शिवोपनिषद् (Shivopanishad)

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 44

ििवोपिनषद् कै लासििखरासीनं ऄिेषामरपिू जतं । कालघ्नं श्रीमहाकालं इश्वरं ज्ञानपारगं । । १.

१ । । सपज्य िविधवद्पक्त्या ऊष्यात्रेयः ससयतः । ु ं ंू सववभतिहताथावय पप्रच्छे दं महामिु नः । । १.२ । । ू ज्ञानयोगं न िवन्दिन्त ये नरा मन्दबुद्धयः । ते मच्यन्ते कथं घोराद्पगवन्भवसागराथ् । । १.३ । । ु एवं पष्टः प्रसन्ना्मा ऊष्यात्रेयेण धीमता । ृ मन्दबुिद्धिवमक्त्यथं महाकालः प्रभाषते । । १.४ । । ु महादेव ईवाच परा रुद्रेण गिदताः ििवधमावः सनातनाः । ु देवयाः सववगणानां च संक्षेपादरन्थकोिििभः । । १.५ । । ् अयः प्रज्ञां तथा िितं प्रसमीक्ष्य नणां आह । ु ॄ तापत्रयप्रपीडां च भोगतष्णािवमोिहनीं । । १.६ । । ृ ते धमावः स्कन्दनिन्दभयां ऄन्यैश्च मिु नसत्तमैः । सारमादाय िनिदवष्टाः सम्यक्तप्रकरणान्तरै ः । । १.७ । । सारादिप महासारं ििवोपिनषदं परं । ऄल्परन्थं महाथं च प्रवक्ष्यािम जगिद्धतं । । १.८ । । ििवः ििव आमे िान्त- नाम चाद्बं महुमवहुः । ु ु ईच्चारयिन्त तद्पक्त्या ते ििवा नात्र संियः । । १.९ । । ऄििवाः पािसंयताः पिवः सववचेतनाः । ु यस्मािद्भलक्षणास्तेभयस्तस्मादीिः ििवः स्मतः । । १.१० । । ृ गुणो बुिद्धरहकारस्तन्मात्राणीिन्द्रयािनच । ं भतािन च चतुिवंििदित पािाः प्रकीितवताः । । १.११ । । ू

पञ्चिविकं ऄज्ञानं सहजं सववदेिहनां । ं पािाजालस्य तन्मलं प्रकृितः कारणाय नः । । १.१२ । । ू स्यज्ञाने िनबध्यन्ते परुषाः पािबन्धनैः । ु मद्पावाच्च िवमच्यन्ते ज्ञािननः पािपञ्जराथ् । । १.१३ । । ु षड्िवंिकश्च परुषः पिरज्ञः ििवागमे । ु ु सप्तिवि आित प्रोतः ििवः सववजग्पितः । । १.१४ । । ं यस्मािच्छवः ससंपणवः सववज्ञः सववगः प्रभः । ु ू ु तस्मा्स पािहररतः स िविद्धः स्वभावतः । । १.१५ । । ु पिपािपरः िान्तः परमज्ञानदेििकः । ु ििवः ििवाय भतानां तं िवज्ञाय िवमच्यते । । १.१६ । । ू ु एतदेव परं ज्ञानं ििव आ्यक्षरद्भयं । िवचाराद्बाित िवस्तारं तैलिबन्दरु रवाम्भिस । । १.१७ । । सकृदच्चाररतं येन ििव आ्यक्षरद्भयं । ु बद्धः पररकरस्तेन मोक्षोपगमनं प्रित । । १.१८ । । दवयक्षरः ििवमन्त्रोऽयं ििवोपिनषिद स्मतः । ृ ् एकाक्षरः पनश्चायं ओ ं आ्येवं वयविस्थतः । । १.१९ । । ु नामसंकीतवणादेव ििवस्यािेषपातकै ः । यतः प्रमच्यते िक्षप्रं मन्त्रोऽयं दवयक्षरः परः । । १.२० । । ु ् यः ििवं ििवं आ्येवं दवयक्षरं मन्त्रं ऄभयसेथ् । ् एकाक्षरं वा सततं स याित परमं पदं । । १.२१ । । िमत्रस्वजनबन्धनां कुयावन्नाम ििवा्मकं । ू ऄिप त्कीतवनाद्बाित पापमतः ििवं परं । । १.२२ । । ु ु िवज्ञेयः स ििवः िान्तो नरस्तद्पावभािवतः । अस्ते सदा िनरुिद्भग्नः स देहान्ते िवमच्यते । । १.२३ । । ु रृद्बन्तःकरणं ज्ञेयं ििवस्य अयतनं परं । रृ्पद्फं वेिदका तत्र िलङ्गं ओकारं आष्यते । । १.२४ । । ं परुषः स्थापको ज्ञेयः स्यं समाजवनं स्मतं । ृ ु ं ऄिहसा गोमयं प्रोतं िािन्तश्च सिललं परं । । १.२५ । । ं कुयाव्संमाजवनं प्राज्ञो वैराग्यं चन्दनं स्मतं । ृ

पजयेदध्यानयोगेनसतोषैः कुसमैः िसतैः । । १.२६ । । ू ् ु ं धपश्च गग्ु गलदेयः प्राणायामसमद्पवः । ू ु ु ु प्र्याहारश्च नैवेद्बं ऄस्तेयं च प्रदिक्षणं । । १.२७ । । आित िदवयोपचारै श्च संपज्य परमं ििवं । ू जपेदध्यायेच्च मक्त्यथं सववसङ्गिवविजवतः । । १.२८ । । ु ् ज्ञानयोगिविनमवतः कमवयोगसमावत्तः । ृ ु मतः ििवपरं गच्छे ्स तेन ििवकमवणा । । १.२९ । । ृ ु तत्र भक्त्वा महाभोगान्प्रलये सववदेिहनां । ु ििवधमाविच्छवज्ञानं प्राप्य मिु तं ऄवाप्नयाथ् । । १.३० । । ु ज्ञानयोगेन मच्यन्ते देहपातादनन्तरं । ु भोगान्भक्त्वा च मच्यन्ते प्रलये कमवयोिगनः । । १.३१ । । ु ु तस्माज्ज्ञानिवदो योगात्तथाज्ञाः कमवयोिगनः । सवव एव िवमच्यन्ते ये नराः ििवं अिश्रताः । । १.३२ । । ु स भोगः ििविवद्बाथं येषां कमाविस्त िनमवलं । ते भोगान्प्राप्य मच्यन्ते प्रलये ििविवद्बया । । १.३३ । । ु िवद्बा संकीतवनीया िह येषां कमव न िवद्बते । ते चाव्यव िवमच्यन्ते याव्कमव न तद्पवेथ् । । १.३४ । । ु ििवज्ञानिवदं तस्मा्पजयेिद्भभवैगवुरुं । ू िवद्बादानं च कुवीत भोगमोक्षिजगीषया । । १.३५ । । ििवयोगी ििवज्ञानी ििवजापी तपोऽिधकः । क्रमिः कमवयोगी च पञ्चैते मिु तभाजनाः । । १.३६ । । कमवयोगस्य यन्मलं तद्भक्ष्यािम समासतः । ू िलङ्गं अयतनं चेित तत्र कमव प्रवतवते । । १.३७ । । । । आित ििवोपिनषिद मिु तिनदेिाध्यायःप्रथमः । ।

ऄथ पवविस्थतो िलङ्गे गभवः स ित्रगुणो भवेथ् । ू गभावद्भािप िवभागेन स्थाप्य िलङ्गं ििवालये । । २.१ । ।

याविल्लङ्गस्य दैघ्यं स्यात्तावद्भेद्बाश्च िवस्तरः । िलङ्गततीयभागेन भवेद्भद्बाः समच्रयः । । २.२ । । े ृ ु भागं एकं न्यसेद्पूमौ िद्भतीयं वेिदमध्यतः । ततीयभागे पजा स्वािदित िलङ्गं ित्रधा िस्थतं । । २.३ । । ृ ू भिू मस्थं चतुरश्रं स्वादष्टाश्रं वेिदमध्यतः । पजाथं वतवलं कायं दैघ्यावि्त्रगणिवस्तरं । । २.४ । । ू ु ु ऄधोभागे िस्थतः स्कन्दः िस्थता देवी च मध्यतः । उध्वं रुद्रः क्रमाद्भािप ब्रष्णिवष्णमहेश्वराः । । २.५ । । ु एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एतच्चान्यि्स्थतं ित्रधा । । २.६ । । नवहस्तः स्मतो ज्येष्ठः षड्ढस्तश्चािप मध्यमः । ृ िवद्बा्कनीयस्त्रैहस्तं िलङ्गमानं आदं स्मतं । । २.७ । । ृ गभवस्यानतः प्रिवस्तारस्तदनश्च न िस्यते । ू गभवस्यानतः प्रिवस्तारादतदपयविप संिस्थतं । । २.८ । । ् ु प्रासादं कल्पयेच्रीमािन्वभजेत ित्रधा पनः । ु भाग एको भवेज्जङ्घा द्भौ भागौ मञ्जरी स्मता । । २.९ । । ृ मञ्जयाव ऄधवभागस्थं िकनासं प्रकल्पयेथ् । ु गभावदधेन िवस्तारं अयामं च सिोभनं । । २.१० । । ु गभावद्भािप ित्रभागेन िकनासं प्रकल्पयेथ् । ु गभावदधेन िवस्तीणाव गभावच्च िद्भगुणायता । । २.११ । । जङ्घािभश्च भवे्कायाव मञ्जयवङ्गुलराििना । प्रासादाधेन िवज्ञेयो मण्डपस्तस्य वामतः । । २.१२ । । मण्डपा्पादिवस्तीणाव जगती तावदिु च्रता । प्रासादस्य प्रमाणेन जग्या साधं ऄङ्गणं । । २.१३ । । प्राकारं त्समन्ताच्च गुपरादालभिू षतं । ु प्राकारान्तः िस्थतं कायं वषस्थानं समिु च्रतं । । २.१४ । । ृ नन्दीश्वरमहाकालौ द्भारिाखावयविस्थतौ । प्राकाराद्दिक्षणे कायं सवोपकरणािन्वतं । । २.१५ । । पञ्चभॎऄं ित्रभॎऄं वा योगीन्द्रावसथं महथ् । ् ् प्राकारगुप्तं त्कायं मैत्रस्थानसमिन्वतं । । २.१६ । ।

स्थानाद्दिसमायतं भवयवक्षजलािन्वतं । ृ ु तन्महानसं अग्नेययां पववतः स्त्रमण्डपं । । २.१७ । । ू स्थानं चण्डेिं ऐिान्यां पष्पारामं तथोत्तरं । ु कोष्ठागारं च वायवयां वारुण्यां वरुणालयं । । २.१८ । । िमीन्धनकुिस्थानं अयधानां च नैरतं । ु ृ सववलोकोपकाराय नगरस्थं प्रकल्पयेथ् । । २.१९ । । श्रीमदायतनं िम्भोयोिगनां िवजने वने । ििवस्यायतने याव्समेताः परमाणवः । । २.२० । । मन्वन्तरािण ताविन्त कतवुभोगाः ििवे परे । ु महाप्रितमिलङ्गािन महान््यायतनािन च । । २.२१ । । कृ्वाप्नोित महाभोगानन्ते मिु तं च िाश्वतीं । िलङ्गप्रितष्ठां कुवीत यदा तल्लक्षणं कृती । । २.२२ । । पञ्चगवयेन संिोध्य पजिय्वािधवासयेथ् । ू पालािोदम्बराश्व्थ- पषदाज्यितलैयववैः । । २.२३ । । ृ ु ऄिग्नकायं प्रकुवीत दद्बा्पणावहुितत्रयं । ू ििवस्याष्टितं हु्वा िलङ्गमलं स्पिेद्ऩधः । । २.२४ । । ू ृ ु एवं मध्येऽवसाने तन्मिू तवमन्त्रैश्च मिू तवषु । ऄष्टौ मतीश्वराः कायावः नवमः स्थापकः स्मतः । । २.२५ । । ृ ू प्रातः संस्थापयेिल्लङ्गं मन्त्रैस्तु नविभः क्रमाथ् । महास्नापनपजां च स्थाप्य िलङ्गं प्रपजयेथ् । । २.२६ । । ू ू गुरोमविू तवधराणां च दद्बादत्तमदिक्षणां । ु यतीनां च समस्तानां दद्बान्मध्यमदिक्षणां । । २.२७ । । दीनान्धकृपणेभयश्च सवावसां ईपकल्पयेथ् । सववभक्ष्यान्नपानाद्बैरिनिषद्धं च भोजनं । । २.२८ । । कल्पयेदागतानां च भतेभयश्च बिलं हरे थ् । ू रात्रौ मातगणानां च बिलं दद्बािद्भिेषतः । । २.२९ । । ृ एवं यः स्थापयेिल्लङ्गं तस्य पण्यफलं िणु । ृ ु कुलित्रंिकं ईद्ध्य भ्यैश्च पररवाररतः । । २.३० । । ृ ृ

कलत्रपत्रिमत्राद्बैः सिहतः सववबान्धवैः । ु िवमच्य पापकिललं ििवलोकं व्रजेन्नरः । ु तत्र भक्त्वा महाभोगान्प्रलये मिु तं अप्नयाथ् । । २.३१ । । ु ु । । आित ििवोपिनषिद िलङ्गायतनाध्यायो िद्भतीयः । । ऄथान्यैरल्पिवत्तैश्च नपैश्च ििवभािवतैः । ृ ििततः स्वाश्रमे कायं ििविािन्तगहद्भयं । । ३.१ । । ृ गहस्येिानिदग्भागे कायं ईत्तरतोऽिप वा । ृ खा्वा भिू मं समद्ध्य िल्यानाकोि्य य्नतः । । ३.२ । । ु ृ ििवदेवगहं कायं ऄष्टहस्तप्रमाणतः । ृ दिक्षणोत्तरिदग्भागे िकंिचच्दीघं प्रकल्पयेथ् । । ३.३ । । हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयं । चतुष्कोणेषु सयोज्यं ऄघ्यवपात्रािदसश्रयं । । ३.४ । । ं ं गभवमध्ये प्रकुवीत ििववेिदं सिोभनां । ु ईदगवाविक्तच्रता(?) िकंिचच्चतुःिीषवकसंयतां । । ३.५ । । ु ं ित्रहस्तायां ऄिवस्तारां षोडिाङ्गुलं ईिच्रतां । तच्छीषावणीव हस्ताधं अयामािद्भस्तरे ण च । । ३.६ । । ििवस्थिण्डलं आ्येतच्चतुहस्तं समं ििरः । व मिू तवनैवेद्बदीपानां िवन्यासाथं प्रकल्पयेथ् । । ३.७ । । िैविलङ्गेन कायं स्या्कायं मिणजपािथववैः । स्थिण्डलाधे च कुवविन्त वेिदं ऄन्यां सवतवलां । । ३.८ । । ु षोडिाङ्गुलं ई्सेधां िवस्तीणां िद्भगुणेन च । गहे न स्थापयेच्छै लं िलङ्गं मिणजं ऄचवयेथ् । । ३.९ । । ृ ित्रसंध्यं पािथववं वािप कुयावदन्यिद्दनेिदने । सवेषां एव वणावनां स्फाििकं सववकामदं । । ३.१० । । सववदोषिविनमवतं ऄन्यथा दोषं अवहेथ् । ु अयष्मान्बलवाञ्श्रीमान्पत्रवान्धनवान्सखी । । ३.११ । । ु ु ु वरं आष्टं च लभते िलङ्गं पािथववं ऄचवयन् ।

तस्मािद्ध पािथववं िलङ्गं ज्ञेयं सवावथवसाधकं । । ३.१२ । । िनदोषं सलभं चैव पजये्सततं बधः । ु ू ु यथा यथा महािलङ्गं पजा श्रद्धा यथा यथा । । ३.१३ । । ू तथा तथा मह्पण्यं िवज्ञेयं ऄनरूपतः । ु ु प्रितमािलङ्गवेदीषु यावन्तः परमाणवः । ताव्कल्पान्महाभोगस्त्कतावस्ते ििवे परे । । ३.१४ । । ु । । आित ििवोपिनषिद ििवगहाध्यायस्ततीयः । । ृ ृ

ऄथैकिभन्नािविच्छन्नं परतः िािन्तमण्डपं । ु पवावपराष्टहस्तं स्यादद्भादिोत्तरदिक्षणे । । ४.१ । । ू ् तदद्भारिभित्तसंबद्धं किपच्छुकसमावतं । ृ ् पिद्भयं भवे्स्थाप्य स्रवाद्बावारहेतुना । । ४.२ । । ु द्भारं ित्रिाखं िवज्ञेयं नव्यङ्गुलं ईिच्रतं । तदधेन च िवस्तीणं स्कवािं ििवालये । । ४.३ । । दीघं पञ्चनव्या च पञ्चिाखासिोिभतं । ु स्कवािद्भयोपेतं श्रीमद्भाहनमण्िपं । । ४.४ । । द्भारं पश्चान्मखं ज्ञेयं ऄिेषाथवप्रसाधकं । ु ऄभावे प्राङ्मु खं कायं ईदग्दिक्षणतो न च । । ४.५ । । गवाक्षकद्भयं कायं ऄिपधानं सिोभनं । ु धमिनगवमनाथावय दिक्षणोत्तरकुड्ययोः । । ४.६ । । ू अग्नेयभागा्पररतः कायाव जालगवाक्षकाः । उध्ववस्तूिपकया यता इषिच्छद्रिपधानया । । ४.७ । । ु ििवािग्नहोत्रकुण्डं च वत्तं हस्तप्रमाणतः । ृ चतरश्रवेिद(का) श्रीमन्मेखलात्रयभिू षतं । । ४.८ । । ु कुड्यं िद्भहस्तिवस्तीऊणं पञ्चहस्तसमिु च्रतं । ििवािग्नहोत्रिरणं कतववयं ऄितिोभनं । । ४.९ । । जगतीस्तम्भपट्टाद्बं सप्तसंख्यं च कल्पयेथ् ।

बन्धयोगिविनमवतं तल्यस्थानपदान्तरं । । ४.१० । । ु ु ऐष्टकं कल्पयेद्ब्नािच्छवाग्न्यायतनमहथ् । ं चतुःप्रेगीवकोपेतम(?) एकप्रेगीवके न वा(?) । । ४.११ । । ् सधाप्रिलप्तं कतववयं पञ्चाण्डकिबभिू षतं । ु ििवािग्नहोत्रिरणं चतुरण्डकसंयतं । । ४.१२ । । ु बिहस्तदेव जगती ित्रहस्ता वा सकुरट्टमा । ु तावदेव च िवस्तीणाव मेखलािदिवभिू षता । । ४.१३ । । कतववया चात्र जगती तस्याश्चाधः समन्ततः । िद्भहस्तमात्रिवस्तीणाव तदधावधवसमिु च्रता । । ४.१४ । । ऄन्या वत्ता प्रकतववया रुद्रवेदी सिोभना । ृ ु दिहस्तप्रमाणा च चतुरङ्गुलं ईिच्रता । । ४.१५ । । रुद्रमातगणानां च िदक्तपतीनां च सववदा । ृ सवावरपाकसंयतं तासु िन्यबिलं हरे थ् । । ४.१६ । । ु वेद्बन्या सववभतानां बिहः कायाव िद्भहिस्तका । ू वषस्थानं च कतववयं ििवालोकनसमखं । । ४.१७ । । ृ ं ु ऄराषवसिवतुवयोम वषः कायवश्च पिश्चमे । ृ वयोम्नश्चाधिस्त्रगभं स्याि्पततपवणवेिदका । । ४.१८ । । ृ प्राकारान्तबविहः कायं श्रीमद्गोपरभिू षतं । ु पष्पारामजलोपेतंप्राकारान्तं च कारयेथ् । । ४.१९ । । ु मद्दारुजं तणच्छन्नं प्रकुवीत ििवालयं । ृ ृ भिू मकाद्भयिवन्यासादिु ्क्षप्तं कल्पयेद्ऩुधः । । ४.२० । । ििवदिक्षणतः कायं तभतेयोग्यं अलयं । ु िययासनसमायतं वास्तिवद्बािविनिमवतं । । ४.२१ । । ु ु ध्वजिसहौ वषगजौ च्वारः िोभनाः स्मताः । ृ ं ृ धमश्वगदवभध्वाङ्क्षाश्च्वारश्चाथवनािकाः । । ४.२२ । । ू गहस्यायामिवस्तारं कृ्वा ित्रगुणं अिदतः । ृ ऄष्टिभः िोधयेदापैः िेषश्च गहं अिदिेथ् । । ४.२३ । । ृ आित िािन्तगहं कृ्वा रुद्रािग्नं यः प्रवतवयेथ् । ृ ऄप्येकं िदवसं भक्त्या तस्य पण्यफलं िणु । । ४.२४ । । ृ ु

कलत्रपत्रिमत्राद्बैः स भ्यैः पररवाररतः । ृ ु कुलैकिविदत्तायव देवलोकं ऄवाप्नयाथ् । । ४.२५ । । ु ं ु नीलो्पलदलश्यामाः पीनवत्तपयोधराः । ृ हेमवणावः िस्त्रयश्चान्याः सन्दयवः िप्रयदिवनाः । । ४.२६ । । ु तािभः साधं महाभोगैिववमानैः साववकािमकै ः । आच्छया क्रीडते तावद्बावदाभतसप्लवं । । ४.२७ । । ू ं ततः कल्पािग्नना साधं दष्तमानं सिु वह्वलं । दृष्ट्वा िवरज्यते भयो भवभोगमहाणववाथ् । । ४.२८ । । ू ततः संपच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान् । ृ तेभयः प्राप्य ििवज्ञानं िान्तं िनवावणं अप्नयाथ् । । ४.२९ । । ु ऄिवरतश्च भोगेभयः सप्त जन्मािन जायते । पिृ थवयिधपितः श्रीमािनच्छया वा िद्भजोत्तमः । । ४.३० । । सप्तमाज्जन्मनश्चान्ते ििवज्ञानं ऄनाप्नयाथ् । ु ज्ञानािद्भरतः संसाराच्छुद्धः खान्यिधितष्ठित । । ४.३१ । । आ्येतदिखलं कायं फलं ईतं समासतः । ई्सवे च पनब्रवमः प्र्येकं द्रवयजं फलं । । ४.३२ । । ु ू सद्गन्धगुििकां एकां लाक्षां प्राण्यङ्गविजवतां । कपावसािस्थप्रमाणं च हु्वाग्नौ िणया्फलं । । ४.३३ । । ृ ु याव्स्गन्धगुििका ििवाग्नौ संख्यया हुता । ताव्कोि्यस्तु वषाविण भोगान्भङ्ते ििवे परे । । ४.३४ । । ु ु एकाङ्गुलप्रमाणेन हु्वाग्नौ चन्दनाहुितं । वषवकोििद्भयं भोगैिदववयैः ििवपरे वसेथ् । । ४.३५ । । ु याव्के सरसख्यानं कुसमस्यानले हुतं । ु ं तावद्बगसहस्रािण ििवलोके महीयते । । ४.३६ । । ु नागके सरपष्पं तु कुङ्कुमाधेन कीितवतं । ु य्फलं चन्दनस्योतं ईिीरस्य तदधवकं । । ४.३७ । । य्पष्पधपभष्यान्न- दिधक्षीरघतािदिभः । ृ ु ू पण्यिलङ्गाचवने प्रोतं तद्धोमस्य दिािधकं । । ४.३८ । । ु हु्वाग्नौ सिमधिस्तस्रौ ििवोमास्कन्दनामिभः ।

पश्चाद्दद्बाित्तलान्नािनहोमयीत यथाक्रमं । । ४.३९ । । पलािाऄङ्कुरजाररष्ट- पालाल्यः(?) सिमधः िभाः । ु पषदाज्यप्लता हु्वा िणु य्फलं अप्नयाथ् । । ४.४० । । ृ ृ ु ु पलािाङ्कुरसंख्यानां यावदग्नौ हुतं भवेथ् । ताव्कल्पान्महाभोगैः ििवलोके महीयते । । ४.४१ । । तल्लक्ष्यमध्यसभतं हु्वाग्नौ सिमधः िभाः । ु ं ू कल्पाधवसंिमतं कालं भोगान्भङ्ते ििवे परे । । ४.४२ । । ु ु िमीसिम्फलं देयं ऄब्दानिप च लक्षकं । िम्यधवफलवच्छे षाः सिमधः क्षीरवक्षजाः । । ४.४३ । । ृ ितलसख्यािस्तलान्हु्वा ष्ताज्याता(?) यावती भवेथ् । ं ं ताव्स वषवलक्षांस्तु भोगान्भङ्ते ििवे परे । । ४.४४ । । ु ु याव्सरौषधीरज्ञस(?) ितलतुल्यफलं स्मतं । ृ ् ु आतरे भयिस्तलेभयश्च कृष्णानां िद्भगुणं फलं । । ४.४५ । । लाजाक्षताः सगोधमाः वषवलक्षफलप्रदाः । ू दिसाहिस्रका ज्ञेयाः िेषाः स्यबीजजातयः । । ४.४६ । । ु पलािेन्धनजे वष्ढौ होमस्य िद्भगुणं फलं । क्षीरवक्षसमद्धेऽग्नौ फलं साधाविधवकं भवेथ् । । ४.४७ । । ृ ृ ऄसिमद्धे सधमे च होमकमव िनरथवकं । ू ऄन्धश्च जायमानः स्याद्दाररद्र्योपहतस्तथा । । ४.४८ । । न च कण्ििकिभववक्षैरिग्नं प्रज्वाल्य होमयेथ् । ृ िष्कै नववैः प्रिस्तैश्च काष्ठैरिग्नं सिमन्धयेथ् । । ४.४९ । । ु एवं अज्याहुितं हु्वा ििवलोकं ऄवाप्नयाथ् । ु तत्र कल्पितं भोगान्भङ्ते िदवयान्यथेिप्सतान् । । ४.५० । । ु स्रचैकािहतमात्रेण व्रतस्यापरू रतेन च । ु याहुितदीयते वष्ढौ सा पणावहुितरुच्यते । । ४.५१ । । ू एकां पणावहुितं हु्वा ििवेन ििवभािवतः । ू सववकामं ऄवाप्नोित ििवलोके वयविस्थतः । । ४.५२ । । ऄिेषकुलजैसावधं स भ्यैः पररवाररतः । ृ अभतसंप्लवं यावद्पोगान्भङ्ते यथेिप्सतान् । । ४.५३ । । ू ु ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानं ईत्तमं ।

प्रसादादीश्वरस्यैव मच्यते भवसागराथ् । । ४.५४ । । ु ििवपणावहुितं वष्ढौ पतन्तीं यः प्रपश्यित । ू सोऽिप पापरर नरः सवैमवतः ििवपरं व्रजेथ् । । ४.५५ । । ु ु ििवािग्नधमसंस्पष्टा जीवाः सवे चराचराः । ृ ू तेऽिप पापिविनमवताः स्वगं यािन्त न संियः । । ४.५६ । । ु ििवयज्ञमहावेद्बा जायते ये न सिन्त वा । तेऽिप यािन्त ििवस्थानं जीवाः स्थावरजङ्गमाः । । ४.५७ । । पणावहुितं घताभावे क्षीरतैलेन कल्पयेथ् । ृ ू होमयेदतसीतैलं ितलतैलं िवना नरः । । ४.५८ । । सषवपेङ्गिडकािाम्र- करञ्जमधकाक्षजं । ु ु िप्रयङ्गुिबल्वपैप्पल्य- नािलके रसमद्पवम( ?) । । ४.५९ । । ु ् आ्येवं अिदकं तैलं अज्याभावे प्रकल्पयेथ् । दववया िबल्वप्त्रैवाव सिमधः संप्रकीितवताः । । ४.६० । । ू ऄन्नाथं होमये्क्षीरं दिध मलफलािन वा । ू ितलाथं तण्डुलैः कुयावद्दभावथं हररतैस्तणैः । । ४.६१ । । ृ पररधीनां ऄभावेन िरै वंिैश्च कल्पयेथ् । आन्धनानां ऄभावेन दीपयेत्तणगोमयैः । । ४.६२ । । ृ गोमयानां ऄभावेन मह्यम्भिस होमयेथ् । ऄपां ऄसभवे होमं भिू मभागे मनोहरे । । ४.६३ । । ं िवप्रस्य दिक्षणे पाणावश्व्थे तदभावतः । छागस्य दिक्षणे कणे कुिमले च होमयेथ् । । ४.६४ । । ू स्वा्माग्नौ होमये्प्राज्ञः सवावग्नीनां ऄसंभवे । ऄभावे न ्यजे्कमव कमवयोगिवधौ िस्थतः । । ४.६५ । । अप्कालेऽिप यः कुयाविच्छवाग्नेमवनसाचवनं । स मोहकञ्चकं ्यक्त्वा परां िािन्तं ऄवाप्नयाथ् । । ४.६६ । । ु ु प्राणािग्नहोत्रं कुवविन्त परमं ििवयोिगनः । बाष्तकमविविनमवता ज्ञानध्यानसमाकुलाः । । ४.६७ । । ु । । आित ििवोपिनषिद िािन्तगहािग्नकायावध्यायश्चतुथवः । । ृ

ऄथाग्नेयं महास्नानं ऄलक्ष्मीमलनािनं । सववपापहरं िदवयं तपः श्रीकीितववधवनं । । ५.१ । । ऄिग्नरूपेण रुद्रेण स्वतेजः परमं बलं । भिू तरूपं समद्गीणं िविद्धं दरु रतापहं । । ५.२ । । ु ु यक्षरक्षःिपिाचानां ध्वसनं मन्त्रस्कृतं । ं रक्षाथं बालरूपाणां सिू तकानां गहषु च । । ५.३ । । ृे यश्च भङ्ते िद्भजः कृ्वा ऄन्नस्य वा पररिधत्रयम्( ?) । ु ऄिप िद्रस्य पङ्ितस्थः पङ्ितदोषैनव िलप्यते । । ५.४ । । ू अहारं ऄधवभतं च कीिके िािददिू षतं । ु तावन्मात्रं समद्ध्य भिू तस्पष्टं िविदध्यित । । ५.५ । । ृ ु ृ ु् अरण्यं गोमयकृतं करीषं वा प्रिस्यते । िकव रापांसिु नमवतं ऄभावे काष्ठभस्मना । । ५.६ । । ु स्वगहाश्रमविल्लभयः कुलालालयभस्मना । ृ गोमयेषु च दग्धेषु हीष्टकािन च येषु च । । ५.७ । । सववत्र िवद्बते भस्म दःखापाजवनरक्षणं (दःखोपार)् । ु ु िङ्खकुन्देन्दवणावभं अदद्बाज्जन्तुविजवतं । । ५.८ । । ु भस्मानीय प्रय्नेन तद्रक्षेद्ब्नवांस्तथा । माजावरमिू षकाद्बैश्च नोपहन्येत तद्बथा । । ५.९ । । पञ्चदोषिविनमवतं गुणपञ्चकसंयतं । ु ु ििवैकादििकाजप्तं ििवभस्म प्रकीितवतं । । ५.१० । । जाितकारुकवाक्तकाय- स्थानदष्टं च पञ्चमं । ु पापघ्नं िाकरं रक्षा- पिवत्रं योगदं गणाः(?) । । ५.११ । । ु ं ििवव्रतस्य िान्तस्य भासक्वाच्छुभस्य च । भक्षणा्सववपापानां भस्मेित पररकीितवतं । । ५.१२ । । भस्मस्नानं ििवस्नानं वारुणादिधकं स्मतं । ृ जन्तिैवालिनमवतं अग्नेयं पङ्कविजवतं । । ५.१३ । । ु ु ऄपिवत्रं भवेत्तोयं िनिि पवं ऄनारृतं । ू नदीतडागवािपषु िगररप्रस्रवणेषु च । । ५.१४ । । स्नानं साधारणं प्रोतं वारुणं सववदेिहनां ।

ऄसाधारणं एवोतं भस्मस्नानं िद्भजन्मनां । । ५.१५ । । ित्रकालं वारुणस्नानादनारोग्यं प्रजायते । अग्नेयं रोगिमनं एतस्मादसाववकािमकं । । ५.१६ । । ् संध्यात्रयेऽधवरात्रे च भक्त्वा चान्निवरे चने । ु ििवयोग्याचरे ्स्नानं ईच्चारािदिक्रयासु च । । ५.१७ । । भस्मास्तते महीभागे समे जन्तिवविजवते । ृ ु ध्यायमानः ििवं योगी रजन्यन्तं ियीत च । । ५.१८ । । एकरात्रोिषतस्यािप या गितभवस्मिाियनः । न सा िक्तया गहस्थेन प्राप्तंु यज्ञितैरिप । । ५.१९ । । ृ गहस्थस््यायषोंकारै ः स्नानं कुयावि्त्रपण्रकै ः । ृ ु ु यितः सावावङ्िगकं स्नानं अपादतलमस्तकाथ् । । ५.२० । । ििवभतिस्त्रधा वेद्बां भस्मस्नानफलं लभेथ् । रृिद मिू ध्नव ललािे च िद्रः ििवगहाश्रमी । । ५.२१ । । ृ ू गणाः प्रव्रिजताः िान्ताः भिू तं अलभय पञ्चधा । ििरोललािे रृद्ऩाह्वोभवस्मस्नानफलं लभेथ् । । ५.२२ । । संव्सरं तदधं वा चतुदवश्यष्टमीषु च । यः कुयावद्पस्मना स्नानं तस्य पण्यफलं िनु । । ५.२३ । । ृ ु ििवभस्मिन यावन्तः समेताः परमाणवः । तावद्भषवसहस्रािण ििवलोके महीयते । । ५.२४ । । एकिवंिकुलोपेतः प्नीपत्रािदसंयतः । ु ु िमत्रस्वजनभ्यैश्च समस्तैः पररवाररतः । । ५.२५ । । ृ तत्र भक्त्वा महाभोगािनच्छया साववकािमकान् । ु ज्ञानयोगं समासाद्ब प्रलये मिु तं अप्नयाथ् । । ५.२६ । । ु भस्म भस्मािन्तकं येन गहीतं नैिष्ठकव्रतम्( ?) । ृ ऄनेन वै स देहन रुद्रश्चङ्क्रमते िक्षतौ । । ५.२७ । । े भस्मस्नानरतं िान्तं ये नमिन्त िदने िदने । ते सववपापिनमवता नरा यािन्त ििवं परं । । ५.२८ । । ु ु आ्येत्परमं स्नानं अग्नेयं ििविनिमवतं । ित्रसंध्यं अचरे िन्न्यं जापी योगं ऄवाप्नयाथ् । । ५.२९ । । ु भस्मानीय प्रदद्बाद्बः स्नानाथं ििवयोिगने ।

कल्पं ििवपरे भोगान्भक्त्वान्ते स्यादि् द्भजोत्तमः । । ५.३० । । ु ु अग्नेयं वारुणं मान्त्रं वायवयं ्वैन्द्रपञ्चमं । मानसं िािन्ततोयं च ज्ञानस्नानं तथाष्टमं । । ५.३१ । । अग्नेयं रुद्रमन्त्रेण भस्मस्नानं ऄनत्तमं । ु ऄम्भसा वारुणं स्नानं कायं वारुणमिू तवना । । ५.३२ । । मधावनं पािणनालभय ििवैकादििकां जपेथ् । ू ध्यायमानः ििवं िान्तं मन्त्रस्नानं परं स्मतं । । ५.३३ । । ृ गवां खरपिो्खात- पवनोद्धतरे णना । ु ु ू ु कायं वायवयकं स्नानं मन्त्रेण मरुदा्मना । । ५.३४ । । वयभ्रेऽके वषवित स्नानं कुयावदैन्द्रीं िदिं िस्थतः । अकािमिू तवमन्त्रेण तदैन्द्रं आित कीितवतं । । ५.३५ । । ईदकं पािणना गष्त सववतीथाविन संस्मरे थ् । ृ ऄभयक्षयेिच्छरस्तेन स्नानं मानसं ईच्यते । । ५.३६ । । ु पिृ थवयां यािन तीथाविन सरांस्यायतनािन च । तेषु स्नातस्य य्पण्यं त्पण्यं क्षािन्तवाररणा । । ५.३७ । । ु ु न तथा िध्यते तीथैस्तपोिभवाव महाध्वरै ः । ु परुषः सववदानैश्च यथा क्षान््या िविदध्यित । । ५.३८ । । ु ु् अक्रुष्टस्तािडतस्तस्मादिधिक्षप्तिस्तरस्कृत । क्षमेदक्षममानानांस्वगवमोक्षिजगीषया । । ५.३९ । । यैव ब्रष्णिवदां प्रािप्तयैव प्रािप्तस्तपिस्वनां । यैव योगािभयतानांगितः सैव क्षमावतां । । ५.४० । । ु ज्ञानामलाम्भसा स्नातः सववदैव मिु नः ििु चः । िनमवलः सिु विद्धश्च िवज्ञेयः सयवरिश्मवथ् । । ५.४१ । । ु ू मेध्यामेध्यरसं यद्भदिप व्स िवना करै ः । नैव िलप्यित तद्दोषैस्तद्भज्ज्ञानी सिु नमवलः । । ५.४२ । । एषां एकतमे स्नातः िद्धभावः ििवं व्रजेथ् । ु ऄिद्धभावः स्नातोऽिप पजयन्नाप्नया्फलं । । ५.४३ । । ु ू ु जलं मन्त्रं दया दानं स्यं आिन्द्रयसयमः । ं ज्ञानं भावा्मििु द्धश्च िौचं ऄष्टिवधं श्रतं । । ५.४४ । । ु ऄङ्गुष्ठतलमले च ब्राष्णं तीथं ऄविस्थतं । ू

तेनाचम्य भवेच्छुद्धः ििवमन्त्रेण भािवतः । । ५.४५ । । यदधः कन्यकायाश्च तत्तीथं दैवं ईच्यते । तीथं प्रदेििनीमले िप्यं िपतिृ वधोदयम( ?) । । ५.४६ । । ् ू मध्यमाङ्गुिलमध्येन तीथं अररषं ईच्यते । करपष्करमध्ये तु ििवतीथं प्रितिष्ठतं । । ५.४७ । । ु वामपािणतले तीथं ॎऄं नाम प्रकीितवतं । ििवोमातीथवसंयोगा्कुयाव्स्नानािभषेचनं । । ५.४८ । । देवान्दैवेन तीथेन तपवयेदकृताम्भसा । ईद्ध्य दिक्षणं पािणं ईपवीती सदा बुधः । । ५.४९ । । ृ प्राचीनावीितना कायं िपतणां ितलवाररणा । ॄ तपवणं सववभतानां अररषेण िनवीितना । । ५.५० । । ू सवयस्कन्धे यदा सत्रं ईपवी्यच्यते तदा । ू ु प्राचीनावी्यसवयेन िनवीती कण्ठसंिस्थते । । ५.५१ । । िपतणां तपवणं कृ्वा सयावयाघ्यं प्रकल्पयेथ् । ू ॄ ईपस्थाय ततः सयं यजेिच्छवं ऄनन्तरं । । ५.५२ । । ू । । आित ििवोपिनषिद ििवभस्मस्नानाध्यायः पञ्चमः । ।

ऄथ भक्त्या ििवं पज्य नैवेद्बं ईपकल्पयेथ् । ू यदन्नं अ्मनाश्नीयात्तस्यारे िविनवेदयेथ् । । ६.१ । । यः कृ्वा भक्ष्यभोज्यािन य्नेन िविनवेदयेथ् । ििवाय स ििवे लोके कल्पकोििं प्रमोदते । । ६.२ । । यः पक्तवं श्रीफलं दद्बािच्छवाय िविनवेदयेथ् । गुरोवाव होमयेद्भािप तस्य पण्यफलं िणु । । ६.३ । । ृ ु श्रीमिद्पः स महायानैभोगान्भङ्ते ििवे परे । ु ु वषावणां ऄयतं सारं तदन्ते श्रीपितभववेथ् । । ६.४ । । ु किप्थं एकं यः पक्तवं इश्वराय िनवेदयेथ् । वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.५ । । एकं अम्रफलं पक्तवं यः िम्भोिवविनवेदयेथ् ।

वषावणां यतं भोगैः क्रीडते स ििवे परे । । ६.६ । । ु ु एकं विफलं पक्तवं यः ििवाय िनवेदयेथ् । वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.७ । । यः पक्तवं दािडमं चैकं दद्बािद्भकिसतं नवं । ििवाय गुरवे वािप तस्य पण्यफलं िणु । । ६.८ । । ृ ु यावत्तद्ऩीजसख्यानं िोभनं पररकीितवतं । ं तावदष्टायतान्यच्चैः ििवलोके महीयते । । ६.९ । । ु ु द्राक्षाफलािन पक्तवािन यः ििवाय िनवेदयेथ् । भक्त्या वा ििवयोिगभयस्तस्य पण्यफलं िणु । । ६.१० । । ृ ु यावत्त्फलसख्यानं ईभयोिवविनवेिदतं । ं तावद्बगसहस्रािण रुद्रलोके महीयते । । ६.११ । । ु द्राक्षाफलेषु य्पण्यं त्खजवरफलेषु च । ु ू तदेव राजवक्षेषु पारावतफलेषु च । । ६.१२ । । ृ यो नारङ्गफलं पक्तवं िविनवेद्ब महेश्वरे । ऄष्टलक्षं महाभोगैः कृडते स ििवे परे । । ६.१३ । । ु बीजपरेषु तस्याधं तदधं िलकुचेषु च । ू जम्बूफलेषु य्पण्यं त्पण्यं ितन्दकेषु च । । ६.१४ । । ु ु ु पनसं नाररके लं वा ििवाय िविनवेदयेथ् । वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.१५ । । परुषं च िप्रयालं च मधककुसमािन च । ु ू ु जम्बूफलािन पक्तवािन वैकङ्कतफलािन च । । ६.१६ । । िनवेद्ब भक्त्या िवावय प्र्येकं तु फले फले । दिवषवसहस्रािण रुद्रलोके महीयते । । ६.१७ । । क्षीररकायाः फलं पक्तवं यः ििवाय िनवेदयेथ् । वषवलक्षं महाभोगैमोदते स ििवे परे । । ६.१८ । । ु वालकात्रपसादीिन यः फलािन िनवेदयेथ् । ु ु ििवाय गरवे वािप पक्तवं च करमदवकं । । ६.१९ । । ु दिवषवसहस्रािण रुद्रलोके महीयते । बदरािण सपक्तवािन ितिन्तडीकफलािन च । । ६.२० । । ु दिवनीयािन पक्तवािन ष्तामलक्तयाः फलािन च ।

एवं अदीिन चान्यािन िाकमलफलािन च । । ६.२१ । । ू िनवेदयित िवावय िणु य्फलं अप्नयाथ् । ृ ु एकै किस्मन्फले भोगान्प्राप्नयादनपवविः । । ६.२२ । । ु ुू पञ्चवषवसहस्रािण रुद्रलोके महीयते । गोधमचन्दकाद्बािन सकृतं सतुभिजवतं । । ६.२३ । । ू ु िनवेदयीत िवावय तस्य पण्यफलं िणु । ृ ु यावत्तद्ऩीजसंख्यानं िभं भ्रष्टं िनवेदयेथ् । । ६.२४ । । ु तावद्भषवसहस्रािण रुद्रलोके महीयते । यः पक्तवानीक्षुदण्डािन ििवाय िविनवेदयेथ् । । ६.२५ । । गरवे वािप तद्पक्त्या तस्य पण्यफलं िणु । ृ ु ु आक्षपणाविन चैकैकं वषवलोकं प्रमोदते । । ६.२६ । । ु साकं ििवपरे भोगैः पौण्रं पञ्चगुणं फलं । ु िनवेद्ब परमेिाय ििु तमात्ररसस्य तु । । ६.२७ । । वषवकोििं महाभोगैः ििवलोके महीयते । िनवेद्ब फािणतं िद्धं ििवाय गुरवेऽिप वा । । ६.२८ । । ु रसा्सहस्रगुिणतं फलं प्राप्नोित मानवः । गुडस्य फलं एकं यः ििवाय िविनवेदयेथ् । । ६.२९ । । ऄम्बकोििं ििवे लोके महाभोगैः प्रमोदते । खण्डस्य पलनैवेद्बं गडाच्छतगणं फलं । । ६.३० । । ु ु खण्डा्सहस्रगुिणतं िकव राया िनवेदने । म्सिण्डकां महािद्धां िंकराय िनवेदयेथ् । । ६.३१ । । ु कल्पकोििं नरः सारं ििवलोके महीयते । पररिद्धं भष्टं अज्यं िसद्धं चैव ससस्कृतं । । ६.३२ । । ु ृ ु ं मासं िनवेद्ब िवावय िणु य्फलं अप्नयाथ् । ृ ु ऄिेषफलदानेन य्पण्यं पररकीितवतं । । ६.३३ । । ु त्पण्यं प्राप्नया्सवं महादानिनवेदने । ु ु पनसािन च िदवयािन स्वादिू न सरभीिण च । । ६.३४ । । ु िनवेदयेत्तु िवावय तस्य पण्यफलं िणु । ृ ु कल्पकोििं नरः सारं ििवलोके वयविस्थतः । । ६.३५ । । िपबिन्िवामतं िदवयं महाभोगैः प्रमोदते । ृ

िदने िदने च यस््वापं वस्त्रपतं समाचरे थ् । । ६.३६ । । ू सखाय ििवभते भयस्तस्य पण्यफलं िणु । ृ ु ु महासरांिस यः कुयावद्पवे्पण्यं ििवारतः । । ६.३७ । । ु त्पण्यं सकलं प्राप्य ििवलोके महीयते । ु यिदष्टं अ्मनः िकंिचदन्नपानफलािदकं । । ६.३८ । । तत्तिच्छवाय देयं स्यादत्तमं भोगं आच्छता । ु न ििवः पररपणव्वाि्कंिचदश्नाित कस्यिचथ् । । ६.३९ । । ू िकन््वीश्वरिनभं कृ्वा सवं अ्मिन दीयते । न रोहित यथा बीजं स्वस्थं अश्रयविजवतं । । ६.४० । । पण्यबीजं तथा सक्ष्मं िनष्फलं स्यािन्नराश्रयं । ु ू सक्षेत्रेषु यथा बीजं ईप्तं भवित स्फलं । । ६.४१ । । ु ऄल्पं ऄप्यक्षयं तद्भ्पण्यं ििवसमाश्रयाथ् । ु तस्मादीश्वरं ईिद्दश्य यद्बदा्मिन रोचते । । ६.४२ । । तत्तदीश्वरभते भयः प्रदातवयं फलािथवना । यः ििवाय गुरोवाविप रचयेन्मिणभिू मकं । । ६.४३ । । नैवेद्ब भोजनाथं यः प्त्रैः पष्पैश्च िोभनं । ु यावत्त्प्त्रपष्पाणां पररसंख्या िवधीयते । । ६.४४ । । ु तावद्भषवसहस्रािण सरलोके महीयते । ु पलािकदलीपद्फ- प्त्रािण च िविेषतः । । ६.४५ । । दत्त्वा ििवाय गुरवे िणु य्फलं अप्नयाथ् । ृ ु यावत्त्प्त्रसंख्यानं इश्वराय िनवेिदतं । । ६.४६ । । तावदब्दायतानां स लोके भोगानवाप्नयाथ् । ु ु यावत्ताम्बलप्त्रािण पगाश्च िविनवेदयेथ् । । ६.४७ । । ु ू ं ताविन्त वषवलक्षािण ििवलोके महीयते । यच्छुद्धं िङ्खचणं वा गुरवे िविनवेदयेथ् । । ६.४८ । । ू ताम्बूलयोगिसदध्यथं तस्य पण्यफलं िणु । ृ ु ् यावत्ताम्बलप्त्रािण चणवमानेन भक्षयेथ् । । ६.४९ । । ू ू तावद्भषवसहस्रािण रुद्रलोके महीयते । जातीफलं सकङ्कोलं लताकस्तूररको्पलं । । ६.५० । । आ्येतािन सगन्धीिन फलािन िविनवेदयेथ् । ु

फले फले महाभोगैववषवलक्षं तु य्नतः । । ६.५१ । । कािमके न िवमानेन क्रीडते स ििवे परे । ु त्रिु िमात्रप्रमाणेन कपवरस्य ििवे गुरौ । । ६.५२ । । ू वषवकोििं महाभोगैः ििवलोके महीयते । पगताम्बूलप्त्राणां अधारं यो िनवेदयेथ् । । ६.५३ । । ू वषवकोि्यष्टकं भोगैः ििवलोके महीयते । यश्चएणाधारस्पात्रं कस्यािप िविनवेदयेथ् । । ६.५४ । । ू मोदते स ििवे लोके वषवकोिीश्चतुदवि । म्काष्ठवंिखण्डािन यः प्रदद्बािच्छवाश्रमे । । ६.५५ । । ृ प्राप्नयािद्भपलान्भोगािन्दवयािञ्छवपरेनरः । ु ु ु मािणक्तयं कलिं पात्रीं स्थाल्यादीन्भाण्डसंपिान् । । ६.५६ । । ु दत्त्वा ििवारजस्तेभयः ििवलोके महीयते । तोयाधारिपधानािन मद्भस्त्रतरुजािन वा । । ६.५७ । । ृ वंिालाबुसम्थािन दत्त्वाप्नोित ििवं परं । ु ु पञ्चसमाजवनीतोयं गोमयाञ्जनकपविान् । । ६.५८ । । ं म्कुम्भपीििकां दद्बाद्पोगािञ्छवपरे लभेथ् । ृ ु यः पष्पधपगन्धानां दिधक्षीरघताम्भसां । । ६.५९ । । ृ ु ू दद्बादाधारपात्रािण ििवलोके स गच्छित । वितालािदसभतं पष्पाधारकरण्डकं । । ६.६० । । ं ं ू ु आ्येवमाद्बान्यो दद्बािच्छवलोकं ऄवाप्नयाथ् । ु यः स्रक्तस्रवािदपात्रािण होमाथं िविनवेदयेथ् । । ६.६१ । । ु ु वषवकोििं महाभागैः ििवलोके महीयते । यः सववधातसयतं दद्बाल्लवणपववतं । । ६.६२ । । ु ं ु ििवाय गुरवे वािप तस्य पण्यफलं िणु । ृ ु कल्पकोििसहस्रािण कल्पकोििितािन च । । ६.६३ । । स गोत्रभ्यसंयतो वसेिच्छवपरे नरः । ृ ु ु िवमानयानैः श्रीमिद्पः सववकामसमिन्वतैः । । ६.६४ । । भोगान्भक्त्वा तु िवपलास्तदन्ते स महीपितः । ु ु ं मनःििलां हरीतालं राजपट्टं च िहङ्गुलं । । ६.६५ । । गैररकं मिणदन्तं च हेमतोयं तथाष्टमं ।

यश्च तं पववतवरं िािलतण्डुलकिल्पतं । । ६.६६ । । ििवायगरवे वािप तस्य पण्यफलं िणु । ृ ु ु कल्पकोििितं सारं भोगान्भङ्ते ििवे परे । । ६.६७ । । ु ु यः सववधान्यििखरै रुपेतं यवपववतं । घततैलनदीयतं तस्य पण्यफलं िणु । । ६.६८ । । ृ ृ ु ु कल्पकोििितं सारं भोगान्भङ्ते ििवे परे । ु ु समस्तकुलजैः साधं तस्यान्ते स महीपितः । । ६.६९ । । ितलधेनंु प्रदद्बाद्बः कृ्वा कृष्णािजने नरः । किपलायाः प्रदानस्य य्फलं तदवाप्नयाथ् । । ६.७० । । ु घतधेनंु नरः कृ्वा कास्यपात्रे सकाञ्चनान् । ृ ं िनवेद्ब गोप्रदानस्य समरं फलं अप्नयाथ् । । ६.७१ । । ु द्भीिपचमविण यः स्थाप्य प्रदद्बाल्लवणाढकं । ऄिेषरसदानस्य य्पण्यं तदवाप्नयाथ् । । ६.७२ । । ु ु मररचाढेन कुवीत(?) मारीचं नाम पववतं । दद्बाद्बज्जीरकं पवं अग्नेयं िहङ्गंु ईत्तमं । । ६.७३ । । ू दिक्षणे गुडिण्ठीं च नैरते नागके सरं । ु ृ िपप्पलीं पिश्चमे दद्बाद्भायवये कृष्णजीरकं । । ६.७४ । । कौबेयां ऄजमोदं च ्वगेलाश्चेिदैवते । कुस्तम्बयावः प्रदेयाः स्यबविहः प्राकारतः िस्थताः । । ६.७५ । । ु ु ककुभां ऄन्तरालेषु समन्ता्सैन्धवं न्यसेथ् । सपष्पाक्षततोयेन ििवाय िविनवेदयेथ् । । ६.७६ । । ु यावत्तद्दीपसंख्यानं सवं एकत्र पववते । तावद्भषवितादध्वं भोगान्भङ्ते ििवे परे । । ६.७७ । । ु ु ू कूश्माण्डं मध्यतः स्थाप्य कािलङ्गं पववतो न्यसेथ् । ू दिक्षणे क्षीरतुम्बीं तु वन्ताकं पिश्चमे न्यसेथ् । । ६.७८ । । ृ पिीसान्यत्तरे स्थाप्य ककव िीं इिदैवते । ु न्यसेद्गजपिोलाश्च मधरान्विष्ढदैवते । । ६.७९ । । ु ं कारवेल्लाश्च नैर्यां वायवयां िनम्बकं फलं । ं ृ ईच्चावचािन चान्यािन फलािन स्थापयेद्ऩिहः । । ६.८० । । ऄभयच्यव पष्पधपैश्च समन्ता्फलपववतं । ु ू

ििवाय गरवे वािप प्रिणप्य िनवेदयेथ् । । ६.८१ । । ु यावत्त्फलसख्यानं तद्दीपानां च मध्यतः । ं तावद्भषवसहस्रािण रुद्रलोके महीयते । । ६.८२ । । मलकं मध्यतः स्थाप्य त्पवे वालमलकं । ू ू ू अग्नेययां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकं । । ६.८३ । । पालक्तयं नैरते स्थाप्य समखं पिश्चमे न्यसेथ् । ु ु ृ कुहद्रकं च वायवयां ईत्तरे वािप तािलकीं । । ६.८४ । । कुसम्भिाकं ऐिान्यां सवविाकािन तद्ऩिहः । ु पववक्रमेण िवन्यस्य ििवाय िविनवेदयेथ् । । ६.८५ । । ू यावत्तन्मलनालानां प्त्रसख्या च कीितवता । ू ं तावद्भषवसहस्रािण रुद्रलोके महीयते । । ६.८६ । । दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्भयं । वषवकोििद्भयं स्वगे िद्भगुणं गुडिमिश्रतैः । । ६.८७ । । गुडाद्रवकं सलवणं अम्रमञ्जररसंयतं । ु िनवेद्ब गुरवे भक्त्या सौभाग्यं परमं लभेथ् । । ६.८८ । । हस्तारोप्येण वा कृ्वा महार्नािन्वतां महीं । िनवेदिय्वा िवावय ििवतुल्यः प्रजायते । । ६.८९ । । वज्रेन्द्रनीलवैडूयव- पद्फरागं समौितकं । कीिपक्षं सवणं च महार्नािन सप्त वै । । ६.९० । । ु यश्च िसंहासनं दद्बान्महार्नािन्वतंनपः । ृ क्षुद्रर्नैश्च िविवधैस्तस्य पण्यफलं िणु । । ६.९१ । । ृ ु कुलित्रंिकसंयतः सान्तःपरपररच्छदः । ु ु समस्तभ्यसयतः ििवलोके महीयते । । ६.९२ । । ृ ं ु तत्र भक्त्वा महाभोगािन्िवतुल्यपराक्रमः । ु अमहाप्रलयं यावत्तदन्ते मिु तं अप्नयाथ् । । ६.९३ । । ु यिद चेद्राज्यं अकङ्क्षेत्ततः सववसमािहतः । सप्तद्भीपसमद्रायाः िक्षतेरिधपितभववेथ् । । ६.९४ । । ु जन्मकोििसहस्रािण जन्मकोििितािन च । राज्यं कृ्वा ततश्चान्ते पनः ििवपरं व्रजेथ् । । ६.९५ । । ु ु एतदेव फलं ज्ञेयं मकुिाभरणािदषु ।

र्नासनप्रदानेन पादके िविनवेदयेथ् । । ६.९६ । । ु दद्बाद्बः के वलं वज्रं िद्धं गोधममात्रकं । ु ू ििवाय स ििवे लोके ितष्ठेदाप्रलयं सखी । । ६.९७ । । ु आन्द्रनीलप्रदानेन स वैडूयवप्रदानतः । मोदते िविवधैभोगैः कल्पकोििं ििवे परे । । ६.९८ । । ु मसरमात्रं ऄिप यः पद्फरागं सिोभनं । ू ु िनवेदिय्वा िवावय मोदते कालं ऄक्षयं । । ६.९९ । । िनवेद्ब मौितकं स्वच्छं एकभागैकमात्रकं । भोगैः ििवपरे िदवयैः कल्पकोििं प्रमोदते । । ६.१०० । । ु कीिपक्षं महािद्धं िनवेद्ब यवमात्रकं । ु ििवायाद्बः ििवे लोके मोदते कालं ऄक्षयं । । ६.१०१ । । हेम्ना कृ्वा च यः पष्पं ऄिप माषकमात्रकं । ु िनवेदिय्वा िवावय वषवकोििं वसेिद्दिव । । ६.१०२ । । क्षुद्रर्नािन यो दद्बाद्धेिम्न बद्धािन िम्भवे । मोदते स ििवे लोके कल्पकोि्ययतं नरः । । ६.१०३ । । ु यथा यथा महार्नं िोभनं च यथा यथा । तथा तथा मह्पण्यं ज्ञेयं तिच्छवदानतः । । ६.१०४ । । ु भिू मभागे स()िवस्तीऊणे जम्बद्भीपं प्रकल्पयेथ् । ू ऄष्टावरणसंयतं नगेन्द्राष्टकभिू षतं । । ६.१०५ । । ु तन्मध्ये कारयेिद्दवयं मेरुप्रासादं ईत्तमं । ऄनेकििखराकीणं ऄिेषामरसंयतं । । ६.१०६ । । ु बिहः सवणविनिचतं सववर्नोपिोिभतं । ु चतुःप्ररीवकोपेतं चक्षिलवङ्गसमायतं । । ६.१०७ । । ु ु चतुिदवक्षु वनोपेतं चतुिभवः संयतैः िरै ः । ु चतुणां परयतेन प्राकारे ण च संयतं । । ६.१०८ । । ु ु ु मेरुप्रासादं आ्येवं हेमर्निवभिू षतं । यः कारयेद्भनोपेतं सोऽनन्तफलं अप्नयाथ् । । ६.१०९ । । ु भम्यम्भःपरमाणनां यथा संख्या न िवद्बते । ू ू ििवायतनपण्यस्य तथा संख्या न िवद्बते । । ६.११० । । ु

कुलित्रिकसयतः सववभ्यसमिन्वतः । ृ ं ं ु कलत्रपत्रिमत्रैश्च सववस्वजनसयतः । । ६.१११ । । ु ं ु अितततोपािश्रतैः सवैरिेषगणसंयतः । ु यथा ििवस्तथैवायं िववलोके स पज्यते । । ६.११२ । । ू न च मानष्यकं लोकं अगच्छे ्कृपणं पनः । ु ु सववज्ञः पररपणवश्च मतः स्वा्मिन ितष्ठित । । ६.११३ । । ू ु यः ििवाय वनं कृ्वा मदाब्दसिललोि्थतम्(?) । ु तद्दण्डकोपिोभं च हस्ते कुवीत सववदा । । ६.११४ । । िोभयेद्पूतनाथं वा चन्द्रिालां क्तविच्क्तविचथ् । वेदीं वाथाभयपद्बन्त प्रोन्नताः स्तम्भपङ्तयः । । ६.११५ । । िातकुम्भमयीं वािप सववलक्षणसंयतां । ु इश्वरप्रितमां सॎयां कारये्परुषोिच्रतां । । ६.११६ । । ् ु ित्रिलसवयहस्तां च वरदाभयदाियकां । ू सवयहस्ताक्षमालां च जिाकुसमभिू षतां । । ६.११७ । । ु पद्फिसंहासनासीनां वषस्थां वा समिु च्रतां । ृ िवमानस्थां रथस्थां वा वेिदस्थां वा प्रभािन्वतां । । ६.११८ । । सॎयवक्तत्रां करालां वा महाभैरवरूिपणीं । ् ऄ्यिु च्रतां सिु वस्तीणां न्यस्थां योगसिस्थतां । । ६.११९ । । ृ ं कुयावदसंभवे हेम्नस्तारे ण िवमलेन च । अरकूिमयीं वािप ताम्रमच्छै लदारुजां । । ६.१२० । । ृ ऄिेषकै ः सरूपैश्च वणवकैवाव पिे िलखेथ् । कुड्ये वा फलके वािप भक्त्या िवत्तानसारतः । । ६.१२१ । । ु एकां सपररवारां वा पाववतीं गणसयतां । ं ु प्रतीहारसमोपेता(ं ?) कुयावदेवािवकल्पतः । । ६.१२२ । । पीठं वा कारयेद्रौप्यं ताम्रं िपत्तलसंभवं । चतमवखैकवक्तत्रं वा बिहः काञ्चनसस्कृतं । । ६.१२३ । । ु ु ं पथक्तपथगनेकािन कारिय्वा मखािन तु । ृ ृ ु सॎयभैरवरूपािण ििवस्य बहुरूिपणः । । ६.१२४ । । ् नानाभरणयतािन हेमरौप्यकृतािन च । ु

ििवस्य रथयात्रायां तािन लोकस्य दिवयेथ् । । ६.१२५ । । ईतािन यािन पण्यािन सक्षेपेण पथक्तपथक् । ृ ृ ु ं कृ्वैकेन ममैतेषां ऄक्षयं फलं अप्नयाथ् । । ६.१२६ । । ु मातुः िपतुः सहोपायैर(् ?) दििभदवििभः कुलैः । कलत्रपत्रिमत्राद्बैभव्यैयवतः स बान्धवैः । । ६.१२७ । । ृ ु ु ऄयतेन िवमानानां सववकामयतेन च । ु ु भङ्ते स्वयं महाभोगानन्ते मिु तं ऄवाप्नयाथ् । । ६.१२८ । । ु ु मण्डपस्तम्भपयवन्ते कीलयेद्दपवणािन्वतं । ऄिभिषच्य जना यिस्मन्पजां कुविन्त िबल्वकै ः । । ६.१२९ । । ु कालकालकृितं कृ्वा कीलयेद्बः ििवाश्रमे । सववलोकोपकाराय पजयेच्च िदने िदने । । ६.१३० । । ू धपवेलाप्रमाणाथं कल्पयेद्बः ििवाश्रमे । ू क्षरन्तीं पयवमाणां वा सदायामे घिीं नपः । । ६.१३१ । । ृ ू एषां एकतमं पण्यं कृ्वा पापिवविजवतः । ु ििवलोके नरः प्राप्य सववज्ञः स सखी भवेथ् । । ६.१३२ । । ु रथयात्रां प्रवक्ष्यािम ििवस्य परमा्मनः । सववलोकिहताथावय महािििल्पिविनिमवतां । । ६.१३३ । । रथमध्ये समावेश्य यथा यिष्टं तु कीलयेथ् । यष्टेमवध्ये िस्थतं कायं िवमानं ऄितिोिभतं । । ६.१३४ । । पञ्चभॎऄं ित्रभॎऄं वा दृढवंिप्रकिल्पतं । ् ् कमवणा सिु नबद्धं च रज्जिु भश्च ससंयतं । । ६.१३५ । । ु ु पञ्चिालािण्डकै यवतं नानाभितसमिन्वतं । ु िचत्रवणवपररच्छन्नं पिैवाव वणवकािन्वतैः । । ६.१३६ । । लम्बकै ः सत्रदाम्ना च घण्िाचामरभिू षतं । ू बुद्ऩदैरधवचन्द्रैश्च दपवणैश्च समज्ज्वलं । । ६.१३७ । । ु ु कदल्यधवध्वजैयवतं महाच्छ्त्रं महाध्वजं । ु पष्पमालापररिक्षप्तं सवविोभासमिन्वतं । । ६.१३८ । । ु महारथिवमानेऽिस्मन्स्थापयेद्गणसयतं । ं ु इश्वरप्रितमां हेिम्न प्रथमे परमण्डपे । । ६.१३९ । । ु मखत्रयं च बध्नीयाद्ऩिहः कुयावत्तथािश्रतं । ु

परे परे बिहिदवक्षु गहके षु समािश्रतं । । ६.१४० । । ृ ु ु चतष्कं ििववक्तत्राणां सस्थाप्य प्रितपजयेथ् । ु ू ं िदनत्रयं प्रकुवीत स्नानं ऄचवनभोजनं । । ६.१४१ । । न्यक्रीडाप्रयोगेण गेयमङ्गलपाठकै ः । ृ महावािदत्रिनघोषैः पौषपिू णवमपवविण । । ६.१४२ । । भ्रामयेद्राजमागेण चतथेऽहिन तद्रथं । ु ततः स्वस्थानं अनीय तच्छे षं ऄिप वधवयेथ् । । ६.१४३ । । ऄवधायव जगद्धात्री प्रितमां ऄवतारयेथ् । महािवमानयात्रैषा कतववया पट्टके ऽिप वा । । ६.१४४ । । विैनववैः सपक्तवैश्च किं कुयावद्परक्षमम(?) । ् ु ं वत्तं िद्भगुणदीघं च चतुरश्रं ऄधः समं । । ६.१४५ । । ृ सववत्र चमवणा बद्धं महायिष्टसमािश्रतं । मखं बद्धं च कुवीत वंिमण्डिलना दृढं । । ६.१४६ । । ु किेऽिस्मंस्तािन वस्त्रािण स्थाप्य बध्नीत य्नतः । ईपयवपरर सवाविण तन्मध्ये प्रितमां न्यसेथ् । । ६.१४७ । । ु वणवकैः कुङ्कुमाद्बैश्च िचत्रपष्पैश्च पजयेथ् । ु ू नानाभरणपजािभमवताहारप्रलिम्बिभः । । ६.१४८ । । ू ु रथस्य महतो मध्ये स्थाप्य पट्टद्भयं दृढं । ऄधरोत्तरभागेन मध्ये िछद्रसमिन्वतं । । ६.१४९ । । किियष्टेरधोभागं स्थाप्य िछद्रमयं िभैः । ु अबदध्य कीलयेद्ब्नाद्बष्ट्यधं च ध्वजाष्टकं । । ६.१५० । । ् किस्य पष्टं सववत्र कारये्पिसंवतं । ृ ृ त्पिे च िलखे्सोमं सगणं सवषं ििवं । । ६.१५१ । । ृ िविचत्रपष्पस्रग्दाम्ना समन्ताद्पूषये्किं । ु रवकै ः िकङ्िकणीजालैघवण्िाचामरभिू षतैः । । ६.१५२ । । महापजािविेषैश्च कौतूहलसमिन्वतं । ू वाद्बारम्भोपचारे ण मागविोभां प्रकल्पयेथ् । । ६.१५३ । । तद्रथं भ्रामयेद्ब्नाद्राजमागेणसववतः । ततः स्वाश्रमं अनीय स्थापयेत्त्समीपतः । । ६.१५४ । । महािब्दं ततः कुयावत्तालत्रयसमिन्वतं ।

ततस्तष्णीं िस्थते लोके तच्छािन्तं आह धारयेथ् । । ६.१५५ । । ु ििवं तु सववजगतः ििवं गोब्राष्णणस्य च । ििवं ऄस्तु नपाणां च तद्पतानां जनस्य च । । ६.१५६ । । ृ राजा िवजयं अप्नोित पत्रपौत्रैश्च वधवतां । ु धमविनष्ठश्च भवतु प्रजानां च िहते रतः । । ६.१५७ । । कालवषी तु पजवन्यः सस्यसपित्तरुत्तमा । ं सिु भक्षा्क्षेमं अप्नोित कायविसिद्धश्च जायतां । । ६.१५८ । । दोषाः प्रयान्तु नािं च गुणाः स्थैयं भजन्तु वः । बहुक्षीरयता गावो रृष्टपष्टा भवन्तु वः । । ६.१५९ । । ु ु एवं ििवमहािािन्तं ईच्चायव जगतः क्रमाथ् । ऄिभवध्यव ततः िेषं ऐश्वरीं साववकािमकीं । । ६.१६० । । ििवमालां समादाय सदासीपररचाररकः । फलैभवक्षैश्च संयतां गष्त पात्रीं िनवेियेथ् । । ६.१६१ । । ु ृ पात्रीं च धारयेन्मध्नाव सोष्णीषां देवपत्रकः । ू ु ऄलकृतः िक्तलवासा धािमवकः सततं ििु चः । । ६.१६२ । । ु ं ततश्च तां समिु ्क्षप्य पािणना धारयेद्ऩधः । ु प्रब्रयादपरश्चात्र ििवधमवस्य भाजकः । । ६.१६३ । । ू तोयं यथा घिीसंस्थं ऄजस्रं क्षरते तथा । क्षरते सववलोकानां तद्भदायरहिनविं । । ६.१६४ । । ु यदा सवं परर्यज्य गन्तवयं ऄविैर्ध्ववं । ु तदा न दीयते कस्मा्पाथेयाथं आदं धनं । । ६.१६५ । । कलत्रपत्रिमत्रािण िपता माता च बान्धवाः । ु ितष्ठिन्त न मतस्याथे परलोके धनािन च । । ६.१६६ । । ृ नािस्त धमवसमं िमत्रं नािस्त धमवसमः सखा । यतः सवैः परर्यतं नरं धमोऽनगच्छित । । ६.१६७ । । ु तस्माद्धमं समिु द्दश्य यः िेषां ऄिभवधवयेथ् । समस्तपापिनमवतः ििवलोकं स गच्छित । । ६.१६८ । । ु ईपयवपरर िवत्तेन यः िेषां ऄिभवधवयेथ् । ु तस्येयं ईत्तमा देया यतश्चान्या न वधवते । । ६.१६९ । । आ्येवं मध्यमां िेषां वधवयेद्भा कनीयसीं ।

ततस्तेषां प्रदातवया सवविोकस्य िान्तये । । ६.१७० । । येनोत्तमा गहीता स्यािच्िविेषा महीयसी । ृ प्रापणीया गहं तस्य तथैव ििरसा वता । । ६.१७१ । । ृ ृ ध्वजच्छ्त्रिवमानाद्बैमवहावािदत्रिनःस्वनैः । गहद्भारं ततः प्राप्तं ऄचविय्वा िनवेियेथ् । । ६.१७२ । । ृ दद्बाद्गोत्रकलत्राणां भ्यानां स्वजनस्य च । ृ तपवयेच्चानतान(् ?) भक्त्या वािदत्रध्वजवाहकान् । । ६.१७३ । । एवं अदीयते भक्त्या यः ििवस्योत्तमा गहे । ृ िोभया राजमागेण तस्य धमवफलं िणु । । ६.१७४ । । ृ समस्तपापिनमवतः समस्तकुलसयतः । ु ं ु ििवलोकं ऄवाप्नोित सभ्यपररचारकः । । ६.१७५ । । ृ तत्र िदवयैमवहाभोगैिववमानैः साववकािमकै ः । कल्पानां क्रीडते कोििं ऄन्ते िनवावणं अप्नयाथ् । । ६.१७६ । । ु रथस्य यात्रां यः कुयाविद्येवं ईपिोभया । भक्षभोज्यप्रदानैश्च त्फलं िनु य्नतः । । ६.१७७ । । ृ ऄिेषपापिनमवतः सववभ्यसमिन्वतः । ृ ु कुलित्रंिकं ईद्ध्य सरृिद्पः स्वजनैः सह । । ६.१७८ । । ृ ु सववकामयतैिदववयैः स्वच्छन्दगमनालयैः । ु महािवमानैः श्रीमिद्पिदववयस्त्रीपररवाररतः । । ६.१७९ । । आच्छया क्रीडते भोगैः कल्पकोििं ििवे परे । ु ज्ञानयोगं ततः प्राप्य संसारादवमच्यते । । ६.१८० । । ु ििवस्य रथयात्रायां ईपवासपरः क्षमी । परतः पष्ठतो वािप गच्छंस्तस्य फलं िणु । । ६.१८१ । । ृ ु ृ ऄिेषपापिनमवतः िद्धः ििवपरं गतः । ु ु ु महारथोपमैयावनैः कल्पािीितं प्रमोदते „ । । ६.१८२ । । ध्वजच्छ्त्रपताकािभदीपदपवणचामरै ः । धपैिववतानकलिैरुपिोभा सहस्रिः । । ६.१८३ । । ू गही्वा याित परतः स्वेच्छया वा परे च्छया । ृ ु संपकाव्कौतुकाल्लाभािच्छवलोके व्रजन्ते ते । । ६.१८४ । । ििवस्य रथयात्रां तु यः प्रपश्यित भिततः ।

प्रसङ्गा्कौतकाद्भािप तेऽिप यािन्त ििवं परं । । ६.१८५ । । ु ु नानाय्नािदिेषान्ते नानाप्रेक्षणकािन च । कुवीत रथयात्रायां रमते च िवभिू षता । । ६.१८६ । । ते भोगैिवविवधैिदववयैः ििवासन्ना गणेश्वराः । क्रीडिन्त रुद्रभवने कल्पानां िवंितीनवराः । । ६.१८७ । । महता ज्ञानसङ्घेन तस्मािच्छवरथेन च । पथक्तजीवा मता यािन्त ििवलोकं न संियः । । ६.१८८ । । ृ ृ श्रीपववते महाकाले वाराणस्यां महालये । जल्पेश्वरे कुरुक्षेत्रे के दारे मण्डलेश्वरे । । ६.१८९ । । गोकणे भद्रकणे च िङ्कुकणे स्थलेश्वरे । भीमेश्वरे सवणावक्षे कालञ्जरवने तथा । । ६.१९० । । ु एवं अिदषु चान्येषु ििवक्षेत्रेषु ये मताः । ृ जीवाश्चराचराः सवे ििवलोकं व्रजिन्त ते । । ६.१९१ । । प्रयागं कािमकं तीथं ऄिवमतं तु नैिष्ठकं । ु श्रीपववतं च िवज्ञेयं आहामत्र च िसिद्धदं । । ६.१९२ । । ु प्रसङ्गेनािप यः पश्येदन्यत्र प्रिस्थतः क्तविचथ् । श्रीपववतं महापण्यं सोऽिप याित ििवं परं । । ६.१९३ । । ु ु व्रजेद्बः ििवतीथाविन सववपापैः प्रमच्यते । ु पापयतः ििवज्ञानं प्राप्य िनवावणं अप्नयाथ् । । ६.१९४ । । ु ु तीथवस्थानेषु यः श्राद्धं ििवरात्रे प्रय्नतः । कल्पिय्वानसारे ण कालस्य िवषवस्य च । । ६.१९५ । । ु ु तीथवयात्रागतं िान्तं हाहाभतं ऄचेतनं । ू क्षि्पपासातरं लोके पासपादं ्वरािन्वतं । । ६.१९६ । । ु ं ु ु सतपविय्वा य्नेन म्लानलक्ष्मीं आवाम्बुिभः । ं पाद्बासनप्रदानेन कस्तेन परुषः समः । । ६.१९७ । । ु ऄश्निन्त यावत्ति्पण्डं तीथविनधवतकल्मषाः । ू तावद्भषवसहस्रािण तद्दातास्ते ििवे परे । । ६.१९८ । । ु दद्बाद्बः ििवस्त्राथं मिहषीं सपयिस्वनीं । ु मोदते स ििवे लोके यगकोििितं नरः । । ६.१९९ । । ु अतावय ििवभताय दद्बाद्बः सपयिस्वनीं । ु

ऄजां एकां सपष्टाङ्गीं तस्य पण्यफलं िणु । । ६.२०० । । ृ ुु ु यावत्तद्रोमसख्यानं त्प्रसिू तकुलेषु च । ं तावद्भषवसहस्रािण रुद्रलोके महीयते । । ६.२०१ । । मदरोमािञ्चतां कृष्णां िनवेद्ब गुरवे नरः । ृु रोिम्ण रोिम्ण सवणवस्य दत्तस्य फलं अप्नयाथ् । । ६.२०२ । । ु ु गजाश्वरथसयतैिववमानैः साववकािमकै ः । ं ु सानगः क्रीडते भोगैः कल्पकोििं ििवे परे । । ६.२०३ । । ु ु िनवेद्बाश्वतरं पष्टं ऄदष्टं गुरवे नरः । ु ु संगितं सोपकरणं भोगान्भङ्ते ििवे परे । । ६.२०४ । । ु ु िदवयाश्वयतैः श्रीमिद्पिववमानैः साववकािमकै ः । ु कोििं कोििं च कल्पानां तदन्ते स्यान्महीपितः । । ६.२०५ । । ऄिप योजनमात्राय िििबकां पररकल्पयेथ् । गुरोः िान्तस्य दान्तस्य तस्य पण्यफलं िणु । । ६.२०६ । । ृ ु िवमानानां सहस्रेण सववकामयतेन च । ु कल्पकोि्ययतं सारं भोगान्भङ्ते ििवे परे । । ६.२०७ । । ु ु ु छागं मेषं मयरं च कुक्तकुिं िाररकां िकं । ू ु बालक्रीडनकानेतािन्याद्बानपरानिप । । ६.२०८ । । िनवेदिय्वा स्कन्दाय त्सायज्यं ऄवाप्नयाथ् । ु ु भक्त्वा तु िवपलान्भोगास्तदन्ते स्यादि् द्भजोत्तमः । । ६.२०९ । । ु ु ं मसलोलखलाद्बािन गहोपकरणािन च । ृ ु ू दद्बािच्छवगहस्थेभयस्तस्य पण्यफलं िणु । । ६.२१० । । ृ ृ ू प्र्येकं कल्पं एकै कं गहोपकरणैनवरः । ृ ऄन्ते िदिव वसेद्पोगैस्तदन्ते च गही भवेथ् । । ६.२११ । । ृ खजवरतालप्त्रैवाव चमवणा वा सकिल्पतं । ू ु दत्त्वा कोि्यासनं वत्तं ििवलोकं ऄवाप्नयाथ् । । ६.२१२ । । ृ ु प्रातनीहारवेलायां हेमन्ते ििवयोिगनां । कृ्वा प्रतापनायािग्नं ििवलोके महीयते । । ६.२१३ । । सयावयतप्रभादीप्तैिववमानैः साववकािमकै ः । ू ु कल्पकोििितं भोगान्भक्त्वा स तु महीपितः । । ६.२१४ । । ु यः प्रान्तरं िवदेिं वा गच्छन्तं ििवयोिगनं ।

भोजयीत यथािक्त्या ििवलोके महीयते । । ६.२१५ । । यश्छ्त्रं धारयेदरीष्मे गच्छते ििवयोिगने । ् स मतः पिृ थवीं कृ्स्नां एकच्छ्त्रां ऄवाप्नयाथ् । । ६.२१६ । । ृ ु यः समद्धरते मागे मात्रोपकरणासनं । ु ििवयोगप्रवत्तस्य तस्य पण्यफलं िणु । । ६.२१७ । । ृ ृ ु कल्पायतं नरः सारं भक्त्वा भोगािञ्छवे परे । ु ु ु तदन्ते प्राप्नयाद्राज्यं सवैश्वयवसमिन्वतं । । ६.२१८ । । ु ऄभयङ्गोद्भतवनं स्नानं अतवस्य ििवयोिगनः । कृ्वाप्नोित महाभोगान्कल्पािञ्छवपरे नरः । । ६.२१९ । । ु ऄपनीय समिु च्छष्टं भिततः ििवयोिगनां । दिधेनप्रदानस्य फलं अप्नोित मानवः । । ६.२२० । । ु पञ्चगवयसमं ज्ञेयं ईिच्छष्टं ििवयोिगनां । तद्पुक्त्वा लभते ििु द्धं महतः पातकादिप । । ६.२२१ । । नारी च भक्त्वा स्पत्रं कुलाधारं गुणािन्वतं । ु ु राज्ययोग्यं धनाढ्यं च प्राप्नयाद्धमवत्परं । । ६.२२२ । । ु यश्च यां ििवयज्ञाय गहस्थः पररकल्पयेथ् । ृ ििवभतोऽस्य महतः परमं फलं अप्नयाथ् । । ६.२२३ । । ु ििवोमां च प्रय्नेन भक्त्याब्दं योऽनपालयेथ् । ु गवां लक्षप्रदानस्य सपणं फलं अप्नयाथ् । । ६.२२४ । । ु ंू प्रातः प्रदद्बा्सघतं सकृतं बालिपण्डकं । ृ ु दवां च बालव्सानां(?) तस्य पण्यफलं िणु । । ६.२२५ । । ृ ु ू यावत्तद्ऩालव्सानां पानाहारं प्रकल्पयेथ् । तावदष्टायतान्पवैभोगान्भङ्ते ििवे परे । । ६.२२६ । । ु ू ु ु िवधवानाथवद्धानां प्रदद्बाद्बः प्रजीवनं । ृ अभतस्संप्लवं याविच्छवलोके महीयते । । ६.२२७ । । ू दद्बाद्बः सववजन्तूनां अहारं ऄनय्नतः । ु ित्रः पथ्वीं र्नसपणां यद्दत्त्वा त्फलं लभेथ् । । ६.२२८ । । ृ ंू िवनयव्रतदानािन यािन िसद्धािन लोकतः । तािन तेनैव िविधना ििवमन्त्रेण कल्पयेथ् । । ६.२२९ । । िनवेदयीत रुद्राय रुद्राण्याः षण्मखस्य च । ु

प्राप्नयािद्भपलान्भोगािन्दवयािञ्छवपरेनरः । । ६.२३० । । ु ु ु पनयवः कतवरीं दद्बा्के िक्तलेिापनत्तये । ु ु सववक्तलेििविनमवतः ििवलोके सखी भवेथ् । । ६.२३१ । । ु ु नािसकािोधनं दद्बा्संदंिं ििवयोिगने । वषवकोििं महाभोगैः ििवलोके महीयते । । ६.२३२ । । नखच्छे दनकं दत्त्वा ििवलोके महीयते । वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.२३३ । । दत्त्वाञ्जनिलाकां वा लोहाद्बां ििवयोिगने । भोगािञ्छवपरे प्राप्य ज्ञानचक्षुरवाप्नयाथ् । । ६.२३४ । । ु ु कणविोधनकं दत्त्वा लोहाद्बं ििवयोिगने । वषवकोििं महाभोगैः ििवलोके महीयते । । ६.२३५ । । दद्बाद्बः ििवभताय सचीं कौपीनिोधनीं । ू वषवलक्षं स लक्षाधं ििवलोके महीयते । । ६.२३६ । । िनवेद्ब ििवयोिगभयः सिू चकं सत्रसंयतं । ू ु वषवलक्षं महाभोगैः क्रीडते स ििवे परे । । ६.२३७ । । ु दद्बाद्बः ििवयोिगभयः सकृतां पत्रवेधनीं । ु वषवलक्षं महाभोगैः ििवलोके महीयते । । ६.२३८ । । दद्बाद्बः पस्तकादीनां सववकायावथवकतवकां । ृ ु पञ्चलक्षं महाभोगैमोदते स ििवे परे । । ६.२३९ । । ु िमीन्धनतणादीनां दद्बात्तच्छे दनं च यः । ृ क्रीडते स ििवे लोके वषवलक्षचतुष्टयं । । ६.२४० । । ििवाश्रमोपभोगाय लोहोपकरणं महथ् । यः प्रदद्बाग्कुठाराद्बं तस्य पण्यफलं िणु । । ६.२४१ । । ृ ु यावत्त्फलसख्यानं लोहोपकरणे भवेथ् । ं ताविन्त वषवलक्षािण ििवलोके महीयते । । ६.२४२ । । ििवायतनिवत्तानां रक्षाथं यः प्रयच्छित । धनःखड्गायधादीिन तस्य पण्यफलं िणु । । ६.२४३ । । ृ ु ु ु एकै किस्मन्पररज्ञेयं अयधे चािप वै फलं । ु वषवकोि्यष्टकं भोगैः ििवलोके महीयते । । ६.२४४ । । यः स्वा्मभोगभ्यथं कुसमािन िनवेदयेथ् । ृ ु

ििवाय गरवे वािप तस्य पण्यफलं िणु । । ६.२४५ । । ृ ु ु यावदन्योऽन्यसबन्धास्तस्यािाः पररकीितवताः । ं ं वषवलक्षं स तावच्च ििवलोके प्रमोदते । । ६.२४६ । । नष्टापरृतं ऄिन्वष्य पनिववत्तं िनवेदयेथ् । ु ििवा्मकं ििवायैव तस्य पण्यफलं िणु । । ६.२४७ । । ृ ु याविच्छवाय तिद्भत्तं प्राङ्िनवेद्ब फलं स्मतं । ृ नष्टं अनीय तद्पूयः पण्यं ितगुणं लभेथ् । । ६.२४८ । । ु देवद्रवयं रृतं नष्टं ऄन्वेष्यं ऄिप य्नतः । न प्राप्नोित तदा तस्य प्राप्नयादि् द्भगुणं फलं । । ६.२४९ । । ु ताम्रकुम्भकिाहाद्बं यः ििवाय िनवेदयेथ् । ििवा्मकं ििवायैव तस्य पण्यफलं िणु । । ६.२५० । । ृ ु याविच्छवाय तिद्भत्तं प्राङ्िनवेद्ब फलं स्मतं । ृ नष्टं अनीय तद्पूयः पण्यं ितगुणं लभेथ् । । ६.२५१ । । ु स्नानस्त्रोपभोगाय तस्य पण्यफलं िणु । ृ ु यावत्त्फलसख्यानं ताम्रोपकरणे िस्थतं । । ६.२५२ । । ं पले पले वषवकोििं मोदते स ििवे परे । ु यः प्त्रपष्पवस्तूनां दद्बादाधारभाजनं । । ६.२५३ । । ु तद्भस्तुदातुयव्पण्यं त्पण्यं सकलं भवेथ् । ु ु दत्त्वोपकरणं िकंिचदिप यो िवत्तं ऄिथवनां । । ६.२५४ । । यद्भस्तु कुरुते तेन त्प्रदानफलं लभेथ् । यः िौचपीतवस्त्रािण क्षाराद्बैः ििवयोिगनां । । ६.२५५ । । स पापमलिनमवतः ििवलोकं ऄवाप्नयाथ् । ु ु यः पष्पपट्टसयतं पिगभं च कम्बलं । । ६.२५६ । । ु ं ु प्रदद्बािच्छवयोिगभयस्तस्य पण्यफलं िणु । ृ ु तेषां च वस्त्रतन्तूनां याव्संख्या िवधीयते । । ६.२५७ । । तावद्भषवसहस्रािण भोगान्भङ्ते ििवे परे । ु ु श्लक्ष्णवस्त्रािण िक्तलािन दद्बाद्बः ििवयोिगने । । ६.२५८ । । ु िचत्रवस्त्रािण तद्पक्त्या तस्य पण्यफलं िणु । ृ ु यावत्त्सक्ष्मवस्त्राणां तन्तुसंख्या िवधीयते । । ६.२५९ । । ू तावद्बगािन संभोगैः ििवलोके महीयते । ु

िङ्खपात्रं तु िवस्तीणं भाण्डं वािप सिोभनं । । ६.२६० । । ु प्रदद्बािच्छवयोिगभयस्तस्य पण्यफलं िणु । ृ ु िदवयं िवमानं अरूढः सववकामसमिन्वतं । । ६.२६१ । । कल्पकोि्ययतं सारं ििवलोके महीयते । ु िक्त्यादीिन च पात्रािण िोभनान्यमलािन च । । ६.२६२ । । ु िनवेद्ब ििवयोिगभयः िङ्खाधेन फलं लभेथ् । स्फाििकानां च पात्राणां िङ्खतुल्यफलं स्मतं । । ६.२६३ । । ृ िैलजानां तदधेन पात्राणां च तदधवकं । तालखजवरपात्राणां वंिजानां िनवेदने । । ६.२६४ । । ू ऄन्येषां एवं अदीनां पण्यं वाक्ष्यावधवसिमतं । ु ं वंिजाधवसमं पण्यं फलपात्रिनवेदने । । ६.२६५ । । ु नानापणवपिाणां च साराणां वा फलाधवकं । ु यस्ताम्रकांस्यपात्रािण िोवहनान्यमलािन च । । ६.२६६ । । स्नानभोजनपानाथं दद्बाद्बः ििवयोिगने । ताम्रां कासीं ित्रलोहीं वा यः प्रदद्बाि्त्रपािदकां । । ६.२६७ । । ं भोजने भोजनाधारं गुरवे त्फलं िणु । ृ यावत्त्पलसंख्यानं ित्रपाद्बा भोजनेषु च । । ६.२६८ । । तावद्बगसहस्रािण भोगान्भङ्ते ििवे परे । ु ु ु लोहं ित्रपािदकं दत्त्वा स्कृ्वा ििवयोिगने । । ६.२६९ । । दिकल्पान्महाभोगैनवरः ििवपरे वसेथ् । ु यः प्रदद्बाि्त्रिवष्टम्भं िभक्षापात्रसमाश्रयं । । ६.२७० । । वंिजं दारुजं वािप तस्य पण्यफलं िणु । ृ ु िदवयस्त्रीभोगसपन्नो िवमाने महित िस्थतः । । ६.२७१ । । ं चतुयवगसहस्रं तु भोगान्भङ्ते ििवे परे । ु ु ु िभक्षापात्रमखाच्छादं वस्त्रपणाविदकिल्पतं । । ६.२७२ । । ु दत्त्वा ििवपरे भोगान्कल्पं एकं वसेन्नरः । ु सश्रयं यः प्रदद्बाच्च िभक्षापात्रे कमण्डलौ । । ६.२७३ । । ं किल्पतं वस्त्रसत्राद्बैस्तस्य पण्यफलं िणु । ृ ू ु तद्भस्त्रपततन्तूनां संख्या याविद्भधीयते । । ६.२७४ । । ू तावद्भषवसहस्रािण रुद्रलोके महीयते ।

सत्रवल्कलवालैवाव ििक्तयभाण्डसमाश्रयं । । ६.२७५ । । ू यः कृ्वा दामनीयोक्तत्रं प्ररहं रज्जंु एव वा । एवं अदीिन चान्यािन वस्तूिन िविनवेदयेथ् । । ६.२७६ । । ििवगोष्ठोपयोगाथं तस्य पण्यफलं िणु । ृ ु यावत्तद्रज्जसंख्यानं प्रदद्बािच्छवगोकुले । । ६.२७७ । । ु तावच्चतयवगं देही ििवलोके महीयते । ु ु यथा यथा िप्रयं वस्त्रं िोभनं च यथा यथा । । ६.२७८ । । तथा तथा महापण्यं तद्दानादत्तरोत्तरं । ु ु यः पन्थानं िदिे्पष्टं प्रणष्टं च गवािदकं । । ६.२७९ । । ृ स गोदानसमं पण्यं प्रज्ञासौख्यं च िवन्दित । ु कृ्वोपकारं अतावनां स्वगं याित न संियः । । ६.२८० । । ऄिप कण्िकं ईद्ध्य िकमतान्यं महागुणम( ?) । ् ु ृ ऄन्नपानौषधीनां च यः प्रदातारं ईिद्दिेथ् । । ६.२८१ । । अतावनां तस्य िवज्ञेयं दातुस्त्सदृिं फलं । ििवाय तस्य सरुद्धं कमव ितष्ठित यिद्भना । । ६.२८२ । । ं तदल्पं ऄिप यज्ञाङ्गं दत्त्वा यज्ञफलं लभेथ् । ऄिप कािकुिं सत्रं गोमयं सिमिदन्धनं । । ६.२८३ । । ू ििवयज्ञोपयोगाथं प्रवक्ष्यािम समासतः । सवेषां ििवभतानां दद्बाद्बि्कंिचदादराथ् । दत्त्वा यज्ञफलं िवद्बाि्कमु तद्भस्तुदानतः । । ६.२८४ । । । । आित ििवोपिनषिद फलोपकरणप्रदानाध्यायः षष्ठः । ।

ऄथ स्वगावपवगावथे प्रवक्ष्यािम समासतः । सवेषां ििवभतानां ििवाचारं ऄनत्तमं । । ७.१ । । ु ििवः ििवाय भतानां यस्माद्दानं प्रयच्छित । ू गरुमिू तवः िस्थतस्तस्मा्पजये्सततं गरुं । । ७.२ । । ु ू ु नालक्षणे यथा िलङ्गे सांिनध्यं कल्पयेिच्छवः । ऄल्पागमे गुरौ तद्भ्सांिनध्यं न प्रकल्पयेथ् । । ७.३ । ।

ििवज्ञानाथवतत्त्वज्ञः प्रसन्नमनसं गरुं । ु ििवः ििवं समास्थाय ज्ञानं वित न हीतरः । । ७.४ । । गुरुं च ििववद्पक्त्या नमस्कारे ण पजयेथ् । ू कृताञ्जिलिस्त्रसंध्यं च भिू मिवन्यस्तमस्तकः । । ७.५ । । न िविवतं ऄनाचान्तम( ?) चङ्क्रमन्तं तथाकुलं । ् समािधस्थं व्रजन्तं च नमस्कुयावद्गरुं बधः । । ७.६ । । ु ु वयाख्याने त्समाप्तौ च संप्रश्ने स्नानभोजने । भक्त्वा च ियने स्वप्ने नमस्कुयाव्सदा गुरुं । । ७.७ । । ु रामान्तरं ऄिभप्रेप्सगवुरोः कुयाव्प्रदिक्षणं । ु सावावङ्िगकप्रणामं च पनः कुयावत्तदागतः । । ७.८ । । ु पवो्सवेषु सवेषु दद्बाद्गन्धपिवत्रकं । ििवज्ञानस्य चारम्भे प्रवासगमनागतौ । । ७.९ । । ििवधमवव्रतारम्भे त्समाप्तौ च कल्पयेथ् । प्रसादनाय कुिपतो िविज्य च ररपंु तथा । । ७.१० । । पण्याहे रहिान्तौ च दीक्षायां च सदिक्षणं । ु अवायव पदसंप्राप्तौ पिवत्रे चोपिवरहे । । ७.११ । । ईपानच्छ्त्रियनं वस्त्रं असनभषणं । ू पात्रदण्डाक्षसत्रं वा गुरुसतं न धारयेथ् । । ७.१२ । । ू हास्यिनष्ठीवनास्फोिं ईच्चभाष्यिवजम्भणं । ृ पादप्रसारणं गितं न कुयावद्गरुसंिनधौ । । ७.१३ । । ु हीनान्नपानवस्त्रः स्यान्नीचिययासनो गुरोः । न यथेष्टश्च संितष्ठे्कलहं च िववजवयेथ् । । ७.१४ । । प्रितवातेऽनवाते वा न ितष्ठेद्गरुणा सह । ु ु ऄसश्रये च सततं न िकंिच्कीतवयेद्गरोः । । ७.१५ । । ं ु ऄन्यासतो न भञ्जानो न ितष्ठन्नपराङ्मु खः । ु न ियनो न चासीनः संभास्येद्गरुणा सह । । ७.१६ । । ु दृष्ट्वैव गरुं अयान्तं ईित्तष्ठेद्दूरतस््वरं । ु ऄनज्ञातश्च गरुणा सिविेच्चानपष्ठतः । । ७.१७ । । ु ु ुृ ं न कण्ठं प्रावतं कुयावन्न च तत्रावसितकां । ृ न पादधावनस्नानं यत्र पश्येद्गरुः िस्थतः । । ७.१८ । । ु

न दन्तधावनाभयङ्गं अयामोद्भतवनिक्रयाः । ई्सगवपररधानं च गरोः कुवीत पश्यतः । । ७.१९ । । ु गुरुयवदपवयेि्कंिचद्गहासन्नं तदञ्जलौ । ृ पात्रे वा परतः ििष्यस्तद्भक्तत्रं ऄिभवीक्षयन् । । ७.२० । । ु यदपवयेद्गरुः िकंिच तन्नम्रः परतः िस्थतः । ु ु पािणद्भयेन गष्डीय्स्थापयेत्तच्च सिु स्थतं । । ७.२१ । । ृ न गुरोः कीतवयेन्नाम परोऽक्षं ऄिप के वलं । समानसंज्ञं ऄन्यं वा नाह्वयीत तदाख्यया । । ७.२२ । । स्वगुरुस्तद्गरुश्चैव यिद स्यातां समं क्तविचथ् । ु गरोगवरुस्तयोः पज्यः स्वगरुश्च तदाज्ञया । । ७.२३ । । ु ु ू ु ऄिनवेद्ब न भञ्जीत भक्त्वा चास्य िनवेदयेथ् । ु ु नािवज्ञाप्य गुरुं गच्छे द्ऩिहः कायेण के निचथ् । । ७.२४ । । गुवावज्ञया कमव कृ्वा त्समाप्तौ िनवेदयेथ् । कृ्वा च नै्यकं सवं ऄधीयीताज्ञया गुरोः । । ७.२५ । । मद्पस्मगोमयजलं प्त्रपष्पेन्धनं सिमथ् । ृ ु पयावप्तं ऄष्टकं ष्तेतद्गववथं तु समाहरे थ् । । ७.२६ । । ु भैषज्याहारपात्रािण वस्त्रिययासनं गुरोः । अनये्सववय्नेन प्राथविय्वा धनेश्वरान् । । ७.२७ । । गरोनव खण्डयेदाज्ञां ऄिप प्राणान्परर्यजेथ् । ु कृ्वाज्ञां प्राप्नयान्मिु तं लङ्घयन्नरकं व्रजेथ् । । ७.२८ । । ु पयविे्पिृ थवीं कृ्स्नां सिैलवनकाननां । गुरुभैषज्यिसदध्यथं ऄिप गच्छे द्रसातलं । । ७.२९ । । ् यदािदिेद्गरुः िकंिचत्त्कुयावदिवचारतः । ु ऄमीमास्या िह गुरवः सववकायेषु सववथा । । ७.३० । । ं नो्थापये्सखासीनं ियानं न प्रबोधयेथ् । ु असीनो गुरुं असीनं ऄिभगच्छे ्प्रितिष्ठतं । । ७.३१ । । पिथ प्रयान्तं यान्तं च य्नािद्भश्रमयेद्गरुं । ु िक्षि्पपासातरं स्नातं ज्ञा्वा ितं च भोजयेथ् । । ७.३२ । । ु ऄभयङ्गोद्भतवनं स्नानं भोजनष्ठीवमाजवनं । गात्रसंवाहनं रात्रौ पादाभयङ्गं च य्नतः । । ७.३३ । ।

प्रातः प्रसाधनं दत्त्वा कायं समाजवनाञ्जनं । ं नानापष्पप्रकरणं श्रीमदवयाख्यानमण्डपे । । ७.३४ । । ु ् स्थाप्यासनं गुरोः पज्यं ििवज्ञानस्य पस्तकं । ू ु तत्र ितष्ठे्प्रतीक्षंस्तद्गरोरागमनं क्रमाथ् । । ७.३५ । । ु गुरोिनवन्दापवादं च श्र्वा कणौ िपधापयेथ् । ु ऄन्यत्र चैव सपेत्तु िनगष्डीयादपायतः । । ७.३६ । । ृ ु न गुरोरिप्रयं कुयाव्पीिडतस्ताररतोऽिप वा । नोच्चारयेच्च तद्भाक्तयं ईच्चायव नरकं व्रजेथ् । । ७.३७ । । गुरुरे व िपता माता गुरुरे व परः ििवः । यस्यैव िनिश्चतो भावस्तस्य मिु तनव दरतः । । ७.३८ । । ू अहाराचारधमावणां य्कुयावद्गरुरीश्वरः । ु तथैव चानकुवीत नानयञ्जीत कारणं । । ७.३९ । । ु ु ु यज्ञस्तपांिस िनयमात्तािन वै िविवधािन च । गुरुवाक्तये तु सवाविण संपद्बन्ते न संियः । । ७.४० । । ऄज्ञानपङ्किनमवग्नं यः समद्धरते जनं । ु ििवज्ञाना्महस्तेन कस्तं न प्रितपजयेथ् । । ७.४१ । । ू आित यः पजयेिन्न्यं गुरुमिू तवस्थं इश्वरं । ू सववपापिविनमवतः प्राप्नोित परमं पदं । । ७.४२ । । ु स्ना्वाम्भसा भस्मना वा िक्तलवस्त्रोपवीतवान् । ु दवावगभविस्थतं पष्पं गुरुः ििरिस धारयेथ् । । ७.४३ । । ु ू रोचनालभनं कुयावद्धययेदा्मनस्तनंु । ू ऄङ्गुलीयाक्षसत्रं च कणवमात्रे च धारयेथ् । । ७.४४ । । ू गरुरे विवधः श्रीमािन्न्यं ितष्ठे्समािहतः । ु ं यस्माज्ज्ञानोपदेिाथं गुरुरास्ते सदाििवः । । ७.४५ । । धारये्पादके िन्यं मदवमवप्रकिल्पते । ृु ु प्रगष्त दण्डं छ्त्रं वा पयविेदाश्रमाद्ऩिहः । । ७.४६ । । ृ न भमौ िवन्यसे्पादं ऄन्तधावनं िवना गरुः । ू ु कुिपादकं अक्रम्य तपवणाथं प्रकल्पयेथ् । । ७.४७ । । पादस्थानािन प्त्राद्बैः कृ्वा देवगहं िविेथ् । ृ पात्रास्तररतपादश्च(?) िन्यं भञ्जीत वाग्यतः । । ७.४८ । । ु

न पादौ धावये्कास्ये लोहे वा पररकिल्पते । ं िौचयेत्तणगभावयां िद्भतीयायां तथाचमेथ् । । ७.४९ । । ृ न रतं ईल्बणं वस्त्रं धारये्कुसमािन च । ु न बिहगवन्धमाल्यािन वासांिस मिलनािन च । । ७.५० । । के िास्थीिन कपालािन कापावसािस्थतुषािण च । ऄमेध्याङ्गारभस्मािननािधितष्ठेद्रजािस च । । ७.५१ । । ं न च लोष्टं िवमद्नीयान्न च िछन्द्बान्नखैस्तणं । ृ ृ न प्त्रपष्पमल्यािन वंिमङ्गलकािष्ठतां । । ७.५२ । । ु ू एवं अदीिन चान्यािन पािणभयां न च मदवयेथ् । न दन्तखादनं कुयावद्रोमाण्य्पाियेन्नच । । ७.५३ । । ु न पदभयां ईिल्लखेद्पूिमं लोष्टकाष्ठैः करे ण वा । ् न नखांश्च नखैिववध्यान्न कण्डूयेन्नखैस्तनंु । । ७.५४ । । महुमवहुः ििरः श्मश्रु न स्पिे्करजैबवुधः । ृ ु ु न िलक्षाकषवणं कुयावदा्मनो वा परस्य वा । । ७.५५ । । सौवण्यवरौप्यताम्रैश्च िङ्गदन्तिलाकया । ृ देहकण्डूयनं कायं वंिकाष्ठीकवीरणैः (?) । । ७.५६ । । न िविचत्तं प्रकुवीत िदिश्चैवावलोकयन् । न िोकातवश्च संितष्ठेद्ध्वा पाणौ कपोलकं । । ७.५७ । । ू न पािणपादवाक्तचक्षः- श्रोत्रििश्नगदोदरै ः । ु ु चापलािन न कुवीत स सवावथं ऄवाप्नयाथ् । । ७.५८ । । ु न कुयाव्के निचद्भैरं ऄर्ध्वे जीिवते सित । ु लोककौतूहलं पापं संध्यां च पररवजवयेथ् । । ७.५९ । । न कुद्भारे ण वेश्मािन नगरं रामं अिविेथ् । न िदवा प्रावतििरा रात्रौ प्राव्य पयविेथ् । । ७.६० । । ृ ृ नाितभ्रमणिीलः स्यान्न िविेच्च गहाद्गहं । ृ ृ न चाज्ञानं ऄधीयीत ििवज्ञानं समभयसेथ् । । ७.६१ । । ििवज्ञानं परं ब्रष्ण तदारभय न स्यजेथ् । ं ब्रष्णासाध्य च यो गच्छे दब्रष्णहा स प्रकीितवतः । । ७.६२ । । ् कृताञ्जिलः िस्थतः ििष्यो लघवस्त्रं ईदङ्मु खः । ु ििवमन्त्रं समच्चायव प्राङ्मु खोऽध्यापयेद्गरुः । । ७.६३ । । ु ु

नागदन्तािदसभतं चतरश्रं सिोभनं । ं ू ु ु हेमर्निचतं वािप गरोरासनं ईत्तमं । । ७.६४ । । ु न िश्रषाथवकामाश्च न च धमवः प्रदृश्यते । ु ू न भितनव यिः क्रौयं न तं ऄध्यापयेद्गरुः । । ७.६५ । । ु देवािग्नगुरुगोष्ठीषु वयाख्याध्ययनसंसिद । प्रश्ने वादेऽनतेऽिौचे दिक्षणं बाहुं ईद्धरे थ् । । ७.६६ । । ृ विे सततनम्रः स्या्संरृ्याङ्गािन कूमववथ् । त्संमखं च िनगवच्छे न्नमस्कारपरस्सरः । । ७.६७ । । ु ु देवािग्नगुरुिवप्राणां न व्रजेदन्तरे ण तु । नापवयेन्न च गष्डीयाि्कंिचद्भस्तु तदन्तरा । । ७.६८ । । ृ न मखेन धमेदिग्नं नाधःकुयावन्न लङ्घयेथ् । ु न िक्षपेदििु चं वष्ढौ न च पादौ प्रतापयेथ् । । ७.६९ । । तणकाष्ठािदगहने जन्तुिभश्च समाकुले । ृ स्थाने न दीपयेदिग्नं दीप्तं चािप ततः िक्षपेथ् । । ७.७० । । ऄिग्नं यगपदानीय धारयेत प्रय्नतः । ु ज्वलन्तं न प्रदीपं च स्वयं िनवावपयेद्ऩधः । । ७.७१ । । ु ििवव्रतधरं दृष्ट्वा सम्थाय सदा द्रुतं । ु ििवोऽयं आित संकल्प्य हिषवतः प्रणमेत्ततः । । ७.७२ । । भोगान्ददाित िवपलािन्लङ्गे सपिू जतः ििवः । ु ं ऄग्नौ च िविवधां िसिद्धं गुरौ मिु तं प्रयच्छित । । ७.७३ । । मोक्षाथं पजयेत्तस्माद्गरुमिू तवस्थं इश्वरं । ू ु गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मिु तं ऄवाप्नयाथ् । । ७.७४ । । ु सववपववसु य्नेन ष्तेषु सपजयेिच्छवं । ंू कुयावदायतने िोभां गुरुस्थानेषु सववतः । । ७.७५ । । नरद्भयोिच्रते पीठे सवविोभासमिन्वते । संस्थाप्य मिणजं िलङ्गं स्थाने कुयावज्जगिद्धतं । । ७.७६ । । ऄन्नपानिविेषैश्च नैवेद्बं ईपकल्पयेथ् । भोजयेदव्रितनश्चात्र स्वगरुं च िविेषतः । । ७.७७ । । ु ् पजयेच्च ििवज्ञानं वाचयीत च पववसु । ू दिवयेिच्छवभते भयः स्पजां पररकिल्पतां । । ७.७८ । । ू

िप्रयं ब्रया्सदा तेभयः प्रदेयं चािप ििततः । ू एवं कृते िविेषेण प्रसीदित महेश्वरः । । ७.७९ । । िछन्नं िभन्नं मतं नष्टं वधवते नािस्त के वलं । ृ आ्याद्बान्न वदेच्छब्दान्साक्षादब्रयात्तु मङ्गलं । । ७.८० । । ् ू ऄधेनंु धेनंु आ्येव ब्रयाद्पद्रं ऄभद्रकं । ू कपालं च भगालं स्या्परमं मङ्गलं वदेथ् । । ७.८१ । । ऐन्द्रं धनमविणधनदावहकाष्ठािद चन्दनं । ु ु स्वयावतं च मतं ब्रयािच्छवीभतं च योिगनं । । ७.८२ । । ृ ू ू िद्भधाभतं वदेिच्छन्नं िभन्नं च बहुधा िस्थतं । ू नष्टं ऄन्वेषणीयं च ररतं पणाविभविधवतं । । ७.८३ । । ू नास्तीित िोभनं सवं अद्बं ऄङ्गािभवधवनं । िसिद्धमदब्रिू ह गच्छन्तं सप्तं ब्रया्प्रविधवतं । । ७.८४ । । ु ू ् न म्लेच्छमखवपिततैः क्रूरै ः संतापवेिदिभः । ू दजवनैरविलप्तैश्च क्षुद्रैः सह न संवदेथ् । । ७.८५ । । ु नाधािमवकनपाक्रान्ते न दिमिकावते । ृ ृ ं नाितिीतजलाकीणे देिे रोगप्रदे वसेथ् । । ७.८६ । । नासनं ियनं पानं नमस्कारािभवादनं । सोपान्कः प्रकुवीत ििवपस्तकवाचनं । । ७.८७ । । ु अचायं दैवतं तीथं ईद्धतोदं मदं दिध । ृ ू विं ऄश्व्थकिपलां दीिक्षतोदिधसंगमं । । ७.८८ । । यािन चैषां प्रकारािण मङ्गलानीह कािनिचथ् । ििवायेित नमस्कृ्वा प्रोतं एत्प्रदिक्षणं । । ७.८९ । । ईपानच्छ्त्रवस्त्रािण पिवत्रं करकं स्रजं । असनं ियनं पानं धतं ऄन्यैनव धारयेथ् । । ७.९० । । ृ पालािं असनं िययां पादके दन्तधावनं । ु वजवयेच्चािप िनयावसं रतं न तु समद्पवं । । ७.९१ । । ु सध्यां ईपास्य कुवीत िन्यं देहप्रसाधनं । ं स्पिेद्भन्देच्च किपलां प्रदद्बाच्च गवां िहतं । । ७.९२ । । ृ यः प्रदद्बाद्गवां सम्यक्तफलािन च िविेषतः । क्षेत्रं ईद्दामयेच्चािप तस्य पण्यफलं िणु । । ७.९३ । । ृ ु

यावत्त्प्त्रकुसम- कन्दमलफलािन च । ु ू तावद्भषवसहस्रािण ििवलोके महीयते । । ७.९४ । । कृिरोगातववद्धानां ्यतानां िनजवने वने । ृ क्षुि्पपासातुराणांच गवां िवह्वलचेतसां । । ७.९५ । । नी्वा यस्तणतोयािन वने य्ना्प्रयच्छित । ृ करोित च पररत्राणं तस्य पण्यफलं िणु । । ७.९६ । । ृ ु कुलैकिवंिकोपेतः प्नीपत्रािदसंयतः । ु ु िमत्रभ्यैरुपेतश्च श्रीमिच्छवपरं व्रजेथ् । । ७.९७ । । ृ ु तत्र भक्त्वा महाभोगािन्वमानैः साववकािमकै ः । ु स महाप्रलयं यावत्तदन्ते मिु तं अप्नयाथ् । । ७.९८ । । ु गोब्राष्णणपररत्राणं सकृ्कृ्वा प्रय्नतः । मच्यते पञ्चिभघोरै मवहिद्पः पातकै द्रुवतं । । ७.९९ । । ु ऄिहसा स्यं ऄस्तेयं ब्रष्णचयं ऄकल्कता । ं ऄक्रोधो गुरुिश्रषा िौचं संतोषं अजववं । । ७.१०० । । ु ू ऄिहसाद्बा यमाः पञ्च यतीनां पररकीितवताः । ं ऄक्रोधाद्बाश्च िनयमाः िसिद्धविृ द्धकराः स्मताः । । ७.१०१ । । ृ दिलाक्षिणको धमवः ििवाचारः प्रकीितवतः । योगीन्द्राणां िविेषेण ििवयोगप्रिसद्धये । । ७.१०२ । । न िवन्दित नरो योगं पत्रदारािदसगतः । ु ं िनबद्धः स्नेहपािेन मोहस्तम्भबलीयसा । । ७.१०३ । । मोहा्कुिुम्बसंसतस्तष्णया िङ्खलीकृतः । ृ ृ बालैबवद्धस्तु लोकोऽयं मसलेनािभहन्यते । । ७.१०४ । । ु आमे बालाः कथं ्याज्या जीिवष्यिन्त मया िवना । मोहािद्ध िचन्तय्येवं परमाथौ न पश्यित । । ७.१०५ । । संपकावददरे न्यस्तः िक्रिबन्दरचेतनः । ु ु ु स िपत्रा के न य्नेन गभवस्थः पररपािलतः । । ७.१०६ । । ककव िाः किठना भक्षा जीयवन्ते यत्र भिक्षताः । तिस्मन्नेवोदरे िक्रं िकं न जीयवित भक्ष्यवथ् । । ७.१०७ । । ु येनैतद्बोिजतं गभे येन चैव िवविधवतं । तेनैव िनगवतं भयः कमवणा स्वेन पाल्यते । । ७.१०८ । । ू

न किश्च्कस्यिच्पत्रः िपता माता न कस्यिचथ् । ु य्स्वयं प्रातनं कमव िपता मातेित त्स्मतं । । ७.१०९ । । ृ येन यत्र कृतं कमव स तत्रैव प्रजायते । िपतरौ चास्य दास्वं कुरुतस्त्प्रचोिदतौ । । ७.११० । । न किश्च्कस्यिचच्छतः कतंु दःखं सखािन च । ु ु करोित प्रातनं कमव मोहाल्लोकस्य के वलं । । ७.१११ । । कमवदायादसंबन्धादपकारः परस्परं । ु दृश्यते नापकारश्च मोहेना्मिन मन्यते । । ७.११२ । । इश्वरािधिष्ठतं कमव फलतीह िभािभं । ु ु रामस्वािमप्रसादेन सकृतं कषवणं यथा । । ७.११३ । । ु द्भयं देव्वमोक्षाय ममेित न ममेित च । ममेित बध्यते जन्तुनव ममेित िवमच्यते । । ७.११४ । । ु दवयक्षरं च भवेन्म्यस््यक्षरं ब्रष्ण िाश्वतं । ृ ु ् ममेित दवयक्षरं म्यस््यक्षरं न ममेित च । । ७.११५ । । ृ ु ् तस्मादा्मन्यहकारं ई्सज्य प्रिवचारतः । ृ ं िवधयािेषसङ्गांश्च मोक्षोपायं िविचन्तयेथ् । । ७.११६ । । ू ज्ञानाद्बोगपररक्तलेिं कुप्रावरणभोजनं । कुचयां कुिनवासं च मोक्षाथी न िविचन्तयेथ् । । ७.११७ । । न दःखेन िवना सौख्यं दृश्यते सववदेिहनां । ु दःखं तन्मात्रकं ज्ञेयं सखं अनन््यं ईत्तमं । । ७.११८ । । ु ु सेवायां पािपाल्ये च वािनज्ये कृिषकमविण । ु तुल्ये सित पररक्तलेिे वरं क्तलेिो िवमतये । । ७.११९ । । ु स्वगावपवगवयोरे कं यः िीघ्रं न प्रसाधयेथ् । याित तेनैव देहन स मतस्तप्यते िचरं । । ७.१२० । । े ृ यदवश्यं पराधीनैस््यजनीयंिरीरकं । कस्मात्तेन िवमढा्मा न साधयित िाश्वतं । । ७.१२१ । । ू यौवनस्था गहस्थाश्च प्रासादस्थाश्च ये नपाः । ृ ृ सवव एव िविीयवन्ते िष्किस्नग्धान्नभोजनाः । । ७.१२२ । । ु ऄनेकदोषदष्टस्य देहस्यैको महान्गुणह् । ु यां यां ऄवस्थां अप्नोित तां तां एवानवतवते । । ७.१२३ । । ु

मन्दं पररहरन्कमव स्वदेहं ऄनपालयेथ् । ु वषावसु जीणवकिवित्तष्ठन्नप्यवसीदित । । ७.१२४ । । न तेऽत्र देिहनः सिन्त ये ितष्ठिन्त सिु नश्चलाः । सवे कुवविन्त कमाविण िवकृिाः पववकमविभः । । ७.१२५ । । ू तुल्ये स्यिप कतववये वरं कमव कृतं परं । यः कृ्वा न पनः कुयावन्नानाकमव िभािभं । । ७.१२६ । । ु ु ु तस्मादन्तबविहिश्चन्तां ऄनेकाकारसंिस्थतां । सं्यज्या्मिहताथावय स्वाध्यायध्यानं ऄभयसेथ् । । ७.१२७ । । िविवते िवजने रम्ये पष्पाश्रमिवभिू षते । ु स्थानं कृ्वा ििवस्थाने ध्यायेच्छान्तं परं ििवं । । ७.१२८ । । येऽितरम्याण्यरण्यािनसजलािन ििवािन तु । ु िवहायािभरता रामे प्रायस्ते दैवमोिहताः । । ७.१२९ । । िववेिकनः प्रिान्तस्य य्सखं ध्यायतः ििवं । ु न त्सखं महेन्द्रस्य ब्रष्णणः के िवस्य वा । । ७.१३० । । ु आित नामामतं िदवयं महाकालादवाप्तवान् । ृ िवस्तरे णानपवावच्च ऊष्यात्रेयः(?) सिु निश्चतं । । ७.१३१ । । ुू प्रज्ञां ऄथा िविनमवथ्य(?) ििवज्ञानमहोदिधं । ऊष्यात्रेयः समद्ध्य प्राहेदं ऄणमात्रकं । । ७.१३२ । । ु ृ ु ििवधमे महािास्त्रे ििवधमवस्य चोत्तरे । यदनतं भवेि्कंिचत्तदत्र पररकीितवतं । । ७.१३३ । । ु ित्रदैव्यं आदं िास्त्रं मनीन्द्रात्रेयभािषतं । ु ितयवङ्मनजदेवानां सवेषां च िवमिु तदं । । ७.१३४ । । ु निन्दस्कन्दमहाकालास्त्रयो देवाः प्रकीितवताः । चन्द्रात्रेयस्तथाित्रश्च ऊष्यात्रेयो मिु नत्रयं । । ७.१३५ । । एतैमवहा्मिबः प्रोताः ििवधमावः समासतः । सववलोकोपकाराथं नमस्तेभयः सदा नमः । । ७.१३६ । । तेषां ििष्यप्रििष्यैश्च ििवधमवप्रवतृिभः । वयाप्तं ज्ञानसरः िावं िवकचैररव पङ्कजैः । । ७.१३७ । । ये श्रावयिन्त सततं ििवधमं ििवािथवनां ।

ते रुद्रास्ते मनीन्द्राश्च ते नमस्याः स्वभिततः । । ७.१३८ । । ु ये सम्थाय िण्विन्त ििवधमं िदने िदने । ृ ु ते रुद्रा रुद्रलोके िा न ते प्रकृितमानषाः । । ७.१३९ । । ु ििवोपिनषदं ष्तेतदध्यायैः सप्तिभः स्मतं । ृ ऊष्यात्रेयसगोत्रेण मिु नना िहतकाम्यया । । ७.१४० । । । । आित ििवोपिनषिद ििवाचाराध्यायः सप्तमः । । । । आित ििवोपिनष्समाप्ता । ।

You might also like