Mandukya Upanishad

You might also like

Download as odt, pdf, or txt
Download as odt, pdf, or txt
You are on page 1of 9

Shantipatah

om bhadram karnebhih shrinuyama devah bhadram pashyemakshabhiryajatrah | sthirairangaistushtuvam sastanubhir vyashema devahitam yadayuh || svasti na indro vriddhashravah svasti nah pusha vishvavedah | svasti nastarkshyo arishtanemih svasti no brihaspatir dadhatu || om shantih | shantih | shantih ||

om purnamadah purnamidam purnat purnamudacyate | purnasya purnamadaya purnamevavashishyate || om shantih | shantih | shantih || Mandukya Upanishad

Verse 1 omityetadaksharamidam sarvam tasyopavyakhyanam bhutam bhavadbhavishyaditi sarvamonkara eva | yaccanyattrikalatitam tadapyonkara eva ||

Verse 2 sarvam hyetad brahmayamatma brahma so 'yamatma catushpat ||

Verse 3 jagaritasthano bahih prajnah saptangah ekonavimshatimukhah sthulabhugvaishvanarah prathamah padah ||

Verse 4 svapnasthano 'ntah prajnah saptanga ekonavimshatimukhah

praviviktabhuktaijaso dvitiyah padah ||

Verse 5 yatra supto na kancana kamam kamayate na kancana svapnam pashyati tatsushuptam | sushuptasthana ekibhutah prajnanaghana evanandamayo hyanandabhukcetomukhah prajnastritiyah padah ||

Verse 6 esha sarveshvara esha sarvajna esho 'ntaryamyesha yonih sarvasya prabhavapyayau hi bhutanam

Mandukya Karika

Verse 1

bahih prajno vibhurvishvo hyantah prajnastu taijasah | ghanaprajnastatha prajna eka eva tridha smritah ||

Verse 2 dakshinakshimukhe vishvo manasyantastu taijasah | akashe ca hydi prajnastridha dehe vyavasthitah ||

Verse 3

vishvo hi sthulabhunnityam taijasah praviviktabhuk | anandabhuk tatha prajnastridha bhogam nibodhata ||

Verse 4 sthulam tarpayate vishvam praviviktam tu taijasam | anandashca tatha prajnam tridha triptim nibodhata ||

Verse 5 trishu dhamasu yadbhojyam bhokta yashca prakirtitah | vedaitadubhayam yastu sa bhunjano na lipyate ||

Verse 6 prabhavah sarvabhavanam satamiti vinishcayah | sarvam janayati pranashcetom 'shunpurushah prithak ||

Verse 7 vibhutim prasavam tvanye manyante srishticintakah | svapnamayasarupeti srishtiranyairvikalpita ||

Verse 8 icchamatram prabhoh srishtiriti srishtau vinishcitah | kalatprasutim bhutanam manyante kalacintakah ||

Verse 9

bhogartham srishtirityanye kridarthamiti capare | devasyaisha svabhavo 'yamaptakamasya ka spriha ||

Mandukya Upanishad

Verse 7 nantah prajnam na bahih prajnam nobhayatah prajnam na prajnanaghanam na prajnam naprajnam | adrishyamavyavaharyamagrahyamalakshanamacintyamavyapa deshyamekatmapratyayasaram prapancopashamam shantam shivamadvaitam caturtham manyante sa atma sa vijneyah ||

Mandukya Karika

Verse 10 nivritteh sarvaduhkhanamishanah prabhuravyayah | advaitah sarvabhavanam devasturyo vibhuh smritah ||

Verse 11 karyakaranabaddhau tavishyete vishvataijasau | prajnah karanabaddhastu dvau tau turye na siddhytah ||

Verse 12

natmanam na param caiva na satyam napi canritam | prajnah kincana samvetti turyam tatsarvadriksada ||

Verse 13 dvaitasyagrahanam tulyamubhayoh prajnaturyayoh | bijanidrayutah prajnah sa ca turye na vidyate ||

Verse 14 svapnanidrayutavadyau prajnastvasvapnanidraya | na nidram naiva ca svapnam turye pashyanti nishcitah ||

Verse 15 anyatha grihnatah svapno nidra tattvamajanatah | viparyase tayoh kshine turiyam padamashnute ||

Verse 16 anadimayaya supto yada jivah prabudhyate | ajamanidramasvapnamadvaitam budhyate tada ||

Verse 17 prapanco yadi vidyeta nivarteta na samshayah | mayamatramidam dvaitamadvaitam paramarthatah ||

Verse 18

vikalpo vinivarteta kalpito yadi kenacit | upadeshadayam vado jnate dvaitam na vidyate ||

Mandukya Upanishad

Verse 8 so 'yamatmadhyaksharamonkaro 'dhimatram pada matra matrashca pada akara ukaro makara iti ||

Verse 9 jagaritasthano vaishvanaro 'karah prathama matrapteradimattvadvapnoti ha vai sarvan kamanadishca bhavati ya evam veda ||

Verse 10 svapnasthanastaijasa ukaro dvitiya matrotkarshad ubhayatvadvotkarshati ha vai jnanasantatim samanashca bhavati nasyabrahmavitkule bhavati ya evam veda ||

Verse 11 sushuptasthanah prajno makarastritiya matra miterapiterva minoti ha va idam sarvamapitishca bhavati ya evam veda ||

Mandukya Karika

Verse 19 vishvasyatvavivakshayamadisamanyamutkatam | matrasampratipattau syadaptisamanyameva ca ||

Verse 20 taijasasyotvavijnana utkarsho drishyate sphutam | matrasampratipattau syadubhayatvam tathavidham ||

Verse 21 makarabhave prajnasya manasamanyamutkatam | matrasampratipattau tu layasamanyameva ca ||

Verse 22 trishu dhamasu yastulyam samanyam vetti nishcitah | sa pujyah sarvabhutanam vandyashcaiva mahamunih ||

Verse 23 akaro nayate vishvamukarashcapi taijasam | makarashca punah prajnam namatre vidyate gatih ||

Mandukya Upanishad

Verse 12 amatrashcaturtho 'vyavaharyah prapancopashamah shivo 'dvaita evamonkara atmaiva samvishatyatmanatmanam ya evam veda | ya evam veda ||

Mandukya Karika

Verse 24 onkaram padasho vidyatpada matra na samshayah | onkaram padasho jnatva na kincidapi cintayet ||

Verse 25 yunjita pranave cetah pranavo brahma nirbhayam | pranave nityayuktasya na bhayam vidyate kvacit ||

Verse 26 pranavo hyaparam brahma pranavashca parah smritah | apurvo 'nantaro 'bahyo 'naparah pranavo 'vyayah ||

Verse 27 sarvasya pranavo hyadirmadhyamantastathaiva ca | evam hi pranavam jnatva vyashnute tadanantaram ||

Verse 28 pranavam hishvaram vidyatsarvasya hridi samsthitam | sarvavyapinamonkaram matva dhiro na shocati ||

Verse 29 amatro 'nantamatrashca dvaitasyopashamah shivah | onkaro vidito yena sa munirnetaro janah ||

You might also like