You are on page 1of 50

shrI siddhAnta shikhAmaNi shrI jagadguru paNchAchAryAH prasIdantu prastAvana shrI jagadguru paNchAchAryAH prasIdantu jIyAt shrI rENukAchAryO

shivAchArya shikhAmaNiH yOmAhEshvara siddhAntaM sthApayAmAsa bhUtalE yasyasmaraNa mAtrEna nRiNAM muktikarEsthitA tamvandEjagadAdhAraM rENukAryaM jagadguruM muniyAchanayA shivAjNayA shivabhaktyuddharaNArthamAgataM vRiSHarAja parAvatAratA mahitaM shrI basavEshvaraM bhajE namO ugrasvarUpAya namO jiSHNvAdi shAtravE dakSHayajNavinAshAya vIrabhadrAyatEnamaH shrI shivayOgi shivAchArya virachita shrI siddhAnta shikhAmaNiH pradhama parichCHEdaH 1_1 trailOkyasampadAlEkhya samullEkhanabhittayE sachchidAnanda rUpAya shivAyabrahmaNE namaH 1_2 brahmEtivyapadEshasya viSHayaM yamprachakSHatE vEdAntinO jaganmUlaM taM namAmi paramshivaM 1_3 yasyOrmibudbudAbhAsaH SHaTtrimshattattvasaNchayaH nirmalaM shivanAmAnaM taM vandE chinmahOdadhiM shivastutiH 1_4 yadbhAsA bhAsatE vishvaM yatsukhEnAnumOdatE namastasmai guNAtIta vibhavAya parAtmanE 1_5 sadAshiva mukhAshESHa tattvOnmESHavidhAyinE niSHkalankasvabhAvAya namaH shAntAya shambhavE 1_6 svEchCHAvigrahayuktAya svEchCHAvartanavartinE svEchCHAkRitatrilOkAya namaH shAntAya shambhavE 1_7 yatra vishrAmyatIshatvaM svAbhAvika manuttamaM namastasmai mahEshAya mahAdEvAyashUlinE 1_8 yAmahuH sarvalOkAnAM prakRitiM shAstrapAragAH tAM dharma chAriNIM shambhOH praNamAmi parAM shivAM shaktistutiH 1_9 yayA mahEshvaraH shambhurnAmarUpAdisaNyutaH tasyai mAyAsvarUpAyai namaH paramashaktayE 1_10 shivAdyAdinamutpannA shAntyatItapadOttarA mAtaraM tAM samastAnAM vandE shivakarIM shivAM 1_11 ichCHAjNAnAdirUpENa yA shambhOrvishvabhAvinI vandE tAM paramAnandaprabOdhalaharIM shivAM 1_12 amRitArthaM prapannAnAM yA suvidyA pradAyanI aharnishamahaM vandE tA mIshAnamanOramAM granthakartRi vamshavarNanaM 1_13 asIdA chArasiddhAnAmagraNIH shivayOgInAM shivayOgIti vikhyAtaH shivajNAna mahOdadhiH 1_14 shivabhakti sudhAsindhujRimbhaNAmala chandrikA bhAratI yasya vidadhE prAyaH kuvalayOtsavaM 1_15 tasya vamshE samutpannO muktAmaNirivAmalaH muddadEvAbhidhAchAryO mUrdhanyaH shivayOgInAM 1_16 muddanAt sarvajantUnAM praNatAnAM prabOdhataH muddadEva iti khyAtA samAkhyA yasya vishrutA 1_17 tasyAsInnandanaH shAntaH siddha nAthAbidhaH shuchiH shiva siddhAnta nirNEtA shivAchAryaH shivAtmikaH shrI shivayOgi shivAchArya varNanaM 1_18 vIrashaiva shikhAratnaM vishiSHTAchArasampadaM shivajNAna mahAsindhuM yaM prashamsanti dEshikAH 1_19 yadAchAryakulE jAtA satAmAchAramAtRikA shivabhaktiH sthirA yasmi jajNE vigata viplavA

1_20 tasya vIrashivAchArya shikhAratnasya nandanaH abhavachCHivayOgIti sindhOriva sudhAkaraH 1_21 chidAnanda parAkAsha shivAnubhavayOgyataH shivayOgIti nA mOkti ryasya yAthArthyayOginI 1_22 shivAgama parijNAna paripAka sugandhinA yadIyakIrti puSHpENa vAsitaM haritAM mukhaM 1_23 yEna rakSHAvatI jAtA shivabhaktiH sanAtanI bauddhAdipratisiddhAnta mahAdhvAntAmshumAlinA 1_24 sa mahAvIra shaivAnAM dharmamArga pravartakaH shivatattva parijNAna chandrikA vRita chandramAH 1_25 AlOkya shaivatantrANi kAmikAdyAni sAdaraM vAtulAntAni shaivAni purANA nyakhilAni tu 1_26 vEdamArgA virOdhEna vishiSHTAchAra siddhayE asanmArga nirAsAya pramOdAya vivEkinAM 1_27 sarvasvaM vIrashaivAnAM sakalArtha prakAshakaM asRiSHTamakhilairdOSHairAdRitaM shuddhamAnasaiH 1_28 shaivAgamESHu sarvESHu purANE SHvakhilESHu cha purA dEvEna kathitaM dEvyai tannandanAya cha 1_28 tatsampradAyasiddhEna rENukEna mahAtmanA gaNEshvarENa kathitamagastyAya punaH kSHitau 1_29 vIrashaiva mahAtantra mEkOttarashatasthalaM anugrahAya lOkAnAmabhyadhAt sudhiyAM varaH 1_30 sarvESHAM shaivatantrANA mutta ratvAnniruttaraM nAmnA pratIyatE lOkE matsiddhAntashikhAmaNiH 1_31 anugata sakalArthE shaivatantraiH namasteH prakaTitashivabOdhAdtaita bhAva prasAdE 1_32 vidadhatu matimasmin vIrashaivA vishiSHTAH pashupatimata sArE paNDitashlAghanIyE iti shrI siddhAnta shikhAmaNau shivayOgi shivAchArya vamsha varNanaM nAma pratha ma parichCHEdaH parisamAptaH dvitiya parichCHEdaH jagatsRiSHTi vichAraH 2_1 sachchidAnandarUpAya sadasadvyakti hEtavE namaH shivAya sAmbAya sagaNAya svayambhuvE 2_2 sadAshiva mukhA shESHa tattva mauktikashuktikAM vandEmAhEshvarIM shaktiM mahAmAyAdirUpiNIM 2_3 asti sachchitsukhAkAramalakSHaNa padAspadaM nirvikalpaM nirAkAraM nirastA shESHa viplavaM 2_4 parichCHEdakathAshUnyaM prapaNchAtItavaibhavaM pratyakSHAdi pramANA nAmagOcharapadE sthitaM 2_5 svaprakAshaM parAkAshamanaupamyamanAmayaM sarvajNaM sarvagaM shAntaM sarvashakti nirankushaM 2_6 shivarudra mahAdEvabhavAdi padasaNjNikaM advitIyamanirdEshyaM paraM brahma sanAtanaM 2_7 tatra lInamabhUt pUrvaM chEtanAchEtanaM jagat svAtmAlInaM jagatkAryaM svaprakAshyaM tadadbhutaM 2_8 shivAbhidaM parambrahma jagannirmAtumichCHayA svarUpamAdadhE kiNchit sukhasphUrti vijRibhitaM 2_9 nirastadOSHa sambandhaM nirupAdhika mavyayaM divyamaprAkRitaM nityaM nIlakaNThaM trilOchanaM 2_10 chandrArthashEkharaM shuddhaM shuddhasphaTaka sannibhaM shuddhamuktA phalAbhAsamupAsyaM guNamUrtibhiH 2_11 vishuddhajNAnakaraNaM viSHayaM sarva yOgInAM kOTisUryapratIkAshaM chandrakOTi samaprabhaM aprAkRita guNAdhAramanantamahimAspadaM 2_12 tadIya paramAshaktiH sachchidAnandalakSHaNA samasta lOkanirmANa samavAyasvarUpiNI tadichCHayAbhavat sAkSHAt tatsvarUpAnukAriNI 2_13 sashambhurbhagavAn dEvaH sarvajNaH sarvashaktikaH

jagatsisRikSHuH prathamaM brahmANaM sarvadEhinAM kartAraM sarvalOkAnaM vidadhE vishvanAyakaH 2_14 tasmai prathamaputrAya shankaraH shaktimAn vibhuH sarvajNaH sakalA vidyAH sAnugrahamu pAdishat 2_15 prAptavidyO mahAdEvAdbhrahma vishvaniyAmakAt samastalOka nirmANa samudyOga parObhavat 2_16 kRitO dyOgOna pi nirmANE jagatAM shankarAjNayA ajNAtO pAyasampatti rabhavanmA yayAvRitaH 2_17 vidhAtumakhilAn lOkAnupAyaM prAptumichCHayA punastaM prArthayAmAsa dEvadEvaM trilOchanaM 2_18 namastE dEvadEvEsha namastE karuNAkara asmadAdijagajjAlanirmANa vidhiSHu kSHamaH 2_19 upAyaM vada mE shambhO jagatsRiSHTau jagatpatE sarvajNaH sarvashaktistvaM sarvakartAsanAtanaH 2_20 iti samprArthitaH shambhurbrahmaNA vishvanAyakaH upAyamIrada ttasmailOkasRiSHTi pravartakaM 2_21 upAyamIshvarENOktaM labdhvApi chaturAnanaH na samarthO bhavatkartuM nAnArUpamidaM jagat 2_22 punastaM prArthayAmasa brahmA vihvalamAnasaH dEvadEva mahAdEva jagatprathamakAraNa 2_23 namastE sachchidAnanda svEchCHA vigraharAjita bhava sharva mahEshAna sarvakAraNa kAraNa 2_24 bhavaduktOvyupAyO mEna kiNchid jNAyatE dhunA sRiSHTiM vidhEhi bhagavan prathamaM paramEshvara jNAtO pAyastataH kuryAM jagasRiSHTi mumApatE 2_25 ityEvaM prArthitaH shambhurbrahmaNA vishvayOninA sasarjAtma samaprakhyAn sarvajNAn sarvashaktikAn 2_26 prabOdha paramAnanda parivAhita mAnasAn pramathAn vishvanirmANa pralayAdi vidhikSHamAn 2_27 sRiSHTa pramathavargESHu varNAshrama parikramAn aprAkRita sadAchArA nupAdisha datha prabhuH iti shrI siddhAnta shikhAmaNau jagatsRiSHTi vichArO nAma dvitIya parichCHEdaH pa risamAptaH tRitiya parichCHEdaH 3_1 kadAchidatha kailAsE kaladhauta shilAmayE gandharva vAmanayanA krIDAmauktidarpaNE 3_2 mandArabakulAshOka mAkandaprAya bhUruhE mallI marandaniSHyandapAna pInamadhupratE 3_3 kunkumastabakAmOdakUlankaSHa harinmukhE kalakaNThakulAlApakandala drAgabandhurE 3_4 kinnarIgIta mAdhurya parivAhita gahvarE sAnanda varayOgIndra bRindAlankRitakandharE 3_5 hEmAravindakalikAsugandhirasamAnasE shAtakumbhamayOttunga shatastambha virAjitE 3_6 mANikya dIpakalikAmarIchidyOti tAntarE dvAratOraNa samrUDhashankhapadma nidhidvayE 3_7 muktA tArakitO dAra vitAnAmbaramaNDitE sparshalakSHitavaiDUryamayabhitti paramparE 3_8 saNcharatpramathashrENI padavAbAlanUpurE pravAla valabhIshRinga shRingAramaNi maNTapE shivavarNanaM 3_9 vandArudEvamakuTa mandAra rasavAsitaM ratna simhAsanaM divyamadhyastaM paramEshvaraM 3_10 tamAsthAnagataM dEvaM sarvalOkamahEshvaraM trayyantakamalAraNya vihArakalahamsakaM 3_11 udAraguNa mOnkArashuktikApuTamauktikaM sarvamangala saubhAgyasamudAya nikEtanaM 3_12 samsAra viSHamUrCHAla jIvanaM jIvanauSHadhaM nityaprakAsha nairmalyaM kaivalya surapAdapaM

3_13 anantaparamAnandamakarandamadhuvrataM AtmashaktilatA puSHyattrilOkIpuSHpakOrakaM 3_14 brahmANDakuNDikASHaNDapiNDIkaraNa paNDitaM samastadEvatA chakrachakravarti padE sthitaM 3_15 chandrabimbAyuta chCHAyAdAyAdadyutivigrahaM mANikya mukuTa jyOtirmaNjarIpiNjarAmbaraM 3_16 chUDAlaM sOmakalayA sukumArabisAbhayA kalyANa puSHpakalikAkarNa pUramanOharaM 3_17 muktAvalayasambaddharuNDamAlA virAjitaM paryApta chandrasaundarya paripanthimukhashriyaM 3_18 prAtaH sampulla kamala pratIkAshatrilOchanaM mandasmitamitAlA pamadhurAdharapallavaM 3_19 gaNDamaNDala paryantakrIDanma kara kuNDalaM kAlimnA kAlakUTasya kaNThanAlE kalankitaM 3_20 maNikankaNa kEyUra marIchikara pallavaiH chaturbhiH samvirAjantaM bAhu mandAra shAkhibhiH 3_21 gaurIpayOdharAshlESHakRitArthabhujamadhyamaM suvarNa brahma sUtrAnkaM sUkSHmakaushEyavAsanaM 3_22 nAbhisthAnAvalambinyA navamaukti kamAlayA gangayEva kRitAshlESHaM maulibhAgavatIrNayA 3_23 padEna maNi maNjIra prabhApallavitashriyA chandravat sphATikaM pIThaM samAvRitya sthitaM puraH shaktivarNanaM 3_24 vAmapArshva nivAsinyA mangala priya vESHayA samastalOka nirmANa samavAyasvarUpayA 3_25 ichCHAjNAnakriyA rUpabahushakti vilAsayA vidyAtattvaprakAshinyA vinAbhAva vihInayA 3_26 samsAra viSHakAntAra dAhavAdagni lEkhayA dhammilla mallikAmOdajhunkurvadbhRinga malayA 3_27 sampUrNa chandra saubhAgya samvAdi mukha padmayA nAnAmauktikalAvaNya nAsIrasmita shObhayA 3_ 28 maNitATanka rangAtarvalitA pAngalIlayA nEtradvitayasaundarya ninditEndIvaratviSHA 3_29 kusumAyudhakOdaNDa kuTila bhrUvilAsayA bandhUkakusumachCHAyA bandhubhUtAdharashriyA 3_30 kaNThanAlajitAnangakambubibbOka sampadA bAhudvitaya saubhAgyavaNchitOtpalamAlayA 3_31 sthirayauvanalAvaNya shRingAritasharIrayA atyantakaThinOttunga pIvarastanabhArayA 3_32 mRiNAlavallarItantu bandhu bhUtavalagnayA shRingArataTInItunga pulina shrONi bhArayA 3_33 kusumbha kusumachCHAyA kOmalAmbara shObhayA shRingArOdyAnasamrambhAntambhOrukANDayA 3_34 chUtapravAlasuSHamAsukumAra padAbjayA sthira mangalashRingAra bhUSHaNAlankRitAngayA 3_35 hAranUpura kEyUra chamatkRitasharIrayA chakSHurAnandalatayA saubhAgya kulavidyayA 3_36 umayA samamAsInaM lOkajAlakuTumbayA apUrva rUpa mabhavajan parivArAH samantataH dEvatAsamUhakRita shivasEvA varNanaM 3_37 puNDarIkAkRiti svachCHaM pUrNa chandrasahOdaraM dadhau tanya mahAlakSHmIH siti mAtapavAraNaM 3_38 tantrIjhankArashAlinyA sangItAmRita vidyayA upatasthE mahAdEvamupAntEcha sarasvatI 3_39 jhaNatkankaNajAtEna hastEnOpaniSHadvadhUH OnkAratAlavRintEna vIjayAmAsa shankaraM 3_40 chalachchAmarikAhastA jhankurvanmaNikankaNAH asEvanta tamIshAnamabhitO divyakanyakAH 3_41 chAmarANAM vilOlAnAM madhyE tanmukhamaNDalaM rarAja rAjahamsAnAM bhramatAmiva pankajaM

3_42 mantrENa tamasEvanta vEdAH sAngavibhUtayaH bhaktyA chUDAmaNiM kAntaM vahanta iva maulibhiH 3_43 tadIya yudha dhAriNyatatsamAnavibhUSHaNAH angabhUtAH striyaH kAshchidAsEvanta tamIshvaraM 3_44 AptAdhikAriNaH kEchidananta pramukhA Api aSHTau vidyEshvarA dEvamabhajanta samantataH 3_45 tatO nandI mahAkAshchaNDO bhRingiriTistataH ghaNTAkarNaH puSHpadantaH kapAlI vIrabhadrakaH 3_46 EvamadyA mahAbhAgA mahAbalaparAkramAH nirankusha mahastatvA bhEjirE taM mahEshvaraM 3_47 aNimAdikamaishvaryaM yESHAM siddhErapOhanaM brahmAdayaH surA yESHA mAjNAlanghanabIravaH 3_48 mOkSHalakSHmI pariSHvanga muditA yEtarAtmanA yESHAmiSHatkaraM vishvavargasamhAra kalpanaM 3_49 jNAnashakti parA yESHAM parva vastu prakAshinI AnandakaNikA yESHAM haribrahmAdi sampadaH 3_50 AkAnkSHantE padaM yESHAM yOginO yOgatatparAH kAnkSHaNIyaphalO yESHAM sankalpaH kalpa pAdapaH 3_51 karmakAlAdi kArpaNyachintA yESHAnna vidyatE yESHAM vikramasannAhOmRityOrapi cha mRityavaH tE sArUpya padaM prAptAH pramathA bhEjirE shivaM 3_52 brahmOpEndramahEndrAdyA vishvatantrAdhikAriNaM AyudhAlankRitaprAntAH paritastaM siSHEvirE 3_53 AdityA vasavO rudrA yakSHa gandharva kinnarAH dAnavA rAkSHasA daityAH siddhA vidyAdharOragAH abhajanta mahAdEvamaparichCHinnasainikAH 3_54 vasiSHThO vAmadEvashcha vishvAmitrA trishaunakAH dadhIchirgautamashchaiva sAnandashuka nAradAH 3_55 upamanyubhRiguvyAsaparAsharamarIchayaH ityAdyA munayaH sarvE nIlakaNThaM niSHEvirE 3_56 pArshvasthaparivArANAM vimalAngESHu bimbitaH sarvAntargatamAtmAnaM sa rEjE darshayanniva shrI paramEshvara rAjavyavahAra varNanaM 3_57 kSHaNaM sa shambhurdEvAnAM kAryabhAgaM nirUpayan kSHaNaM gandharva rAjAnAM gAnavidyA vibhAvayan 3_58 brahmaviSHNvAdibhirdEvaiH kSHaNamAlapamAcharan kSHaNaM dEvamRigAkSHINAM lAlayan nRitya vibhramaM 3_59 vyAsAdInaM kSHaNaM kurvan vEdOchchArESHu gauravaM nidadhAnaH kSHaNaM dEvyA mukhE bimbAdharE dRishaH hAsya nRityaM kSHaNaM pashyan bhRingiNA parikalpitaM 3_60 nandinA vEtrahastEna sarvatantrAdhikAriNA amuNchatA sadA pArshvamAtmAbhiprAya vEdinA 3_61 chOditAnAnayan kAmshchidvisRijan bhrUvilAnataH sambhAvayamstathA chAnyAnanyAnapi niyAmayan 3_62 samasta bhuvanAdhIsha maulilAlitashAsanaH akuNThitashaktiravyAjalAvaNya lalitA kRitiH 3_63 sthirayauvana saurabhyashRingAritakalEvaraH Atmashaktya mRitAsvAdarasOllAsita mAnasaH 3_64 svAbhAvikamahaishvarya vishrAnti paramAvadhiH niSHkalanka mahAsattva nirmitAnEka vigrahaH 3_65 akhaNDAratidOrdaNDakaNDU khaNDana paNDitaH chintAmaNi prasannAnAM shrI kaNTha paramEshvaraH 3_66 sabhAntaragataM tantraM rENukaM gaNanAyakaM prasAdaM sulabhaM dAtumAhUyEtthaM samAdishat shrI rENuka gaNEshvaraM prati shivAdEsha 3_67 shrIshailOsyOttarE bhAgE trilingaviSHayE shubhE kulyapAkAbhidaM puNyakSHEtramEkaM virAjatE 3_68 sOmEshvarAbhidAnasya tatravAsavatO mama aspRishanmAnuSHaM bhAvaM lingAt prAdurbhaviSHyasi 3_69 madIyalinga sambhUtaM madbhaktaparipAlakaM

vismitA mAnuSHAH sarvEtvAM bhajantu madAjNayA 3_70 madadvaita paraM shAstraM vEdavEdAnta sammataM sthApayiSHyasi bhUlOkE sarvESHAM hitakArakaM 3_71 mamapratApamatulaM madbhaktAnAM vishESHataH prakAshAya mahIbhAgE vEdamArgAnusArataH 3_72 ityuktvA paramEshvaraHsa bhagavA bhadrAsanAdutthitO brahmOpEndra mukhAnvisRijya vibudhA bhrUsaNjNayA kEvalaM 3_73 pArvatyA sahityOgaNairabhimatai! prApasvamantaHpuraM kSHONIbhAgamavAtaratpashupatE rAjNAvashA drENukaH iti shrI siddhAnta shikhAmaNau shiva sabhAvarNanaM nAma tRitiya parichCHEdaH par isamAptaH chaturtha parichCHEdaH shrI rENukAgaNAdhIshvara lingAvatAra varNanaM 4_1 atha trilingaviSHayE kulyapAkAbhidE sthalE sOmEshvara mahAlingAt prAdurAsIt sa rENukaH 4_2 prAdurbhUtaM tamAlOkya shivalingAttri lingajAH vismitAH prANinaH sarvE babhUvuratitEjasaM 4_3 bhasmOddhUlitasarvAngaM sArarudrAkSHa bhUSHaNaM jaTAmakuTasaNyuktaM tripuNDrAnkitamastakaM 4_4 kaTItaTapaTI bhUtakanthApaTala bandhuraM dadhAna yOgadaNDaM cha bhasmAdhAraM kamaNDalaM 4_5 shivAdvaita parijNAna paramAnandamOditaM nirdhUtasarva samsAra vAsanAdOSHa paNjaraM 4_6 shivAgama sudhAsindhu samunmESHasudhAkaraM chittaravindanaM gUDha shivapAdAmbujadvayaM 4_7 yamAdi yOga tantrajNaM svatantraM sarva karmasu samasta siddha santAna samudAya shikhAmaNiM 4_8 vIrasiddhAnta nirvahakRita paTTanibandhanaM AlOkamAtra nirbhinna samasta prANipAtakaM 4_9 tama pRichCHas janAH sarvE samantaH kO bhavAniti iti pRiSHTO mahAyOgi janairvismitamAnasaiH 4_10 pratyuvAcha shivAdvaita mahAnanda parAyaNaH pinAkinaH pArshvavartI rENukAkhyO gaNEshvaraH 4_11 shivAdEshAnusArENa shivalingAdihabhavaM nAmnA rENukasiddhO haM siddha santAna nAyakaH svachCHandachArI lOkEsmi shiva siddhAnta pAlakaH 4_12 ityuktvApashyatAM tESHAM viSHayasthira chakSHuSHAM utthAya vyOmamArgENa malayAdrimupAgamat malayAdrivarNanaM 4_13 nava chandana kAntArakaM dalanmandamArutaM abhangurabhujanga strI sangItarasa sakulaM 4_14 karipOtakarAkRiSHTasphuradElA tivAsitaM varAhadamSHTrikAdhvantamustAsurabhikandaraM 4_15 paTIradalaparyankaprasuptavyAdadampatiM mAdhavI mallikA jAtImaNjarI vENu raNjitaM 4_16 tatra kutrachidAbhOgE sarvartukusumadrumE apashyAdashramaM divyamagastasya mahAmunEH agastyamaharSHi Ashrama varNanaM 4_17 mandArachandana prAyairmaNDitaM tarumaNDalaiH shAkha shikharasanlIna tArakAgaNa kOrakaiH 4_18 munikanyakarAnItakala shAmbu vivarthitaiH alavAlajalAsvAdamOdamAnamRigIgaNaiH 4_19 hEmAravinda niSHyandamakarandasugandhibhiH marAlAlApavAchAlavIchimAlAmanOharaiH 4_20 indIvaravara jyOtirandhIkRitaharinmukhaiH lOpAmudrApada nyAsacharitArtha taTAnkitaiH 4_21 hAranihArakarpUrahArahAsAmalOdakaiH nitya naimitti kasnAnaniyamArthaista pasvinAM 4_22 prakRiSHTamaNisOpAnaiH parivItaM sarOvaraiH

vimukta sattva vairasyaM brahmalOkamivAparaM 4_23 hu yamAnAjya santAnadhUmagandhimahAsthalaM shukasamvatsamArabdhashrutishAstrObRimhaNaM agastyamaharSHi varNanaM 4_24 tasyamadhyE samAsInaM mUlE chandana bhUruhaH sukumAradala chCHAyA vAritAdityatEjasaH 4_25 taDitpingajaTAbhArai stripuNDrAnkitamastakaiH bhasmOddhUlita sarvAngaiH sphuradrudrAkSHa bhUSHaNaiH 4_26 navavalkalavAsObhirnAnAniyamadhAribhiH parivItaM munigaNaiH pramathairiva shankaraM 4_27 samujjvalajjaTAjAlaistapaH pAdapa pallavaiH sphuratsaudAminIkalpairjvAlA jAlairivAnalaM 4_28 vishuddhabhasmakRitayA tripuNDrAnkitarEkhayA tisrOtasEva sambaddhashilA bhAgaM himAchalaM 4_29 bhasmAlankRita sarvAngaM shashAnkamiva bhUgataM vasAnaM valkalaM savyaM bAlAtapasamaprabhaM 4_30 vaDavAgni shikhAjAlasamAlIDhamivArNavaM sarvAsAmapi vidyAnAM samudAyanikEtanaM 4_31 nyakkRitaprAkRitAhantaM nirUDha shivabhAvanaM tRiNIkRita jagajjAlaM siddInAmudayasthalaM 4_32 mOhAndhakAratapanaM mUlabOdhamahIruhaM dadarshana mahAyOgimuniM kalasha sambhavaM agastyAshramAgatasya shrIrENukagaNEshvarasya pAdapUjAtathA agastyaM pratikushala prashnaH 4_33 tamAgataM mahAsiddhaM samIkSHya kalashOdbhavaH gaNEndraM rENukAbhikhyaM vivEda jNAnachakSHuSHA tasyAnubhAvaM vijNAya sahasaiva samutthitaH 4_34 lOpAmudrAkarAnI tairudakairatipAvanaiH pAdau prakSHAlayAmAna sa tasya shiva yOginaH 4_35 sampUjyaM taM yathAshAstraM tanniyOgapurassaraM munirvinayanaM pannO niSHasAdAsanAntarE 4_36 samAsInaM munivaraM sarvatEjasvinAM vibhuH uvAcha shAntAyA vAchA rEvaNaH siddha shEkharaH 4_37 nirvighnaM vartasE kinnu nityA tE niyamakriyA athavAgastya tEjasvin kutaH sustEntarAyakAH 4_38 vindyO niruddhO bhavatA vishvOllanghana vibhramaH nahuSHO rOSHalEshAttE sadyaH sarpatvamAgataH 4_39 AchAntA bhavatA pUrvaM pankashESHAH vamOdhayaH jIrNastE jATharE vahnO dRiptO vAtApidAnavaH 4_40 EvamvidhAnAM chitrANAri sarvalOkAtishayinAM kRityAnAntu bhavAn kartAkastEgastya samaprabhaH 4_41 shivAdvaita parAnandaprakAshAna parAyaNaM bhavantamEkaM shamsanti prakRityA sangavarjitaM 4_42 purA haimAvatI sUnuvadattE SHaDAvanaH shivadharmOttaraM nAmashAstramIshvarabhASHitaM 4_43 bhaktiH shaivI mahAghOrasamsAra bhayahAriNI tvayArAjasvatI lOkE jAtAgastya mahAmunE 4_44 iti tasyavachaH shrutvA siddhapya muni pungavaH gambhIraguNayA vAchA babhASHE bhakti pUrtakaM agastya maharSHi prArthanA 4_45 ahamEva munIndrANAM lAlanIyOnasmi sarvadA bhavadAgamasaM pattirmAM vinA kasya sambhavEt 4_46 sthira madya shivajNAnaM siddhAmE tApanakriyA bhavaddarshana puNyEna sthirA mE munirAjatA 4_47 samsArasarpa daSHTAnAM mUrCHitAnAM sharIriNAM kaTAkSHastava kalyANaM samujjIva bhESHajaM 4_48 samasta lOka sandAhatA patrayamahAnalaH tvatpadAmbukaNA svAdAdupashAmyati dEhinAM 4_49 rENukaM tvAM vijAnAmi gaNanAthaM shivapriyaM avatIrNamimAM bhUmiM madanugraha kAnkSHayA

4_50 bhavAdRishAnAM siddhAnAM prabhOdhadhvasta janmanAM pravRittirIdRishI lOkE parAnugrahakAriNI 4_51 tvanmukhAchCHrOtumichCHAmi siddhAntaM shrutisammataM sarvajNa vada mE sAkSHAchCHaivaM sarvArtha sAdhakaM 4_52 sadyaH siddhikaraM pumsAM sarvayOgIndra sEvitaM durAchAraira nA ghrAtaM svIkRitaM vEda vEdibhiH shivAtmaikya mahAbOdhanasampradAyapravartakaM 4_53 uktvA bhavAn sakalalO kamahOpakAraM siddhAnta sangrahamanAdRita bAhya tantraM sadyaH kRitArthayitumarhati divya yOgin nAnAgamashravaNa varti tasamshayaM mAM iti shrI siddhAnta shikhAmaNau shrIrENukAgastyasambhASHaNa prasangOnAma chaturth a parichCHEdaH parisamAptaH paNchama parichCHEdaH 5_1 athAgastyavachaH shrutvA rENukO gaNa nAyakaH dhyAtvA kSHaNaM mahAdEvaM sAmbamAha samAhitaH 5_2 agastya munishArdUla samastAgamapAraga shivajNAnakaraM vakSHyE siddhAntaM shRiNu sAdaraM 5_3 agastya bahudhA khyAtAH siddhAntA ruchibhEdataH bhinnA chArasamAyuktA bhinnArthapratipAdakAH 5_4 sAnkhyaM yOgaH pANcharAtraM vEdAH pAshupataM tathA EtAni mAnabhUtAni na hantavyAni yuktibhiH 5_5 vEdaH pradhAnaM sarvESHAM sAnkhyAdInaM mahAmunE vEdAnusaraNA dESHaM pramANamiti nishchitaM 5_6 pANcharAtrasya sAnkhyasya yOgasya cha tathA munE vEdaika dEsha vartitvaM shaivaM vEdamayaM mataM 5_7 vEdaika dEshavartibhyaH sAnkhyAdibhyO mahAmunE sarvavEdAnu sAritvAchCHaivatantraM vishiSHyatE 5_8 shaiva tantra miti prOktaM siddhAntAkhyaM shivOditaM sarvavEdArtharUpatvAt pramANaM vEdavatsadA 5_9 AgamA bahudA prOktAH shivEna paramAtmanA shaivaM pAshupataM sOmaM lAkulaM chEti bhEdataH 5_10 tESHu shaivaM chaturbhEdaM tantraM sarva vinishchitaM vAmaM cha dakSHiNaM chaiva mishraM siddhAnta saNjNakaM 5_11 shakti pradhAnaM vAmAkhyaM dakSHiNaM bhairavAtmakaM sapta mAtRiparaM mishraM siddhAntaM vEda sammataM 5_12 vEda dharmAbhidhAyitvAt siddhAntAkhyaH shivAgamaH vEda bAhya virOdhitvA dvEdasammata uchCHatE 5_13 vEda siddhAntayOraikya mEkArtha pratipAdanAt prAmANyaM sadRishaM jNEyaM paNDitai rEtayOH sadA 5_14 siddhAntAkhyE mahAtantrE kAmikAdyE shivOditE nirdiSHTamutta re bhAgE vIrashaivamataM paraM 5_15 vishabdE nOchyatE vidyA shivajIvaikya bOdhikA tasyAM ramantE yE shaivA vIrashaivAstu tE matAH 5_16 vEdAnta janyaM yad jNAnaM vidyEti parikIrtyatE vidyAyAM ramantE yaH sa vIra ityabhidhIyatE 5_17 vidyAyAM shivarUpAyAM ramantE yE vishESHataH tasmAdEtE mahAbhAgA vIrashaivA iti smRitAH 5_18 vidyAyAM ramantE yasmAyAM hEyaM shvapadrahEt anE naiva niruktEna vIramahEshvara smRitaH 5_19 shaivairmAhEshvaraishchaiva kAryamantarbahiH kramAt shivO mahEshvara shchEti nAtyantamiha bhidyatE yathA tathAna bhidyantE shaivA mahEshvarA apiH 5_20 shivAshritESHu tEshaivA jNAna yajNaratAnarA mAhEshvarA samAkhyAtAH karmayajNaratAbhuvi tasmAdabhyantarE kuryuH shaivAmAhEshvarAbahi 5_21 vIrashaivAstu SHaDbhEdAH sthaladharma vibhEdataH bhaktAdivyavahArENa prOchyantE shAstrapAragaiH 5_22 shAstrantu vIrashaivAnAM SHaDvidhaM sthalabhEdataH

dharmabhEdasamAyOgAdadhikAri vibhEdataH 5_23 adau bhaktasthalaM prOktaM tatO mahEshvara sthalaM prasAdisthala manyattu prANalingisthalaM tataH sharaNasthalamAkhyAtaM SHaSHTamaikyasthalaM mataM bhaktasthalaM 5_24 bhaktasthalaM pravakSHyAmi prathamaM kalashOdbhava tadavAntara bhEdAmshcha samAhitamanAH shRiNu 5_25 shivEbhaktiH samutpannA yasyAsau bhakta uchyatE tasyAnuSHThEyadharmANAyuktirbhakta sthalaM mataM 5_26 avAntarasthalAnyatra prAhuH paNchadashOttamAH piNDatA piNDavijNAnaM samsAraguNa hEyatA 5_27 dIkSHA lingadhRitishchaiva vibhUtErapidhAraNaM rudrAkSHadhAraNaM paNchAkSHarajapastathA 5_28 bhaktamArgakriyA chaivagurOrlingasya chArchanaM jangamasyatathA hyESHAM prAsAdasvIkRitistathA 5_29 atra dAnatrayaM prOktaM sOpAdhi nirupAdhikaM sahajaNchEti nirdiSHTaM samastAgamapAragaiH EtAni shivabhaktasya kartavyAni prayatnataH 1.piNDasthalaM 5_30 bahujanma kRitaiH puNyaiH prakSHINE pApapaNjarE shuddhAntaHkaraNO dEhi piNDashabdEna gIyatE 5_31 shivashakti samutpannE prapaNchEna smin vishiSHyatE puNyAdhikaM kSHINapApaH shuddhAtmA piNDanAmakaH 5_32 EkaEva shivaH sAkSHAchchidAnandamayO vibhuH nirvikalpO nirAkArO nirguNO niSHprapaNchakaH 5_33 anAdya vidyA sambandhAttadamshO jIvanAmakaH dEvatiryajmanuSHyAdijAtibhEdE vyavasthitaH mayI mahEshvarastESHAM prErakO hRidisamsthitaH 5_34 chandrakAntE yathAtO yaM sUryakAntE yathAnalaH bIjE yathAnkuraH siddhastathAtmani shivaH sthitaH 5_35 guNatrayAtmikA shaktirbrahmaniSHTA sanAtanI tadvaiSHamyAtsa mutpannA tasmin vastutrayAbhidA 5_36 kiNchatsattvarajOrUpaM bhOktRisaNjNakamuchyatE atyantatAmasOpAdhirbhOjyamityabidhIyatE 5_37 paratattva mayOpAdhirbrahmachaitanyamIshvaraH bhOktAbhOjyaM prErayitA vastutrayamidamsmRitaM 5_38 Atra prErayitA shambhuH shuddhOpAdhirmahEshvaraH samishrOpAdhayaH sarvE bhOktAraH pashavaHsmRitA bhOjyamavyakta mityuktaM shuddhatAmasarUpakaM 5_39 atyanta gUDha chaitanyaM jaDamavyakta muchyatE sarvajNaH prErakaH shambhuH kiNchid jNO jIva uchyatE 5_40 upAdhiH punarAkhyAtaH shuddhAshuddhavibhEdataH shuddhOpAdhiH parAmAyA svAshrayAn mOhakAriNI 5_41 ashuddhOpAdhirapyEvamavidyAshraya mOhinI avidyA shakti bhEdEna jIvA bahuvidhAH smRitAH 5_42 mAyA shakti vashAdIshO nAnAmUrti dharaHprabhuH sarvajNaH sarvakartAcha nityamuktO mahEshvaraH 5_43 kiNchitkartAcha kiNchid jNObaddhOnAdisharIravAn avidyA mOhitA jIvA brahmaikyajNAna varjitA 5_44 paribhramanti samsArE nijakarmAnusArataH dEvatiryajmanuSHyAdinAnAyOnivibhEdatiH 5_45 chakranEmikramENaiva bhramanti hi sharIriNaH jAtyAyurCHOgavaiSHamya kAraNaM karma kEvalaM 5_46 EtESHAM dEhinAM sAkSHi prErakaH paramEshvaraH samsArE bhramatAM nityaM karma yantra niyantriNE 5_47 dEhinAM prErakaH shambhurhita mArgOpadEshakaH punarAvRitti rahita mOkSHa mArgOpadEshakaM 5_48 svakarma paripAkEna prakSHINamalavAsanaH shivaprasAdAjjIvOyaM jAyatE shuddhamAnasaH 5_49 shuddhAntaH karaNE jIvE shuddhakarma vipAkataH

jAyatE shivakAruNyAt prasphuTA bhaktiraishvarI janturantya sharIrOsau piNDashabdAbhidEyakaH 2.piNDajNAnasthalaM 5_50 sharIrAtma vivEkEna piNDajNAnI sakathyatE sharIramEva chArvAkairAtmEti parikIrtyatE 5_51 indriyANAM tathAtmatvamaparaiH paribhASHyatE buddhitattvagatairbauddhairbuddhirAtmEtigIyatE 5_52 sEndriyANAM na dEhasya na buddhErAtmatA bhavEt ahampratyaya vEdyatvAdanubhUtasmRitErapi 5_53 sharIrEndriya buddhibhyO vyatiriktaH sanAtanaH AtmasthitivivEkI yaH piNDajNAnI nakathyatE 5_54 nashvarANi sharIrANi nAnArUpANi karmaNA AshritO nitya EvAsAviti jantOrvivEkitA 5_55 sharIrAtpRithagAtmAnamAtmanaH pRithagIshvaraM prErakaM yO vijAnAti piNDajNAnI sa kathyatE 3.samsArahEyasthalaM 5_56 nirantahRitkalankasya nityAnityavivEkinaH samsAra hE yatA buddhirjAyatE vAsanAbalAt 5_57 aihikE kSHaNikE saukhyE putradArAdi sambhavE kSHayityAdiyutE svargE kasya vANCHA vivEkinaH 5_58 jAtasyahidhruvO mRityurdhRivaM janmamRityasyacha janturmaraNa janmAbhyAM paribhramati chakravat 5_59 matsyakUrma varAhAngairnRisimhamanujAdibhiH jAtEna nidhanaM prAptaM viSHNunApi mahAtmanA 5_60 bhUtvA karmavashAjjanturbrAhmaNAdiSHu jAtiSHu tApatraya mahAvahni santApAddahyatE bhRishaM 5_61 karma mUlEna duHkhEna pIDya mAnasya dEhinaH adhyAtmikAdinA nityaM kutra vishrAntirApyatE 5_62 AdhyAtmikantu pradhamaM dvitiyaNchAdi bhautikaM Adhidaivikamanyachcha duHkhatrayamidaM smRitaM 5_63 AdhyAtmikaM dvidhA prOktaM bAhyAbhyantara bhEdataH vAtapittAdijaM duHkhaM bAhyamAdhyAtmikaM mataM rAgadvESHAdi sampannamAntaraM parikIrtyatE 5_64 AdhibhautikamEtaddhi duHkhaM rAjAdibhUtajaM AdhidaivikamAkhyAtaM grahayakSHAdi sambhavaM 5_65 duHkhairEtairupEtasya karma baddhasya dEhinaH svargE vA yadi vA bhUmau sukhalEshOna vidyatE 5_66 taTitsu vIchi malAsu pradIpasya prabhAsu cha sampatsu karma mUlAsukasya vA sthiratAmatiH 5_67 malakOshE sharIrEsmin mahAduHkhavivarthanE taDidankurasaM kAshE kOvA mOdEta paNDitaH 5_68 nityAnanda chidAkAramAtma tattvaM vihAya kaH vivEkI ramatE dEhE nashvarE duHkha bhAjanE 5_69 vivEkI shuddhahRidayO nishchitAtma sukhOdayaH duHkhahEtau sharIrEsmin kalatrE cha sutESHucha 5_70 suhRitsu bandhuvargESHu dhanESHu kulapaddhatau anitya buddhyA sarvatra vairAgyaM paramashnutE 5_71 vivEkinO viraktasya viSHayESHvAtmarAgiNaH samsAra duHkha vichCHEda hEtai buddhiH pravartatE 5_72 nityAnityavivEkinaH sukRitinashshuddhAshaya syAtmanOtraH brahmOpEndramahEndramukhya vibhavESHva sthAyitAmpashya nityAnandapadE nirAkRitajagatsamsAra duHkhOdayE sAmbE chandrashirOmaNE samudayEdbhakti rbhavadhvasinI iti shrI siddhAnta shikhAmaNau bhaktasthalE piNDAdisthalatraya prasangOnAma paNc hama parichCHEdaH parisamAptaH SHaSHThaparichCHEdaH 4.gurukAruNyasthalaM 6_1 tatO vivEka sampannO virAgI shuddhamAnasaH jijNAsuH sarva samsAradOSHadhvamsakaraM shivaM

6_2 upaiti lOka vikhyAtaM lObha mOha vivarjitaM Atmatattva vichArajNaM vimukta viSHayabhramaM 6_3 shiva siddhAntatattvajNaM CHinna sandEha vibhramaM sarvatantraprayOgajNaM dhArmikaM satyavAdinaM 6_4 kulakramAgatAchAraM kumArgAchAravarjitaM shivadhyAnaparaM shAntaM shivatattva vivEkinaM 6_5 bhasmOddhUlananiSHNAtaM bhasmatattva vivEkinaM tripuNDradhAraNOtkaNThaM dhRitarudrAkSHamAlikaM 6_6 lingadhAraNa saNyuktaM lingapUjAparAyaNaM lingAngayOgatattvajNaM nirUDhAdvaitavAsanaM lingAngasthalabhEdajNaM shrIgurumshivavAdinaM 6_7 sEvEta paramAchAryaM shiSHyO bhaktibhayAnvitaH SHaNmAsAn vatsaraM vApi yAvadESHa prasIdati 6_8 prasannaM paramAchAryaM bhuktimuktipradAyakaM prArthayEdagrataH shiSHyaH prANjalirvinayAnvitaH 6_9 bhOkalyANa mahAbhAga shivajNAnamahOdadhE AchAryavarya samprAptaM rakSHamAM bhavarOgiNaM 6_10 iti shuddhEna shiSHyENa prArthitaH paramOguruH shaktipAtaM samAlOkya dIkSHayA yOjayEdamuM 6_11 dIyatEcha shivajNAnaM kSHIyatE pAshabandhanaM yasmAdataH samAkhyAtA dIkSHEtIyaM vichakSHaNaiH 6_12 sAdIkSHA trividhA prOktA shivAgamavishAradaiH vEdhArUpA kriyA rUpamantrarUpAchatApana 6_13 gurOrAlOka mAtrENa hastamastakayOgataH yaH shivatva samAvEshO vEdhAdIkSHEti sAmatA 6_14 mAntrIdIkSHEtisAprOktA mantramAtrOpadEshinI kuNDamaNDalikOpEtA kriyAdIkSHA kriyOttarA 6_15 shubhamAsE shubhatithaushubhakAlE shubhEhani vibhUtiM shivabhaktEbhyO dattvA tAmbUla pUrvakaM 6_16 yathAvidhi yathAyOgaM shiSHyamAnIya dEshikaH snAtaM shuklAmbaradharaM dantadhAvanapUrvakaM 6_17 maNDalEsthApayEchCHiSHyaM prAjNmukhaM tamudajNmukhaH shivasyanAma sankIrtiM chintAmapi cha kArayEt 6_18 vibhUti paTTaM kRitvAn grEyathAsthAnaM yathAvidhi paNchabrahmamayaistatra sthApitaiH kalashOdakaiH AchArya samamRitvigbhi strIvAramabhiSHEchayat 6_19 abhiSHichcha guruH shiSHya mAsInaM purataH shuchiM tataH paNchAkSHarIM shaivIM samsArabhayatAriNIM 6_20 tasyadakSHiNa karNEtu nigUDhamapikIrtayEt CHandOrUpamRiSHi chAsya dEvatAM nyAsapaddhatiM 5.lingadhAraNasthalaM 6_21 sphATikaM shailajaM vApi chandrakAtamayaM tuvA bANaM vAsUryakAntamvA lingamEkaM samAharEt 6_22 sarvalakSHaNasampannE tasmin lingE vishOdhitE pIThasthitEbhiSHiktE cha gandhapuSHpAdhipUjitE 6_23 mantrapUtE kalAM shaivIM yOjayEdvidhinA guruH shiSHyasya prANamAdAya lingE tatra nidhApayEt 6_24 tallingaM tasyatu prANE sthApayEdEka bhAvataH EvaM kRitvA gururlingaM shiSHyahastE nidhApayEt 6_25 prANavaddhAraNIyaM tatprANalingamidaM tava kadA chitkutra chidvApi na viyOjaya dEhataH 6_26 yadi pramadAtpatitE lingE dEhanmahItalE prANAn vimuNcha sahasA prAptayEmOkSHa sampadaH 6_27 iti sambOdhita: shiSHyO guruNA shAstravEdinA dhArayEchCHAnkaraM lingaM sharIrE prANa yOgataH 6_28 lingasyadhAraNaM puNyaM sarvapApa praNAshanaM adRitaM munibhiH sarvai rAgamArthavishAradaiH 6_29 lingadhAraNamAkhyAtaM dvidhA sarvArtha sAdhakaM bAhyamabhyantaraM chEti munibhirmOkSHakAnkSHibhiH 6_30 chidrUpaM paramaM lingaM shAnkaraM sarvakAraNaM

yattasyadhAraNaM chittE tadAntaramudAhRitaM 6_31 chidrUpaM hi paraM tattvaM shivAkhyaM vishvakAraNaM nirasta vishva kAluSHyaM niSHkalaM nirvikalpakaM 6_32 sattAnanda parisphUrti samullA sa kalAmayaM apramEyamanirdEshyaM mumukSHubhirupAsitaM 6_33 paraM brahma mahAlingaM prapaNchAtItamavyayaM tadEva sarvabhUtA nAmanta stri sthAnagOcharaM 6_34 mUlAdhArEcha hRidayE bhrUmadhyE sarvadEhinAM jyOtirlingaM sadAbhAtiyadbhrahmEtyAhurAgamAH 6_35 aparichCHinnamavyaktaM lingaM brahma sanAtanaM upAsAnArthamantasthaM parichCHinnaM svamAyayA 6_36 layaM gachCHati yatraiva jagadEtachcharAcharaM punaH punaH samutpattiM tallingaM brahma shAshvataM 6_37 tasmAllingamiti khyAtaM sattAnanda chidAtmakaM bRihatvAdbRimhaNatvAchcha brahmashabdAbhidEyakaM 6_38 AdhArE hRidayE vApi bhrUmadhyE vA nirantaraM jyOtirlingAnusandhAnamAntaraM lingadhAraNaM 6_39 AdhArE kanaka prakhyaM hRidayE vidrumaprabhaM bhrUmadhyE sphaTikachCHAyalingaM yOgI vibhAvayEt 6_40 nirapAdhikamAkhyAtaM lingasyAntara dhAraNaM vishiSHTaM kOTiguNitaM bAhyalingasya dhAraNAt 6_41 yE dhArayanti hRidayE lingaM chidrUpamaishvaraM na tESHAM punarAvRittirghOra samsAramaNDalE 6_42 antarlingAnusandhAnamAtma vidyAparishramaH gurUpAsanashaktishcha kAraNaM mOkSHa sampadAM 6_43 vairAgya jNAnayuktAnAM yOginAM sthirachEtasAM antarlingAnusandhAnE ruchirbAhyE najAyatE 6_44 brahma viSHNushcha rudrashcha vAsavAdyAshcha lOkapAH munayaH siddha gandharvA dAnavA mAnavAstathA 6_45 sarvE sujNAnayOgEna sarvakAraNa kAraNaM pashyanti hRidayE lingaM paramAnandalakSHaNaM 6_46 tasmAtsarva prayatnEna shAnkaraM lingamuttamaM antarvibhAyEdvidvAnashESHaklEshamuktayE 6_47 antardhArayitaM lingamashaktaH shakta Eva vA bAhyANchadhArayEllingaM tadrUpamitinishchayAt 6_48 lingantu trividhaM prOktaM sthUlaM sUkSHmamparAtparaM iSHTalingamidaM sthUla yadbAhyEdhAryatE tanau 6_49 prANalingamidaM sUkSHmaM yadantarbhAva nAmayaM parAtparaM tu yatprOktaM tRiptilingaM taduchyatE bhAvanAtItamavyaktaM parabrahma shivAbhidaM 6_50 iSHTalingamidaM sAkSHAdaniSHTaparihArakaM dhArayEdava dhAnEna sharIrEsarvadA budhaH 6_51 mUrdhnivA kaNTha dEshE vA kakSHE vakSHa:sthalEpi vA kukSHau hastasthalE vApi dhArayEllingamaishvaraM 6_52 nAbhEradhastAllingasya dhAraNaM pApakAraNaM jaTAgrEtrikabhAgE cha malasthAnE na dhArayEt 6_53 lingadhArI sadA shuddhO nijalingaM manOramaM archayEdgandha puSHpAdyaiH karapIThE samAhitaH 6_54 bAhyapIThArchanAdEtat karapIThArchanaM varaM sarvESHAM vIrashaivAnAM mumukSHUNAM nirantaraM 6_55 brahma viSHNvAdayO dEvA munayO gautamAdayaH dhArayanti sadA lingamuttamAngEvishESHataH 6_56 lakSHmyAdishaktayaH sarvAH shivabhAvavibhAvitAH dhArayantyalikAgrESHu shivalingamaharnishaM 6_57 vEdashAstrapurANESHukAmikAdyAgamESHucha lingadhAraNamAkhyAtaM vIrashaivasya nishchayAt 6_58 RigityAha pavitraM tE vitataM brahmaNaspatE tasmAtpavitraM tallingaM dhAryaM shaivamanAmayaM 6_59 brahmEtilingamAkhyAtaM brahmaNaH patirIshvaraH pavitraM taddi vikhyAtaM tatsamparkAttanuHshuchiH

6_60 ataptatanurajNO vaihyAmaH samskAra varjitaH dIkSHAyA rahitaH sAkSHAnnApnuyAllingamuttamaM 6_61 aghOrAn pApakAshIti yA tE rudra shivAtanUH yajuSHA gIyatE yasmAttasmAchCHaivOghavarjitaH 6_62 yOlingadhArI niyatAntarAtmA nityaM shivArAdhanabaddhachittaH sa dhArayEt sarvamalApahatyai bhasmAmalaM chAru yathA prayOgaM iti shrI siddhAnta shikhAmaNau bhaktasthalE gurukAraNyasthala lingadhAraNasthala prasangOnAma SHaSHTha parichCHEdaH parisamAptaH saptama parichCHEdaH 6.bhasmadhAraNa sthalaM 7_1 bhasmadhAraNa saNyuktaH pavitrO niyatAshayaH shivAbhidhAnaM yatprOktaM bhAsanAdbhasitaM tathA 7_2 mahAbhasmEti saNchitya mahAdEvaraM prabhAmayaM vartantEyE mahAbhAgA mukhyAstE bhasmadhAriNaH 7_3 shivAgnyAdisamutpannaM mantranyAsAdi yOgataH tatsOpAdhikamityAhurbhasma tantra vishAradAH 7_4 vibhUtirbhasitaM bhasma kSHAraM rakSHEti bhasmanaH EtAni paNchanAmAni hEtubhiH paNchabhirbhRishaM 7_5 vibhUtirbhUtihEtutvAdbhasitaM tattvabhAsanAt pApAnAM bhartRi nAdbhasma kSHAraNAt kSHAramApadaM rakSHaNAtsarva bhUtEbhyO rakSHEti parigIyatE 7_6 nandA bhadrA cha surabhiH sushIlA sumanAstathA paNchagAvO vibhOrjAtAH sadyOjAtAdivaktrataH 7_7 kapilaH kRiSHNa dhavala dUmraraktAstathaiva cha nandAdInAM gavAM varNAH kramENa parikIrtitAH 7_8 sadyOjAtAdvibhUtishcha vAmAdbhasitamEva cha aghOrAdbhasma saNjAtaM kSHAraM tatpuruSHastathA rakSHA chEshAnavavaktrashcha nandAdi dvAratObhavat 7_9 dhArayEnnityakAryESHu vibhUtiM cha prayatnataH naimittikESHu bhasitaM kSHAraM kAmyESHu sarvadA 7_10 prAyashchittESHu sarvESHu bhasmanAma yathAvidhi rakSHAcha mOkSHa kAryESHu prayOktavyA sadAbudhaiH 7_11 nandAdInantu yE varNAH kapilAdyAH prakIrtitAH ta Eva varNa vikhyAtA bhUtyAdInAM yathAkramaM 7_12 bhasmOtpAdanamuddiSHTaM chaturthA tantravEdibhiH kalpaM chaivAnukalpaM cha hyupakalpamakalpakaM 7_13 ESHAmAdimamutkRiSHTa manyatsarva mabhAvataH tathA shAstrOkta vidhinA gRihItva gOmayaM navaM 7_14 sadyEna vAmadEvEna kuryAtpiNDamanuttamaM shOSHayEtpuruSHENaiva dahEdghOrAchCHivAgninA 7_15 kalpaM tadbhasma vijNEyamanukalpamathOchyatE panESHu gOmayaM yachcha shuSHkaM chUrNIkRitaM tathA 7_16 dagthaNchaivAnukalpAkhya mApaNAdigataM tu yat vastrENOttAritaM bhasmagOmUtrAbaddha piNDakaM 7_17 dagdaM prAguktavidhinA bhavEdbhasmOpakalpakaM anyairApAditaM bhasmahyakalpamiti kalpitaM 7_18 ESHvEkatamamAdAya pAtrESHu kalashAdiSHu trisandhyamAcharEt snAnaM yathAsambhavamEvavA 7_19 snAnakAlE karaupAdau prakSHAlya vimalAmbhasA vAmahasta talEbhasmakSHiptvAchCHAdyAnya pANinA 7_20 aSHTakRitvOthamUlEna maunI bhasmAbhi mantryacha shira IshAnamantrENa vAmadEvEna guhyakaM 7_21 pAdausadyEna sarvAngaM praNavEnaiva sEchayEt 7_22 bhasmanA vihitaM snAnamidamAgnEya muttamaM snAnESHu vAruNAdyESHu mukhyamEtanmalApahaM 7_23 bhasmasnAnavatAM pumsAM yathAyOgaM dinEdinE vAruNAdyairalaM snAnairbAhyadOSHApahAribhiH

7_24 AgnEyaM bhasmanA snAnaM yatibhistu vidhIyatE ArdrasnAnAtparaM bhasma ArdrE jantuvadhOdhruvaM 7_25 Ardrantu prakRitiM vidyAt prakRitiM bandhanaM viduH prakRitEstu prahANArdhaM bhasmanA snAnamiSHyatE 7_26 brahmAdyA vibudhAH sarvE munayO nAradAdayaH yOginaH sanakAdyAshcha bANAdyA dAnavA api 7_27 bhasmasnAnaratAH sarvE shivabhakti parAyaNAH nirmukta dOSHakalilA nitya shuddhA bhavanti hi 7_28 nama:shivAyEti bhasma kRitvA stapAbhimantritaH uddhUlayEttEna dEhaM tripuNDraM chApi dhArayEt 7_29 sarvAngOddhUlanaM chApi na samAnaM tripuNDrakaiH tasmAtripuNDramEvaikaM likhEduddhUlanaM vinA 7_30 tripuNDraM dhArayEnnityaM bhasmanA sajalEna hi sthAnESHu paNchadashasu sharIrE sAdhakOttamaH 7_31 uttamAngE lalATEcha shravaNadvitiyE tathA galE bhujadvayE chaiva hRidi nAbhau cha pRiSHTakE 7_32 bAhuyugmEkakuddEshE maNibandhadvayE tathA tripuNDraM bhasmanAdhAryaM mUlamantrENa sAdhakaiH 7_33 vAmahastE talE bhasmakSHiptvAchCHAdyAnyapANinA agnirityAdimantrENa spRishan vArAbhi mantryacha 7_34 tripuNDramukta sthAnESHu dadhyAt sajala bhasmanA shivaM shivankaraM shAntaM sa prApnOti na samshayaH 7_35 madhyAngulitrayENaiva svadakSHiNa karasyatu SHaDangulAyutaM mAnamapivAlikamAnakaM nEtrayugmasramANEna phAlE dadhyAttripuNDrakaM 7_36 madhyamAnAmikAnguSHthairanulOmavilOmataH dhArayEdya stripuNDrAnkaM sa rudrO nAtra samshayaH 7_37 RijushvEtamanuvyAptaM snigdhaM shrOtra pramANakaM EvaM sallakSHaNOpEtaM tripuNDraM sarva siddhidaM 7_38 prAtaH kAlEcha madhyAhnE sAyAhnEcha tripuNDrakaM kadAchidbhasmanA kuryAtsarudrO nAtra samshayaH 7_39 EvaM vidhaM vibhUtyA hi kurutE yastripuNDrakaM sa raudra dharma saNyukta strayImaya iti shrutiH 7_40 brahmA viSHNushcha rudrashcha dEvAH shukra purOgamAH tripuNDraM dhArayantyEva bhasmanA parikalpitaM 7_41 vashiSHThAdyA mahAbhAgA munayaH shrutikOvidAH dhArayanti sadAkAlaM tripuNDraM bhasmanA kRitaM 7_42 shivAgamESHu vEdESHu purANESHvakhilESHu cha smRitItihAsakalpESHu vihitaM bhasmapuNDrakaM dhAraNIyaM samastAnAM shaivAnAM cha vishESHataH 7_43 nAstikO bhinna maryAdO durAchArO parAyaNaH bhasmatripuNDradhArI chEnmuchyatE sarvakilbiSHaiH 7.rudrAkSHadhAraNa sthalaM 7_44 bhasmanA vihitasnAna stripuNDrAnkitamastakaH shivArchana parO nityaM rudrAkSHamapi dhArayEt 7_45 rudrAkSHa dhAraNAdEva muchyantE sarva pAtakaiH duSHTachittA durAchArA duSHprajNA api mAnavAH 7_46 purAtripurasamhArE trinEtrO jagatAM patiH udapashyatpurAM yOgamunmIlita vilOchanaH 7_47 nipEtustasya nEtrEbhyO bahavO jalabindavaH tEbhyOjAtAhirudrAkSHA rudrAkSHA iti kIrtitAH 7_48 rudranEtra samutpannA rudrAkSHA lOkapAvanAH aSHTatrimshatprabhEdEna bhavantyutpatti bhEdataH 7_49 nEtrAt sUryatmanaH shambhOH kapilA dvAdashOditAH shvEtAH SHODasha saNjAtAH sOmarUpadvilOchanAt 7_50 kRiSHNA dasha vidhA jAtA vahnirUpAdvilOchanAt Evamutpatti bhEdEna rudrAkSHA bahudhA smRitAH 7_51 achCHidraM kanakaprakhyamananyadhRitamuttamaM rudrAkSHaM dhArayEt prAjNaH shivapUjAparAyaNaH 7_52 yathAsthAnaM yathAvaktraM yathAyOgaM yathAvidhi

rudrAkSHadhAraNaM vakSHyE rudra sAyujya siddhayE 7_53 shikhAyAmEka mEkAnyaM rudrAkSHaM dhArayEdbudhaH dvitridvAdasha vaktrANi shirasi trINI dhArayEt 7_54 SHaT trimshaddhArayEnmUrdhni nityamEkAdashAnanAn dashasapta paNchavaktrAn SHaT SHaT karNadvayEva hEt 7_55 SHaDaSHTavadanAn kaNThE dvAtrimshaddhArayEtsadA paNchAshaddhArayEddhImAn chaturvaktrANi vakSHasi 7_56 trayOdashamukhAn bAhvOrdharEt SHODasha SHODasha pratyEkaM dvAdasha vahnEna vAsyAnmaNi bandhayOH 7_57 chaturdashamukhaM yajNasUtramaSHTOttaraM shataM dhArayEt sarvakAlaM tu rudrAkSHaM shivapUjakaH 7_58 EvaM rudrAkSHadhArI yaH sarvakAlEtu vartatE tasya pApakathA nAsti mUDhasyAsi na samshayaH 7_59 brahmahAmadyapAyI cha svarNahRidgurutalpagaH mAtRihA pitRihA chaiva brUNahAkRita ghAtakaH rudrAkSHa dhAraNA dEva muchyantE sarvapAtakaiH 7_60 darshanAt sparshanAchchaiva smaraNAdapi pUjanAt rudrAkSHa dhAraNAllOkE muchyantEpAtakairjanAH 7_61 brAhmaNO vAntyajOvApi mUrkhOvApaNDitOpivA rudrAkSHa dhAraNAdEva muchyatE sarvapAtakaiH 7_62 gavAM kOTi pradAnasya yatphalaM bhuvilabhyatE tatphalaM labhatE martyO nityaM rudrAkSHa dhAraNAt 7_63 mRitikAlEtu rudrAkSHaM niSHpIDya sahavAriNA ya: pibhEchCHintayan rudraM rudralOkaM sagachCHati 7_64 bhasmOddhUlita sarvAngA dhRitarudrAkSHa mAlikAH yE bhavanti mahAtmAnOrudrastE nAtra samshayaH 7_65 nityAni kAmyAni nimitta jAni karmANI sarvANi sadApi kurvan sa bhasmarudrAkSHadharO yadisyAt dvijO natasyAsti phalOpapattiH 7_66 sarvESHu varNAshrama sangatESHu nityaM sadAchAra parAyaNESHu shrutismRitibhyAmiha chOdyamAnO vibhUti rudrAkSHadharaH samAnaH iti shrI siddhAnta shikhAmaNau bhaktasthalE bhasmarudrAkSHa dhAraNa sthala prasa ngOnAma saptama parichCHEdaH parisamAptaH aSHTama parichCHEdaH 8.paNchAkSHara japasthalaM 8_1 dhRitashrIbhUti rudrAkSHaH prayatO lingadhArakaH japEtpaNchAkSHarI vidyAM shivatattvaprabOdhinIM 8_2 shivatattvAtparannAsti yathAtattvAntaraM mahat tathApaNchAkSHarImantrannAsti mantrAntaraM mahat 8_3 jNAtE paNchAkSHarI mantrE kiM vA mantrAntaraiH phalaM jNAtE shivE jaganmUlE kiM phalaM dEvatAntaraiH 8_4 saptakOTISHu mantrESHu mantraH paNchAkSHarO mahan brahma viSHNvAdi dEvESHu yathA shambhurmahattaraH 8_5 ashESHa jagatAM hEtuH paramAtmA mahEshvaraH tasya vAchaka mantrOyaM sarva mantraika kAraNaM 8_6 tasyAbhidAnamantrOyamabhidhEyashcha sa smRitaH abhidA nAbhidE yatvAnmantrAt siddhaH parashshivaH 8_7 namashshabdaM vadEtpUrvaM shivAyEti tataH paraM mantraH paNchAkSHarO hyESHa sarvashruti shirOgataH 8_8 aditaH parishshuddhatvAnmalatraya viyOgataH shiva ityuchyatE shambhushchidAnandaghanaH prabhuH 8_9 aspadatvAda shESHANAM mangalAnAM vishESHataH shIvashabdAbhidhEyO hi dEvadEva striyambakaH 8_10 shiva ityakSHaradvandvaM parabrahma prakAshakaM mukhyavRityAtadanyESHAM shabdAnAngauNavRittayaH 8_11 tasmAnmukhyataraM nAma shiva ityakSHaradvayaM

sachchidAnanda rUpasya shambhOramita tEjasaH 8_12 EtannA mAvalambEna mantraH paNchAkSHaraH smRitaH yasmAdataH sadA japyOmOkSHakAnkSHibhirAdarAt 8_13 yathAna nAdirmahAdEvaH siddhaH samsAramOchakaH tathA paNchAkSHarO mantraH samsArakSHayakArakaH 8_14 paNchabhUtAni sarvANi paNchatanmAtrakANi cha jNAnEndriyANi paNchApi paNchakarmEndriyANicha 8_15 paNcha brahmANi paNchApi kRityAni sahakAraNaiH bOdhyAni paNchabhirvarNaiH paNchAkSHara mahAmanOH 8_16 paNchadhA paNchadhA yAni prasiddhAni vishESHataH tAni sarvANi vastUni paNchAkSHaramayAni hi 8_17 OnkArapUrvO mantrOyaM paNchAkSHaramayaHparaH shaivAgamESHu vEdESHu SHaDakSHara iti smRitaH 8_18 mantrasyAsyAdi bhUtEna praNavEna mahAmanOH prabOdhyatE mahAdEvaH kEvalashchitsukhAtmakaH 8_19 praNavEnaikavarNEna parabrahma prakAshyatE advitIyaM parAnandaM shivAkhyaM niSHprapaNchakaM 8_20 paramAtma manur jNEyaH sOhaM rUpaH sanAtanaH jAyatE sahayOrlOpAdOmityEkAkSHarO manuH 8_21 praNavEnaiva mantrENa bOdhyatE niSHkalaH shivaH paNchAkSHarENa mantrENa paNchabrahmatanustathA 8_22 niSHkalaH samvidAkAraH sakalO vishvamUrti kaH ubhayAtmA shivO mantrE SHaDakSHaramayEsthitaH 8_23 mUlaM vidyA shivaH shaivasUtraM paNchAkSHara stathA EtAni nAmadhEyAni kIrtitAni mahAmanOH 8_24 paNchAkSHarImimAM vidyAM praNavEna SHaDakSHarIM japEt samAhitObhUtvA shivapUjaparAyaNaH 8_25 prANAyamatrayaM kRitvA prAjNmukhOdajNmukhOna pivA chintayan hRidayAmbhOjE dEvadEvaM trilOchanaM 8_26 sarvAlankAraM saNyuktaM sAmbaM chandrArthashEkharaM japEdEtaM mahAvidyAM shivarUpAmananyadhIH japastu trividhaH prOktO vAchikOpAmshumAnasaH 8_27 shrUyatE yastu pArshvasthairyathAvarNa samanvayaH vAchikaH satu vijNEyaH sarvapApa prabhaNjanaH 8_28 ISHat sRiSHTvAdhara puTaM yO mandamabhidhIyatE pArshvasthaira shrutaH sOn yamumpAmshuH parikIrtitaH 8_29 aspRiSHTyAdharamassandi jihvAgraNyOMtarAtmanA bhAvyatE varNarUpENa sa mAnasa iti smRitaH 8_30 yAvantaH karmayajNAdyA pravadAnatapAmsicha sarvE tE japayajNasya kalAM nArhanti SHODashIM 8_31 mAhatmyaM vAchika syaitajjapayajNasya kIrtitaM tasmAchCHataguNOpAmshuH sahasrO mAnasaH smRitaH 8_32 vAchikAttadupAmshOshcha japAdasya mahAmanOH mAnasA hi japaH shrESHThO ghOra samsAra nAshakaH 8_33 EtESHvEkEna vidhinA yathAbhAvaM yathAkramaM japEtpaNchAkSHarImEtAM vidyAM pAshavimuktayE 8_34 anEna mUlamantrENa shivalingaM prapUjayEt nityaM niyamasampannaH prayatAtmA shivAtmakaH 8_35 bhaktyA paNchAkSHarENaiva yaH shivaM sakRidarchayEt sOpi gachCHEchCHivasthAM mantrasyAsyaiva gauravAt 8_36 abbhakSHA vAyubhakSHAshchayE chAnyE vratakarshitAH tESHAmEtairrva tairnAsti shivalOka samAgamaH 8_37 tasmAttapAmsi yajNAshcha vratAni niyamAstathA paNchAkSHarArchana syaitE kOTyaM shenApinO samAH 8_38 ashuddhO vA vishuddhOvA sakRitpaNchAkSHarENa yaH pUjayEtpatitOvApi muchyatE nAtra samshayaH 8_39 sakRiduchcharamAtrENa paNchAkSHara mahAmanOH sarvESHAmapi jantUnAM sarvapApakSHayO bhavEt 8_40 anyEpi bahavO mantrA vidyantE sakalAgamE bhUyO bhUyaH samabhyAsAt puruSHArtha pradAyinaH

8_41 ESHamantrO mahAshaktirIshvarapratipAdakaH sakRiduchchAraNA dEva sarvasiddhi pradAyakaH 8_42 paNchAkSHarIM samuchCHArya puSHpaM lingE vinikSHipEt yastasya vAjapEyAnAM sahasraphalamiSHyatE 8_43 agnihOtraM trayO vEdayajNAshcha bahudakSHiNAH paNchAkSHarajapasyaitE kOTyaM shEnApi nO namAH 8_44 purA sAnanda yOgIndraH shivajNAna parAyaNaH paNchAkSHaraM samuchCHArya nArakAnudatArayat 8_45 siddhyA paNchAkSHarasyAsya shatAnandaH purAmuniH narakaM svargamakarOt sangIrasyApi pApinaH 8_46 upamanyuH purA yOgI mantrENA nEna siddhimAn labdhavAn paramEshAnAchCHaivashAstra pravaktRitAM 8_47 vashiSHTha vAmadEvAdyA munayO mukta kilbiSHAH mantrENa nEna samsiddhA mahAtEjasvinOna bhavan 8_48 brahmAdInAM cha dEvAnaM jagatsRiSHTyAdikarmaNi mantrasyAsyaivamAhatmyAt sAmarthya mupajAyatE 8_49 kimiha bahubhiruktairmantramEnaM mahAtmA praNava sahitamAdau yastu paNchAkSHarAkhyaM japati paramabhaktyA pUjayan dEvadEvaM sagataduritabandhO mOkSHalakSHmIM prayAti iti shrI siddhAnta shikhAmaNau bhaktasthalE paNchAkSHara japasthala prasangOnAma aSHTama parichCHEdaH parisamAptaH navama parichCHEdaH 9.bhaktamArgakriyAsthalaM 9_1 bhUtirudrAkSHa saNyuktO lingadhArI sadA shuchiH paNchAkSHara japOdyOgI shivabhakta iti smRitaH 9_2 shravaNaM kIrtanaM shambhOH smaraNaM pAdasEvanaM archanaM vandanaM dAsyaM sakhyamAtma nivEdanaM 9_3 EvaM nava vidhA bhaktiH prOktA dEvEna shambhunA durlabhA pApinAM lOkE sulabhA puNyakarmaNAM 9_4 adhamE chOttamE vApi yatra kutra chi dUrjitA vartatE shAnkarI bhaktiH sa bhakta iti gIyatE 9_5 bhaktiH sthirIkRitA yasmin mlEchCHEvAdvijasatta mE shambhOH priyaH na viprashcha na priyO bhakti varjitaH 9_6 sA bhaktirdvividhA jNEyA bAhyAbhyantara bhEdataH bAhyA sthUlAntarA sUkSHmA vIramAhEshvarAdRitA 9_7 simhAsanE shuddhadEshE suramyE ratna chitritE shivalingasya pUjA yA sA bAhyA bhakti ruchyatE 9_8 lingE prANaM samAdhAya prANE lingantu shAmbhavaM svasthaM manastathA kRityA na kiNchichchintayEdyadi 9_9 sAbhyantarA bhaktiriti prOchyatE shivayOgibhiH sA yasmin vartatE tasya jIvanaM bhraSHTabIjavat 9_10 bahunAtrakimuktEna guhyAdguhyatarA parA shivabhaktirnasandEhastayA yuktO vimuchyatE 9_11 prasAdAdEvA sA bhaktiH prasAdO bhakti sambhavaH yathaivAnkuratO bIjaM bIjatOvA yathAnkuraH 9_12 prasAda pUrvikA yEyaM bhaktirmukti vidhAyinI naiva sA shakyatE prAptuM narairEkEna janmanA 9_13 anEka janma shuddhAnAM shrautasmArtAnuvartinAM viraktAnAM prabuddhAnAM prasIdati mahEshvaraH 9_14 prasannE satimuktaH syAnmuktaHshiva samObhavEt alpabhAvOpi yO martasya sya janma trayAtparaM na yOni yantrapIDA vaibhavEnnaivAtra samshayaH 9_15 sAngAnyUnA cha yA sEvA sA bhaktiriti kathyatE sA punarbhidyatE trEthA manOvAkkAya sAdhanaiH 9_16 shivarUpAdichintA yA sA sEvA mAnasi smRitA japAdirvAchikI sEvA karma pUjA cha kAyikI 9_17 bAhyamAbhyantaraM chaiva bAhyAmbhyantaramEva vA manOvAkkAya bhEdaishcha tridhA tadbhajanaM viduH

9_18 anyAtmA viditaM bAhyaM shambhOrabhyarchanAdikaM tadEvatu svasamvEdya mAbhyantaramudAhRitaM manO mahEsha pravaNaM bAhyAbhyantaramuchyatE 9_19 manOmahEsha dhyAnADhyaM nAnyadhyAnarataM manaH shivanAmaratA vANI vAjNmatA chaiva nEtarA 9_20 lingaiH shivasya chOddiSHTaistripuNDrAdibhirankitaH shivOpachAra nirataH kAyaH kAyO na chEtaraM 9_21 paNchadhA kathayatE sadbhista dEva bhajanaM punaH tapaH karma japO dhyAnaM jNAnaM chEtyanupUrvakaM 9_22 shivArthE dEha samshOSHastapaH kRichCHrAdinO mataM shivArchA karma vijNEyambAhyaM yA gAdinOchyatE 9_23 japaH paNchAkSHarAbhyAsaH praNavAbhyAsa Eva vA rudrAdhyAyAdikAbhyAsO navEdAdhyayanAdikaM 9_24 dhyAnaM shivasya rUpAdichintA nAtmAdi chintanaM shivAgamArtha vijNAnaM jNAnaM nAnyArtha vEdanaM iti paNchaprakArOyaM shivayajNaH prakIrtitaH 9_25 anEna paNchayajNEna yaH pUjAyati shankaraM bhaktyA paramayA yuktaH sa vai bhakta itismRitaH 9_26 pUjanAchCHivabhakta sya puNyAgatiravApyatE avamAnAnmahAghOrO narakO nAtra samshayaH 9_27 shivabhaktO mahAtEjAH shivabhakti parAjNmukhAn naspRishEnnaiva vIkSHEta nataiH sahavasEt kvachit 9_28 yadA dIkSHapravEshaH syAllinga dhAraNa pUrvakaM tadA prabhRiti bhaktOn sau pUjayEt svAgamasthitA 9_29 svamArgAchAraniratAH svajAtIyA dvijAstu yE tESHAM gRihESHu bhuNjIta nEtarESHAM kadAchana 9_30 svamArgAchAra vimukhairbhavibhiH prAkRitAtmabhiH prESHitaM sakalaM dravyamAtmalInamapi tyajEt 9_31 nArchayEdanya dEvAmstuna smarEnna cha kIrtayEt na tannai vEdyamashnI yAchCHivabhaktO dRiDhavrataH 9_32 yadgRihESHvanyadEvOsti tadgRihiNi parityajEt nAnyadEvArchakAnmartyApUjAkAlE nirIkSHayEt 9_33 sadA shivai kaniSHThAnAmvIra shaivAthvavartinAM nahi sthAvara lingAnAM nirmAlyAdyupabhajyatE 9_34 yatra sthAvaralingAnAmapAyaH parivartatE athavA shivabhaktAnAM shivalANCHana dhAriNAM 9_35 tatra prANAn vihAyApi parihAraM samAcharEt shivArthaM mukta jIvashchEchCHivasAyujyamApnuyAt 9_36 yatra chAchAra nidAsti kadAchitta trana vrajEt yadgRihE shivanindAsti tadgRihaM tu parityajEt 9_37 yaH sarvabhUtAdhipatiM vishvEshAnaM vinindati na tasyaniSHkRitiH shakyAkartuM varSHashatairapi 9_38 shivanindAkaraM dRiSHTvAghAtayEdathavA shapEt sthAnaM vA tatparityajya gachCHEdya dyakSHamO bhavEt 9_39 shivapUjAparObhUtvA pUrvakarmavivarjayEt athavA pUrvakarmasyAt sApUjAniSHphalA bhavEt 9_40 uttamAM vRittimAshritbya nIchAM vRittiM samAshritaH ArUDhapatitO jNEyaH sarvakarma bahiSHkRitaH 9_41 paNchAkSHarOpadEshi yO narastutikarO yadi sOlingI sa durAchArI kukaviH sa tu vishrutaH 9_42 charmapAtrE jalaM tailaM na grAhyaM bhakti tatparaiH gRihyatE yadi bhaktEna rauravaM narakaM vrajEt 9_43 na tasya sUtakaM kiNchit prANalingAnga sanginaH jananOtthammRitOtthaM cha vidyatE paramArthataH 9_44 lingArchanaratA yAshcha Ritau nAryAna sUtakaM tathA prasUtikAshcha sUtakaM naiva vidyatE 9_45 gRihE yasmin prasUtA strI sUtakaM nAtra vidyatE shivapAdAmbusamsparshAt sarvapApaM vinashyati 9_46 shivasthAnAni tIrthAni vishiSHTAni shivArchakaH shivayAtrOtsavE nityaM sEvEta parayA mudA

9_47 shivakSHEtrOtsavamahAyAtrA darshana kAnkSHiNAM mArgEnnapAnadAnaM cha kuryAnmAhEshvarO janaH 9_48 nAnnatO yasamandAnaM na chAmimsA paraM tapaH tasmAnmAhEshvarO nityamannatOya pradObhavEt 9_49 svamArgAchAravartibhyaH svajAtibhyaH sadAvratI dadyAttEbhyaH samAdadyAt kanyAnkula samudbhavAM 10.ubhayasthalaM 9_50 EvamAchAra saNyuktO vIrashaivO mahAvratI pUjayEtparayA bhaktyA guruM lingaM cha santataM 9_51 gurOrabhyarcha nEnApi sAkSHAdabhyarchitaH shivaH nAsti bhEdastayOH kashchidEkatvAttattvarUpataH 9_52 yathA dEvE jagannAthE sarvAnugrahakArakE tathA guruvarE kuryAdupachArAn dinE dinE 9_53 apratyakSHO mahAdEvaH sarvESHAmAtmamAyayA pratyakSHOgururUpENa vartatE bhakti siddhayE 9_54 shivajNAnaM mahAghOra samsArArNavatArakaM dIyatE yEva na guruH kanyavandyOna jAyatE 9_55 yatkaTAkSHa kalAmAtrAt paramAnanda lakSHaNaM labhyatE shivarUpatvaM sa guruH kEna nArchyatE 9_56 hitamEva charEnnityaM sharIrENa dhanEna cha AchArya syOpashAntasya shivajNAnamahAnidhEH 9_57 gurOrAjNAM na langhEta siddhikAmO mahAmatiH tadAjNAnalanghanEnApi shivAjNAchCHEdakO bhavEt 11.trividhasampattisthalaM 9_58 yathA gurau yathAlingE bhaktimAn parivartatE jangamE cha tathA nityaM bhaktiM kuryAdvichakSHaNaH 9_59 Eka Eva shivaH sAkSHAtsarvAnugrahakArakaH gurujangamalingAtmA vartatE bhukti muktidaH 9_60 lingaNcha dvividhaM prOktaM jangamAjangamAtmanA ajangamE yathA bhakti rjangamE cha tathA smRitA 9_61 ajangamaM tu yallingaM mRichCHilAdi vinirmitaM tadvaraM jangamaM lingaM shivayOgIti vishrutaM 9_62 AcharE mantra samskArAllingE vasati shankaraH sadAkAlaM vasatyEna charalingE mahEshvaraH 9_63 shivayOgini yaddattaM tadakSHayaphalaM bhavEt tasmAtsarva prayatnEna tasmai dEyaM mahAtmanE 9_64 yatphalaM labhatE jantaH pUjayA shivayOginaH tadakSHayamiti prOktaM sakalAgamapAragaiH 9_65 nAvamanyEta kutrApi shivayOgina mAgataM avamAnAdbhavEtta sya durgatishcha na samshayaH 9_66 shivayOgI shivaH sAkSHAditi kainkarya bhaktitaH pUjayE dAdaraNaiva yathAlingaM yathA guruM 12.prasAda svIkAra sthalaM 9_67 pAdOdakaM yathA bhaktyA svIkarOti mahEshituH tathA shivAtmanOrnityaM gurujangama yOrapi 9_68 sarva mangala mAngalyaM sarva pAvana pAvanaM sarva siddhikaraM pumsAM shambhOH pAdAmbu dhAraNaM 9_69 shirasA dhArayEdyastu patraM puSHpaM shivArpitaM pratikSHaNaM bhavEttasya pauNDarIka kriyA phalaM 9_70 bhuNjIta rudra bhuktAnnaM rudrapIta jalaM pibEt rudrAghrAtaM sadA jighrE diti jAbAlikI shrutiH 9_71 arpayitvA nijE lingE patraM puSHpaM phalaNjalaM annAdyaM sarvabhOjyaM cha svIkuryAdbhakti mAnnaraH 9_72 gurutvAtsarvalOkAnAM shambhOramita tEjasaH tasmai nivEditaM sarvaM svIkAryaM tatparAyaNaiH 9_73 yE lingadhAriNOlOkE yE shivaika parAyaNAH tESHAM tu shiva nirmAlyamuchitaM nAnyajantuSHu 9_74 anna jAtE tu bhaktEna bhujyamAnE shivArpitE sikthE sikthEshvamEdhasya yatphalaM tadavApyatE 9_75 nirmAlyaM nirmalaM shuddhaM shivEna svIkRitaM yataH

nirmalaistatparairdhAryaM nAnyaiH prAkRitajantubhiH 9_76 shivabhakti vihInAnAM jantUnAM pApakmaNAM vishuddhE shivanirmAlyE nAdhikArOsti kutrachit 9_77 shivalingaM prasAdasya svIkArAdyatphalaM bhavEt tathA prasAda svIkAradguru jangamayOrapi 9_78 tasmAdguruM mahAdEvaM shivayOgina mEva cha pUjayEttatprasAdAnnaM bhuNjIta prativAsaraM 13.sOpAdhidAnasthalaM 9_79 shivalingE shivAchAryE shivayOgini bhaktimAn dAnaM kuryAdyathAshakti tatprasAdayutaH sadA 9_80 dAnaM tu trividhaM prOktaM sOpAdhi nirupAdhikaM sahajaM chEti tantrESHu sarva tantra vishAradaiH 9_81 phalAbhisandhi saNyuktaM dAnaM tadvihitaM bhavEt tatsOpAdhika mAkhyAtaM mumukSHubhiranAdRitaM 14.nirupAdhika dAna sthalaM 9_82 phalAbhi sandhinirmuktamIshvarArpita kAnkSHitaM nirupAdhikamAkhyAtaM dAnaM dAna vishAradaiH 15.sahajadAnasthalaM 9_83 adAtRidAtRi dEyAnAM shivabhAvaM vichintyahi AtmanOkartRibhAvaM cha yaddattaM sahajantutat 9_84 sahajaM dAnamutkRiSHTaM sarvadAnOttamOttamaM shivajNAnapradaM pumsAM janmarOga nivartakaM 9_85 shivAya shivabhaktAya dIyatE yadi kiNchana bhaktyAtadapi vikhyAtaM sahajaM dAnamuttamaM 9_86 dAnAt svarNa sahasrasya satpAtrE yatphalaM bhavEt EkapuSHpa pradAnEna shivE tatphalamiSHyatE 9_87 shiva Eva paraM pAtraM sarvavidyAnidhirguruH tasmai dattantu yatkiNchi ttadanantaphalaM bhavEt 9_88 shivayOgIH shivaH sAkSHAchCHivajNAna mahOdadhiH yatkiNchiddIyatE tasmai taddAnaM pAramArdhikaM 9_89 shivayOgI mahApAtraM sarvESHAM dAnakarmaNi tasmAnnAsti parankiNchitpAtraM shAstra vichArataH 9_90 bhikSHAmAtrapradAnEna shAntAya shivayOginE yatphalaM labhyatE naitadyajNakOTishatairapi 9_91 shivayOgini santRiptE tRiptO bhavati shankaraH tattRiptyA tanmayaM vishvaM tRipti mEti charAcharaM 9_92 tasmAtsarvaprayatnEna yEna kEnApi karmaNA tRiptiM kuryAtsadAkAlamannAdvaiH shivayOginaH 9_93 nirupAdhika chidrUpa parAnandAtma vastuni samAptaM sakalaM yasya sa dAnI shankaraH svayaM 9_94 uktAkhilAchAra parAyaNOsau sadA vitanvan sahajaM tu dAnaM brahmAdisampatsu virakta chittO bhaktOhi mahEshvara tAmupaiti iti shrI siddhAnta shikhAmaNau bhaktasthalE bhaktamArgakriyAsthalAdi saptavidha sthala prasangOnAma navama parichCHEdaH parisamAptaH dashama parichCHEdaH mAhEshvarasthalaM agastya uvAcha: 10_1 bhaktasthalaM samAkhyAtaM bhavatA gaNanAyaka kEna vA dharmabhEdEna bhaktO mAhEshvarO bhavEt rENuka uvAcha: 10_2 kEvalaM sahajEdAnE niSHNAtaH shivatatparaH brahmAdisthAna vimukhO bhaktO mAhEshvaraH smRitaH 10_3 bhaktEryadA samutkarSHO bhavEdvairAgya gauravAt tadA mAhEshvaraH prOktO bhaktaH sthira vivEkavAn 10_4 mAhEshvarasthalaM vakSHyE yathOktaM shambhunA purA mAhEshvara prashamsAdau linganiSHThA tataH paraM 10_5 purvAshraya nirAsashcha tadAdvaitanirAkRiti

AhvAnavarjanaM pashchAdaSHTamUrti nirAkRitiH 10_6 sarvagatya nirAsashcha shivatvaM vishvabhaktayOH EvaM navavidhaM prOktaM mAhEshvara mahAsthalaM 10_7 aditaH kramashO vakSHyE sthala bhEdasya lakSHaNaM samAhitEna manasA shrUyatAM bhavatA munE 16.mahEshvara prashamsA sthalaM 10_8 vishvasmA dadhikO rudrO vishvAnugrahakArakaH iti yasya sthirA buddhiH savai mAhEshvara smRitaH 10_9 brahmAdvairmalina prAyairnirmalE paramEshvarE sAmyOktiM yOna sahatE sa vai mAhEshvarAbhidaH 10_10 IshvaraH sarvabhUtAnAM brahmAdInAM mahAniti buddhiyOgAtta dAsaktO bhaktO mAhEshvara smRitaH 10_11 brahmAdi dEvatA jAlaM mOhitaM mAyayA sadA AshaktaM mukti dAnE tukSHayAtishayasaNyutaM 10_12 anAdimuktO bhagavAnEka Eva mahEshvaraH muktidashchEtiyO vEdasavaimAhEshvaraH smRitaH 10_13 kSHayAtishayasaNyuktA brahmaviSHNvAdi sampadaH tRiNavanmanyatE buddhyA vIramAhEshvaraH sadA 10_14 shabda sparshAdi sampannO sukhalEshEtu nispRihaH shivAnandE samutkaNThO vIramAhEshvarO bhavEt 10_15 parastrI sanganirmuktaH paradravya parAjNmukhaH shivArtha kArya sampannaH shivAgama parAyaNaH 10_16 shivastuti rasAsvAda mOdamAnamanAH shuchiH shivOtkarSHapramANAnAM sampAdanasamudyataH 10_17 nirmamO nirahankArO nirastaklEsha paNjaraH aspRiSHTamada sambandhO mAtsaryAvEsha varjitaH 10_18 nirastamadanOnmESHO nirdhUtakrOdhaviplavaH sadA santuSHTahRidayaH sarvaprANi hitE rataH 10_19 nivAraNa samudyOgI shivakArya virOdhinAM sahachArI sadAkAlaM shivOtkarSHAbhidAyibhiH 10_20 shivApakarSHa samprAptau prANatyAgEpyashankitaH shivaikaniSHThaH sarvAtmA vIramAhEshvarO bhavEt 17.linganiSHThAsthalaM 10_21 anya mAhEshvara syOktaM linganiSHThAmahAsthalaM prANAtyayOpi sampannE yadatyAjyaM vidhIyatE 10_22 apagachCHatu sarvasvaM shirashchEdanamastuvA mAhEshvarO na muNchEttu lingapUjA mahAvrataM 10_23 lingapUjAmakRityAtu mAnavAyEna bhuNjatE tESHAM mahAtmanAM hastE mOkSHalakSHmI rupasthitA 10_24 kimanyairtharmakalilaiH kIkasArtha pradAyibhiH sAkSHAnmOkSHapradaH shambhOrdharmO lingArchanAtmakaH 10_25 arpitEnAnna pAnEna lingEniyamapUjitE yE dEhavRittinkurvanti mahAmahEshvarA hitE 10_26 chinmayE shAnkarE lingE sthiraM yESHAM manaH sadA vimu ktEtara sarvArthaM tE shivA nAtra samshayaH 10_27 lingE yasya manOlInaM lingastuti parA chavAk lingArchanaparau hastau sa rudrO nAtra samshayaH 10_28 linganiSHThasya kiM tasya karmaNA svarga hEtunA nityAnanda shivaprApti ryasya shAstrESHu nishchitA 10_29 linganiSHThAparaM shAntaM bhUti rudrAkSHa saNyutaM prashamsanti sadAkAlaM brahmAdyA dEvatA mudA 18.pUrvAshraya nirasana sthalaM 10_30 lingaika niSHTha hRidayaH sadA mahEshvarO janaH pUrvAshrayagatAn dharmAmstya jEt svAchArarOdhakAn 10_31 svajAtikulajAn dharmAn linganiSHThAvirOdhinaH tyajan mAhEshvarO jNEyaH pUrvAshraya nirAsakaH 10_32 shivasamskArayOgEna vishuddhAnAM mahAtmanAM kiM pUrvakAlikairdharmaiH prAkRitAnAM hi tE matAH 10_33 shivasamskArayOgEna shivadharmAnuSHangiNAM prAkRitAnAM na dharmESHu pravRitti rupa padyatE

10_34 vishuddhAH prAkRitAshchEti dvividhA mAnuSHAH smRitAH shivasamskAriNaH shuddhAH prAkRitA itarE matAH 10_35 varNAshramAdi dharmANAM vyavasthAhidvidhA matA EkA shivEna nirdiSHTA brahmaNA kathitA parA 10_36 shivOkta dharma niSHNAtu shivAshrama niSHEviNaM shiva samskArahInAnAM dharmaH paitA mahaHsmRitaH 19.sarvAdvaita nirasana sthalaM 10_37 pUjyapUjakayOrlinga jIvayOrbhEdavarjanE pUjAkarmAdyasampattErlinga niSHThAvirOdhataH 10_38 sarvAdvaita vichArasya jNAnAbhAvO vyavasthitaH bhavEnmAhEshvaraH karmI sarvAdvaita nirAsakaH 10_39 prErakaM shankaraM buddhvA prEryamAtmanamEvacha bhEdAttaM pUjayEnnityaM nachA dvaitA parObhavEt 10_40 patiH sAkSHAnmahAdEvaH pashurESHa tadAshrayaH anayOH svAmibhRityatvamabhEdE kathamiSHyati 10_41 sAkSHAt kRitaM paraM tattvaM yadAbhavati bOdhataH tadan dvaitasamApatti rjAnahInasyana kvachit 10_42 bhEdasya karma hEtutvAdvyavahAra pravartatE lingapUjAdikarmasthO nachAn dvaitaM samAcharEt 10_43 pUjAdivyavahAraH syAdbhEdAshrayatayA sadA lingapUjAparastasmAnnA dvaitE niratO bhavEt 20.AhvAna nirasana sthalaM 10_44 lingArchana paraH shuddhaH sarvAdvaita nirAsakaH svESHTalingE shivAkArE na tamAvAhayEchCHivaM 10_45 yadA shivakalAyuktaM lingaM dadyAnmahAguruH tadArabhya shivastatra tiSHTatyAhvAnamatra kiM 10_46 sa samskArESHu lingESHu sadA sannihitaH shivaH tatrAhvAnaM na kartavyaM pratipatti virOdhataH 10_47 nAhvAnaM na visarjaM cha svESHTalingE tu kArayEt linganiSHThAparO nityamiti shAstrasya nishchayaH 21.aSHTamUrti nirasana sthalaM 10_48 yathAtma shivayOraikyaM na mataM karma sanginaH tathA shivAt pRithivyA dEradvaitamapi nESHyatE 10_49 pRithivyAdyaSHTamUrtitvamIshvarasya prakIrtitaM tadadhiSHThAtRi bhAvEna na sAkSHAdEkabhAvataH 10_50 pRithivyAdyAtma paryantaprapaNchOhyaSHTadhAsthitaH naitatsAkSHAnmahEshOyaM kulAlaH kalashO yathA 10_51 pRithivyAdyAtmA paryantaprapaNchO hyaSHTadhAsthitaH tanurIshasya chAtmayaM sarvatattva niyAmakaH 10_52 sharIra bhUtadEtasmAt prapaNchAtparamESHThinaH Atma bhUtasya dEvasya nAbhEdO na pRithak sthitiH 10_53 achEtanatvAt pRithvyA dErajNatvAdAtma nastathA sarvajNasya mahEshasya naikarUpatvamiSHyatE 10_54 itiyashchintayEnnityaM pRithvyAdEraSHTamUrti taH vilakSHaNaM mahAdEvaM sOSHTamUrti nirAsakaH 22.sarvagatvanirasanasthalaM 10_55 sarvagatvE mahEshasya sarvatrArAdhanaM bhavEt na lingamAtrE tanniSHTO na shivaM sarvagaM smarEt 10_56 sarvagOpi sthitaH shambhuH svAdhArE hi vishESHataH tasmAdanyatra vimukhaH svESHTalingE yajEchCHivaM 10_57 shivaH sarvagatashchApi svAdhArE vyajyatE bhRishaM shamIgarbhE yathAvahnirvishESHENa vibhAvyatE 10_58 sarvagatvaM mahEshasya sarvashAstra vinishchitaM tathApyAshrayalingAdau pUjArthamadhikA sthitiH 10_59 tasmAtsarvaprayatnEna sarvasthAna parAjNmukhaH svESHTalingE mahAdEvaM pUjayEtpUjakOttamaH 10_60 shivasya sarvagatvEpi sarvatra rativarjitaH svESHTalingE yajan dEvaM sarvagatva nirAsakaH 23.shivajaganmayasthalaM 10_61 pUjA vidhau niyamyatvAllinga mAtrE sthitaM shivaM

pUjayannapi dEvasya sarvagatvaM vibhAvayEt 10_62 yasmAdEtatsamutpannaM mahAdEvAchcharAcharaM tasmAdEtanna bhidyEta yathA kumbhAdikaM mRidaH 10_63 shivatattvAtsamutpannaM jagadasmAnnabhidyatE phEnOrmibudbudAkArO yathAsindhOrnabhidyatE 10_64 yathA tantubhirutpannaH paTastantumayaH smRitaH tathA shivAtsamutpannaM shiva Eva charAcharaM 10_65 AtmashaktivikAsEna shivO vishvAtmanA sthitaH kuTIbhAvAdyathA bhAti paTaH svasya prasAraNAt 10_66 patrashAkhAdirUpENa yathA tiSHThati pAdapaH tathA bhUmyAdirUpENa shiva EkO virAjatE 24.bhaktadEhika lingasthalaM 10_67 samastajagadAtmApi shankaraH paramEshvaraH bhaktAnAM hRidayAmbhOjE vishESHENa virAjitE 10_68 kailAsE mandarE chaiva himAdrau kanakAchalE hRidayESHu cha bhaktAnAM vishESHENa shivaH sthitaH 10_69 sarvAtmApi parichCHinnO yathA dEhESHu vartatE tathAsvakIyabhaktESHu shankarO bhAsatE sadA 10_70 nityaM bhAti tvadIyESHu yA tE rudra shivA tanUH aghOrA pApakAshIti shrutirAha sanAtanI 10_71 vishuddhESHu viraktESHu vivEkiSHu mahAtmasu shivastiSHThati sarvAtmA shivalANCHana dhAriSHu 10_72 nityaM santOSHayuktAnAM jNAnanirdhUtakarmaNAM mAhEshvarANA mantasthO vibhAti paramEshvaraH 10_73 anyatra shambhOrati mAtrashUnyO nijESHThalingE niyatAntarAtmA shivAtmakaM vishvamidaM vibudhyan mAhEshvarOsau bhavati prasAdI iti shrI siddhAnta shikhAmaNau mahEshvarasthitO mahEshvara prashamsAdi navavidha sthala prasangOnAma dashama parichCHEdaH parisamAptaH EkAdashaparichCHEdaH agastya uvAcha: 11_1 uktO mAhEshvara ssAkSHAllinga niSHThAdidharmavAn kathamESHa prasAdIti kathyatE gaNanAyaka rENuka uvAcha: 11_2 linganiSHThAdibhAvEna dhvastapApanibandhanaH manaH prasAdayOgEna prasAdItyESHa kathyatE 11_3 prasAdisthalamityEtadanya mAhatmya bOdhakaM antarasthala bhEdEna saptadhA parikirtItaM 11_4 prasAdisthalamAdautugurumahAtmyakaM tataH tatO lingaprashamsAchatatO jangama gauravaM 11_5 tatO bhaktasya mAhatmyaM tataH sharaNa kIrtanaM shivaprasAdamAhatmyamiti saptaprakArakaM kramAllakSHaNamEtESHAM kathayAmi mahAmunE 25.prasAdi sthalaM 11_6 nairmalyaM manasO lingaM prasAda itikathyatE shivasya lingarUpasya prasAdAdEva siddhyati 11_7 shivaprasAdO yaddravyaM shivAya vini vEditaM nirmAlyaM tattu shaivAnAM manO nairmalyakAraNaM 11_8 manaH prasAda siddhyarthaM nirmala jNAna kAraNaM shivaprasAdaM svIkuryAn prasAdItyESHa kathyatE 11_9 anna shuddhyA hi sarvESHAM tattvashuddhi rudAhRitA vishuddha manna jAtaM hi yachCHivAya samarpitaM 11_10 tadEva sarvakAlaM tu bhuNjAnO linga tatparaH manaH prasAdamatulaM labhatE jNAnakAraNaM 11_11 AtmabhOgAya niyataM yadyaddravyaM samAhitaM tattatsamarpya dEvAya bhuNjItAtma vishuddhayE 11_12 nityasiddhEna dEvEna bhiSHajA janmarOgiNAM yadyatprasAditaM bhuktvA tattajjanma rasAyanaM

11_13 ArOgyakAraNaM pumsAmantaHkaraNa shuddhidaM tApatrayamahArOgasamuddharaNa bhESHajaM 11_14 vidyAvaishadyakaraNaM vinipAta vighAtanaM dvAraM jNAnAvatArasya mOhachCHEdasya kAraNaM 11_15 vairAgyasampadO mUlaM mamAnandapravarthanaM durlabhaM pApachittAnAM sulabhaM shuddhakarmaNAM 11_16 adRitaM brahmA viSHNvA dvairya siSHThAdvaishcha tApasaiH shivasvIkRitamannAdyaM svIkAryaM siddhi kAnkSHibhiH 11_17 patraM puSHpaM phalaM tOyaM yachCHivAya nivEditaM tattat svIkAra yOgEna sarva pApakSHayO bhavEt 26.gurumAhatmya sthalaM 11_18 yathA shivaprasAdAnnaM svIkAryaM lingatatparaiH tathAgurOH prasAdAnnaM tathaiva shivayOginAM 11_19 gururEvAtra sarvESHAM kAraNaM siddhi karmaNAM gururUpO mahAdEvO yataH sAkSHAdupasthitaH 11_20 niSHkalOnapi mahAdEvO nityajNAnamahOdadhiH sakalO gururUpENa sarvAnugrAhakO bhavEt 11_21 yaH shivaH sa gururjNEyO yO guruH sa shivaH smRitaH na tayOrantaraM kuryAd jNAnAvAptyai mahAmatiH 11_22 hasta pAdAdi saumyEna nEtaraiH sadRishaM vadEt AchAryaM jNAnadaM shuddhaM shivarUpatayA sthitaM 11_23 AchArya syAvamAnEna shrEyaHprApti rvihanyatE tasmAnnishrEyasaH prAptyai pUjayEttaM samAhitaH 11_24 gurubhakti vihInasya shivabhaktirnajAyatE ataH shivE yathA bhakti stathA bhaktirgurAvapi 27.lingamAhatmyasthalaM 11_25 gurumAhatmya yOgEna nijajNAnAtirEkataH lingasyApicha mAhatmyaM sarvOtkRiSHTaM vibhAvyatE 11_26 shivasya bOdhalingaM yadguru bOdhita chEtasA tadEva lingaM vijNEyaM shAnkaraM sarvakAraNaM 11_27 paraM pavitramamalaM lingaM brahma sanAtanaM shivAbhidAnaM chinmAtraM sadAnandaM nirankushaM 11_28 kAraNaM sarvalOkAnAM vEdAnAmapi kAraNaM pUraNaM sarvatattvAnAM tAraNaM janmavAridhEH 11_29 jyOtirmayamanirdEshyaM yOginAmAtmani sthitaM kathaM vijNAyatE lOkE mahAgurudayAM vinA 11_30 brahmaNA viSHNunA pUrvaM yallingaM jyOtirAtmakaM aparichCHEdya mabhavat kEna vA paribOdhyatE 11_31 bahunAtra kimuktEna lingaM brahma sanAtanaM yOginO yatra lIyantE mukta pAshanibandhanAH 11_32 pIThikA paramA shakti rlingaM sAkSHAtparaH shivaH shivashakti samAyOgaM vishvaM lingaM taduchyatE 11_33 brahmAdayaH surAH sarvE munayaH shaunakAdayaH shivalingArchanA dEva svaM svaM padamavApnuvan 11_34 vishvAdhipatya mIshasya lingamUrtE svabhAvajaM ananya dEva sAdRishyaM shrutirAhasanAtanI 28.jangama mAhatmyasthalaM 11_35 gurushiSHyasamArUDhalinga mAhatmya sampadaH sarvachidrUpavijNAnAjjanga mAdhikyamuchyatE 11_36 jAnantyatishayA dyE tu shivaM vishvaprakAshakaM svasvarUpatayA tE tu jangamA iti kIrtitAH 11_37 yE pashyanti jagajjAlaM chidrUpaM shivayOgataH nirdhUtamala samsparshAstE smRitAH shivayOginaH 11_38 ghOra samsAra timiraparidhvamsana kAraNaM yESHAmasti shivajNAnaM tE matAH shivayOginaH 11_39 samAH shatrau cha mitrE cha sAkSHAtkRita shivAtmakAH niHspRihA nirahankArA vartantE shivayOginaH 11_40 durlabhaM hi shivajNAnaM durlabhaM hi shivachintanaM yESHAmEtaddvayaM chAsi tEhi sAkSHAchCHivAtmakAH 11_41 pAdAgrarENavO yatra patanti shivayOginAM

tadEva sadanaM puNyaM pAvanaM gRihamEdhinAM 11_42 sarvasiddhikaraM pumsAM darshanaM shivayOginAM sparshanaM pApashamanaM pUjanaM mukti sAdhanaM 11_43 mahatAM shivatAtparyavEdinAmanumOdinAM kimvAphalaM hinOsiddhyEt samparkAchCHivayOginAM 29.bhaktamAhatmya sthalaM 11_44 gurOrlingasya mAhatmyakathanAchCHivayOginAM siddhaM bhaktasya mAhatmyaM tathA hyESHa prashasyatE 11_45 yE bhajanti mahAdEvaM paramAtmA samavyayaM karmaNA manasA vAchA tE bhaktA iti kIrtitAH 11_46 durlabhAH hi shivE bhaktiH samsArabhayatAriNI sA yatra vartatE sAkSHAt sa bhakta iti gIyatE 11_47 kiM vEdaiH kiM tataH shAstreH kiM yajNaiH kiM tapOvrataiH nAsti chEchCHAnkarI bhakti rdEhinAM janmarOgitAM 11_48 shivabhakti vihInasya sukRitaM chApi niSHphalaM viparIta phalaM cha syAddakSHasyApi mahAdhvarE 11_49 atyanta pApakarmApi shivabhaktyA vishuddhyati chaNDO yathA pUrAbhaktyA pitRihApishivObhavat 11_50 sukRitaM duSHkRitaM chApi shiva bhaktasya nAsti hi shivabhakti vihInA nAM karmapAsha nibandhanaM 11_51 shivAshritAnAM jantUnAM karmanA nAsti sangamaH vAjinAM dinanAthasya kathaM timirajaM bhayaM 11_52 nirOddhuM nakSHamaM karma shivabhaktAn vishRinkhalAn kathaM mattagajAn rundhE chCHRinkhalA bisatantujA 11_53 shuddhA niyamasaNyuktAH shivArpita phalAgamAH yErchayanti shivaM lOkE vijNEyAstE gaNEshvarAH 30.sharaNa mAhatmyasthalaM 11_54 gurulingAdi mahAtmya bOdhAnvESHaNasangataH sarvAtmanA shivApattiH sharaNa sthAnamuchyatE 11_55 brahmAdi vibudhAn sarvAn muktvA prAkRita vaibhavAn prapadyatE shivaM yattu sharaNaM tadudAhRitaM 11_56 sharaNyaH sarvabhUtAnAM shankaraH shashishEkharaH sarvAtmanA prasannastaM sharaNAgata uchyatE 11_57 vimukta bhOgalAlasyO dEvatAntaraniH spRihaH shivamabhyarthayan mOkSHaM sharaNArthIti gIyatE 11_58 yE prapannA mahAdEvaM manOvAkkAyakarmabhiH tESHAntu karmajAtEna kiM vA dEvAditarpaNaiH 11_59 sarvESHAmapi yajNAnAM kSHayI svargaphalAyatE akSHayaM phalamApnOti prapannaH paramEshvaraM 11_60 prapanna pArijAtAsya shivasya paramAtmanaH prapattyA kiM na jAyEta pApinAmapi dEhinAM 11_61 prapannAnAM mahAdEvaM paripakvAntarAtmanAM janmaiva janmanAnyESHAM vRithA jananasanginAM 11_62 durlabhaM mAnuSHaM prApya jananaM jNAnasAdhanaM yEna jAnanti dEvEshaM tESHAmAtma nirarthakaH 11_63 tatkulaM hi sadA shuddhaM saphalaM tasya jIvitaM yasya chittaM shivE sAkSHAdvilInamabahirmukhaM 31.prasAda mAhatmya sthalaM 11_64 gurulingAdi mAhatmya vishESHAnubhavasthitiH yasmAchCHiva prasAdAt syAtta dasya mahimOchyatE 11_65 sadA lingaikaniSHThAnAM gurupUjAnuSHangiNAM prapannAnAM vishuddhAnAM prasIdati mahEshvaraH 11_66 prasAdOnapi mahEshasya durlabhaH parikIrtyatE ghOrasamsAra santApanivRitti ryEna jAyatE 11_67 yajNAstapAmsi mantrANAM japashchintA prabOdhanaM prasAdArthaM mahEshasya kIrtitAni na samshayaH 11_68 prasAdamUlAH sarvESHAM bhaktiravyabhichAriNI shivaprasAdahInasya bhaktishchApi na siddhyati 11_69 garbhasthO jAyamAnO vA jAtO vA brAhmaNOna thavA antyajO vA pi muchyEta prasAdE sati shAnkarE

11_70 brahmAdyA vibudhAH sarvE svasvasthAnivAsinaH nityasiddhA bhavantyEva prasAdAtparamEshvarAt 11_71 prasAdE shAmbhavE siddhE paramAnandakAriNI sarvamshivamayaM vishvaM dRishyatE nAtra samshayaH 11_72 samsArachakra nirvAhanimittaM karmakEvalaM prasAdEnavinA shambhOrnakasyApi nivartatE 11_73 bahunAtra kimuktEna nAsti nAsti jagatrayE samAnamadhikaM chApi prasAdasya mahEshituH 11_74 shivaprasAdEsati yOgA bhAjaH sarvaM shivaikAtmata yAvibhAti svakarma muktaH shiva bhAvitAtmaM saprANi lingItini gadyatEsau iti shrI siddhAnta shikhAmaNau prasAdisthalE prasAdisthalAdi saptavidha sthala p rasangOnAma EkAdasha parichCHEdaH parisamAptaH dvAdasha parichCHEdaH agastya uvAcha: 12_1 bhaktO mAhEshvara shchEti prasAdIti nibOdhitaH Eka Eva kathaM chaiSHa prANalingIti kathyatE rENuka uvAcha: 12_2 bhaktO mAhEshvara shchEti prasAdIti cha kIrtitaH karmaprAdhAnyayOgEna jNAnayOgOsya kathyatE 12_3 lingaM chidAtmakaM brahma tachCHaktiH prANarUpiNI tadrUpalinga vijNAnI prANalingIti kathyatE 12_4 prANalingi sthalaM chaitatpaNcha sthalamanvitaM prANalingisthalaM chAdau prANa lingArchanaM tataH 12_5 shivayOga samAdhishcha tatO linganijasthalaM angalinga sthalaM chAtha kramAdESHAM bhidOchyatE 32.prANalingi sthalaM 12_6 prANA pAnasamAghAtAt kandamadhyAdyadutthi taM prANalingaM tadAkhyAtaM prANApAnanirOdhibhiH 12_7 prANO yatra layaM yAti bhAskarEndu vighaTTanAt tat prANa linga muddhiSHTaM taddhAri syAtta dAkRitiH 12_8 jNAninAM yOgayuktAnAmantaHsphurati dIpavat chidAkAraM paraM brahma linga majNairna bhAvyatE 12_9 antaH sthitaM paraM lingaM jyOtI rUpaM shivAtmakaM vihAya bAhya lingasthA vimUDhA iti kIrtitAH 12_10 naM villinga parAmarshI bAhya vastu parAjNmukhiH yaH sadA vartatE yOgI prANalingI sa uchyatE 12_11 mAyA vikalpajaM vishvaM hEyaM saNchitya nityashaH chidAnandamayE lingE vilInaH prANa lingavAn 12_12 sattA prANayamI shaktiH sadrUpaM prANa lingakaM tatsAmarasya vijNAnAt prANalingIti kathyatE 33.prANa lingArchana sthalaM 12_13 antargataM chidAkAraM lingaM shivamayaM paraM pUjyatE bhAvapuSHpairyatprANa lingArchanaM hitat 12_14 antaH pavanasamspRiSHTE susUkSHmAmbarashObhitE mUrdhanya chandra vigalatsudhAsEkAtishItalE 12_15 baddhEndriyanavadvArE bOdhadIpE hRidAlayE padmapIThE samAsInaM chillingaM shivavigrahaM bhAvayitvA sadAkAlaM pUjayEdbhAvavastubhiH 12_16 kSHamAbhiSHEka salilaM vivEkO vastramuchyatE satyamAbharaNaM prOktaM vairAgyaM puSHpamAlikA 12_17 gandhaH samAdisampatti rakSHatAnirahaM kRitiH shraddhA dhUpO mahAjNAnaM jagadbhAsi pradIpikA 12_18 bhrAnti mUla prapaNchasya naivEdyaM tannivEdanaM maunaM ghaNTAparispandastAmbUlaM viSHamArpaNaM 12_19 viSHayabhrAntirAhityaM tat pradakSHiNa kalpanA buddhistadAtmikAsakti rnamaskArakriyAmatA 12_20 EvaM vidhairbhAvashuddhairupari chArairadUSHitaiH

pratyajNmukhamanA bhUtvA pUjayEllinga mAntaraM 34.shivayOga samAdhi sthalaM 12_21 antaHkriyAratasyAsya prANalingArchana kramaiH shivAtma dhyAnasampattiH samAdhiriti kathyatE 12_22 sarvatattvOparigataM sachchidAnanda bhAsuraM parabrahma mahAlingaM prANO jIvaH prakIrtitaH tadEka bAvamananAt samAdhisthaH prakIrtitaH 12_23 bahirvAsanamA vishvaM vikalpArthaM prakAshatE antarvAsitachittA nAmAtmAnandaH prakAshatE 12_24 AtmAraNisamutthEna pramOdamathanAtsudhIH jNAnAgninA dahEtsarvaM pAshajAlaM jaganmayaM 12_25 samsAra viSHavRikSHasya paNchaklEshaH phalAshinaH CHEdanE karma mUlasya parashuH shivabhAvanA 12_26 ajNAnarAkSHasOnmESHakAriNaH samhRitAtmanA shivadhyAnantu samsAratamasashchaNDa bhAskaraH 12_27 antaHSHaTchakrarUpANi pankajAni vibhAvayEt brahmAdisthAna bhUtAni bhrUmadhyAntAni mUlataH 12_28 bhrUmadhyAdUrdhvabhAgE tu sahasradalamambujaM bhAvayEttatra vimalaM chandrabimbaM tadantarE 12_29 sUkSHmarandhraM vijAniyAt tatkailAsapadaM viduH tatrasthaM bhAvayEchCHambhuM sarvakAraNa kAraNaM 12_30 sarvatattvOparigataM sachchidAnanda bhAsuraM svaprakAshamanirdhEshya vAjNmAnasa gOcharaM 12_31 umAkhyayA mahAshaktyA dIpitaM chitsvarUpayA hamsarUpaM parAtmanaM sOhambhAvEna bhAvayEt tadEkatAnatA siddhiH samAdhiH paramO mataH 32.linganija sthalaM 12_32 svAntaHstha shivalingasya pratyakSHAnubhavasthitiH yA saiva paralingasya nijamityuchyatE budhaiH 12_33 avyaktaM lingamityAhurjagatAM mUlakAraNaM lingI mahEshvara shchEti matamEtadasangataM 12_34 chidAnandamayaH sAkSHAchCHiva Eva niraNjanaH lingamityuchyatE vAnyadyataH syAdvishva sambhavaH 12_35 brahmaviSHNvAdayO dEvAH sarvE vEdAdayastathA lIyantE yatra gamyantE tallingaM brahma kEvalaM 12_36 bahunAtra kimuktEna lingamityuchyatE budhaiH shivAbhidhaM paraM brahma chidrUpaM jagadAspadaM 12_37 jyOtirmayaM paraM lingaM shrutirAha shivAtmakaM tasyabhAsA sarvamidaM pratibhAti na samshayaH 12_38 na sUryO bhAti tatrEndunna vidyunna cha pAvakaH na tArakA mahAlingE dyOtamAnE parAtmani 12_39 lingAnnAsti paraM tattvaM yadasmAjNAyatE jagat yatEtadrUpatAndhattE yadatra layamashnutE 12_40 tasmAllingaM paraM brahma sachchidAnandalakSHaNaM nijarUpamiti dhyAnAtta davasthA prajAyatE 36.anga linga sthalaM 12_41 jNAnamangamiti prAhurdEyanlingaM sanAtanaM vidyatE taddvayaM yasya sOnganlingIti kIrtitaH 12_42 angE lingaM samArUDhaM lingE chAngamupasthitaM Etadasti dvayaM yasya sa bhavEdangalingavAn 12_43 jNAtvA yaH satataM lingaM svAntasthaM jyOtirAtmakaM pUjayEdbhAvakusumaistaM vidyAdanga linginaM 12_44 jNAyatE lingamE vaikaM sarvaiH shAstraiH sanAtanaiH brahmEti vishvadhAmEti vimuktEH padamityapi 12_45 muktirUpamidaM lingamiti yasya manasthitiH sa muktO dEhayOgEpi sajNAnI sa mahAguruH 12_46 anAdinidhanaM lingaM kAraNaM jagatAmiti yEna jAnanti tE mUDhA mOkSHamArga bahiSHkRitAH 12_47 yaH prANalingArchana bhAvapUrvai rdharmairupEtaH shivabhAvitAtmA

sa Eva turyaH parikIrtyatEsau samvidvipA kA chCHaraNA bhidAnaH iti shrI siddhAnta shikhAmaNau prANalingisthalE prANalingi sthalAdi paNchasthala prasangOnAma dvAdasha parichCHEdaH parisamAptaH trayOdasha parichCHEdaH agastya uvAcha: 13_1 mAhEshvaraH prasAdIti prANilingIti bOdhitaH kathamESHa samAdiSHTaH punaH sharaNa saNjNakaH shrI rENuka uvAcha: 13_2 angalingI jNAnarUpaH satIjNEyaH shivaH patiH yatsaukhyaM tatsamAvEshE tadvAn sharaNanAmavAn 13_3 sthalamEtatsamAkhyAtaM chaturthA dharmabhEdataH adau sharaNamAkhyAtaM tatastAmasavarjanaM 13_4 nirdEshashcha tataH prOktaH shIlasampAdanaM tataH kramAllakSHaNamE tESHAM kathayAmi nishamyatAM 37.sharaNa sthalaM 13_5 satIva ramaNE yastu shivE shaktiM vibhAvayan tadanyavimukhaH sOra yaM jNAtaH sharaNanAmavAn 13_6 parijNAtE shivE sAkSHAt kO vAnyamabhikAnkSHati nidhAnE mahati prAptE kaH kAchaM yAchatEnyataH 13_7 shivAnandaM samAsAdya kOvAnyamupatiSHThatE gangAmRitaM parityajya kaH kAnkSHEnmRigatRiSHTikAM 13_8 samsAratimirachCHEdE vinA shankara bhAskaraM prabhavanti kathaM dEvAH khadyOtA iva dEhinAM 13_9 samsArArtaH shivaM yAyAdbrahmAdyaiH kiM phalaM suraiH chakOrastRiSHitaH pashyEchchandraM kiM tArakA api 13_10 shiva Eva samastAnAM sharaNyaH sharaNArthinAM samsArOragadaSHTAnAM sarvajNAH sarvadOSHahA 13_11 shivajNAnE samutpannE parAnandaH prakAshatE tadAsakta manA yOgI nAnyatra ramatE sudhIH 13_12 tasmAtsarva prayatnEna shankaraM sharaNaM gataH tadanantasukhaM prApya mOdatE nAnya chintayA 38.tAmasa nirasana sthalaM 13_13 shivabhakti parAnandamOdinA guruNA yataH nirasyantE tamObhAvAH sa tAmasa nirAsakaH 13_14 yasya jNAnaM tamOmishraM na tasya gatiriSHyatE satvaM hi jNAnayOgasya nairmalyaM viduruttamAH 13_15 shamOdamO vivEkashcha vairAgyaM pUrNabhAvanA kSHAntiH kAruNya sampattiH shraddhA satya samudbhavA 13_16 shivabhaktiH parOdharmaH shivajNAnasya bAndhavAH E tairyuktO mahAyOgI sAtvikaH parikIrtitaH 13_17 kAmakrOdha mahAmOhamadamatsaravAraNAH shivajNAnamRigEndrasya kathaM tiSHThanti sannidhau 13_18 yatra kutrapi yO dvESHTi prapaNchE shivarUpiNi shivadvESHI na vijNEyO rajasAviSHTamAnasaH 13_19 yO dvESHTi sakalAn lOkAn yOvAn hankurutEsadA yO satyabhAvanAyuktaH sa tAmasa iti smRitaH 13_20 tamOmUla hi saNjAtA rAgadvESHAdipAdapAH shivajNAnakuThArENa CHidyantE hi nirantaraM 13_21 shivajNAnE samutpannE sahasrAdityasannibhE kutastayOvikArAH syurmahatAM shivayOginAM 39.nirdEshana sthalaM 13_22 nirAkRitya tamObhAgaM samsArasya pravartakaM nirdishyatE tu yad jNAnaM sa nirdEsha iti smRitaH 13_23 gururEva paraM tattvaM prakAshayati dEhinAM kO vA sUryaM vinA lOkE tamasO vinivartakaH 13_24 antarENa guruM siddhaM kathaM samsAraniSHkRitiH nidAnajNAM vinA vaidyaM kO vA rOgO nivartatE 13_25 ajNAnamalinaM chitta darpaNaM yO vishOdhayEt

prajNA vibhUtiyOgEna tamAhurgurusattamaM 13_26 aparOkSHitatattvasya jIvanmukta svabhAvinaH gurOH kaTAkSHE samsiddhE kOvA lOkESHu durlabhaH 13_27 kaivalya kalpataravO guravaH karuNAlayAH durlabhAhi jagatyasmin shivadvaita parAyaNAH 13_28 kSHArAbdhiriva sindhUnAM sumEruriva bhUbhRitAM grahANAmiva tigmAmshurmaNInAmiva kaustubhaH 13_29 drumANA miva bhadra shrIrdEvAnA miva shankaraH guruH shivaH paraH shlAghyOgurUNAM prAkRitAtmanAM 40.shIla sampAdana sthalaM 13_30 jijNAsA shivatattvasya shIlamityuchyatE budhaiH nirdEshayOgAdAryANAM tadvAn shIlIti kathyatE 13_31 prasannArti harE dEvE paramAtmani shankarE bhAvasya sthiratAyOgaH shIlamityuchyatE budhaiH 13_32 shIlaM shivaika vijNAnaM shivadhyAnaikatAnatA shivaprApti samutkaNThA tadyOgI shIlavAna smRitaH 13_33 shivAdanyatra vijNAnE vaimukhyaM yasya susthiraM tadAsaktA manOvRitti stamAhuH shIlabhAjanaM 13_34 pativratAyA yachCHIlaM patirAgAtprashasyatE tathA shivAnurAgENa sushIlO bhakta uchyatE 13_35 patiM vinA yathA strINAM sEvAnyasyatugarhaNA shivaM vinA tathAnyESHAM sEvA nindAkRitAtmanAM 13_36 bahunAtrakimuktEna shivajNAnaikaniSHThatA shIlamityuchyatE sadbhiH shIlavAM statparO mataH 13_37 shivAtma bOdhaikarataH sthirAshayaH shivaM prapannO jagatAmadhIshvaraM shivaikaniSHThAhita shIla bhUSHaNaH shivaikyavA nESHa hi kathyatE budhaiH iti shrI siddhAnta shikhAmaNau sharaNasthalE sharaNasthalAdi chaturvidha sthala prasangOnAma trayOdasha parichCHEdaH parisamAptaH` chaturdashaH parichCHEdaH agastya uvAcha: 14_1 tAmasatyAga sambandhAnnirdEshAchCHIlatastathA sharaNAkhyasya bhUyOsyakathamaikyanirUpaNam shrI rENuka uvAcha: 14_2 prANalingAdiyOgEna sukhAtishayamEyivAn sharaNAkhyaH shivainaikyabhAvanAdaikyavAn bhavEt 14_3 aikyasthalamidaM prOktaM chaturthA munipungava aikyamAchArasampatti rEka bhAjanamEvacha sahabhAjanamityESHAM kramAllakSHaNamuchyatE 41.aikyasthalaM 14_4 viSHayAnandakaNikA niHspRihOnirmalAshayaH shivAnandamahAsindhau majjavAdaikyamuchyatE 14_5 nirdhUtamalasambandhO niSHkalankamanOgataH shivOhamiti bhAvEna nirUDhO hi shivaikatAM 14_6 shivEnaikyaM samApannashchidAnandasvarUpiNA na pashyati jagajjAlaM mAyA kalpita vaibhavaM 14_7 brahmANDabudbudOdbhEdavijRimbhI tattvavIchimAn mayA sindhurlayaM yAti shivaikyabaDavAnalE 14_8 mAyAshakti tirOdhAnAchCHivE bhEdavikalpanA AtmanastadvinAshEtunA dvaitAt kiNchidiSHyatE 14_9 pashutvaM cha patitvaM cha mAyAmOhavikalpitaM tasmin pralayAmApannE kaH pashuH kO nuvA patiH 14_10 ghOrasamsAra sarpasya bhEdavalmIkashAyinaH bAdhakaM paramAdvaita bhAvanA paramauSHadhaM 14_11 bhEdabuddhi samutpanna mahAsamsArasAgaraM advaita buddhi pOtEna samuttarati dEshikaH 14_12 ajNAnatimirOdriktA kAmarakSHaHkriyAkarI samsArakAlarAtristu nashyEdadvaita bhAnunA

14_13 tasmAdadvaitabhAvasya sadRishO nAsti yOginAM upAyO ghOrasamsAra mahAtApanivRittayE 14_14 advaitabhAvanAjAtaM kSHaNamAtrEpi yatsukhaM tatsukhaM kOTivarSHaistu prApyatE naiva bhOgibhiH 14_15 chittavRitti samAlIna jagatEH shivayOginaH shivAnanda parisphUrtirmukti rityabhidIyatE 42.AchAra sampatti sthalaM 14_16 shivaikabhAvanApannashivatvO dEhavAnapi dEshikOhinalipyEta svAchAraiH sUtakAdibhiH 14_17 shivAdvaita parijNAnE sthirE sati manasvinAM karmaNA kiM nu bhAvyaM syAdakRitEna vA 14_18 shambhOrEkatvabhAvEsa sarvatra samadarshanaH kurvannapi mahAkarma na tatphalamavApnu yAt 14_19 sukRitI duSHkRitI vApi brAhmaNOvAntyajOpivA shivaikabhAvayuktAnAM sadRishO bhavati dhruvaM 14_20 varNAshramasadAchAraijNAninAM kiM prayOjanaM laukikastu sadAchAraH phalAbhAvEpi bhAvyatE 14_21 nirdhagdhakarma bIjasya nirmalajNAna vahninA dEhivadbhAsamAnasya dEhayAtrA tulaukikI 14_22 shivajNAna samApanna sthira vairAgya lakSHaNaH svakarmaNA nalipyEta padmapatramivAM bhasA 14_23 gachCHamstiSHThan svapanvApi jAgradvApi mahAmatiH shivajNAna samAyOgAchCHivapUjAparaH sadA 14_24 yadyatpashyati sAmOdaM vastulOkESHu dEshikaH shivadarshana sampattistatra tatra mahAtmanaH 14_25 yadyachCHintayatE yOgI manasA shuddhabhAvanaH tattachCHivamayatvEna shivadhyAnamudAhRitaM 14_26 yatkiNchidbhASHitaM lOkE svEchCHayA shivayOginA shivastOtramidaM sarvaM yasmAtsarvAtmakaH shivaH 14_27 yA yA chESHTA samutpannA jAyatE shivayOginAM sAsA pUjA mahEshasya sarvadA tadgatAtmanAM 43.EkabhAjanasthalaM 14_28 vishvaM shivamayaM chEti sadA bhAvayatO dhiyA shavaikabhAjanAtmatvAdEka bAjasamuchchatE 14_29 svasyasarvasya lOkasya shivasyAdvaitadarshanAt EkabhAjana yOgEna prasAdaikya matirbhavEt 14_30 shivE vishvamidaM sarvaM shivaH sarvatra bhAsatE AdhArAdhEya bhAvEna shivasya jagataH sthiti 14_31 chidEka bhAjanaM yasya chittavRitti shivAtmikA nAnyattasya kimEtEna mAyAmUlEna vasunA 14_32 chit prakAshayatE vishvaM tadvinA vastu nAsti hi chidEkaniSHThachittAnAM kiM mAyAparikalpitaiH 14_33 vRitti shUnyE svahRidayE shivalInE nirAkulE yaH sadA ramatE yOgI samuktO nAtra samshayaH 44.sahaja bhAjanasthalaM 14_34 gurOH shivasya shiSHyasya svasvarUpatayA smRitiH sahabhAjanamAkhyAtaM sarvagrAsAtma bhAvataH 14_35 shivaM vishvaM guruM sAkSHAdyOjayyEnnityamAtmani EkatvEna chidAkArE tadidaM sahabhAjanaM 14_36 ahaM shivO gurushyaiSHa jagadEtachcharAcharaM ahaM chEti matiryasya nAstyasau vishvabhAjakaH 14_37 ahaM bhRityaH shivaH svAmI shiSHyOhaM gururESHavai iti yasya matirnAsti sa chAdvaitapadE sthitaH 14_38 parAhantAmayE svAtmapAvakE vishvabhAsakE idantA havyahOmEna vishvahOmiti kathyatE 14_39 ahaM shivO gurushchAhamahaM vishvaM charAcharaM yayAvijNAyatE samyak pUrNAhaM tEtisAsmRitA 14_40 AdhAravahnau chidrUpE bhEdajAtaM jagaddhaviH juhOti jNAnajuhvAyaH sajNEyO vishvahavyabhuk 14_41 chidAkArE parAkAshE paramAnanda bhAnvati

vilIna chittavRittInAM kA vA vishvakramasthitiH 14_42 nirasta vishvasambAdhE niSHkalankE chidambarE bhAvayEllIna mAtmAnaM sAmarasya svabhAvataH 14_43 saiSHA vidyA parAjNEyA sattAnanda prakAshinI muktirityuchchatE sadbhirjaganmOhanivartinI 14_44 bhaktAdinAmA paradharmayOgAt prAptaikabhAvaH paramAdbhutEna shivEna chidvyOmamayEna sAkSHA nmOkSHashriyO bhAjanatAmupaiti iti shrI siddhAnta shikhAmaNau aikyasthalE aikyasthalAdi chaturvidha sthala pras angOnAma chaturdasha parichCHEdaH parisamAptaH paNchadasha parichCHEdaH shrI rENuka uvAcha: 15_1 SHaT sthalOkta sadAchAra sampannasya yathAkramaM lingasthalAni kathyantE jIvanmukti parANi cha agastya uvAcha: 15_2 bhaktAdyaikyAvasAnAni SHaDuktAni sthalAni cha lingasthalAni kAnIha kathyantE kati vApunaH shrI rENuka uvAcha: 15_3 gurvAdijNAnashUnyAntA bhaktAdi sthalasamshritAH sthalabhEdAH prakIrtyantE paNchAshatsapta chAdhunA 15_4 adau navasthalAnIha bhaktasthalasamAshrayAt kathyantE guNasArENa vAmAnyESHAM pRithak shruNu 15_5 dIkSHAgurusthalaM pUrvaM tataH shikSHAgurusthalaM prajNAgurusthalaM chAthakriyA lingasthalaM tataH 15_6 bhAvalingasthalaM chAtha jNAnalingasthalaM tataH svayaM charaM paraM chEti tESHAM lakSHaNamuchyatE 1.dIkSHAgurusthalaM 15_7 dIyatE paramaM jNAnaM kSHIyatE pAshabandhanaM yayA dIkSHEti sA tasyAM gururdIkSHAgurusmRitaH 15_8 guNAtItaM gavarNaM cha rUpAtItaM ruvarNakaM guNAtItamarUpaNchayOdadyAt sa guruHsmRitaH 15_9 achinOti hi shAstrArthAnAchArE sthApayatyapi svayamAcharatE yastu sa AchArya iti smRitaH 15_10 SHaDadhvAtItayOgEna yatatE yastu dEshikaH mAyAbdhi taraNOpAya hEturvishvaguruH smRitaH 15_11 akhaNDaM yEna chaitanyaM vyajyatE sarvavastuSHu AtmayOgaprabhAvENa sa gururvishva bhAsakaH 2.shikSHAgurusthalaM 15_12 dIkSHAgururasau shikSHAhEtuH shiSHyasya bOdhakaH prashnOttarapravaktA cha shikSHA gururitIryatE 15_13 bOdhakOyaM samAkhyAtO bOdhyamEtaditi sphuTaM shiSHyA niyujyatE yEna sa shikSHA gururuchyatE 15_14 samsAratimirO nmAthasharachCHandramarIchayaH vAchO yasya pravartantE tamAchAryaM prachakSHatE 15_15 dadAti yaH patijNAnaM jaganmAyAnivartakaM advaitavAsanOpAyaM tamAchAryavaraM viduH 15_16 pUrvapakSHaM samAdAya jagadbhEda vikalpanaM advaitakRitasiddhAntO gururESHa guNAdhikaH 15_17 sandEhavanasandOha samuchCHEdakuThArikA yatsUktidhArA vimalA sagurUNAM shikhAmaNiH 15_18 yatsUkti darpaNAbhOgE nirmalEdRishyatE sadA mOkSHashrIrbimbarUpENa sa gururbhavatArakaH 15_19 shiSHyANAM hRidayAlEkhyaM pradyOta yatiyaHsvayaM jNAnadIpikayA tEna guruNA kaH samObhavEt 15_20 paramAdvaita vijNAnaparamauSHadhadAnataH samsArarOganirmAthI dEshikaH kEna labhyatE 3.jNAnagurusthalaM 15_21 upadESHTOpadEshyAnAM samshayachCHEdakArakaH

samyag jNAnapradaH sAkSHAdESHa jNAnaguruH smRitaH 15_22 nirasta vishvasambhEdaM nirvikAraM chidambaraM sAkSHAtkArOti yO yuktyA sa jNAnagururuchyatE 15_23 kalankavAsasau chandraH kSHayavRiddhipariplutaH niSHkalankaH sthitO jNAnachandramA na vikAravAn 15_24 pArshvasthaM timiraM hanti pradIpO maNi nirmitaH sarvagAmi tamOhanti bOdhadIpO nirankushaH 15_25 sarvArthasAdhaka jNAnavishESHAdEshatatparaH jNAnAchAryaH samastanAmAnugrahakaraH shivaH 15_26 kaTAkSHa chandramA yasya jNAnasAgara varthanaH samsAra timirachCHEdi vibhurdEshika bhAskaraH 15_27 bahistimiravichCHEttA bhAnurESHA prakIrtitaH bahirantasta machCHEdi vibhurdEshikabhAskaraH 15_28 kaTAkSHalEshamAtrENa vinA dhyAnAdikalpanaM shivatvaM bhAvayEdyatra na vEdhaH shAmbhavO mataH 15_29 shivavEdhakarE jNAnE dattE yEna sunirmalE jIvanmuktO bhavEchCHiSHyaH sa gurur jNAnasAgaraH 4.kriyAlingasthalaM 15_30 gurOrvijNAna yOgEna kriyA yatra vilIyatE tatkriyAlinga mAkhyAtaM sarvairAgama pAragaiH 15_31 parAnandaM chidAkAraM parabrahmaivakEvalaM lingasadrUpatApannaM lakSHyatE vishvasiddhayE 15_32 lingamEva paraNjyOtirbhavati brahma kEvalaM tasmAttatsUjanAdEva sarvakarmaphalOdayaH 15_33 parityajya kriyAH sarvAlingapUjaika tatparAH vartantE yOginaH sarvE tasmAllingaM vishiSHyatE 15_34 yajNAdayaH kriyAH sarvA lingapUjAmshasammitAH iti yAtpUjyatE siddhaitkriyAlingamuchyatE 15_35 kiM yajNairagni hOtrAdyaiH kiM tapObhishcha dushcharaiH lingArchanaryatiryasya sa siddhaH sarvakarmasu 15_36 brahmA viSHNvAdayaH sarvE vibudhA lingamAshritAH siddhAH svasvapadE bhAnti jagattantrAdhikAriNaH 5.bhAvalingasthalaM 15_37 kriyA yathAlayaM prAptA tathA bhAvOpi lIyatE yatra taddEshikairuktaM bhAvalingamitisphuTaM 15_38 bhAvEna gRihyatE dEvO bhagavAn paramaH shivaH kintEna kriyatE tasya nityapUrNO hi sa smRitaH 15_39 akhaNDa paramAnanda bOdharUpaH paraH shivaH bhaktAnAmupachArENa bhAvayOgAt prasIdati 15_40 mRichCHillAvihitAllingAdbhAva lingaM vishiSHyatE nirasta sarvadOSHatvAd jNAnamArga pravEshanAt 15_41 vihAya bAhyalingAni chillingaM manasi smara pUjayEdbhAvapuSHpairyO bhAvalingIti kadyatE 15_42 mUlAdhArE2thavA chittE bhrUmadhyE vA sunirmalaM dIpAnkuraNyajan lingaM bhAvadravyaiHsayOgavA 15_43 svAnubhUti pramANEna jyOtirlingEna saNyutaH shilAmRiddArusambhUtaM na lingaM pUjayatyasau 15_44 kriyarUpAtu yA pUjA sAjNEyAsvalpasamvidAM antarA bhAvapUjA tu shivasya jNAninAM matA 6.jNAnalingasthalaM 15_45 tadbhAvajNApakaM jNAnaM layaM yatra samashnutE taj jNAnalingamAkhyAtaM shivatattvArthakOvidaiH 15_46 trimUrti bhEdanirmuktaM triguNAtIta vaibhavaM brahma yadbOdhyatE tattu jNAnalinga mudAhRitaM 15_47 sthUlE kriyAsamApattiH sUkSHmE bhAvasya sambhavaH sthUlasUkSHma padAtItE jNAnamEva parAtmani 15_48 kalpitAni hi rUpANi sthUlAni paramAtmanaH sUkSHmANyapicha taiH kimvA parabOdhaM samAcharEt 15_49 parAtparaM tu yadbrahma paramAnandalakSHaNaM shivAkhyaM jNAyatE yEna jNAnalingI sa kathyatE

15_50 bAhyakriyAM parityajya chintAmapi cha mAnasIM akhaNDa jNAnarUpatvaM yO bhajEnmukta Eva saH 7.svasthalaM 15_51 tadbhAvajNApakaM jNAnaM yatrajNAnE layaM vrajEt tadvAnESHa samAkhyAtaH svAbhidAnO manISHibhiH 15_52 svachCHandA chArasantuSHTO jyOtirlingaparAyaNaH AtmasthasakalAkAraH svAbhidhO munisattamaH 15_53 nirmamO nirahankArO nirastaklEshapaNchakaH bhikSHAshI samabuddhishcha muktaprAyO munirbhavEt 15_54 yadRichCHAlAbhasantuSHTO bhasmaniSHTO jitEndriyaH samavRitti rbhavEdyOgi bhikSHukE vA nRipEthavA 15_55 pashyan sarvANi bhUtAni samsArasthAni sarvashaH smayamAnaH parAnandE lInAtmA vartatE sudhIH 15_56 dhyAnaM shaivaM tathA jNAnaM bhikSHA chaikAntashIlatA ya tEshchatvAri karmANi na paNchamami hESHyatE 8.charmasthalaM 15_57 svarUpajNAnasampannO dhvastAhammamatAkRitiH svayamEva svayaM bhUtvA charatIti charAbhidaH 15_58 kAmakrOdhAdinirmuktaH shAntidAntisamanvitaH samabuddhyA charEdyOgI sarvatra shivabuddhimAn 15_59 idaM mukhyamidaM hInamiti chintAmakalpayan sarvatra saNcharEdyOgI sarvaM brahmEti bhAvayan 15_60 na sammAnESHu samprItiM nAvamAnESHu cha vyathAM kurvANaH saNcharEdyOgI kUTasthE svAtmani sthitaH 15_61 aprAkRitaguNaiH svIyaiH sarvaM vismApayan janaM advaitaparamAnandamuditO dEhivachcharEt 15_62 naprapaNchE nadEhE cha nadharma nacha duSHkRitE gata vaiSHamyadhIrdhIrO yatishcharati dEhivat 15_63 prAkRitaishvarya sampatti parAjNmukhamanaHsthitiH chidAnanda nijAtmasthO mOdatE munipungavaH 9.parasthalaM 15_64 svayamEva svayaM bhUtvA charataH svasvarUpataH paraM nA stIti bOdhanya paratvamabhidhIyatE 15_65 svatantraH sarvakRityESHu svaparatvEna bhAvitaH tRiNIkurvan jagajjAlaM vartatE shivayOgirAT 15_66 varNAshramasadAchAra mArganiSHThAparAjNmukhaH sarvOtkRiSHTaM svamAtmAnAM pashyan yOgItu mOdatE 15_67 vishvAtItaM paraM brahma shivAkhyaM chitsvarUpakaM tadEvAhamiti jNAnI sarvOtkRiSHTaH sa uchyatE 15_68 achalaM dhRivamAtmAsamanupashyanni rantaraM nirasta vishvavibhrAnti rjIvanmuktO bhavEnmuniH 15_69 brahmAdyAH kiM nu kurvanti dEvatAH karmamArgagAH karmAtIta padasthasya svayaM brahmasvarUpiNaH 15_70 svEchCHayA naNcharan yOgI vimuNchan dEhamAnitAM darshanaiH sparshanaiH sarvAnajNAnapi vimOchayat 15_71 nityE nirmalabhAvanE nirupamE nirdhUtavishvabhramE sattAnanda chidAtmakE parashivE sAmyaM gataH saNyamI pradhvastAshramavarNadharmanigalaH svachCHandanaM chAravAn dEhEpyadbhuta vaibhavO vijayatE jIvanvimuktaH sudhIH iti shrI siddhAnta shikhAmaNau lingasthalE dIkSHA gurusthalAdi navavidha sthala prasangOnAma paNchadasha parichCHEdaH parisamAptaH SHODashaparichCHEdaH agastya uvAcha: 16_1 sthalAnAM navakaM prOktaM bhaktasthalasamAshrayaM mahEshvarasthalE siddhaM sthalabhEdaM nirUpaya shrI rENuka uvAcha: 16_2 mAhEshvarasthalE santi sthalAni nava tApasa kriyAgamasthalaM pUrvaM tatO bhAvAgamasthalaM 16_3 jNAnAgamasthalaM chAdha sakAya sthalamIritaM

tatOkAyasthalaM prOktaM parakAyasthalaM tataH 16_4 dharmAchArasthalaM chAdhabhAvAchAra sthalaM tataH jNAnAchArasthalaM chEta kramAdESHAM bhidOchyatE 10.kriyAgamasthalaM 16_5 shivO hi paramaH sAkSHAt pUjA tasya kriyOchyatE tatparA AgamA yasmAtta duktOyaM kriyAgamaH 16_6 prakAshatE yathAnAgni raraNyAM mathanaM vinA kriyAM vinA tathAnta:sthOna prakAshO bhavEchCHivaH 16_7 na yathA vidhilOpaH syAdyathA dEvaH prasIdati yathAgamaH pramANaM syAttathA karmasamAcharEt 16_8 vidhiH shivaniyOgOyaM tasmAdvihitakarmaNi shivArAdhanabuddhyaiva nirataH syAdvichakSHaNaH 16_9 gurOrAdEsha mAsAdya pUjayEtparamEshvaraM pUjitE paramEshAnE pUjitAH sarvadEvatAH 16_10 sadA shivArchanOpAyasAmAgrIvyagramAnasaH shivayOgaratO yOgI muchyatE nAtra samshayaH 16_11 andhapanguvadanyOnya sApEkSHE jNAnakarmaNi phalOtpattau viraktastu tasmAttaddva yamAcharEt 16_12 jNAnE siddhE pi viduSHAM karmApi viniyujyatE phalAbhisandhirahitaM tasmAtkarma na santyajEt 16_13 AchAra Eva sarvESHAmalankArAya kalpatE AchArahInaH puruSHO lOkE bhavati ninditaH 16_14 jNAnEnAchArayuktEna prasIdati mahEshvaraH tasmAdAchAravAn jNAnI bhavEdA dEha pAtanaM 20.bhAvAgamasthalaM 16_15 bhAvachihnAni viduSHO yAni santi virAgiNaH tAni bhAvAgamatvEna vartantE sarvadEhinAM 16_16 shivOhamiti bhAvOhi shivatApatti kAraNaM na jNAnamAtraM nAchArO bhAvayuktaH shivObhavEt 16_17 jNAnaM vastu parichCHEdO dhyAnaM tadbhAvakAraNaM tasmAt jNAtE mahAdEvE dhyAnayuktObhavEtsudhIH 16_18 antarbahishcha sarvatra paripUrNaM mahEshvaraM bhAvayEtparamAnanda labdhayE paNDitOttamaH 16_19 arthahInA yathA vANI patihInA yathA satI shrutihInA yathA buddhi rbhAvahInA tathA kriyA 16_20 chakSHurhInO yathArUpaM na kiNchi dvIkSHutaM kSHamaH bhAvahInastathA yOgI na shivaM draSHTumIshvaraH 16_21 bhAvashuddhEna manasA pUjayEtparamEshvaraM bhAvahInAM na gRihNAti pUjAM sumahatImapi 16_22 nairantaryENa sampannE bhAvE dhyAtuM shivamprati tadbhAvO jAyatE yadvat kITI bhramarachintanAt 16_23 niSHkalankaM nirAkAraM parabrahma shivAbhidaM nidhyAtatu manamarthOpi tadvibhUtiM vibhAvayEt 12.jNAnAgamasthalaM 16_24 parasya jNAnachihnAni yAni nanti sharIriNAM tAni jNAnAgamatvEna pravartantE vimuktayE 16_25 bhAvEna kiM phalaM pumsAM karmaNA vA kimiSHyatE bhAvakarma samAyuktaM jNAnamEva vimukti daM 16_26 kEvalaM karmamAtrENa janmakOTi shatairapi nAtmanaM jAyatE muktirNAnaM muktErhi kAraNaM 16_27 jNAnahInAM sadA karma pumsAM samsArakAraNaM tadEva jNAnayOgEna samsAravinivartakaM 16_28 phalaM kriyavatAM pumsAM svargAdyaM nashvaraM yataH tasmAt sthAyIphala prAptyai jNAnamEva samabhyasEt 16_29 shAstrAbhyAsAdiyatnEna sadgurOrupadEshataH jNAnamEva samabhyasyEt kimanyEna prayOjanaM 16_30 jNAnaM parashivAdvaitaparipAka vinishchayaH yEna samsAra sambandha vinivRittirbhavEt satAM 16_31 shivAtmaka midaM sarvaM shivAdanyanna vidyatE shivOhamati yA buddhista dEva jNAnamuttamaM

16_32 andhO yadhA puraHsthAni vastUni nahi pashyati jNAnahInastathA dEhi nAtmasthaM vIkSHatE shivaM 16_33 shivasya darshanAtpumsAM janmarOganivartanaM shivadarshanamapyAhuH sulabhaM jNAnachakSHuSHAM 16_34 dIpaM vinA yathA gEhE nAndhakArO nivartatE jNAnaM vinA tathA chittE mOhOpi nanivartatE 13.sakAyasthalaM 16_35 paranya yA tanurNEyA dEhakarmAbhimAninaH tayAsakAyOlOkOyantadAtmatvanirUpaNAt 16_36 kAyaM vinA samastAnAM na kriyA na cha bhAvanA na jNAnaM yattatO yOgI kAyavAnEna saNcharEt 16_37 shivaikyajNAnayuktanya yOginOpi mahAtmanaH kAyayOgEna siddhyanti bhOgamOkSHAdayaH sadA 16_38 kASHThaM vinA yathA vahNirjAyatE na prakAshavAn mUrtimvinA tathAyOgI nAtmatattva prakAshavAn 16_39 mUrtyAtma naiva dEvasya yathA pUjyatvakalpanA tathA dEhAtmA naivAsya pUjyatvaM parayOginaH 16_40 niSHkalOhi mahAdEvaH paripUrNaH sadAshivaH jagasRiSHTyAdi samsiddhyai mUrti mAnEva bhAsatE 16_41 brahmAdyA dEvatAH sarvA munayOpi mumukSHavaH kAyavantO hi kurvanti tapaH sarvArtha sAdhakaM 16_42 tapOhi mUlaM sarvAsAM siddhInAM yajjagattrayE tapastatkAyamUlaM hitasmAtkAyaM na santyajEt 14.akAyasthalaM 16_43 aupachArika dEhitvAjjaga dAtmatva bhAvanAt mAyA sambandharAhityAda kAyO hiparaHsmRitaH 16_44 parasya dEhayOgEpi na dEhAshrayavikrayA shivasyEva yatastAsmAdakAyO yaM prakIrtitaH 16_45 paralingE vilInasya paramAnanda chinmayE kutO dEhEna sambandhO dEhivadbhAvanaM bhramaH 16_46 dEhAbhimAnahInasya shivabhAvE sthirAtmanaH jagadEtachCHarIraM syAddEhEnaikEna kA vyathA 16_47 shivajNAnaika niSHThasya nAhankArabhavO bhramaH na chEndriyabhavaM duHkhaM tyakta dEhAbhimAninaH 16_48 na manuSHyO na dEhOhaM na yakSHO naiva rAkSHasaH shivOhamiti yO buddhyAttastha kindEha karmaNA 15.parakAya sthalaM 16_49 vashIkRitatvAt prakRitErmAyAmArgAtivartanAt parakAyOyamAkhyataH satyajNAna sukhAtmakaH 16_50 parabrahma vapuryasya prabOdhAnandabhAsuraM prAkRitEna kimEtEna sharIrENAsya jAyatE 16_51 samyag jNAnAgni sandagdha janmabIjakalEvaraH shivatattvAvalambI yaH parakAyaH sa uchyatE 16_52 indriyANI manOvRittirvAsanAH karmasambhavAH yatra yAnti layantEna sakAyOyaM parAtmanA 16_53 parAhantAmanuprApya pashyEdvishvaM chidAtmakaM na dEhItibhramastasya nishchitA hi shivAtmatA 16_54 svasvarUpaM shivAkAraM jyOtissAkSHAdvichintayan dEhavAnapi nirdEhO jIvanmuktOhi sAdhakaH 16_55 dEhastiSHThatu vA yAtu yOginaH svAtmabhOdinaH jIvanmuktirbhavEt sadyashchidAnandaprakAshinI 16_56 AtmajNAnAvasAnaM hi samsAraparipIDanaM sUryOdayEpi kiM lOkastimirENOparuddhyatE 16_57 dEhAbhimAna nirmuktaH kulAtItapadAshrayaH kathaM yAti parichCHEdaM sharIrESHu mahAbudhaH 16.dharmAchArasthalaM 16_58 tasyaiva parakAyasya dharmAchArO ya iSHyatE na dharmaH sarvalOkAnAmupakArAya kalpatE 16_59 ahimsA satyamastEyaM brahmacharyaM dayA kSHamA dAnaM pUjA japO dhyAnamiti dharmasya sangrahaH

16_60 shivEna vihitO yasmAdAga mairdharma sangrahaH tasmAtta mAcharan vidvAn tatprasAdAya kalpatE 16_61 adharmaM naspRishEt kiNchidvihitaM dharmamAcharEt taM cha kAma vinirmuktaM tamapi jNAnapUrvakaM 16_62 Atma vatsarvabhUtAni sampashyEdyOga vittamaH jagadEkAtmatA bhAvAnnigrahAdi virOdhataH 16_63 Eka Eva shivassAkSHAjjagadEtaditi sphuTaM pashyataH kiM na jAyEta mamakArO hi vibhramaH 16_64 dharma Eva samastAnAM yataH samsiddhi kAraNaM niHspRihOpi mahAyOgI dharmamArgamhi natyajEt 16_65 jNAnAmRitEna tRiptOpi yOgi dharmaM na santyajEt AchAraM mahatAM dRiSHTvA pravartaM tEhi laukikAH 16_66 sadAchArapriyaH shambhuH sadAchArENa pUjyatE sadAchAraM vinA tasya prasAdO naiva jAyatE 17.bhAvAchArasthalaM 16_67 bhAva EvAnya sarvESHAM bhAvAcharaH prakIrtitaH bhAvO mAnasa chESHTAtmA paripUrNaH shivAshrayaH 16_68 bhAvanAvihitaM karma pAvanAdapi pAvanaM tasmAdbhAvanayA yuktaM paradharmaM samAcharEt 16_69 bhAvEnahi manashshuddhirbhAvAt siddhishcha karmaNAM itisaNchitya manasA yOgI bhAvaM na santyajat 16_70 shivabhAvanayA sarvaM nityanaimitti kAdikaM kurvannapi mahAyOgI guNadOSHairna bAdhyatE 16_71 antaHprakAshamAnasya samvitsUryasya santataM bhAvEna yadupasthAnaM tat sandhyAvandanaM viduH 16_72 AtmajyOtiSHu sarvESHAM viSHayANAM samarpaNaM antarmukhEna bhAvEna hOmakarmEti gIyatE 16_73 bhAvayEt sarvakarmANi nityanaimitti kAni cha shivaprItikarANyEva sangarAhityasiddhayE 16_74 shivE nivEshya sakalaM kAryAkAryaM vivEkataH vartatE yO mahAbhAgaH nanangarahitO bhavEt 16_75 AtmAnamakhilaM vastu shivamAnandachinmayaM EkIbhAvEna satataM sampashyannEva pashyati 18.jNAnAcharasthalaM 16_76 anya jNAnasamAchArO yOginaH sarvadEhinAM jNAnAchArO yaduktO yaM jNAnAcharaH sa kathyatE 16_77 paripUrNaM mahAjNAnaM paratattva prakAshakaM avalambya pravRittO yO jNAnAchArassa uchyatE 16_78 nirvikalpE parE dhAmni niSHkalE shivanAmani jNAnEna yOjayan sarvaM jNAnAchArI prakIrtitaH 16_79 karma jNAnAgninA dagdgaM na prarOhEt kathaNchana yadAhunsamsRitErmUlaM pravAhAnugataM budhAH 16_80 jNAnEna hInaH puruSHaH karmaNA badhyatE sadA jNAninaH karmasankalpA bhavanti kila niSHphalAH 16_81 jNAnaM muktipradaM prApya gurudRiSHTiprAsAdataH kaH kuryAtkarma kArpaNyE vANCHAM samsAravardhanE 16_82 shivAdvaitaparaM jNAnaM jNAnamityuchyatE budhaiH siddhEna vApyasiddhEna phalaM jNAnAntarENa kiM 16_83 nirmalaM hi shivajNAnaM niHshrEyasakaraM paraM rAgadvESHAdikaluSHaM bhUyaH samsmRitikAraNaM 16_84 shuddhAchAraH shuddhabhAvO vivEkI jyOtiH pashyan sarvataH shaivamEkaM jNAnadhvasta prAkRitAtmaprapaNchO jIvanmukta shchESHTatE divyayOgI iti shrI siddhAnta shikhAmaNau lingasthalIya mahEshvarasthala kriyAgama sthalAdi navavidha sthala prasangOnAma SHODasha parichCHEdaH parisamAptaH saptadasha parichCHEdaH agastya uvAcha 17_1 sthalAni tAni chOktAni yAni mAhEshvarasthalE

kathaya sthalabhEdaM mE prasAdisthala samshritaM shrIrENuka uvAcha 17_2 sthalabhEdA navaprOktAH prasAdisthala samshritAH kAyAnugrahaNaM pUrvamindriyAnugrahantataH 17_3 prANAnugrahaNaM pashchAttataH kAyArpaNaM mataM karaNArpaNamAkhyAtaM tatO bhAvArpaNaM mataM 17_4 shiSHyasthalaM tataH prOktaM shushrUSHusthalamEvacha tataH sEvyasthalaM chaiSHAM kramashaH shruNu lakSHaNaM 19.kAyAnugrahasthalaM 17_5 anugRihNAti yallOkAn svakAyaM darshayanna sau tasmAdEva samAkhyAtaH kAyAnugraha nAmakaH 17_6 yathA shivOnugRihNAti mUrti mAvishva dEhinaH tathA yOgI sharIrasthaH sarvAnugrAhakObhavEt 17_7 shivaH sharIrayOgEpi yathA sangavivarjitaH tathA yOgI sharIrasthO nissangO vartatE sadA 17_8 shivabhAvanayA yuktaH sthirayA nirvikalpayA shivO bhavati nirdhUtamAyAlEsha pariplavaH 17_9 galitAhankRitigrandhiH krIDAkalpita vigrahaH jIvanmuktashcharEdyOgI dEhivanni rupAdhikaH 20. indriyAnugrahasthalaM 17_10 darshanAt parakAyasya karaNAnAM vivEkataH indriyAnugrahaH prOktassarvESHAntattva vEdibhiH 17_11 indriyANAM samastAnAM svArthESHu sati sangamE rAgO vA jAyatE dvESHastau yOgI parivarjayEt 17_12 indriyANAM bahirvRittiH prapaNchasya prakAshinI antaH shivE samAvEshO viSHpapaNchasya kAraNaM 17_13 kSHaNamantaH shivaM pashyan kEvalE naiva chEtasA bAhyArthAnAmanubhavaM kSHaNaM kurvan dRigAdibhiH 17_14 sarvEndriyanirUDhOpi sarvEndriyavihInavat shivAhitamanA yOgI shivaM pashyati nAparaM 17_15 na jarA maraNaM nAsti na pipAsA na chakSHudhA shivAhitEndriyasyAsya nirmAnasya mahAtmanaH 17_16 manOyatra pravartEta tatra sarvEndriyasthitiH shivE manasi sanlInE kvachEndriyavichAraNA 17_17 yadyatpashyan dRishA yOgI manasA chintayatyapi tattatsarvaM shivAkAraM samvidrUpaM prakAshatE 17_18 sharaNaiH sahitaM prANaM manasyAdhAya saNyamI yOjayEttachCHivE sAkSHAdyatra nAsti jagadbhramaH 17_19 sarvEndriyapravRityA cha bahirantaH shivaM yajan svachCHandachArI sarvatra sukhI bhavati saNyamI 21.prANAnugrahasthalaM 17_20 shivasya parakAyasya yattAtparyAvalOkanaM sa prANAnugrahaH prOktansarvESHAM tattvadarshibhiH 17_21 prANOyasya layaM yAti shivE paramakAraNE kutastasyEndriyasphUrtiH kutaH samsAradarshanaM 17_22 karaNESHu nivRittESHu svArthasangaprayatnataH taissamamprANamArOpya svAntEshAntamatiH svayaM 17_23 shAntatvE prANavRittInAM manaH shAmyati vRittibhiH tachCHAntau yOginAM kiNchichCHi vAdanyanna dRishyatE 17_24 prANaEva manuSHyANAM dEhadhAraNa kAraNaM tadAdhAraH shivaH prOktaH sarvakAraNakAraNaM 17_25 nirAdhAraH shivaH sAkSHAt prANastEna pratiSHThitaH tadAdhAraH tanurjEyA jIvO yEnaiva chESHTatE 17_26 shivE prANO vilInOpi yOginO yOgamArgataH svashakti vAnanAyOgAddhAraya tyEva vigrahaM 17_27 sa chAbhyAsavashAdbhUyaH sarvatattvAtivartini niSHkalankE nirAkarE nirastAshESHaviklavE 17_28 chidvilAsaparisphUrti paripUrNa sukhAdvayE shivE vilIna sarvAtmA yOgI chalati na kvachit 17_29 pradhvasta vAsanAsangAt prANavRitti parikSHayAt

shivai kIbhUtasarvAtmA sthAnuvadbhAti saNyamI 22.kAyArpaNa sthalaM 17_30 shivasya pararUpasya sarvAnugrAhiNOrchanE tyAgO dEhAbhimAnasya kAyArpaNamudAhRitaM 17_31 yadA yOgI nijaM dEhaM shivAya vinivEdayat tadA bhavati tadrUpaM shivarUpaM na samshayaH 17_32 indriyaprIti hEtUni viSHayAsanga jAni cha sukhAni sukhachidrUpE shivayOgI nivEdayat 17_33 darshanAt sparshanAdbhuktEH shravaNAdghrANanAdapi viSHayEbhyO yadutpannaM shivE tatsukhamarpayEt 17_34 dEhadvArENa yadyat syAt sukhaM prAsanga mAtmanaH tattanni vEdayan shambhOryOgi bhavati nirmalaH 23.karaNArpaNa sthalaM 17_35 anaNjanaM samastAnAM karaNAnAM parAtbparE shivE yattadidaM prOktaM karaNArpaNamAgamE 17_36 yadyatkaraNamAlambya bhunktE viSHayajaM sukhaM tattachCHivE samarpyaiSHa karaNArpaka uchyatE 17_37 ahankAramadOdrikta mantaHkaraNavAraNaM badhnIyAdyaH shivAlAnE sadhIraH sarvasiddhimAn 17_38 indriyANAM samastAnAM manaH prathamamuchyatE vashIkRitE shivE tasmin kimanyaistadvashAnugai 17_39 indriyANAM vashIkArO nivRittiriti gIyatE lakSHyIkRitE shivE tESHAM kutaH samsAragAhanaM 17_40 samsAraviSHakAntArasamuchCHEdakuThArikA upashantirbhavEt pumsAmindriyANAM vashIkRitau 17_41 indriyairEva jAyantE pApAni sukRitAnicha tESHAM samarpaNAdIshE kutaH karmanibandhanaM 17_42 prakAshamAnE chidvahnau bahirantarjaganmayE samarpyaviSHayAn sarvAn mukta vajjAyatE janaH 17_43 chittadravyaM samAdAya jagajjAtaM mahAhaviH chidvahnau juhvatAmantaH kutaH samsAraviplavaH 17_44 AtmajyOtiSHu chidrUpE prANavAyu nibOdhitE juhvAt samasta viSHayAn tanmayO bhavatidhruvaM 17_45 indriyANi samastAni sharIraM bhOgasAdhanaM shivapUjAngabhAvEna bhAvayan mukti mApnuyAt 24.bhAvarpaNasthalaM 17_46 shivE nishchalabhAvEna bhAvAnAM yatsamarpaNaM bhAvArpaNamidaM prOktaM shivasadbhAvavEdibhiH 17_47 chittasthasakalArthAnAM mananaM yattumAnasE tadarpaNaM shivE sAkSHAnmAnasO bhAvauchyatE 17_48 bhAva Eva hi jantUnAM kAraNaM bandhamOkSHayOH bhAvashuddhau bhavEnmuktirviparItEtu samvRitiH 17_49 bhAvasya shuddhirAkhyAtA shivO hamiti yOjanA viparIta samAyOgE kutO duHkhanivartanaM 17_50 bhOktA bhOjyaM prErayitA sarvamEtachcharAcharaM bhAvayan shivarUpENa shivO bhavati vastutataH 17_51 sarvaM karmArchanaM shambhOrvachanaM tasya kIrtanaM iti bhAvayatO nityaM kathaM syAt karma bandhanaM 17_52 sarvEndriyagataM saukhyaM duHkhaM vA karma sambhavaM shivArthaM bhAvayan yOgI jIvanmuktO bhaviSHyati 25.shiSHyasthalaM 17_53 shAsanIyO bhavEdyastu parakAyEna sarvadA tatprasAdAttu mOkSHArthI sa shiSHya iti kIrtitaH 17_54 bhAvO yasya sthirO nityaM manOvAkkayakarmabhiH gurau nijE guNOdArE sa shiSHya iti gIyatE 17_55 shAntO dAntastapashshIlaH satyavAk samadarshanaH gurau shivE samAnasthaH sa shiSHyANAmihOttamaH 17_56 gurumEva shivaM pashyEchCHiva mEva guruM tathA naitayOrantaraM kiNchidvijAnIyAdvichakSHaNaH 17_57 shivAchArE shivadhyAnE shivajNAnE cha nirmalE

gurOrAdEshamAtrENa parAM niSHThAmavApnuyAt 17_58 na langha yEdgurOrAjNAM jNAnamEva prakAshayan shivAsaktEna manasA sarvasiddhimavApnuyAt 17_59 gurOrlabdhvA mahAjNAnaM samsArAmaya bhESHajaM mOdatE yaH sukhI shAntaH sa jIvanmukta Evahi 26.shushrUSHasthalaM 17_60 bOdhyamAnaH sa guruNA parAkAyEna sarvadA tachCHushrUSHArataH shiSHyaH shushrUSHuriti kIrtyatE 17_61 shrutvA shrutvA gurOrvAkyaM shivasAkSHAtkriyAvahaM upashAmyati yaH svAntE samukti padamApnuyAt 17_62 na budhyati gurOrvAkyaM vinAshiSHyasyamAnanaM tEjO vinA sahashrAmshOH kathaM sphurati pankajaM 17_63 sUryasyOdaya mAtrENa sUryakAntaH prakAshatE gurOrAlOkamAtrENa shiSHyO bOdhEna bhAsatE 17_64 advaita paramAnanda prabOdhaikaprakAshakaM upAyamshruNuyAchCHiSHyaH sadgurumprApyasANjali 17_65 kiM tattvaM paramaM jNEyaM kEna sarvE pratiSHThitAH kasyasAkSHAtkriyA muktiH kathayEti samAsataH 17_66 iti prashnE kRitE pUrvaM shiSHyENa niyatAtmanA brUyAttattvaM gurustasmai yEnasyAtsamsRitErlayaH 17_67 shivaEva paraM tattvaM chidAnanda sadAkRitiH sa yathArthastadanyanya jagatO nAsti nityatA 17_68 shivOhamiti bhAvEna shivE sAkSHAtkRitE sthiraM muktObhavati samsAra mOhagrandhivibhEdataH 17_69 shivaM bhAvaya chAtmAnaM shivAdanyanna chintaya EvamsthirE shivAdvaitE jIvanmuktO bhaviSHyasi 17_70 EvaM prabOdhitaH shiSHyO guruNA guNashAlinA shivamEva jagat pashyan jIvanmuktObhijAyatE 27.sEvyasthalaM 17_71 guruvAkyAmRitAsvAdAt prApta bOdhamahAphalaH shushrUSHurEvasarvESHAM sEvyatvAt sEvya uchyatE 17_72 gurUpadiSHTE vijNAnE chEtasi sthiratAM gatE sAkSHAtkRitashivaH shiSHyO guruvatpUjyatE sadA 17_73 jNAnAdhikyasampatti rgurOryasmAdupasthitA tasmAd jNAnaga mAchCHiSHyOguruvatpUjyatAM vrajEt 17_74 shivOhamiti bhAvasya nairantaryavishESHataH shivabhAvE samutpannE shivavatpUjya Eva saH 17_75 brahmANDabudbudOdbhAsi mayAsindhuM mahattaraM gurOH kabalayatyAshu kaTAkSHa baDabAnalaH 17_76 gurOH kaTAkSHa vEdhEna shivObhavati mAnavaH rasavEdhAdyadhA lOhO hEmatAM pratipadyatE 17_77 viSHayAsakta chittO pi viSHayAsangavarjitaH shivabhAvayutO yOgI sEvyaH shiva ivAparaH 17_78 muktaH samshayapAshataH sthiramanA bhOdhE cha mukti pradE mOhaM dEhabhRitAM dRishA vighaTayanmUlaM mahA samsmRitE 17_79 sattAnanda chidAtmakE nirupamE shaivE parasmin padE lInAtmA viditaprapaNchavibhavOyOgI janaiH sEvyatE iti shrI siddhAnta shikhAmaNau lingasthalIya prasAdisthalE kAyAnugrahAdi navavid ha sthala prasangOnAma saptadasha parichCHEdaH parisamAptaH aSHTAdasha parichCHEdaH agastya uvAcha: 18_1 prasAdi sthalasambaddhAH sthalabhEdAH prakIrtitAH prANalingasthalarUDhAn sthala bhEdAnnirUpaya shrI rENuka uvAcha: 18_2 sthalAnAM navakaM prOktaM prANalingisthala shritaM AdAvAtmasthalaM prOktamantarAtmasthalaM tataH 18_3 paramAtmasthalaM pashchAnnirdEhAgama saNjNakaM nirbhAvAgamasaNjNaNcha tatO naSHTAgamasthalaM 18_4 AdiprasAdinAmAdha tatashchAntyaprasAdikaM

sEvya prasAdikaM chAthashruNu tESHAM hi lakSHaNaM 28.AtmasthalaM 18_5 jIvabhAvaM parityajya yadA tattvaM vibhAvyatE gurOshcha bOdhayOgEna tadAtmAyaM prakIrtitaH 18_6 vAlAgrashatabhAgEna sadRishOhRidayE sthitaH ashnan karmaphalaM sarvamAtmA sphurati dIpavat 18_7 AtmApi sarvabhUtAnA mantaH karaNamAshritaH aNubhUtO malAsangAdAdikarmaniyantritaH 18_8 asharIrOpi sarvatra vyApakOpi niraNjanaH AtmA mAyAsharIrasthaH paribhramati samsmRitau 18_9 AtmasvarUpa vijNAnaM dEhEndriya vibhAgataH akhaNDa brahmarUpENa tadAtmaprApti ruchyatE 18_10 japayOgAdyathA rAgaH sphaTikasya maNErbhavEt tathA hankArasambandhAdAtmanO dEhamAnitA 18_11 na chAsti dEhasambandhO nirdEhasya svabhAvataH ajNAnakarmayOgEna dEhI bhavati bhuktayE 18_12 nAsau dEvO na gandharvO na yakSHO naiva rAkSHasaH na manuSHyO na tiryakSHpana cha sthAvara vigrahaH tatta chCHarIrayO gEna tattanAmnA virAjatE 18_13 nAnAkarma vipAkAshcha nAnAyOnisamAshritaH nAnA yOga samApannA nAnA buddhivichESHTitaH 18_14 nAnA mArgasamArUDhA nAnA sankalpa kAriNaH asvatantrAshcha kiNchij jNAH kiNchitkartRi hEtavaH lIlAbhAjanatAM prAptAH shivasya paramAtmanaH 18_15 chOditAH paramEshEna svasvakarmAnu rUpataH svargaM vA narakaM vApi prANinO yAnti karmiNaH 18_16 punaH karmAvashESHENa jAyantE garbha kOTarAt jAtA mRitAH punarjAtAH punarmaraNa bhAjanAH bhramanti ghOra samsArE vishrAnti kathayA vinA 18_17 jIvatvaM duHkha sarvasvaM tadidaM malakalpitaM nirasyatE gurOrbOdhAd jNAnashaktiH prakAshatE 29.antarAtmasthalaM 18_18 yadA nirastaM jIvatvaM bhavE dgurvanubOdhataH tadAntarAtma bhAvOhi nirastasya bhavEddhruvaM 18_19 dEhasthitO vyayaM jIvO dEhasanga vivarjitaH bOdhAt paramAtma bhAvitvAdantarAtmEti kIrtitaH 18_20 AtmAntarAlavartitvAjjIvAtma paramAtmanOH yOgAdubhaya dharmANA mantarAtmEti kIrtitaH 18_21 ahankArasya sambandhAnmanuSHyatvAdivibhramaH na svabhAva iti jNAnAdantarAtmEti kathyatE 18_22 yathA padmapalAshasya na sangO vAriNA bhavEt tathA dEhajuSHOsyasya na sharIrENa sangatiH 18_23 nIDasthitO yathA pakSHI nIDAdbhinnaH prakAshatE dEhasthitastha thAtmAyaM dEhadinya! prakAshatE 18_24 AchCHAdyatE yathA chandrO mEghairAsangavarjitaH tathAtmA dEha sanghAtairanangaH parivESHTitaH 18_25 nirmamO nirahankArO nirastOpAdhi viplavaH dEhasthOpi sadA hyAtmA shivaM pashyati yOgataH 18_26 bhOkturbhOjya parityAgAt prErakanya prasAdataH bhOktRi tA bhOga galitaH sphuratyAtmA svabhAvataH 18_27 sarvESHAM prErakatvEna shambhurantaH sthitaH sadA tatpara jNAnayOgEna yOgI nandati muktavat 30.paramAtmasthalaM 18_28 nirdhUtE tatprabhOdEna malE samsArakAraNE sAmarasyAt parAtmasthaH paramAtmayamuchyatE 18_29 sarvESHAmAtma bhEdAnAmutkRiSHTatvAt svatEjasA paramAtmA shivaHprOktaH sarvagOpI prakAshavAn 18_30 brahmANDabudbudastOmA yasya mAyAmahOdadhau unmajjanti nimajjanti paramAtmA sa uchyatE 18_31 yasmin jyOtirgaNAH sarvEsphulingA iva pAvakA

utpadya vilayaM yAnti tadrUpaM paramAtmanaH 18_32 yasmin samastatattvAni kallOlA iva vAridhau sambhUya layamAyAnti tadrUpaM paramAtmanaH 18_33 nirastamala sambandhamashESHa jagadAtmakaM sarvatattvO pariprOktaM svarUpaM paramAtmanaH 18_34 yathA vyApya jagatsarvaM svabhAsA bhAti bhAskaraH tathA svashakti bhirvyApya paramAtmA prakAshatE 18_35 vishvatO bhAvamAnOpi vishvamAyA vilakSHaNaH paramAtmA svayaM jyOtirUpO jIvAtmanAmbhavEt 31.nirdEhAgamasthalaM 18_36 dEhinOpi parAtmatva bhAvinO nirahankRitEH nirasta dEhadharmasya nirdEhAgama uchyatE 18_37 shivOhamiti yasyAsti bhAvanA sarvagAminI tasya dEhEna sambandhaH kathaM syAsamitAtmanaH 18_38 galitE kRitri mAhantvE samsArabhrama kAraNE parAhantAM praviSHTasya kutO dEhaHkutO ratiH 18_39 niSHkalE niSHprapaNchaughE gabhIrE chinmahOdadhau nimagna mAnasO yOgI kathaM dEhaM vichintayEt 18_40 aparichCHEdyamAtmAnaM chidambaramiti smaran dEhayOgEpi dEhasthairvikArairna vilipyatE 18_41 akhaNDanaM vidAkAramadvitIyaM sukhAtmakaM paramAkAshamAtmAnaM manvAnaH kutra muhyati 18_42 upAdhivihitA bhEdA dRishyantE chaikavastuni iti yasya matiH sOyaM kathaM dEhamitO bhavEt 18_43 bhEdabuddhiH samastAnAM parichCHEdanya kAraNaM abhEdabuddhau jAtAyAM parichCHEdasya kA kathA 32.nirbhAvAgamasthalaM 18_44 vyatirEkAt svarUpasya bhAvAntaranirAkRitEH bhAvO vikAranirmuktO nirbhAvAgama uchyatE 18_45 ahaM brahmEti bhAvasya vastu dvayasamAshrayaH EkIbhUtasya chidvyOmni tadabhAvO vinishchitaH 18_46 Eka bhAvEna rUDhasya niSHkalankE chidambarE kva jAti vAsanAyOgaH kva dEhitvaM paribhramaH 18_47 shUnyE chidambarE sthAnE dUrE vAjNmAnasAdhvanaH vilInAtmA mahAyOgI kEnakimvApi bhAvayEt 18_48 avishuddhE vishuddhE vA sthalE dIpti ryathA ravEH patatyEvaM sadA dvaitI sarvatra samavRitti mAn 18_49 na bibhEti jarAmRityOrna kSHudhAyA vashaM vrajEt paripUrNa nijAnanda samAsvAdAnmahAsukhI 33.naSHTAgamasthalaM 18_50 bhEdashUnyE mahAbOdhE jNAtrAditri yahAnitaH jNAnasya naSHTabhAvEna naSHTAgama ihOchyatE 18_51 advaitavAsa nAviSHTa chEtasAM parayOginAM pashyatAmantarAtmAnAM jNAtRitvaM kathamanyathA 18_52 akartAhamavEttAhamadEhOhaM niraNjanaH iti chintayataH sAkSHAt samvidEva prakAshatE 18_53 nirastabhEda jalpasya nirIhasya prashAmyataH svE mahimni vilInasya kimanyad jNEyamuchyatE 18_54 EkIbhUtE nijAkArE samvidA niSHprapaNchayA kEna kiM vEdanIyaM syAdvEttA kaH paribhASHyatE 18_55 mahAsattA mahAsamvidvishvarUpA prakAshatE tadvinA nAsti vastvaikaM bhEda buddhiM vimuNchataH 34.AdiprasAdi sthalaM 18_56 sarvAdhiSHThAtRikaH shambhurAdistasya prasAdataH Adi prasAdItyuktO yaM nirvikArapadE sthitaH 18_57 anEka janma shuddhasya nirahankAra bhAvinaH prasannasya mahAdEvaH prasIdati vimuktayE 18_58 shiva prasAdasampattyA shivabhAvamupEyuSHA shivAdanyajjagajjAlaM dRishyaM tE na cha dRishyatE 18_59 shambhOrEva prasAdEna samsArachCHEdakAriNA

mOhagrandhiM vinirbhidya muktiM yAnti vivEkinaH 18_60 vinAprasAdamIshasya samsArO na nivartatE vinA sUryOdayaM lOkE kutaH syAttamasO layaH 18_61 sarvAnugrAhakaH shambhuH kEvalaM kRipayA prabhuH mOchayEt sakalAn jantUnnakiNchidiha kAraNaM 35.antya prasAdi sthalaM 18_62 layaH sarvapadArthAnAmantya ityuchyatE budhaiH prasAdOnubhavastasya tadvAnantya prasAdavAn 18_63 dEvatiryajmanuSHyAdi vyavahAravikalpanA mAyAkRitA parEtattvE tallayEtat kSHayObhavEt 18_64 sAkSHAtkRitE parE tattvE sachchidAnanda lakSHaNE kva padArtha parijNAnaM kutO jNAtRitva sambhavaH 18_65 suSHuptasya yathAvastu na kiNchidapi bhAsatE tathA muktasya jIvasya na kiNchidvastu dRishyatE 18_66 yathAkAshamavichCHinnaM nirvikAraM svarUpataH tathA muktasya jIvasya svarUpamava shiSHyatE 18_67 na kiNchidapi muktasya dRishyaM kartavyamEva hi sukhasphUrti svarUpasya nishchalA sthiti ruchyatE 18_68 shivAdvaita parijNAna shithilA shESHa vastunaH kEvalaM samvidullAsadarshinaH kEna kiM bhavEt 36.sEvya prasAdi sthalaM 18_69 sEvyO guruH smtatO hyAsya prasAdOnubhavOmataH tadEkAvEsha rUpENa tadvAn sEvya prasAdavAn 18_70 sEvyO guruH samastAvAM shiva Eva na samshayaM prasAdOsya parAnandaprakAshaH parikIrtyatE 18_71 gururEva paraM tattvaM paratattvaM guruHsmRitaH tadEkatvAnubhAvEna na kiNchidava shiSHyatE 18_72 aparichCHEdyamAtmastha mavAjNmAnasagOcharaM AnandaM pashyatAM pumsAM ratisyatra kA bhavEt 18_73 jNAnAmRitEna tRiptasya kimanyairbhOjya vastubhiH jNAnamEva parAnandaM prakAshayati yachCHivaM 18_74 muktirEva parAtRiptiH paramAnanda lakSHaNA nityaptasya muktasyakimanyairbhOga sAdhanaiH 18_75 na bAhya karma tasyAsti na chAntarnaiva kutrachit shivaikya jNAnarUDhasya dEha bhrAntiM vimuNchataH 18_76 na karmabandhEna tapO vishESHE na mantrayOgAbhyasanEtathaiva dhyAnE bhOdhE cha tadAtmA tattvE manaH pravRittiH parayOgabhAjAM iti shrI siddhAnta shikhAmaNau lingasthalIya prANalingi sthalE AtmasthalAdi nava vidha sthala prasangOnAma aSHTAdasha parichCHEdaH parisamAptaH EkOna vimshati parichCHEdaH agastya uvAcha: 19_1 sthalabhEdAH samAkhyAtAH prANalingisthalAshrayAH kathaya sthalabhEdaM mE sharaNasthala samshritaM shrI rENuka uvAcha: 19_2 sharaNasthalamAshritya sthaladvAdashakaM mayA uchyatE nAma sarvESHAM sthalAnAM shruNu tApasa 19_3 dIkSHApAdOdakaM pUrvaM shikSHApAdOdakaM tataH jNAnapAdOdakaM chAdha kriyAniSHpattikaM tataH 19_4 bhAvaniSHpattikaM chAdha jNAnaniSHpattikaM tataH piNDAkAshasthalaM chAdha bindvAkAshasthalaM tataH 19_5 mahAkAshasthalaM chAdha kriyAyAshcha prakAshanaM bhAvaprakAshanaM pashchAttatO jNAnaprakAshanaM svarUpaM pRithagEtESHAM kathayAmi yathAkramaM 37.dIkSHApAdOdakasthalaM 19_6 dIkSHayOpagatAdvaitaM yad jNAnaM guru shiSHyayOH AnandasyaikyamE tEna dIkSHApAdOdakaM smRitaM 19_7 paramAnanda EvOktaH pAdashabdEna nirmalaH

jNAnaM chOdaka shabdEna pAdOdakamitismRitaM 19_8 athavA pAdashabdEna gururEva nigadyatE shiSHyashchOdakashabdEna tayOraikyaM tu dIkSHayA 19_9 parasamvitprakAshAtmA paramAnanda bhAvanAM adhigamya mahAyOgI na bhEdaM kvApi pashyati 19_10 dEshakAlAdyavachCHEda vihInaM nitya nirmalaM Ananda prApya bOdhEna nAnyat kAnkSHati saNyami 19_11 jNAnAmRita matisvachCHaM gurukAruNyasambhavaM AsvAdya ramatE yOgI samsArAmayavarjitaH 38.shikSHApAdOdakasthalaM 19_12 gurushiSHyamayaM jNAnaM shikSHAmananamIryatE tayOH samarasatvaM hi shikSHApAdOdakaM smRitaM 19_13 mathitAchCHAstra jaladhEryukti manthAna vaibhavAt guruNA labhyatE bOdisudhA sumanasAM gaNaiH 19_14 jNAnachandrasamudbhUtAM paramAnanda chandrikAM pashyanti paramAkAshEmukti rAtrau mahAdhiyaH 19_15 dRiSHTE tasmin parAnandE dEsha kAlAdivarjitE draSHTavyaM vidyatE nAnya chCHrOtavyaM jNEyamEvavA 19_16 AtmAnandEna tRiptasya kA spRihA viSHayE sukhE gangAjalEna tRiptasya kUpatOyE kutOratiH 19_17 yasminna prAptakallOlE sukhasindhau nimajjati sAmarasyAnmahAyOgI tasya sImA kutO bhavEt 19_18 guruprasAdachandrENa niSHkalankEna chAruNA yanmanaH kumudaM nityaM bOdhitaM tasya kO bhramaH 39.jNAnapAdOdakasthalaM 19_19 sadaikyasampadAnandO yOsau jNAnagururmataH tatsAmarasyaM shiSHyasya jNAnapAdOdakaM viduH 19_20 avidyArAhunirmuktO jIvachandraH sunirmalaH prakAshatE parAkAshE parAnanda mahAdyutiH 19_21 ajNAnamEghanirmuktaH pUrNO jIvasudhAkaraH AnandajaladhErvRiddhi manupashyan vibhAvatE 19_22 ajNAnachandrOdayE jAtE dhvasta mOhata mObharAH pashyanti paramAM kASHTAM yOginaH sukharUpiNIM 19_23 mAyArajanyA virayE bOdhasUryE prakAshitE nirasta sarvavyApArAshchitraM svapiti saNyamI 19_24 anAdya vidyA vichCHitti vElAyAM parayOginaH prakAshatE parAnandaH prapaNchEna vinAkRitaH 19_25 nityAnandE nirAkArE nirmalE para tEjasi vilIna chEtasAM pumsAM kutO vishvavikalpanA 19_26 kutO brahmA kutO viSHNuH kutO rudraH kutO raviH sAkSHAtkRita parAnandajyOtiSHaH sAmyakalpanE 19_27 aparOkSHa parAnanda vilAsasya mahAtmanaH brahma viSHNvAdayO dEvA vishESHA sukha bindavaH 19_28 yanmAtra sahitu lOkE vANCHanti viSHayaM narAH tamapramEyamAnandaM paramaM kOna vANCHati 40.kriyA niSHpattisthalaM 19_29 jNAninO yAni karmANi tAninO janmahEtavaH agni dagdhAni bIjAnI yathA nAnkuri kAraNaM 19_30 karmaNA kinkRitEnApi jNAninO nirahankRitEH vikriyA pratibimbasthA kiM karOti himadyutEH 19_31 jNAnI karmanirUDhOpi lipyatE nakriyAphalaiH ghRitAdinA yathA jihvA bhOktrI chApi nalipyatE 19_32 nirastOpAdhi sambandhE jIvE yA yA kriyAsthitiH sA sA pratItimAtrENa niSHphalA tatralIyatE 19_33 gachCHamstiSHThan svapanvApi na niSHkarmAsti kashchana svabhAvO dEhinAM karma jNAninAM tattu niSHphalaM 19_34 paripUrNamahAnanda bhAvinaH shuddhachEtanaH na bhavEt karma kArpaNyaM nAnA bhOgaphalapradaM 41.bhAvaniSHpattisthalaM 19_35 bhAvEna nAstisambandhaH kEvala jNAniyOginaH

tathApi bhAvaM kurvIta shivE samsAramOchakE 19_36 paripUrNa prabOdhOpi bhAvaM shambhau na varjayEt bhAvO hi nihitastasmin bhavasAgaratArakaH 19_37 nivartya janmajaM duHkhaM bhAvaH shaivO nivartatE yathA kaSHTAdikaM dagdhvA svayaM shAmyati pAvakaH 19_38 prakAshitE shivAnandE tadbhAvaiH kiM prayOjanaM siddhE sAdhyEchirENApi sAdhanaiH kiM prayOjanaM 19_39 EkIkRitE shivEbhAvE jNAnEna sahasaNyamI vismRitAtmA samAvEshaH shivabhAvE vibhAnatE 19_40 na bhAvEna vinA jNAnaM na bhAvO jNAnamantarA mOkSHAyakAraNaM prOktaM tasmAdubhayamAshrayEt 42.jNAnaniSHpattisthalaM 19_41 paripUrNE mahAnandE paramAkAshalakSHaNE shivE vilIna chittasya kutO jNEyAntarE kathA 19_42 jNAtA chAhaM jNEyamidamiti vyavahRitiH kutaH abhEdhabrahma sArasyE nirastAHlavastuni 43.piNDAkAshasthalaM 19_43 yathA piNDastha AkAshasthathAtmA pUrNa uchyatE Etadartha vivEkOyaH piNDAkAshasthalaM viduH 19_44 ghaTOpAthiryathAkAshaH paripUrNaH svarUpataH tathA piNDasthitOhyAtmA paripUrNaH prakAshatE 19_45 antaHsthitaM parAkAshaM shivamadvaitalakSHaNaM bhAyEdyaH sumanasA piNDAkAshaH sauchyatE 19_46 shivAgAramidaM prOktaM sharIraM bOdhadIpitaM SHaTtrimshattatvaghaTitaM sumanaH padmapIThakaM 19_47 parAkAsha svarUpOhi prakAshaH paramEshvaraH hRidAkAshaguhAlInO dRishyatE2ntaH sharIriNAM 19_48 EtachCHivapuraM prOktaM saptadhatu samAvRitaM atra hRitpankajaM vEshma sUkSHmAmbaramanOharaM 19_49 tatra sannihitaH sAkSHAt sachchidAnandalakSHaNaH nityasiddhaH prakAshAtmA jalasthAkAshavachchivaH 19_50 antarAkAshamadhyasthamashESHOpAdhivarjitaM ghaTAkAshamivAchCHinnaM bhAvayEchchinmayaM shivaM 44.bindvAkAshasthalaM 19_51 yathAkAshO vibhurjEyaH sarvaprANyuparisthitaH tathAtmEtyupamAnArthaM bindvAkAshasthalaM viduH 19_52 yathaikOvAyurAkhyAtaH sarvaprANigatOvibhuH tathAtmA vyApakaH sAkSHAt sarvaprANigataH svayaM 19_53 yathA vahniramE yAtnA sarvatraikOpibhAvatE tathAshambhuH samastAtmA parichCHEda vivarjitaH 19_54 sarvESHAndEhinAmanta shchittatOyaM prakAshatE tasmin pratiphalatyAtmA shivO darpaNavadvibhuH 19_55 EkaH parimitaH samvitprakAshAtmA parAtparaH sarvaprANigatO bhAti tathApi vibhuruchyatE 19_56 EkaEva yathA sUryastEjasA bhAti sarvagaH tathAtmA shaktibhEdEna shivaH sarvagatObhavEt 45.mahAkAshasthalaM 19_57 piNDANDasthaM yathAkAshaM nabhinnaM tadvadAtmanaH abhinnaH paramAtmEti mahAkAshasthalaM viduH 19_58 yathAna bhinna mAkAshaM ghaTESHu cha maThESHu cha tathANDESHu cha piNDESHu sthitO hyAtmA na bhidyatE 19_59 anirdEshyamanaupamya mavAjNmAnasagOcharaM sarvatO mukhasampannaM sattAnanda chidAtmakaM 19_60 kalAtItaM kalAtItaM kramayOgAdivarjitaM svAnubhUtipramANasthaM jyOtiSHAmudayasthalaM 19_61 shivAkhyaM paramaM brahma paramAkAshalakSHaNaM lingamityuchyatE sadbhiryadvinA na jagatsthitiH 19_62 paramAkAshamavyaktaM prabOdhAnandalakSHaNaM lingaM jyOtirmayaM prAhurlIyantEyatrayOginaH 19_63 samvidEva parAkASHThA paramAnandarUpiNI

tAmAhuH paramAkAshaM munayO muktasamshayAH 19_64 tarangAdiryathA sindhOH svarUpAnnA tirichyatE tathA shivAt parAkAshAdvishvamEtanna bhidyatE 19_65 yathA puSHpapalAshAdirvRikSHarUpAnna bhidyatE tathA shivAtparAkAshAjjagatau nAsti bhinnatA 19_66 yathA jyOtImSHi bhAsantE bhUtAkAshE pRithak pRithak tathA bhAnti parAkAshE brahmANDAni vishESHataH 19_67 nirastOpAdhisambandhaM nirmalaM samvidAtmakaM parAkAshaM jagachchitra vilAsAlamba bhittikaM 46.kriyA prakAshasthalaM 19_68 shivasya paripUrNasya parAkAsha svarUpiNaH AtmatvEnAnusandhAnAt kriyAdyOtanavAn yami 19_69 niSHkalankachidAnandagaga nOpamarUpiNaH shivasya paripUrNasya vRittishchaitanyarUpiNaH 19_70 niSHkalankE nirAkArE nityE paramatEjasi vilInachittavRittasya tathA shaktiH kriyOchyatE 19_71 sarvajNaH sarvakartA cha sarvagaH paramEshvaraH tadaikyachintayA yOgI tAdRishAtmA prakAshatE 19_72 sarvEndriyANAM vyApArE vidyamAnEpi saNyamI pratyajNmukhEna manasA shivaM prashyan pramOdatE 19_73 kUTasthamachalaM prAjNaM guNAtItaM guNOttaraM shivatattvaM svarUpENa pashyan yOgI pramOdatE 47.bhAvaprakAshasthalaM 19_74 tarangAdyAyathA sindhOrna bhidyantE tathAtmanaH bhAvA buddhyAdayaH sarvE yattadbhAvaprakAshanaM 19_75 shivaEva jagatsarvaM shivaEvAhamityapi bhAvayan paramO yOgI bhavadOSHairna bAdhyatE 19_76 shivabhAvE sthirE jAtE nirlEpasya mahAtmanaH yEyE bhAvAH samutpannA stE tE shivamayAH smRitAH 19_77 advitIyashivAkArabhAvanAdhvastakarmaNA na kiNchidbhAvyatE sAkSHAchCHivAdanyanmahAtmanA 19_78 galitA jNAnabandhasya kEvalAtmAnubhAvinaH yatra yatrEndriyAsaktistatra tatra shivAtmatA 19_79 rAgadvESHAdayO bhAvAH samsAraklEsha kAraNaM tESHEmuparamO yantra tatra bhAvaH shivAtmakaH 19_80 yathA sUryasamAkrAntA na shaknOti tamaH sadA tathA prakAshamAtmAnaM nA vidyA kramatisvayaM 48.jNAnaprakAshasthalaM 19_81 muktasyajNAnasambandhO jNEyAbhAvaH svabhAvataH upAdhi sahitaM jNAnaM na bhEdamativartatE 19_82 jNAnasyaviSHayE tattvE shivAkhyE chitsukhAtmani AtmaikatvAnu sandhAnaM jNAnamityuchyatE budhaiH 19_83 aparichCHinnamAnandaM sattAkAraM jaganmayaM brahmEti lakSHaNajNA brahmajNAnamihOchyatE 19_84 brahmajNAnE samutpannE vishvashvOpAdhi vivarjitE sarvaM samvinmayaM bhAti tadanyannai vadRishyatE 19_85 tasmAdadvaita vijNAnamapavargasya kAraNaM bhAvayan satataM yOgI samsArENa nalipyatE nityE nirmalasattva yOgini parE nirvAsanE niSHkalE sarvAtItapadE charAcharamayE sattAtmani jyOtiSHi 19_86 samvidvyOmni shivE vilIna hRidayastadbhEda vaimukhyataH sAkSHAtsarvagatO vibhAti vigaladvishvaH svayamsaNyamI iti shrI siddhAnta shikhAmaNau lingasthalIya sharaNasthalE dIkSHApAdOdaka sthalA di dvAdashavidhasthala prasangOnAma EkOnavimshati parichCHEdaH parisamAptaH vimshatitama parichCHEdaH agastya uvAcha: 20_1 sthalabhEdAstvayA prOktAH sharaNasthala samshritAH aikyasthalagatAn brUhi sthalabhEdAn gaNEndra mE shrI rENuka uvAcha:

20_2 sthalAnAM navakaM chaikyasthalEsmin parikIrtyatE tatsvIkRita prasAdAkhyasthalamAdau prakIrtitaM 20_3 shiSHTAdanasthalaM chAtha charAcharalayasthalaM bhANDasthalaM tataH prOktaM bhAjanasthalamuttamaM 20_4 angAlEpasthalaM pashchAt svaparAjNasthalaM tataH bhAvAbhAvavinAshaM cha jNAnashUnyasthalaM tataH tadESHAM kramashO vakSHyE shruNu tApasatalakSHaNaM 49.svIkRitaprasAda sthalaM 20_5 mAtRimEya pramANAdivyavahAra vihAriNIM samvitsAkSHAtkRitiM labdhvAyOgI svAtmani tiSHThati 20_6 advaita bOdha nirdhUta bhEdAvEshasya yOginaH sAkSHAtkRitamahAsamvitprakAshasya kva bandhanaM 20_7 chidAtmani shivE nyastaM jagatEtachcharAcharaM dRishyatE tanmayaM sarvamagnau kASHThAdikaM yathA 20_8 na bhAti pRithvI na jalaM na tEjO naiva mArutaH vAkAshO nA paraM tattvaM shivE dRiSHTE chidAtmanI 20_9 jyOtirlingE chidAkArE jvalatyantarnirantaraM vilInaM nikhilaM tattvaM pashyan yOgI nalipyatE 20_10 antarmukhEna manasA svAtmajyOtiSHi chinmayE sarvAnapyartha viSHayAn juhvAdyOgI pramOdatE 20_11 sachchidAnanda jaladhau shivE svAtmani nirmalaH samarpya sakalAn bhunktE viSHayAmsta tprasAdataH 50.shiSHTaudanasthalaM 20_12 prakAshayatE yA sarvESHAM mAyA saivaudanAkRitiH lIyatE yatra chillingE shiSHTaM tatparikIrtitaM 20_13 jagatyasmin parigrastE mAyA pAsha vijRimbhitE svAtmajyOtiSHi bOdhEna tadekamavashiSHyatE 20_14 akhaNDasachchidAnanda parabrahmamasvarUpiNiH jIvanmuktasya dhIrasya mAyA kainkaryanAdinI 20_15 vishvasammOhinI mAyA bahushaktirnirankushA shivaikyatvamupEtasya na puraH sthAtumihatE 20_16 jyOtirlingE chidAkArE nimagnEna mahAtmanA bhujyamAnA yathA yOgaM nashyanti viSHayAHsvataH 20_17 shabdAdayOpi viSHayA bhujyamAnAstadindriyai AtmanyEna vilIyantE saritaH sAgarE yathA 20_18 artha jAta mashESHaM tu grasan yOgI prashAmyati svAtmanIva sthitaM bhAnustEjO jAlamashESHataH 51.charAcharalayasthalaM 20_19 lingaikyEtu samApannE charAcharajagallayE nirdEhicha bhavEdyOgI charAcharavinAshakaH 20_20 yathA mEghAH samudbhUtA vilIyantE nabhaHsthalE tathAnanAtma nivilIyaM tE viSHayAH svAnubhAvinaH 20_21 jAgratsvapnasuSHuptibhyaH parAvasthAmupEyuSHaH kiM vA pramANaM kiM jNEyaM kiM vA jNAnasya sAdhanaM 20_22 turyAtIta padaM yatta ddUraM vAjNmanasAdhvanaH anupravishya tadyOgI na bhUmO vishvamIkSHatE 20_23 nAnyatpashyati yOgIndrO nAnyajjAnati kiNchana nAnyachCHRiNOti sandRiSHTE chidAnandamayE shivE 52.bhANDasthalaM 20_24 brahmANDashatakOTInAM svargasthitilayAn prati sthAnabhUtO vimarshO yastadbhANDasthala muchyatE 20_25 vimarshAkhyA parAshakti rvishvO dbhAvanakAriNI sAkSHiNI sarvatattvAnaM samindhE sarvatO mukhI 20_26 vishvaM yatra layaM yAnti vibhAtyAtmA chidAkRitiH sadAnandamayaH sAkSHAt sA vimarshamayI kalA 20_27 sarAhantA samAvEsha paripUrNa vimarshavAn sarvajNaH sarvagaH sAkSHI sarvakartA mahEshvaraH 20_28 vishvAdhAraM mahAsamvitprakAshaparipUritaM parAhantAmayaM prAhurvimarshaM paramAtmanaH 20_29 vimarshabhANDa vinyasta vishvatattva vijRimbhaNaH

ananyamukha samprEkSHI muktaH svAtmani tiSHThati 53.bhAjanasthalaM 20_30 samasta jagadaNDAnAM svargasthityanta kAraNaM vimarshObhAsatE yatra tadbhAjana mihOchyatE 20_31 vimarshAkhyA parAshakti rvishvavaichitryakAriNI yasmin pratiSHThitA brahma tadidaM vishvabhAjanaM 20_32 yathA chandrE sthirA jOtsnA vishva vastu prakAshinI tathA shakti rvimarshAkhyA prakAshE brahmaNi sthirA 20_33 vRikSHasthaM patra puSHpAdi vaTabIjasthitaM yathA tathA hRidayabIjasthaM vishvamEtatparAtmanaH 20_34 AkAraH shiva AkhyAtO hankAraH shakti ruchyatE shivashakti mayaM brahma sthitamEkamahaM padE 20_35 ahantAM paramAM prApya shivashaktimayIM sthirAM brahmabhUyaM gatO yOgI vishvAtmA pratibhAsatE 20_36 antaHkaraNarUpENa jagadankurarUpataH yasmin vibhAti chichCHakti rbrahmabhUtaH sa uchyatE 54.angAlEpasthalaM 20_37 dikkAlAdyanavachCHinnaM chidAnandamayaM mahat yasyarUpamidankhyAtaM sOngAlEpa ihOchyatE 20_38 samasta jagadAtmApi samvidrUpO mahAmatiH lipyatEnaiva samsArairyathA dhUmAdibhirnabhaH 20_39 na dEvatvaM na mAnuSHyaM natiryaktvaM na chAnyathA sarvAkAratva mAkhyAtaM jIvanmuktasyayOginaH 20_40 navidhirna niSHEdhashcha na vikalpO na vAsanA kEvalaM chitsvarUpasya galita prAkRitAtmanaH 20_41 anashvamaranirdEshyaM yathA vyOma prakAshatE tathA brahmApi chaitanyamatra vaishESHikI kalA 20_42 ghaTAdiSHu pRithagbhUtaM yathAkAshaM na bhidyatE tathOpAdigataM brahma nAnArUpaM na bidhyatE 55.svaparAjNasthalaM 20_43 dikkAlAdyavachCHinna tEjO rUpasamAshrayAt svaparajNAnavirahAt svaparAjNasthalaM viduH 20_44 ApramEyE chidAkArE brahmaNyadvaita vaibhavE vilInaH kiM sujAnati svAtmAnaM paramEva vA 20_45 yatranAsti bhidA yOgAdahaM tvamiti vibhramaH na saNyOgO viyOgashcha na jNEyajNAtRikalpanA 20_46 na bandhO na cha muktishcha na dEvAdyabhimAnitA na sukhaM naiva duHkhaM cha nAjNAnaM jNAnamEvavA 20_47 nOtkRiSHTatvaM na hInatvaM nO pariSHTAnna chApyathaH na pashchAnnaiva puratO na bAhyaNcha na chAntaraM 20_48 sarvAkArE chidAnandE satyarUpiNi shAshvatE parAkAshamayE tasmin parabrahmaNi nirmalE 20_49 EkabhAvamupEtAnAM yOginAM paramAtmanAM parAparaparijNAna parihAsa kathA kutaH 56.bhAvAbhAvalayasthalaM 20_50 pratIyamAnau vidyEtE bhAvAbhAvau na kutrachit lingaikyE sati yattasmAdbAvAbhAvalayasthalaM 20_51 ahambhAvasya shUnyatvAdabhAvasya tathAtmanaH bhAvAbhAvavinirmuktO jIvanmuktaH prakAshatE 20_52 sukhaduHkhAdiyOgESHu nA bhAvObhAva Eva vA vidyatE chitsvarUpasya nirlEpasya mahAtmanaH 20_53 tvantAhantA vinirmuktE nirvikalpE chidambarE EkIbhUtasya siddhasya bhAvAbhAvakathA kutaH 57.jNAnashUnyasthalaM 20_54 parasparasamApEkSHa bhAvAbhAvavivEchanaM jNAnaM brahmaNi yannAsti jNAnashUnyasthalaM viduH 20_55 sarvAtmani parEtattvE bhEdashankAvivarjitE jNAtrAdivyavahArOtthaM kutO jNAnaM vibhAvyatE 20_56 nirvikAraM nirAkAraM nityaM sImAvivarjitaM vyOmavatparamaM brahma nirvikalpatayA sthitaM

20_57 na pRithvyAdInI bhUtAni na graha naiva tArakAH na dEvA na manuSHyAshcha na tiryaNchOnachAparE 20_58 tasmin kEvala chinmAtra sattAnandaikalakSHaNE tvantAhantAdi samrUDhaM vijNAnaM kEna bhAvyatE 20_59 kEvalaM sachchidAnandaprakAshadvayalakSHaNaM nirvikalpaM parAkAshaM parabrahma prakAshatE 20_60 jyOtirlingE chidAkArE svaprakAshE narintarE EkIbhAvamupEtasya kathaM jNAnasya sambhavaH 20_61 jalE jalamiva nyastaM vahnau vahnirivArpitaH parabrahmANi lInAtmA vibhAgEna sadRishyatE 20_62 EtAvaduktvA paramaprabOdha madvaita mAnanda shivaprakAshaM dEvyai purA bhASHita mIshvarENa tUSHNImabhUddhyAnaparO gaNEndraH 20_63 EvamuktvA samAsInaM shivayOga parAyaNaM rENukaM taM samAlOkya babhASHE prANjalirmuniH agastya uvAcha: 20_64 shivayOga vishESHajNa shivajNAna mahOdadhE samasta vEdashAstrAdivyavahAradhurandhara 20_65 alOka mAtra nirdhUtasarva samsAra bandhana svachCHanda charitOllAsa svaprakAshAtmA vachCHiva 20_66 avatIrNamidaM shAstramanavadyaM tvadAnanAt shrutvAmE mOdatE chittaM jyOtiH pashyachCHivAbhidaM 20_67 adyamE saphalaM janmagatO mE chittavibhramaH saNjAtA pAsha vichCHitti stapAmsi phalitAnimE 20_68 idAni mEvamE jAtaM munirAjatvamuttamaM itaH paraM mayA nAsti sadRishO bhuvanatrayE 20_69 shAstraM tava mukhOdgIrNaM shivAdvaitaparaM paraM mAM vinA kasya lOkESHu shrOtumastitapaH shubhaM 20_70 tapanaH paripAkEna shankarasya prasAdataH AgatastvaM mahAbhAga mAM kRitArthayitungirA 20_71 itistumvantaM vinayAdagastyaM munipungavaM AlOkya karuNAdRiSHTyA babhASHE sa gaNEshvaraH shrI rENuka uvAcha: 20_72 agastyamuni shArdUla tapasiddhamanOratha tvAM vinA shivashAstrasya kaH shrOtumadhikAravAn 20_73 pAtraM shivaprasAdasya bhavAnEkO na chAparaH iti nishchitya kathitaM mAyA tE tantrAmIdRishaM 20_74 sthApyatAM sarvalOkESHu tantramEtattva yA munE I dRishaM shivabhOdasya sAdhanaM nAsti kutrachit 20_75 rahasya mEtat sarvajNaH sarvAnugrAha kaH shivaH avAdIt sarvalOkAnAM siddhayE pArvatIpatiH 20_76 tadidaM sarvasiddhAnta sArANA muttamOttamaM vEda vEdAnta sarvasvaM vidyAchAraprakAshakaM 20_77 vIramAhEshvaragrAhyaM shivAdvaita prakAshakaM parIkSHitEbhyO dAtavyaM shiSHyEbhyO nAnyathA kvachit EtachCHravaNamAtrENa sarvESHAM pApasankSHayaH 20_78 avatIrNaM mayAbhUmau shAstrasyAsya pravRittayE pravartaya shivAdvaitaM tvamapi jNAnamIdRishaM 20_79 ityuktvA pashyatastasya purAstAdEva rENukaH antardhadE mahAdEvaM chintayannantarAtmanA 20_80 antarhitE tadAtasmin munirAshcharyasankulaH tachCHAstrapravaNO bhUtvA samavartata saNyami 20_81 ya idaM shiva siddhAntaM vIrashaivamatAtmakaM shruNOti shuddha manasA sa yAti paramAM gatiM iti shrI siddhAnta shikhAmaNau lingasthalIya yaikyasthalau svIkRitaprasAda sthal Adi navavidhasthala prasangOnAma vimshatitama parichCHEdaH parisamAptaH Ekavimshatitama parichCHEdaH vibhISHaNAbhiSHTha varapradAnaM

21_1 svachCHandAchAra rasikaH svEchCHAnirmitavigrahaH apasAda purIM lankAM rENukO gaNanAyakaH 21_2 tamAgataM mahAbhAgaM sarvAgamavishAradaM vibhISHaNaHsamAlOkya saudhaM prAvEshayannijaM 21_3 bhadrAsanE mahAramyE nivEshya gaNanAyakaM arghyapAdyAdibhiH sarvairupachArairapUjayat 21_4 pUjitEna prasannEna rENukEna nirUpitaH niSHasAda tadabhyAsE sa nijAnanamAshritaH 21_5 vibhISHaNO gaNEndraM tamAbabhASHE kRitANjaliH mAnuSHAkArasampannaM sAkSHAchchivamivAparaM 21_6 rENuka tvaM gaNAdhIsha shivajNAnaparAyaNa avatIrNO mahImEnAmiti samyak shrutaM mayA 21_7 madbhAgya gauravAdadya samayAstyaM purImimAM kathabhAgya vihInAnAM sulabhAH syurbhavAdRishAH 21_8 matsamO nAsti lOkESHu bhAgyAtishayavattayA yasya saudhaM svayaM prAptO bhavAn sAkSHAnmahEshvaraH 21_9 kRitArthAmE purI hyESHA kRitArthO rAkSHasAnvayaH jIvitaM cha kRitArthaM mE yasya tvaM dRiSHTigOcharaH 21_10 iti bruvAnaM kalyANaM rAkSHasEndraM gaNEshvaraH babhASHE sasmitO vANIM vishvOllAsakarIM shubhAM 21_11 vibhISHaNamamAbhAga jAnE tvAM dharmakOvidaM tvAM vinAkasya lOkESHu jAyatE bhakti rIdRishI 21_12 samasta shAstra pAraNjNaM sarva dharma parAyaNaM AdhyAtmA vidyAniratamAhustyAM rAkSHasEshvara 21_13 tvadIyadharmasampattiM shrutvAhaM vismitAshayaH prajan kailAsamachalaM tvadantika mupAgataH 21_14 prItOsmitava chAritraiH shObha nirlOkavishrutaiH dAsyAmi tE varaM sAkSHAt prArthayasva yathEpsitaM 21_15 iti prasAdamukhE bhASHamANE gaNEshvarE praNamya parayA prItyA vyAjahAra vibhISHaNaH 21_16 AgamAnu grahAdEva bhavataH shivayOginaH durlabhAH sarvalOkAnAM samapadyanta sampadaH 21_17 tathApi prArthanIyaM mE kiNchidasti gaNEshvara sukRitE paripakvE hi svayaM siddhyati vANCHitaM 21_18 rAvaNOhi mama bhrAtA shivabhaktashikhAmaNiH adRiSHTashatrusambAdhaM shapAsa hi jagattrayaM 21_19 yasya pratApamatulaM sODhumakSHamashaktayaH indrAdayaH surAH sarvE rAjyalakSHmyA viyOjitAH 21_20 sa tu kAlavashEnaiva svachAritra viparyayAt raNE viSHNvAvatArENa rAmENa nihatO bhavEt 21_21 na tu rAmasharAviddhaH kaNThaskhalita jIvitaH avashiSHTaM samAlOkya mAmavAdit suduHkhitaH 21_22 vibhISHaNa vishESHajNa mahAbuddhE sudhArmika avashiSHTOsi vamshasya rakSHasAM bhAgyagauravAt 21_23 vayamajNAnasampannA mahatsudrOhakAriNaH IdRishIM tu gatiM prAptA dustArA hi vidhisthitiH 21_24 navakaM lingakOTInAM pratiSHThApyamihasthalE iti sankalpitaM pUrvaM mayA tavavashiSHyatE 21_25 kOTiSHaTkantu lingAnAM mayA sAdhu pratiSHThitaM kOTi trayantu lingAnAM sthApanIyamatastvayA 21_26 iti tasya vachaH shrutvA dIna buddhE rmariSHyataH tathA sAdhu karOmIti pratijNAtaM mayA tathA 21_27 yugavachCHivalingAnAM kOTitrayamanuttamaM pratiSHThApyaM yathAshAstramiti mE nishchayObhavat 21_28 lingakOTi trayasyEha yugapat sthApanAvidhau avidannEka mAchAryamahAmEvamavasthitaH 21_29 shivashAstra vishESHajNa shivajNAna nidhirbhavAn AchArya bhAvamAsAdyamama pUraya vANCHitaM 21_30 tasyEti vachanaM shrutvA rAkSHasEndrasya dhImataH tathEti pratishushrAva sarvajNO gaNanAyakaH

21_31 tatra santuSHThachittasya paulastya nyESHTa siddhayE kOTitrayantu lingAnAM yathA shAstraM yathA vidhi trikOTAchArya rUpENa sthApitaM tEna tat kSHaNE 21_32 tAdRishaM tasyamAhatmyaM samAlOkya vibhISHaNaH praNanAma muhurbhaktyA pAdayOstasya vismitaH 21_33 praNataM vinayOpEtaM prahRiSHTaM rAkSHasEshvaraM anugRihya svamAhatmyA drENukO2ntarhitObhavat 21_34 vibhISHaNOpi hRiSHTAtmA rENukasya prasAdataH shivabhakti rasAsaktaH sthiraM rAjyamapAlayat 21_35 rENukOpi mahAtEjAH saNcharan kSHitimaNDalE prachCHannashcha prakAshashcha paramAdvaitabhAvataH 21_36 kAmshchiddRiSHTinipAtEna karuNArasavarSHiNA aparAnupadEshEna shivAdvaitAbimarshinA 21_37 AnyAmshcha sahavAsEna samasta malahAriNA kRitArthayan janAn sarvAn kRitinaH pakvakarmiNaH 21_38 darshayitvA nijAdhikyaM shivadarshanalAlasaH khaNDAyitvAdurAchArAn pASHANDAn bhinnadarshanAn 21_39 yantra mantra kalAviddhAn vimatAn siddha maNDalAn vijitya svaprabhAvENa sthApayitvA shivAgamAn ajagAma nijAvAsaM kulyapAkAbhidasthalaM 21_40 tatra sambhAvitaH sarvairjanaiH shivaparAyaNaiH sOmanAthAbhidhAnasya shivasya prApamandiraM 21_41 pashyatAM tatra sarvESHAM bhaktAnAM shivayOginAM tanvAnO vismayaM bhAvaistuSHTAva paramEshvaraM 21_42 dEva dEva jagannAtha jagatkAraNakAraNa brahmaviSHNusurAdhIsha vandyamAnapadAmbuja 21_43 samasta vEda vEdAnta paribOdhita vaibhava samsAra vaidya sarvajNa sarvashakti nirankusha 21_44 sachchidAnanda sarvasya paramAkAsha vigraha samasta jagadAdhAra jyOtirlinga vijRimbhaNa 21_45 guNatrayapadAtIta matatraya vinAshana jagatraya vilAsAtman shrutitrayavilOchana 21_46 pAhimAM paramEshAna pAhimAM pArvatIpatE tvathAjNayA mayaitAvatkAla mAtraM mahItalE AchAri bhava duktAnA magamAnAM prasiddhayE 21_47 itaH paraM svarUpaM tE prAptukAmOsmi shankara antaraM dEhi mE kiNchidanukampAvishESHataH 21_48 ityuktE gaNanAyakEna sahasA lingAttataH shankarO vatsAgachCHamahAnubAva bhavatObhaktyAprasannOsmyahaM ityuchCHairagadadvachasta subhRitAmAshcharya mAsIttadA divyO dundubhirAnanAda gaganEpuSHpaM vavarSHurgaNAH 21_49 shrutvA lingAdvachanamuditaM shAnkaraM sAnukampaM samhRiSHTAtmA gaNapatirathO jyOtiSHA dIpyamAnaH jAtOtkaNThaiH shivamanuparairyOgibhiH stUyamAnO jyOtirlingaM paramamavishat svaprakAshaM tadAnIM 21_50 lInE tasmin shAnkarEsvaprakAshE dinyAkArErENukE siddhanAthE sarvOlOkE vismitOna bhUttadAnIM shaivI bhaktiH sa pramANa babhUva 21_51 shrIvEdAgama vIrashaivasaraNiM shrI SHaTsthalOdyanmaNiM shrI jIvEshvara yOga padmataraNiM shrI gOpya chintAmaNiM shrI siddhAnta shikhAmaNiM likhAtiyastaM lEkha yatyAdarAt shrOtA shrAvayitA sa yAti vimalAM bhuktiM cha muktiM parAM iti shrI siddhAnta shikhAmaNau vibhISHaNAbhiSHTa vara pradAna prasangOnAma Ekavi mshatitama parichCHEdaH parisamAptaH shrI siddhAnta shikhAmaNiH samAptaH

You might also like