Download as pdf or txt
Download as pdf or txt
You are on page 1of 503

3

Bhante Mahinda

China


()

...................................
...................................... X
....................... XI
.......... XIII


........................................................3
....................................7
.............................................7
.................................................................8
...................................................................10
...................................................................11
..................................13
...........................13
...............................................................14
...................................................15
...................................................................17
..........................................18
...................................18
.............................................................. 19

..........................................................20
..................................................22
..................................................25


.............................................................................. 31
.............................................................................. 31
.............................................................................. 31
.............................................................................. 31
..............................................................................33
..........................................................................33
......................................................................33
..............................................................................33
..........................................................................33
..........................................................................35
..........................................................................35
.......................................................................... 37
..........................................................................39
.......................................................................... 41
......................................................................43
..............................................................................45
...................................................................... 47


......................................................................51
..................................................................51
................................................................. 53
..............................................................57
..............................................................61
..................................................................... 65
..........................................................73
..............................................................75
..........................................................................87


............................................................................101
.........................................................................103
............................................................................113
.........................................................................113
.........................................................115
.................................................................115
.........................................................119
.....................................................................119
........................................................ 123
.................................................................... 123


............................................................................129
............................................................................129
............................................................................129
............................................................................ 131
............................................................................ 131
.................................................................... 133
............................................................................ 133
........................................................................ 133
........................................................................ 133
........................................................................ 135
.................................................................... 137
............................................................................ 143
................................................................153
....................................................................159
............................................................ 163
........................................................................ 169
.................................................................... 173


........................................................................ 179
............................................................................ 185
........................................................................ 195

............................................................................201
....................................................................... 205
....................................................................... 207
....................................................................211
............................................................219
........................................................................231
............................................................... 233
............................................................... 237
................................................................241
....................................................................... 245
........................................................................251


............................................................................261
.................................................. 263
.................................................. 265
...................................................... 267
.............................................. 269
...................................................271
...................................................271
....................................................................... 277
....................................................................... 279
...........................................................281

..........................................................287
..........................................................289
......................................................293
..........................................................299
....................................................................299
....................................................................307
.................................................................... 311
.................................................................... 315


....................................................................329
.................................................................... 341
........................................................................349
................................................................355
................................................................357
() .....................................................363
................................................................ 375
.................................................................... 381
................................................................385
........................................................................387


[] .................................... 391

[] ....................... 393
....................................................................... 395
............................................................... 399
................................................................401
....................................................................... 403
....................................................................... 405
....................................................................... 407
....................................................................... 409
.................................................................... 411
............................................................413
................................................................415
....................................................................419
....................................................................421
............................................................... 423
........................................... 427
........................................................................... 429
................................................... 435
........................................................................... 437
....................................... 439
........................................................................441
........................................................................... 443
........................................................................... 443


........................................................447
................................................449
.................................................... 451
.................................................... 451
....................................................................453
................................................................455
................................................................457
............................................................459
.................................................................... 461
....................................................................463
............................................................................467
() .....................................................................469
() ..................................................................... 471
............................................................ 473
.................................................................... 475

........................................................ 477
............................................................ 478
() ..................................................... 479

(Dghabhaka)(Majjhimabhaka)

(Ptimokkha)1

(
)

bhikkhu

bhiku

1(Buddha vandan)

2(Mett bhvan)

Theravda

(pi-bhs)

II

..

(sabbatthaka-kammahna)

3(paritt)

4(dhammadesan)

5(kammahna)

III

6(anumodan)

(Buddhabhs)3
(pi-bhs)(Magadha,
)

(Mgadhika, Mgadh,)
(pi)(Buddha-bhs)
(ahakath)(k)

(Sanskrit)
-

IV

(Mgadhika, Mgadh)
(kamma,)

4
(Gahaha
sla)

(Buddha pj)
4

(Buddha vandan)
(Mah namakkra)

(Jayamagala gth)
(Jinapacara)
(Arua-syaha vandan)
(Dhammayuttika nikya)

(Paritt bhana)

(Paritt)
5
5

29 (Mahparitt)
VI

(Mahsatipahna
sutta)

(vipassan) 21

(Dhammacakkapavattanasuttdi)

(Paccavekkha)

(Gthdi)

VII

Sdhu! Sdhu! Sdhu!

VIII

(Mahinda Bhikkhu)

2009-07-20

IX

2 (Pi)

()

3[ ]
(ahakath)
( )

a
i



k
c

t
p

kh g
ch j
h
th d
ph b

gh
jh
h
dh n
bh m

h
y
r,
l
v

()

()

2
ka
ga ta dapa
ba
2
h
XI


khandha = khan + dha
3 k, kh, g gh
sagha = sa + gha
4 c, ch, j, jh a, i, u, o
5 t, th, d, dh, n
6 , h, h
n r

7t
d, t, n
8p b, p, m

9 y, r, l, s h l
v w va wa
10 (niggahta)


11 y ineyya = neiya;
seyya = seiya; mayha = maiha
12

dhamma = dham + ma; sagha = sa + gha;


mett = met + t; bhikkhu = bhik + khu; rakkhati = rak + kha + ti

XII

a,
ka
kha
ga
gha
ca
cha
ja
jha
a
ta
tha
da
dha
na
pa
pha
ba
bha
ma
ya
ra
la
va

i,
ki
khi
gi
ghi
ci
chi
ji
jhi
i
ti
thi
di
dhi
ni
pi
phi
bi
bhi
mi
yi
ri
li
vi

u,
ku
khu
gu
ghu
cu
chu
ju
jhu
u
tu
thu
du
dhu
nu
pu
phu
bu
bhu
mu
yu
ru
lu
vu

e
ke
khe
ge
ghe
ce
che
je
jhe
e
te
the
de
dhe
ne
pe
phe
be
bhe
me
ye
re
le
ve

o
ko
kho
go
gho
co
cho
jo
jho
o
to
tho
do
dho
no
po
pho
bo
bho
mo
yo
ro
lo
vo

a
ka
kha
ga
gha
ca
cha
ja
jha
a
ta
tha
da
dha
na
pa
pha
ba
bha
ma
ya
ra
la
va

XIII

sa
a
ha

si
i
hi

su
u
hu

se
e
he

so
o
ho

sa
a
ha

:
1

2 ()
3

4 *

5 a, i, u
ka, ki, ku, ka, k; ki, k; ku, k
6 11 15 ta, tha, da, dha, na. a, i, u
ta a, , ta, t
e, o no o, ,
no, n
7 a a ka, ka, ka

8 ptimokkha
()

pram()

XIV

Pahamavaggo
Gahaha-sla

Gahaha-sla

Namo tassa bhagavato arahato sammsambuddhassa.

saraa
(tisaraa)
(buddha)(dhamma)
(sagha,)

(upsaka,)
(upsik,)

Gahaha-sla

sla

:
(samdhna)
(upadhraa)

(Vm.1.7)

smaera
rmaeraka

sikkhpadasikkh
pada

(pacasla)

Gahaha-sla

Aha, bhante, tisaraena saha pacasla dhamma ycmi,


anuggaha katv sla detha me, bhante.4

Dutiyampi, aha, bhante, tisaraena saha pacasla


dhamma ycmi, anuggaha katv sla detha me, bhante.

Tatiyampi, aha, bhante, tisaraena saha pacasla


dhamma ycmi, anuggaha katv sla detha me, bhante.

tisaraena saha tisaraena saddhi


4

Maya, bhante, tisaraena saha pacaslni ycma.

Gahaha-sla

Yamaha vadmi ta vadehi (vadetha).


()
ma, bhante.

(Tisaraagamana)
Namo tassa bhagavato arahato sammsambuddhassa.
5

Namo tassa bhagavato arahato sammsambuddhassa. (x3)

:6
5

sammsambuddha
samm,sam, sma
buddha,
:
(Samm smaca sabbadhammna buddhatt pana sammsambuddhoti.)
samyak-sambuddha

Buddha saraa gacchmi.

7
Dhamma saraa gacchmi.

8
Sagha saraa gacchmi.

9
Dutiyampi, Buddha saraa gacchmi.

Dutiyampi, Dhamma saraa gacchmi.

Dutiyampi, Sagha saraa gacchmi.

Tatiyampi, Buddha saraa gacchmi.

(Buddha saraa gacchmi)

(buddha)

8
(dhamma)

9
(sagha)

Gahaha-sla

Tatiyampi, Dhamma saraa gacchmi.

Tatiyampi Sagha saraa gacchmi.

Tisaraa-gamaa paripua.10

ma, bhante.

(Pacasla)

Ptipt verama sikkhpada samdiymi.

Adinndn verama sikkhpada samdiymi.

Kmesu micchcar verama sikkhpada samdiymi.

10

Tisaraa-gamaa
sampua.Tisaraa-gamaa nihita.

10

Musvd verama sikkhpada samdiymi.

Sur-meraya-majja-pamdahn verama sikkhpada


samdiymi.

11
(Patthan)
Ida me pua, savakkhayvaha hotu.

Ida me sla, nibbnassa paccayo hotu.

Mama puabhga sabbasattna bhjemi,

Te sabbe me sama puabhga labhantu.

11

11

Gahaha-sla

Tisaraena saha pacasla dhamma sdhuka


katv appamdena sampdetha.12

ma, bhante.

Sdhu! Sdhu! Sdhu!

sdhuka katv
sdhuka surakkhita katv. Imni paca sikkhpadni. Slena sugati yanti, Slena bhogasampad, Slena nibbuti yanti.
Tasm sla visodhaye!

12

12

Aha, bhante, tisaraena saha ahaga samanngata


uposathasla dhamma ycmi, anuggaha katv sla
detha me, bhante.13

()

Dutiyampi, aha, bhante, tisaraena saha ahaga


samanngata uposathasla dhamma ycmi, anuggaha
katv sla detha me, bhante.

Tatiyampi, aha, bhante, tisaraena saha ahaga


samanngata uposathasla dhamma ycmi, anuggaha
katv sla detha me, bhante.

13

tisaraena saha
tisaraena saddhiMaya, bhante, tisaraena saha
ahaga samanngata uposatha ycma.

13

Gahaha-sla

Yamaha vadmi ta vadehi (vadetha).


()
ma, bhante.

(Tisaraagamana)
Namo tassa bhagavato arahato sammsambuddhassa.

Namo tassa bhagavato arahato sammsambuddhassa. (x3)

:
Buddha saraa gacchmi.

Dhamma saraa gacchmi.

Sagha saraa gacchmi.

Dutiyampi, Buddha saraa gacchmi.

Dutiyampi, Dhamma saraa gacchmi.

14

Dutiyampi, Sagha saraa gacchmi.

Tatiyampi, Buddha saraa gacchmi.

Tatiyampi, Dhamma saraa gacchmi.

Tatiyampi Sagha saraa gacchmi.

Tisaraa-gamaa paripua.

ma, bhante.

(Ahaga-uposathasla)

Ptipt verama sikkhpada samdiymi.

Adinndn verama sikkhpada samdiymi.

15

Gahaha-sla

Abrahmacariy verama sikkhpada samdiymi.

Musvd verama sikkhpada samdiymi.

Sur-meraya-majja-pamdahn verama sikkhpada


samdiymi.

Viklabhojan verama sikkhpada samdiymi.

Nacca-gta-vdita-viska-dassan ml-gandha-vilepanadhraa-maana-vibhsanahn verama sikkhpada


samdiymi.

Uccsayana-mahsayan verama sikkhpada samdiymi.

14

14

Imni aha sikkhpadni


samdiymi.(x3)
16

(Patthan)

Ida me pua, savakkhayvaha hotu.

Ida me sla, nibbnassa paccayo hotu.

Mama puabhga sabbasattna bhjemi,

Te sabbe me sama puabhga labhantu.

Tisaraena saha ahaga samanngata uposathasla dhamma sdhuka katv appamdena


sampdetha.

ma, bhante.

Sdhu! Sdhu! Sdhu!

17

Gahaha-sla

gahaha-dasa-sla

Aha, bhante, tisaraena saddhi gahaha-dasa-sla


dhamma ycmi, anuggaha katv sla detha me, bhante.

Dutiyampi aha, bhante, tisaraena saddhi gahaha-dasasla dhamma ycmi, anuggaha katv sla detha me,
bhante.

Tatiyampi aha, bhante, tisaraena saddhi gahaha-dasasla dhamma ycmi, anuggaha katv sla detha me,
bhante.

18

Yamaha vadmi ta vadehi (vadetha).

ma, bhante.

(Tisaraa-gamaa)

Namo tassa bhagavato arahato sammsambuddhassa.

Namo tassa bhagavato arahato sammsambuddhassa. (x3)


()

Buddha saraa gacchmi.

Dhamma saraa gacchmi.

Sagha saraa gacchmi.

Dutiyampi, Buddha saraa gacchmi.

Dutiyampi, Dhamma saraa gacchmi.

Dutiyampi, Sagha saraa gacchmi.

19

Gahaha-sla

Tatiyampi, Buddha saraa gacchmi.

Tatiyampi, Dhamma saraa gacchmi.

Tatiyampi Sagha saraa gacchmi.

Tisaraa-gamaa paripua.

ma, bhante.

(gahaha-dasa-sla)

Ptipt verama sikkhpada samdiymi.

Adinndn verama sikkhpada samdiymi.

Abrahmacariy verama sikkhpada samdiymi.

Musvd verama sikkhpada samdiymi.

Sur-meraya-majja-pamdahn verama sikkhpada


samdiymi.

20

Viklabhojan verama sikkhpada samdiymi.

Nacca-gta-vdita-viska-dassan verama sikkhpada


samdiymi.

Ml-gandha-vilepana-dhraa-maana-vibhsanahn
verama sikkhpada samdiymi.

Uccsayana-mahsayan verama sikkhpada samdiymi.

Jtarpa-rajata-paiggaha verama sikkhpada samdiymi.

Tisaraena saddhi gahaha-dasa-sla dhamma

sdhuka surakkhita katv appamdena


sampdetha.

ma, bhante.

21

Gahaha-sla

Namo tassa bhagavato arahato sammsambuddhassa. (x3)


Buddha saraa gacchmi.
Dhamma saraa gacchmi.
Sagha saraa gacchmi.
Dutiyampi, Buddha saraa gacchmi.
Dutiyampi, Dhamma saraa gacchmi.
Dutiyampi, Sagha saraa gacchmi.
Tatiyampi, Buddha saraa gacchmi.
Tatiyampi, Dhamma saraa gacchmi.
Tatiyampi, Sagha saraa gacchmi.
1.Ptipt verama sikkhpada samdiymi.
2.Adinndn verama sikkhpada samdiymi.
3.Kmesu micchcra verama sikkhpada samdiymi.
4.Musvd verama sikkhpada samdiymi.
5.Sur-meraya-majja-pamdahn verama sikkhpada
samdiymi.
Ida me pua, savakkhayvaha hotu.
Ida me sla, nibbnassa paccayo hotu.
Mama puabhga sabbasattna bhjemi,
Te sabbe me sama puabhga labhantu.
Sdhu! Sdhu! Sdhu!

22

-
-
-
-
-
-
-
-
-

1---- -- - --
2--- -- - --
3-- -- -- - --
4--- -- - --
5- --- -- -
--

--
- -
- - -
-
---

23

Gahaha-sla

1
2
3
4
5

24

Namo tassa bhagavato arahato sammsambuddhassa! (x3)


Buddha saraa gacchmi.
Dhamma saraa gacchmi.
Sagha saraa gacchmi.
Dutiyampi, Buddha saraa gacchmi.
Dutiyampi, Dhamma saraa gacchmi.
Dutiyampi, Sagha saraa gacchmi.
Tatiyampi, Buddha saraa gacchmi.
Tatiyampi, Dhamma saraa gacchmi.
Tatiyampi, Sagha saraa gacchmi.
1.Ptipt verama sikkhpada samdiymi.
2.Adinndn verama sikkhpada samdiymi.
3.Abrahmacariy verama sikkhpada samdiymi.
4.Musvd verama sikkhpada samdiymi.
5.Sur-meraya-majja-pamdahn verama sikkhpada
samdiymi.
6.Viklabhojan verama sikkhpada samdiymi.
7.Nacca-gta-vdita-viska-dassan mlgandha-vilepana-dhraamaana-vibhsanahn verama sikkhpada samdiymi.
8.Uccsayana mahsayan verama sikkhpada samdiymi.
Ida me pua, savakkhayvaha hotu.
Ida me sla, nibbnassa paccayo hotu.
Sdhu! Sdhu! Sdhu!

25

Gahaha-sla

-
-
-
-
-
-
-
-
-

1---- -- - --
2--- -- - --
3- -- - --
4--- -- - --
5- --- -- -
--
6-- -- - --
7 - - - - --
- --- -- --
8- -- -- -
--

--
- -
---

26

27

Gahaha-sla

28

Dutiyavaggo
Buddha Pj

Buddha Pj

Namo tassa bhagavato arahato sammsambuddhassa.(x3)

rdhan15
Yvat Bhagav loke, tiheyya tava ssana,
tvat patigahtu, pj loknukampay.

Padipa pj
Sittha-telappadittena16, dpena tama dhasin,
tiloka-dpa Sambuddha, pjaymi tamo-nuda.

Sugandha pj
Sugandhi-kya-vadana, ananta-gua-gandhina,
Sugandhinha gandhena, pjaymi Tathgata.

Puppha pj
Vaa-gandha-guopeta, eta kusuma-santati,
pjaymi Munindassa, siri-pda-saroruhe.
Pjemi Buddha Kusumena nena,
Puena me tena labhmi mokkha;
Puppha milyti yath ida me,
Kyo tath yti vinsa-bhva.
15

Sittha-telappadittena
Gandha-telappadittena

16

30

()

31

Buddha Pj

Pnya pj
Sugandha stala kappa, Pasanna-madhura subha,
Pnya eta Bhagav, patigahtumuttama.

Pnaka pj17
Adhivsetu no Bhante, Pnaka parikappita,
Anukampa updya, patigahtumuttama.

Khra-pnaka pj18
Adhivsetu no Bhante, pata khra-pnaka,
Anukampa updya, patigahtumuttama.

Bhojana pj
Adhivsetu no Bhante, bhojana parikappita,
Anukampa updya, patigahtumuttama. (x3)

Vyajana pj
Adhivsetu no Bhante, vyajana parikappita,
Anukampa updya, patigahtumuttama.

17
18

32

.
...

33

Buddha Pj

Phalphala pj
Adhivsetu no Bhante, phalphala parikappita,
Anukampa updya, patigahtumuttama.

Khajjaka pj
Adhivsetu no Bhante, khajjaka parikappita,
Anukampa updya, patigahtumuttama.

34

35

Buddha Pj

Ratanattayavandan
Buddha vandan
Itipi so Bhagav, araha, sammsambuddho,
vijjcaraa-sampanno, sugato, lokavid, anuttaro
purisadammasrathi, satth devamanussna,
buddho, bhagavti.
Buddha jvita-pariyanta saraa gacchmi.
Ye ca buddh att ca, ye ca buddh angat,
paccuppann ca ye buddh, aha vandmi sabbad.
Natthi me saraa aa,
Buddho me saraa vara.
etena sacca-vajjena,
hotu me jaya-magala.
Uttamagena vandeha,
pada-pasu-varuttama;
buddhe yo khalito doso,
buddho khamatu ta mama.

36

()

37

Buddha Pj

Dhamma vandan
Svkkhto bhagavat dhammo, sandihiko, akliko,
ehipassiko, opanayiko, paccatta veditabbo
vihti.
Dhamma jvita-pariyanta saraa gacchmi.
Ye ca dhamm att ca, ye ca dhamm angat,
paccuppann ca ye dhamm, aha vandmi sabbad.
Natthi me saraa aa,
Dhammo me saraa vara.
etena sacca-vajjena,
hotu me jaya-magala.
Uttamagena vandeha,
dhamma ca tividha vara;
dhamme yo khalito doso,
dhammo khamatu ta mama.

38

[]

19

()

19

39

Buddha Pj

Sagha vandan
Supaipanno bhagavato svakasagho, ujupaipanno
bhagavato svakasagho, yapaipanno bhagavato
svakasagho, smcipaipanno bhagavato
svakasagho; yadida: cattri purisayugni aha
purisapuggal, esa bhagavato svakasagho;
huneyyo, phuneyyo, dakkhieyyo, ajalikarayo,
anuttara puakkhetta lokassti.
Sagha jvita-pariyanta saraa gacchmi.
Ye ca sagh att ca, ye ca sagh angat,
paccuppann ca ye sagh, aha vandmi sabbad.
Natthi me saraa aa,
Sagho me saraa vara.
etena sacca-vajjena,
hotu me jaya-magala.
Uttamagena vandeha,
sagha ca tividhottama;
saghe yo khalito doso,
sagho khamatu ta mama.

40

20

21

()
20

svaka

21

41

Buddha Pj

Punumodan
Ettvat ca amhehi,
sambhata pua-sampada,
sabbe dev anumodantu,
sabba sampatti siddhiy!
Ettvat ca amhehi,
sambhata pua-sampada,
sabbe bht anumodantu,
sabba sampatti siddhiy!
Ettvat ca amhehi,
sambhata pua-sampada,
sabbe satt anumodantu,
sabba sampatti siddhiy!
ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu ssana!
ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu desana!
42

43

Buddha Pj

ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu ma para!

Patthan
Ida me tna hotu, sukhit hontu tayo! (x3)
Imin pua-kammena, m me bla-samgamo,
sata samgamo hotu, yva nibbna-pattiy! (x3)
Ida me pua-kamma savakkhayvaha hotu. (x3)
Sabba dukkha pamuccatu!
Imya dhammnudhamma-paipattiy Buddha pjemi.
Imya dhammnudhamma-paipattiy Dhamma pjemi.
Imya dhammnudhamma-paipattiy Sagha pjemi.
Addh imya paipattiy jti-jar-maraamh
parimuccissmi!

44

45

Buddha Pj

Vajjapaksana
Kyena vc cittena, pamdena may kata,
accaya khama me bhante, bhri-paa tathgata!
Kyena vc cittena, pamdena may kata,
accaya khama me dhamma, sandihika aklika!
Kyena vc cittena, pamdena may kata,
accaya khama me sagha, puakkhetta anuttara!

Sdhu! Sdhu!

46

Sdhu!

47

Buddha Pj

48

Tatiyavaggo
Buddha vandan

(Mah Namakkra)

(Jayamagala gth)
(Jinapacara)

Buddha vandan

Namo tassa bhagavato arahato sammsambuddhassa.(x3)

Cetiydi vandan
Vandmi cetiya sabba,
sabbahnesu patihita,
srrikadhtu Mahbodhi,
buddharpa sakala sad. (x3)

Bodhi vandan
Yassa mle nisinnova,
sabbri vijaya ak,
patto sabbauta satth,
vande ta bodhipdapa!
Ime ete Mahbodhi,
lokanthena Pjit;
ahampi te namassmi,
bodhirj namatthu te!

50

51

Buddha vandan

Jayamagala gth
Bhu sahassam-abhinimmitasyudha ta,
Girimekhala uditaghorasasenamra,
dndidhammavidhin jitav munindo ta tejas bhavatu me22 jayamagalni!
Mrtirekam-abhiyujjhita sabbaratti,
ghora panlavakam-akkhamathaddhayakkha,
khantsudantavidhin jitav munindo ta tejas bhavatu me jayamagalni!
Nlgiri gajavara atimattabhta,
dvaggicakkam-asanva sudrua ta,
mettambu seka vidhin jitav munindo ta tejas bhavatu me jayamagalni!
Ukkhittakhaggam-atihatthasudrua ta
dhva tiyojanapathagulimlavanta:
iddhbhi sakhatamano jitav munindo ta tejas bhavatu me jayamagalni!
22

52

me() te()

[]

53

Buddha vandan

Katvna kaham-udara iva gabbhiny,


Cicya duhavacana janakyamajjhe:
santena somavidhin jitav munindo ta tejas bhavatu me jayamagalni!
Sacca vihya mati-Saccakavdaketu,
vdbhiropitamana ati-andhabhta,
papadpajalito jitav munindo ta tejas bhavatu me jayamagalni!
Nandopanandabhujaga vibudha mahiddhi,
puttena therabhujagena dampayanto,
iddhpadesavidhin jitav munindo ta tejas bhavatu me jayamagalni!
Dugghadihibhujagena sudahahattha,
brahma visuddhijutimiddhi-Bakbhidhna,
gadena vidhin jitav munindo ta tejas bhavatu me jayamagalni!
Etpi Buddhajayamagala-ahagth,
yo vcako dinadine saratematand,
hitvnanekavividhni cupaddavni,
mokkha sukha adhigameyya naro sapao.

54

[]

55

Buddha vandan

Ahavsati buddh vandan


Vande Tahakara buddha,
Vande Medhakara muni,
Saraakara muni vande,
Dpakara jina name.
Vande Koaa satthra,
Vande Magala nyaka,
Vande Sumana sambuddha,
Vande Revata nyaka;
Vande Sobhita sambuddha,
Anomadass muni name,
Vande Paduma sambuddha,
Vande Nrada nyaka.
Padumuttara muni vande,
Vande Sumedha nyaka,
Vande Sujta sambuddha,
Piyadass muni name.

56

57

Buddha vandan

Atthadass muni vande,


Dhammadass jina name,
Vande Siddhattha satthra,
Vande Tissa mahmuni.
Vande Phussa mahvra,
Vande Vipass nyaka,
Sikh mahmuni vande,
Vande Vessabhu nyaka;
Kakusandha muni vande,
Vande Kongama nyaka,
Kassapa sugata vande,
Vande Gotama nyaka;
Ahavsatime buddh,
nibbnamata dyak.
Nammi siras nicca,
te ma23 rakkhantu sabbad.

23

ma() tva()

58

59

Buddha vandan

Ahavsati paritta
Tahakaro mahvro Medhakaro mahyaso,
Saraakaro lokahito Dpakaro jutindharo;
Koao janapmokkho Magalo purissabho,
Sumano Sumano dhro Revato rativahano;
Sobhito guasampanno Anomadass januttamo,
Padumo lokapajjoto Nrado varasrathi;
Padumuttaro sattasro Sumedho aggapuggalo,
Sujto sabbalokaggo Piyadass narsabho;
Atthadass kruiko Dhammadass tamonudo,
Siddhattho asamo loke Tisso varadasavaro;
Phusso varadasambuddho Vipass ca anpamo,
Sikh sabbahito satth Vessabh sukhadyako;
Kakusandho satthavho Kongamano raajaho,
Kassapo sirisampanno Gotamo sakyapugavo;

60

61

Buddha vandan

Tesa saccena slena khanti-metta-balena ca,


tepi ma anurakkhantu rogyena sukhena ca;
Tesa saccena slena khanti-metta-balena ca,
tepi ma anurakkhantu rogyena sukhena ca;
Tesa saccena slena khanti-metta-balena ca,
tepi ma anurakkhantu rogyena sukhena cti.

62

63

Buddha vandan

Jinapajara24
Jaysanagat vr, jetv Mra savhini,
catusaccmatarasa, ye pivisu narsabh.
Tahakardayo buddh, ahavsati nyak,
sabbe patihit tuyha25 matthake te munissar.
Sire patihit Buddh, Dhammo ca tava locane,
Sagho patihito tuyha ure sabbagukaro.
Hadaye Anuruddho ca, Sriputto ca dakkhie,
Kondao pihibhgasmi, Moggallnosi vmake.
Dakkhie savae tuyha hu nanda Rhul,
Kassapo ca Mahnmo ubhosu vmasotake.
Kesante pihibhgasmi suriyo viya pabhakaro,
nisinno sirisampanno Sobhito munipugavo.
Kumrakassapo nma mahes citravdako,
so tuyha vadane nicca, patihsi gukaro.

24

25
tuyha()
mayha()tava mamatva ma
64

65

Buddha vandan

Puo Agulimlo ca, Upli Nanda Sval ther paca ime jt, lale tilak tava.
Sessti mahther, vijit jinasvak,
jalant slatejena, agamagesu sahit.
Ratana purato si, dakkhie Mettasuttaka,
Dhajagga pacchato si, vme Agulimlaka.
Khandha Moraparittaca, niyasuttaka,
ksacchadana si, ses pkrasait.
Jinbalasayutte, Dhammapkralakate,
vasato te26 catukiccena, sad Sambuddhapajare.
Vtapittdisajt bhirajjhattupaddav,
ases vilaya yantu, anantaguatejas.
Jinapajaramajjhaha viharanta mahtale,
sad plentu tva sabbe te mahpurissabh.
Iccevam-accantakato surakkho,
jinnubhvena jitpapaddavo,
Buddhnubhvena hatrisagho,
carhi saddhammanubhvaplito!

26

66

te()me()

[]

[]

[]

67

Buddha vandan

Iccevam-accantakato surakkho,
jinnubhvena jitpapaddavo,
Dhammnubhvena hatrisagho,
carhi saddhammanubhvaplito!
Iccevam-accantakato surakkho,
jinnubhvena jitpapaddavo,
Saghnubhvena hatrisagho,
carhi saddhammanubhvaplito!
Saddhammapkraparikkhitosi,
ahriy ahadissu honti,
etthantare ahanth bhavanti,
uddha vitna va jin hit te27.
Bhindanto mrasena, tava sirasi hito,
Bodhim-ruyha Satth.
Moggallnosi vme vasati bhujatae,
dakkhie Sriputto,
Dhammo majjhe urasmi viharati bhavato.
mokkhato morayoni sampatto Bodhisatto,
caraayugagato,
bhnu lokekantho.

27

68

te() me()

[]

[]

69

Buddha vandan

Sabbvamagalam-upaddava dunnimitta,
sabbtirogagahadosam-asesa nind,
sabbantaryabhayadussupina akanta Buddhnubhvapavarena paytu nsa!
Sabbvamagalam-upaddava dunnimitta,
sabbtirogagahadosam-asesa nind,
sabbantaryabhayadussupina akanta Dhammnubhvapavarena paytu nsa!
Sabbvamagalam-upaddava dunnimitta,
sabbtirogagahadosam-asesa nind,
sabbantaryabhayadussupina akanta Saghnubhvapavarena paytu nsa!

70

71

Buddha vandan

Cuddasa buddhani
Dukkhe a Buddha a,
Dukkhasamudaye a Buddha a,
Dukkhanirodhe a Buddha a,
Dukkhanirodhagminipaipadya a Buddha a;
Attha-paisambhide a Buddha a,
Dhamma-paisambhide a Buddha a,
Nirutti-paisambhide a Buddha a;
Paibhna-paisambhide a Buddha a,
Indriya-paropariyatte a Buddha a,
Sattna saynusaye a Buddha a,
Yamaka pihriye a Buddha a,
Mahkaru sampattiy a Buddha a,
Sabbauta a Buddha a,
Anvarana a Buddha a.
Imni cuddasa Buddha ni. Imesa aha ni
svaka sdhrani, cha ni asdhrani
svakehi. Imehi cuddasa Buddha ehi
samanngata Sammsambuddha bhagavata
siras nammi.

72

,
,
,

,
,
,

,
,
,
,
,

73

Buddha vandan

Buddhagu paritta
Itipi so Bhagav, araha, sammsambuddho,
vijjcaraa-sampanno, sugato, lokavid, anuttaro
purisadamma srathi, satth devamanussna,
buddho, bhagavti.
So Bhagav itipi araha, araha vata so bhagav.
Ta bhagavanta araha saraa gacchmi, ta
bhagavanta araha siras nammi. Tena araha
guatejas sotthi me hotu sabbad.
So Bhagav itipi sammsambuddho, sammsambuddho vata so bhagav. Ta bhagavanta
sammsambuddha saraa gacchmi, ta
bhagavanta sammsambuddha siras nammi.
Tena sammsambuddha guatejas sotthi me hotu
sabbad.
So Bhagav itipi vijjcaraa-sampanno,
vijjcaraa-sampanno vata so bhagav. Ta
bhagavanta vijjcaraa-sampanna saraa
gacchmi, ta bhagavanta vijjcaraa-sampanna
siras nammi. Tena vijjcaraa-sampanna
guatejas sotthi me hotu sabbad.
So Bhagav itipi sugato, sugato vata so bhagav.
Ta bhagavanta sugata saraa gacchmi, ta
bhagavanta sugata siras nammi. Tena sugata
guatejas sotthi me hotu sabbad.
74

75

Buddha vandan

So Bhagav itipi lokavid, lokavid vata so


bhagav. Ta bhagavanta lokavidu saraa
gacchmi, ta bhagavanta lokavidu siras
nammi. Tena lokavid guatejas sotthi me hotu
sabbad.
So Bhagav itipi anuttaro purisadamma-srath,
anuttaro purisadamma-srath vata so bhagav. Ta
bhagavanta anuttara purisadamma-srathi
saraa gacchmi, ta bhagavanta anuttara
purisadamma-srathi siras nammi. Tena anuttara
purisadamma-srathi guatejas sotthi me hotu
sabbad.
So Bhagav itipi satth devamanussna, satth
devamanussna vata so bhagav. Ta
bhagavanta satthra devamanussna saraa
gacchmi, ta bhagavanta satthra
devamanussna siras nammi. Tena satth
devamanussna guatejas sotthi me hotu sabbad.
So Bhagav itipi buddho, buddho vata so bhagav.
Ta bhagavanta buddha saraa gacchmi, ta
bhagavanta buddha siras nammi. Tena buddha
guatejas sotthi me hotu sabbad.
So Bhagav itipi bhagav, bhagav vata so bhagav.
Ta bhagavanta bhagavanta saraa gacchmi,
ta bhagavanta bhagavanta siras nammi. Tena
bhagav guatejas sotthi me hotu sabbad.

76

77

Buddha vandan

So Bhagav itipi dasabaladhr, dasabaladhr vata


so bhagav. Ta bhagavanta dasabaladhri
saraa gacchmi, ta bhagavanta dasabaladhri siras nammi. Tena dasabala atejas
sotthi me hotu sabbad.
So Bhagav itipi catuvesrajja visrado,
catuvesrajja visrado vata so bhagav. Ta
bhagavanta catuvesrajja visrada saraa
gacchmi, ta bhagavanta catuvesrajja visrada
siras nammi. Tena catuvesrajja atejas sotthi
me hotu sabbad.
So Bhagav itipi dukkhe ena samanngato,
dukkhe ena samanngato vata so bhagav. Ta
bhagavanta dukkhe ena samanngata saraa
gacchmi, ta bhagavanta dukkhe ena
samanngata siras nammi. Tena dukkhe
atejas sotthi me hotu sabbad.
So Bhagav itipi samudaye ena samanngato,
samudaye ena samanngato vata so bhagav. Ta
bhagavanta samudaye ena samanngata
saraa gacchmi, ta bhagavanta samudaye
ena samanngata siras nammi. Tena
samudaye atejas sotthi me hotu sabbad.
78

79

Buddha vandan

So Bhagav itipi nirodhe ena samanngato,


nirodhe ena samanngato vata so bhagav. Ta
bhagavanta nirodhe ena samanngata saraa
gacchmi, ta bhagavanta nirodhe ena
samanngata siras nammi. Tena nirodhe
atejas sotthi me hotu sabbad.
So Bhagav itipi magge ena samanngato,
magge ena samanngato vata so bhagav. Ta
bhagavanta magge ena samanngata saraa
gacchmi, ta bhagavanta magge ena
samanngata siras nammi. Tena magge
atejas sotthi me hotu sabbad.
So Bhagav itipi attha-paisambhide ena
samanngato, attha-paisambhide ena
samanngato vata so bhagav. Ta bhagavanta
attha-paisambhide ena samanngata saraa
gacchmi, ta bhagavanta attha-paisambhide
ena samanngata siras nammi. Tena atthapaisambhide atejas sotthi me hotu sabbad.
So Bhagav itipi dhamma-paisambhide ena
samanngato, dhamma-paisambhide ena
samanngato vata so bhagav. Ta bhagavanta
dhamma-paisambhide ena samanngata
saraa gacchmi, ta bhagavanta dhammapaisambhide ena samanngata siras nammi.
Tena dhamma-paisambhide atejas sotthi me
hotu sabbad.
80

81

Buddha vandan

So Bhagav itipi nirutti-paisambhide ena


samanngato, nirutti-paisambhide ena
samanngato vata so bhagav. Ta bhagavanta
nirutti-paisambhide ena samanngata saraa
gacchmi, ta bhagavanta nirutti-paisambhide
ena samanngata siras nammi. Tena niruttipaisambhide atejas sotthi me hotu sabbad.
So Bhagav itipi paibhna-paisambhide ena
samanngato, paibhna-paisambhide ena
samanngato vata so bhagav. Ta bhagavanta
paibhna-paisambhide ena samanngata
saraa gacchmi, ta bhagavanta paibhnapaisambhide ena samanngata siras nammi.
Tena paibhna-paisambhide atejas sotthi me
hotu sabbad.
So Bhagav itipi indriya-paropariyatte ena
samanngato, indriya-paropariyatte ena
samanngato vata so bhagav. Ta bhagavanta
indriya-paropariyatte ena samanngata saraa
gacchmi, ta bhagavanta indriya-paropariyatte
ena samanngata siras nammi. Tena indriyaparopariyatte atejas sotthi me hotu sabbad.
So Bhagav itipi saynusaye ena samanngato,
saynusaye ena samanngato vata so bhagav.
Ta bhagavanta saynusaye ena
samanngata saraa gacchmi, ta bhagavanta
saynusaye ena samanngata siras nammi.
Tena saynusaye atejas sotthi me hotu sabbad.
82

83

Buddha vandan

So Bhagav itipi yamaka pihriye ena


samanngato, yamaka pihriye ena
samanngato vata so bhagav. Ta bhagavanta
yamaka pihriye ena samanngata saraa
gacchmi, ta bhagavanta yamaka pihriye
ena samanngata siras nammi. Tena yamaka
pihriye atejas sotthi me hotu sabbad.
So Bhagav itipi mahkaru sampattiy ena
samanngato, mahkaru sampattiy ena
samanngato vata so bhagav. Ta bhagavanta
mahkaru sampattiy ena samanngata
saraa gacchmi, ta bhagavanta mahkaru
sampattiy ena samanngata siras nammi.
Tena mahkaru sampattiy atejas sotthi me
hotu sabbad.
So Bhagav itipi sabbauta ena samanngato,
sabbauta ena samanngato vata so bhagav.
Ta bhagavanta sabbauta ena samanngata
saraa gacchmi, ta bhagavanta sabbauta
ena samanngata siras nammi. Tena
sabbauta atejas sotthi me hotu sabbad.
So Bhagav itipi anvarana ena samanngato,
anvarana ena samanngato vata so bhagav.
Ta bhagavanta anvarana ena samanngata
saraa gacchmi, ta bhagavanta anvarana
ena samanngata siras nammi. Tena
anvarana atejas sotthi me hotu sabbad.
84

85

Buddha vandan
28

Mah Namakkra

Namo tassa bhagavato arahato sammsambuddhassa.(x3)


1. Sugata sugata seha,
kusalakusala jaha;
amata amata santa,
asama asama dada.
Saraa saraa loka,
araa araa kara;
abhaya abhaya hna,
nyaka nyaka name.
2. Nayanasubhagakyaga,
madhuravarasaropeta;
amitaguagadhra,
dasabalamatula vande.
3. Yo buddho dhitimadhrako,
sasre anubhosi kyika;
dukkha cetasikaca lokato,
ta vande naradevamagala.
4. Bttisatilakkhaacitradeha,
dehajjutiniggatapajjalanta;
padhitislaguoghavinda,
vande munimantimajtiyutta.
28

33 26 (
)
Namakkrak Ven.adassana
86

1. .

().

[]
.

2.

3. [].

4.

.[].
.
87

Buddha vandan

5. Ptodaya bladivkarava,
majjhe yatna lalita sirhi;
puindusaksamukha aneja,
vandmi sabbaumaha muninda.
6. Upetapuo varabodhimle,
sasenamra sugato jinitv;
abojjhi bodhi aruodayamhi,
nammi ta mrajina abhaga.
7. Rgdichedmalaakhagga,
satsamaphalakbhigha;
sloghalakravibhsita ta,
nammibhivaramiddhupeta.
8. Daylaya sabbadhi dukkara kara,
bhavaavtikkamamaggata gata;
tilokantha susamhita hita,
samantacakkhu paammi tamita.
9. Tahi tahi pramisacaya caya,
gata gata sabbhi sukhappada pada;
narnarna sukhasambhava bhava,
namnamna jinapugava gava.
10. Maggaganva munidakkhanviko,
hphiya akarena ghako;
ruyha yo tya bah bhavaav,
tresi ta buddhamaghappaha name.
88

5.
[]
.

6.

7.

8.
()
..[]
.
9. []

..
10.

89

Buddha vandan

11. Samatisatipramisambharaa,
varabodhidume catusaccadasa;
varamiddhigata naradevahita,
tibhavpasama paammi jina.
12. Satapuajalakkhaika viraja,
gaganpamadhi dhitimerusama;
jalajpamastalaslayuta,
pathavsahana paammi jina.
13. Yo buddho sumati dive divkarova,
sobhanto ratijanane silsanamhi;
sno sivasukhada adesi dhamma,
devna tamasadisa nammi nicca.
14. Yo pdapakajamuduttalarjikehi,
lokehi thivikalehi nirkulehi;
samppue nirupameyyatameva ntho,
ta sabbalokamahita asama nammi.
15. Buddha narnarasamosaraa dhitatta,
papadpajutiy vihatandhakra;
atthbhikmanaradevahitvaha ta,
vandmi kruikamaggamanantaa.
16. Akhilaguanidhno yo munindopagantv,
vanamisipatanavha saatna niketa;
tahimakusalacheda dhammacakka pavatto,
tamatulamabhikanta vandaneyya nammi.
90

11.

.
.
12. []
.[]
[]
.
13. .
[]
[].[]

14.
.

15. .[]
[].[]
[].
..
16.
.
.
..
91

Buddha vandan

17. Suciparivrita surucirappabhhi ratta,


sirivisarlaya gupitamindriyehupeta;
ravisasimaalappabhutilakkhaopacitta,
suranarapjita sugatamdara nammi.
18. Maggoumpena muhapaighsdi-ullolavci,
sasrogha tari tamabhaya prapatta pajna;
ta lea asamasaraa ekatittha patiha,
puakkhetta paramasukhada dhammarja
nammi.
19. Kaambamle parahitakaro yo munindo nisinno,
acchera sgha nayanasubhaga
kulaaggijla;
dujjladdhasa munibhijahita pihera aksi,
vande ta seha paramaratija
iddhidhammehupeta.
20. Munindakko yeko dayudayaruo avitthiabimbo,
vineyyappogha kamalakathita
dhammarasvarehi;
subodhesi suddhe tibhavakuhare bypitakkittinaca,
tilokekaccakkhu dukhamasahana ta
mahesi nammi.
21. Yo jino anekajtiya saputtadramagajvitampi,
bodhipemato alaggamnaso adsiyeva atthikassa;
dnaprami tato para apri slapramdikampi,
tsamiddhiyopaytamaggata tamekadpaka
nammi.
92

17. .[]
.
[]
.
18. []..

..
..

19.
[]..[
]
[].
.
20. .

.
.
21.

...
[]
.
93

Buddha vandan

22. Devdevtideva nidhanavapudhara


mrabhaga abhaga,
dpa dpa pajna jayavarasayane
bodhipattadhipatta;
brahmbrahmgatna varagirakathika
ppahna pahna,
loklokbhirma satatamabhiname ta
muninda muninda.
23. Buddho nigrodhabimbo mudukaracarao
brahmaghoseijagho,
kosacchdagajto punarapi sugato
suppatihitapdo;
mdodtualomo athamapi sugato
brahmujuggattabhvo,
nlakkh dghapah sukhumamalachav
thomyarasaggasagg.
24. Cattlsaggadanto samakalapanajo
antarasappapno,
cakkenakitapdo aviraadasano
mrajussakhapdo.
Tihanto nonamantobhayakaramudun
jauknmasanto,
vaakkhandho jino gotaruapakhumako
shapubbahakyo.
94

22. [.]

()[]
.[]
.(.)[]
.
().(.)

23. [].
..

[]
[]
..
[]
24.

95

Buddha vandan

25. Sattappno ca dghaguli matha sugato


lomakpekalomo,
sampannodtadho kanakasamataco
nlamuddhaggalomo.
Sambuddho thlajivho atha shahanuko
jlikappdahattho,
ntho uhsasso itiguasahita ta mahesi
nammi.
26. Buddhobuddho'ti ghoso atidullabhataro k kath
buddhabhvo,
loke tasm vibhv vividhahitasukha sdhavo
patthayant.
Iha attha vahanta suranaramahita
nibbhaya dakkhieyya,
lokna nandivaha dasabalamasama ta
namassantu nicca.

96

25. .

.
[]
..

26. []
[]
[.]

.[]
.()
..
.

97

Buddha vandan

98

Catutthavaggo
Arua-syaha vandan

(Dhammayuttika
nikya)

Arua-syaha vandan

Arua vandan
Yo so bhagav araha sammsambuddho,
Svkkhto yena bhagavat dhammo,
Supaipanno yassa bhagavato svakasagho.
Tamaya bhagavanta sadhamma sasagha
imehi sakkrehi yathraha ropitehi abhipjayma.
Sdhu no bhante bhagav suciraparinibbutopi,
pacchima-janatnukampa-mnas,
ime sakkre duggatapakra-bhte paigahtu,
amhka dgharatta hitya sukhya.29

Araha sammsambuddho bhagav.


Buddha bhagavanta abhivdemi.
Svkkhto bhagavat dhammo.
Dhamma namassmi.
Supaipanno bhagavato svakasagho.
Sagha nammi.
29

100

[]

()

()

()

101

Arua-syaha vandan

Invocation
30

Yamamha kho maya bhagavanta saraa gat,


(uddissa pabbajit) yo no bhagav satth,
yassa ca maya bhagavato dhamma rocema.
Imehi sakkrehi ta bhagavanta sasaddhamma
sasvaka-sagha abhipjayma.
Handa maya buddhassa bhagavato
pubba-bhga-namakra karoma se:
Namo tassa bhagavato arahato sammsambuddhassa. (x3)

Handa maya buddhbhithuti karoma se:


Yo so tathgato araha sammsambuddho,
Vijjcaraa-sampanno sugato lokavid, Anuttaro
purisa-damma-srathi satth deva-manussna
buddho bhagav; Yo ima loka sadevaka
samraka sabrahmaka, Sassamaa-brhmai
paja sadeva-manussa saya abhi sacchikatv

<>

30

102

[]

()

103

Arua-syaha vandan

pavedesi. Yo dhamma desesi di-kalya


majjhe-kalya pariyosna-kalya; sttha
sabyajana kevala-paripua parisuddha
brahmacariya paksesi.
Tam-aha bhagavanta abhipjaymi,
Tam-aha bhagavanta siras nammi.

Handa maya dhammbhithuti karoma se:


Yo so svkkhto bhagavat dhammo, sandihiko,
akliko, ehipassiko, opanayiko, paccatta veditabbo
vihi:
Tam-aha dhamma abhipjaymi,
Tam-aha dhamma siras nammi.

Handa maya saghbhithuti karoma se:


Yo so supaipanno bhagavato svakasagho,
Ujupaipanno bhagavato svakasagho,
yapaipanno bhagavato svakasagho,
Smcipaipanno bhagavato svakasagho, yadida
cattri purisayugni aha purisapuggal, esa
bhagavato svakasagho, huneyyo phuneyyo
dakkhieyyo ajalikarayo, anuttara
puakkhetta lokassa:

104

[]

105

Arua-syaha vandan

Tam-aha sagha abhipjaymi,


Tam-aha sagha siras nammi.

Handa maya ratanattayappama-gthyo ceva


savega-vatthu-paridpaka-phaca bhama se:
Buddho susuddho, karu-mahaavo,
Yoccanta-suddhabbara-a-locano,
Lokassa pppakilesa-ghtako:
Vandmi buddha aham-darena ta.
Dhammo padpo viya tassa satthuno,
Yo maggapkmata-bhedabhinnako,
Lokuttaro yo ca tadattha-dpano:
Vandmi dhamma aham-darena ta.
Sagho sukhettbhyatikhetta-saito,
Yo diha-santo sugatnubodhako,
Lolappahno ariyo sumedhaso:
Vandmi sagha aham-darena ta.
Iccevam-ekantabhipjaneyyaka,
Vatthuttaya vandayatbhisakhata,
Pua may ya mama sabbupaddav,
M hontu ve tassa pabhva-siddhiy.
106

()
[]

()

107

Arua-syaha vandan

Idha tathgato loke uppanno araha


sammsambuddho,
Dhammo ca desito niyyniko upasamiko
parinibbniko sambodhagm sugatappavedito.
Mayanta dhamma sutv eva jnma Jtipi dukkh, jarpi dukkh, maraampi dukkha,
Soka-parideva-dukkha-domanassupyspi dukkh,
Appiyehi sampayogo dukkho, piyehi vippayogo
dukkho, yampiccha na labhati tampi dukkha,
Sakhittena pacupdnakkhandh dukkh,
Seyyathda: Rppdnakkhandho,
Vedanpdnakkhandho, Sapdnakkhandho,
Sakhrpdnakkhandho,Vipdnakkhandho.
Yesa pariya, dharamno so bhagav, eva
bahula svake vineti, Eva bhg ca panassa
bhagavato svakesu anussan, Bahula pavattati:
Rpa anicca, Vedan anicc, Sa anicc,
Sakhr anicc, Via anicca.
Rpa anatt, Vedan anatt, Sa anatt, Sakhr
anatt, Via anatt.
Sabbe sakhr anicc, Sabbe dhamm anattti.
108

109

Arua-syaha vandan

Te31 maya, otimha jtiy jar-maraena,


Sokehi paridevehi dukkhehi domanassehi upysehi,
Dukkhoti dukkha-paret, appeva nmimassa
kevalassa dukkhakkhandhassa antakiriy
payethti!
(Bhikkh & smaer)
Cira-parinibbutampi ta bhagavanta uddissa
arahanta samm-sambuddha, Saddh agrasm
anagriya pabbajit. Tasmi bhagavati
brahmacariya carma, (Bhikkhna
sikkh-sjva-sampann.)
Ta no brahmacariya, Imassa kevalassa
dukkhakkhandhassa antakiriyya savattatu.
(Ae)
Cira-parinibbutampi ta bhagavanta saraa gat,
Dhammaca bhikkhusaghaca.
Tassa bhagavato ssana yathsati yathbala
manasikaroma, Anupaipajjma.
S s no paipatti, Imassa kevalassa
dukkhakkhandhassa antakiriyya savattatu.

31

110

()

[]

()

111

Arua-syaha vandan

Syaha vandan
Araha sammsambuddho bhagav.
Buddha bhagavanta abhivdemi.
Svkkhto bhagavat dhammo.
Dhamma namassmi.
Supaipanno bhagavato svakasagho.
Sagha nammi.

Invocation

Yamamha kho maya bhagavanta saraa gat,


(uddissa pabbajit) yo no bhagav satth,
yassa ca maya bhagavato dhamma rocema.
Imehi sakkrehi ta bhagavanta sasaddhamma
sasvaka-sagha abhipjayma.
Handadni mayanta bhagavanta vcya
abhigyitu pubba-bhga-namakraceva
buddhnussati-nayaca karoma se:
Namo tassa bhagavato arahato sammsambuddhassa. (x3)

112

()

()

()

[]

()
113

Arua-syaha vandan

Buddhnussati-naya

Ta kho pana bhagavanta eva kalyo kittisaddo


abbhuggato: Itipi so bhagav araha,
sammsambuddho, vijjcaraa-sampanno, sugato,
lokavid, anuttaro purisadammasrathi, satth
devamanussna, buddho, bhagavti.
Buddhbhigti

Handa maya buddhbhigti karoma se:


Buddhvrahanta-varatdigubhiyutto,
Suddhbhia-karuhi samgatatto,
Bodhesi yo sujanata kamala va sro,
Vandmaha tam-araa siras jinenda.
Buddho yo sabbapna saraa khemamuttama.
Pahamnussatihna vandmi ta sirenaha.
Buddhasshasmi dso32 va, Buddho me smikissaro,
Buddho dukkhassa ght ca vidht ca hitassa me.
Buddhassha niyydemi sarrajvitacida.
Vandantoha (Vandantha) carissmi
Buddhasseva subodhita.
32

: ds

114

[]

115

Arua-syaha vandan

Natthi me saraa aa,


Buddho me saraa vara:
Etena sacca-vajjena,
Vaheyya satthu-ssane.
Buddha me vandamnena (vandamnya)
Ya pua pasuta idha,
Sabbe pi antary me,
Mhesu tassa tejas.

(Bow down and say):


Kyena vcya va cetas v,
Buddhe kukamma pakata may ya,
Buddho paiggahatu accayanta,
Klantare savaritu va buddhe.

116

()

117

Arua-syaha vandan

Dhammnussati-naya

Handa maya dhammnussati-naya karoma se:


Svkkhto bhagavat dhammo, sandihiko akliko
ehipassiko, opanayiko paccatta veditabbo vihti.
Dhammbhigti

Handa maya dhammbhigti karoma se:


Svkkhtat digua-yogavasena seyyo,
Yo magga-pka-pariyatti-vimokkha-bhedo,
Dhammo kuloka-patan tadadhri-dhr.
Vandmaha tama-hara vara-dhammam-eta.
Dhammo yo sabbapna saraa khemamuttama.
Dutiynussatihna vandmi ta sirenaha.
Dhammasshasmi dso33 va, Dhammo me smikissaro,
Dhammo dukkhassa ght ca Vidht ca hitassa me.
Dhammassha niyydemi Sarrajvitacida.
Vandantoha (Vandantha) carissmi
Dhammasseva sudhammata.

33

: ds

118

[]

119

Arua-syaha vandan

Natthi me saraa aa,


Dhammo me saraa vara:
Etena sacca-vajjena,
Vaheyya satthu-ssane.
Dhamma me vandamnena (vandamnya)
Ya pua pasuta idha,
Sabbe pi antary me,
Mhesu tassa tejas.

(Bow down and say):


Kyena vcya va cetas v,
Dhamme kukamma pakata may ya,
Dhammo paiggahatu accayanta,
Klantare savaritu va dhamme.

120

()

121

Arua-syaha vandan

Saghnussati-naya

Handa maya saghnussati-naya karoma se:


Supaipanno bhagavato svakasagho, ujupaipanno
bhagavato svakasagho, yapaipanno bhagavato
svakasagho, smcipaipanno bhagavato
svakasagho, yadida cattri purisayugni aha
purisapuggal: esa bhagavato svakasagho;
huneyyo phuneyyo dakkhieyyo ajalikarayo,
anuttara puakkhetta lokassti.
Saghbhigti

Handa maya saghbhigti karoma se:


Saddhammajo supaipatti-gudiyutto,
Yohbbidho ariya-puggala-sagha-seho,
Sldidhamma-pavarsaya-kya-citto:
Vandmaha tam-ariyna-gaa susuddha.
Sagho yo sabbapna saraa khemamuttama.
Tatiynussatihna vandmi ta sirenaha.

122

123

Arua-syaha vandan

Saghasshasmi dso34 va Sagho me smikissaro.


Sagho dukkhassa ght ca Vidht ca hitassa me.
Saghassha niyydemi sarrajvitacida.
Vandantoha (Vandantha) carissmi
Saghassopaipannata.
Natthi me saraa aa,
Sagho me saraa vara:
Etena sacca-vajjena,
Vaheyya satthu-ssane.
Sagha me vandamnena (vandamnya)
Ya pua pasuta idha,
Sabbe pi antary me,
Mhesu tassa tejas.

(Bow down and say):


Kyena vcya va cetas v,
Saghe kukamma pakata may ya,
Sagho paiggahatu accayanta,
Klantare savaritu va saghe.
34

: ds

124

()

125

Arua-syaha vandan

126

Pacamavaggo
Paritt bhana

Paritt bhana

rdhan
Vipatti paibhya,
sabbasampatti siddhiy,
Sabbadukkhavinsya,
paritta brtha magala.
Vipatti paibhya,
sabbasampatti siddhiy,
Sabbabhayavinsya,
paritta brtha magala.
Vipatti paibhya,
sabbasampatti siddhiy,
Sabbarogavinsya,
paritta brtha magala.

Anussan
(Sotr sakya bhsya)
Namakkra
Namo tassa bhagavato arahato sammsambuddhassa.(x3)

128

129

Paritt bhana

Saraagamana
Buddha saraa gacchmi.
Dhamma saraa gacchmi.
Sagha saraa gacchmi.
Dutiyampi, Buddha saraa gacchmi.
Dutiyampi, Dhamma saraa gacchmi.
Dutiyampi, Sagha saraa gacchmi.
Tatiyampi, Buddha saraa gacchmi.
Tatiyampi, Dhamma saraa gacchmi.
Tatiyampi, Sagha saraa gacchmi.

Bhikkhu: Tisaraa-gamaa sampua.


Ycanak: ma, bhante.

Pacasla
1.Ptipt verama sikkhpada samdiymi.
2.Adinndn verama sikkhpada samdiymi.
3.Kmesu micchcra verama sikkhpada
samdiymi.
4.Musvd verama sikkhpada samdiymi.
5.Sur-meraya-majja-pamdahn verama
sikkhpada samdiymi.

130

1.
2.
3.
4.
5.

131

Paritt bhana

Devrdhan
Samant cakkavesu,
atrgacchantu devat,
Saddhamma munirjassa,
suantu saggamokkhada.
Parittassavaaklo aya bhadant. (x3)

Namakkra
Namo tassa bhagavato arahato sammsambuddhassa.(x3)

Buddhnussati
Itipi so Bhagav araha, sammsambuddho,
vijjcaraa-sampanno, sugato, lokavid, anuttaro,
purisadamma srathi, satth devamanussna, buddho,
bhagavti.

Dhammnussati
Svkkhto bhagavat dhammo, sandihiko, akliko,
ehipassiko, opanayiko, paccatta veditabbo
vihti.

132

[]
133

Paritt bhana

Saghnussati
Supaipanno bhagavato svakasagho, ujupaipanno
bhagavato svakasagho, yapaipanno bhagavato
svakasagho, smcipaipanno bhagavato svakasagho; yadida: cattri purisayugni aha
purisapuggal, esa bhagavato svakasagho;
huneyyo, phuneyyo, dakkhieyyo, ajalikarayo,
anuttara puakkhetta lokassti.
Eva buddha sarantna,
dhamma saghaca bhikkhavo;
bhaya v chambhitatta v,
lomahaso na hessatti.

Etena sacca-vajjena, ptu tva ratanattaya.


etena sacca-vajjena, ptu tva ratanattaya.
etena sacca-vajjena, ptu tva ratanattaya.

134

..
.

135

Paritt bhana

Mahmagalasutta
Eva me suta: eka samaya bhagav
Svatthiya viharati Jetavane anthapiikassa
rme.
Atha kho aatar devat abhikkantya rattiy,
abhikkantava, kevalakappa Jetavana
obhsetv yena bhagav tenupasakami,
upasakamitv bhagavanta abhivdetv ekamanta
ahsi. Ekamanta hit kho s devat bhagavanta
gthya ajjhabhsi Bah dev manuss ca,
magalni acintayu,
kakhamn sotthna,
brhi magalamuttama.
Asevan ca blna,
paitnaca sevan,
pj ca pjanyna,
eta magalamuttama.
Patirpadesavso ca,
pubbe ca katapuat,
attasammpadhi ca,
eta magalamuttama.
136

137

Paritt bhana

Bhusaccaca sippaca,
vinayo ca susikkhito,
subhsit ca y vc,
eta magalamuttama.
Mtpitu upahna,
puttadrassa sagaho,
ankul ca kammant,
eta magalamuttama.
Dnaca dhammacariy ca,
taknaca sagaho,
anavajjni kammni,
eta magalamuttama.
rati virati pp,
majjapn ca saamo,
appamdo ca dhammesu,
eta magalamuttama.
Gravo ca nivto ca,
santuhi ca kataut,
klena dhammassavaa,
eta magalamuttama.

138

139

Paritt bhana

Khant ca sovacassat,
samanaca dassana,
klena dhammaskacch,
eta magalamuttama.
Tapo ca brahmacariyaca,
ariyasaccnadassana,
nibbnasacchikiriy ca,
eta magalamuttama.
Phuhassa lokadhammehi,
citta yassa na kampati,
asoka viraja khema,
eta magalamuttama.
Etdisni katvna,
sabbatthamaparjit,
sabbattha sotthi gacchanti ta,
tesa magalamuttamanti.

Etena sacca-vajjena, hotu te jaya-magala.


etena sacca-vajjena, hotu te jaya-magala.
etena sacca-vajjena, hotu te jaya-magala.

140

..

141

Paritt bhana

Ratanasutta
Yndha bhtni samgatni,
bhummni v yniva antalikkhe,
sabbeva bht suman bhavantu,
athopi sakkacca suantu bhsita.
Tasm hi bht nismetha sabbe,
metta karotha mnusiy pajya,
div ca ratto ca haranti ye bali,
tasm hi ne rakkhatha appamatt.
Ya kici vitta idha v hura v,
saggesu v ya ratana pata,
na no sama atthi tathgatena.
idampi buddhe ratana pata,
etena saccena suvatthi hotu.
Khaya virga amata pata,
yadajjhag Sakyamun samhito,
na tena dhammena samatthi kici.
idampi dhamme ratana pata,
etena saccena suvatthi hotu.

142

...

143

Paritt bhana

Ya buddhaseho parivaay suci,


samdhimnantarikaamhu,
samdhin tena samo na vijjati.
idampi dhamme ratana pata,
etena saccena suvatthi hotu.
Ye puggal aha sata pasatth,
cattri etni yugni honti,
te dakkhieyy sugatassa svak,
etesu dinnni mahapphalni.
idampi saghe ratana pata,
etena saccena suvatthi hotu.
Ye suppayutt manas dahena,
nikkmino gotamassanamhi,
te pattipatt amata vigayha,
laddh mudh nibbuti bhujamn.
idampi saghe ratana pata,
etena saccena suvatthi hotu.
Yathindakhlo pahavi sito siy,
catubbhi vtebhi asampakampiyo,
tathpama sappurisa vadmi,
yo ariyasaccni avecca passati.
idampi saghe ratana pata,
etena saccena suvatthi hotu.
144

145

Paritt bhana

Ye ariyasaccni vibhvayanti,
gambhrapaena sudesitni,
kicpi te honti bhusappamatt,
na te bhava ahama diyanti.
idampi saghe ratana pata,
etena saccena suvatthi hotu.
Sahvassa dassanasampadya,
tayassu dhamm jahit bhavanti,
sakkyadihi vicikicchitaca,
slabbata vpi yadatthi kici.
cathapyehi ca vippamutto,
cha cbhihnni abhabbo ktu.
idampi saghe ratana pata,
etena saccen suvatthi hotu.
Kicpi so kamma karoti ppaka,
kyena vc uda cetas v,
abhabbo so tassa paicchdya,
abhabbat dihapadassa vutt.
idampi saghe ratana pata,
etena saccena suvatthi hotu.

146

147

Paritt bhana

Vanappagumbe yath phussitagge,


gimhnamse pahamasmi gimhe,
tathpama dhammavara adesay,
nibbnagmi parama hitya.
idampi buddhe ratana pata,
etena saccena suvatthi hotu.
Varo vara varado varharo,
anuttaro dhammavara adesay.
idampi buddhe ratana pata,
etena saccena suvatthi hotu.
Kha pura nava natthi sambhava,
virattacitt yatike bhavasmi,
te khabj aviruhicchand,
nibbanti dhr yathya padpo.
idampi saghe ratana pata,
etena saccena suvatthi hotu.
Yndha bhtni samgatni,
bhummni v yniva antalikkhe,
tathgata devamanussapjita,
buddha namassma suvatthi hotu.

148

..

35

Sakka devnaminda
(sakkacca)

35

149

Paritt bhana

Yndha bhtni samgatni,


bhummni v yniva antalikkhe,
tathgata devamanussapjita,
dhamma namassma suvatthi hotu.
Yndha bhtni samgatni,
bhummni v yniva antalikkhe,
tathgata devamanussapjita,
sagha namassma suvatthi hotu.

Etena sacca-vajjena, dukkh vpasamentu te.


etena sacca-vajjena, bhay vpasamentu te.
etena sacca-vajjena, rog vpasamentu te.

150

151

Paritt bhana

Karayamettasutta
Karayamatthakusalena,
yanta santa pada abhisamecca:
sakko uj ca sj ca,
suvaco cassa mudu anatimn;
Santussako ca subharo ca,
appakicco ca sallahukavutti,
santindriyo ca nipako ca,
appagabbho kulesu ananugiddho.
Na ca khudda samcare kici,
yena vi pare upavadeyyu.
sukhino v khemino hontu,
sabbe satt bhavantu sukhitatt.
Ye keci pabhtatthi,
tas v thvar v anavases,
dgh v ye mahant v,
majjhim rassakukathl;

152

153

Paritt bhana

Dih v yeva addih,


ye ca dre vasanti avidre,
bht v sambhaves v,
sabbe satt bhavantu sukhitatt.
Na paro para nikubbetha,
ntimaetha katthaci na kaci;
byrosan paighasa,
namaassa dukkhamiccheyya.
Mt yath niya putta,
yus ekaputtamanurakkhe;
evampi sabbabhtesu,
mnasa bhvaye aparima.
Mettaca sabbalokasmi,
mnasa bhvaye aparima,
uddha adho ca tiriyaca,
asambdha avera asapatta.
Tihacara nisinno v,
sayno v yvatassa vigatamiddho,
eta sati adhiheyya,
brahmameta vihra idhamhu.

154

155

Paritt bhana

Dihica anupagamma,
slav dassanena sampanno,
kmesu vineyya gedha,
na hi jtu gabbhaseyya punaretti.

Etena sacca-vajjena, sotthi te hotu sabbad.


etena sacca-vajjena, sabba-rogo vinassatu.
etena sacca-vajjena, hotu te jaya-magala.

156

157

Paritt bhana

Jaya paritta
Siri-dhiti-mati-tejo-jaya-siddhi-mahiddhi-mahgua
aparimita-pudhikrassa sabbantarya-nivraasamatthassa Bhagavato arahato sammsambuddhassa. Dvattisa-mah-purisalakkhanubhvena, astynubyajanalakkhanubhvena, ahuttara-sata-magalalakkhanubhvena, chabbaa-rasynubhvena,
ketumlnubhvena, dasa-pramitnubhvena,
dasa-upapramitnubhvena, dasa-paramatthapramitnubhvena, sla-samdhi-panubhvena,
Buddhnubhvena, Dhammnubhvena,
Saghnubhvena, tejnubhvena, iddhynubhvena,
balnubhvena, eyya-dhammnubhvena,
catursti-sahassa-dhammakkhandhnubhvena,
nava-lokuttara-dhammnubhvena, ahagikamaggnubhvena, aha-sampattynubhvena,
chaabhinubhvena, mett-karu-muditupekkhnubhvena, sabba-pramitnubhvena,
ratanattaya-saranubhvena, sabbe te soka-rogadukkha-domanassupys vinassantu sabba-sakapp
tuyha samijjhantu, dghyuko hotu sata-vassajvena samagiko hotu sabbad.

158

[]

159

Paritt bhana

ksa-pabbata-vana-bhmi-taka-gag-mahsamudda-rakkhaka-devat sad tumhi anurakkhantu,


sabba-Buddhnubhvena, sabba-Dhammnubhvena,
sabba-Saghnubhvena, Buddha-ratana,
Dhamma-ratana, Sagha-ratana, tia
ratanna nubhvena, catursti-sahassadhammakkhandhnubhvena, piakattaynubhvena,
jina-svaknubhvena, sabbe te rog, sabbe te bhay,
sabbe te antary, sabbe te upaddav, sabbe te
dunnimitt, sabbe te avamagal vinassantu.
yu-vahako, dhana-vahako, siri-vahako,
yasa-vahako, bala-vahako, vaa-vahako,
sukha-vahako hotu sabbad.
Dukkh roga-bhay ver, sok sabbe upaddav,
Anek antarypi, vinassantu ca tejas.
Jaya-siddhi-dhana lbha sotthi bhgya sukha
bala, Siri yu ca vao ca bhoga vuddh ca
yasav, sata-vasso ca y ca jva-siddhi bhavantu te.

160

161

Paritt bhana

Mahjayamagala gth
Mahkaruiko ntho,
hitya sabbapina,
pretv pram sabb,
patto sambodhimuttama,
etena saccavajjena,
hotu te jayamagala!
Jayanto bodhiy mle,
sakyna nandivahano,
eva tuyha jayo hotu,
jayassu jayamagala!
Sakkatv Buddharatana,
osadha uttama vara,
hita devamanussnam,
Buddhatejena sotthin,
nassantupaddav sabbe,
dukkh vpasamentu te!
Sakkatv Dhammaratana,
osadha uttama vara,
parihpasamana,
Dhammatejena sotthin,
nassantupaddav sabbe,
bhay vpasamentu te!
162

163

Paritt bhana

Sakkatv Sagharatana,
osadha uttama vara,
huneyya phuneyya,
Saghatejena sotthin,
nassantupaddav sabbe,
rog vpasamentu te!
Ya kici ratana loke,
vijjati vividh puthu,
ratana Buddhasama natthi,
tasm sotthi bhavantu te!
Ya kici ratana loke,
vijjati vividh puthu,
ratana Dhammasama natthi,
tasm sotthi bhavantu te!
Ya kici ratana loke,
vijjati vividh puthu,
ratana Saghasama natthi,
tasm sotthi bhavantu te!
Natthi me saraa aa,
Buddho me saraa vara.
etena saccavajjena,
hotu te jayamagala!
164

165

Paritt bhana

Natthi me saraa aa,


Dhammo me saraa vara.
etena saccavajjena,
hotu te jayamagala!
Natthi me saraa aa,
Sagho me saraa vara.
etena saccavajjena,
hotu te jayamagala!
Sabbtiyo vivajjantu,
sabbarogo vinassatu,
m te bhavatvantaryo,
sukh dghyuko bhava! (x3)
Bhavatu sabbamagala,
rakkhantu sabbadevat,
sabbabuddhnubhvena,
sad sotthi bhavantu te!
Bhavatu sabbamagala,
rakkhantu sabbadevat,
sabbadhammnubhvena,
sad sotthi bhavantu te!

166

167

Paritt bhana

Bhavatu sabbamagala,
rakkhantu sabbadevat,
sabbasaghnubhvena,
sad sotthi bhavantu te!
Nakkhatta yakkha bhtna,
ppaggaha nivra,
parittassnubhvena,
hantu tesa upaddave! (x3)

Abhaya gth
Yandunnimitta avamagalaca,
yo cmanpo sakuassa saddo,
ppaggaho dussupina akanta,
Buddhnubhvena vinsamentu!
Yandunnimitta avamagalaca,
yo cmanpo sakuassa saddo,
ppaggaho dussupina akanta,
Dhammnubhvena vinsamentu!
Yandunnimitta avamagalaca,
yo cmanpo sakuassa saddo,
ppaggaho dussupina akanta,
Saghnubhvena vinsamentu!
168

..

..

..

..

169

Paritt bhana

Dukkhappatt ca nidukkh,
bhayappatt ca nibbhay,
sokappatt ca nissok,
hontu sabbepi pino!
Ettvat ca amhehi,
sambhata pua-sampada,
sabbe dev anumodantu,
sabba sampatti siddhiy!
Dna dadantu saddhya,
sla rakkhantu sabbad,
bhvanbhirat hontu,
gacchantu devatgat!
Sabbe Buddh balappatt,
pacceknaca ya bala,
arahantnaca tejena,
rakkha bandhmi sabbaso! (x3)

170

171

Paritt bhana

Punumodan
ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu Buddha-ssana!36
ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu desana!
ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu Buddha-svaka!
ksah ca bhummah,
dev ng mahiddhik,
puanta anumoditv,
cira rakkhantu tva sad!
Sdhu! Sdhu! Sdhu!
Buddha-ssana Sambuddha-ssana Loka-ssana
Ssana
36

172

173

Paritt bhana

174

Chahavaggo
Paritt

Paritt

1. Samant cakkavesu, atrgacchantu devat;


Saddhamma munirjassa, suantu saggamokkhada.
2. Dhammassavanaklo aya bhadant. (x3)
3. Namo tassa bhagavato arahato sammsambuddhassa(x3)
4. Ye sant santacitt, tisaraasara, ettha lokantare v,
Bhummbhumm ca dev, guagaagahaa, byva
sabbakla.
Ete yantu dev, varakanakamaye, merurje vasanto,
Santo santosahetu, munivaravacana, sotumagga
samagga.
5. Sabbesu cakkavesu, yakkh dev ca brahmano;
Ya amhehi kata pua, sabbasampattisdhaka.
6. Sabbe ta anumoditv, samagg ssane rat;
Pamdarahit hontu, rakkhsu visesato.
7. Ssanassa ca lokassa, vuh bhavatu sabbad;
Ssanampi ca lokaca, dev rakkhantu sabbad.
8. Saddhi hontu sukh sabbe, parivrehi attano;
Angh suman hontu, saha sabbehi tibhi.
9. Rjato v corato v manussato v amanussato v
Aggito v udakato v piscato v khnukato v
Kaakato v nakkhattato v janapadarogato v
Asaddhammato v asandihito v asappurisato v
Caa-hatthi-assa-miga-goa-kukkura-ahivicchikka-maisappa-dpi-accha-taraccha-skaramahisa-yakkha-rakkhasdhi
Nn-bhayato v nn-rogato v
Nn-upaddavato v rakkha gahantu.
176

.
2
3
4

5
[]
6[][]

7[]

9[][]

..
...........
.
177

Paritt

1. Magalasutta
1. Ya magala dvdasahi, cintayisu sadevak,
Sotthna ndhigacchanti, ahattisaca magala.
2. Desita devadevena, sabbappavinsana,
Sabbalokahitatthya, magala ta bhama he.
3. Eva me suta - eka samaya bhagav

Svatthiya viharati Jetavane anthapiikassa


rme.
Atha kho aatar devat abhikkantya rattiy,
abhikkantava, kevalakappa Jetavana
obhsetv yena bhagav tenupasakami,
upasakamitv bhagavanta abhivdetv ekamanta
ahsi. Ekamanta hit kho s devat bhagavanta
gthya ajjhabhsi 4. Bah dev manuss ca,
magalni acintayu,
kakhamn sotthna,
brhi magalamuttama.
5. Asevan ca blna,
paitnaca sevan,
pj ca pjaneyyna,
eta magalamuttama.
178

1.
1[]

4.

5.

179

Paritt

6. Patirpadesavso ca,
pubbe ca katapuat,
attasammpaidhi ca,
eta magalamuttama.
7. Bhusaccaca sippaca,
vinayo ca susikkhito,
subhsit ca y vc,
eta magalamuttama.
8. Mtpitu upahna,
puttadrassa sagaho,
ankul ca kammant,
eta magalamuttama.
9. Dnaca dhammacariy ca,
taknaca sagaho,
anavajjni kammni,
eta magalamuttama.
10.rat virat pp,
majjapn ca sayamo,
appamdo ca dhammesu,
eta magalamuttama.

180

7.

10. .

181

Paritt

11.Gravo ca nivto ca,


santuhi ca kataut,
klena dhammassavana,
eta magalamuttama.
12.Khant ca sovacassat,
samanaca dassana,
klena dhammaskacch,
eta magalamuttama.
13.Tapo ca brahmacariyaca,
ariyasaccna dassana,
nibbnasacchikiriy ca,
eta magalamuttama.
14.Phuhassa lokadhammehi,
citta yassa na kampati,
asoka viraja khema,
eta magalamuttama.
15.Etdisni katvna,
sabbatthamaparjit,
sabbattha sotthi gacchanti,
ta tesa magalamuttamanti.
Magalasutta nihita
182

11.

12.

13.

14.

..

15.

183

Paritt

2. Ratanasutta
1. Paidhnato pahya, tathgatassa dasa pramiyo,
dasa upapramiyo, dasa paramatthapramiyoti,
Samatisa pramiyo, paca mahpariccge,
Lokatthacariya tatthacariya buddhatthacariyanti,
Tisso cariyyo. pacchimabhave gabbhavokkanti
Jti abhinikkhamana padhnacariya bodhipallake
Mravijaya sabbautaappaivedha
Dhammacakkappavattana, nava lokuttaradhammeti.
Sabbepime Buddhague vajjetv
Vesliy tsu pkrantaresu
Tiymaratti paritta karonto
yasm nandatthero viya
Kruacitta upahapetv.
2. Kosatasahassesu cakkavesu devat,
Yassa paiggahanti, yaca Vesliy pure.
3. Rogmanussadubbhikkha-sambhta
tividha bhaya
Khippamantaradhpesi,
paritta ta bhama he.

184

2.
1[]
[]

[]

[]

185

Paritt

4. Yndha bhtni samgatni,


bhummni v yni va antalikkhe,
sabbeva bht suman bhavantu,
athopi sakkacca suantu bhsita.
5. Tasm hi bht nismetha sabbe,
metta karotha mnusiy pajya,
div ca ratto ca haranti ye bali,
tasm hi ne rakkhatha appamatt.
6. Ya kici vitta idha v hura v,
saggesu v ya ratana pata,
na no sama atthi tathgatena.
Idampi buddhe ratana pata,
etena saccena suvatthi hotu.
7. Khaya virga amata pata,
yadajjhag Sakyamun samhito,
na tena dhammena samatthi kici.
Idampi dhamme ratana pata,
etena saccena suvatthi hotu.

186

6.

7...

187

Paritt

8. Ya buddhaseho parivaay suci,


samdhimnantarikaamhu,
samdhin tena samo na vijjati.
Idampi dhamme ratana pata,
etena saccena suvatthi hotu.
9. Ye puggal aha sata pasatth,
cattri etni yugni honti,
te dakkhieyy sugatassa svak,
etesu dinnni mahapphalni.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.
10.Ye suppayutt manas dahena,
nikkmino gotamassanamhi,
te pattipatt amata vigayha,
laddh mudh nibbuti bhujamn.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.
11.Yathindakhlo pathavissito siy,
catubbhi vtebhi asampakampiyo,
tathpama sappurisa vadmi,
yo ariyasaccni avecca passati.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.
188

10..

11.

189

Paritt

12.Ye ariyasaccni vibhvayanti,


gambhrapaena sudesitni,
kicpi te honti bhusa pamatt,
na te bhava ahamamdiyanti.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.
13.Sahvassa dassanasampadya,
tayassu dhamm jahit bhavanti,
sakkyadih vicikicchitaca,
slabbata vpi yadatthi kici.
14.Cathapyehi ca vippamutto,
chaccbhihnni abhabba ktu.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.
15.Kicpi so kamma karoti ppaka,
kyena vc uda cetas v,
abhabba so tassa paicchadya,
abhabbat dihapadassa vutt.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.

190

12.

13.

14.

15.

191

Paritt

16.Vanappagumbe yatha phussitagge,


gimhnamse pahamasmi gimhe,
tathpama dhammavara adesayi,
nibbnagmi parama hitya.
Idampi buddhe ratana pata,
etena saccena suvatthi hotu.
17.Varo vara varado varharo,
anuttaro dhammavara adesayi.
Idampi buddhe ratana pata,
etena saccena suvatthi hotu.
18.Kha pura nava natthi sambhava,
virattacittyatike bhavasmi,
te khabj avirhicchand,
nibbanti dhr yathya padpo.
Idampi saghe ratana pata,
etena saccena suvatthi hotu.
19.Yndha bhtni samgatni,
bhummni v yni va antalikkhe,
tathgata devamanussapjita,
buddha namassma suvatthi hotu.

192

16.

17...

18.

()

19.

193

Paritt

20.Yndha bhtni samgatni,


bhummni v yni va antalikkhe,
tathgata devamanussapjita,
dhamma namassma suvatthi hotu.
21.Yndha bhtni samgatni,
bhummni v yni va antalikkhe,
tathgata devamanussapjita,
sagha namassma suvatthi hotu.
Ratanasuttam nihita

3. Mettasutta
Yassnubhvato yakkh, nevadassenti bhsana;
Yamhi cevnuyujanto, rattindivamatandino.
sukha supati sutto ca, ppa kici na passati;
Evamdigupeta, paritta ta bhama he.

1. Karayam-atthakusalena,
yanta santa pada abhisamecca:
sakko uj ca suhuj ca,
suvaco cassa mudu anatimn;

194

20

21

3.

195

Paritt

2. Santussako ca subharo ca,


appakicco ca sallahukavutti,
santindriyo ca nipako ca,
appagabbho kulesvananugiddho.
3. Na ca khuddamcare kici,
yena vi pare upavadeyyu.
sukhino v khemino hontu,
sabbasatt bhavantu sukhitatt.
4. Ye keci pabhtatthi,
tas v thvar vanavases,
dgh v ye va mahant,
majjhim rassak aukathl;
5. Dih v yeva adih,
ye va dre vasanti avidre,
bht va sambhaves va,
sabbasatt bhavantu sukhitatt.
6. Na paro para nikubbetha,
ntimaetha katthaci na kaci;
byrosan paighasaa,
namaassa dukkhamiccheyya.
196

197

Paritt

7. Mt yath niya puttam-yus,


ekaputtam-anurakkhe;
evampi sabbabhtesu,
mnasa bhvaye aparima.
8. Mettaca sabbalokasmi,
mnasa bhvaye aparima,
uddha adho ca tiriyaca,
asambdha averam-asapatta.
9. Tiha cara nisinno va,
sayno yvatssa vitamiddho,
eta sati adhiheyya,
brahmam-eta vihram-idhamhu.
10.Dihica anupagamma,
slav dassanena sampanno;
kmesu vineyya gedha,
na hi jtuggabbhaseyya puna reti.
Mettasutta nihita

198

10

199

Paritt

4. Khandhasutta
1. Sabbsvisajtna,
dibbamantgada viya;
ya nseti visa ghora,
sesacpi parissaya.

2. kkhettamhi sabbattha,
sabbad sabbapina;
sabbasopi nivreti,
paritta ta bhama he.
3. Virpakkhehi me metta,
metta erpathehi me,
chabyputtehi me metta,
metta kahgotamakehi ca.
4. Apdakehi me metta,
metta dvipdakehi me,
catuppadehi me metta,
metta bahuppadehi me.
5. M ma apdako hisi,
m ma hisi dvipdako,
m ma catuppado hisi,
m ma hisi bahuppado.

200

4.
1

[]

201

Paritt

6. Sabbe satt, sabbe p,


sabbe bht ca keval,
sabbe bhadrni passantu,
m kici ppam-gam.
7. Appamo buddho,
appamo dhammo,
appamo sagho.
Pamavantni sarsapni:
ahi, vicchik, satapad,
uanbh, sarabh, msik.
8. Kat me rakkh, kata me paritta,
paikkamantu bhtni.
Soha namo bhagavato,
namo sattanna sammsambuddhna.
Khandhasutta nihita

202

8
[]

203

Paritt

5. Morasutta
1. Prenta bodhisambhre,
nibbatta morayoniya;
Yena savihitrakkha,
mahsatta vanecar.
2. Cirassa vyamantpi,
neva sakkhisu gahitu;
Brahmamantanti akkhta,
paritta ta bhama he.

3. Udetaya cakkhum ekarj,


harissavao pathavippabhso.
Ta ta namassmi harissavaa
pathavippabhsa,
tayjja gutt viharemu divasa.
4. Ye brhma vedag sabbadhamme,
te me namo, te ca ma playantu.
Namatthu buddhna, namatthu bodhiy,
namo vimuttna, namo vimuttiy.
Ima so paritta katv, moro carati esan.

204

5.
1
[]

[]
2
[]

3.()

205

Paritt

5. Apetaya cakkhum ekarj,


harissavao pathavippabhso.
Ta ta nammassmi harissavaa
pathavippabhsa,
tayjja gutt viharemu ratti.
6. Ye brhma vedag sabbadhamme,
te me namo, te ca ma playantu.
Namatthu buddhna, namatthu bodhiy,
namo vimuttna, namo vimuttiy.
Ima so paritta katv, moro vsam-akappayi.
Morasutta nihita

6. Vaasutta
1. Prenta bodhisambhre,
nibbatta vaajtiya;
Yassa tejena dvaggi,
mahsatta vivajjayi.
2. Therassa Sriputtassa,
lokanthena bhsita;
Kappahyi mahteja,
paritta ta bhama he.
206

5.

6.
1
[]
[]

207

Paritt

3. Atthi loke slaguo,


sacca soceyyanudday;
tena saccena khmi,
saccakiriyam-uttama.
4. vejjetv dhammabala,
saritv pubbake jine;
saccabalam-avassya,
saccakiriyamaksaha.
5. Santi pakkh apatan,
santi pd avacan,
mt pit ca nikkhant,
jtaveda paikkama.
6. Saha sacce kate mayha,
mahpajjalito sikh;
vajjesi soasa karsni,
udaka patv yath sikh.
Saccena me samo natthi,
es me saccapram.
Vaasutta nihita

208

3
..

4
[]()

[]
6

209

Paritt

7. Dhajagga Sutta
Yassnussaraenpi, antalikkhepi pino;
Patiham-adhigacchanti, bhmiya viya sabbath.
Sabbupaddavajlamh, yakkhacordisambhav;
Gaan na ca muttna, paritta ta bhama he.

Eva me suta: eka samaya bhagav


svatthiya viharati jetavane anthapiikassa rme.
Tatra kho bhagav bhikkh mantesi
bhikkhavoti Bhadanteti te bhikkh bhagavato
paccassosu. Bhagav etadavoca
Bhtapubba, bhikkhave, devsurasagmo
samupabyho ahosi. Atha kho, bhikkhave, sakko
devnamindo deve tvatise mantesi
Sace, mris, devna sagmagatna
uppajjeyya bhaya v chambhitatta v lomahaso
v, mameva tasmi samaye dhajagga ullokeyytha.
Mama hi vo dhajagga ullokayata ya
bhavissati bhaya v chambhitatta v lomahaso
v, so pahyissati.
No ce me dhajagga ullokeyytha, atha pajpatissa
devarjassa dhajagga ullokeyytha. Pajpatissa hi
vo devarjassa dhajagga ullokayata ya
bhavissati bhaya v chambhitatta v lomahaso
v, so pahyissati.
210

7.
[]
[]

:
:

211

Paritt

No ce pajpatissa devarjassa dhajagga


ullokeyytha, atha varuassa devarjassa dhajagga
ullokeyytha. Varuassa hi vo devarjassa
dhajagga ullokayata ya bhavissati bhaya v
chambhitatta v lomahaso v, so pahyissati.
No ce varuassa devarjassa dhajagga
ullokeyytha, atha snassa devarjassa dhajagga
ullokeyytha. snassa hi vo devarjassa dhajagga
ullokayata ya bhavissati bhaya v
chambhitatta v lomahaso v, so pahyissatti.
Ta kho pana, bhikkhave, sakkassa v
devnamindassa dhajagga ullokayata, pajpatissa
v devarjassa dhajagga ullokayata, varuassa v
devarjassa dhajagga ullokayata, snassa v
devarjassa dhajagga ullokayata ya bhavissati
bhaya v chambhitatta v lomahaso v, so
pahyethpi nopi pahyetha.
Ta kissa hetu? Sakko hi, bhikkhave, devnamindo avtargo avtadoso avtamoho bhru chambh
utrs palyti.
Ahaca kho, bhikkhave, eva vadmi sace
tumhka, bhikkhave, araagatna v
rukkhamlagatna v sugragatna v
uppajjeyya bhaya v chambhitatta v lomahaso
v, mameva tasmi samaye anussareyytha

212

213

Paritt

itipi so bhagav araha, sammsambuddho


vijjcaraasampanno, sugato, lokavid, anuttaro
purisadammasrathi, satth devamanussna,
buddho, bhagavti. Mama hi vo, bhikkhave,
anussarata ya bhavissati bhaya v
chambhitatta v lomahaso v, so pahyissati.
No ce ma anussareyytha, atha dhamma
anussareyytha svkkhto bhagavat dhammo,
sandihiko, akliko, ehipassiko, opaneyyiko,
paccatta veditabbo vihti. Dhamma hi vo,
bhikkhave, anussarata ya bhavissati bhaya v
chambhitatta v lomahaso v, so pahyissati.
No ce dhamma anussareyytha, atha sagha
anussareyytha suppaipanno bhagavato svakasagho, ujuppaipanno bhagavato svakasagho,
yappaipanno bhagavato svakasagho,
smcippaipanno bhagavato svakasagho, yadida
cattri purisayugni aha purisapuggal, esa
bhagavato svakasagho, huneyyo phuneyyo
dakkhieyyo ajalikarayo, anuttara
puakkhetta lokassti. Sagha hi vo, bhikkhave,
anussarata ya bhavissati bhaya v
chambhitatta v lomahaso v, so pahyissati.
Ta kissa hetu? Tathgato hi, bhikkhave, araha
sammsambuddho vtargo vtadoso vtamoho abhru
acchambh anutrs apalyti. Idamavoca bhagav.
214

[]

215

Paritt

Ida vatvna sugato athpara etadavoca satth Arae rukkhamle v,


sugreva bhikkhavo;
Anussaretha sambuddha,
bhaya tumhka no siy.
No ce buddha sareyytha,
lokajeha narsabha;
Atha dhamma sareyytha,
niyynika sudesita.
No ce dhamma sareyytha,
niyynika sudesita;
Atha sagha sareyytha,
puakkhetta anuttara.
Eva buddha sarantna,
dhamma saghaca bhikkhavo;
Bhaya v chambhitatta v,
lomahaso na hessatti.
Dhajaggasutta nihita

216

.
.

.
..
.

217

Paritt

8. niyasutta
1. Appasannehi Nthassa
ssane sdhu sammate;
Amanussehi caehi,
sad kibbisakribhi.
2. Parisna catassanna,
ahisya ca guttiy;
Ya desesi Mahvro,
paritta ta bhama he.

3. Vipassissa ca namatthu,
cakkhumantassa sirmato.
Sikhissapi ca namatthu,
sabbabhtnukampino.
4. Vessabhussa ca namatthu,
nhtakassa tapassino;
Namatthu kakusandhassa,
mrasenpamaddino.
5. Kogamanassa namatthu,
brhmaassa vusmato;
Kassapassa ca namatthu,
vippamuttassa sabbadhi.

218

8.
1

2
[]

219

Paritt

6. Agrasassa namatthu,
sakyaputtassa sirmato;
Yo ima dhamma desesi,
sabbadukkhpandana.
7. Ye cpi nibbut loke,
yathbhta vipassisu;
Te jan apisutha,
mahant vtasrad.
8. Hita devamanussna,
ya namassanti Gotama;
Vijjcaraasampanna,
mahanta vtasrada.
9. Ete cae ca sambuddh,
anekasatakoiyo;
Sabbe Buddh samasam,
sabbe Buddh mahiddhik.
10.Sabbe dasabalpet,
vesrajjehupgat;
Sabbe te paijnanti,
sabha hnam-uttama.
220

10

221

Paritt

11.Shanda nadantete,
parissu visrad;
Brahmacakka pavattenti,
loke appaivattiya.
12.Upet Buddha-dhammehi,
ahrasahi nyak;
Bttisalakkhapet,
astnubyajandhar.
13.Bymappabhya suppabh,
sabbe te munikujar;
Buddh sabbauno ete,
sabbe khsav jin.
14.Mahpabh mahtej,
mahpa mahabbal;
Mahkruik dhr,
sabbesna sukhvah.
15.Dp nth patih ca,
t le ca pina;
Gat bandh mahesss37,
sara ca hitesino.
37

mahasss

222

11

12

13

14.
.

15.

..

223

Paritt

16.Sadevakassa lokassa,
sabbe ete parya;
Tesha siras pde,
vandmi purisuttame.
17.Vacas manas ceva,
Vandmete Tathgate;
Sayane sane hne,
gamane cpi sabbad.
18.Sad sukkhena rakkhantu,
Buddh santikar tuva;
Tehi tva rakkhito santo,
mutto sabbabhayehi ca.
19.Sabbarog vinmutto,
sabbasantpa vajjito;
Sabbaveram-atikkanto,
nibbuto ca tuva bhava.
20.Tesa saccena slena,
khantimettbalena ca;
Tepi amhenurakkhantu,
Arogena sukhena ca.
224

16

17
..

18.

19

20.

225

Paritt

21.Puratthimasmi disbhge,
santi bht mahiddhik;
Tepi amhenurakkhantu,
arogena sukhena ca.
22.Dakkhiasmi disbhge,
santi dev mahiddhik;
Tepi amhenurakkhantu,
arogena sukhena ca.
23.Pacchimasmi disbhge,
santi ng mahiddhik;
Tepi amhenurakkhantu,
arogena sukhena ca.
24.Uttarasmi disbhge,
santi yakkh mahiddhik;
Tepi amhenurakkhantu,
arogena sukhena ca.
25.Puratthimena Dhataraho,
dakkhiena Virhako;
Pacchimena Virpakkho,
Kuvero uttara disa.
226

21

22

23

24

25

227

Paritt

26.Cattro te mahrj,
lokapl yasassino;
Tepi amhenurakkhantu,
arogena sukhena ca.
27.ksah ca bhmah,
dev ng mahiddhik;
Tepi amhenurakkhantu,
arogena sukhena ca.
28.Iddhimanto ca ye dev,
vasant idha ssane;
Tepi amhenurakkhantu,
arogena sukhena ca.
29.Sabbtiyo vivajjantu,
soko rogo vinassatu;
M te bhavantvantary,
sukh dghyuko bhava!
30.Abhivdanaslissa,
nicca vuhpacyino;
Cattro dhamm vahanti,
yuvao sukha bala!
niyasutta nihita
228

26

27
.

28

29
.

30

..

229

Paritt

9. Agulimlasutta
1. Paritta ya bhaantassa, nisinnahnadhovana;
Udakampi vinseti, sabbemeva parissaya
2. Sotthin gabbhavuhna, yaca sdheti takhae;
Therassagulimlassa, loka nthena bhsita;
Kappahyi mahteja, paritta ta bhanma he.

3. Yatoha, bhagini, ariyya jtiy jto;


nbhijnmi sacicca pa jvit voropet,
tena saccena sotthi te hotu, sotthi gabbhassa.
Agulimlasutta nihita

230

9.
1

2[][]

[]

231

Paritt

10.1 Pahamagilnasutta
Eka samaya bhagav rjagahe viharati veuvane
kalandakanivpe.
Tena kho pana samayena yasm Mahkassapo
pippaliguhya viharati, bdhiko dukkhito
bhagilno.
Atha kho bhagav syanhasamaya paisalln
vuhito yenyasm Mahkassapo tenupasakami;
upasakamitv paatte sane nisdi. Nisajja kho
bhagav yasmanta Mahkassapa etadavoca
Kacci te, Kassapa, khamanya? kacci ypanya?
Kacci dukkh vedan paikkamanti, no abhikkamanti?
paikkamosna payati, no abhikkamo?ti.
Na me, bhante, khamanya, na ypanya. Bh
me dukkh vedan abhikkamanti, no paikkamanti;
abhikkamosna payati, no paikkamoti.
Sattime, Kassapa, bojjhag may
sammadakkht bhvit bahulkat abhiya
sambodhya nibbnya savattanti. Katame satta?
Satisambojjhago kho, Kassapa, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Dhammavicayasambojjhago kho, Kassapa, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
232

10.1

233

Paritt

Vriyasambojjhago kho, Kassapa, may


sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Ptisambojjhago kho, Kassapa, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Passaddhisambojjhago kho, Kassapa, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Samdhisambojjhago kho, Kassapa, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Upekkhsambojjhago kho, Kassapa, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Ime kho, Kassapa, satta bojjhag may
sammadakkht bhvit bahulkat abhiya
sambodhya nibbnya savattantti.
Taggha, bhagav, bojjhag; taggha, sugata,
bojjhagti.
Idamavoca bhagav. Attamano yasm
Mahkassapo bhagavato bhsita abhinandi.
Vuhahi cyasm Mahkassapo tamh bdh.
Tathpahno cyasmato Mahkassapassa so bdho
ahosti.

234

235

Paritt

10.2 Dutiyagilnasutta
Eka samaya bhagav rjagahe viharati veuvane
kalandakanivpe.
Tena kho pana samayena yasm Mahmoggallno
gijjhake pabbate viharati, bdhiko dukkhito
bhagilno.
Atha kho bhagav syanhasamaya paisalln
vuhito yenyasm Mahmoggallno
tenupasakami; upasakamitv paatte sane nisdi.
Nisajja kho bhagav yasmanta Mahmoggallna
etadavoca
Kacci te, Moggallna, khamanya kacci
ypanya? Kacci dukkh vedan paikkamanti, no
abhikkamanti? paikkamosna payati, no
abhikkamo?ti.
Na me, bhante, khamanya, na ypanya. Bh
me dukkh vedan abhikkamanti, no paikkamanti;
abhikkamosna payati, no paikkamoti.
Sattime, Moggallna, bojjhag may
sammadakkht bhvit bahulkat abhiya
sambodhya nibbnya savattanti. Katame satta?
Satisambojjhago kho, Moggallna, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.

236

10.2

237

Paritt

Dhammavicayasambojjhago kho, Moggallna,


may sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Vriyasambojjhago kho, Moggallna, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Ptisambojjhago kho, Moggallna, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Passaddhisambojjhago kho, Moggallna, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Samdhisambojjhago kho, Moggallna, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Upekkhsambojjhago kho, Moggallna, may
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Ime kho, Moggallna, satta bojjhag may
sammadakkht bhvit bahulkat abhiya
sambodhya nibbnya savattantti.
Taggha bhagav, bojjhag; taggha, sugata,
bojjhagti.
Idamavoca bhagav. Attamano yasm
Mahmoggallno bhagavato bhsita abhinandi.
Vuhahi cyasm Mahmoggallno tamh bdh.
Tathpahno cyasmato Mahmoggallnassa so
bdho ahosti.

238

239

Paritt

10.3 Tatiyagilnasutta
Eka samaya bhagav rjagahe viharati veuvane
kalandakanivpe.
Tena kho pana samayena bhagav bdhiko hoti
dukkhito bhagilno.
Atha kho yasm Mahcundo yena bhagav
tenupasakami; upasakamitv bhagavanta
abhivdetv ekamanta nisdi. Ekamanta nisinna
kho yasmanta Mahcunda bhagav etadavoca
paibhantu ta, Cunda, bojjhagti.
Sattime, bhante, bojjhag bhagavat
sammadakkht bhvit bahulkat, abhiya
sambodhya nibbnya savattanti. Katame satta?
Satisambojjhago kho, bhante, bhagavat
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Dhammavicayasambojjhago kho, bhante,
bhagavat sammadakkhto bhvito bahulkato
abhiya sambodhya nibbnya savattati.
Vriyasambojjhago kho, bhante, bhagavat
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Ptisambojjhago kho, bhante, bhagavat
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
240

10.3

241

Paritt

Passaddhisambojjhago kho, bhante, bhagavat


sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Samdhisambojjhago kho, bhante, bhagavat
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Upekkhsambojjhago kho, bhante, bhagavat
sammadakkhto bhvito bahulkato abhiya
sambodhya nibbnya savattati.
Ime kho, bhante, satta bojjhag bhagavat
sammadakkht bhvit bahulkat abhiya
sambodhya nibbnya savattantti.
Taggha Cunda, bojjhag; taggha, Cunda,
bojjhagti.
Idamavocyasm Cundo. Samanuo satth ahosi.
Vuhahi ca bhagav tamh bdh. Tathpahno ca
bhagavato so bdho ahosti.

242

243

Paritt

10.4 Bojjhaga Sutta


1. Sasre sasrantna,
sabbadukkhavinsane;
Satta dhamme ca bojjhage,
mrasenpamaddane.
2. Bujjhitv ye cime satt,
tibhav muttakuttam;
Ajtimajarbydhi,
amata nibbhaya gat.
3. Evamdigupeta,
anekaguasagaha;
Osadhaca ima manta,
bojjhagaca bhama he.

4. Bojjhago sati sakhto,


dhammna vicayo tath;
Vriya pti pasaddhi,
bojjhag ca tathpare.
5. Samdhupekkh bojjhag,
sattete sabbadassin;
Munin sammadakkht,
bhvit bahulkat.
244

10.4
1

..

5
[]

245

Paritt

6. Savattanti abhiya,
nibbnya ca bodhiy;
Etena saccavajjena,
sotthi te hotu sabbad.
7. Ekasmi samaye Ntho,
Moggallnaca Kassapa;
Gilne dukkhite disv,
bojjhage satta desayi.
8. Te ca ta abhinanditv,
rog muccisu takhae;
Etena saccavajjena,
sotthi te hotu sabbad.
9. Ekad Dhammarjpi,
gelaenbhipito;
Cundattherena tayeva,
bhapetvna sdara.
10.Sammoditvna bdh,
tamh vuhsi hnaso,
Etena saccavajjena,
sotthi te hotu sabbad.

246

8[]

[]
10

247

Paritt

11.Pahn te ca bdh,
tiannampi mahesina;
Magghat kilesva,
pattnuppattidhammata;
Etena saccavajjena,
sotthi te hotu sabbad.
Bojjhagasutta nihita

248

11

249

Paritt

11. Pubbahasuttam
1. Ya dunnimitta avamagalaca,
yo cmanpo sakuassa saddo;
ppaggaho dussupina akanta,
Buddhnubhvena vinsamentu!
2. Ya dunnimitta avamagalaca,
yo cmanpo sakuassa saddo;
ppaggaho dussupina akanta,
Dhammnubhvena vinsamentu!
3. Ya dunnimitta avamagalaca,
yo cmanpo sakuassa saddo;
ppaggaho dussupina akanta,
Saghnubhvena vinsamentu!
4. Dukkhappatt ca nidukkh,
bhayappatt ca nibbhay;
sokappatt ca nissok,
hontu sabbepi pino.
5. Ettvat ca amhehi,
sambhata puasampada;
Sabbe devnumodantu,
sabbasampatti siddhiy.
250

11.
1

..

..

..

251

Paritt

6. Dna dadantu saddhya,


sla rakkhantu sabbad;
Bhvanbhirat hontu,
gacchantu devatgat.
7. Sabbe Buddh balappatt,
pacceknaca ya bala;
Arahantnaca tejena,
rakkha bandhmi sabbaso.
8. Ya kici vitta idha v hura v,
saggesu v ya ratana pata;
na no sama atthi tathgatena,
idampi Buddhe ratana pata;
etena saccena suvatthi hotu.
9. Ya kici vitta idha v hura v,
saggesu v ya ratana pata;
na no sama atthi tathgatena,
idampi Dhamme ratana pata;
etena saccena suvatthi hotu.
10.Ya kici vitta idha v hura v,
saggesu v ya ratana pata;
na no sama atthi tathgatena,
idampi Saghe ratana pata;
etena saccena suvatthi hotu.
252

8.

9.

10.

253

Paritt

11.Bhavatu sabbamagala,
rakkhantu sabbadevat;
Sabbabuddhnubhvena,
sad sukh bhavantu te.
12.Bhavatu sabbamagala,
rakkhantu sabbadevat;
Sabbadhammnubhvena,
sad sukh bhavantu te.
13.Bhavatu sabbamagala,
rakkhantu sabbadevat;
Sabbasaghnubhvena,
sad sukh bhavantu te.
14.Mahkruiko Ntho,
hitya sabbapina;
Pretv pram sabb,
patto sambodhim-uttama;
Etena saccavajjena,
sotthi te hotu sabbad.
15.Jayanto bodhiy mle,
Sakyna nandivahano,
Evameva jayo hotu,
jayassu jayamagale.
254

11

12

13

14

15

255

Paritt

16.Aparjitapallake,
sse puthuvipukkhale38,
Abhiseke sabbabuddhna,
aggappatto pamodati.
17.Sunakkhatta sumagala
suppabhta suhuhita;
sukhao sumuhutto ca,
suyiha brahmacrisu.
18.Padakkhia kyakamma
vckamma padakkhia
Padakkhia manokamma
padhi te padakkhie.
19.Padakkhini katvna,
labhantatthe padakkhie.
Te atthaladdh sukhit,
virh Buddhassane;
Arog sukhit hotha,
saha sabbehi tibhi.
Pubbahasutta nihita
38

pahavipokkhare

256

16

17.
.
.

18

19

257

Paritt

258

Sattamavaggo
Mahsatipahnasutta

(vipassan)
21

Mahsatipahnasutta

Namo tassa bhagavato arahato sammsambuddhassa.(x3)

Mahsatipahnasutta
(Dghanikya 22)

Eva me suta: eka samaya bhagav kursu


viharati kammsadhamma nma kurna nigamo.
Tatra kho bhagav bhikkh mantesi
bhikkhavoti. Bhaddanteti te bhikkh bhagavato
paccassosu. Bhagav etadavoca
Uddeso
Ekyano aya, bhikkhave, maggo sattna
visuddhiy, sokaparidevna samatikkamya
dukkhadomanassna atthagamya yassa
adhigamya nibbnassa sacchikiriyya, yadida
cattro satipahn.
Katame cattro? Idha, bhikkhave, bhikkhu kye
kynupass viharati, tp sampajno satim vineyya
loke abhijjhdomanassa. vedansu vedannupass
viharati, tp sampajno satim, vineyya loke
abhijjhdomanassa. citte cittnupass viharati, tp
sampajno satim vineyya loke abhijjhdomanassa.
dhammesu dhammnupass viharati, tp sampajno
satim vineyya loke abhijjhdomanassa.
Uddeso nihito.
260

22

:
:

261

Mahsatipahnasutta

Kynupassan npnapabba
Kathaca pana, bhikkhave, bhikkhu kye
kynupass viharati? Idha, bhikkhave, bhikkhu
araagato v rukkhamlagato v sugragato v
nisdati pallaka bhujitv uju kya paidhya
parimukha sati upahapetv. So satova assasati,
satova passasati.
Dgha v assasanto dgha assasmti pajnti,
dgha v passasanto dgha passasmti pajnti.
Rassa v assasanto rassa assasmti pajnti,
rassa v passasanto rassa passasmti pajnti.
Sabbakyapaisaved assasissmti sikkhati,
sabbakyapaisaved passasissmti sikkhati.
Passambhaya kyasakhra assasissmti
sikkhati, passambhaya kyasakhra
passasissmti sikkhati.
Seyyathpi, bhikkhave, dakkho bhamakro v
bhamakrantevs v dgha v achanto dgha
achmti pajnti, rassa v achanto rassa
achmti pajnti. Evameva kho, bhikkhave,
bhikkhu dgha v assasanto dgha assasmti
pajnti, dgha v passasanto dgha passasmti
pajnti, rassa v assasanto rassa assasmti
pajnti, rassa v passasanto rassa passasmti
pajnti. Sabbakyapaisaved assasissmti
sikkhati, sabbakyapaisaved passasissmti
sikkhati, passambhaya kyasakhra
assasissmti sikkhati, passambhaya
kyasakhra passasissmti sikkhati.
262

263

Mahsatipahnasutta

Iti ajjhatta v kye kynupass viharati,


bahiddh v kye kynupass viharati,
ajjhattabahiddh v kye kynupass viharati.
Samudayadhammnupass v kyasmi viharati,
vayadhammnupass v kyasmi viharati,
samudayavayadhammnupass v kyasmi viharati.
Atthi kyoti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu kye kynupass
viharati.
npnapabba nihita.
Kynupassan iriypathapabba
Puna capara, bhikkhave, bhikkhu gacchanto v
gacchmti pajnti, hito v hitomhti pajnti,
nisinno v nisinnomhti pajnti, sayno v
saynomhti pajnti, yath yath v panassa kyo
paihito hoti, tath tath na pajnti.
Iti ajjhatta v kye kynupass viharati,
bahiddh v kye kynupass viharati,
ajjhattabahiddh v kye kynupass viharati.
Samudayadhammnupass v kyasmi viharati,
vayadhammnupass v kyasmi viharati,
264

265

Mahsatipahnasutta

samudayavayadhammnupass v kyasmi viharati.


Atthi kyoti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu kye kynupass
viharati.
Iriypathapabba nihita.

Kynupassan sampajnapabba
Puna capara, bhikkhave, bhikkhu abhikkante
paikkante sampajnakr hoti, lokite vilokite
sampajnakr hoti, samijite pasrite sampajnakr
hoti, saghipattacvaradhrae sampajnakr hoti,
asite pte khyite syite sampajnakr hoti,
uccrapassvakamme sampajnakr hoti, gate hite
nisinne sutte jgarite bhsite tuhbhve
sampajnakr hoti.
Iti ajjhatta v ... pe ... evampi kho, bhikkhave,
bhikkhu kye kynupass viharati.
Sampajnapabba nihita.

266

[]

267

Mahsatipahnasutta

Kynupassan paiklamanasikrapabba
Puna capara, bhikkhave, bhikkhu imameva
kya uddha pdatal adho kesamatthak
tacapariyanta pra nnappakrassa asucino
paccavekkhati atthi imasmi kye kes lom
nakh dant taco, masa nhru ahi ahimija
vakka, hadaya yakana kilomaka pihaka
papphsa, anta antagua udariya karsa,
pitta semha pubbo lohita sedo medo, assu vas
kheo sighik lasik muttanti.
Seyyathpi, bhikkhave, ubhatomukh putoi pr
nnvihitassa dhaassa, seyyathida slna
vhna muggna msna tilna taulna.
Tamena cakkhum puriso mucitv
paccavekkheyya ime sl, ime vh ime mugg ime
ms ime til ime taulti. Evameva kho,
bhikkhave, bhikkhu imameva kya uddha
pdatal adho kesamatthak tacapariyanta pra
nnappakrassa asucino paccavekkhati atthi
imasmi kye kes lom ... pe ... muttanti.
Iti ajjhatta v ... pe ... evampi kho, bhikkhave,
bhikkhu kye kynupass viharati.
Paiklamanasikrapabba nihita.

268

269

Mahsatipahnasutta

Kynupassan dhtumanasikrapabba
Puna capara, bhikkhave, bhikkhu imameva
kya yathhita yathpaihita dhtuso
paccavekkhati atthi imasmi kye pathavdhtu
podhtu tejodhtu vyodhtti.
Seyyathpi bhikkhave, dakkho goghtako v
goghtakantevs v gvi vadhitv catumahpathe
bilaso vibhajitv nisinno assa, evameva kho,
bhikkhave, bhikkhu imameva kya yathhita
yathpaihita dhtuso paccavekkhati atthi
imasmi kye pathavdhtu podhtu tejodhtu
vyodhtti.
Iti ajjhatta v kye kynupass viharati ... pe ...
evampi kho, bhikkhave, bhikkhu kye kynupass
viharati.
Dhtumanasikrapabba nihita.
Kynupassan navasivathikapabba
Puna capara, bhikkhave, bhikkhu seyyathpi
passeyya sarra sivathikya chaita ekhamata
v dvhamata v thamata v uddhumtaka
vinlaka vipubbakajta. So imameva kya
upasaharati ayampi kho kyo evadhammo
evabhv evaanattoti.
270

271

Mahsatipahnasutta

Iti ajjhatta v ... pe ... evampi kho, bhikkhave,


bhikkhu kye kynupass viharati.
Puna capara, bhikkhave, bhikkhu seyyathpi
passeyya sarra sivathikya chaita kkehi v
khajjamna kulalehi v khajjamna gijjhehi v
khajjamna kakehi v khajjamna sunakhehi v
khajjamna byagghehi v khajjamna dphi v
khajjamna siglehi v khajjamna vividhehi v
pakajtehi khajjamna. So imameva kya
upasaharati ayampi kho kyo evadhammo
evabhv eva-anattoti.
Iti ajjhatta v ... pe ... evampi kho, bhikkhave,
bhikkhu kye kynupass viharati.
Puna capara, bhikkhave, bhikkhu seyyathpi
passeyya sarra sivathikya chaita ahikasakhalika samasalohita nhrusambandha ...
pe ... ahikasakhalika nimasalohitamakkhita
nhrusambandha ... pe ... ahikasakhalika
apagatamasalohita nhrusambandha ... pe ...
ahikni apagatasambandhni dis vidis vikkhittni,
aena hatthahika aena pdahika aena
gopphakahika aena jaghahika aena
ruhika aena kaihika aena
phsukahika aena pihihika aena
khandhahika aena gvahika aena
hanukahika aena dantahika aena
ssakaha. So imameva kya upasaharati
ayampi kho kyo evadhammo evabhv
eva-anattoti.
272

273

Mahsatipahnasutta

Iti ajjhatta v ... pe ... viharati.


Puna capara, bhikkhave, bhikkhu seyyathpi
passeyya sarra sivathikya chaita ahikni
setni sakhavaapaibhgni ... pe ... ahikni
pujakitni terovassikni ... pe ... ahikni ptni
cuakajtni. So imameva kya upasaharati
ayampi kho kyo evadhammo evabhv
eva-anattoti.
Iti ajjhatta v kye kynupass viharati,
bahiddh v kye kynupass viharati,
ajjhattabahiddh v kye kynupass viharati.
Samudayadhammnupass v kyasmi viharati,
vayadhammnupass v kyasmi viharati,
samudayavayadhammnupass v kyasmi viharati.
Atthi kyoti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu kye kynupass
viharati.
Navasivathikapabba nihita.
Cuddasa kynupassan nihit.

274

275

Mahsatipahnasutta

Vedannupassan
Kathaca pana, bhikkhave, bhikkhu vedansu
vedannupass viharati? Idha, bhikkhave, bhikkhu
sukha v vedana vedayamno sukha vedana
vedaymti pajnti. Dukkha v vedana
vedayamno dukkha vedana vedaymti pajnti.
Adukkhamasukha v vedana vedayamno
adukkhamasukha vedana vedaymti pajnti.
Smisa v sukha vedana vedayamno smisa
sukha vedana vedaymti pajnti, nirmisa v
sukha vedana vedayamno nirmisa sukha
vedana vedaymti pajnti. Smisa v dukkha
vedana vedayamno smisa dukkha vedana
vedaymti pajnti, nirmisa v dukkha vedana
vedayamno nirmisa dukkha vedana
vedaymti pajnti. Smisa v adukkhamasukha
vedana vedayamno smisa adukkhamasukha
vedana vedaymti pajnti, nirmisa v
adukkhamasukha vedana vedayamno nirmisa
adukkhamasukha vedana vedaymti pajnti.
Iti ajjhatta v vedansu vedannupass viharati,
bahiddh v vedansu vedannupass viharati,
ajjhattabahiddh v vedansu vedannupass viharati.
Samudayadhammnupass v vedansu viharati,
vayadhammnupass v vedansu viharati,
samudayavayadhammnupass v vedansu viharati.
276

277

Mahsatipahnasutta

Atthi vedanti v panassa sati paccupahit hoti


yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu vedansu
vedannupass viharati.
Vedannupassan nihit.
Cittnupassan
Kathaca pana, bhikkhave, bhikkhu citte
cittnupass viharati? Idha, bhikkhave, bhikkhu
sarga v citta sarga cittanti pajnti,
vtarga v citta vtarga cittanti pajnti.
Sadosa v citta sadosa cittanti pajnti,
vtadosa v citta vtadosa cittanti pajnti.
Samoha v citta samoha cittanti pajnti,
vtamoha v citta vtamoha cittanti pajnti.
Sakhitta v citta sakhitta cittanti pajnti,
vikkhitta v citta vikkhitta cittanti pajnti.
Mahaggata v citta mahaggata cittanti pajnti,
amahaggata v citta amahaggata cittanti
pajnti. Sa-uttara v citta sa-uttara cittanti
pajnti, anuttara v citta anuttara cittanti
pajnti. Samhita v citta samhita cittanti
pajnti, asamhita v citta asamhita cittanti
278

279

Mahsatipahnasutta

pajnti. Vimutta v citta vimutta cittanti


pajnti. Avimutta v citta avimutta cittanti
pajnti.
Iti ajjhatta v citte cittnupass viharati, bahiddh
v citte cittnupass viharati, ajjhattabahiddh v citte
cittnupass viharati. Samudayadhammnupass v
cittasmi viharati, vayadhammnupass v cittasmi
viharati, samudayavayadhammnupass v cittasmi
viharati, atthi cittanti v panassa sati paccupahit
hoti yvadeva amattya paissatimattya anissito
ca viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu citte cittnupass
viharati.
Cittnupassan nihit.

Dhammnupassan nvaraapabba
Kathaca pana, bhikkhave, bhikkhu dhammesu
dhammnupass viharati? Idha, bhikkhave, bhikkhu
dhammesu dhammnupass viharati pacasu
nvaraesu. Kathaca pana, bhikkhave, bhikkhu
dhammesu dhammnupass viharati pacasu
nvaraesu?

280

281

Mahsatipahnasutta

Idha, bhikkhave, bhikkhu santa v ajjhatta


kmacchanda atthi me ajjhatta kmacchandoti
pajnti, asanta v ajjhatta kmacchanda natthi
me ajjhatta kmacchandoti pajnti, yath ca
anuppannassa kmacchandassa uppdo hoti taca
pajnti, yath ca uppannassa kmacchandassa
pahna hoti taca pajnti, yath ca pahnassa
kmacchandassa yati anuppdo hoti taca pajnti.
Santa v ajjhatta bypda atthi me ajjhatta
bypdoti pajnti, asanta v ajjhatta bypda
natthi me ajjhatta bypdoti pajnti, yath ca
anuppannassa bypdassa uppdo hoti taca pajnti,
yath ca uppannassa bypdassa pahna hoti taca
pajnti, yath ca pahnassa bypdassa yati
anuppdo hoti taca pajnti.
Santa v ajjhatta thinamiddha atthi me
ajjhatta thinamiddhanti pajnti, asanta v
ajjhatta thinamiddha natthi me ajjhatta
thinamiddhanti pajnti, yath ca anuppannassa
thinamiddhassa uppdo hoti taca pajnti, yath ca
uppannassa thinamiddhassa pahna hoti taca
pajnti, yath ca pahnassa thinamiddhassa yati
anuppdo hoti taca pajnti.
Santa v ajjhatta uddhaccakukkucca atthi
me ajjhatta uddhaccakukkuccanti pajnti, asanta
v ajjhatta uddhaccakukkucca natthi me
282

[]
[]
[]:
[]

[][]
[][]

[][]
[]
[]

[][]

[]
283

Mahsatipahnasutta

ajjhatta uddhaccakukkuccanti pajnti, yath ca


anuppannassa uddhaccakukkuccassa uppdo hoti
taca pajnti, yath ca uppannassa uddhaccakukkuccassa pahna hoti taca pajnti, yath ca
pahnassa uddhaccakukkuccassa yati anuppdo
hoti taca pajnti.
Santa v ajjhatta vicikiccha atthi me
ajjhatta vicikicchti pajnti, asanta v ajjhatta
vicikiccha natthi me ajjhatta vicikicchti
pajnti, yath ca anuppannya vicikicchya uppdo
hoti taca pajnti, yath ca uppannya vicikicchya
pahna hoti taca pajnti, yath ca pahnya
vicikicchya yati anuppdo hoti taca pajnti.
Iti ajjhatta v dhammesu dhammnupass viharati,
bahiddh v dhammesu dhammnupass viharati,
ajjhattabahiddh v dhammesu dhammnupass
viharati. samudayadhammnupass v dhammesu
viharati, vayadhammnupass v dhammesu viharati,
samudayavayadhammnupass v dhammesu viharati
atthi dhammti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu dhammesu
dhammnupass viharati pacasu nvaraesu.
Nvaraapabba nihita.

284

[]

[][]
[]
[]

285

Mahsatipahnasutta

Dhammnupassan khandhapabba
Puna capara, bhikkhave, bhikkhu dhammesu
dhammnupass viharati pacasu updnakkhandhesu.
Kathaca pana, bhikkhave, bhikkhu dhammesu
dhammnupass viharati pacasu updnakkhandhesu?
Idha, bhikkhave, bhikkhu iti rpa, iti rpassa
samudayo, iti rpassa atthagamo; iti vedan, iti
vedanya samudayo, iti vedanya atthagamo; iti
sa, iti saya samudayo, iti saya atthagamo;
iti sakhr, iti sakhrna samudayo, iti
sakhrna atthagamo, iti via, iti viassa
samudayo, iti viassa atthagamoti.
Iti ajjhatta v dhammesu dhammnupass viharati,
bahiddh v dhammesu dhammnupass viharati,
ajjhattabahiddh v dhammesu dhammnupass
viharati. Samudayadhammnupass v dhammesu
viharati, vayadhammnupass v dhammesu viharati,
samudayavayadhammnupass v dhammesu viharati.
Atthi dhammti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya, anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu dhammesu
dhammnupass viharati pacasu updnakkhandhesu.
Khandhapabba nihita.
286

[]:

287

Mahsatipahnasutta

Dhammnupassan yatanapabba
Puna capara, bhikkhave, bhikkhu dhammesu
dhammnupass viharati chasu ajjhattikabhiresu
yatanesu. Kathaca pana, bhikkhave, bhikkhu
dhammesu dhammnupass viharati chasu
ajjhattikabhiresu yatanesu?
Idha, bhikkhave, bhikkhu cakkhuca pajnti, rpe
ca pajnti, yaca tadubhaya paicca uppajjati
sayojana taca pajnti, yath ca anuppannassa
sayojanassa uppdo hoti taca pajnti, yath ca
uppannassa sayojanassa pahna hoti taca
pajnti, yath ca pahnassa sayojanassa yati
anuppdo hoti taca pajnti.
Sotaca pajnti, sadde ca pajnti, yaca
tadubhaya paicca uppajjati sayojana taca
pajnti, yath ca anuppannassa sayojanassa uppdo
hoti taca pajnti, yath ca uppannassa sayojanassa
pahna hoti taca pajnti, yath ca pahnassa
sayojanassa yati anuppdo hoti taca pajnti.
Ghnaca pajnti, gandhe ca pajnti, yaca
tadubhaya paicca uppajjati sayojana taca
pajnti, yath ca anuppannassa sayojanassa uppdo
hoti taca pajnti, yath ca uppannassa sayojanassa
pahna hoti taca pajnti, yath ca pahnassa
sayojanassa yati anuppdo hoti taca pajnti.
288

289

Mahsatipahnasutta

Jivhaca pajnti, rase ca pajnti, yaca


tadubhaya paicca uppajjati sayojana taca
pajnti, yath ca anuppannassa sayojanassa uppdo
hoti taca pajnti yath ca uppannassa sayojanassa
pahna hoti taca pajnti, yath ca pahnassa
sayojanassa yati anuppdo hoti taca pajnti.
Kyaca pajnti, phohabbe ca pajnti, yaca
tadubhaya paicca uppajjati sayojana taca
pajnti, yath ca anuppannassa sayojanassa uppdo
hoti taca pajnti, yath ca uppannassa sayojanassa
pahna hoti taca pajnti, yath ca pahnassa
sayojanassa yati anuppdo hoti taca pajnti.
Manaca pajnti, dhamme ca pajnti, yaca
tadubhaya paicca uppajjati sayojana taca
pajnti, yath ca anuppannassa sayojanassa uppdo
hoti taca pajnti, yath ca uppannassa sayojanassa
pahna hoti taca pajnti, yath ca pahnassa
sayojanassa yati anuppdo hoti taca pajnti.
Iti ajjhatta v dhammesu dhammnupass viharati,
bahiddh v dhammesu dhammnupass viharati,
ajjhattabahiddh v dhammesu dhammnupass
viharati. Samudayadhammnupass v dhammesu
viharati, vayadhammnupass v dhammesu viharati,
samudayavayadhammnupass v dhammesu viharati.
Atthi dhammti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya, anissito ca
viharati, na ca kici loke updiyati.
290

291

Mahsatipahnasutta

Evampi kho, bhikkhave, bhikkhu dhammesu


dhammnupass viharati chasu ajjhattikabhiresu
yatanesu.
yatanapabba nihita.

Dhammnupassan bojjhagapabba
Puna capara, bhikkhave, bhikkhu dhammesu
dhammnupass viharati sattasu bojjhagesu.
Kathaca pana, bhikkhave, bhikkhu dhammesu
dhammnupass viharati sattasu bojjhagesu?
Idha, bhikkhave, bhikkhu santa v ajjhatta
satisambojjhaga atthi me ajjhatta
satisambojjhagoti pajnti, asanta v ajjhatta
satisambojjhaga natthi me ajjhatta
satisambojjhagoti pajnti, yath ca anuppannassa
satisambojjhagassa uppdo hoti taca pajnti, yath
ca uppannassa satisambojjhagassa bhvanya
pripr hoti taca pajnti.
Santa v ajjhatta dhammavicayasambojjhaga
atthi me ajjhatta dhammavicayasambojjhagoti
pajnti, asanta v ajjhatta dhammavicayasambojjhaga natthi me ajjhatta dhammavicayasambojjhagoti pajnti, yath ca anuppannassa
292

[]
[][]
[]

[][]
[][]

293

Mahsatipahnasutta

dhammavicayasambojjhagassa uppdo hoti taca


pajnti, yath ca uppannassa dhammavicayasambojjhagassa bhvanya pripr hoti taca pajnti.
Santa v ajjhatta vriyasambojjhaga atthi me
ajjhatta vriyasambojjhagoti pajnti, asanta v
ajjhatta vriyasambojjhaga natthi me ajjhatta
vriyasambojjhagoti pajnti, yath ca anuppannassa
vriyasambojjhagassa uppdo hoti taca pajnti,
yath ca uppannassa vriyasambojjhagassa bhvanya
pripr hoti taca pajnti.
Santa v ajjhatta ptisambojjhaga atthi me
ajjhatta ptisambojjhagoti pajnti, asanta v
ajjhatta ptisambojjhaga natthi me ajjhatta
ptisambojjhagoti pajnti, yath ca anuppannassa
ptisambojjhagassa uppdo hoti taca pajnti, yath
ca uppannassa ptisambojjhagassa bhvanya
pripr hoti taca pajnti.
Santa v ajjhatta passaddhisambojjhaga
atthi me ajjhatta passaddhisambojjhagoti pajnti,
asanta v ajjhatta passaddhisambojjhaga natthi
me ajjhatta passaddhisambojjhagoti pajnti, yath
ca anuppannassa passaddhisambojjhagassa uppdo
hoti taca pajnti, yath ca uppannassa passaddhisambojjhagassa bhvanya pripr hoti taca
pajnti.

294

[][]
[][]

[][]
[][]

[][]
[][]

295

Mahsatipahnasutta

Santa v ajjhatta samdhisambojjhaga atthi


me ajjhatta samdhisambojjhagoti pajnti,
asanta v ajjhatta samdhisambojjhaga natthi
me ajjhatta samdhisambojjhagoti pajnti, yath
ca anuppannassa samdhisambojjhagassa uppdo
hoti taca pajnti, yath ca uppannassa
samdhisambojjhagassa bhvanya pripr hoti
taca pajnti.
Santa v ajjhatta upekkhsambojjhaga atthi
me ajjhatta upekkhsambojjhagoti pajnti,
asanta v ajjhatta upekkhsambojjhaga natthi
me ajjhatta upekkhsambojjhagoti pajnti, yath
ca anuppannassa upekkhsambojjhagassa uppdo
hoti taca pajnti, yath ca uppannassa
upekkhsambojjhagassa bhvanya pripr hoti
taca pajnti.
Iti ajjhatta v dhammesu dhammnupass viharati,
bahiddh v dhammesu dhammnupass viharati,
ajjhattabahiddh v dhammesu dhammnupass
viharati. Samudayadhammnupass v dhammesu
viharati, vayadhammnupass v dhammesu viharati,
samudayavayadhammnupass v dhammesu viharati
atthi dhammti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu dhammesu
dhammnupass viharati sattasu bojjhagesu.
Bojjhagapabba nihita.
296

[][]
[][]

[][]
[][]

297

Mahsatipahnasutta

Dhammnupassan saccapabba
Puna capara, bhikkhave, bhikkhu dhammesu
dhammnupass viharati catsu ariyasaccesu.
Kathaca pana, bhikkhave, bhikkhu dhammesu
dhammnupass viharati catsu ariyasaccesu? Idha,
bhikkhave, bhikkhu ida dukkhanti yathbhta
pajnti, aya dukkhasamudayoti yathbhta
pajnti, aya dukkhanirodhoti yathbhta
pajnti, aya dukkhanirodhagmin paipadti
yathbhta pajnti.
Pahamabhavro nihito.
Dukkhasaccaniddeso
Katamaca bhikkhave, dukkha ariyasacca?
Jtipi dukkh, jarpi dukkh, maraampi dukkha,
sokaparidevadukkhadomanassupyspi dukkh,
appiyehi sampayogopi dukkho, piyehi vippayogopi
dukkho, yampiccha na labhati tampi dukkha,
sakhittena pacupdnakkhandh dukkh.
Katam ca, bhikkhave, jti? Y tesa tesa
sattna tamhi tamhi sattanikye jti sajti okkanti
abhinibbatti khandhna ptubhvo yatanna
pailbho, aya vuccati, bhikkhave, jti.
298

299

Mahsatipahnasutta

Katam ca, bhikkhave, jar? Y tesa tesa


sattna tamhi tamhi sattanikye jar jraat
khaicca plicca valittacat yuno sahni
indriyna paripko, aya vuccati, bhikkhave, jar.
Katamaca, bhikkhave, maraa? Ya tesa
tesa sattna tamh tamh sattaniky cuti
cavanat bhedo antaradhna maccu maraa
klakiriy khandhna bhedo kaevarassa nikkhepo
jvitindriyassupacchedo, ida vuccati, bhikkhave,
maraa.
Katamo ca, bhikkhave, soko? Yo kho, bhikkhave,
aataraatarena byasanena samanngatassa
aataraatarena dukkhadhammena phuhassa soko
socan socitatta antosoko antoparisoko, aya
vuccati, bhikkhave, soko.
Katamo ca, bhikkhave, paridevo? Yo kho,
bhikkhave, aataraatarena byasanena
samanngatassa aataraatarena dukkhadhammena phuhassa devo paridevo devan
paridevan devitatta paridevitatta, aya vuccati,
bhikkhave paridevo.
Katamaca bhikkhave, dukkha? Ya kho,
bhikkhave, kyika dukkha kyika asta
kyasamphassaja dukkha asta vedayita, ida
vuccati, bhikkhave, dukkha.
Katamaca bhikkhave, domanassa? Ya kho,
bhikkhave, cetasika dukkha cetasika asta
manosamphassaja dukkha asta vedayita,
ida vuccati, bhikkhave, domanassa.
300

[][]

301

Mahsatipahnasutta

Katamo ca, bhikkhave, upyso? Yo kho, bhikkhave,


aataraatarena byasanena samanngatassa
aataraatarena dukkhadhammena phuhassa yso
upyso ysitatta upysitatta, aya vuccati,
bhikkhave, upyso.
Katamo ca, bhikkhave, appiyehi sampayogo
dukkho? Idha yassa te honti anih akant amanp
rp sadd gandh ras phohabb dhamm, ye v
panassa te honti anatthakm ahitakm aphsukakm ayogakkhemakm, y tehi saddhi sagati
samgamo samodhna missbhvo, aya vuccati,
bhikkhave, appiyehi sampayogo dukkho.
Katamo ca, bhikkhave, piyehi vippayogo dukkho?
Idha yassa te honti ih kant manp rp sadd
gandh ras phohabb dhamm, ye v panassa te
honti atthakm hitakm phsukakm yogakkhemakm mt v pit v bht v bhagin v mitt v
amacc v tislohit v, y tehi saddhi asagati
asamgamo asamodhna amissbhvo, aya vuccati,
bhikkhave, piyehi vippayogo dukkho.
Katamaca bhikkhave, yampiccha na labhati
tampi dukkha? Jtidhammna, bhikkhave,
sattna eva icch uppajjati aho vata maya na
jtidhamm assma, na ca vata no jti gaccheyyti.
Na kho paneta icchya pattabba, idampi
yampiccha na labhati tampi dukkha.
302

:
!

303

Mahsatipahnasutta

Jardhammna, bhikkhave, sattna eva icch


uppajjati aho vata maya na jardhamm assma,
na ca vata no jar gaccheyyti. Na kho paneta
icchya pattabba, idampi yampiccha na labhati
tampi dukkha. Bydhidhammna, bhikkhave,
sattna eva icch uppajjati aho vata maya na
bydhidhamm assma, na ca vata no bydhi
gaccheyyti. Na kho paneta icchya pattabba,
idampi yampiccha na labhati tampi dukkha.
Maraadhammna, bhikkhave, sattna eva
icch uppajjati aho vata maya na maraadhamm
assma, na ca vata no maraa gaccheyyti. Na
kho paneta icchya pattabba, idampi yampiccha
na labhati tampi dukkha. Sokaparidevadukkhadomanassupysadhammna, bhikkhave, sattna
eva icch uppajjati aho vata maya na
sokaparidevadukkhadomanassupysadhamm
assma, na ca vata no sokaparidevadukkhadomanassupysadhamm gaccheyyunti. Na kho paneta
icchya pattabba, idampi yampiccha na labhati
tampi dukkha.
Katame ca, bhikkhave, sakhittena pacupdnakkhandh dukkh? Seyyathida
rpupdnakkhandho, vedanupdnakkhandho,
saupdnakkhandho, sakhrupdnakkhandho,
viupdnakkhandho. Ime vuccanti, bhikkhave,
sakhittena pacupdnakkhandh dukkh. Ida
vuccati, bhikkhave, dukkha ariyasacca.
304

:
!

:
!

:
!

:
!

305

Mahsatipahnasutta

Samudayasaccaniddeso
Katamaca bhikkhave, dukkhasamudaya
ariyasacca? Yya tah ponobbhavik
nandrgasahagat tatratatrbhinandin, seyyathida
kmatah bhavatah vibhavatah.
S kho panes, bhikkhave, tah kattha
uppajjamn uppajjati, kattha nivisamn nivisati?
Ya loke piyarpa starpa, etthes tah
uppajjamn uppajjati, ettha nivisamn nivisati.
Kica loke piyarpa starpa? Cakkhu loke
piyarpa starpa, etthes tah uppajjamn
uppajjati, ettha nivisamn nivisati. Sota loke ...
pe ... ghna loke ... jivh loke ... kyo loke ... mano
loke piyarpa starpa, etthes tah
uppajjamn uppajjati, ettha nivisamn nivisati.
Rp loke ... sadd loke ... gandh loke ... ras
loke ... phohabb loke ... dhamm loke piyarpa
starpa, etthes tah uppajjamn uppajjati, ettha
nivisamn nivisati.
Cakkhuvia loke ... sotavia loke ...
ghna- via loke ... jivhvia loke ...
kyavia loke ... manovia loke piyarpa
starpa, etthes tah uppajjamn uppajjati, ettha
nivisamn nivisati.
Cakkhusamphasso loke ... sotasamphasso loke ...
ghnasamphasso loke ... jivhsamphasso loke ...
306

307

Mahsatipahnasutta

kyasamphasso loke ... manosamphasso loke


piyarpa starpa, etthes tah uppajjamn
uppajjati, ettha nivisamn nivisati.
Cakkhusamphassaj vedan loke ...
sotasamphassaj vedan loke ... ghnasamphassaj
vedan loke ... jivhsamphassaj vedan loke ...
kyasamphassaj vedan loke ... manosamphassaj
vedan loke piyarpa starpa, etthes tah
uppajjamn uppajjati, ettha nivisamn nivisati.
Rpasa loke ... saddasa loke ... gandhasa
loke ... rasasa loke ... phohabbasa loke ...
dhammasa loke piyarpa starpa, etthes
tah uppajjamn uppajjati, ettha nivisamn
nivisati.
Rpasacetan loke ... saddasacetan loke ...
gandhasacetan loke ... rasasacetan loke ...
phohabbasacetan loke ... dhammasacetan loke
piyarpa starpa, etthes tah uppajjamn
uppajjati, ettha nivisamn nivisati.
Rpatah loke ... saddatah loke ... gandhatah
loke ... rasatah loke ... phohabbatah loke ...
dhammatah loke piyarpa starpa, etthes
tah uppajjamn uppajjati, ettha nivisamn
nivisati.
Rpavitakko loke ... saddavitakko loke ...
gandhavitakko loke ... rasavitakko loke ...
308

309

Mahsatipahnasutta

phohabbavitakko loke ... dhammavitakko loke


piyarpa starpa, etthes tah uppajjamn
uppajjati, ettha nivisamn nivisati.
Rpavicro loke ... saddavicro loke ... gandhavicro loke ... rasavicro loke ... phohabbavicro
loke ... dhammavicro loke piyarpa starpa,
etthes tah uppajjamn uppajjati, ettha nivisamn
nivisati. Ida vuccati, bhikkhave, dukkhasamudaya
ariyasacca.

Nirodhasaccaniddeso
Katamaca bhikkhave, dukkhanirodha
ariyasacca? Yo tassyeva tahya asesavirganirodho cgo painissaggo mutti anlayo.
S kho panes, bhikkhave, tah kattha
pahyamn pahyati, kattha nirujjhamn nirujjhati?
Ya loke piyarpa starpa, etthes tah
pahyamn pahyati, ettha nirujjhamn nirujjhati.
Kica loke piyarpa starpa? Cakkhu loke
piyarpa starpa, etthes tah pahyamn
pahyati, ettha nirujjhamn nirujjhati. Sota loke ...
pe ... ghna loke ... jivh loke ... kyo loke ... mano
loke piyarpa starpa, etthes tah pahyamn
pahyati, ettha nirujjhamn nirujjhati.
310

311

Mahsatipahnasutta

Rp loke ... sadd loke ... gandh loke ... ras


loke ... phohabb loke ... dhamm loke piyarpa
starpa, etthes tah pahyamn pahyati, ettha
nirujjhamn nirujjhati.
Cakkhuvia loke ... sotavia loke ...
ghnavia loke ... jivhvia loke ...
kyavia loke ... manovia loke piyarpa
starpa, etthes tah pahyamn pahyati, ettha
nirujjhamn nirujjhati.
Cakkhusamphasso loke ... sotasamphasso loke ...
ghnasamphasso loke ... jivhsamphasso loke ...
kyasamphasso loke ... manosamphasso loke
piyarpa starpa, etthes tah pahyamn
pahyati, ettha nirujjhamn nirujjhati.
Cakkhusamphassaj vedan loke ...
sotasamphassaj vedan loke ghnasamphassaj
vedan loke ... jivhsamphassaj vedan loke ...
kyasamphassaj vedan loke ... manosamphassaj
vedan loke piyarpa starpa, etthes tah
pahyamn pahyati, ettha nirujjhamn nirujjhati.
Rpasa loke ... saddasa loke ... gandhasa
loke ... rasasa loke ... phohabbasa loke ...
dhammasa loke piyarpa starpa, etthes
tah pahyamn pahyati, ettha nirujjhamn
nirujjhati.

312

313

Mahsatipahnasutta

Rpasacetan loke ... saddasacetan loke ...


gandhasacetan loke ... rasasacetan loke ...
phohabbasacetan loke ... dhammasacetan loke
piyarpa starpa, etthes tah pahyamn
pahyati, ettha nirujjhamn nirujjhati.
Rpatah loke ... saddatah loke ... gandhatah
loke ... rasatah loke ... phohabbatah loke ...
dhammatah loke piyarpa starpa, etthes
tah pahyamn pahyati, ettha nirujjhamn
nirujjhati.
Rpavitakko loke ... saddavitakko loke ...
gandhavitakko loke ... rasavitakko loke ...
phohabbavitakko loke ... dhammavitakko loke
piyarpa starpa, etthes tah pahyamn
pahyati, ettha nirujjhamn nirujjhati.
Rpavicro loke ... saddavicro loke ...
gandhavicro loke ... rasavicro loke ...
phohabbavicro loke ... dhammavicro loke
piyarpa starpa etthes tah pahyamn
pahyati, ettha nirujjhamn nirujjhati. Ida vuccati,
bhikkhave, dukkhanirodha ariyasacca.
Maggasaccaniddeso
Katamaca, bhikkhave, dukkhanirodhagmin
paipad ariyasacca? Ayameva ariyo ahagiko
314

315

Mahsatipahnasutta

maggo seyyathida sammdihi sammsakappo


sammvc sammkammanto samm-jvo
sammvymo sammsati sammsamdhi.
Katam ca, bhikkhave, sammdihi? Ya kho,
bhikkhave, dukkhe a, dukkhasamudaye a,
dukkhanirodhe a, dukkhanirodhagminiy
paipadya a, aya vuccati, bhikkhave,
sammdihi.
Katamo ca, bhikkhave, sammsakappo?
Nekkhammasakappo abypdasakappo
avihissakappo, aya vuccati bhikkhave,
sammsakappo.
Katam ca, bhikkhave, sammvc? Musvd
verama pisuya vcya verama pharusya vcya
verama samphappalp verama, aya vuccati,
bhikkhave, sammvc.
Katamo ca, bhikkhave, sammkammanto?
Ptipt verama adinndn verama
kmesumicchcr verama, aya vuccati,
bhikkhave, sammkammanto.
Katamo ca, bhikkhave, samm-jvo? Idha,
bhikkhave, ariyasvako micch-jva pahya
samm-jvena jvita kappeti, aya vuccati,
bhikkhave, samm-jvo.
Katamo ca, bhikkhave, sammvymo? Idha,
bhikkhave, bhikkhu anuppannna ppakna
akusalna dhammna anuppdya chanda
316

317

Mahsatipahnasutta

janeti vyamati vriya rabhati citta paggahti


padahati; uppannna ppakna akusalna
dhammna pahnya chanda janeti vyamati
vriya rabhati citta paggahti padahati;
anuppannna kusalna dhammna uppdya
chanda janeti vyamati vriya rabhati citta
paggahti padahati; uppannna kusalna
dhammna hitiy asammosya bhiyyobhvya
vepullya bhvanya pripriy chanda janeti
vyamati vriya rabhati citta paggahti padahati.
Aya vuccati, bhikkhave, sammvymo.
Katam ca, bhikkhave, sammsati? Idha,
bhikkhave, bhikkhu kye kynupass viharati, tp
sampajno satim vineyya loke abhijjhdomanassa;
vedansu vedannupass viharati, tp sampajno
satim vineyya loke abhijjhdomanassa; citte
cittnupass viharati, tp sampajno satim vineyya
loke abhijjhdomanassa; dhammesu
dhammnupass viharati, tp sampajno satim
vineyya loke abhijjhdomanassa. Aya vuccati,
bhikkhave, sammsati.
Katamo ca, bhikkhave, sammsamdhi? Idha,
bhikkhave, bhikkhu vivicceva kmehi vivicca
akusalehi dhammehi savitakka savicra vivekaja
ptisukha pahama jhna upasampajja viharati.
Vitakkavicrna vpasam ajjhatta sampasdana
318

319

Mahsatipahnasutta

cetaso ekodibhva avitakka avicra samdhija


ptisukha dutiya jhna upasampajja viharati.
Ptiy ca virg upekkhako ca viharati, sato ca
sampajno, sukhaca kyena paisavedeti, ya ta
ariy cikkhanti upekkhako satim sukhavihrti
tatiya jhna upasampajja viharati. Sukhassa ca
pahn dukkhassa ca pahn pubbeva somanassadomanassna atthagam adukkhamasukha
upekkhsatiprisuddhi catuttha jhna
upasampajja viharati. Aya vuccati, bhikkhave
sammsamdhi. Ida vuccati, bhikkhave,
dukkhanirodhagmin paipad ariyasacca.
Iti ajjhatta v dhammesu dhammnupass viharati,
bahiddh v dhammesu dhammnupass viharati,
ajjhattabahiddh v dhammesu dhammnupass
viharati. Samudayadhammnupass v dhammesu
viharati, vayadhammnupass v dhammesu viharati,
samudayavayadhammnupass v dhammesu viharati.
Atthi dhammti v panassa sati paccupahit hoti
yvadeva amattya paissatimattya anissito ca
viharati, na ca kici loke updiyati.
Evampi kho, bhikkhave, bhikkhu dhammesu
dhammnupass viharati catsu ariyasaccesu.
Saccapabba nihita.
Dhammnupassan nihit.
320

321

Mahsatipahnasutta

Yo hi koci, bhikkhave, ime cattro satipahne


eva bhveyya sattavassni, tassa dvinna phalna
aatara phala pikakha diheva dhamme
a; sati v updisese angmit.
Tihantu, bhikkhave, sattavassni. Yo hi koci,
bhikkhave, ime cattro satipahne eva bhveyya
cha vassni ... pe ... paca vassni ... cattri vassni ...
ti vassni ... dve vassni ... eka vassa ... tihatu,
bhikkhave, eka vassa. Yo hi koci, bhikkhave, ime
cattro satipahne eva bhveyya sattamsni, tassa
dvinna phalna aatara phala pikakha
diheva dhamme a; sati v updisese angmit.
Tihantu bhikkhave, satta msni. Yo hi koci,
bhikkhave, ime cattro satipahne eva bhveyya
cha msni ... pe ... paca msni ... cattri msni ...
ti msni ... dve msni ... eka msa ...
ahamsa ... tihatu, bhikkhave, ahamso. Yo hi
koci, bhikkhave, ime cattro satipahne eva
bhveyya sattha, tassa dvinna phalna
aatara phala pikakha diheva dhamme
a; sati v updisese angmitti.
Ekyano aya, bhikkhave, maggo sattna
visuddhiy sokaparidevna samatikkamya
dukkhadomanassna atthagamya yassa

322

[]
[]

[]
[]

[]
[]
:

323

Mahsatipahnasutta

adhigamya nibbnassa sacchikiriyya, yadida


cattro satipahnti. Iti ya ta vutta, idameta
paicca vuttanti.
Idamavoca bhagav. attaman te bhikkh bhagavato
bhsita abhinandunti.
Mahsatipahnasutta nihita

324

325

Mahsatipahnasutta

326

Ahamavaggo
Dhammacakkappavattanasuttdi

Dhammacakkappavattanasuttdi

Namo tassa bhagavato arahato sammsambuddhassa.(x3)

Dhammacakkappavattanasutta
(Sayuttanikyo 5.12.2.1)

Eva me suta: eka samaya bhagav


brasiya viharati isipatane migadye.
Tatra kho bhagav pacavaggiye bhikkh mantesiDveme, bhikkhave, ant pabbajitena na sevitabb.
Katame dve? Yo cya kmesu kmasukhalliknuyogo hno gammo pothujjaniko anariyo
anatthasahito; yo cya attakilamathnuyogo
dukkho anariyo anatthasahito.
Ete kho, bhikkhave, ubho ante anupagamma
majjhim paipad tathgatena abhisambuddh
cakkhukara akara upasamya abhiya
sambodhya nibbnya savattati.
Katam ca s, bhikkhave, majjhim paipad
tathgatena abhisambuddh cakkhukara akara
upasamya abhiya sambodhya nibbnya
savattati? Ayameva ariyo ahagiko maggo,
seyyathida: sammdihi, sammsakappo,
sammvc, sammkammanto, samm-jvo
sammvymo, sammsati, sammsamdhi. aya
kho s, bhikkhave, majjhim paipad tathgatena
abhisambuddh cakkhukara akara upasamya
abhiya sambodhya nibbnya savattati.
328

12 2 1

329

Dhammacakkappavattanasuttdi

Ida kho pana, bhikkhave, dukkha ariyasacca:


jtipi dukkh, jarpi dukkh, bydhipi dukkho,
maraampi dukkha, appiyehi sampayogo dukkho,
piyehi vippayogo dukkho, yampiccha na labhati,
tampi dukkha. Sakhittena pacupdnakkhandh
dukkh.
Ida kho pana, bhikkhave, dukkhasamudaya
ariyasacca: yya tah ponobhavik nandirgasahagat tatra tatrbhinandin, seyyathida kmatah bhavatah vibhavatah.
Ida kho pana, bhikkhave, dukkhanirodha
ariyasacca - yo tassyeva tahya asesavirganirodho cgo painissaggo mutti anlayo.
Ida kho pana, bhikkhave, dukkhanirodhagmin
paipad ariyasacca - ayameva ariyo ahagiko
maggo, seyyathida - sammdihi, sammsakappo,
sammkammanto, samm-jvo sammvymo,
sammsati, sammsamdhi.
Ida dukkha ariyasaccanti me, bhikkhave,
pubbe ananussutesu dhammesu cakkhu udapdi,
a udapdi, pa udapdi, vijj udapdi, loko
udapdi.
Ta kho panida dukkha ariyacca
parieyyanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhu udapdi, a udapdi, pa
udapdi, vijj udapdi, loko udapdi.
330

331

Dhammacakkappavattanasuttdi

Ta kho panida dukkha ariyacca


paritanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhu udapdi, a udapdi, pa
udapdi, vijj udapdi, loko udapdi.
Ida dukkhasamudaya ariyasaccanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhu
udapdi, a udapdi, pa udapdi, vijj
udapdi, loko udapdi.
Ta kho panida dukkhasamudaya ariyacca
pahtabbanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhu udapdi, a udapdi, pa
udapdi, vijj udapdi, loko udapdi.
Ta kho panida dukkhasamudaya ariyacca
pahnanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhu udapdi, a udapdi, pa
udapdi, vijj udapdi, loko udapdi.
Ida dukkhanirodha ariyasaccanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhu
udapdi, a udapdi, pa udapdi, vijj
udapdi, loko udapdi.
Ta kho panida dukkhanirodha ariyacca
sacchiktabbanti me, bhikkhave, pubbe
ananussutesu dhammesu cakkhu udapdi, a
udapdi, pa udapdi, vijj udapdi, loko udapdi.

332

333

Dhammacakkappavattanasuttdi

Ta kho panida dukkhanirodha ariyacca


sacchikatanti me, bhikkhave, pubbe ananussutesu
dhammesu cakkhu udapdi, a udapdi, pa
udapdi, vijj udapdi, loko udapdi.
Ida dukkhanirodhagmin paipad ariyasaccanti
me, bhikkhave, pubbe ananussutesu dhammesu
cakkhu udapdi, a udapdi, pa udapdi,
vijj udapdi, loko udapdi.
Ta kho panida dukkhanirodhagmini paipad
ariyacca bhvetabbanti me, bhikkhave, pubbe
ananussutesu dhammesu cakkhu udapdi, a
udapdi, pa udapdi, vijj udapdi, loko udapdi.
Ta kho panida dukkhanirodhagmini paipad
ariyacca bhvitanti me, bhikkhave, pubbe
ananussutesu dhammesu cakkhu udapdi, a
udapdi, pa udapdi, vijj udapdi, loko
udapdi.
Yvakvaca me, bhikkhave, imesu catsu
ariyasaccesu eva tiparivaa dvdaskra
yathbhta adassana na suvisuddha ahosi,
neva tvha bhikkhave, sadevake loke samrake
sabrahmake sassamaabrhmaiy pajya
sadevamanussya anuttara samm-sambodhi
abhisambuddhoti paccasi.

334

335

Dhammacakkappavattanasuttdi

Yato ca kho me, bhikkhave, imesu catsu


ariyasaccesu eva tiparivaa dvdaskra
yathbhta adassana suvisuddha ahosi.
athha, bhikkhave, sadevake loke samrake
sabrahmake sassamaabrhmaiy pajya
sadevamanussya anuttara samm-sambodhi
abhisambuddhoti paccasi.
aca pana me dassana udapdi - akupp me
vimutti, ayamantim jti natthidni punabbhavoti.
Idamavoca bhagav. Attaman pacavaggiy
bhikkh bhagavato bhsita abhinandunti.
Imasmica pana veyykaraasmi bhaamne,
yasmato koaassa viraja vtamala
dhammacakkhu udapdi: ya kici samudayadhamma sabba ta nirodhadhammanti.
Pavattite ca pana bhagavat dhammacakke bhumm
dev saddamanussvesu - Eta bhagavat
brasiya isipatane migadye anuttara
dhammacakka pavattita appaivattiya samaena
v brhmaena v devena v mrena v brahmun v
kenaci v lokasminti.
Bhummna devna sadda sutv ctumahrjik dev saddamanussvesu - Eta bhagavat
brasiya isipatane migadye anuttara
dhammacakka pavattita appaivattiya samaena
v brhmaena v devena v mrena v brahmun v
kenaci v lokasminti.
336

[]:

:
:

337

Dhammacakkappavattanasuttdi

Ctumahrjikna devna sadda sutv


tvatis dev ... ym dev ... tusit dev ...
nimmnarat dev ... Paranimmitavasavatt dev ...
brahmakyik dev saddamanussvesu - Eta
bhagavat brasiya isipatane migadye anuttara
dhammacakka pavattita appativattiya samaena
v brhmaena v devena v mrena v brahmun v
kenaci v lokasminti.
Itiha tena khaena (tena layena), tena muhuttena,
yva brahmalok saddo abbhuggachi. Aya ca
dasasahassilokadhtu sakampi sampakampi
sampavedhi, appamo ca uro obhso loke
pturahosi atikkamma devna devnubhvanti.
Atha kho bhagav ima udna udnesi - asi
vata bho koao, asi vata bho koaoti. Iti
hida yasmato koaassa Asi koao
tveva nma ahosti.
Atha kho yasm asikoao dihadhammo
pattadhammo viditadhammo pariyoghadhammo
tiavicikiccho vigatakathakatho vesrajjappatto
aparappaccayo satthussane. bhagavanta etadavoca
- Labheyyha, bhante, bhagavato santike
pabbajja, labheyya upasampadanti.
Ehi bhikkhti bhagav avoca - svkkhto
dhammo, cara brahmacariya samm dukkhassa
antakiriyyti. Sva tassa yasmato upasampad
ahosti.
338

339

Dhammacakkappavattanasuttdi

Anattalakkhaasutta
( Sayuttanikyo 3.6.7)

Eva me suta: eka samaya bhagav


brasiya viharati isipatane migadye.
Tatra kho bhagav pacavaggiye bhikkh mantesi
bhikkhavoti. Bhadanteti te bhikkh bhagavato
paccassosu. Bhagav etadavoca
Rpa, bhikkhave, anatt. Rpaca hida,
bhikkhave, att abhavissa, nayida rpa bdhya
savatteyya, labbhetha ca rpe eva me rpa
hotu, eva me rpa m ahosti. Yasm ca kho,
bhikkhave, rpa anatt, tasm rpa bdhya
savattati, na ca labbhati rpe eva me rpa
hotu, eva me rpa m ahosti.
Vedan anatt. Vedan ca hida, bhikkhave, att
abhavissa, nayida vedan bdhya savatteyya,
labbhetha ca vedanya eva me vedan hotu,
eva me vedan m ahosti. Yasm ca kho,
bhikkhave, vedan anatt, tasm vedan bdhya
savattati, na ca labbhati vedanya eva me
vedan hotu, eva me vedan m ahosti.
340

:
:

341

Dhammacakkappavattanasuttdi

Sa anatt. Sa ca hida, bhikkhave, att


abhavissa, nayida sa bdhya savatteyya,
labbhetha ca saya eva me sa hotu, eva
me sa m ahosti. Yasm ca kho, bhikkhave,
sa anatt, tasm sa bdhya savattati, na ca
labbhati saya eva me sa hotu, eva me
sa m ahosti.
Sakhr anatt. Sakhr ca hida, bhikkhave,
att abhavissasu, nayida sakhr bdhya
savatteyyu, labbhetha ca sakhresu eva me
sakhr hontu, eva me sakhr m ahesunti.
Yasm ca kho, bhikkhave, sakhr anatt, tasm
sakhr bdhya savattanti, na ca labbhati
sakhresu eva me sakhr hontu, eva me
sakhr m ahesunti.
Via anatt. Viaca hida, bhikkhave,
att abhavissa, nayida via bdhya
savatteyya, labbhetha ca vie eva me
via hotu, eva me via m ahosti.
Yasm ca kho, bhikkhave, via anatt, tasm
via bdhya savattati, na ca labbhati
vie eva me via hotu, eva me
via m ahosti.
Ta ki maatha, bhikkhave, rpa nicca v
anicca vti?
Anicca, bhante.
342

343

Dhammacakkappavattanasuttdi

Ya pannicca dukkha v ta sukha vti?


Dukkha, bhante.
Ya pannicca dukkha viparimadhamma,
kalla nu ta samanupassitu eta mama,
esohamasmi, eso me attti?
No heta, bhante.
Vedan ... sa ... sakhr ... via nicca
v anicca vti?
Anicca, bhante.
Ya pannicca dukkha v ta sukha vti?
Dukkha bhante.
Ya pannicca dukkha viparimadhamma,
kalla nu ta samanupassitu eta mama,
esohamasmi, eso me attti?
No heta, bhante.
Tasmtiha, bhikkhave, ya kici rpa
attngatapaccuppanna ajjhatta v bahiddh v
orika v sukhuma v hna v pata v ya
dre santike v, sabba rpa neta mama,
nesohamasmi, na meso attti. evameta
yathbhta sammappaya dahabba.
Y kci vedan attngatapaccuppann ajjhatt v
bahiddh v orika v sukhuma v hna v
pata v y dre santike v, sabb vedan neta
mama, nesohamasmi, na meso attti. evameta
yathbhta sammappaya dahabba.
344

345

Dhammacakkappavattanasuttdi

Y kci sa attngatapaccuppann ajjhatt v


bahiddh v orika v sukhuma v hna v
pata v y dre santike v, sabb sa neta
mama, nesohamasmi, na meso attti. evameta
yathbhta sammappaya dahabba.
Ye keci sakhr attngatapaccuppann ajjhatta
v bahiddh v orika v sukhuma v hna v
pata v ye dre santike v, sabbe sakhr
neta mama, nesohamasmi, na meso attti.
evameta yathbhta sammappaya dahabba.
Ya kici via attngatapaccuppanna
ajjhatta v bahiddh v orika v sukhuma v
hna v pata v ya dre santike v, sabba
via neta mama, nesohamasmi, na meso
attti. evameta yathbhta sammappaya
dahabba.
Eva passa, bhikkhave, sutav ariyasvako
rpasmimpi nibbindati, vedanyapi nibbindati,
sayapi nibbindati, sakhresupi nibbindati,
viasmimpi nibbindati. Nibbinda virajjati;
virg vimuccati. Vimuttasmi vimuttamiti a
hoti. Kh jti, vusita brahmacariya, kata
karaya, npara itthattyti pajntti.
Idamavoca bhagav. attaman pacavaggiy
bhikkh bhagavato bhsita abhinandu.
Imasmica pana veyykaraasmi bhaamne
pacavaggiyna bhikkhna anupdya savehi
cittni vimuccisti.
346

347

Dhammacakkappavattanasuttdi

dittasutta
( Sayuttanikyo 4.3.6)

Eva me suta: eka samaya bhagav gayya


viharati gaysse saddhi bhikkhusahassena.
Tatra kho bhagav bhikkh mantesi Sabba, bhikkhave, ditta. Kica, bhikkhave,
sabba ditta? Cakkhu ditta, rp ditt,
cakkhuvia ditta, cakkhusamphasso ditto,
yamida cakkhusamphassapaccay uppajjati
vedayita sukha v dukkha v adukkhamasukha v tampi ditta. Kena ditta? Rgaggin
dosaggin mohaggin ditta, jtiy jarya maraena
sokehi paridevehi dukkhehi domanassehi upysehi
dittanti vadmi.
Sota ditta, sadd ditt, sotavia ditta,
sotasamphasso ditto, yamida sotasamphassapaccay uppajjati vedayita sukha v dukkha v
adukkhamasukha v tampi ditta. Kena ditta?
Rgaggin dosaggin mohaggin ditta, jtiy
jarya maraena sokehi paridevehi dukkhehi
domanassehi upysehi dittanti vadmi.
Ghna ditta, gandh ditt, ghnavia
ditta, ghnasamphasso ditto, yamida
ghnasamphassapaccay uppajjati vedayita sukha

348

349

Dhammacakkappavattanasuttdi

v dukkha v adukkhamasukha v tampi ditta.


Kena ditta? Rgaggin dosaggin mohaggin
ditta, jtiy jarya maraena sokehi paridevehi
dukkhehi domanassehi upysehi dittanti vadmi.
Jivh ditt, ras ditt, jivhvia ditta,
jivhsamphasso ditto, yamida jivhsamphassapaccay uppajjati vedayita sukha v dukkha v
adukkhamasukha v tampi ditta. Kena ditta?
Rgaggin dosaggin mohaggin ditta, jtiy
jarya maraena sokehi paridevehi dukkhehi
domanassehi upysehi dittanti vadmi.
Kyo ditto, phohabb ditt, kyavia
ditta, kyasamphasso ditto, yamida
kyasamphassapaccay uppajjati vedayita sukha
v dukkha v adukkhamasukha v tampi ditta.
Kena ditta? Rgaggin dosaggin mohaggin
ditta, jtiy jarya maraena sokehi paridevehi
dukkhehi domanassehi upysehi dittanti vadmi.
Mano ditto, dhamm ditt, manovia
ditta, manosamphasso ditto, yamida
manosamphassapaccay uppajjati vedayita sukha
v dukkha v adukkhamasukha v tampi ditta.
Kena ditta? Rgaggin dosaggin mohaggin
ditta, jtiy jarya maraena sokehi paridevehi
dukkhehi domanassehi upysehi dittanti vadmi.

350

351

Dhammacakkappavattanasuttdi

Eva passa, bhikkhave, sutav ariyasvako


cakkhusmimpi nibbindati, rpesupi nibbindati,
cakkhuviepi nibbindati, cakkhusamphassepi
nibbindati, yamida cakkhusamphassapaccay
uppajjati vedayita sukha v dukkha v
adukkhamasukha v, tasmimpi nibbindati.
Sotasmimpi nibbindati, saddesupi nibbindati ...
ghnasmimpi nibbindati, gandhesupi nibbindati ...
jivhyapi nibbindati, rasesupi nibbindati ...
kyasmimpi nibbindati, phohabbesupi nibbindati ...
manasmimpi nibbindati, dhammesupi nibbindati,
manoviepi nibbindati, manosamphassepi
nibbindati, yamida manosamphassapaccay
uppajjati vedayita sukha v dukkha v
adukkhamasukha v tasmimpi nibbindati,
nibbinda virajjati, virg vimuccati, vimuttasmi
vimuttamiti a hoti.Kh jti, vusita
brahmacariya, kata karaya, npara
itthattyti pajntti.
Idamavoca bhagav. attaman te bhikkh bhagavato
bhsita abhinandu.
Imasmica pana veyykaraasmi bhaamne
tassa bhikkhusahassassa anupdya savehi cittni
vimuccisti.

352

353

Dhammacakkappavattanasuttdi

Mettnisas sutta
(Aguttaranikya 11.2.5)

Eva me suta: eka samaya bhagav


svatthiya viharati jetavane anthapiikassa
rme.
Tatra kho bhagav bhikkh mantesi - Bhikkhavoti.
Bhadanteti te bhikkh bhagavato paccassosu.
bhagav etadavoca Mettya bhikkhave, cetovimuttiy sevitya
bhvitya bahulkatya ynkatya vatthukatya
anuhitya paricitya susamraddhya
ekdasnisas pikakh. Katame ekdasa?
Sukha supati, sukha paibujjhati, na ppaka
supina passati, manussna piyo hoti,
amanussna piyo hoti, devat rakkhanti, nssa aggi
v visa v sattha v kamati, tuvaa citta
samdhiyati, mukhavao vippasdati, asammho
kla karoti, uttari appaivijjhanto brahmalokpago
hoti. Mettya, bhikkhave, cetovimuttiy sevitya
bhvitya bahulkatya ynkatya vatthukatya
anuhitya paricitya susamraddhya ime
ekdasnisas pikakhti.
Idamavoca bhagav. attaman te bhikkh bhagavato
bhsita abhinandunti.

354

1125

:
:

355

Dhammacakkappavattanasuttdi

Anekajti Pi
Namo tassa bhagavato arahato sammsambuddhassa.(x3)
Anekajtisasra, sandhvissa anibbisa;
gahakra gavesanto, dukkh jti punappuna.
gahakraka dihosi, puna geha na khasi;
sabb te phsuk bhagg, gahaka visakhata;
visakhragata citta, tahna khayamajjhag. (x3)
Iti imasmi sati ida hoti, imassuppd ida
uppajjati, yadida - avijjpaccay sakhr,
sakhrapaccay via, viapaccay
nmarpa, nmarpapaccay sayatana,
sayatanapaccay phasso, phassapaccay vedan,
vedanpaccay tah, tahpaccay updna,
updnapaccay bhavo, bhavapaccay jti,
jtipaccay jramaraa soka-parideva-dukkhadomanassupys sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
Yad have ptubhavanti dhamm;
tpino jhyato brhmaassa;
athassa kakh vapayanti sabb;
yato pajnti sahetudhamma.

356

()

357

Dhammacakkappavattanasuttdi

Iti imasmi asati ida na hoti, imassa nirodh


ida nirujjhati, yadida - avijjnirodh sakhranirodho, sakhranirodh viaanirodho,
viananirodh nmarpanirodho, nmarpanirodh
sayatananirodho, sayatananirodh phassanirodho,
phassanirodh vedannirodho, vedannirodh
tahnirodho, tahnirodh updnanirodho,
updnanirodh bhavanirodho, bhavanirodh
jtinirodho, jtinirodh jarmaraa soka-paridevadukkha-domanassupys nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.
Yad have ptubhavanti dhamm;
tpino jhyato brhmaassa;
athassa kakha vapayanti sabb;
yato khaya paccayna avedi.
Iti imasmi sati ida hoti, imassuppd ida
uppajjati, imasmi asati ida na hoti, imassa
nirodh ida nirujjhati, yadida - avijjpaccay
sakhr, sakhrapaccay viaa,
viaapaccay nmarpa, nmarpapaccay
sayatana, sayatanapaccay phasso,
phassapaccay vedan, vedanpaccay tah,

358

359

Dhammacakkappavattanasuttdi

tahpaccay updna, updnapaccay bhavo,


bhavapaccay jati, jtipaccay jarmaraa
sokaparidevadukkhadomanassupys sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo
hoti.
Avijjya tveva asesavirganirodh sakhranirodho,
sakhranirodh viaanirodho, viaanirodh
nmarpanirodho, nmarpanirodh sayatananirodho, sayatananirodh phassanirodho,
phassanirodh vedannirodho, vedannirodh
tahnirodho, tahnirodh updnanirodho,
updnanirodh bhavanirodho, bhavanirodh
jtinirodho, jtinirodh jarmaraa sokaparidevadukkhadomanassupys nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.
Yad have ptubhavanti dhamm;
tpino jhyato brhmaassa;
vidhpaya tihati mrasena;
sriyova obhsayamantalikkha.

360

361

Dhammacakkappavattanasuttdi

Paiccasamuppdavibhago
Suttantabhjanya
Avijjpaccay sakhr, sakhrapaccay
via, viapaccay nmarpa,
nmarpapaccay sayatana, sayatanapaccay
phasso, phassapaccay vedan, vedanpaccay
tah, tahpaccay updna, updnapaccay
bhavo, bhavapaccay jti, jtipaccay jarmaraa
soka-parideva-dukkha-domanassupys
sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
Tattha katam avijj? Dukkhe aa,
dukkhasamudaye aa, dukkhanirodhe aa,
dukkhanirodhagminiy paipadya aa - aya
vuccati avijj.
Tattha katame avijjpaccay sakhr?
Pubhisakhro, apubhisakharo,
nejbhisakhro, kyasakhro, vacsakhro,
cittasakhro.
Tattha katamo pubhisakhro? Kusal cetan
kmvacar rpvacar dnamay slamay
bhvanmay - aya vuccati pubhisakhro.
Tattha katamo apubhisakhro? Akusal cetan
kmavcar - aya vuccati apubhisakhro.
Tattha katamo nejbhisakhro? Kusal cetan
arpvacar - aya vuccati nejbhisakhro.
362

363

Dhammacakkappavattanasuttdi

Tattha katamo kyasakhro? Kyasacetan


kyasakhro, vacsacetan vacsakhro,
manosacetan cittasakhro. Ime vuccanti
avijjpaccay sakhr.
Tattha katama sakhrapaccay viaa?
Cakkhuvia, sotaviaa, ghnavia,
jivhvia, kyavia, manovia ida vuccati sakhrapaccay via.
Tattha katama viapaccay nmarpa? Atthi
nma, atthi rpa. Tattha katama nma?
Vedankkhandho, sakkhandho,
sakhrakkhandho - ida vuccati nma. Tattha
katama rpa? Cattro mahbht, catunnaca
mahbhtna updyarpa - ida vuccati
rpa. Iti idaca nma, idaca rpa. Ida
vuccati viapaccaya nmarpa.
Tattha katama nmarpapaccay sayatana?
Cakkhyatana, sotyatana, ghnyatana,
jivhyatana, kyyatana, manyatana - ida
vuccati nmarpapaccay sayatana.
Tattha katamo sayatanapaccay phasso?
Cakkhusamphasso sotasamphasso ghnasamphasso
jivhsamphasso kyasamphasso manosamphasso aya vuccati sayatanapaccay phasso.

364

365

Dhammacakkappavattanasuttdi

Tattha katam phassapaccay vedan?


Cakkhusamphassaj vedan, sotasamphassaj vedan,
ghnasamphassaj vedan, jivhsamphassaj
vedan, kyasamphassaj vedan, manosamphassaj
vedan - aya vuccati phassapaccay vedan.
Tattha katam vedanpaccay tah? Rpatah,
saddatah, gandhatah, rasatah, phohabbatah,
dhammatah - aya vuccati vedanpaccay tah.
Tattha katama tahpaccay updna?
Kmupdna, dihupdna, slabbatupdna,
attavdupdna - ida vuccati tahpaccay
updna.
Tattha katamo updnapaccay bhavo? Bhavo
duvidhena - atthi kammabhavo, atthi upapattibhavo.
Tattha katamo kammabhavo? Pubhisakhro,
apubhisakhro, nejbhisakhro - aya
vuccati kammabhavo. Sabbampi
bhavagmikamma kammabhavo.
Tattha katamo upapattibhavo? Kmabhavo,
rpabhavo, arpabhavo, sabhavo, asabhavo,
nevasansabhavo, ekavokrabhavo,
catuvokrabhavo, pacavokrabhavo - aya vuccati
upapattibhavo.
Iti ayaca kammabhavo, ayaca upapattibhavo.
Aya vuccati updnapaccay bhavo.

366

()

367

Dhammacakkappavattanasuttdi

Tattha katam bhavapaccay jti? Y tesa tesa


sattna tamhi tamhi sattanikye jti sajti okkanti
abhinibbatti, khandhna ptubhvo, yatanna
pailbho - aya vuccati bhavapaccay jti.
Tattha katama jtipaccay jarmaraa? Atthi jra,
atthi maraa. Tattha katam jar? Y tesa tesa
sattna tamhi tamhi sattanikye jar jraat
khaicca plicca valittacat yuno sahni
indriyna paripko - aya vuccati jar.
Tattha katama maraa? Y tesa tesa
sattna tamh tamh sattaniky cuti cavanat
bhedo antaradhna maccu maraa klakiriy
khandhna bhedo kaevarassa nikkhepo
jvitindriyassupacchedo - ida vuccati marana.
Iti ayaca jar, idaca maraa. Ida vuccati
jtipaccay jarmaraa.
Tattha katamo soko? tibyasanena v phuhassa,
bhogabyasanena v phuhassa, rogabyasanena v
phuhassa, slabyasanena v phuhassa,
dihibyasanena v phuhassa, aataraatarena
byasanena samanngatassa, aataraatarena
dukkhadhammena phuhassa soko socan
socitatta antosoko antoparisoko cetaso
parijjhyan domanassa sokasalla - aya vuccati
soko.

368

[]

[][]

369

Dhammacakkappavattanasuttdi

Tattha katamo paridevo? tibyasanena v


phuhassa, bhogabyasanena v phuhassa,
rogabyasanena v phuhassa, slabyasanena v
phuhassa, dihibyasanena v phuhassa,
aataraatarena byasanena samanngatassa,
aataraatarena dukkhadhammena phuhassa
devo paridevo devan paridevan devitatta
paridevitatta vc palpo vippalpo llappo
llappan llappitatta - aya vuccati paridevo.
Tattha katama dukkha? Ya kyika asta
kyika dukkha kyasamphassaja asta
dukkha vedayita kyasamphassaj ast dukkh
vedan - ida vuccati dukkha.
Tattha katama domanassa? Ya cetasika
asta, cetasika dukkha, cetosamphassaja
asta dukkha vedayita, cetosamphassaj ast
dukkh vedan - ida vuccati domanassa.
Tattha katamo upyso? tibyasanena v
phuhassa, bhogabyasanena v phuhassa,
rogabyasanena v phuhassa, slabyasanena v
phuhassa, dihibyasanena v phuhassa,
aataraatarena byasanena samanngatassa,
aataraatarena dukkhadhammena phuhassa
yso upyso ysitatta upysitatta - aya
vuccati upyso.

370

[]

[]

371

Dhammacakkappavattanasuttdi

Evametassa kevalassa dukkhakkhandhassa


samudayo hotti, evametassa kevalassa
dukkhakkhandhassa sagati hoti, samgamo hoti,
samodhna hoti, ptubhavo hoti.
Tena vuccati evametassa kevalassa
dukkhakkhandhassa samudayo hotti.

372

373

Dhammacakkappavattanasuttdi

Dhammasaga mtik pha39


1. kusal dhamm.
akusal dhamm.
abykat dhamm.
2. sukhya vedanya sampayutt dhamm.
dukkhya vedanya sampayutt dhamm.
adukkhamasukhya vedanya sampayutt dhamm.
3. vipk dhamm.
vipkadhammadhamm.
nevavipkanavipkadhammadhamm.
4. updinnupdniy dhamm.
anupdinnupdniy dhamm.
anupdinnnupdniy dhamm.
5. sakilihasakilesik dhamm.
asakilihasakilesik dhamm.
asakilihsakilesik dhamm.
6. savitakkasavicr dhamm.
avitakkavicramatt dhamm.
avitakkvicr dhamm.
Pasukula(
)

39

374

375

Dhammacakkappavattanasuttdi

7. ptisahagat dhamm.
sukhasahagat dhamm.
upekkhsahagat dhamm.
8. dassanena pahtabb dhamm.
bhvanya pahtabb dhamm.
neva dassanena na bhvanya pahtabb dhamm.
9. dassanena pahtabbahetuk dhamm.
bhvanya pahtabbahetuk dhamm.
neva dassanena na bhvanya pahtabbahetuk dhamm.
10. cayagmino dhamm.
apacayagmino dhamm.
nevcayagmino npacayagmino dhamm.
11. sekkh dhamm.
asekkh dhamm.
nevasekkhnsekkh dhamm.
12. paritt dhamm.
mahaggat dhamm.
appam dhamm.
13. parittramma dhamm.
mahaggatramma dhamm.
appamramma dhamm.
14. hn dhamm.
majjhim dhamm.
pat dhamm.
376

10

11

12

13

14

377

Dhammacakkappavattanasuttdi

15. micchattaniyat dhamm.


sammattaniyat dhamm.
aniyat dhamm.
16. maggramma dhamm.
maggahetuk dhamm.
maggdhipatino dhamm.
17. uppann dhamm.
anuppann dhamm.
uppdino dhamm.
18. att dhamm.
angat dhamm.
paccuppann dhamm.
19. attramma dhamm.
angatramma dhamm.
paccuppannramma dhamm.
20. ajjhatt dhamm.
bahiddh dhamm.
ajjhattabahiddh dhamm.
21. ajjhattramma dhamm.
bahiddhramma dhamm.
ajjhattabahiddhramma dhamm.
22. sanidassanasappaigh dhamm.
anidassanasappaigh dhamm.
anidassanppaigh dhamm.
378

15

16

17

18

19

20

21

22

379

Dhammacakkappavattanasuttdi

Vipassanbhmi pha
Pacakkhandh rpakkhandho, vedankkhandho,
sakkhandho, sakhrakkhandho,
viakkhandho.
Dvdasyatanni cakkhyatana, rpyatana,
sotyatana, saddyatana, ghnyatana,
gandhyatana, jivhyatana, rasyatana,
kyyatana, phohabbyatana, manyatana,
dhammyatana.
Ahrasa dhtuyo cakkhudhtu, rpadhtu,
cakkhuviadhtu, sotadhtu, saddadhtu,
sotavia dhtu, ghnadhtu, gandhadhtu,
ghnaviadhtu, jivhdhtu, rasadhtu,
jivhviadhtu, kyadhtu, phohabbadhtu,
kyaviadhtu, manodhtu, dhammadhtu,
manoviadhtu.
Bvsatindriyni cakkhundriya, sotindriya,
ghnindriya, jivhindriya, kyindriya,
manindriya, itthindriya, purisindriya,
jvitindriya, sukhindriya, dukkhindriya,
somanassindriya, domanassindriya,
upekkhindriya, saddhindriya, viriyindriya,
satindriya, samdhindriya, paindriya,
anataassmtindriya, aindriya,
atvindriya.
380

40

(vipassan)

40

381

Dhammacakkappavattanasuttdi

Cattri ariyasaccni - dukkha ariyasacca,


dukkhasamudayo ariyasacca, dukkhanirodho
ariyasacca, dukkhanirodhagmin paipad
ariyasacca.
Avijjpaccay sakhr, sakhrapaccay via,
viapaccay nmarpa, nmarpapaccay
sayatana, sayatanapaccay phasso, phassapaccay vedan, vedanpaccay tah, tahpaccay
updna, updnapaccay bhavo, bhavapaccay jti,
jtipaccay jarmaraa sokaparidevadukkhadomanassupys sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
Avijjya tveva asesavirganirodh sakhranirodho,
sakhranirodh viaanirodho, viaanirodh
nmarpanirodho, nmarpanirodh sayatananirodho, sayatananirodh phassanirodho,
phassanirodh vedannirodho, vedannirodh
tahnirodho, tahnirodh updnanirodho,
updnanirodh bhavanirodho, bhavanirodh
jtinirodho, jtinirodh jarmaraa sokaparidevadukkhadomanassupys nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

382

383

Dhammacakkappavattanasuttdi

Pahna mtik pha


Hetupaccayo,
adhipatipaccayo,
samanantarapaccayo,
aamaapaccayo,
upanissayapaccayo,
pacchjtapaccayo,
kammapaccayo,
hrapaccayo,
jhnapaccayo,
sampayuttapaccayo,
atthipaccayo,
vigatapaccayo,

384

rammaapaccayo,
anantarapaccayo,
sahajtapaccayo,
nissayapaccayo,
purejtapaccayo,
sevanapaccayo,
vipkapaccayo,
indriyapaccayo,
maggapaccayo,
vippayuttapaccayo,
natthipaccayo,
avigatapaccayoti.

(1).

(2).

(3).

(4).

(5).

(6).

(7).

(8).

(9).

(10).

(11).

(12).

(13).

(14).

(15).

(16).

(17).

(18).

(19).

(20).

(21).

(22).

(23).

(24).

385

Dhammacakkappavattanasuttdi

Pasukula gth
Anicc vata sakhr,
uppdavayadhammino;
uppajjitv nirujjhanti,
tesa vpasamo sukkho.(x3)
Sabbe satt maranti ca,
marisu ca marissare;
Tathevha marissmi,
natthi me ettha sasayo.

Acira vataya kyo,


pahavi adhisessati;
Chuddho apetavio,
niratthava kaligara.

386

()

387

Dhammacakkappavattanasuttdi

388

Navamavaggo
Paccavekkha

Paccavekkha

Takhaikapaccavekkhaa pha
(Majjhimanikya 2)

Paisakh yoniso cvara paisevmi, yvadeva


stassa paightya, uhassa paightya, asamakasa-vttapa-sirisapa-samphassna
paightya, yvadeva hirikopna-paicchdanattha.
Paisakh yoniso piapta paisevmi, neva
davya na madya na maanya na vibhsanya,
yvadeva imassa kyassa hitiy ypanya
vihisuparatiy brahmacariynuggahya, iti
puraca vedana paihakhmi navaca vedana
na uppdessmi, ytr ca me bhavissati anavajjat ca
phsuvihro cti.
Paisakh yoniso sensana paisevmi, yvadeva
stassa paightya, uhassa paightya,
asa-makasa-vttapa-sirisapa-samphassna
paightya, yvadeva utuparissaya vinodana
paisallnrmattha.
Paisakh yoniso gilna-paccaya-bhesajjaparikkhra paisevmi, yvadeva uppannna
veyybdhikna vedanna paightya,
abypajjha-paramatyti.
390

[]
2

41

41

391

Paccavekkha

Attapaccavekkhaa pha
Ajja may apaccavekkhitv ya cvara
paribhutta, ta yvadeva stassa paightya,
uhassa paightya, asa-makasa-vttapasirisapa-samphassna paightya, yvadeva
hirikopnapaicchdanattha.
Ajja may apaccavekkhitv yo piapto
paribhutto, so neva davya na madya na maanya
na vibhsanya, yvadeva imassa kyassa hitiy
ypanya vihisuparatiy brahmacariynuggahya,
iti puraca vedana paihakhmi navaca
vedana na uppdessmi, ytr ca me bhavissati
anavajjat ca phsuvihro cti.
Ajja may apaccavekkhitv ya sensana
paribhutta, ta yvadeva stassa paightya,
uhassa paightya, asa-makasa-vttapasirisapa-samphassna paightya, yvadeva
utuparissaya vinodana paisallnrmattha.
Ajja may apaccavekkhitv yo gilna-paccayabhesajja-parikkhro paribhutto, so yvadeva
uppannna veyybdhikna vedanna
paightya, abypajjhaparamatyti.
392

[]

393

Paccavekkha

Dasadhammasutta42
(Aguttaranikya 10.5.8)

Eva me suta: eka samaya bhagav


Svatthiya viharati Jetavane anthapiikassa
rme.
Tatra kho bhagav bhikkh mantesi
Bhikkhavoti. Bhadanteti te bhikkh bhagavato
paccassosu. bhagav etadavoca Dasa ime, bhikkhave, dhamm pabbajitena
abhiha paccavekkhitabb. Katame dasa?
Vevaiyamhi ajjhupagatoti pabbajitena abhiha
paccavekkhitabba;
Parapaibaddh me jvikti pabbajitena abhiha
paccavekkhitabba;
Ao me kappo karayoti pabbajitena abhiha
paccavekkhitabba;
Kacci nu kho me att slato na upavadatti
pabbajitena abhiha paccavekkhitabba;
Kacci nu kho ma anuvicca vi sabrahmacr
slato na upavadantti pabbajitena abhiha
paccavekkhitabba;

(Pabbajita abhihasutta)
Dasayime, bhikkhave
(Mah paritt)

42

394

10 5 8

:
:

:
[]
:

395

Paccavekkha

Sabbehi me piyehi manpehi nnbhvo


vinbhvoti pabbajitena abhiha
paccavekkhitabba;
Kammassakomhi kammadydo kammayoni
kammabandhu kammapaisarao, ya kamma
karissmi kalya v ppaka v tassa dydo
bhavissmti pabbajitena abhiha
paccavekkhitabba;
Katha bhtassa me rattindiv vtipatantti
pabbajitena abhiha paccavekkhitabba;
Kacci nu khoha sugre abhirammti
pabbajitena abhiha paccavekkhitabba;
Atthi nu kho me uttarimanussadhamm
alamariyaadassanaviseso adhigato, soha
pacchime kle sabrahmacrhi puho na maku
bhavissmti pabbajitena abhiha
paccavekkhitabba.
Ime kho, bhikkhave, dasa dhamm pabbajitena
abhiha paccavekkhitabbti.
Idamavoca bhagav. attaman te bhikkh bhagavato
bhsita abhinandunti.

396

397

Paccavekkha

Abhihapaccavekkhaa pha
Jardhammomhi jara anatto;
Bydhidhammomhi bydhi anatto;
Maraadhammomhi maraa anatto;
Sabbehi me piyehi manpehi nnbhvo vinbhvo;
Kammassakomhi kammadydo kammayoni
kammabandhu kammapaisarao, ya kamma
karissmi kalya v ppaka v, tassa dydo
bhavissmi.
Evam amhehi abhiha paccavekkhitabba.

398

399

Paccavekkha

Dvattiskro
Aya kho me kyo uddha pdatal, adho kesamatthak tacapariyanto pro nnappakrassa asucino.
Atthi imasmi kye
Kes lom nakh dant taco,
Masa nhr ah ahimija vakka,
Hadaya yakana kilomaka pihaka
papphsa,
Anta antagua udariya karsa matthake
matthaluga,
Pitta semha pubbo lohita sedo medo,
Assu vas kheo sighik lasik mutta.
Evamaya me kyo uddha pdatal, adho kesamatthak tacapariyanto pro nnappakrassa asucino.

400

401

Paccavekkha

Mitta gth
Aadatthu haro mitto,
yo ca mitto vac-paramo,
Anupiyaca yo hu,
apyesu ca yo sakh,
Ete amitte cattro,
iti viya paito;
rak parivajjeyya,
magga paibhaya yath.
Upakro ca yo mitto,
sukha-dukkho ca yo sakh,
Atthakkhy ca yo mitto,
yo ca mittnukampako,
Etepi mitte cattro,
iti viya paito;
Sakkacca payirupseyya,
mt putta va orasa.

402

403

Paccavekkha

Garu gth
Satthugaru dhamma-garu,
saghe ca tibbagravo,
Samdhigaru tp,
sikkhya tibbagravo,
Appamdagaru bhikkhu,
paisanthragravo:
Abhabbo parihnya,
nibbnasseva santike.

404

405

Paccavekkha

Catusacc gth
Ye dukkha nappajnanti,
atho dukkhassa sambhava,
yattha ca sabbaso dukkha,
asesa uparujjhati,
taca magga na jnanti,
dukkhpasama-gmina.
Ceto-vimutti-hn te,
atho pa-vimuttiy,
abhabb te anta-kiriyya,
te ve jti-jarpag.
Ye ca dukkha pajnanti,
atho dukkhassa sambhava,
yattha ca sabbaso dukkha,
asesa uparujjhati,
taca magga pajnanti,
dukkhpasama-gmina.
Ceto-vimutti-sampann,
atho pa-vimuttiy,
bhabb te anta-kiriyya,
na te jti-jarpagti.

406

407

Paccavekkha

The Four Dhamma Summaries


1. Upanyati loko, Addhuvo.
2. Ato loko, Anabhissaro.
3. Assako loko, Sabba pahya gamanya.
4. no loko, Atitto, Tah dso.

408

1.
2.
3.
4.

409

Paccavekkha

Caturrakkh
Buddhnussati mett ca,
asubha maraassati,
Iccim caturrakkh,
ktabb ca vipassan.
Visuddha-dhamma-santno,
anuttarya bodhiy,
Yogato ca pabodh ca,
Buddho Buddhoti yate.
Narnara-tiracchnabhed satt sukhesino,
Sabbe pi sukhino hontu,
sukhitatt ca khemino.
Kesa-lomdi-chavna,
ayameva samussayo
Kyo sabbo pi jeguccho,
vadito paikkulo.
Jvitindriyupacchedasakhta-maraa siy,
Sabbesa pdha pna,
tahi dhuva na jvita.
410

411

Paccavekkha

Caturrakkh bhvan43
Nammi Buddha guasgaranta,
satt sad hontu sukh aver;
Kyo jeguccho sakalo dugandho,
gacchanti sabbe maraa ahaca.
Nammi Dhamma sugatena desita,
satt sad hontu sukh aver;
Kyo jeguccho sakalo dugandho,
gacchanti sabbe maraa ahaca.
Nammi Sagha munirjasvaka,
satt sad hontu sukh aver;
Kyo jeguccho sakalo dugandho,
gacchanti sabbe maraa ahaca.

43

412

[]

[]

[]

413

Paccavekkha

Buddhnussati bhvan
Buddhnussati mett ca,
asubha maraassati;
Iti im caturrakkh,
bhikkhu bhveyya slav.
Anantavitthragua,
guatonussara muni;
Bhveyya buddhim bhikkh,
buddhnussatimdito.
Savsane kilese so,
eko sabbe nightiya;
Ah susuddha santno,
pjna ca sadraho.
Sabbaklagate dhamme,
sabbe sammsaya muni;
Sabbkrena bujjhitv,
eko sabbauta gato.
Vipassandi vijjhi,
sldi caraehi ca;
Susamiddhehi sampanno,
gaganbhehi nyako.
414

[]

[]

[][]
415

Paccavekkha

Sammgato subha hna,


amoghavacano ca so;
Tividhasspi lokassa,
t niravasesato.
Anekehi guoghehi,
sabbasattuttamo ah;
Anekehi upyehi,
naradamme damesi ca.
Eko sabbassa lokassa,
sabba sattnussako;44
Bhgya issariydna,
guna paramo nidh.
Passa sabbadhammesu,
karu sabbajantusu;
Attatthna paratthna,
sdhik guajehik.
Dayya pram citv,
payattnam-uddhar;
Uddhar sabbadhamme ca,
dayyae ca uddhar.
Dissamnopi tvassa,
rpakyo acintiyo;
Asdhraa nahe,
dhammakye kath vakti.
44

sabbamatthnussako()

416

()

417

Paccavekkha

Mett bhvan
Attpamya sabbesa,
sattna sukhakmata;
Passitv kamato metta,
sabbasattesu bhvaye.
Sukh bhaveyya niddukkho,
aha nicca, aha viya;
Hit ca me sukh hontu,
majjhatttha ca verino.
Imamhi gmakkhettamhi,
satt hontu sukh sad;
Tato paraca rajjesu,
cakkavesu jantuno.
Samant cakkavesu,
sattnantesu pino;
Sukhino puggal bht,
attabhvagat siyu.
Tath itth pum ceva,
ariy anariypi ca;
Dev nar apyah,
tath dasadissu cti.
418

[]
419

Paccavekkha

Asubh bhvan
Aviasubha nibha,
saviasubha ima;
Kya asubhato passa,
asubha bhvaye yat.
Vaasahnagandhehi,
sayoksato tath;
Paikklni kye me,
kuapni dvisoasa.
Patitamhpi kuap,
jeguccha kyanissita;
dhro hisuc tassa,
kye tu kuape hita.
Mihe kimiva kyoya,
asucimhi samuhito;
Anto asucisampuo,
pua vaccaku viya.
Asucisandate nicca,
yath medakathlik;
Nnkimikul vso,
pakkhacandanik viya.
420

[]
[]

[]
[]
[]
[]

[]

421

Paccavekkha

Gaabhto rogabhto,
vaabhto samussayo;
Atekicchoti jeguccho,
pabhinna kuappamoti.

Maranussati bhvan
Pavtadpa tulyya,
syusantatiykkhaya;
Parpamya sampassa,
bhvaye maraassati.
Mahsampatti sampatt,
yath satt mat idha;
Tath aha marissmi,
maraa mama hessati.
Uppattiy saheveda,
maraa gata sad;
Maraatthya oksa,
vadhako viya esati.
saka anivatta ta,
satata gamanussuka;
Jvita uday attha,
suriyo viya dhvati.
422

[]

[]

[]

()
423

Paccavekkha

Vijju bubbula ussva,


jalarj parikkhaya;
Ghtako variptassa,
sabbatthpi avriyo.
Suyasatthma puiddh,
buddhi vuddha jina caya;45
Ghtesi maraa khippa,
k tu mdisake kath?
Paccaynaca vekaly,
bhirajjhattupaddav;
Marmora nimespi,
maramno anukkhaanti.

45

buddhi vuddha jina caya buddhi vuddh jinadvaya() buddhi vuddhe


jinaddaya
424

[]

[]
[]
()

[]

425

Paccavekkha

vajjanya aha mahsavegavatthu


Bhvetv caturrakkh,
vajjeyya anantara;
Mahsavegavatthni,
aha ahita vriyo.
Jti jar vydhi cut apy,
atta appattaka vaa dukkha;
Idni hragavehi dukkha,
savegavatthni imni aha.
Pto ca syamapi ceva ima vidhio,
sevate satatamatta hitbhils;
Pappoti so ti vipula hata pripantho,
seha sukha munivisihamata sukhena cti.

426

[]

427

Paccavekkha

Sallasutta
(Suttanipta 3.8)

Animittamanata, maccna idha jvita;


Kasiraca parittaca, taca dukkhena sayuta.
Na hi so upakkamo atthi, yena jt na miyyare;
Jarampi patv maraa, evadhamm hi pino.
Phalnamiva pakkna, pto patanato bhaya;
Eva jtna maccna, nicca maraato bhaya.
Yathpi kumbhakrassa, kat mattikabhjan;
Sabbe bhedanapariyant, eva maccna jvita.
Dahar ca mahant ca, ye bl ye ca pait;
Sabbe maccuvasa yanti, sabbe maccuparya.
Tesa maccuparetna, gacchata paralokato;
Na pit tyate putta, t v pana take.
Pekkhata yeva tna, passa llapata puthu;
Ekamekova maccna, govajjho viya nyati.
Evamabbhhato loko, maccun ca jarya ca;
Tasm dhr na socanti, viditv lokapariyya.
428

3 8

429

Paccavekkha

Yassa magga na jnsi, gatassa gatassa v;


Ubho ante asampassa, nirattha paridevasi.
Paridevayamno ce, kicidattha udabbahe;
sammho hisamattna, kayir ce na
vicakkhao.
Na hi ruena sokena, santi pappoti cetaso;
Bhiyyassuppajjate dukkha, sarra cupahaati.
Kiso vivao bhavati, hisamattnamattan;
Na tena pet plenti, niratth paridevan.
Sokamappajaha jantu, bhiyyo dukkha nigacchati;
anutthunanto klakata, sokassa vasamanvag.
Aepi passa gamine, yathkammpage nare;
Maccuno vasamgamma, phandantevidha pino.
Yena yena hi maanti, tato ta hoti aath;
etdiso vinbhvo, passa lokassa pariyya.
Api ce vassasata jve, bhiyyo v pana mavo;
tisagh vin hoti, jahti idha jvita.
Tasm arahato sutv, vineyya paridevita;
Peta klakata disv, neso labbh may iti.

430

[][]

[]

[]

[]
[]
431

Paccavekkha

Yath saraamditta, vrin parinibbaye;


Evampi dhro sapao, paito kusalo naro;
Khippamuppatita soka, vto tlava dhasaye.
Parideva pajappaca, domanassaca attano;
Attano sukhamesno, abbahe sallamattano.
Abbuhasallo asito, santi pappuyya cetaso;
Sabbasoka atikkanto, asoko hoti nibbutoti.
Sallasutta nihita.

432

433

Paccavekkha

Piyehi vippayogo dukkho


Dhaa dhana rajata jtarpa,
pariggahacpi yadatthi kic;
ds kammakar pess,
yecassa anujvino;
sabba ndya gantabba,
sabba nikkhippagmina.
Yaca karoti kyena,
vcya uda cetas;
tahi tassa saka hoti,
taca dya gacchati;
tacassa anuga hoti,
chyva anapyin.
Sabbe satt marissanti,
maraanta hi jvita;
yath kamma gamissanti,
pua ppa phalpag.
niraya ppakammant,
pukamm ca suggati.
Tasm kareyya kalya,
nicaya samparyika;
puni paralokasmi,
patih honti pinanti.
434

[]

[]

435

Paccavekkha

Paicca samuppda
Avijjpaccay sakhr, sakhrapaccay via,
viapaccay nmarpa, nmarpapaccay
sayatana, sayatanapaccay phasso, phassapaccay vedan, vedanpaccay tah, tahpaccay
updna, updnapaccay bhavo, bhavapaccay jti,
jtipaccay jarmaraa sokaparidevadukkhadomanassupys sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
Avijjya tveva asesavirganirodh sakhranirodho,
sakhranirodh viaanirodho, viaanirodh
nmarpanirodho, nmarpanirodh sayatananirodho, sayatananirodh phassanirodho,
phassanirodh vedannirodho, vedannirodh
tahnirodho, tahnirodh updnanirodho,
updnanirodh bhavanirodho, bhavanirodh
jtinirodho, jtinirodh jarmaraa sokaparidevadukkhadomanassupys nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hotti.

436

437

Paccavekkha

Jvita aniyata, maraa niyata


Anicc vata sakhr,
uppdavayadhammino;
uppajjitv nirujjhanti,
tesa vpasamo sukkho.(x3)
Sabbe satt maranti ca,
marisu ca marissare;
Tathevha marissmi,
natthi me etta sasayo.
Acira vataya kyo,
pahavi adhisessati;
Chuddho apetavio,
niratthava kaligara.
Anabbhiti tato ga,
ananuto ito gato;
yathgato tath gato,
tattha k paridevan?
Putt matthi dhana matthi,
iti blo vihaati;
att hi attano natthi,
kuto putt kuto dhana?
438

()

439

Paccavekkha

Tilakkhaa gth
Sabbe sakhr aniccti,
yad paya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiy.
Sabbe sakhr dukkhti,
yad paya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiy.
Sabbe dhamm anattti,
yad paya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiy.

440

441

Paccavekkha

Pattidna
Ida me tna hotu, sukhit hontu tayo! (x3)

Anumodanvidh
Yath vrivah pr,
pariprenti sgara,
evameva ito dinna,
petna upakappati!
Unname udaka vuha,
yath ninna pavattati;
evameva ito dinna,
petna upakappati!
yurrogya sampatti,
saggasampattimeva ca,
atho nibbnasampatti,
imin te samijjhatu!

Sdhu! Sdhu! Sdhu!

442

[]

443

Paccavekkha

444

Dasamavaggo
Gthdi

Gthdi

Namo tassa bhagavato arahato sammsambuddhassa.(x3)

Ovdaptimokkha gth
Khant parama tapo titikkh,
nibbna parama vadanti buddh.
Na hi pabbajito parpaght,
na samao hoti para vihehayanto.
Sabbappassa akaraa,
kusalassa upasampad.
Sacittapariyodapana,
eta buddhna ssana.
Anpavdo anpaghto,
ptimokkhe ca savaro;
Mattaut ca bhattasmi,
pantaca sayansana.
Adhicitte ca yogo,
eta buddhna ssana.

446

447

Gthdi

Khemkhemasaraagamanapari dpik gth


Bahu ve saraa yanti,
pabbatni vanni ca;
rmarukkhacetyni,
manuss bhayatajjit.
Neta kho saraa khema,
neta saraamuttama;
Neta saraamgamma,
sabbadukkh pamuccati.
Yo ca buddhaca dhammaca,
saghaca saraa gato;
Cattri ariyasaccni,
sammappaya passati.
Dukkha dukkhasamuppda,
dukkhassa ca atikkama;
Ariya cahagika magga,
dukkhpasamagmina.
Eta kho saraa khema,
eta saraamuttama;
Eta saraamgamma,
sabbadukkh pamuccati.
448

449

Gthdi

Pathamabuddhabhsita gth
Anekajti sasra,
sandhvissa anibbisa.
Gahakraka gavesanto,
dukkh jti punappuna.
Gahakraka dihosi,
puna geha na khasi;
Sabb te phsuk bhagg,
gahaka visakhata.
Visakhragata citta,
tahna khayamajjhag.

Pacchimabuddhovda pha
Handa dni, bhikkhave, mantaymi vo,
vayadhamm sakhr appamdena sampdethti.
Aya tathgatassa pacchim vc.

450

451

Gthdi

Tilakkhadi gth
Sabbe sakhr aniccti,
yad paya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiy.
Sabbe sakhr dukkhti,
yad paya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiy.
Sabbe dhamm anattti,
yad paya passati;
Atha nibbindati dukkhe,
esa maggo visuddhiy.

452

453

Gthdi

Bhaddekaratta gth
Atta nnvgameyya,
nappaikakhe angata;
Yadatta pahna ta,
appattaca angata.
Paccuppannaca yo dhamma,
tattha tattha vipassati;
Asahra asakuppa,
ta vidv manubrhaye.
Ajjeva kiccamtappa,
ko ja maraa suve;
Na hi no sagara tena,
mahsenena maccun.
Eva vihri tpi,
ahorattamatandita;
Ta ve bhaddekarattoti,
santo cikkhate munti.

454

46

47

48
.

49

46

(bhaddekaratta)

48

49

47

455

Gthdi

Dhammapada Sahassavaggo
Yo ca vassasata jve, dusslo asamhito;
Ekha jvita seyyo, slavantassa jhyino.
Yo ca vassasata jve, duppao asamhito;
Ekha jvita seyyo, paavantassa jhyino.
Yo ca vassasata jve, kusto hnavriyo;
Ekha jvita seyyo, vriyamrabhato daha.
Yo ca vassasata jve, apassa udayabbaya;
Ekha jvita seyyo, passato udayabbaya.
Yo ca vassasata jve, apassa amata pada;
Ekha jvita seyyo, passato amata pada.
Yo ca vassasata jve, apassa dhammamuttama;
Ekha jvita seyyo, passato dhammamuttama.

456

457

Gthdi

Dhammapada Paitavaggo
Appak te manussesu,
ye jan pragmino;
Athya itar paj,
tramevnudhvati.
Ye ca kho sammadakkhte,
dhamme dhammnuvattino.
Te jan pramessanti,
maccudheyya suduttara.
Kaha dhamma vippahya,
sukka bhvetha paito;
Ok anokamgamma,
viveke yattha drama.
Tatrbhiratimiccheyya,
hitv kme akicano;
Pariyodapeyya attna,
cittaklesehi paito.

458

459

Gthdi

Brahmavihrapharaa
(Mett)
Sabbe satt, aver hontu, abypajjh hontu,
angh hontu, sukh attna pariharantu.
(Karu)
Sabbe satt, dukkh pamuccantu.
(Mudit)
Sabbe satt, m laddhasampattito vigacchantu.
(Upekkh)
Sabbe satt, kammassak, kammadyd,
kammayon, kammabandh, kammapaisara,
ya kamma karissanti kalya v ppaka v,
tassa dyd bhavissanti.

460

461

Gthdi

Mett bhvan
Sabbe satt, sabbe p, sabbe bht, sabbe puggal,
sabbe attabhvapariypann,
sabb itthiyo, sabbe puris, sabbe ariy, sabbe anariy,
sabbe dev, sabbe manuss, sabbe viniptik aver hontu, abypajj hontu,
angh hontu, sukh attna pariharantu.
Dukkh muccantu, yathladdhasampattito mvigacchantu,
kammassak.
Puratthimya disya, pacchimya disya,
uttarya disya, dakkhiya disya,
puratthimya anudisya, pacchimya anudisya,
uttarya anudisya, dakkhiya anudisya,
hehimya disya, uparimya disya.
Sabbe satt, sabbe p, sabbe bht, sabbe puggal,
sabbe attabhvapariypann,
sabb itthiyo, sabbe puris, sabbe ariy, sabbe anariy,
sabbe dev, sabbe manuss, sabbe viniptik aver hontu, abypajj hontu,
angh hontu, sukh attnam pariharantu.
Dukkh muccantu, yathladdhasampattito mvigacchantu,
kammassak.
462

463

Gthdi

Uddha yva bhavagg ca, adho yva avcito;


Samant cakkavesu, ye satt pathavcar;
Abypajj niver ca, niddukkh cnuppaddav.
Uddha yva bhavagg ca, adho yva avcito;
Samant cakkavesu, ye satt udakecar;
Abypajj niver ca, niddukkh cnuppaddav.
Uddha yva bhavagg ca, adho yva avcito;
Samant cakkavesu, ye satt ksecara;
Abypajj niver ca, niddukkh cnuppaddav.

464

465

Gthdi

Patthan
Ya patta kusala tassa, nubhvena pino;
sabbe saddhammarjassa, atv dhamma sukhvaha.
Ppuantu visuddhya, sukhya paipattiy;
asokamanupysa, nibbnasukhamuttama.
Cira tihatu saddhammo, dhamme hontu sagrav;
sabbepi satt klena, samm devo pavassatu.
Yath rakkhisu por, surjno tathevima;
rj rakkhatu dhammena, attanova paja paja.
Imya dhammnudhammapaipattiy Buddha pjemi.
Imya dhammnudhammapaipattiy Dhamma pjemi.
Imya dhammnudhammapaipattiy Sagha pjemi.
Addh imya paipattiy jti-jar-bydhi-maraamh
parimuccissmi.
Ida me pua savakkhayvaha hotu.
Ida me pua nibbnassa paccayo hotu.
Mama puabhga sabbasattna bhjemi;
Te sabbe me sama puabhga labhantu.

466

467

Gthdi

Anumodanvidh (1)
Yath vrivah pr,
pariprenti sgara,
evameva ito dinna,
petna upakappati!
Icchita patthita tumha,
khippameva samijjhatu,
sabbe prentu sakapp,
cando paaraso yath,
maijotiraso yath!
Sabbtiyo vivajjantu,
sabbarogo vinassatu,
m te bhavatvantaryo,
sukh dghyuko bhava!
Abhivdanaslissa,
nicca vuhpacyino,
cattro dhamm vahanti
yu vao sukha bala!

468

..

469

Gthdi

Anumodanvidh (2)
Sabbarogavinimutto,
sabbasantpavajjito;
sabbaveramatikkanto,
nibbuto ca tuva bhava!
Sabbtiyo vivajjantu,
sabbarogo vinassatu,
m te bhavatvantaryo,
sukh dghyuko bhava!
Abhivdanaslissa,
nicca vuhpacyino,
cattro dhamm vahanti
yu vao sukha bala!

470

..

471

Gthdi

Ratanattaynubhvdi gth
Ratanattaynubhvena,
ratanattayatejas;
Dukkh roga-bhay ver,
sok sattu cupaddav,
Anek antarypi,
vinassantu asesato!
Jaya-siddhi-dhana lbha,
sotthi bhgya sukha bala,
Siri yu ca vao ca,
bhoga vuddh ca yasav,
sata-vass ca y ca,
jva-siddh bhavantu te!

472

473

Gthdi

Sumagala gth
Bhavatu sabbamagala,
rakkhantu sabbadevat,
sabbabuddhnubhvena,
sad sotthi bhavantu te!
Bhavatu sabbamagala,
rakkhantu sabbadevat,
sabbadhammnubhvena,
sad sotthi bhavantu te!
Bhavatu sabbamagala,
rakkhantu sabbadevat,
sabbasaghnubhvena,
sad sotthi bhavantu te!

Sdhu! Sdhu! Sdhu!

474

475

Gthdi

476

1. Vinayapiake Mahvaggapi, Chaha Sagyana CD


(version 3), Vipassana Research Institute, India, 2000
2. Dghanikyo Mahvaggapi, CSCD (version 3), VRI,
India, 2000
3. Sayuttanikyo Khandhavaggo, CSCD (version 3), VRI,
India, 2000
4. Sayuttanikyo Sayatanavaggo, CSCD (version 3),
VRI, India, 2000
5. Sayuttanikyo Mahvaggo, CSCD (version 3), VRI,
India, 2000
6. Aguttaranikyo Dasakaniptapi, CSCD (version 3),
VRI, India, 2000
7. Khuddakanikye Khuddakaphapi, CSCD (version
3), VRI, India, 2000
8. Khuddakanikye Dhammpadapi, CSCD (version 3),
VRI, India, 2000
9. Khuddakanikye Suttaniptapi, CSCD (version 3),
VRI, India, 2000

477

10. Khuddakanikye Khuddakapha-ahakath, CSCD


(version 3), VRI, India, 2000
11. Khuddakanikye Suttanipta-ahakath, CSCD
(version 3), VRI, India, 2000
12. Visuddhimaggo, CSCD (version 3), VRI, India, 2000
13. Namakkrak, CSCD (version 3), VRI, India, 2000

14. Daily Chants, Pa-Auk Forest Meditation Centre, W.A.V.E.


Malaysia, 2003
15. Buddha Vandan, Mode of Worship At the Shri Kalyni
Yogshramas, Compilation by The Most Venerable
N-uyane Ariyadhamma Thera, Sri Lanka, 2004
16. PLI RECITALSJointly compiled by Ven. Sri
Saddharma Visharada Weragoda Sarada Nayaka
Mahthero, Rev.Weragoda Sunanda, Sito Woon Chee, Ang
Lian Swee, Edited by Prof. Chandima Wijebandara,
Singapore, 2007
17. A BOOK OF BUDDHIST CHANTS, Saint On
Construction Pte Ltd, Singapore
18. Ancient Buddhist Texts, Edited and translated by
nandajoti Bhikkhu, 2004.03

478

19. Pi-English Dictionary, T.W. Rhys Davis & William


Stede, Pi Text Society, London, Reprinted 1989
20. Concise Pi-English Dictionary, A.P. Buddhadatta
Mahthera, The Colombo ApothecariesCo.,LTD, Sri
Lanka, 1968

( )
21. , ,
, 2008.09
22. , ,
, 2009.06
23. Dhammasiri Smaera
2002.03
24. (), ,
, 2005.02
25. , ,
, 1997
26. , ,
, 2004.01

479


Imya dhammnudhamma-paipattiy, Buddha pjemi.
Imya dhammnudhamma-paipattiy, Dhamma pjemi.
Imya dhammnudhamma-paipattiy, Sagha pjemi.
Addh imya paipattiy, ji-jar-maraamh parimuccissmi.

Ida me pua, savakkhayvaha hotu.


Ida me pua, nibbnassa paccayo hotu.
Mama puabhga sabbasattna bhjemi,
Te sabbe me sama puabhga labhantu.

Sdhu! Sdhu! Sdhu!

You might also like