Download as pdf or txt
Download as pdf or txt
You are on page 1of 29

गीत-गोविन्द-काव्यम्

प्रथमः सर्गः

सामोद-दामोदरः

मेघैर् मेदुरं अम्बरं वन-भुवः श्यामास् तमाल-द्रुमैर्


नक्तं भीरुर् अयं त्वम् एव तद् इमं राधे गृहं प्रापय ।
इत्थं नन्द-निदेशतश् चलितयोः प्रत्य्-अध्व-कुञ्ज-द्रुमं
राधा-माधवयोर् जयन्ति यमुना-कूले रहः-केलयः ॥1॥

वाग्-देवता-चरित-चित्रित-चित्त-सद्मा
पद्मावती-चरण-चारण-चक्रवर्ती ।
श्री-वासुदेव-रति-केलि-कथा-समेतं
एतं करोति जयदेव-कविः प्रबन्धं ॥2॥

यदि हरि-स्मरणे सरसं मनो


यदि विलास-कलासु कुतूहलं ।
मधुर-कोमल-कान्त-पदावलीं
शृणु तदा जयदेव-सरस्वतीम् ॥3॥

वचः पल्लवयत्य् उमापतिधरः सन्दर्भ-शुद्धिं गिरां


जानीतेजयदेव एव शरणः श्लाघ्यो दुरूह-द्रुतेः ।
शृङ्गारोत्तर-सत्-प्रमेय-रचनैर् आचार्य-गोवर्धन-
स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कवि-क्ष्मापतिः ॥4॥

|| प्रथम-प्रबन्धः ॥

मालव-गौड-रागेण रूपक-तलेन गियते । अष्टापदी ।

प्रलय-पयोधिजले धृतवान् असि वेदं


vihita-vahitra-caritram akhedam |
केशव धृत-मीन-शरीर
जय जगदीश हरे [ध्रुव-पदम्] ॥5॥

क्षितिर् अतिविपुलतरे तव तिष्ठति पृष्ठे


धरणी-धरण-किन-चक्र-गरिष्ठे ।
केशव धृत-कच्चप-रूप
जय जगदीश हरे ॥6॥

वसति दशन-शिखरे धरणी तव लग्ना


शशिनि कलङ्क-कलेव निमग्ना ।
केशव धृत-सूकर-रूप
जय जगदीश हरे ॥7॥

तव कर-कमल-वरे नखं अद्भुत-शृङ्गं


दलित-हिरण्यकशिपु-तनु-भृङ्गं ।
केशव धृत-नर-हरि-रूप
जय जगद्-ईश हरे ॥8॥

छलयसि विक्रमणे बलिम् अद्भुत-वामन


पद-नख-नीर-जनित-जन-पावन ।
केशव धृत-वामन-रुप
जय जगद्-ईश हरे ॥9॥

क्षत्रीय-रुधिर-मये जगद् अपगत-पापं


स्नपयसि पयसि शमित-भव-तापम् ।
केशव धृत-भृगु-पति-रूप
जय जगद्-ईश हरे ॥10॥

वितरसि दिक्षु रणे दिक्-पति-कमनीयं


दश-मुख-मौलि-बलि रमणीयम् ।
केशव धृत-राम-शरीर
जय जगद्-ईश हरे ॥11॥

वहसि वपुषि विषदे वसनं जलदाभं


हल-हति-भीति-मिलित-यमुनाभम् ।
केशव धृत-हल-धर-रूप
जय जगद्-ईश हरे ॥12॥

निन्दसि यज्ञ-विधेर् अहह श्रुति-जातम्


सदय-हृदय दर्शित-पशु-घातम् ।
केशव धृत-बुद्ध-शरीर
जय जगद्-ईश हरे ॥13॥

म्लेच्छ-निवह-निधने कलयसि करवालं


धूम-केतुम् इव किम् अपि करालम् ।
केशव धृत-कल्कि-शरीर
जय जगद्-ईश हरे ॥14॥

श्रि-जयदेव-कवेर् इदम् उदितम् उदारं


शृणु सुखदं शुभदं भव-सारम् ।
केशव धृत-दश-विध-रूप
जय जगद्-ईश हरे ॥15॥

*****

वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते


दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते
म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः ॥16॥

|| प्रबन्धः 2 ॥

गुर्जरी-राग-निःसार-tä1आभ्यां गीयते ।
श्रित-कमला-कुच-मण्डल धृत-कुण्डल e
कलित-ललित-वन-माल
jaya jaya deva hare ||17||[dhruva-padam]

दिन-मणि-मण्डल-मण्डन
भव-खण्डन e
मुनि-जन-मानस-हंस j
aya jaya deva hare ||18||

कालिय-विष-धर-गञ्जन
जन-रञ्जन e
यदुकुल-नलिन-दिनेश
jaya jaya deva hare ||19||

मधु-मुर-नरक-विनाशन
गरुडासन ए ।
सुर-कुल-केलि-निदान
jaya jaya deva hare ||20||

amala-kamala-dala-locana
bhava-mocana e
त्रिभुवन-भुवन-निधान
jaya jaya deva hare ||21||

जनक-सुता-कृत-भूषण
जित-दूषण e
समर-शमित-दश-कण्ठ
jaya jaya deva hare ||22||

abhinava-jala-dhara-sundara
धृत-मन्दर e
श्री-मुख-चन्द्र-चकोर
jaya jaya deva hare ||23||

तव चरणं प्रणता वयम्


इति भावय e
कुरु कुशलं प्रणतेषु
jaya jaya deva hare ||24||

श्री-जयदेव-कवेर् इदं
कुरुते मुदम् e
मङ्गलम् उज्ज्वल-गीतं
jaya jaya deva hare ||25||

*****

पद्मा-पयोधर-तटी-परिरम्भ-लग्न
कश्मीर-मुद्रितम् उरो मधुसूदनस्य ।
व्यक्तानुरागम् इव खेलद्-अनङ्ग-खेद-
स्वेदाम्बु-पूरम् अनुपूरयतु प्रियं वः ॥26॥

वसन्ते वसन्ती-कुसुम-सुकुमारैर् अवयवैर्


भ्रमन्तीं कान्तारे बहु-विहित-कृष्णानुसरणाम् ।
अमन्दं कन्दर्प-ज्वर-जनित-चिन्ताकुलतया
वलद्-बाढं राधां सरसम् इदम् ऊचे सह-चरी ॥27॥

|| प्रबन्धः 3 ॥

वसन्त-राग-यति-तालाभ्यां गीयते ।

ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे ।
मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे ॥28॥

viharati harir iha sarasa-vasante


नृत्यति युवती-जनेन समं सखि विरहि-जनस्य दुरन्ते ॥ध्र्॥

उन्मद-मदन-मनोरथ-पथिक-वधू-जन-जनित-विलापे ।
अलि-कुल-सङ्कुल-कुसुम-समूह-निराकुल-बकुल-कलापे ॥29॥

मृग-मद-सौरभ-रभस-वशंवद-नव-दल-माल-तमाले ।
युव-जन-हृदय-विदारण मनसिज-नख-रुचि-किंशुक-जाले ॥30॥

मदन-महीपति-कनक-दण्ड-रुचि-केशर-कुसुम-विकाशे ।
मिलित-शिलि-मुख-पाटल-पटल-कृत-स्मर-तूण-विलासे ॥31॥

विगलित-लज्जित-जगद्-अवलोकन-तरुण-करुण-कृत-हासे ।
विरहि-निकृन्तन-कुन्त-मुखाकृति-केतक-दन्तुरिताशे ॥32॥

माधविक-परिमल-ललिते नव-मालति-जाति-सुगन्धौ ।
मुनि-मनसाम् अपि मोहन-कारीणि तरुण॥-करण-बन्धौ ॥33॥

स्फुरद्-अतिमुक्त-लता-परिरम्भन-मुकु1इत-पुलकित-चूते ।
वृन्दावन-वीपिने परीसर-परिगत-यमुना-जल-पूते ॥34॥

श्री-जयदेव-भणितम् इदम् उदयति हरि-चरण-स्मृति-सारम् ।


सरस-वसन्त-समय-वन-वर्णनम् अनुगत-मदन-विकारम् ॥35॥

*****

दर-विदलित-मल्ली-वल्लि-चञ्चत्-पराग-
प्रकटित-पट-वासैर् वासयन् काननानि ।
इह हि दहति चेतः केतकी-गन्ध-बन्धुः
प्रसरद्-असम-बाण-प्राणवद्-गन्धवाहः ॥36॥

उन्मीलन्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-
क्रीडत्-कोकिल-काकली-कलकलैर् उद्गीर्ण-कर्ण-ज्वरः ।
नीयन्ते पथिकैः कथं कथम् अपि ध्यानावधान-क्षण
प्राप्त-प्राण-समागम-रसोल्लासैर् अमी वासराः ॥37॥

अनेक-नारी-परिरम्भ-सम्भ्रम-
स्फुरण्-मनोहारि-विलास-लालसम् ।
मुरारिम् आराद् उपदर्शयन्त्य् असौ
सखी समक्षं पुनर् आह राधिकाम् ॥38॥

|| प्रबन्धः 4 ॥

रामकरी-राग-यति-तालाभ्यां गीयते ।

चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वन-माली ।
केलि-चलन्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली ॥39॥

हरिर् इह मुग्ध-वधू-निकरे विलासिनि विलासति केली-परे ॥ध्र्॥

पीन-पयोधर-भार-भरेण हरिं परिरभ्य सरागम् ।


गोप-वधूर् अनुगायति काचिद् उदञ्चित-परम-रागम् ॥40॥

कापि विलास-विलोल-विलोचन-खेलन-जनित-मनोजम् ।
ध्यायति मुग्ध-वधूर् अधिकं मधुसूदन-वदन-सरोजम् ॥41॥

कपि कपोल-तले मिलिता लपितुं किम् अपि श्रुति-मूले ।


चारु चुचुम्ब नितम्बवती दयितं पुलकैर् अनुकूले ॥42॥

केलि-कला-कुतुकेन च काचिद् अमुं यमुना-जल-कूले ।


मञ्जुल-वञ्जुल-कुञ्ज-गतं विचकर्ष करेण दुकूले ॥43॥

कर-तल-ताल-तरल-वलयावलि-कलित-कलस्वन-वंशे ।
रास-रसे सह-नृत्य-परा हरिण-युवती-प्रशशंसे ॥44॥

श्लिष्यति काम् अपि चुम्बति काम् अपि काम् अपि रमयति रामाम् ।
पश्यति स-स्मित-चारु-तराम् अपराम् अनुगच्छति वामाम् ॥45॥

श्री-जयदेव-भणितम् इदम् अद्भुत-केशव-केलि-रहस्यम् ।


वृन्दावन-विपिने ललितं वितनोतु शुभानि यशस्यम् ॥46॥

*****

विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर-


श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् ।
स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः
शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः क्रीडति ॥47॥

निजोत्सङ्ग-वसद्-भुजङ्ग-कवल-क्लेशाद् इवेशाचलं
प्रालेय-प्लवनेच्छयानुसरति श्री-खण्ड-शैलानिलः ।
किं च स्निग्ध-रसाल-मौलि-मुकुलान्य् आलोक्य हर्षोदयाद्
उन्मीलन्ति कुहूः कुहूर् इति कलोत्तालाः पिकानां गिरः ॥48॥

रासोल्लास-भरेण विभ्रम-भृताम् आभीर-वाम-भ्रुवाम्


अभ्यर्णं परिरभ्य निर्भरम् उरः प्रेमान्धया राधया ।
साधु त्वद्-वदनं सुधा-मयम् इति व्याहृत्य गीत-स्तुति-
व्याजाद् उद्भट-चुम्बितः स्मृत-मनोहारि हरिः पातु वः ॥49॥

द्वितीयः सर्गः

अक्लेश-केशवः

विहरति वने राधा साधारण-प्रणये हरौ


विगलित-निजोत्कर्षाद् ईर्ष्या-वशेन गताऽन्यतः ।
क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली
मुखर-शिखरे लीन दीनाप्य् उवाच रहः सखीम् ॥1॥

|| प्रबन्धः 5 ॥

गुर्जरी-रागेण यति-तालेन गीयते ।

सञ्चरद्-अधर-सुधा-मधुर-ध्वनि-मुखरित-मोहन-वंशम् ।
चलित-धृग्-अञ्चल-चञ्चल-मौलि-कपोल-विलोल-वतंसम् ।
रासे हरिम् इह विहित-विलास्ं
स्मरति मनो मम कृत-परिहासम् ॥ध्रुव-पदम् ॥2॥

चन्द्रक-चारु-मयूर-शिखण्डक-मण्डल-वलयित-केशम् ।
प्रचुर-पुरन्दर-धनुर्-अनुरञ्जित-मेदुर-मुदिर-सुवेशम् ॥3॥

गोप-कदम्ब-नितम्बवती-मुख-चुम्बन-लम्भित-लोभम् ।
बन्धुजीव-मधुराधर-पल्लवम् उल्लसित-स्मित-शोभम् ॥4॥

vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram |
कर-चरणोरसि मणि-गण-भूषण-किरण-विभिन्न-तमिस्रम् ॥5॥

जलद-पटल-चलद्-इन्दु-विनिन्दक-चन्दन-तिलक-ललाटम् ।
पीन-पयोधर-परिसर-मर्दन-निर्दय-हृदय-कपाटम् ॥6॥

मणि-मय-मकर-मनोहर-कुण्डल-मण्डित-गण्डम् उदारम् ।
पीत-वसनम् अनुगत-मुनि-मनुज-सुरासुर-वर-परिवारम् ॥7॥

विशद-कदम्ब-तले मिलितं कलि-कलुष-भयं शमयन्तम् ।


माम् अपि किम् अपि तरल-तरङ्गद्-अनङ्ग-दृशा मनसा रमयन्तम् ॥8॥

श्री-जयदेव-भणितम् अतिसुन्दर-मोहन-मधु-रिपु-रूपम् ।
हरि-चरण-स्मरणं प्रति सम्प्रति पुण्यवताम् अनुरूपम् ॥9॥
*****

गणयति गुण-ग्रामं भ्रामं भ्रामाद् अपि नेहते


वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलत्-तृष्णे कृष्णे विहरति मां विना
पुनर् अपि मनो वामं कामं करोति करोमि किम् ॥10॥

|| प्रबन्धः 6 ॥

मालव-गौड-रागेन एकताली-तालेन च गीयते ।

निभृत-निकुञ्ज-गृहं गतया निशि रहसि निलीय वसन्तम् ।


चकीत-विलोकित-सकल-दिशा रति-रभस-भरेण हसन्तम् ॥11॥
सखि हे केशी-मथनम् उदारम्
रमय मया सह मदन-मनोरथ-भावितया स-विकारम् ॥ध्रुवम् ॥

प्रथम-समागम-लज्जितया पटु-चाटु-शतैर् अनुकूलम् ।


मृदु-मधुर-स्मित-भाषितया शिथिली-कृत-जघन-दुकूलम् ॥12॥
कीसल-शयन-निवेशितया चिरम् उरसि ममैव शयानम् ।
कृत-परिरम्भण-चुम्बनया परिरभ्य कृताधर-पानम् ॥13॥

अलस-निमीलित-लोचनया पुलकावलि-ललित-कपोलम् ।
श्रम-जल-सकल-कलेवरया वर-मदन-मदाद् अतिलोलम् ॥14॥

कोकिल-कल-रव-कूजितया जित-मनसिज-तन्त्र-विचारम् ।
श्लथ-कुसुमाकुल-कुन्तलया नकह-लिखित-घन-स्तन-भारम् ॥15॥

चरण-रणित-मणि-नूपुरया परिपूरित-सुरत-वितानम् ।
मुखर-विशृङ्खल-मेखलया सकच-ग्रह-चुम्बन-दानम् ॥16॥

रति-सुख-समय-रसालसया दर-मुकुलित-नयन-सरोजम् ।
निःसह-निपतित-तनु-लतया मधुसूदनम् उदित-मनोजम् ॥17॥

श्रि-जयदेव-भणितम् इदम् अतिशय-मधु-रिपु-निधुवन-शीलम् ।


सुखम् उत्कण्ठित-गोप-वधू-कथितं वितनोतु सलिलं ॥18॥

*****

हस्त-स्रस्त-विलास-वंशम् अनृजु-भ्रू-वल्लिमद्-बल्लवी-
वृन्दोत्सारि-दृगन्त-वीक्षितम् अतिस्वेदार्द्र-गण्ड-स्थलम् ।
माम् उद्वीक्ष्य विलज्जितं स्मृत-सुधा-मुग्धानन-कानने
गोविन्दं व्रज-सुन्दरी-गण-वृतं पश्यामि हृष्यामि च ॥19॥

दुरालोक-स्तोक-स्तवक-नवकशोक-लतिका-
विकासः कासारोपवन-पवनोऽपि व्यथयति ।
अपि भ्राम्यद्-भृङ्गी-रणित-रमनीया न मुकुल-
प्रसूतिश् चूतानां सखि शिखरिणीयं सुखयति ॥20॥
सकूत-स्मितम् अकुलाकुल-गलद्-धम्मिल्लम् उल्लासित-
भ्रू-वल्लीकम् अलीक-दर्शित-भुजा-मूलोर्ध्व-हस्त-स्तनम् ।
गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश् चिरं चिन्तयन्न्
अन्तर् मुग्ध-मनोहरं हरतु वः क्लेशं नवः केशवः ॥21॥

तृतीयः सर्गः

मुग्ध-मधुसूदनः

कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् ।


राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥1॥

इतस् ततस् ताम् अनुसृत्य राधिकाम्


अनङ्ग-बाण-व्रण-खिन्न-मानसः ।
कृतानुतापः स कलिन्द-नन्दिनी-
तटान्त-कुञ्जे विषसाद माधवः ॥2॥

प्रबन्धः 7 ॥

गुर्जरी-राग-यति-तालाभ्यां गीयते ।

माम् इयं चलिता विलोक्य वृतं वधू-निचयेन ।


सापराधतया मयापि न वारिताऽतिभयेन ॥3॥
हरि हरि हतादरतया गता सा कुपितेव ॥ध्रुव-पदम् ॥

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।


किं धनेन जनेन किं मम जीवितेन गृहेण ॥4॥

चिन्तयामि तद्-आननं कुटिल-भ्रू कोप-भरेण ।


शोन-पद्मम् इवोपरि-भ्रमताकुलं भ्रमरेण ॥5॥

ताम् अहं हृदि सङ्गताम् अनीशं भृशं रमयामि ।


किं वनेऽनुसरामि ताम् इह किं वृथा विलपामि ॥6॥

तन्वि खिन्नम् असूयया हृदयं तवाकलयामि ।


तन् न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥7॥

दृश्यसे पुरतो गतागतम् एव मे विदधासि ।


किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥8॥

क्षम्यताम् अपरं कदापि तवेदृशं न करोमि ।


देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥9॥

वर्णितं जयदेवकेन हरेर् इदं प्रवणेन ।


किन्दुबिल्व-समुद्र-सम्भव-रोहिणी-रमणेन ॥10॥
*****

हृदि बिस-लता-हरो नायं भुजङ्गम-नायकः


कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।
मलयज-रजो नेदं भस्म प्रिय-रहिते मयि
प्रहर न हर-भ्रान्त्याऽनङ्ग क्रुधा किम् उ धावसि ॥11॥

पाणौ मा कुरु चूत-सायकम् अमुं मा चापम् आरोपय


kåéòä-निर्जित-वीश्व मूर्च्छित-जनाघातेन किं पौरुषम् ।
तस्या एव मृगी-दृशो manasija preëkhat-katäkñäçuga-
श्रेणी-जर्जरितं मनाग् अपि मनो नाद्यापि सन्धुक्षते ॥12॥

भ्रू-पल्लवं धनुर् अपाङ्ग-तरण्गितानि


बाणा गुणः श्रवण-पालिर् इति स्मरेण ।
तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम्
अस्त्राअणि निर्जित-जगन्ति किम् अर्पितानि ॥13॥

भ्रू-चापे निहितः कटाक्ष-विशिखो निर्मातु मर्म-व्यथां


श्यामात्मा कुटिलः करोतु कबरी-भारोऽपि मारोद्यमम् ।
मोहं तावद् अयं च तन्वि तनुतां बिम्ब-धरो रागवान्
सद्-वृत्तः स्तन-मण्डलस् तव कथं प्राणैर् मम क्रीडति ॥14॥

तानि स्पर्श-सुखानि ते च तरलः स्निग्धा दृशोर् विभ्रमास्


तद्-वक्त्राम्बुज-सौरभं स च सुधा-स्यन्दि गिरा- वक्रिमा ।
स बिम्बाधर-माधुरीति विषयासङ्गेऽपि चेन् मानसं
तस्यां लग्न-समाधि हन्त विरह-व्याधिः कथं वर्धते ॥15॥

तिर्यक्-कण्ठ-विलोल-मौलि-तरलोत्तंसस्य वम्शोच्चरद्-
गीत-स्थान-कृतावधान-ललना-लक्षैर् न सम्लक्षिताः ।
सम्मुग्धे मधुसूदनस्य मधुरे राधा-मुखेन्दौ सुधा-
सारे कन्दलिताश् चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥16॥

चतुर्थः सर्गः

स्निग्ध-मधुसूदनः

यमुना-तीर-वानीर-निकुञ्जे मन्दं आस्थितं ।


प्राह-प्रेम-भरोद्भ्रान्तं माधवं राधिका-सखी ॥1॥

|| प्रबन्धः 8 ॥

कर्णाट-रागैक-ताली-तालाभ्यां गीयते ।

निन्दति चन्दनम् इन्दुकिरणम् अनु विन्दति खेदम् अधीरम् ।


व्याल-निलय-मिलनेन गरलम् इव कलयति मलय-समीरम् ॥2॥
माधव मनसिज-विशिख-भयाद् इव भवद्-अवनया त्वयि लीना ।
सा विरहे तव दीना ॥ध्रुव-पदम् ॥
अविरल-निपतित-मदन-शराद् इव भवद्-अवनाय वीशालम् ।
स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालम् ॥3॥

कुसुम-विशिख-शर-तल्पम् अनल्प-विलास-कला-कमणीयम् ।
व्रतम् इव तव परिरम्भ-सुखाय करोति कुसुम-शयनीयम् ॥4॥

वहति च चलित-vi1ओचन-जल-भरम् आनन-कमतम् उदारम् ।


विधुम् इव विकट-विधुन्तुद-दन्त-दलन-गलितामृत-धारम् ॥5॥

विलिखति रहसि कुरङ्ग-मदेन भवन्तम् असम-शर-भूतम् ।


प्रणमति मकरम् अधो विनिधाय करे च शरं नव-चूतम् ॥6॥

ध्यान-लयेन पुरः परिकल्प्य भवन्तम् अतीव दुरापम् ।


विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥7॥

प्रति-पदम् इदम् अपि निगदति माधव तव चरणे पतिताहम् ।


त्वयि विमुखे मयि सपदि सुधा-निधिर् अपि तनुते तनु-दाहम् ॥8॥

श्री-जयदेव-भणितम् इदम् अधिकं यदि मनसा नटणीयम् ।


हरि-विरह-कुल-बल्लव-युवति-सखी-वचनं पठनीयम् ॥9॥

*****

आवासो विपिनायते प्रिय-सखी-मलापि जालायते


तापोऽपि श्वसितेन दावदहन-ज्वाल-कलापायते ।
सापि त्वद्-विरहेण हन्त हरिणी-रूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयन् शार्दूल-विक्रीडितम् ॥10॥

|| प्रबन्धः 9 ॥

देशाख-रागैक-ताली-तालाभ्यां गीयते ।

स्तन-विनिःइतम् अपि हारम् उदारम् ।


स मनुते कृशा-तनुर् इव भारम् ॥11॥
राधिका तव विरहे केशव ॥ ध्रुव-पदम् ॥

सरस-मसृणम् अपि मलयज-पङ्कम् ।


पश्याति विषम् इव वपुषि सशङ्कम् ॥12॥

श्वसित-पवनम् अनुपम-परिणाहम् ।
मदन-दहनम् इव वहति सदाहम् ॥13॥

दिशि दिशि किरति सजल-कण-जालम् ।


नयन-नलिनम् इव विगलित-नालम् ॥14॥

त्यजति न पानि-तलेन कपोलम् ।


बाल-शशिनम् इव सायम् अलोलम् ॥15॥
नयन-विषयम् अपि किसलय-तल्पं ।
कलयति विहित-हुताश-विकल्पम् ॥16॥

हरिर् इति हरिर् इति जपति सकर्णम् ।


विरह-विहित-मरणेव निकामं ॥17॥

स्रि-जयदेव-भणितम् इति गीतम् ।


सुखयतु केशव-पदम् उपनीतम् ||।18॥

*****

स रोमाञ्चति सीत्-करोति विलपत्य् उत्कम्पते ताम्यति


ध्यायत्य् उद्भ्रमति प्रमीलति पतत्य् उद्यति मूर्च्छत्य् अपि ।
एतावत्य् अतनु-ज्वरे वर-तनुर् जीवेन् न किं ते रसात्
स्वर्-वैद्य-प्रतिमा प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः ॥19॥

स्मरातुरं दैवत-वैद्य-हृद्य
त्वद्-अङ्ग-सङ्गामृत-मात्र-साध्यम् ।
निवृत्त-बाधां कुरुषे न राधाम्
उपेन्द्र वज्राद् अपि दारुणोऽसि ॥20॥

कन्दर्प-ज्वर-संज्वरातुर-तनोर् अश्चर्यम् अस्याश् चिरं


चेतश् चन्दन-चन्द्रमः-कमलिनी-चिन्तासु सन्ताम्यति ।
किन्तु क्लान्ति-वशेन शीतल-तनुं त्वाम् एकम् एव प्रियं
ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणं प्राणिति ॥21॥

क्षणम् अपि विरहः पुरा न सेहे


नयन-निमीलन-खिन्नया यया ते ।
श्वसिति कथम् असौ रसाल-शाखां
चिर-विरहेण विलोक्य पुष्पिताग्रम् ॥22॥

वृष्टि-व्याकुल-गोकुल-वन-रसाद् उद्धृत्य गोवर्धनं


बिभ्रद् बल्लव-वल्लभाभिर् अधिकानन्दाच् चिरं चुम्बितः ।
दर्पेणेव तद्-अर्पिताधर-तटी-सिन्दूर-मुद्राङ्कितो
बाहुर् गोप-तनोस् तनोतु भवतां श्रेयांसि कंस-द्विषः ॥23॥

पञ्चमः सर्गः

साकाङ्क्ष-पुण्डरीकाक्षः

अहम् इह निवसामि याहि राधाम्


अनुनय मद्-वचनेन चानयेथाः ।
इति मधु-रीपुणा सखी नियुक्ता
स्वयम् इदम् एत्य पुनर् जगाद राधाम् ॥1॥
|| प्रबन्धः 10 ॥

देशीवराडि-रागेण रूपक-तालेन गीयते ।

वहति मलय-समीरे मदनम् उपनिधाय ।


स्फुटति कुसुम-निकरे विरहि-हृदय-दलनाय ॥2॥
तव विरहे वन-माली सखि सीदति । ध्रुव-पदम् ॥

दहति शिशिर-मयूखे मरणम् अनुकरोति ।


पतति मदन-विशिखे विलपति विकलतरोऽति ॥3॥

ध्वनति मधुप-समूहे श्रवणम् अपिदधाति ।


मनसि कलित-विरहे निशि निसि रुजम् उपयाति ॥4॥

वसति विपिन-विताने त्यजति ललित-धाम ।


लुठति धरणि-शयने बहु विलपति तव नाम ॥5॥

भणति कवि-जयदेवे विरह-विलसितेन ।


मनसि रभस-विभवे हरिर् उदयतु सुकृतेन ॥6॥

*****

पूर्वं यत्र समं त्वया रति-पतेर् आसादिताः सिद्धयस्


तस्मिन्न् एव निकुञ्ज-मन्मथ-महा-तीर्थे पुनर् माधवः ।
ध्यायंस् त्वाम् अनिशं जपन्न् अपि तवैवालाप-मन्त्रावलिं
भूयस् त्वत्-कुच-कुम्भ-निर्भर-परीरम्भामृतं वाञ्छति ॥7॥

|| प्रबन्धः 11 ॥

गुर्जरी-रागेण एकतालि-तालेन गीयते ।

रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् ।


न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तं हृदयेशम् ॥
धीर-समीरे यमुना-तीरे वसति वने वन-मलि ॥ध्रुव॥ ॥8॥

9||नाम-समेतं कृत-सङ्केतं वादयते मृदु-वेणुम् ।


बहु मनुतेऽतनु ते तनु-सङ्गत-पवन-चलितम् अपि रेणुम् ॥
10||पतति पतत्रे विचलति पत्रे शङ्कित-भवद्-उपयानम् ।
रचयति शयनं सचकित-नयनं पश्यति तव पन्थानम् ॥
11||मुखरम् अधीरं त्यज मञ्जीरं रिपुम् इव केलि-सुलोलम् ।
चल सखि कुञ्जं सतिमिर-पुञ्जं शीलय नील-निचोलम् ॥
12||उरसि मुरारेर् उपहित-हारे घन इव तरल-बलाके ।
तडिद् इव पीते रति-विपरीते राजसि सुकृत-विपाके ॥
13||विगलित-वसनं परिहृत-रशनं घटय जघनम् अपिदानम् ।
किसलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निधानम् ॥
14||हरिर् अभिमाणी रजनिर् इदानीम् इयम् अपि याति विरामम् ।
कुरु मम वचनं सत्वर-रचनं पूरय मधु-रिपु-कामम् ॥
15||श्री-जयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् ।
प्रमुदित-हृदयं हरिम् अतिसदयं नमत सुकृत-कमनीयं ॥

*****

विकिरति मुहुः श्वासान् आशाः पुरो मुहुर् ईक्षते


प्रविशति मुहुः कुञ्जं गूञ्जन् मुहुर् बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुर् ईक्षते
मदन-कदन-क्लान्तः कान्ते प्रियस् तव वर्तते ॥16॥

त्वद्-वाम्येन समं समग्रम् अधुना तिग्मांशुर् अस्तं गतो


गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुण-स्वनेन सदृशी दीर्घ-मद्-अभ्यर्थना
तन् मुग्धे विफलं विलम्बनम् असौ रम्योऽभिसार-क्षणः ॥17॥

आश्लेषाद् अनु चुम्बनाद् अनु नखो-लेखाद् अनु स्वान्तज-


प्रोद्बोधाद् अनु सम्भ्रमाद् अनु रतारम्भाद् अनु प्रीतयोः ।
अन्यार्थं गतयोर् भ्रमान् मिलितयोः सम्भाषणैर् जानतोर्
दम्पत्योर् इह को न को न तमसि व्रीडा-विमिश्रो रसः ॥18॥

स-भय-चकितं विन्यस्यन्तीं दृशं तिमिरे पथि


प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथम् अपि रहः प्राप्ताम् अङ्गैर् अनङ्ग-तरण्गिभिः
सुमुखि सुभगः पश्यन् स त्वाम् उपैतु कृतार्थताम् ॥19॥

राधा-मुग्ध-मुखारविन्द-मधुपस् त्रैलोक्य-मौलि-स्थली
नेपथ्योचित-नील-रत्नम् अवनी-भारावतारान्तकः ।
स्वच्छन्दं व्रज-सुन्दरी-जन-मनस्-तोष-प्रदोषोदयः
कंस-ध्वंसन-धूम-केतुर् अवतु त्वां देवकी-नन्दनः ॥20॥

षष्ठः सर्गः

सोत्कण्ठ-वैकुण्ठः

अथ तां गन्तुम् अशक्तां चिरम् अनुरक्तां लता-गृहे दृष्ट्वा ।


तच्-चरितं गोविन्दे मनसिज-मन्दे सखी प्राह ॥1॥

|| प्रबन्धः 12 ॥

गुणकरी-रागेन रूपक-तालेन गीयते ।

पश्यति दिशि दिशि रहसि भवन्तम् ।


तद्-अधर-मधुर-मधूनि पिबन्तम् ॥2॥
नाथ हरे सीदति राधाऽवास-गृहे ॥ध्रुव-पदम् ॥

त्वद्-अभिसरण-रभसेन वलन्ती ।
पतति पदानि कियन्ती चलन्ती ॥3॥

विहित-विशद-बिस-किसलय-वलया ।
जीवति परम् इह तव रति-कलया ॥4॥

मुहुर् अवलोकित-मण्डन-लीला ।
मधु-रिपुर् अहम् इति भावन-शीला ॥5॥

त्वरितम् उपैति न कथम् अभिसारम् ।


हरिर् इति वदति सखीम् अनुवारम् ॥6॥

श्लिष्यति चुम्बति जल-धर-कल्पम् ।


harir upagata iti timiram analpam ||7||

भवति विलम्बिनि विगलित-लज्जा ।


विलपति रोदिति वासक-सज्जा ॥8॥

श्री-जयदेव-कवेर् इदम् उदितम् ।


रसिक-जनं तनुताम् अतिमुदितम् ॥9॥

*****

विपुल-पुलक-पालिः स्फीत-सीत्-कारम् अन्तर्-


जनित-जडिमम्-काकु-व्याकुलं व्याहरन्ती ।
तव कितव विधायामन्द-कन्दर्प-चिन्तां
रस-जल-निधि-मग्ना ध्यान-लग्ना मृगक्षी ॥10॥

अङ्गेष्व् आभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी


प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्य् आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीला-शत-
व्यासक्तापि विना त्वया वर-तनुर् नैषा निशां नेष्यति ॥11॥

किं विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमी-रुहि


भ्रातर् यासि न दृष्टि-गोचरम् इतः सानन्द-नन्दास्पदम् ।
राधाया वचनं तद् अध्वग-मुखान् नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायम् अतिथि-प्राशस्त्य-गर्भा गिरः ॥12॥

सप्तमः सर्गः

नागर-नारायणः

अत्रान्तरे च कुलटा-कुल-वर्त्म-घाट
सञ्जात-पातक इव स्फुट-लाञ्छन-श्रीः ।
वृन्दावनान्तरम् अदीपयद् अंशु-जालैर्
दिक्-सुन्दरी-वदन-चन्दन-बिन्दुर् इन्दुः ॥1॥

प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा ।


विरचित-विविध-विलापं सपरितापं चकारोच्चैः ॥2॥

|| प्रबन्धः 13 ॥

मालव-राग-यति-तालाभ्यां गीयते ।

kathita-samaye'pi harir ahaha na yayau vanam |


मम विफलम् इदम् अमल-रूपम् अपि यौवनम् ॥3॥
यामि हे कम् इह शरणं सखी-जन-वचन-वञ्चिता ॥ध्रुव||||

यद्-अनुगमनाय निशि गहनम् अपि शिलितम् ।


तेन मम हृदयम् इदम् असम-शर-कीलितम् ॥4॥

मम मरणम् एव वरम् इति वितथ-केतना ।


किम् इह विषहामि विरहानलम् अचेतना ॥5॥

माम् अहह विधुरयति मधुर-मधु-यामिनी ।


कापि हरिम् अनुभवति कृत-सुकृत-कामिनी ॥6॥

अहह कलयामि वलयादि-मणि-भूषणम् ।


हरि-विरह-दहन-वहनेन बहु-दूषणम् ॥7॥

कुसुम-सुकुमार-तनुम् अतनु-शर-लीलया ।
स्रग् अपि हृदि हन्ति माम् अतिविषम-शिलया ॥8॥

अहम् इह निवसामि न-गणित-वन-वेतसा ।


स्मरति मधुसूदनो माम् अपि न चेतसा ॥9॥

हरि-चरण-शरण-जयदेव-कवि-भारती ।
वसतु हृदि युवतिर् इव कोमल-कलावती ॥10॥

*****

तत्-किं काम् अपि कामिनीम् अभिसृतः किं वा कला-केलिभिर्


बद्धो बन्धुभिर् अन्धकारिणि वनाभ्यर्णे किम् उद्भ्राम्यति ।
कान्तः क्लान्त-मना मनाग् अपि पथि प्रस्थातुम् एवाक्षमः
सङ्केती-कृत-मञ्जु-वाञ्जुल-लता-कुञ्जेऽपि यन् नागतः ॥11॥

अथागता माधवम् अन्तरेण


सखीम् इयं वीक्ष्य विषाद-मूकाम् ।
विशङ्कमाना रमितं कयापि
जनार्दनं दृष्टवद् एतद् आह ॥12॥

|| प्रबन्धः 14 ॥

वसन्त-राग-यति-तालाभ्यां गीयते ।

स्मर-समरोचित-विरचित-वेशा ।
गलित-कुसुम-दर-विलुलित-केशा ॥13॥

कापि मधुरिपुणा विलसति युवतिर् अधिक-गुणा ॥ध्रुव||||

हरि-परिरम्भन-चलित-विकारा ।
कुच-कलशोपरि तरलित-हारा ॥14॥

विचलद्-अलक-ललितानन-चन्द्रा ।
तद्-अधर-पान-रभस-कृत-तन्द्रा ॥15॥

चञ्चल-कुण्डल-दलित-कपोला ।
मुखरित-रशन-जघन-गति-लोला ॥16॥

दयित-विलोकित-लज्जित-हसिता ।
बहु-विध-कूजित-रति-रस-रसिता ॥17॥

विपुल-पुलक-पृथु-वेपथु-भङ्गा ।
श्वसित-निमीलित-वकसद्-अनङ्गा ॥18॥

श्रम-जल-कण-भर-सुभग-शरीरा ।
परिपतितोरसि रति-रण-धीरा ॥19॥

श्री-जयदेव-भणित-हरि-रमितम् ।
कलि-कलुषं जनयतु परिशमितम् ॥20॥

*****

विरह-पाण्डु-मुरारि-मुखाम्बुज-
द्युतिर् अयं तिरयन्न् अपि वेदनाम् ।
विधुर् अतीव तनोति मनो-भुवः
सुहृद् अये हृदये मदन-व्यथाम् ॥21॥

|| प्रबन्धः 15 ॥

गुर्जरी-रागैक-तालि-तालेन गीयते ।

समुदित-मदने रमणी-वदने चुम्बन-वलिताधरे ।


मृग-मद-तिलकं लिखति सपुलकं मृगम् इव रजनी-करे ॥22॥

रमते यमुना-पुलिन-वने विजयी मुरारिर् अधुना ॥ध्रुव||||

घन-चय-रुचिरे रचयति चिकुरे तरलित-तरुणानने ।


कुरुबक-कुसुर्नं चपला सुषमं रति-पति-मृग-कानने ॥23॥

घटयति सुघने कुच-युग-गगणे मृग-मद-रुचि-रूषिते ।


मणि-सरम् अर्नलं तारक-पटलं नख-पद-शशि-भूषिते ॥24॥

जित-बिस-शकले मृदु-भुज-युगले कर-तल-नलिनी-दले ।


मरकत-वलयं मधु-कर-निचयं वितरति हिम-शितले ॥25॥

रति-गृह-जघने विपुलापघने मनस्त्ज-कनकासने ।


मणि-मय-तशनं तोरण-हसनं विकिरति क्त्त-वसने॥26॥

चरण-किसलये कमल-निलये नख-मणि-गण-पूजिते ।


बहिर्-अपवरण् अं य-वक-भरण् अं जनयति हृदियोजिते ॥27॥

रमयति सुभृशं कम् अपि सुदृशं खल-हल-धर-सोदरे ।


किम् अफलम् अवसं चिरम् इह विरसं वद सखि विटपोदरे ॥28॥

इह रस-भणने कृत-हरि-गुणने मधु-रिपु-पद-सेवके ।


कलि-युग-रचितं न वसतु दुरितं कवि-नृप-जयदेवके ॥29॥

*****

नयतः सखि निर्दयो यदि शठस् त्वं दूति किं दूयसे


स्वच्छन्दं बहु-वल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य् प्रिय-सङ्गमाय दयितस्याकृष्यमाणं गुणैर्
उत्कण्ठार्ति-भराद् इव स्फुटद् इदं चेतः स्वयम् यास्यति ॥30॥

|| प्रबन्धः 16 ॥

देशवराडि-रागेण रूपक-तालेन गीयते ।

anila-tarala-kuvalaya-nayanena |
तपति न सा किसलय-शयनेन ॥31॥
सखि या रमिता वन-मालिना ॥ध्रुव-पदम् ॥

vikasita-sarasija-lalita-mukhena |
स्फुटति न स मनसिज-विशिखेन ॥32॥

अमृत-मधुर-मृदु-तर-वचनेन ।
jvalati na sa malayaja-pavanena ||33||

स्थल-जल-रुह-रुचि-कर-चरणेन ।
लुठति न सा हिम-कर-किरणेन ॥34॥

सजलजलद-समुदय-रुचिरेण ।
दलति न सा हृदि चिर-विरहेण ॥35॥

कनक-निकष-रुचि-शुचि-वसनेन ।
श्वसिति न सा परिजन-हसनेन ॥36॥

सकल-भुवन-जन-वर-तरुणेन ।
वहति न सा रुजम् अतिकरुणेन ॥37॥

श्री-जयदेव-भणित-वचनेन ।
प्रविशतु हरिर् अपि हृदयम् अनेन ॥38॥

*****

मनो-भवानन्दन-चन्दनानिल
प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्-प्राण निदाय माधवं
पुरो मम प्राण-हरो भविष्यसि ॥39॥

रिपुर् इव सखि-संवासोऽयं शिखीव हिमानिलो


विषम् इव सुधा-रश्मिर् यस्मिन् दुनोति मनो-गते ।
हृदयम् अदये तस्मिन्न् ऐवं पुनर् वलते बलात्
कुवलय-दृशां वामः कामो निकाम-निरण्कुशः ॥40॥

बाधां विधेहि मलयानिल पञ्च-बाण


प्राणान् गृहाण न गृहं पुनर् आश्रयिष्ये ।
किं ते कृतान्त-भगिनि क्षमया तरङ्गैर्
अङ्गानि सिञ्च मम शाम्यतु देह-दाहः ॥41॥

प्रातर्-नील-निचोलम् अच्युतम् उरः संवीत-पीतांशुकं


राधायाश् चकितं विलोक्य हसति स्वैरं सखि-मण्डले ।
व्रीडा-चञ्चलम् अञ्चलं नयनयोर् आधाय राधानने
स्वादु-स्मेर-मुखोऽयम् अस्तु जगद्-आनन्दाय नन्दात्मजः ॥42॥

अष्टमः सर्गः

विलक्ष्य-लक्ष्मीपतिः

अथ कथम् अपि यामिनीं विनीय


स्मर-शर-जर्जरितापि सा प्रभाते ।
अनुनय-वचनं वदन्तम् अग्रे
प्रणतम् अपि प्रियं आह साभ्यसूयम् ॥1॥

|| प्रबन्धः 17 ॥

भैरवि-राग-यति-तालाभ्यां गीयते ।

रजनि-जनित-गुरु-जागर-राग-कषायितम् अलस-निवेशं ।
वहति नयनम् अनुरागम् इव स्फूम् उदित-रस-भिनिवेशम् ॥2॥

हन् हरि याहि माधव याहि केशव मा वद कैतव-वादं ।


तम् अनुसर सरसी-रुह-लोचन या तव हरति विषादम् ॥ध्र्||||

कज्जल-मलिन-विलोचन-चुम्बन-विरचित-नीलिम-रूपम् ।
दशन-वसनम् अरुण् अं तव क्र्स्ण तनोति तनोर् अनुरूपं ॥3॥
वपुर् अनुहरति तव स्मर-सङ्गर-खर-नखर-क्षत-रेखम् ।
मरकत-शकल-कलित-कल-धौत-लिपेर् इव रति-जय-लेखम् ॥4॥

चरण-कमल-गलद्-अलक्तक-सिक्तम् इदं तव हृदयम् उदारं ।


दर्सयतीव बहिर् मदन-द्रुर्न-नव-किसलय-परिवारम् ॥5॥

दशन-पदं भवद्-अधर-गतं मम जनयति चेतसि खेदम् ।


कथयति कथम् अधुनापि मया सह तव वपुर् एतद् अभेदम् ॥6॥

बहिर् इव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।


कथम् अथ वञ्चयसे जनम् अनुगतम् असम-शर-ज्वर-दूनम् ॥7॥

भ्रमति भवान् अबला-कवलाय वनेषु किम् अत्र विचित्रम् ।


प्रथयति पूतनिकैव वधू-वध-निर्दय-बाल-चरित्रम् ॥8॥

श्री-जयदेव-भणित-रति-वञ्चित-खण्डित-युवति-विलापम् ।
शृणुत सुधा-मधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥9॥

*****

तवेदं पश्यन्त्याः प्रसरद्-अनुरागं बहिर् इव


प्रिय-पादालक्त-च्छुरितम् अरुण-द्योति हृदयम् ।
ममाद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव
त्वद्-आलोकः शोकाद् अपि किम् अपि लज्जां जनयति ॥10॥

अन्तर्-मोहन-मौलि-घूर्णन-चलन्-मन्दार-विभ्रंशन-
स्तम्भाकर्षण-दृप्ति-हर्षण-महा-मन्त्रः कुरङ्गी-दृशाम् ।
दृप्यद्-दानव-दूयमान-दिविषद्-दुर्वार-दुःख-पदां
भ्रंशः कंस-रिपोर् व्यपोहयतु वः श्रेयांसि वंशी-रवः ॥11॥

नवमः सर्गः

मुग्ध-मुकुन्दः

तम् अथ मन्मथ-खिन्नां रति-रभस-भिन्नां विषाद-सम्पन्नाम् अनुचिन्तित-हरि-


चरितां कलहान्तरितम् उवाच रहसि सखी ॥1॥

|| प्रबन्धः 18 ॥

गुर्जरी-राग-यति-तालाभ्यां गीयते ।

harir abhisarati vahati madhu-pavane |


किम् अपरम् अधिक-सुखं सखि भवने ॥2॥
माधवे मा कुरु मानिनि मानम् अये ॥ध्रुव-पदम् ॥

ताल-फलाद् अपि गुरुम् अतिसरसम् ।


किं विफली-कुरुषे कुच-कलशम् ॥3॥
kati na kathitam idam anupadam aciram |
मा परिहर हरिम् अतीशय-रुचिरम् ॥4॥

किम् इति विषीदसि रोदिषि विकला ।


विहसति युवती-सभा तव सकला ॥5॥

सजल-नलिनी-दल-शीतल-शयने ।
harim avalokaya saphalaya nayane ||6||

janayasi manasi kim iti guru-khedam |


शृणु मम वचनम् अनीहित-भेदम् ॥7॥

हरिर् उपयातु वदतु बहु-मधुरम् ।


किम् इति करोषि हृदयम् अतिविधुरम् ॥8॥

श्री-जयदेव-भणितम् अतिललितं ।
सुखयतु रसिक-जनं हरि-चरितं ॥9॥

*****

स्निग्धे यत् परुषासि प्रणमति स्तब्धासि यद् रागिणि


द्वेषस्थासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।
तद् युक्तं विपरीत-कारिणि तव श्री-खण्ड-चर्चा विषं
शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः ॥10॥

सान्द्रानन्द-पुरं-दरादि-दिविषद्-वृन्दैर् अमन्दादराद्
आनम्रैर् मुकुटेन्द्र-नील-मणिभिः सन्दर्शितेन्दिवरम् ।
स्वच्छन्दं मकरन्द-सुन्दर-गलन्-मन्दाकिनी-मेदुरं
श्री-गोविन्द-पदारविन्दम् अशुभ-स्कन्दाय वन्दामहे ॥11॥

दशमः सर्गः

चतुर-चतुर्-भुजः

अत्रान्तरेऽमसृण-रोष-वशाम् अपार-
निःश्वास-निःसह-मुखीं सुमुखीम् उपेत्य ।
सव्रीडम् ईक्षित-सखी-वदनां दिनान्ते
सानन्द-गद्गद-पदं हरिर् इत्य् उवच ॥1॥

|| प्रबन्धः 19 ॥

देशवराडि-रागाष्टाताली-तालाभ्यां गीयते ।

वदसि यदि किञ्चिद् अपि दन्त-रुचि-कौमुदी


harati dara-timiram atighoram |
स्फुरद्-अधर-सीधवे तव वदन-चन्द्रमा
रोचयतु लोचन-चकोरं ॥2॥

प्रिये चारु-शीले मुञ्च मयि मानम् अनिदानं ।


सपदि मदनानलो दहति मम मानसम्
देहि मुख-कमल-मधु-पानं ॥ध्रुव-पदं ॥

सत्यम् एवासि यदि सुदति मयि कोपिनी


देहि खर-नखर-शर-घातम् ।
घटय भुज-बन्धनं जनय रद-खण्डनं
येन वा भवति सुख-जातं ॥3॥

त्वम् असि मम भूषणं त्वम् असि मम जीवनं


tvam asi mama bhava-jaladhi-ratnam |
भवतु भवतीह मयि सततम् अनुरोधिनी
तत्र मम हृदयम् अतियत्नं ॥4॥

नील-नलिनाभम् अपि तन्वि तव लोचनं


धारयति कोक-नद-रूपं ।
कुसुम-शर-बाण-भावेन यदि रञ्जयसि
कृष्णम् इदम् एतद् अनुरूपम् ॥5॥

स्फुरतु कुच-कुम्भयोर् उपरि मणि-मञ्जरी


रञ्जयतु तव हृदय-देशम् ।
रसतु रशनापि तव घन-जघन-मण्डले
घोषयतु मन्मथ-निदेशम् ॥6॥

स्थल-कमल-गञ्जनं मम हृदय-रञ्जनं


जनित-रति-रङ्ग-परभागम् ।
भण मसृण-वाणि करवाणि चरण-द्वयं
सरस-लसद्-अलक्तक-रागम् ॥7॥

स्मर-गरल-खण्डनं मम शिरसि मण्डनं


देहि पद-पल्लवम् उदारम् ।
ज्वलति मयि दारुणो मदन-कदनारुणो
हरतु तद्-उपाहित-विकारम् ॥8॥

इति चटुल-चाटु-पटु-चारु मुर-वैरिणो


राधिकाम् अधि वचन-जातम् ।
जयतु जयदेव-कवि-भारती-भूषितं
मानिनी-जन-जनित-शातम् ॥9॥

*****

परिहर कृतातङ्के शङ्कां त्वया सततं घन-


स्तन-जघनयाक्रान्ते स्वान्ते परान्-अवकाशिनी ।
विशति वितनोर् अन्यो धन्यो न कोऽपि ममान्तरं
प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम् ॥10॥
मुग्धे विधेहि मयि निर्दय-दन्त-दंश-
dor-valli-bandha-niviòa-stana-péòanäni |
चण्डि त्वम् एव मुदम् उद्वह पञ्च-बाण-
चाण्डाल-काण्ड-दलनाद् असवः प्रयान्ति ॥11॥

शशि-मुखि तव भाति भङ्गुर-भ्रूर्


युव-जन-मोह-कराल-काल-सर्पी ।
तद्-उदित-भय-भञ्जनाय यूनां
त्वद्-अधर-सीधु-सुधैव सिद्ध-मन्त्रः ॥12॥

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं


तरुणि मधुरालापैस् तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखी-भावं तावद् विमुञ्च न मुञ्च मां
स्वयम् अतिशय-स्निग्धो मुग्धे प्रियोऽयम् उपस्थितः ॥13॥

बन्धूक-द्युति-बान्धवोऽयम् अधरः स्निग्धो मधूक-च्छविर्


गण्डश् चण्डि चकास्ति नील-नलिन-श्री-मोचनं लोचनम् ।
नासाभ्येति तिल-प्रसून-पदवीं कुन्दाभ-दन्ति प्रिये
प्रायस् त्वन्-मुख-सेवया विजयते विश्वं स पुष्पायुधः ॥14॥

दृशौ तव मदालसे वदनम् इन्दु-सन्दीपनं


गतिर् जन-मनोरमा विजितारम्भं ऊरु-द्वयम् ।
रतिस् तव कलावती रुचिर-चित्र-लेखे भ्रुवाव्
अहो विबुध-यौवतं वहसि तन्वि पृथ्वी-गता ॥15॥

स प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे


राधा-पीन-पयोधर-स्मरण-कृत्-कुम्भेन सम्भेदवान् ।
यत्र स्विद्यति मीलति क्षणम् अपि क्षिप्रं तद्-आलोकन-
व्यामोहेन जितं जितं जितम् अभूत् कंसस्य कोलाहलः ॥16॥

एकादशः सर्गः

सानन्द-दामोदरः

सुचिरम् अनुनयेन प्रीणयित्वा मृगाक्षीं


गतवति कृतवेशे केशवे कुञ्ज-शय्याम् ।
रचित-रुचिर-भूषां दृष्टि-मोषे प्रदोषे
स्फुरति निरवसादं कापि राधां जगाद ॥1॥

|| प्रबन्धः 20 ॥

वसन्त-राग-यति-तालाभ्यां गीयते ।

विरचित-चाटु-वचन-रचनं चरणे रचित-प्रणिपातम् ।


सम्प्रति मञ्जुल-वञ्जुल-सीमनि केलि-शयनम् अनुयातं ॥2॥

मुग्धे मधु-मथनम् अनुगतम् अनुसर राधिके ॥ध्रुव||||


घन-जघन-स्तन-भार-भरे दर-मन्थर-चरण-विहारम् ।
मुखरित-मणि-मञ्जीरम् उपैहि विधेहि मराल-विकारम् ॥3॥

शृणु रमणीयतरं तरुणी-जन-मोहन-मधुप-विरावम् ।


कुसुम-शरासन-शासन-बन्दिनि पिक-निकरे भज भावम् ॥4॥

अनिल-तरल-किसलय-निकरेण करेण लता-निकुरम्बम् ।


प्रेरणम् इव करभोरु करोति गतिं प्रति मुन्च विलम्बम् ॥5॥

स्फुरितम् अनङ्ग-तरङ्ग-वशाद् इव सूचित-हरि-परिरम्भम् ।


पृच्छ मनोहर-हार-विमल-जल-धारम् अमुं कुच-कुम्भम् ॥6॥

अधिगतम् अखिल-सखीभिर् इदं तव वपुर् अपि रति-रण-सज्जम् ।


चण्डि रसित-रशना-रव-डिण्डिमम् अभिसर सरसम् अलज्जम् ॥7॥

स्मर-शर-सुभग-नखेन सखीम् अवलम्ब्य करेण सलीलम् ।


चल वलय-क्वणितैर् अवबोधय हरिम् अपि निज-गति-शीलं ॥8॥

श्री-जयदेव-भणितम् अधरीकृत-हारम् उदासित-वामम् ।


हरि-विनिःइत-मनसाम् अधितिष्ठतु कण्ठ-तटीम् अविरामम् ॥9॥

*****

सा मां द्रक्ष्यति वक्ष्यति स्मर-कथां प्रत्य्-अङ्गम् आलिङ्गनैः


प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।
स त्वां पश्याति वेपते पुलकयत्य् आनन्दति स्विद्यति
प्रत्युद्गच्छति मूर्च्छति स्थिर-तमः-पुञ्जे निकुञ्जे प्रीयः ॥10॥

अक्ष्णोर् निक्षिपद् अञ्जनं श्रवणयोस् तापिच्छ-गुच्छावलिं


मूर्ध्नि श्याम-सरोज-दाम कुचयोः कस्तूरिका-पत्रकम् ।
धूर्तानाम् अभिसर-सम्भ्रम-जूषां विष्वङ्-निकुञ्जे सखि
ध्वान्तं नील-निचोल-चारु सुदृशां प्रत्य्-अङ्गम् अलिङ्गति ॥11॥

काश्मीर-गौर-वपुषम् अभिसारिकानां
आबद्ध-रेखम् अभितो रुचि मञ्जरीभिः ।
एतत् तमाल-दल-नीलतमं तमिस्रं
तत्-प्रेम-हेम-निकषोपलतां तनोति ॥12॥

हारावली-तरल-काञ्चन-काञ्चि-दाम
केयूर-कङ्कण-मणि-द्युति-दीपितस्य ।
द्वारे निकुञ्ज-निलयस्य हरिं निरीक्ष्य
ब्रीडावतिम् अथ सखीं ईयम् इत्य् उवच ॥13॥

|| प्रबन्धः 21॥

वराडि-राग-रूपक-तालाभ्यां गीयते ।
मञ्जुतर-कुञ्ज-तल-केलि-सदने ।
vilasa rati-rabhasa-hasita-vadane ||14||

प्रविश राधे माधव-समीपम् इह ॥ध्रुव-पदं ॥

नव-लसद्-अशोक-दल-शयन-सारे ।
विलस कुच-कलश-तरल-हारे ॥15॥

कुसुम-चय-रचित-शुचि-वास-गेहे ।
विलस कुसुम-सुकुमार-देहे ॥16॥

मृदु-चल-मलय-पवन-सुरभि-शीते ।
विलस मदन-शर-निकर-भीते ॥17॥

vitata-bahu-valli-nava-pallava-ghane |
विलस चिरम् अलस-पीन-जघने ॥18॥

मधु-मुदित-मधुप-कुल-कलित-रावे ।
विलस मदन-रस-सरस-भावे ॥19॥

मधुरतर-पीक-निकर-निनद-मुखरे ।
विलस दशन-रुचि-रुचिर-शिखरे ॥20॥

विहित-पद्मावति-सुख-समाजे ।
कुरु मुरारे मङ्गल-शतानि ।
भणति जयदेव-कवि-राज-राजे ॥21॥

*****

त्वं चित्तेन चिरं वहन्न् अयम् अतिश्रान्तो भृशं तापितः


कन्दर्पेण च पातुम् इच्छति सुधा-सम्बाध-बिम्बाधरम् ।
अस्याङ्कं तद् अलङ्कुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव-
क्रीते दास इवोपसेवित-पदाम्भोजे कुतः सम्भ्रमः ॥22॥

स ससाध्वस-सानन्दं गोविन्दे लोल-लोचना ।


सिञ्जान-मञ्जु-मञ्जीरं प्रविवेशाभिवेशनम् ॥23॥

|| प्रबन्धः 22 ॥

वराडि-राग-यति-तालाभ्यां गीयते ।

राधा-वदन-विलोकन-विकसित-विविध-विकार-विभङ्गम् ।
जल-निधिम् इव विधु-मण्डल-दर्शन-तरलित-तुङ्ग-तरङ्गम् ॥24॥

हरिम् एक-रसं चिरम् अभिलषित-विलासम् ।


सा ददर्श गुरु-हर्ष-वशंवद-वदनम् अनङ्ग-निवासं ॥[ ध्र्॥]

हारम् अमलतर-तारम् उरसि दधतं परिलम्ब्य विदूरम् ।


स्फुटतर-फेन-कदम्ब-करम्बितम् इव यमुना-जल-पूरम् ॥25॥

श्यामल-मृदुल-कलेवर-मण्डलम् अधिगत-गौर-दुकूलम् ।
नील-नलिनम् इव पित-पराग-पटल-भर-वलयित-मूलम् ॥26॥

तरल-दृग्-अञ्चल-चलन-मनोहर-वदन-जनित-रति-रागम् ।
स्फुट-कमलोदर-खेलित-खञ्जन-युगम् इव शरदि तडागम् ॥27॥

वदन-कमल-परिशीलन-मिलित-मिहिर-सम-कुण्डल-शोभम् ।
स्मित-रुचि-रुचिर-समुल्लसिताधर-पल्लव-कृत-रति-लोभम् ॥28॥

शशि-किरण-च्छुरितोदर-जलधर-सुन्दर-सकुसुम-केशम् ।
तिमिरोदित-विधु-मण्डल-निर्मल-मलयज-तिलक-निवेशम् ॥29॥

वीपुल-पुलक-भर-दन्तुरितं रति-केलि-कलाभिर् अधीरं ।


मणि-गण-किरण-समूह-समुज्ज्वल-भूषण-सुभग-शरीरम् ॥30॥

श्री-जयदेव-भणित-विभव-द्विगुणीकृत-भूषण-भारम् ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदय-सारम् ॥31॥

*****

अतिक्रम्यापाङ्गं श्रवण-पथ-पर्यन्त-गमन-
प्रयासेनेवाक्ष्णोस् तरलतर-तारं गमितयोः ।
इदानीं राधायाः प्रियतम-समालोक-समये
पपात स्वेदाम्बु-प्रसर इव हर्षाश्रु-निकरः ॥32॥

भजन्त्यास् तल्पान्तं कृत-कपट-कण्टूति-पिहित-


स्मितं याते गेहाद् बहिर् अवहिताली-परिजने ।
प्रियास्यं पश्यन्त्याः स्मर-परवशाकूत-सुभगं
सलज्जा-लज्जापि व्यगमद् इव दूरं मृग-दृशः ॥33॥

सानन्दं नन्द-सूनुर् दिशतु मितपरं संमदं मन्द-मन्दं


rädhäm ädhäya bähvor vivaram anu dròhaà péòayan préti-yogät |
तुङ्गौ तस्या उरोजाव् अतनु-वरतनोर् निर्गतौ मा स्म भूतां
पृष्ठं निर्भिद्य तस्माद् बहिर् इति वलित-ग्रीवम् आलोकयन् वः ॥34॥

जय-श्री-विन्यस्तैर् महित इव मन्दार-कुसुमैः


स्वयं सिन्दूरेण द्विप-रण-मुदा मुद्रित इव ।
भुजापीड-क्रीडा-हत-कुवलयापीड-करिणः
प्रकीर्णासृग्-बिन्दुर् जयति भुज-दण्डो मुरजितः ॥35॥

सौन्दर्यैक-निधेर् अनङ्ग-ललना-लावण्य-लीला-जुषो
राधाया हृदि पल्वले मनसिज-क्रीडैक-रङ्ग-स्थले ।
रम्योरोज-सरोज-खेलन-रसित्वाद् आत्मनः ख्यापयन्
ध्यातुर् मानस-राज-हंस-निभतां देयान् मुकुन्दो मुदम् ॥36॥
द्वादशः सर्गः

सुप्रीत-पीताम्बरः

गतवति सखी-वृन्देऽमन्द-त्रपा-भर-निर्भर-
स्मर-परवशाकूत-स्फीत-स्मित-स्नपिताधरम् ।
सरस-मानसं दृष्ट्वा राधां मुहुर् नव-पल्लव-
प्रसव-शयने निक्षिप्ताक्षीम् उवाच हरिः प्रियाम् ॥1॥

|| प्रबन्धः 23 ॥

विभास-रागैकतालि-tä1आभ्यां गीयते ।

किसलयशयन-तले कुरु कामिनि चरण-नलिन-विनिवेशम् ।


तव पद-पल्लव-वैरि-पराभवम् इदम् अनुभवतु सुवेशं ॥2॥

क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥ध्रुव॥

कर-कमलेन करोमि चरणम् अहम् आगमितासि विदूरम् ।


क्षणम् उपकुरु शयनोपरि माम् इव नूपुरम् अनुगति-शूरम् ॥3॥

वदन-सुधा-निधि-गलितम् अमृतम् इव रचय वचनम् अनुकूलम् ।


विरहम् इवापनयामि पयोधर-रोधकम् उरसि दुकूलं ॥4॥

प्रिय-परिरम्भण-रभस-वलितम् इव पुलकितम् अतिदुरवापम् ।


मद्-उरसि कुच-कलशं विनिवेशय शोषय मनसिज-तापम् ॥5॥

अधर-सुधा-रसम् उपनय भामिनि जीवय मृतम् इव दासम् ।


त्वयि विनिहित-मनसं विरहानल-दग्ध-वपुषम् अविलासम् ॥6॥

शशि-मुखि मुखरय मणि-रशना-गुणम् अनुगुण-कण्ठ-निनादम् ।


श्रुति-युगले पिक-रुत-विकले मम शमय चिराद् अवसादम् ॥7॥

माम् अतिविफल-रुषा विकली-कृतम् अवलोकितुम् अधुनेदम् ।


लज्जितम् इव नयनं तव विरमति विसृज वृथा रति-खेदम् ॥8॥

श्री-जयदेव-भणितम् इदम् अनुपद-निगदित-मधु-रिपु-मोदम् ।


जनयतु रसिक-जनेषु मनोरम-रति-रस-भाव-विनोदम् ॥9॥

*****

प्रत्यूह-पुलकाङ्कुरेण निविड-लेश-निमेषेण च
क्रीडाकूत-विलोकितेऽधर-सुधा-पाने कथा-केलिभिः ।
आनन्दाधिगमेन मन्मथ-कला-युद्धेऽपि यस्मिन्न् अभुद्
उद्भूतः स तयोर् बभूव सुरतारम्भः प्रियम्भावुकः ॥10॥

दोर्भ्यां संयमितः पयोधर-भरेणापीडितः पाणिजैर्


आविद्धो दशनैः क्षताधर-पुटः श्रोणी-तटेनाहतः ।
हस्तेनानमितः कचेऽधर-मधु-स्यन्देन संमोहितः
कान्तः काम् अपि तृप्तिम् आप तद् अहो कामस्य वामा गतिः ॥11॥

माराङ्के रति-केलि-सङ्कुल-रणारम्भे तया साहस-


प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत्-सम्भ्रमात् ।
निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितं
वक्षो मिलितम् अक्षि पौरुष-रसः स्त्रीणां कुतः सिध्यति ॥12॥

तस्याः पाटल-पाणिजाङ्कितम् उरो निद्रा-काषाये दृशौ


निर्धौताधर-शोनिमा विलुलित-स्रस्त-स्रजो मूर्ध-जः ।
काञ्ची-दाम दर-श्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर्
एभिः कामशरैस् तद्-अद्भुतम् अभूत् पत्युर् मनः कीलितं ॥13॥

व्यालोलः केश-पाशस् तरलितम् अलकैः स्वेद-मोक्षौ कपोलौ


क्लिष्टा बिम्बाधर-श्रीः कुच-कलश-रुचा हारिता हार-यष्टिः ।
काञ्ची-कान्तिर् हताशा स्तन-जघन-पदं पाणिनाच्छद्य सद्यः
पश्यन्ती सत्रपा सा तद् अपि विलुलिता मुग्ध-कन्तिर् धिनोति ॥14॥

ईषन्-मीलित-दृष्टि मुग्ध-विलसत्-शीत्कार-धारा-वशाद्
अव्यक्ताकुल-केलि-काकु-विकसद्-दन्तांशु-धौताधरम् ।
शान्त-स्तब्ध-पयोधरं भृश-परिष्वङ्गात् कुरङ्गी-दृशो
हर्षोत्कर्ष-विमुक्त-निःसह-तनोर् धन्यो धयत्य् आननं ॥15॥

अथ सहसा सुप्रीतं सुरतान्ते सा नितान्त-खिन्नाङ्गि ।


राधा जगाद सादरम् इदम् आनन्देन गोविन्दम् ॥16॥

|| प्रबन्धः 24 ॥

रामकरि-राग-यति-तालाभ्यां गीयते ।

कुरु यदु-नन्दन चन्दन-शिशिरतरेण करेण पयोधरे ।


मृग-मद-पत्रकम् अत्र मनो-भव-मङ्गल-कलश-सहोदरे ॥17॥

निजगाद सा यदु-नन्दने क्रीडति हृदय-नन्दने ॥ध्रुव||||

अलि-कुल-गञ्जनम् अञ्जनकं रति-नायक-सायक-मोचने ।


tvad-adhara-cumbana-lambita-kajjala ujjvalaya pnya locane ||18||

नयन-कुरङ्ग-तरङ्ग-विकस-निरास-करे श्रुति-मण्डले ।
मनसिज-पाश-विलास-धरे शुभ-वेश निवेशय कुण्डले ॥19॥

भ्रमर-चयं रचयन्तम् उपरि रुचिरं सुचिरं मम सम्मुखे ।


जित-कमले विमले परिकर्मय नर्म-जनकम् अलकं मुखे ॥20॥

मृग-मद-रस-वलितं ललितं कुरु तिलकम् अलिक-रजनि-करे ।


विहित-कलङ्क-कलं कमलानन विश्रमित-श्रम-सीकरे ॥21॥

मम रुचिरे चिकुरे कुरु मानद मनसिज-ध्वज-चामरे ।


रति-गलिते ललिते कुसुमानि शिखण्डि-शिखण्डक-डामरे ॥22॥

सरस-घने जघने मम शम्बर-दारण-वारण-कन्दरे ।


मणि-रशना-वसनाभरणानि शुभाशय वासय सुन्दरे ॥23॥

श्री-जयदेव-वचसि रुचिरे सदयं हृदयं कुरु मण्डने ।


हरि-चरण-स्मरणामृत-निर्मित-कलि-कलुष-ज्वर-खण्डने ॥24॥

*****

रचय कुचयोश् चित्रं पत्रं कुरुष्व कपोलयोर्


घटय जघने काञ्चीं मुग्ध-स्रजा कबरि-भरं ।
कलय वलय-श्रेणीं पाणौ पदे मणि-नूपुराव्
इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥25॥

पर्यङ्की-कृत-नाग-नायक-फणा-श्रेणी-मणीनां गणे
सङ्क्रान्त-प्रतिबिम्ब-सम्वलनया बिभ्रद्-विभु-प्रक्रियाम् ।
पादाम्भो-रुह-धारि-वारिधि-सुताम् अक्ष्णां दिदृक्षुः शतैः
काय-व्यूहम् इव-चरन्न् अपचितौ भूयो हरिः पातु वः ॥26॥

त्वाम् अप्राप्य मयि स्वयंवर-परां क्षीरोद-तीरोदरे


शङ्के सुन्दरि कालकूटम् अपिबन् मूढो मृदानी-पतिः ।
इत्थं पूर्व-कथाभिर् अन्य-मनसा विक्षिप्य वक्षोऽञ्चलं
राधायाः स्तन-कोरकोपरि-मिलन्-नेत्रो हरिः पातु वः ॥27॥

यद् गान्धर्व-कलासु कौशलम् अनुध्यानं च यद् वैष्णवं


यच् छृङ्गार-विवेक-तत्त्व-रचना-काव्येषु लीलायितम् ।
तत् सर्वं जयदेव-पण्डित-कवेः कृष्णैक-तानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रि-गीत-गोविन्दतः ॥28॥

साधूनां स्वत एव संमतिर् इह स्याद् एव भक्त्यार्थिनाम्


आलोच्य ग्रथन-श्रमं च विदुसाम् अस्मिन् भवेद् आदरः ।
ये केचित् पर-कृत्य्-उपश्रुति-परास् तान् अर्थये मत्-कृतिं
भूयो वीक्ष्य वदन्तो अवद्यम् इह चेत् सा वासना स्थास्यति ॥29॥

श्री-भोजदेव-प्रभवस्य रामादेवी-सुत-श्री-जयदेवकस्य ।
पराशरादि-प्न्य-वर्ग-कण्ठे श्री-गीत-गोविन्द-कवित्वम् अस्तु ॥30॥

साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि


द्राक्षे द्रक्ष्यन्ति के त्वाम् अमृत मृतम् असि क्षीर नीरं रसस्ते ।
माकन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं
यावच् छृङ्गार-सारं शुभम् इव जयदेवस्य वैदग्ध्य-वाचः ॥31॥

इत्थं केलि-ततिर् विहृत्य यमुना-कूले समं राधया


तद्-रोमावलि-मौक्तिकावलि-युगे वेणी-भ्रमं बिभ्रति ।
तत्राह्लादि-कुच-प्रयाग-फलयोर् लिप्सावतोर् हस्तयोर्
व्यापाराअ पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदं ॥32॥

You might also like