrute |
śṙṅgārottarasatprameyaracanairācāryagovardhana-
spardhı̄ ko’pi na viśrutaḣ śrutidharo dhoyı̄ kaviks.māpatiḣ k 3 k

yadi harismaran.e sarasaṁ mano


yadi vilāsakalāsu kutūhalam |
madhurakomalakāntapadāvalı̄ṁ
śṙn.u tadā jayadevasarasvatı̄m k 4 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

1.2 pralayapayodhijale (aSTapadi 1)


k gı̄tam 1 k

pralayapayodhijale dhṙtavānasi vedaṁ |


vihitavahitracaritramakhedam k

4
keśava dhṙtamı̄naśarı̄ra jaya jagadı̄śa hare k 1 k

ks.itirativipulatare tava tis.t.hati pṙs.t.he |


dharan.idharan.akin.acakragaris.t.he k
keśava dhṙtakacchaparūpa jaya jagadı̄śa hare k 2 k

vasati daśanaśikhare dharan.ı̄ tava lagnā |


śaśini kalaṅkakaleva nimagnā k
keśava dhṙtasūkararūpa jaya jagadı̄śa hare k 3 k

tava karakamalavare nakhamadbhutaśṙṅgaṁ |


dalitahiran.yakaśiputanubhṙṅgam k
keśava dhṙtanaraharirūpa jaya jagadı̄śa hare k 4 k

chalayasi vikraman.e balimadbhutavāmana |


padanakhanı̄rajanitajanapāvana k
keśava dhṙtavāmanarūpa jaya jagadı̄śa hare k 5 k

ks.atriyarudhiramaye jagadapagatapāpaṁ |
snapayasi payasi śamitabhavatāpam k
keśava dhṙtabhṙgupatirūpa jaya jagadı̄śa hare k 6 k

vitarasi diks.u ran.e dikpatikamanı̄yaṁ |


daśamukhamaulibaliṁ raman.ı̄yam k
keśava dhṙtarāmaśarı̄ra jaya jagadı̄śa hare k 7 k

vahasi vapus.i viśade vasanaṁ jaladābhaṁ |


halahatibhı̄timilitayamunābham k
keśava dhṙtahaladhararūpa jaya jagadı̄śa hare k 8 k

nindasi yajñavidherahaha śrutijātaṁ |


sadaya hṙdayadarśitapaśughātam k
keśava dhṙtabuddhaśarı̄ra jaya jagadı̄śa hare k 9 k

mlecchanivahanidhane kalayasi karavālaṁ |


dhūmaketumiva kimapi karālam k
keśava dhṙtakalkiśarı̄ra jaya jagadı̄śa hare k 10k

5
śrı̄jayadevakaveridamuditamudāraṁ |
śṙn.u sukhadaṁ śubhadaṁ bhavasāram k
keśava dhṙtadaśavidharūpa jaya jagadı̄śa hare k 11 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

vedānuddharate jagannivahate bhūgolamudbibhrate


daityaṁ dārayate baliṁ chalayate ks.atraks.ayaṁ kurvate |
paulastyaṁ jayate halaṁ kalayate kārun.yamātanvate
mlecchānmūrcchayate daśākṙtikṙte kṙs.n.āya tubhyaṁ namaḣ k 5 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

1.3 shritakamalAkuca (aSTapadi 2)

k gı̄tam 2 k
śritakamalākucaman.d.ala dhṙtakun.d.ala e |
kalitalalitavanamāla jaya jayadeva hare k 1 k

dinaman.iman.d.alaman.d.ana bhavakhan.d.ana e |
munijanamānasahaṁsa jaya jayadeva hare k 2 k

kāliyavis.adharagañjana janarañjana e|
yadukulanalinadineśa jaya jayadeva hare k 3 k

madhumuranarakavināśana garud.āsana e|
surakulakelinidāna jaya jayadeva hare k 4 k

amalakamaladalalocana bhavamocana e|
tribhuvanabhavananidhāna jaya jayadeva hare k 5 k

janakasutākṙtabhūs.an.a jitadūs.an.a e|
samaraśamitadaśakan.t.ha jaya jayadeva hare k 6 k

abhinavajaladharasundara dhṙtamandara e|

6
śrı̄mukhacandracakora jaya jayadeva hare k 7 k

tava caran.e pran.atā vayamiti bhāvaya e|


kuru kuśalam pran.ates.u jaya jaya deva hare k 8 k

śrı̄jayadevakaveridaṁ kurute mudaṁ e|


maṅgalamujjvalagı̄taṁ jaya jayadeva hare k 9 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

padmāpayodharatat.ı̄parirambhalagna-
kāśmı̄ramudritamuro madhusūdanasya|
vyaktānurāgamiva kheladanaṅgakheda-
svedāmbupūramanupūrayatu priyaṁ vaḣ k 6 k

vasante vāsantı̄kusumasukumārairavayavai-
rbhramantı̄ṁ kāntāre bahuvihitakṙs.n.ānusaran.ām|
amandaṁ kandarpajvarajanitacintākulatayā
valadbādhāṁ rādhāṁ sarasamidamuce sahacarı̄ k 7 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

1.4 lalita lavanga (aSTapadi 3)


k gı̄tam 3 k
lalitalavaṅgalatāpariśı̄lanakomalamalayasamı̄re|
madhukaranikarakarambitakokilakūjitakuñjakut.ı̄re k
viharati haririha sarasavasante
nṙtyati yuvatijanena samaṁ sakhi virahijanasya durante k 1 k

unmadamadanamanorathapathikavadhūjanajanitavilāpe |
alikulasaṁkulakusumasamūhanirākulabakulakalāpe k 2 k

mṙgamadasaurabharabhasavaśaṁvadanavadalamālatamāle|
yuvajanahṙdayavidāran.amanasijanakharucikiṁśukajāle k 3 k

7
madanamahı̄patikanakadan.d.arucikeśarakusumavikāse|
militaśilı̄mukhapāt.alipat.alakṙtasmaratūn.avilāse k 4 k

vigalitalajjitajagadavalokanatarun.akarun.akṙtahāse |
virahinikṙntanakuntamukhākṙtiketakadanturitāśe k 5 k

mādhavikāparimalalalite navamālikajātisugandhau|
munimanasāmapi mohanakārin.i tarun.ākāran.abandhau k 6 k

sphuradatimuktalatāparirambhan.amukulitapulakitacūte |
bṙndāvanavipine parisaraparigatayamunājalapūte k 7 k

śrı̄jayadevabhan.itamidamudayati haricaran.asmṙtisAraṁ |
sarasavasantasamayavanavarn.anamanugatamadanavikāram k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

daravidalitamallı̄vallicañcatparāga-
prakat.itapat.avāsairvāsayan kānanāni |
iha hi vahati cetaḣ ketakı̄gandhabandhuḣ
prasaradasamabān.aprān.avadgandhavāhaḣ k 8 k

unmı̄lanmadhugandhalubdhamadhupavyādhūtacūtāṅkura-
krı̄d.atkokilakākalı̄kalakalairudgı̄rn.akarn.ajvarāḣ |
nı̄yante pathikaiḣ kathaṁkathamapi dhyānāvadhānaks.an.aḣ
prāptaprān.asamā samāgamarasollāsairamı̄ vāsarāḣ k 9 k

anekanārı̄parirambhasambhrama-
sphuranmanohārivilāsalālasam |
murārimārādupadarśayantyasau
sakhı̄ samaks.aṁ punarāha rādhikām k 10k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

1.5 candana carcita (aSTapadi 4)


k gı̄tam 4 k
8
candanacarcitanı̄lakalebarapı̄tavasanavanamālı̄ |
kelicalanman.ikun.d.alaman.d.itagan.d.ayugasmitaśālı̄ k
haririha mugdhavadhūnikare vilāsini vilasati kelipare k 1 k

pı̄napayodharabhārabharen.a hariṁ pariramya sarāgaṁ |


gopavadhūranugāyati kācidudañcitapañcamarāgam k 2 k

kāpi vilāsavilolavilocanakhelanajanitamanojaṁ |
dhyāyati mugdhavadhūradhikaṁ madhusūdanavadanasarojam k 3 k

kāpi kapolatale militā lapituṁ kimapi śrutimūle |


cāru cucumba nitambavatı̄ dayitaṁ pulakairanukūle k 4 k

kelikalākutukena ca kācidamuṁ yamunājalakūle |


mañjulavañjulakuñjagataṁ vicakars.a karen.a dkūle k 5 k

karatalatālataralavalayāvalikalitakalasvanavaṁśe |
rāsarase sahanṙtyaparā harin.ā yuvatiḣ praśaśaṁse k 6 k

ślis.yati kāmapi cumbati kāmapi kāmapi ramayati rāmāṁ |


paśyati sasmitacāruparāmaparāmanugacchati vāmām k 7 k

śrı̄jayadevakaveridamadbhutakeśavakelirahasyaṁ |
vṙndāvanavipine lalitaṁ vitanotu śubhāni yaśasyam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

viśves.āmanurañjane janayannānandamindı̄vara-
śren.ı̄śyāmalakomalairupanayannaṅgairanaṅgotsavam |
svacchandaṁ vrajasundarı̄bhirabhitaḣ pratyaṅgamāliṅkitaḣ
śṙṅgāraḣ sakhi mūrtimāniva madahu mugdho hariḣ krı̄d.ati k 11 k

adyotsaṅgavasadbhujaṅgakavalakkeśādiveśācalaṁ
prāleyaplavanecchayānusarati śrı̄khan.d.aśailānilaḣ |
kiṁ ca snigdharasālamaulimukulānyālokya hars.odayā-
dunmı̄lanti kuhūḣ kuhūriti kalottalāḣ pikānāṁ giraḣ k 12 k

rāsollāsabharen.avibhramabhṙtāmābhı̄ravāmabhruvā-
mabhyarn.aṁ pariramyanirbharamuraḣ premāndhayā rādhayā |

9
sādhu tvadvadanaṁ sudhāmayamiti vyāhṙtya gı̄tastuti-
vyājādudbhat.acumbitasmitamanoharı̄ hariḣ pātu vaḣ k 13 k

k iti śrı̄gı̄tagovinde sāmodadāmodaro nāma prathamaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

2 Second Sargam
k dvitı̄yaḣ sargaḣ k

k akleśakeśavaḣ k

viharati vane rādhā sādhāran.apran.aye harau


vigalitanijotkars.ādı̄rs.yāvaśena gatānyataḣ|
kvachidapi latākuñje guñjanmadhuvrataman.d.alı̄-
mukharaśikhare lı̄nā dı̄nāpyuvāca rahaḣ sakhı̄m k 14 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

2.1 sancaradadhara (aSTapadi 5)


k gı̄tam 5 k
saṁcaradadharasudhāmadhuradhvanimukharitamohanavaṁśaṁ |
calitadṙgañcalacañcalamaulikapolavilolavataṁsam k
rāse harimiha vihitavilāsaṁ
smarati mano mama kṙtaparihāsam k 1 k

candrakacārumayūraśikhan.d.akaman.d.alavalayitakeśaṁ |
pracurapurandaradhanuranurañjitameduramudirasuveśam k 2 k

gopakadambanitambavatı̄mukhacumbanalambhitalobhaṁ |

10
bandhujı̄vamadhurādharapallavamullasitasmitaśobham k 3 k

vipulapulakabhujapallavavalayitavallavayuvatisahasraṁ |
karacaran.orasi man.igan.abhūs.an.akiran.avibhinnatamisram k 4 k

jaladapat.alavaladinduvinindakacandanatilakalalāt.aṁ |
pı̄naghanasttanaman.d.alamardananirdayahṙdayakapāt.am k 5 k

man.imayamakaramanoharakun.d.alaman.d.itagan.d.amudāraṁ |
pı̄tavasanamanugatamunimanujasurāsuravaraparivāram k 6 k

viśadakadambatale militaṁ kalikalus.abhayaṁ śamayantaṁ |


māmapi kimapi taraṅgadanaṅgadṙśā manasā ramayantam k 7 k

śrı̄jayadevabhan.itamatisundaramohanamadhuripurūpaṁ |
haricaran.asmaran.aṁ prati saṁprati pun.yavatāmanurūpam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

gan.ayati gun.agrāmaṁ bhāmaṁ bhramādapi nehate


vahati ca paritos.aṁ dos.aṁ vimuñcati dūrataḣ |
yuvatis.u valastṙs.n.e kṙs.n.e vihārin.ı̄ māṁ vinā
punarapi mano vāmaṁ kāmaṁ karoti karomi kim k 15 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

2.2 nibhṙtanikuñja (aSTapadi 6)


k gı̄tam 6 k
nibhṙtanikuñjagṙhaṁ gatayā niśi rahasi nilı̄ya vasantaṁ |
cakitavilokitasakaladiśā ratirabhasarasena hasantam k
sakhi he keśimathanamudāraṁ
ramaya mayā saha madanamanorathabhāvitayā savikāram k 1 k

prathamasamāgamalajjitayā pat.ucāt.uśatairanukūlaṁ |
mṙdumadhurasmitabhās.itayā śithilı̄kṙtajadhanadukūlam k 2—

kisalayaśayananiveśitayā ciramurasi mamaiva śayānaṁ |

11
kṙtaparirambhan.acumbanayā parirabhya kṙtādharapānam k 3 k

alasanimı̄litalocanayā pulakāvalilalitakapolaṁ |
śramajalasakalakalevarayā varamadanamadādatilolam k 4 k

kokilakalaravakūjitayā jitamanasijatantravicāraṁ |
ślathakusumākulakuntalayā nakhalikhitaghanastanabhāram k 5 k

caran.aran.itamaninūpurayā paripūritasuratavitānaṁ |
mukharaviśṙṅkhalamekhalayā sakacagrahacumbanadānam k 6 k

ratisukhasamayarasālasayā daramukulitanayanasarojaṁ |
niḣsahanipatitatanulatayā madhusūdanamuditamanojam k 7 k

śrı̄jayadevabhan.itamidamatiśayamadhuripunidhuvanaśı̄laṁ |
sukhamutkan.t.hitagopavadhūkathitaṁ vitanotu salı̄lam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

hastasrastavilāsavan.śamanṙjubhrūvallı̄madballavı̄-
vṙndotsāridṙgantavı̄ks.itamatisvedārdragan.dasthalam |
māmudvı̄ks.ya vilaks.itaṁ smitasudhāmugdhānanaṁ kānane
govindaṁ vrajasundarı̄gan.avṙtaṁ paśyāmi hṙs.yāmi ca k 16 k

durālokastokastabakanavakāśokalatikā-
vikāsaḣ kāsāropavanapavano’pi vyathayati |
api bhrāmyadbhṙṅgı̄ran.itaraman.ı̄yā na mukula-
prasūtiścūtānāṁ sakhi śikharin.ı̄yaṁ sukhayati k 17 k

k iti gı̄tagovinde akleśakeśavo nāma dvitı̄yaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

3 Third Sargam
k tṙtı̄yaḣ sargaḣ k

12
k mugdhamadhusūdanaḣ k
kaṁsārirapi saṁsāravāsanābandhaśṙṅkhalām|
rādhāmādhāya hṙdaye tatyāja vrajasundarı̄ḣ k 18 k

itastatastāmanusṙtya rādhikā-
manaṅgabān.avran.akhinnamānasaḣ|
kṙtānutāpaḣ sa kalindanandinı̄-
tat.āntakuñje vis.asāda mādhavaḣ k 19 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

3.1 mAmiyaṁ calitA (aSTapadi 7)


k gı̄tam 7 k
māmiyaṁ calitā vilokya vṙtaṁ vadhūnicayena|
sāparādhatayā mayāpi vāritātibhayena k
harihari hatādaratayā gatā sā kupiteva k 1 k

kiṁ karis.yati kiṁ vadis.yati sā ciraṁ virahen.a|


kiṁ dhanena janena kiṁ mama jı̄vitena gṙhen.a k 2 k

cintayāmi tadānanaṁ kut.ilabhru kopabharen.a|


śon.apadmamivopari bhramatākulaṁ bhramaren.a k 3 k

tāmahaṁ hṙdi saṁgatāmaniśaṁ bhṙśaṁ ramayāmi|


kiṁ vane’nusarāmi tāmiha kiṁ vṙthā vilapāmi k 4 k

tanvi khinnamasūyayā hṙdayaṁ tavākalayāmi|


tanna vedmi kuto gatāsi na tena te’nunayāmi k 5 k

dṙśyase purato gatāgatameva me vidadhāsi|


kiṁ pureva sasaṁbhramaṁ parirambhan.aṁ na dadāsi k 6 k

ks.amyatāmaparaṁ kadāpi tavedṙśaṁ na karomi|


dehi sundari darśanaṁ mama manmathena dunomi k 7 k

13
varn.itaṁ jayadevakena hareridaṁ pravan.ena|
kindubilvasamudrasambhavarohin.ı̄raman.ena k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

hṙdi bisalatāhāro nāyaṁ bhujaṅgamanāyakaḣ


kuvalayadalaśren.ı̄ kan.t.he na sā garaladyutiḣ|
malayajarajo nedaṁ bhasma priyārahite mayi
prahara na harabhrāntyānaṅga krudhā kimu dhāvasi k 20k

pān.au mā kuru cūtasāyakamamuṁ mā cāpamāropaya


krı̄d.ānirjitaviśva mūrchitajanāghātena kiṁ paurus.am|
tasyā eva mṙgı̄dṙśo manasijapreṅkhatkat.āks.āśuga-
śren.ı̄jarjaritaṁ manāgapi mano nādyāpi saṁdhuks.ate k 21 k

bhrūcāpe nihitaḣ kat.āks.aviśikho nirmātu marmavyathāṁ


śyāmātmā kut.ilaḣ karotu kabarı̄bhāro’pi mārodyamam|
mohaṁ tāvadayaṁ ca tanvi tanutāṁ bimbādaro rāgavan
sadvṙttastanaman.dalastava kathaṁ prān.airmama krı̄d.ati k 22 k

tāni sparśasukhāni te ca taralāḣ snigdha dṙśorvibhrama-


stadvaktrāmbujasaurabhaṁ sa ca sudhāsyantı̄ girāṁ vakrimā|
sā bimbādharamādhurı̄ti vis.ayāsaṅge’pi cenmānasaṁ
tasyā lagnasamādhi hanta virahavyādhiḣ kathaṁ vardhate k 23 k

bhrūpallavaṁ dhanurapāṅgataraṅgitani
bān.āḣ gun.aḣ śravan.apāliriti smaren.a|
tasyāmanaṅgajayajaṅgamadevatāyām
astrān.i nirjitajaganti kimarpitāni k 24 k

k iti śrı̄gitagovinde mugdhamadhusūdano nāma


tṙtı̄yaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

14
4 Fourth Sargam
k caturthaḣ sargaḣ k

k snigdhamadhusūdanaḣ k
yamunātı̄ravānı̄ranikuñje mandamāsthitam|
prāha premabharodbhrāntaṁ mādhavaṁ rādhikāsakhı̄ k 25 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

4.1 nindati candana (aSTapadi 8)


k gı̄tam 8 k
nindati candanamindukiran.amanu vindati khedamadhı̄raṁ|
vyālanilayamilanena garalamiva kalayati malayasamı̄ram k
sā virahe tava dı̄nā
mādhava manasijaviśikhabhayādiva bhāvanayā tvayi lı̄nā k 1 k

aviralanipatitamadanaśarādiva bhavadavanāya viśālaṁ|


svahṙdayamarman.ı̄ varma karoti sajalanalinı̄dalajālam k 2 k

kusumaviśikhaśaratalpamanalpavilāsakalākamanı̄yaṁ|
vratamiva tava parirambhasukhāya karoti kusumaśayanı̄yam k 3 k

vahati ca galitavilocanajalabharamānanakamalamudāraṁ|
vidhumiva vikat.avidhuntudadantadalanagalitāmṙtadhāram k 4 k

vilikhati rahasi kuraṅgamadena bhavantamasamaśarabhūtaṁ|


pran.amati makaramadho vinidhāya kare ca śaraṁ navacūtam k 5 k

pratipadamidamapi nigadati mādhava tava caran.e patitāhaṁ|


tvayi vimukhe mayi sapadi sudhānidhirapi tanute tanudāham k 6 k

dhyānalayena puraḣ parikalpya bhavantamatı̄va durāpaṁ|


vilapati hasati vis.ı̄dati roditi cañcati muñcati tāpam k 7 k

15
śrı̄jayadevabhan.itamidamadhikaṁ yadi manasā nat.anı̄yaṁ|
harivirahākulavallavayuvatisakhı̄vacanaṁ pat.hanı̄yam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

āvāso vipināyate priyasakhı̄mālāpi jālāyate


tāpo’pi śvasitena dāvadahanajvālākalāpāyate|
sāpi tvadvirahen.a hanta harin.ı̄rūpāyate hā kathaṁ
kandarpo’pi yamāyate viracayañśārdūlavikrı̄d.itam k 26 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

4.2 stanavinihitam (aSTapadi 9)


k gı̄tam 9 k
stanavinihitamapi hAramudāraṁ|
sā manute kṙśatanuratibhāram k
rādhikā virahe tava keśava k 1 k

sarasamasṙn.amapi malayajapaṅkaṁ|
paśyati vis.amiva vapus.i saśaṅkam k 2 k

śvasitapavanamanupamaparin.āhaṁ|
madanadahanamiva vahati sadāham k 3 k

diśi diśi kirati sajalakan.ajālaṁ|


nayananalinamiva vigalitanālam k 4 k

nayanavis.ayamapi kisalayatalpaṁ|
kalayati vihitahutāśavikalpam k 5 k

tyajati na pān.italena kapolaṁ|


bālaśaśinamiva sāyamalolam k 6 k

haririti haririti japati sakāmaṁ|


virahavihitamaran.eva nikāmam k 7 k

śrı̄jayadevabhan.itamiti gı̄taṁ|

16
sukhayatu keśavapadamupunı̄tam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

sā romāñcati sı̄tkaroti vilapatyutkmpate tāmyati


dhyāyatyudbhramati pramı̄lati patatyudyāti mūrcchatyapi|
etāvatyatanujvare varatanurjı̄venna kiṁ te rasāt
svarvaidyapratima prası̄dasi yadi tyakto’nyathā nāntakaḣ k 27 k

smarāturāṁ daivatavaidyahṙdya
tvadaṅgasaṅgāmṙtamātrasādhyām|
vimuktabādhāṁ kurus.e na rādhā-
mupendra vajrādapi dārun.o’si k 28 k

kandarpajvarasaṁjvarasturatanorāścaryamasyāściraṁ
cetaścandanacandramaḣkamalinı̄cintāsu saṁtāmyati |
kiṁtu klāntivaśena śı̄talatanuṁ tvāmekameva priyaṁ
dhyāyantı̄ rahasi sthitā kathamapi ks.ı̄n.ā ks.an.aṁ prān.iti k 29 k

ks.an.amapi virahaḣ purā na sehe


nayananimı̄lanakhinnayā yayā te |
śvasiti kathamasau rasālaśākhāṁ
ciravirahen.a vilokya pus.pitāgrām k 30k

k iti gı̄tagovinde snigdhamādhavo nāma


caturthaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

5 Fifth Sargam
k pañcamaḣ sargaḣk

k sākāṁks.apun.d.arı̄kāks.aḣ k
17
ahamiha nivasāmi yāhi rādhāṁ
anunaya madvacanena cānayethāḣ|
iti madhuripun.ā sakhı̄ niyuktā
svayamidametya punarjagāda rādhām k 31 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

5.1 vahati malaya (aSTapadi 10)


k gı̄tam 10k
vahati malayasamı̄re madanamupanidhāya |
sphut.ati kusumanikare virahihṙdayadalanāya k
tava virahe vanamālı̄ sakhi sı̄dati k 1 k

dahato śiśiramayūkhe maran.amanukaroti |


patati madanaviśikhe vilapati vikalataro’ti k 2 k

dhvanati madhupasamūhe śravan.amapidadhāti |


manasi valitavirahe niśi niśi rujamupayati k 3 k

vasati vipinavitāne tyajati lalitadhāma |


lut.hati dharan.iśayane bahu vilapati tava nāma k 4 k

bhan.ati kavijayadeve virahivilasitena |


manasi rabhasavibhave harirudayatu sukṙtena k 5 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

pūrvaṁ yatra samaṁ tvayā ratipaterāsāditaḣ siddhaya-


stasminneva nikuñjamanmathamahātı̄rthe punarmādhavaḣ|
dhyāyaṁstvāmaniśaṁ japannapi tavaivālāpamātrāvalı̄ṁ
bhūyastvatkucakumbhanirbharaparı̄rambhāmṙtaṁ vāñchati k 32 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

18
5.2 ratisukhasAre (aSTapadi 11)
k gı̄tam 11 k
ratisukhasāre gatamabhisāre madanamanoharaves.aṁ|
na kuru nitambini gamanavilambanamanusara taṁ hṙdayeśam k
dhı̄rasamı̄re yamunātı̄re vasati vane vanamālı̄ k 1 k

nāma sametaṁ kṙtasaṁketaṁ vādayate mṙduven.uṁ|


bahu manute nanu te tanusaṁgatapavanacalitamapi ren.um k 2 k

patati patatre vicalati patre śaṅkitabhavadupayānaṁ|


racayati śayanaṁ sacakitanayanaṁ paśyati tava panthānam k 3 k

mukharamadhı̄raṁ tyaja mañjı̄raṁ ripumiva kelisulolaṁ|


cala sakhi kuñjaṁ satimirapuñjaṁ śı̄laya nı̄lanicolam k 4 k

urasi murārerupahitahāre ghana iva taralabalāke|


tad.idiva pı̄te rativiparı̄te rājasi sukṙtavipāke k 5 k

vigalitavasanaṁ parihṙtarasanaṁ ghat.aya jaghanamapidhānaṁ|


kisalayaśayane paṅkajanayane nidhimiva hars.anidānam k 6 k

harirabhimānı̄ rajaniridānı̄miyamapi yāti virāmaṁ|


kuru mama vacanaṁ satvararacanaṁ pūraya madhuripukāmam k 7 k

śrı̄jayadeve kṙtahariseve bhan.ati paramaraman.ı̄yaṁ|


pramuditahṙdayaṁ harimatisadayaṁ namata sukṙtakamanı̄yam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

vikirati muhuḣ śvāsānāśāḣ puro muhurı̄ks.ate


praviśati muhuḣ kuñjaṁ guñjanmuhurbahu tāmyati|
racayati muhuḣ śayyāṁ paryākulaṁ muhurı̄ks.ate
madanakadanaklāntaḣ kānte priyastava vartate k 33 k

tvadvāmyena samaṁ samagramadhunā tigmāṁśurastaṁ gato


govindasya manorathena ca samaṁ prāptaṁ tamaḣ sāndratām|
kokānāṁ karun.asvanena sadṙśı̄ dı̄rghā madabhyarthanā

19
tanmugdhe viphalaṁ vilambanamasau ramyo’bhisāraks.an.aḣ k 34 k

āśles.ādanu cumbanādanu nakhollekhādanu svāntaja-


prodbodhādanu saṁbhramādanu ratārambhādanu prı̄tayoḣ|
anyārthaṁ gatayorbhramānmilitayoḣ sambhās.an.airjānato-
rdampatyoriha ko na ko na tamasi vrı̄d.āvimiśro rasaḣ k 35 k

sabhayacakitaṁ vinyasyantı̄ṁ dṙśaṁ timire pathi


pratitaru muhuḣ sthitvā mandaṁ padāni vitanvatı̄m|
kathamapi rahaḣ prāptāmaṅgairanaṅgataraṅgibhiḣ
sumukhi subhagaḣ paśyansa tvāmupaitu ṙtārthatām k 36 k

k iti śrı̄gı̄tagovinde’bhisārikavarn.ane

sākāṅks.apun.d.arı̄kāks.o nāma

pañcamaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

6 Sixth Sargam
k s.as.t.haḣ sargaḣ k

k kun.t.havaikun.t.haḣk

atha tāṁ gantumaśaktāṁ ciramanuraktāṁ latāgṙhe dṙs.t.vā|


taccaritaṁ govinde manasijamande sakhı̄ prāha k 37 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

20
6.1 pashyati dishi (aSTapadi 12)
k gı̄tam 12 k
paśyati diśi diśi rahasi bhavantaṁ|
tadadharamadhuramadhūni pibantam k
nātha hare sı̄dati rādhā vāsagṙhe k 1 k

tvadabhisaran.arabhasena valantı̄|
patati padāni kiyanti calantı̄ k 2 k

vihitaviśadabisakisalayavalayā|
jı̄vati paramiha tava ratikalayā k 3 k

muhuravalokitaman.d.analı̄lā|
madhuripurahamiti bhāvanaśı̄lā k 4 k

tvaritamupaiti na kathamabhisāraṁ|
haririti vadati sakhı̄manuvāram k 5 k

ślis.yati cumbati jaladharakalpaṁ|


harirupagata iti timiramanalpam k 6 k

bhavati vilambini vigalitalajjā|


vilapati roditi vāsakasajjā k 7 k

śrı̄jayadevakaveridamuditaṁ|
rasikajanaṁ tanutāmatimuditam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

vipulapulakapāliḣ sphı̄tası̄tkāramanta-
rjanitajad.imakākuvyākulaṁ vyāharantı̄|
tava kitava vidhāyāmandakandarpacintāṁ
rasajaladhinimagnā dhyānalagnā mṙgāks.ı̄ k 38 k

aṅges.vābharan.aṁ karoti bahuśaḣ patre’pi saṁcārin.i


prāptaṁ tvāṁ pariśaṅkate vitanute śayyāṁ ciraṁ dhyāyati|
ityākalpavikalpatalparacanāsaṁkalpalı̄lāśata-

21
vyāsaktāpi vinā tvayā varatanurnais.ā niśāṁ nes.yati k 39 k

k iti gı̄tagovinde vāsakasajjāvarn.ane


kun.t.havaikun.t.ho nāma
s.as.t.aḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

7 Seventh Sargam

k saptamaḣ sargaḣ k

k nāgaranārāyan.aḣ k

atrāntare ca kulat.ākulavartmapāta-
saṁjātapātaka iva sphut.alāñchanaśrı̄ḣ|
vṙndāvanāntaramadı̄payadaṁśujālai-
rdiksundarı̄vadanacandanabindurinduḣ k 40k

prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā|


viracitavividhavilāpaṁ sā paritāpaṁ cakāroccaiḣ k 41 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

7.1 kathita samaya (aSTapadi 13)


k gı̄taṁ 13 k
kathitasamaye’pi harirahaha na yayau vanaṁ|
mama viphalamidamamalarūpamapi yauvanam k
yāmi he kamiha śaran.aṁ sakhı̄janavacanavañcitā k 1 k

yadanugamanāya niśi gahanamapi śı̄litaṁ|

22
tena mama hṙdayamidamasamaśarakı̄litam k 2 k

mama maran.ameva varamativitathaketanā|


kimiha vis.ahāmi virahānalacetanā k 3 k

māmahaha vidhurayati madhuramadhuyāminı̄|


kāpi harimanubhavati kṙtasukṙtakāminı̄ k 4 k

ahaha kalayāmi valayādiman.Ibhūs.an.aṁ|


harivirahadahanavahanena bahudūs.an.am k 5 k

kusumasukumāratanumatanuśaralı̄layā|
sragapi hṙdi hanti māmativis.amaśı̄layā k 6 k

ahamiha nivasāmi nagan.itavanavetasā|


smarati madhusūdano māmapi na cetasā k 7 k

haricaran.aśaran.ajayadevakavibhāratı̄|
vasatu hṙdi yuvatiriva komalakalāvatı̄ k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

tatkiṁ kāmapi kāminı̄mabhisṙtaḣ kiṁ vā kalākelibhi-


rbaddho bandhubhirandhakārin.i vanopānte kimu bhrāmyati|
kāntaḣ klāntamanā manāgapi pathi prasthātumevāks.amaḣ
saṁketı̄kṙtamañjuvañjulalatākuñje’pi yannāgataḣ k 42 k

athāgataṁ mādhavamantaren.a
sakhı̄miyaṁ vı̄ks.ya vis.ādamūkām|
viśaṅkamānā ramitaṁ kayāpi
janārdanaṁ dṙs.t.avadetadāha k 43 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

7.2 smarasama rocita (aSTapadi 14)


k gı̄tam 14 k
smarasamarocitaviracitaveśā|

23
galitakusumadaravilulitakeśā k
kāpi madhuripun.ā vilasati yuvatiradhikagun.ā k 1 k

hariparirambhan.avalitavikārā|
kucakalaśopari taralitahārā k 2 k

vicaladalakalalitānanacandrā|
tadadharapānarabhasakṙtatandrā k 3 k

cañcalakun.d.aladalitakapolā|
mukharitarasanajaghanagatilolā k 4 k

dayitavilokitalajjitahasitā|
bahuvidhakūjitaratirasarasitā k 5 k

vipulapulakapṙthuvepathubhaṅgā|
śvasitanimı̄litavikasadanaṅgā k 6 k

śramajalakan.abharasubhagaśarı̄rā|
paripatitorasi ratiran.adhı̄rā k 7 k

śrı̄jayadevabhan.itahariramitam|
kalikalus.aṁ janayatu pariśamitam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

virahapān.d.umurārimukhāmbuja-
dyutiriyaṁ tirayannapi cetanām|
vidhuratı̄va tanoti manobhuvaḣ
sahṙdaye hṙdaye madanavyathām k 44 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

7.3 samudita madane (aSTapadi 15)


k gı̄tam 15 k
samuditamadane raman.ı̄vadane cumbanavalitādhare|
mṙgamadatilakaṁ likhati sapulakaṁ mṙgamiva rajanı̄kare k

24
ramate yamunāpulinavane vijayı̄ murāriradhunā k 1 k

ghanacayarucire racayati cikure taralitatarun.ānane|


kurabakakusumaṁ capalāsus.amaṁ ratipatimṙgakānane k 2 k

ghat.ayati sughane kucayugagagane mṙgamadarucirūs.ite|


man.isaramamalaṁ tārakapat.alaṁ nakhapadaśaśibhūs.ite k 3 k

jitabisaśakale mṙdubhujayugale karatalanalinı̄dale|


marakatavalayaṁ madhukaranicayaṁ vitarati himaśı̄tale k 4 k

ratigṙhajaghane vipulāpaghane manasijakanakāsane|


man.imayarasanaṁ toran.ahasanaṁ vikarati kṙtavāsane k 5 k

caran.akisalaye kamalanilaye nakhaman.igan.apūjite|


bahirapavaran.aṁ yāvakabharan.aṁ janayati hṙdi yojite k 6 k

ramayati sadṙśaṁ kāmapi subhṙśaṁ khalahaladharasodare|


kimaphalamavasaṁ ciramiha virasaṁ vada sakhi vit.apodare k 7 k

iha rasabhan.ane kṙtaharigun.ane madhuripupadasevake|


kaliyugacaritaṁ na vasatu duritaṁ kavinṙpajayadevake k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

nāyātaḣ sakhi nirdayo yadi śat.hastvaṁ dūti kiṁ dūyase


svacchandaṁ bahuvallabhaḣ sa ramate kiṁ tatra te dūs.an.am|
paśyādya priyasaṁgamāya dayitasyākṙs.yamān.aṁ gun.ai-
rutkan.t.hārtibharādiva sphut.adidaṁ cetaḣ svayaṁ yāsyati k 45 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

7.4 anila tarala (aSTapadi 16)


k gı̄tam 16 k
anilataralakuvalayanayanena|
tapati na sā kisalayaśayanena k
sakhi yā ramitā vanamālinā k 1 k

25
vikasitasarasijalalitamukhena|
sphut.ati na sā manasijaviśikhena k 2 k

amṙtamadhuramṙdutaravacanena|
jvalati na sā malayajapavanena k 3 k

sthalajalaruharucikaracaran.ena|
lut.hati na sā himakarakiran.ena k 4 k

sajalajaladasamudayaruciren.a|
dalati na sā hṙdi ciravirahen.a k 5 k

kanakanikas.aruciśucivasanena|
śvasati na sā parijanahasanena k 6 k

sakalabhuvanajanavaratarun.ena|
vahati na sā rujamatikarun.ena k 7 k

śrı̄jayadevabhan.itavacanena|
praviśatu harirapi hṙdayamanena k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

manobhavānandana candanānila
prası̄da re daks.in.a muñca vāmatām|
ks.an.aṁ jagatprān.a vidhāya mādhavaṁ
puro mama prān.aharo bhavis.yasi k 46 k

ripuriva sakhı̄saṁvāso’yaṁ śikhı̄va himānilo


vis.amiva sudhāraśmiryasmindunoti manogate |
hṙdayamadaye tasminnevaṁ punarvalate balāt
kuvalayadṙśāṁ vāmaḣ kāmo nikāmaniraṅkuśaḣ k 47 k

bādhāṁ vidhehi malayānila pañcabān.a


prān.āngṙhān.a na gṙhaṁ punarāśrayis.ye |
kiṁ te kṙtāntabhagini ks.amayā taraṅgai-
raṅgāni siñca mama śāmyatu dehadāhaḣ k 48 k

k iti gı̄tagovinde vipralabdhāvarn.ane

26
nāganārāyan.o nāma
saptamaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

8 Eighth Sargam

k as.t.amaḣ sargaḣk

k vilaks.yalaks.mı̄patiḣ k
atha kathamapi yāminı̄ṁ vinı̄ya
smaraśarajarjaritāpi sā prabhāte|
anunayavacanaṁ vadantamagre
pran.atamapi priyamāha sābhyasūyam k 49 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

8.1 rajani janita (aSTapadi 17)


k gı̄tam 17 k
rajanijanitagurujāgararāgakas.āyitamalasaniveśaṁ|
vahati nayanamanurāgamiva sphut.amuditarasābhiniveśam k
harihari yāhi mādhava yāhi keśava mā vada kaitavavādaṁ
tāmanusara sarası̄ruhalocana yā tava harati vis.ādam k 50k

kajjalamalinavilocanacumbanaviracitanı̄limarūpaṁ |
daśanavasanamarun.aṁ tava kṙs.n.a tanoti tanoranurūpam k 2 k

vapuranuharati tava smarasaṅgarakharanakharaks.atarekhaṁ |


marakataśakalakalitakaladhautalipireva ratijayalekham k 3 k

caran.akamalagaladalaktakasiktamidaṁ tava hṙdayamudāraṁ |

27
darśayatı̄va bahirmadanadrumanavakisalayaparivāram k 4 k

daśanapadaṁ bhavadadharagataṁ mama janayati cetasi khedaṁ |


kathayati kathamadhunāpi mayā saha tava vapuretadabhedam k 5 k

bahiriva malinataraṁ tava kṙs.n.a mano’pi bhavis.yati nūnaṁ |


kathamatha vañcayase janamanugatamasamaśarajvaradūnam k 6 k

bhramati bhavānabalākavalāya vanes.u kimatra vicitraṁ |


prathayati pūtanikaiva vadhūvadhanirdayabālacaritram k 7 k

śrı̄jayadevabhan.itarativañcitakhan.d.itayuvativilāpaṁ |
śṙn.uta sudhāmadhuraṁ vibudhā vibudhālayato’pi durāpam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

tadevaṁ paśyantyāḣ prasaradanurāgaṁ bahiriva


priyāpādālaktacchuritamarun.acchāyahṙdayam|
mamādya prakhyātapran.ayabharabhaṅgena kitava
tvadālokaḣ śokādapi kimapi lajjāṁ janayati k 50k

iti gı̄tagovinde khan.d.itāvarn.ane


vilaks.yalaks.mı̄patirnāma
as.t.hamaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

9 Ninth Sargam

k navamaḣ sargaḣ k

k mandamukundaḣ k

tāmatha manmathakhinnāṁ

28
ratirasabhinnāṁ vis.ādasampannām |
anucintitaharicaritāṁ
kalahāntaritamuvāca sakhı̄ k 51 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

9.1 harirabhisarati (aSTapadi 18)


k gı̄tam 18 k
harirabhisarati vahati madhupavane|
kimaparamadhikasukhaṁ sakhi bhuvane k
mādhave mā kuru mānini mānamaye k 1 k

tālaphalādapi gurumatisarasaṁ|
kiṁ viphalı̄kurus.e kucakalaśam k 2 k

kati na kathitamidamanupadamaciraṁ|
mā parihara harimatiśayaruciram k 3 k

kimiti vis.ı̄dasi rodis.i vikalā|


vihasati yuvatisabhā tava sakalā k 4 k

sajalanalinı̄dalaśı̄talaśayane|
harimavalokya saphalayanayane k 5 k

janayasi manasi kimiti gurukhedaṁ|


śṙn.u mama vacanamanı̄hitabhedam k 6 k

harirupayātu vadatu bahumadhuraṁ|


kimiti karos.i hṙdayamatividhuram k 7 k

śrı̄jayadevabhan.itamatilalitaṁ|
sukhayatu rasikajanaṁ haricaritam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

snigdhe yatparus.āsi yatpran.amati stabdhāsi yadrāgin.i


dves.asthāsi yadunmukhe vimukhatāṁ yātāsi tasminpriye|

29
yuktaṁ tadviparı̄takārin.i tava śrı̄khan.d.acarcā vis.aṁ
śı̄tāṁśustapano himaṁ hutavahaḣ krı̄d.āmudo yātanāḣ k 52 k

k iti gı̄tagovinde kalahāntaritāvarn.ane


mandamukundo nāma
navamaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

10 Tenth Sargam

k daśamaḣ sargaḣ k

k caturacaturbhujaḣ k

atrāntare masṙn.aros.avaśāması̄ma-
niḣśvāsaniḣsahamukhı̄ṁ sumukhı̄mupetya|
savrı̄d.amı̄ks.itasakhı̄vadanāṁ dinānte
sānandagadgadapadaṁ harirityuvāca k 53 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

10.1 vadasi yadi (aSTapadi 19)


k gı̄tam 19 k
vadasi yadi kiṁcidapi dantarucikaumudı̄
harati daratimiramatighoram|
sphuradadharası̄dhave tava vadanacandramā
rocayatu locanacakoram k
priye cāruśı̄le muñca mayi mānamanidānaṁ

30
sapadi madanānalo dahati mama mānasaṁ
dehi mukhakamalamadhupānam k 1 k

satyamevāsi yadi sudati mayi kopinı̄


dehi kharanakhaśaraghātam|
ghat.aya bhujabandhanaṁ janaya radakhan.d.anaṁ
yena vā bhavati sukhajātam k 2 k

tvamasi mama bhūs.an.aṁ tvamasi mama jı̄vanaṁ


tvamasi bhavajaladhiratnam|
bhavatu bhavatı̄ha mayi satatamanorodhini
tatra mama hṙdayamatiratnam k 3 k

nı̄lanalinābhamapi tanvi tava locanaṁ


dhārayati kokanadarūpam|
kusumaśarabān.abhāvena yadi rañjayasi
kṙs.n.amidametadanurūpam k 4 k

sphuratu kucakumbhayorupari man.imañjarı̄


rañjayatu tava hṙdayadeśam|
rasatu raśanāpi tava ghanajaghanaman.d.ale
ghos.ayatu manmathanideśam k 5 k

sthalakamalagañjanaṁ mama hṙdayarañjanaṁ


janitaratiraṅgaparabhāgam|
bhan.a masṙn.avān.i karavān.i padapaṅkajaṁ
sarasalasadalaktakarāgam k 6 k

smaragaralakhan.d.anaṁ mama śirasi man.d.anaṁ


dehi padapallavamudāram|
jvalati mayi dārun.o madanakadanārun.o
haratu tadupāhitavikāram k 7 k

iti cat.ulacāt.upat.ucāru muravairin.o


rādhikāmadhi vacanajātam|
jayati padmāvatı̄raman.ajayadevakavi-

31
bhāratı̄bhan.itamatiśātam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

parihara kṙtātaṅke śaṅkāṁ tvayā satataṁ ghana-


stanajaghanayākrānte svānte parānavakāśini|
viśati vitanoranyo dhanyo na ko’pi mamāntaraṁ
stanabharaparı̄rambhārambhe vidhehi vidheyatām k 54 k

mugdhe vidhehi mayi nirdayadantadaṁśa-


dorvallibandhanibid.astanapı̄d.anāni|
can.d.i tvameva mudamañca na pañcabān.a-
can.d.ālakān.d.adalanādasavaḣ prayāntu k 55 k

vyathayati vṙthā maunaṁ tanvi prapañcaya pañcamaṁ


tarun.I madhurālāpaistāpaṁ vinodaya dṙs.t.ibhiḣ|
sumukhi vimukhı̄bhāvaṁ tāvadvimuñca na muñca māṁ
svayamatiśayasnigdho mugdhe priyi’hamupasthitaḣ k 56 k

bandhūkadyutibāndhavo’yamadharaḣ snigdho madhūkaccavi-


rgan.d.aścan.d.i cakāsti nı̄lanalinaśrı̄mocanaṁ locanam|
nāsābhyeti tilaprasūnapadavı̄ṁ kundābhadanti priye
prāyastvanmukhasevayā vijayate viśvaṁ sa pus.pāyudhaḣ k 57 k

dṙśau tava madālase vadanamindusaṁdı̄pakaṁ


gatirjanamanoramā vidhutarambhamūrudvayam|
ratistava kalāvatı̄ ruciracitralekhe bhruvā-
vaho vibudhayauvanaṁ vahasi tanvı̄ pṙthvı̄gatā k 58 k

k iti śrı̄gı̄tagovinde māninı̄varn.ane


caturacaturbhujo nāma
daśamaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

32
11 Eleventh Sargam

k ekādaśaḣ sargaḣ k

k sānandadāmodaraḣk

suciramanunayane prı̄n.ayitvā mṙgāks.ı̄ṁ


gatavati kṙtaveśe keśave kuñjaśayyām|
racitarucirabhūs.āṁ dṙs.t.imos.e prados.e
sphurati niravasādāṁ kāpi rādhāṁ jagāda k 59 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

11.1 viracita cATu (aSTapadi 20)


k gı̄tam 20k
viracitacāt.uvacanaracanaṁ caran.e racitapran.ipātaṁ|
saṁprati mañjulavañjulası̄mani keliśayanamanuyātam k
mugdhe madhumathanamanugatamanusara rādhike k 1 k

ghanajaghanastanabhārabhare daramantharacaran.avihāraṁ|
mukharitaman.Imañjı̄ramupaihi vidhehi marālavikāram k 2 k

śṙn.u raman.ı̄yataraṁ tarun.ı̄janamohanamadhupavirāvaṁ|


kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam k 3 k

anilataralakisalayanikaren.a karen.a latānikurambaṁ|


preran.amiva karabhoru karoti gatiṁ pratimuñca vilambam k 4 k

sphuritamanaṅgataraṅgavaśādiva sūcitahariparirambhaṁ|
pṙccha manoharahāravimalajaladhāramamuṁ kucakumbham k 5 k

adhigatamakhilasakhı̄bhiridaṁ tava vapurapi ratiran.asajjaṁ|


can.d.i rasitaraśanāravad.in.d.imamabhisara sarasamalajjam k 6 k

33
smaraśarasubhaganakhena karen.a sakhı̄mavalambya salı̄laṁ|
cala valayakvan.Itairavabodhaya haramapi nijagatiśı̄lam k 7 k

śrı̄jayadevabhan.itamadharı̄kṙtahāramudāsitavāmaṁ|
harivinihitamanasāmadhitis.t.hatu kan.t.hatat.ı̄mavirāmam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

sā māṁ draks.yati vaks.yati smarakathāṁ pratyaṅgamāliṅganaiḣ


prı̄tiṁ yāsyati ramyate sakhi samāgatyeti cintākulaḣ|
sa tvāṁ paśyati vepate pulakayatyānandati svidyati
pratyudgacchati mūrcchati sthiratamaḣpuñje nikuñje priyaḣ k 60k

aks.n.orniks.ipadañjanaṁ śravan.ayostāpicchagucchāvalı̄ṁ
mūrdhni śyāmasarojadāma kucayoḣ kastūrikāpātrakam|
dhūrtānāmabhisārasatvarahṙdāṁ vis.vaṅnikuñje sakhi
dhvāntaṁ nı̄lanicolacāru sadṙśāṁ pratyaṅgamāliṅgati k 61 k

kāśmı̄ragauravapus.āmabhisārikān.ām
ābaddharekhamabhito rucimañjarı̄bhiḣ|
etattamāladalanı̄latamaṁ tamiśraṁ
tatpremahemanikas.opalatāṁ tanoti k 62 k

hārāvalı̄taralakāñcanakāñcidāma-
keyūrakaṅkan.aman.idyutidı̄pitasya|
dvāre nikuñjanilayasyahariṁ nirı̄ks.ya
vrı̄d.āvatı̄matha sakhı̄ nijagāha rādhām k 63 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

11.2 manjutara (aSTapadi 21)


k gı̄tam 21 k
mañjutarakuñjatalakelisadane|
vilasa ratirabhasahasitavadane k

34
praviśa rādhe mādhavasamı̄pamiha k 1 k

navabhavadaśokadalaśayanasāre|
vilasa kucakalaśataralahāre k 2 k

kusumacayaracitaśucivāsagehe|
vilasa kusumasukumāradehe k 3 k

calamalayavanapavanasurabhiśı̄te|
vilasa rasavalitalalitagı̄te k 4 k

madhumuditamadhupakulakalitarāve|
vilasa madanarasasarasabhāve k 5 k

madhutaralapikanikaraninadamukhare|
vilasa daśanaruciruciraśikhare k 6 k

vitata bahuvallinavapallavaghane|
vilasa ciramalasapı̄najaghane k 7 k

vihitapadmāvatı̄sukhasamāje|
bhan.ati jayadevakavirājarāje k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

tvāṁ cittena ciraṁ vahannayamatiśrānto bhṙśaṁ tāpitaḣ


kandarpen.a tu pātumicchati sudhāsaṁbādhabimbādharam|
asyāṅgaṁ tadalaṁkuru ks.an.amiha bhrūks.epalaks.mı̄lava-
krı̄te dāsa ivopasevitapadāmbhoje kutaḣ sambhramaḣ k 64 k

sā sasādhvasasānandaṁ govinde lolalocanā|


siñjānamañjumañjı̄raṁ praviveśa niveśanam k 65 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

11.3 rAdhA vadana (aSTapadi 22)


k gı̄tam 22 k

35
rādhāvadanavilokanavikasitavividhavikāravibhaṅgaṁ|
jalanidhimiva vidhuman.d.aladarśanataralitatuṅgataraṅgam k
harimekarasaṁ ciramabhilas.itavilāsaṁ
sā dadārśa guruhars.avaśaṁvadavadanamanaṅganivāsam k 1 k

hāramamalataratāramurasi dadhataṁ parirabhya vidūraṁ|


sphut.ataraphenakadambakarambitamiva yamunājalapūram k 2 k

śyāmalamṙdulakalevaraman.d.alamadhigatagauradukūlaṁ|
nı̄lanalinamiva pı̄taparāgapat.alabharavalayitamūlam k 3 k

taraladṙgañcalacalanamanoharavadanajanitaratirāgaṁ|
sphut.akamalodarakhelitakhañjanayugamiva śaradi tad.āgam k 4 k

vadanakamalapariśı̄lanamilitamihirasamakun.d.alaśobhaṁ|
smitarucirucirasamullasitādharapallavakṙtaratilobham k 5 k

śaśikiran.acchuritodarajaladharasundarasakusumakeśaṁ|
timiroditavidhuman.dalanirmalamalayajatilakaniveśam k 6 k

vipulapulakabharadanturitaṁ ratikelikalābhiradhı̄raṁ|
man.igan.akiran.asamūhasamujjvalabhūs.an.asubhagaśarı̄ram k 7 k

śrı̄jayadevabhan.itavibhavadvigun.ı̄kṙtabhūs.an.abhāraṁ|
pran.amata hṙdi suciraṁ vinidhāya hariṁ sukṙtodayasāram k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

atikramyāpāṅgaṁ śravan.apathaparyantagamana-
prayāsenevāks.n.ostaralataratāraṁ patitayoḣ|
idānı̄ṁ rādhāyāḣ priyatamasamālokasamaye
papāta svedāmbuprasara iva hars.āśrunikaraḣ k 66 k

bhavantyāstalpāntaṁ kṙtakapat.akan.d.ūtipihita-
smitaṁ yāte gehādbahiravahitālı̄parijane|
priyāsyaṁ paśyantyāḣ smaraśarasamākūlasubhagaṁ
salajjā lajjāpi vyagamadiva dūraṁ mṙgadṙśaḣ k 67 k

k iti śrı̄gı̄tagovinde rādhikāmilane

36
sānandadāmodaro nāmaikādaśaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

12 Twelth Sargam

k dvādaśaḣ sargaḣ k

k suprı̄tapı̄tāmbaraḣ k

gatavati sakhı̄vṙnde’mandatrapābharanirbhara-
smaraparavaśākūtasphı̄tasmitasnapitādharam|
sarasamanasaṁ dṙs.t.vā rādhāṁ muhurnavapallava-
prasavaśayane niks.iptāks.ı̄muvāca haraḣ k 68 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

12.1 kisalaya shayana (aSTapadi 23)


k gı̄tam 23 k
kisalayaśayanatale kuru kāmini caran.analinaviniveśaṁ|
tava padapallavavairiparābhavamidamanubhavatu suveśam k
ks.an.amadhunā nārāyan.amanugatamanusara rādhike k 1 k

karakamalena karomi caran.amahamāgamitāsi vidūraṁ|


ks.an.amupakuru śayanopari māmiva nūpuramanugatiśūram k 2 k

vadanasudhānidhigalitamamṙtamiva racaya vacanamanukūlaṁ|


virahamivāpanayāmi payodhararodhakamurasi dukūlam k 3 k

priyaparirambhan.arabhasavalitamiva pulakitamatiduravāpaṁ|
madurasi kucakalaśaṁ viniveśaya śos.aya manasijatāpam k 4 k

37
adharasudhārasamupanaya bhāvini jı̄vaya mṙtamiva dāsaṁ|
tvayi vinihitamanasaṁ virahānaladagdhavapus.amavilāsam k 5 k

śaśimukhi mukharaya man.iraśanāgun.amanugun.akan.t.haninādaṁ|


śrutiyugale pikarutavikale mama śamaya cirādavasādam k 6 k

māmativiphalarus.ā vikalı̄kṙtamavalokitamadhunedaṁ|
mı̄litalajjitamiva nayanaṁ tava virama visṙja ratikhedam k 7 k

śrı̄jayadevabhan.itamidamanupadanigaditamadhuripumodaṁ|
janayatu rasikajanes.u manoramaratirasabhāvavinodam k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

mārāṅke ratikelisaṁkularan.ārambhe tayā sāhasa-


prāyaṁ kāntajayāya kiñcidupari prārambhi yatsambhramāt|
nis.pandā jaghanasthalı̄ śithilatā dorvallirutkampitaṁ
vaks.o mı̄litamaks.i paurus.arasaḣ strı̄n.āṁ kutaḣ sidhyati k 69 k

atha kāntaṁ ratiklāntamapi man.d.anavāñchayā|


nijagāda nirābādhā rādhā svādhı̄nabhartṙkā k 70k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

12.2 kuru yadunandana (aSTapadi 24)


k gı̄tam 24 k
kuru yadunandana candanaśiśirataren.a karen.a payodhare|
mṙgamadapatrakamatra manobhavamaṅgalakalaśasahodare|
nijagāda sā yadunandane krı̄d.ati hṙdayānandane k 1 k

alikulagañjanamañjanakaṁ ratināyakasāyakamocane|
tvadadharacumbanalambitakajjalamujjvalaya priya locane k 2 k

nayanakuraṅgataraṅgavikāsanirāsakare śrutiman.d.ale|
manasijapāśavilāsadhare śubhaveśa niveśaya kun.d.ale k 3 k

38
bhramaracayaṁ racayantamupari ruciraṁ suciraṁ mama saṁmukhe|
jitakamale vimale parikarmaya narmajanakamalakaṁ mukhe k 4 k

mṙgamadarasavalitaṁ lalitaṁ kuru tilakamalikarajanı̄kare|


vihitakalaṅkakalaṁ kamalānana viśramitaśramaśı̄kare k 5 k

mama rucire cikure kuru mānada mānasajadhvajacāmare|


ratigalite lalite kusumāni śikhan.d.iśikhan.d.akad.āmare k 6 k

sarasaghane jaghane mama śambaradāran.avāran.akandare|


man.iraśanāvasanābharan.āni śubhāśaya vāsaya sundare k 7 k

śrı̄jayadevavacasi rucire hṙdayaṁ sadayaṁ kuru man.d.ane|


haricaran.asmaran.āmṙtakṙtakalikalus.abhavajvarakhan.d.ane k 8 k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

racaya kucayoḣ patraṁ citraṁ kurus.va kapolayo-


rghat.aya jaghane kāñcı̄mañca srajā kabarı̄bharam|
kalaya valayaśren.ı̄ṁ pān.au pade kuru nūpurā-
viti nigatitaḣ prı̄taḣ pı̄tāmbaro’pi tathākarot k 71 k

yadgāndhgarvakalāsu kauśalamanudhyānaṁ ca yadvais.n.avaṁ


yacchṙṅgāravivekatatvamapi yatkāvyes.u lı̄lāyitam|
tatsarvaṁ jayadevapan.d.itakaveḣ kṙs.n.aikatānātmanaḣ
sānandāḣ pariśodhayantu sudhiyaḣ śrı̄gı̄tagovindataḣ k 72 k

śrı̄bhojadevaprabhavasya rāmādevı̄sutaśrı̄jayadevakasya|
parāśarādipriyavargakan.t.he śrı̄gı̄tagovindakavitvamastu k 73 k

k iti śrı̄jayadevakṙtau gı̄tagovinde


suprı̄tapı̄tāmbaro nāma
dvādaśaḣ sargaḣ k

@ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @ @

k iti gı̄tagovindaṁ samāptam k

KKKKKKKKKKKKKKKKKKKKK

39

You might also like