Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 201

THIS IS THE GOOD ONE. ERASE OTHER VERSION.

parama-pjya-rla-jva-gosvmi-pda-prata

sakalpa-kalpa-druma
r-dhma-navadvpa-nivsi-paita-r-acnandana-gosvmi-bhakti-ratnakta-vimal-nmn-tkay sahita |

r-r-rdh-krpaam astu.


Please report any errors or alternative readings.
This service is provided free of charge to devotees and
scholars of the Gaudiya Vaishnava tradition. We ask
you to kindly contribute generously to furthering this
project, which requires many hours of freely given
time by the volunteers who make these texts
available.
The editors.

Version 1.00 (Oct. 24, 2007)


Version 2.00 ()
Text entered by Jagadananda Das and Sachinandan Das.

SAKALPA-KALPA-DRUMA

Texts used in making this edition.


(a) r-vndvana-odha-sasthy rakita pulipi, skhya 3048.
(b) r-dhma-vndvana-stha-r-devaknandankhya-yantre r-nitya-svarpabrahmacri mudrita prakita ca | r-caitanybd 422 (1907).
(c) Puri Dass edition:
(ka) Barahanagar MS 271
(kha) Barahanagar MS 710
(ga) Bangiya Sahitya Parishad, MS 22
(gha) Same as (b) above.

Page 2 of 201

SAKALPA-KALPA-DRUMA

sakalpa-kalpa-druma
r-rdh-dmodarbhy nama1
(1)

r-ka ka-caitanya sa-santana-rpaka |


gopla raghunthpta vraja-vallabha phi mm ||1||2
gaurga-sundara vande nitynanda-vibhitam |
yat-kp-lavam dya bodhin varyate may ||
tad evam rambha-sambhavad-antar-mahas sahas vilikhya, tad idam ullikhyate | kim
idam? madiadevasya, madanviadayiatadbhakta-samudayasya ca kramata
smaraam virbhtam | ki v, kevalasya madia-devasya; ki v, tadviiasya | m
, tantratas tat trayam api svatantratay labhyate |
tatra prathama tvat prathamata prathaymi | atra r padam anyad anyad api kicid
anuupchandaparacchandatay prvatra ca paraparatra ca yatra na datta, tatra ca
sandhtavyam |
yath, he r-ka-nmntidhanya! sarva-mrdhanya! he r-ka-caitanya! sarvaarmada-krtanya! he mahita-r-santana-sahita-r-rpa-nmadheya, man-mrdhany
dheya! he r-gopla-bhakhy-pravddha-bharakat-samddha! he rraghuntha-dsa! nma-dhmataytiprasiddha-parama-bhakti-bharviddha! he tem
evpta-vrajatsiddha-varana-sat-kara-garbhbharaa-r-bhgarbhdisajdhikaraa! he r-vallabha! prg-bhavya-durlabha-sukta-sandhyamnamadya-araa-pit-caraa!
ki v, he r-raghunthasyptn vrajaty anuvrajatti tattay sarva-vallabha! rvallabha! m phi! nija-caraa-cchyay mat-pratiplakatm yhi | yath kasrter
u sukha-vilsa asant, sahyatay ca lasant ca priya-sakhyate, na tadvad anyo
dhanyopi jana sambhavati |
atha dvityam api pratyamna nirmmi: r-ka iti | rr atra rdh | e hi
rpradhnatay sdhayiyamaty nirbdh | tad-anantara-ka-abda ctra
abda-brahma-gdha-para-brahma nanda-nandana-vcakaty rha | tena, "he rrdhkhya-svarpa-akti-yukta-ka" ity artha ca nirvydha |
ka iti
1
2

(b) r-r-rdh-kbhy nama


Gcp 1v1;

Page 3 of 201

SAKALPA-KALPA-DRUMA

kir bh-vcaka abdo a ca nirvti-vcaka |


tayor aikya para brahma ka ity abhidhyate ||
iti prama-jta-cara ka-abdas tv atra yoga-puraskta-rhitay tat-para | bhr iti
bhva-kvib-anta-t-kara | sa cya bhva-abdavad dhtv-artha-mtrat-dhara |
dhtv-artha ctrkaraam, tad eva sphuam ptataypta-manasm karaam | tata
ca bhinna-padrthatayvagatayor dayitayor iva tayor aikya yoga eveti tad-yukta
nanda sarvkaraknanda ity artha evmanda |
para brahma iti, narkti para brahma [bhat-sahasra-nma-stotra, brahmapura] iti hi prasiddhi | yoga-puraskta-rhatopaghataypi r-nanda-nandanam
eva vakti tac-chabda-aktir iti vyakti-siddhi ca | tad etad abhidhyate cbhidhyate iti |
tasmd eva tadya-svabhva-viea-bhvanrtham eva punar-uktir iya yukti yunakti |
caitanya iti | "he sarva-prakaka! sad-rpatay sarvraya-svarpa!" tad-rpat ca
vipacidbhir avagat, sac-cid-nanda-rpya kyklia-karmae [go.t.u. 1.1] iti
tpanya-nndni-amant | tvayy eva nitya-sukha-bodha-tanau [bh.pu. 10.14.2] iti rbhgavatya-brahma-stave nigamanc ca |
sa-santana-rpaka iti, "he santanena sadtanena sva-svarpam anubhavadbhir api
sunirpaa-rpea saha vartamna! tena sva-bhakti-vitta-cittam anuvartamna!"
gopla-raghunthpta-vraja-vallabha iti, "gopleu ye raghavo laghavo, ye ca nth
mukhy iti vikhytagths, tair ptasya vrajasya ballava-tallaja-vrajasya vallabha!" ki v,
"gopln laghur ia, sa ca ntha ca yas, tasya sambodhana triv ielpe laghur iti
nnrtha-varga-labdha-bodhanam | pta-vraja-vallabha iti "pta-vrajn svajanasamhn vallabha! parem alabhya-sat-prabha!"
atha ttyam api sambhtkaravihe r-ka iti | rr atra ca parama-preyasu
reyas rdh, tatas "tad-yuktatay madhura-llym asakra! he kacaitanykhya-bhaktvatra! tdtmypannatayvatra! he santana-rpbhy
paramnurakta-subhaktbhy saha vidyamna! he gopla-raghunthbhy tat-tannmbhym api subhaktbhym pta prpto yo vrajas, tasya vallabhatay sarvavidyamna! m phi, mat-plakat yhti ||1|| (atra gopla-campv prathama-catuparicched k-rpea adyanta).

nanda-nandana ity uktas trailokynanda-vardhana |


andi-janma-siddhn gopn patir eva1 ya ||2||
svea paricyayatinanda-nandaneti | kosau ? ity ata hananda-nandano yaodgarbha-sindhu-samuttha-sudhu, na tu devak-garbha-prdurbhto vsudeva |
yaod-garbha-samuttho nanda-nandanas tu tantrai parama-rahasi rakita, dyate ca
1

gautamya-tantra 2.24 | ttratya-phaaneka-janma-uddhnm gopn patir eva ca |


nandanandana ity uktas trailokynanda-vardhana || gopla-campv 15.72.

Page 4 of 201

SAKALPA-KALPA-DRUMA

lokenargha ratna bahiraga-loka-locanntarle rakyate, sudha-peikbhyantare


parama-yatnena | bho etdk-parama-gopyatve ko hetur iti vcya ? na, yatosau nandanandana, ya sarvn nandayati sa nanda | sva-hdaya-prakoha-nihitnanda-ratnajta vikya nirnandn, ata eva daridrn, durbhagn sukhayati gopa-rjo bahukovara-rehi-pativat | etda mah-samddha gopa-rja bahugaitnanddham api ya sva-kot uddhtya pratikaam nandapradnennandayati anumeyam | tasya yaod-sutasynanda-vaibhavam | sarvata
samuddhasya tasya tattvena guptenaiva bhavitavyam anyathsmat-pariplakasya tasya
bahubhi saha paricaye jtesmka hnir bhaviyattry-kaluayeneva tntrik
pratigrahtras ta parama-rahasi rakitavanta |
dna-auosau katha suhu manyeta, pratigraht duayam ? ity ha
trailokynanda-vardhana | nanda-nandana pratikaa triloka-vsibhyo navn
navn nandn dattv punar api tn vardhayati, na tu kevalam antaragebhyo dattavn |
yath parama-suht-pitrydi dhana-l priyebhya putra-preyasy-dibhi atasakhyaka sahasrdi-sakhyaka v rajatdika-pritoikatvena dattv punas tat
kusdena vijydi-vyavahrea ca vardhayatti loka-vyavahro draavya |
nanu nanda-nandanas te preyas-prema-vivarjita-hdaya, ata eva udsna |
udsna khalu dhangraha na prakayati, vitarati dhanni yatheccham iti lokavyavahre dyate ? nahi nahi ! asau vidagdha-iromair andi-siddhn
rdhikdn, janma-siddhn sdhana-balena gop-deha gatnm anys ca
pati knta daakraya-vsino munaya sdhana-siddha-gopya iti jeyam |
anditva prg-abhvpratiyogitvam ||2||

navna-nrada-yma ta rjva-vilocanam |
vallav-nandana vande ka gopla-rpinam1 ||3||
[yugmam] pit-mt-paricite purue prmiknm sth na dyateto mtaram api
paricyayatinavneti | asau vallav-nandana, vallava-abdasya gopa-jtau akti,
tena vallav gop r-yaod vtsalya-rasa-suradhun, smnya-vc abda kvacid
viea-paro bhavati | rmato nandasya dharma-patn, tasya nandana putra |
nanu viia-rpavati nyake yuvatnm anurga sacarati | ruta csmbhikany
varayate rpam iti | nandanandana ka-vara, ka-vare hi purue rpagarvitn premik nyiknm dara pryo na bhavati ? nahi nahi ! madyo
nandanandana kas tu navna-nrada-yma, anye nradn hi nravaravasne yma pur bhavati, mad-iasya nrada-sthnyasya avicchedena
kruya-vri-varaepi vara yma pur na bhavati, ata evokta kavin navnanrada-yma iti | navnoprva, aprva-rpa-lty artha |

navna-nrada-yma ta nlendvara-locanam |
vallav-nandana vande ka gopla-rpinam || iti gautamya-tantre

Page 5 of 201

SAKALPA-KALPA-DRUMA

nanv aparnurgkaraa-sudakam asya nayana-saubhaga, tvay tu na varita,


katha vaya mnasa-hasa prahari-nye tatra niveayiyma ? nahi nahi !
bhavadbhi nisandeha tatra na sthpyat, yatosau rjva-vilocana | asya locane
rjvavad viie | rjva tu dintyaye malina, varsu chinna-bhinna ca bhavati |
ki ca, rsu abdeu lakaay tad-rayke jvo jvanta yasya tat, artht mta
mtasya ki nma saundarya dyate ca, rjva jvand bahir eva | ata ukta rjvavilocana | nyak-kta-kamala-nayana ity artha |
nanu saundarya-vaidagdhya-guavattvepi durbale kasysth bhavet ? nahi nahi ! asau
srvabhauma cakravart ca | g dia playanti ye te gopl brahmnantdaya, ta
eva rpi mrtaya vidyante yatra iti anuyogitva tasya svmitvena, tad-j-vartina
tat-pratinidhaya eva, te rja-bhtyas tu rja-mrtayas tac-chakti-dharatvt | goplarpitva ca ruti-prasiddham | gopla-rpiam ity anenaiva carama-tattvasya
narktitva scitam | tath-bhta tam aha vande, prva-lokennvaya |
dvbhy tu yugmaka prokta tribhi lokair vieakam |
kalpaka caturbhi syt tad-rdhva kulaka smtam ||3||

vndraye jaran jva kacit prha mana prati |


mriyase smprata1 mha ghm et sudh piba ||4||
idn praktam rabhatevndraya iti | vnd-nmn vana-dev rdh-kavilsa-sahacar, taydhyuitam araya rdh-ka-rsa-raga-bhmi | tasmin bahuklvasthnt jaran, artht pariata-buddhi nikara-grahaa-pau |
araye apara-purua-daranbhvt kam upadiet hitam ? jta-tattvasynupadet
jnino gauravpalpopi bhavati | ukta ca bhgavatesarasvat jna-khale yathsat
[bh.pu. 10.2.19]2 iti gauravpalpa-bhta, tath-bhta kacij jva araya
parityajya dentara gatv svbha sdhayitum asamartha iti scitam |
bahu vicintyopadea-ptram upalabhya kathayatiahaha mat-sannidhne varkoya
sakalpas tihati | aya hi nitya mm rita m vin anyan na jnti, tasyaivopakro
bhavatu iti tadha mana prati | manas tu sakalpa-vikalptmakam anta-karaam |
hyopadiatimriyase iti | re cacala ! re sva-mrga-kaakdiu mrkha ! tubhya tu
may prg evai sudh datt, katha hata-bhgyena channa-matin tvayai na pt
mariyasy eva, tvat-shacaryd aham api ? rut na pura-vrt ? prkta-sudhrtham
api devsurai bahu klia, tva tu mattonysenaivprkt t prptavn | ghm
iti aha hi rmato balavato garud api klea samanubhya santapta-sudhu-mayt
1

1
s devak sarva-jagan-nivsanivsa-bht nitar na reje |
bhojendra-gehegni-ikheva ruddh
sarasvat jna-khale yath sate || [bh.pu. 10.2.19]
2

Page 6 of 201

SAKALPA-KALPA-DRUMA

kasmccit manasa suguptm etm htavn, idn tvad-apardham aha kame | ato
vilamba m kuru, piba ! sudhsau sudh jeyta kavin vieea na kathita jnti
nitya-sahacara rot ||4||

t pibann eva he svnta sva ca gokula-sagatam |


sev ca vchit kcid bhva-bhedena bhvaya ||5||
nanu pnenaivla bhaviyati kim ? na yath sava-sev pnnantara sumadhurasagta-sevana madhura-rasa-bhvan ca karoti, tath tvam api mattat
mdakopayogi-bhogena yathea vardhaya sava-sevivat | are re ! tad te bhuktimukt kara-tala-gata eveti viddhi | bho mahodaya ! kim aha kariymy asthira-matir
manas pa prha t pibann iti | bhvan-mtreaivea-siddhis tava kenpi kyakta-vyprea vinpi, yath bhog vicitrsansna san tmna bhogina bhvayati,
tath tvam apy tmna gokula-rpa-parrdhysansanna bhogina bhvaya | bhvabhedena vchit sevm upsan ca bhvaya ||5||

magala sarva-lokn gopa-kaubhd-agaja |


bhavya pallavayan pyd vallav-jana-vallabha ||6||
nanu mama tena ki bhaviyati ? ity ata hamagaleti | asau gopa-kau-bhdagaja gopa-rjtmajo magala | kem ? ity ata hasarva-loknm | ye tu
locanavanto hithita-darana-paava, tem eva sarve magala, na tv arasikn
jaa-matnm | vallavn gopn preyasn tad-anugatn ca vallabha | bhavya
magala pallavayan vitanvan pyt avyt ||6||

aho bakty-di-krti kas tu bhagavn svayam |


asti yas tasya pitrditay citrya kptavn ||7||
idn nandanandanasya krti pradarayatiaho bak [bh.pu. 3.2.23]1 iti | ya
ptanm api amta pradadau, y jighsaypi amta labhate sma, kim uta sadicchay | ysau kla-ka dattvpi amta labhate sma, kim uta sukhdya dattv |
atas tv vinnya ka daylu vrajema ? tasyaiva svaya bhagavattvam ity ha
kas tu bhagavn svaya [bh.pu. 1.3.28] | nanv asau ucchkhala uta sthira katha
vidym ? nahi nahir-ko nanda-yaodayor vtsalya-mamat-khalay dha
baddha palyitum akama ity haasti ya ity-di ||7||

stutas tad bhri-bhgyeti tath cettha satm iti |


nema virica ity eva nya riya iti vraja ||8||
1

aho bak ya stana-kla-ka


jighsaypyayad apy asdhv |
lebhe gati dhtry-ucit tatonya
ka v daylu araa vrajema || [bh.pu. 3.2.23]

Page 7 of 201

SAKALPA-KALPA-DRUMA

asya vsa-sthala-mahattva pradarayatitad bhri-bhgya1 [bh.pu. 10.14.34] iti |


brahmpi gokula-vsi-pada-raja-sgraha prrthayate, kim utnye ? tath ca, ittha
sat [bh.pu. 10.12.11]2 iti tat-sahacarm api gopln mahattva pradarayati |
garbha-dhriy yaody bhgya pradarayatinema virica [bh.pu. 10.9.20]3 iti |
gopn bhgyam hanya riya4 [bh.pu. 10.47.60] iti ||8||

yas ta ko vrayen ntra kitv indriyavn nara |


tasmd bhrtar nija-trta svnta svntas tam raya ||9||

[tribhi kulakam]

guavattamosv eva trt | yadi te sva-trecch, tarhi tam raya | sarve tam
evrayante | bhrtar iti sneha-scaka sambodhanam iti kulakam ||9||

upadea dea-rpa mama mnaya mnasa |


sudh-dhr-dhara so'ya kalpa syt kalpa-bhruha ||
10||
upadeam iti | dea-rpa dea-kla-ptropayuktam upadea mnaya u ity artha
| vakt-kakti-bhinna-sammna snehena sambodhayatimnasa iti | paramntaraga
ity artha | bhagy tva hasa-rposti kathitavn | has hi mnasa-critvn mnas
bhavitum arhanti, ato hasa-rp tvam api asad hitv sad-grahaa-pau | asau sudhdhr-dhara sudh-var megho bhavati | tathtve varavasnesratva
saghaata ity ata punar hakalpa-bhruha kalpa kalpa-vka-sada kalpabhruho hi dhrdharavat na kaa-sthyino bhavanti ||10||

mla janmdi-llsya skandha syn nitya-llat |


khs tat-tad-tu-lok phala premamay sthiti ||11||
bhruhatva prapacayatimla janmdti | asya bhruha mla janmdi-ll,
skandha nitya-llat rdh-ka-vihra, tat-tad-tu-lok kh, prema-may
1

tad bhri-bhgyam iha janma kim apy aavy


yad gokulepi katamghri-rajobhiekam |
yaj jvita tu nikhila bhagavn mukundas
tv adypi yat-pada-raja ruti-mgyam eva ||
2
ittha sat brahma-sukhnubhty
dsya gatn para-daivatena |
myritn nara-drakea
ska vijahru kta-puya-puj ||
3
nema virico na bhavo na rr apy aga-saray |
prasda lebhire gop yat tat prpa vimuktidt ||
4
nya riyoga u nitnta-rate prasda
svar-yoit nalina-gandha-ruc kutony |
rsotsavesya bhuja-daa-ghta-kahalabdhi ya udagd vraja-vallabhnm ||

Page 8 of 201

SAKALPA-KALPA-DRUMA

sthitir astitva ca phala bhavati | granthasya abhidheyam abhihitam anena lokena ||


11||
o)0(o

atha mah-kulakena janmdi-ll ||

yas tantra-mantrayor guptam ukta r-nandanandana |


tad-rpat nij vyjt kutacit kutukd bhuvi ||12||
idn janmdi-ll prapacayatiyas tantra-mantrayor iti | yo nandanandanas tantramantrayor gupta, tantreu streu lukkyita, mantrd bja-nmtmakn mantrt
mukta sdhaka-hdi sphuran-mrtir bhavati | tantra ca mantra ca tayor mukta,
ubhayatra ah sambandha-vivakay bhgv-agni-patanavat samsa | bhuvi nij
tad-rpat nandtmajat vyjt prakaaymsa | hetum hakutacit kutukd iti
kauthala-viea-sphurat ||12||

ya prg iti hi padybhy nandtmajatay svata |


vsudevatay krya-vad gargea nicita ||13||
janma-mla drahayatiya prg iti | he nanda tavya navntmaja kvacid
vasudevt tvan-mitrj jta [bh.pu. 10.8.14]1 iti garga-vkyasyyam aya svarpatas tu
nandasyaiva putra | yath kacin myv kim apy uddiya my-balena kasyacit
putrdir bhavati, tadvad ko devak-garbhe vasudevata prdurbhta iti jeyam ||13||

ya r-nanda-yaodntar-hdi sphrti gatas tata |


udya cakre dugdha-sindhor indor janma-viambanam ||
14||
ya rti | antar hdi manasi, na tu prktrbhakavat reto-jaharayo, sphrti gata ity
anena nandtmajatvasya prg-abhva-pratiyogitva nirktam | tad eva drahayati
candratvam ropya keudyann iti | yath prva-siddha candram krodamathant prdurbhta | viambanam anukaraam ||14||

ya sarva-rddhi-vraja nanda-vraja sva janma-mtrata |


ram jyamnnm rma dhma nirmame2 ||15||
1

prg aya vasudevasya kvacij jtas tavtmaja |


vsudeva iti rmn abhij sampracakate ||
bahni santi nmni rpi ca sutasya te |
gua-karmnurpi tny aha veda no jan ||
2
draavyam--tata rabhya nandasya vraja sarva-samddhimn |
harer nivstma-guai ramkram abhn npa || [10.5.18]

Page 9 of 201

SAKALPA-KALPA-DRUMA

idn tad-dhmna pramoda-knana-maitatva varayati | ya janma-mtrata


prdurbhva-kaata eva, nanda-vraja nanddhyuito vraja, mathur-sannihitajanapada | tasmin janapade nanddn gopn goham st, tendypi asau
janapado vraja iti nmn khyta | vraja-abdo goha-vcy apigohdhva-nivah
vraj ity amara | ta svya sarva-rddhi-vraja sarva-sampatti-yukta nirmame |
tath ram r-rdhy tat-sakhnm anys tat-preyasnm api jyamnnm
rma kr-sthna dhma vema nirmame nirmitavn ity anena preyasn janma
tu ka-janmata pacd eva iti jeyam | hetv-arthe pacamy tas |
rja-putre nava-yauvanonmukhe sati andi api kikars tad-vilsa-harmya
ramyodyna ca nirmimate, tath ke brahma-rja-cakravartini prdurbhte lokapl vraja-bhuva sampattibhi keli-kujai phala-pupa-purai pdapair latbhi ca
atyartha bhit cakru ||16||

ya sva-mdhurya-pya sarvatra1 pariveayan |


jigya mohin-rpa kra-nradhi-tragam ||16||
ya sva-mdhurya- iti | ya sva-mdhuryam eva pya sarvatra pariveayan
vibhajan kra-nradhi-traga dugdha-samudra-taastha mohin-rpa myinmrti jigya jitavn ||16||

ya kp janman vyajan ptanm api ptatm |


nt dhtr-gati spht ckrn ntanrbhaka ||17||2
ya komala-padgrea akaa tad viakaam |
sva-jyotsnvaraa matv cikepkepavn iva ||18||
ya komleti | ya komala-padgrea mdu-caragrea sva-jyotsnvaraa matv
anena akaena mama jyotir vriyate iti matv, kepavn iva viakaam atibhat
akaa va-vhyamna pad cikepa dra prpaymsa iti ||18||

ya pjita-pada-kepa-kjita-smita-rocim |
obhay lobhaymsa blik kula-plik ||19||
ya pjita iti | ya pjita-pada-kepo manohara-caraa-clana, kjita
kaha-dhvani, smitam iad-dhsya, roci knti, ete obhay
lvayena kula-plik kula playanti y, t blik kanyak kulavatr
lobhaymsa | kasya pjita-pada-kepdi-obhay jtnurgs t
abhavan ity artha ||19||
1
2

aya loka (b) prakita-saskarae na prpta

Page 10 of 201

SAKALPA-KALPA-DRUMA

ya sva-nmdyam sdya gargd vargn nijn anu |


hara vavara nyag jalpann om ittha somajin-mukha ||
20||
ya sva-nmdyam iti | ya r-ka gargt yadu-purohitt sva-nmdya svanma-kraam sdya rutv anu pact somajin-mukha mukha-obhay candram
api jayati candrajid-vadana san, "om ittham" iti nyag jalpan bhagy kathayan nijn
vargn tmyn hara vavara ||20||

yas tvartam sdya sadya savarta-vartanam |


savartayas tam ninye viparta-partatm ||21||
yas tvarta iti | ya savarta-vartana "ghr" iti khyti gacchanta tvarta
kacid asura savartayan bhrmayan kahe ghtv balt parvartya vipartapartat rdhva-mukhatvena aynatm ninye ntavn ||21||

ya r-rma nijrma sagacchann accha-khelay |


bln nandayan nanda-rja-keari-nandana ||22||
ya r-rmam iti | ya nijrma nija-virmlaya-svarpa r-rma
r-baladeva sagacchan savrajan nanda-rja-keari-nandana nanda
eva rja-kear rja-siha, tasya nandana putra bln nija-sahacarn
accha-khelay manorama-kray nandayat pramoditavn ||22||

ya pura rocanrucya kacuka kcana-prabham |


dadhan mtus tat tadsd utsags yad jani ||23||
ya puram iti | nandanandana yad mtur utsags kroa-y ajani,
tad rocanrucya pura gorocana-nirmita tilaka kcana-prabha
suvara-vara kacuka ca agvaraa dadhat st ||22||

ya kurvan kardama-kr nirvyjam anay dhta |


dvayo sukhena dukhena snigdhn digdhn vinirmame ||
24||
ya kurvann iti | ya kardama-kr kardameu pakeu kr vitanvan
anay yaoday dhta | nirvyja nichala, "are capala ! katha kake
krasi ?" ity uktv bald ghta san dvayo kardama-kr-dhtyo
tmyn aya janany dhta | sucacala iti sukhena hetun snigdhn
sneha-prn dukhena ca digdhn | ahaha ! divya-lvayavn kardamalipta iti dukhena vyathitn vinirmame ktavn iti ||23||
Page 11 of 201

SAKALPA-KALPA-DRUMA

ya sama sahajtena rigann agaa-kardame |


kicit ktara-dh payan mtara drutam yivn1 ||25||
ya sahajtea baladevena go-mutra-gomaya-digdhe catvare aganakardame rigan krdn kicit aparicita sattva payan avalokayan bhta
san mtara yaod drutam iyivn gatavn, i-dhto kva nu
svabhvoktir atra ||24||

yas tayligita ssra-smita stanyam ananya-dh |


apyi suhu cpyyi smita bibhrad udaiki ca ||26||
yas tay yaoday ligita san ssra-smita aru-hsya-sahita yath
syt, tath ananya-dh ananysakta ca san stanya stana-dugdha
apyi payita, pyyi prita ca | tata smita bibhrat ad hasan
udaiki da ca ||26||

yas tad mtur ninye sarva vismti-vismtam |


vadann iva sa2samugdha-bla-sihvalokana ||27||
tad blyvasthy ya vadann iva blyam aju-dhvani kurvan mtur
janany sarva vypra vismti-vismtam atyanta-vimtim ninye |
asu kim-bhta ? bla-sihvalokana susammugdhasya ccalyagmbhryavattvena atimanoharasya blya-sihasya avalokanavat
avalokana yasya iti | alpa-vapur api tvra-tejo-vyajaka-nayano bla-siho
bhavati ||27||

yas tad mttik bhakann alakyam anay dhta |


dayay ki bhayd asys trta srg yoga-myay ||28||
yas tad eti | yas tad blye mttik bhakan bla-svabhvt, anay
kautuk-veena yaoday dhta, "are re durvinta-putra ! mad-ghe ki
navantdika nsti yat tvay mttik bhakyate ?" iti vicintya alakya
yath syt tath dhta | sutara bhta, "mt me ki vidhsyati ?" ity
asy sva-mtur bhayt sva-prabhu ktara dv yogamyay nijaakty srg jhaiti dayay, "ki nahi nahy aya me sevvasara ?" iti
raddhay vicintya trto raksita, mukha-gahvare md-bhakaa-cihnam
apalpya vaipartyena jagat tatra tasyai pradaritam iti bhva ||28||

ya r-rmnvay kmn nana saha-pavam3 |


vddhn sukham ddhn kurvas tla-planam ||29||
1

iyivn (b)
su- (b)
3
sahapava (b)
2

Page 12 of 201

SAKALPA-KALPA-DRUMA

ya r-rmnvayti | r-rmena r-baladevena anvaya sayoga rrmnvaya, tad vidyate yasya sa r-rmnvay, asty artha in | baladevasayukth sukham ddhn mlyavat khdya-pradnotsukn
vddhn gopn gopn ca tla-plana kurva tlnuyy
bhavan saha-pava pavena naipuyena saha vartamna yath syt,
tath saha-pava | saha so v iti vikalpt, saho na sa iti kma parypta
nana nanarta ||29||

ya kran kara-vibhraa-mlyatve'py amita phalam |


phalny ananya-labhyni dade vikrat prati ||30||
ya krann iti | ya kara-vibhraa-mlyena dhnyena amita pracura
phala kran vikrat prati ananya-labhyni phalni dade
dattavn, svaya prktni phalni krtv dhnyena tasyai bahu-mlyni
ratnni pritoikatvena dadau, etdg daylu para-marma-grah ko hy asti
jagati ? iti bhva ||30||

yas tarakn pur mucann acan bla-balnvita |


dohnukaraa kurvan sukha-dohya kptavn ||31||
yas tarakn iti | ya pur agre tarakn vatsn mucan bandhant
ithilayan bla-balnvita blai saha-carai balena agrajena baladevena
ca anvita sayukto dohnukaraa kurvan sukha-dohya kptavn
sarve sukham utpditavn ity artha ||31||

ya karann api vatsasya puccha sakaranvita |


tena kara vrajan bhrt-bhrybhi paryahasyata ||32||
ya karann iti | ya sakaranvita sakaraena baladevena anvito
yukta san vatsasya puccha lgula karan punas tena vatsenpi
karam karaa vrajan prpnuvan bhrt-bhrybhir upahsacaturbhi paryahasyata, "devara! tvad-artha goparjena rathvdiyna na kreyam" iti bhva ||31||

ya kurvann api gavyn caurya bhavyya didyute |


yasya tbhir vivda ca sukha-savda-siddhaye ||33||
ya kurvann iti | yo gavyn navantdn caurya kurvann api bhavyya didyute
sdhuvad adyata ity artha | kena ts gopn navantdike hte'pi gopnn
gopn ca para sukham ajyata | tarhi katha kena ts gopn navantdicauryrtha vivdo'bht ? ity hatbhir gopbhir yasya kasya vivda kalaha
sukha-savda-siddhaye sukhena hldena saha savdo vdnuvda, tasya

Page 13 of 201

SAKALPA-KALPA-DRUMA

siddhaye sampdanya abht | ts tu kena ska vdnuvde prabala-llas


st, navantdi-caurya-janya-vivdena tu llas phalavat babhva iti jeya ||33||

ya sva dmodara rvan smoda-vram acati |


pras-ikmaya-snehd blya11svehntard api ||34||
ya sukha-pradt blya-svehntart blyocita-sva-centard api prasik-maya-sneht janany-upadea-maya-sneht "yath karma tath
phalam" ity anuyyi-bandhantmaka-sneht svam tmana dmodara
van, "bho dmodara ! kva gacchasi ? puna steya kariyasi ?" iti
upahasita san smoda-vra modena hldena vray lajjay ca saha
vartamna yath syt, tath cati gacchati ||34||

ya suhu khelayvia sva-mtr praayn muhu |


ka kravindkety2 htopy u nyayau ||35||
ya khelay blya-kray suhu nitarm vio nihita-citta san svamtr yaoday praayt sneha-bharea muhur vra vra, "ka !
ka ! aravindka !" iti sneha-pra-nmabhir huto'pi u jhaiti
kr-sukha parityajya na yayau gavn ||34||

ya r-vndvana prcan bhrtr saha vanspadam |


hsayan bhsaymsa3 mtarau ytarau mitha ||36||
ya rti | yo vanspada vana-sthna, r-vnvanasya gohabhulyavattve'pi vana-bhulya jeyam | bhrtr baladevena saha prcan
paryaan, mitha paraspara ytarau bhrt-patnyau, rohi-yaoda iti
jeya, mtarau hsayan hsya krayan, "sakhi ! anayo tulya-sattvayor
nirantara-bhramaaenpi kut-pipsodreko na bhavati ki ?" iti sa-hsya
varayantyau bhsaymsa dyotaymsa ||36||

ya r-vndvane labdhe prrabdha-kram anvabht |


rma-dmdibhi sakhya tat-prakhya bhramardibhi ||
37||
ya r-vndvane sarva-sampatti-suobhite vnddhihita-vane labdhe
gate sati, rmo baladeva dm rdm, te d agrayau ye tai
sakhibhi, tat-prakhya tat- tulya bhramardibhi ca bhramar dau
yem iti tai | di-padt paava pakia ca | prrabdha-kra
prrabdh kr yatra iti tat sakhya anvabht anubhtavn ||37||
1

blya (b);
ka kravindka tta ehi stana piba |
ala vihrai kut-knta kr-rntosi putraka || [bh.pu. 10.11.15]
3
bhaymsa (b)
2

Page 14 of 201

SAKALPA-KALPA-DRUMA

ya r-rmea tatrpi vkya prtim agt parm |


vndvana govardhana yamun-pulinni ca1 ||38||
ya r-rmea r-baladevena saha tatra kr-sthne vndvana
ramya knana, govardhana tan-nmn khytam adri, yamunpulinni yamun tasy pulinni saikatny api vkya grahea dv
par param prtim api agt gatavn | "aho ! etd ramayat rvaikuhe r-kailsdiv api nsti" iti vicintayan prtimn babhva | "etat
parityajya kvsmbhir vihartavyam ?" iti bhva ||38||

ya prpta-madhya-kaumra pitr srdha vana vrajan |


pcchan nmni dhmni payan mudam avptavn ||39||
prpta-madhya-kaumra prpta madhya-kaumra yena | asau prpta-madhyakaumra catu-paca-vara-vayaska san pitr nandena srdha vana vrajan
gacchan nmni, "pita, asya vkasya ki nma ? asya pao pakia ca ki nma ?
kutra v tihaty ayam ?" eva-prakrea pcchan, dhmni lat-kuja-rpi ca
bhavanni payan muda haram avptavn gatavn ||38||

ya kran iur avram agrajena vrajendraja |


jalpjalpi mitha cakre hasthasti padpadi ||40||
yo vrajendraja, vrajendro nanda, tasmj jyate ya, sa vrajendraja |
iur blaka agrajena r-baladevena avram asakocam, "aya mama
agrajo mnya | katha mnanyena anena ska virambha kritavya
may ?" iti manasi na gaayitv, jalpjalpi jalpena jalpena yad yuddha
pravtta, tat jalpjalpi | hasthasti hastbhy hastbhy yad yuddha
pravtta, tat hasthasti | padpadi padbhy padbhy yad yuddha
pravtta, tat padpadi kran muda haram avptavn iti
prvennvaya ||40||

ya crayan nijn vatsn vatsaka nma dnavam |


baka bakavad-kra drayan muktam rdayat ||41||
yo nijn vatsn tarakn crayan playan varsa-rpea vatsa-dale
samytam asad abhila vatsaka nma dnava, tath bakavadkra bakam api drayan, ik-draavat iti jeya, mukti syujyam
rdayat prpayat ||41||

ya svair viharaa cakre me-haraa-sajitam |


1

vndvana govardhana yamun-pulinni ca |


vkysd uttam prt rma-mdhavayor npa || [bh.pu. 10.11.36]

Page 15 of 201

SAKALPA-KALPA-DRUMA

vyoma ca vyomat ninye kurvanta pratilomatm ||42||


yo me-haraa-sajita me-haraa saj khy yasya iti, tadgrmya-jana-prasiddha viharaa kr cakre, tad pratilomat
pratikulat kurvantam caranta vyoma tan-nmn khytam asuraviea vyomat nyat ninye, artht mtyu-kavala prpaymsa iti
bhva ||42||

ya kurvas tam agha khaa vidher agham ata param


|
ninye sva-jyotii prca tad-arvg bhakti-tejasi ||43||
yo'ghkhyam asura sarpkra khaa bhinna kurvan | ata para
vidhe srar agha ppa mym khaa kurvan, artht bhindan |
prvokta aghsura sva-jyotii svga-tejasi, tad-arvk tat-pact
prca prava, artht r-brahma, bhakti-tejasi bhakti-prabhve
ninye prpitavn, nipuavat yath-yoga sthpaymsa iti bhva ||43||

ya kaumram atikramya ramya-paugaa-maana |


cakre goplat gacchan loka-plaka-platm ||44||
ya kaumra pacambda, yathha rdhara-svm
kaumra pacambdnta paugaa daamvadhi |
kaioram pacadat tad-rdhva yauvana smta ||
atikramya attya ramya-paugaa-maana ramya sundara
paugaasya tad-khyasya vayaso maana obh yasmin tath-bhta
san, vatsa-plat vihya goplat gacchan loka-plaka-plat lokaplak dev, tn playati yo'sau loka-plaka-plas tasya bhva, loka-plaplakat t, cakre ktavn ||44||

ya kla-ka-nipia-cetann vraja-ketann |
cetaymsa kpay locanmta-vibhi ||45||
ya kla-ka-nipia-cetann kla-kena hal-halena kla-ka halhalam ity amara, nipini apahtni cetni saj ye iti tn vrajaketann vraja-vsino locanmta-vibhir avalokana-kruya-vrisaraai kpay cetaymsa ||45||

ya kliyam api vyakta nijghri-yuga-mudray |


vyajan mameti aragatn anyn arajayat ||46||
Page 16 of 201

SAKALPA-KALPA-DRUMA

ya kliya gabhra-jala-sacriam api sarpa vyakta loka-locana-viayat


prpayan, nijasya aghri-yuga caraa-yugala, tasya mudray akanena "aya mama
dsa" iti vyajan vijpayan, anyn aragatn arajayat te manas toaymsa |
kliyo'niam carypi prabhu-pda-lchitat prpa, "aho prabhor etd
mahnubhvat" iti bhakt cintaymsu ||46||

ya ukena vraja-premspadatvenettham rita |


kerpittma-suhd1 ity-di procya praocya ca ||47||
bla-vddha-vanit sarvega pau-vttaya |
nirjagmur gokuld dn ka-darana-llas ||48|| 2

[mah-kulakntar yugmakam]
ya ukena ke'rpittma-suhd-artha-kalatra-km iti daama-skandha-sthasoadhyye daama-lokena praocya oka prakya procya kathitv blavddha-vanits tatraiva skandhe'dhyye paca-daa-lokena vraja-premspadatvena
ittham eva-prakarea rita kathita ||47-48||

yas tasmin sambhrame rodhn nikrnt3 vraja-kanyak |


mene t prathama payan sva ktrtha ktv iha ||49||
yas tasminn iti | tasmin sabhrame knusandhna-janita-savege
rodht anta-purt vraja-kanyak avarodha-vsinyo nikrnt lajj
guru-jana-sdhvasa ca, tyaktv iti ea | vipat-pte sati maryd-bhago
bhavati iti jeyam | ya parama-gahanaya r-kas t asryampay
prathamam dau payan sa-kakam iti bhva | iha ktau kliyahrada-pravea-lly sva ktrtha mene gaaymsa | ekena
sdhanena phala-dvayam pdita tena catra-cmain kena iti
bhva ||49||

yas tad dahana goha-premnka-vivecana |


premnas tasya parkrtham iva drg apibat prabhu ||50||
ya r-ko goha-premn gohn lakaay goha-vsin
premn anurgena ka-vivecana kam adhikta vivecana praj
yasya sa, vraja-vsinm upakrrtha sadaiva sphurati buddhir yasya
tath-bhta sa iti jeya, tasya asamordhvasya premno'nurgasya
parkrtham iva dau dahanam agnim utpdya pact apibat, mbhd
viklivnm etem ita kaam iti vicrya iti ea | nanu kuto'sya goplavlasya etad yogyatva ? nahi nahi asau prabh acintanya-aktir iti ||50||
1

ta nga-bhoga-parivtam ada-ceam
1lokya tat-priya-sakh paup bhrt |
kerpittma-suhd-artha-kalatra-km
dukhnuoka-bhayam ha-dhiyo nipetu || [bh.pu. 10.16.10]
2
aya loko [bh.pu. 10.16.15] yath-rpa udhta.
3
nikrame (A)

Page 17 of 201

SAKALPA-KALPA-DRUMA

ya spard amtkurvan via viadhara ca tam |


svritn amtkartu kt kaimutyam aikayat ||51||
ya spard iti | ya r-ko via garala viadhara sarpa ca kliya
spart pdmbuja-spart locanmta-sparc ca amt-kurvann
amta karoti iti | abhta-tad-bhve cvi at ca | svritn amt-kartu
slokydn prpayitu kt kuala kaimutyam aikayat adarayat ks-tt-gh-dip | ye tu via-dhar para-drohina tn api amtn karoti, ye tu
tat padravindaika-jvan te kim uta vaktavyam iti bhva ||50||

yas tu bhram sdya malla-tavam caran |


subhadra-maalbhadra-bhadravardhana-gobha ||
52||
yakendra-bhaa ity asmt eva kpta-sagai kumraka
|
sa-vayobhi sukha lebhe yatra kcit kumrik ||53||
yas tu bhram iti | yas tu r-ko bhram sdya bhranmaka vana gatv | asau kim-bhta ? kumraka akta-dra,
ubhadra-maalbhadra-bhadravardhana-gobhaa-yakendra iti
nmabhi khytai, evam anye bahu-sahacar san iti jeya | kptasagai kpta prasiddha saga shitya ye, kena tai savayobhi samna vayo ye tai, tulya-hyanai malla-tava mallantya artht malla-krm caran | yatra kr-bhmau kcit kumrik
nimnollikhit ||51-52||

gopl plik dhany vikh dhyna-nihik |


rdhnurdh sombh trak daam tath1 ||54||
kautukya gat ysu mall mallti narma-kt |
madhvjya-nibham svdya ybhi kpta sma mdyati ||
55||
ks t ? ity hagoplti | gopl, plik, dhany, vikh, dhynanihik, rdh, anurdh, sombh, trak, daam | et daa
sampa kautukya gat, ysu mall mall iti narma-kt, "aha
malla, tath sundari ! tvam api mall bhava | mall-mallyor vayor yuddha
bhavatu" eva-prakrea kautuka ktavn kutukti bhva | madhvjyanibham iti ybhir gopbhi kpta madhvjya-nibha madhu-ghtasayukta-khdya-sada narma-vacanam svdya anubhya, artht
1

gop-nmni rjendra prdhnyena nibodha me |


gopl plik dhany vikh dhyna-nihik |
rdhnurdh sombh trak daam tath || iti bhaviya.pu. 4, (ka-sandarbha 189)

Page 18 of 201

SAKALPA-KALPA-DRUMA

paramdarea rutv mdyati sma matto babhva, "ko nma yuvatn


kautka-kara vacana rutv na mdyati ?" iti bhva | prvavan mahkulaknta caturbhir anvaya ||54-55||

ya kmye kmyake gatv sara sgara-sannibham |


lak-kalpktkalpa nitya dvyati sagibhi ||56||
ya kmya iti | ya r-ka kmye manohare kmyake kmyakkhye vane sgarasannibha sara atipraasta jala-paripra sarovara gatv sagibhi laka-kalpakt-kalpa lak-vyavahra-sada kta kalpa veo yasy kry, tad yath
syt tath nitya dvyati krati, kadcit setu-bandhana, kadcit lak-dha, kadcit
nga-pa-bandhana ca abhintavn parama-kutukti ||56||

ya kaiora tata sajjan vasantam iva apada |


lolayann tmana citta lolaymsa padmin ||57||
ya kaioram iti | tata tad-anantara ya apado bhramaro vasantam iva kaiora
sajjan gacchan tmana citta lolayan cpalayan, artht asthira-mati sann ity artha,
padmn tad-khy sundar, bhramara-pake kamalin, lolaymsa, t api
asthir akarod ity artha | yath cacalo bhramara padmin clayati, tadvad iti jeya ||
57||

yas t vraja-ram nitya-preyas kutuktman |


ll-aktynyath-bhna nt guptam arajayat ||58||
yas t iti | yo nitya-preyas vraja-ram vraja-lakm mah-laksm cira-siddhapraayin kutuktman kautuka-svabhvena ll-akty myay anyath-bhna
para-bhrytva nt prpit | gupta rahasi arajayat ramaymsa, gupte hi rasapoaa bhavatitarm iti rasa-astra-sammatir iti ||58||

ya r-rmea dhenn raky dhenuksuram |


nighnan vighnam apkrd akrd abhaya divi ||59||
ya r-rmeeti | yo dhenn raky niyukta san r-rmea r-baladevena
dhenuksura kharkra tla-vana-vsina sa-parivra kacid asura nighnan
vinayan vighna tla-phala-bhakae apkrt drcakra, divi svarge ca
abhayam akrt ktavn, svarga-vsino devs tu dhenuksurt trast san,
prvoktsurasya vadhe te'bhaya-gat iti bhva ||59||

ya cakre dhenum dya sya vrajam upgata |


prva-rga kiorm aprva vyativkay ||60||
Page 19 of 201

SAKALPA-KALPA-DRUMA

ya cakra iti | ya r-ka dhenum dya sya dinnte vrajam upgata san
kior navnurgavatn mugdhn vyativkay paraspara-kakaptena
aprvam ananya-sdhraa prva-rga cakre ktavn
ravad darad vpi mitha sarha-rgayo |
da-vieo ya prpta prva-rga sa ucyate || iti shitya-darpae
[3.217] ||60||

ya prva lajjay dta-kma-lekhdy-upyatm |


vijahan nija-netrnta ninye ntana-dtatm ||61||
ya prvam iti | ya r-ka prva lajjay hriy dta-kma-lekhdy-upyat
vijahan tyajan | yth anurg dta prasthpayati, kama-lekh ca prerayati, tath na,
kintu nija-netrnta nija-netra-kaka ntana-dtat ninye prpaymsa ||61||

yas tsu sphuam sajya virajya laghu sarvata |


tad-aga-saga-bhikrtha veu-ikm asdhayat ||62||
yas tsv iti | ya r-kas tsu nava-vrajgansu sajya sakto bhtv sarvata
laghu kramao virajya virakto bhtv, tad-aga-saga-bhikrtha tsm aga-saga
tasya bhikrtha lbhrtha ts mano-harartham iti yvat veu-ikm
asdhayat veu-vdanam abhyastavn iti bhva ||62||

ya cetancetanli karann apy u veun |


t krau suhu naknod yatas t lajjay sit ||63||
ya cetan-cetaneti | ya r-ka veun vay cetancetanli sacetancetana-bhta-vargam u ghra karan svbhimukhkurvann api, t vrajakmin vraja-sundar krau svbhimukhkartu suh na aaknot, yatas t
kiorya lajjay sit baddh ||63||

ya r-bhra-nmna baa avad aann adht |


nn-kr sa-nnm adabhra bibhrad utsavam ||64||
ya r-bhreti | ya r-bhra-nmna baa avat sarvad aan
bhraman sa-nn paknm adabhra atyartham utsava bibhrat nn-kr
vividha-blya-llm adht ktavn iti ||64||

ya rdmn sudmn ca bhadrasenrjundibhi |


kheld dambha-balc cakre tat-pralamba-pralambhanam ||
65||
Page 20 of 201

SAKALPA-KALPA-DRUMA

ya r-dmneti | ya rdmn tad-khyena sahacarea, sudmn


bhadrasenrjundibhi ca dambha-balt bala-pradhnt khelt tulya-bala-kranavied iti yvat, tat-pralamba-pralambhana prasiddhasya tad-khyasysurasya
pralambhana pravacana, cakre ktavn iti ea ||65||

ya pralamba lambamna jvand bala-tejas |


vidhya vidadhe tvr1 nava-akti davyasm ||66||
ya pralambam iti | ya r-ka lambamna drghkra pralamba tad-khyam
asura bala-tejas balasya baladevasya tejas vryea jvand vidhya vimucya,
davyas vardhih tvr nava-akti vidadhe sacitavn ity artha ||66||

ya knane sudrghhe nidghe kta-kelika |


aparhe preyasnm nanda vidadhe yath ||67||
ya knana iti | ya r-ka knane vane sudrghhe nidghe sudrgham ahar
yasmin tasmin nidghe grme, grme hi dina-mna-vddhir bhavati, kta-kelika
kr-paro babhva | aparhe preyasn sva-kntnm nandam hlda
vidadhe janaymsa iti ||67||

gopn paramnanda sd govinda-darane |


kaa yuga-atam iva ys yena vinbhavat ||68||2

[prvavad yugmakam]
gopnm iti | syhne govinda-darane sati gopn paramnanda st, ys
gopn yena kena vin kaa yuga-atam iva abhavat ||68||

ya sad di-kd vi-var-rpa-ni-kaye |


arada prtar sdya priym ahtndhatm ||69||
ya sad dti | ya sad sarvad di-kd vi-var-rpa-ni-kaye dihd y vi-var s eva ni tasy kaye avasne aradam eva prtarsdya
priy preyasnm andhatm daransmarthya ahta h tana, kadaranotsavo bhavati iti jeya ||69||

ya r-govardhana-prema sva-prema-dhana-jviu |
sva-gotrev api sacrynyn apy ryn aikayat ||70||

11.
2

tvrn (a)
bh.pu. 10.19.16.

Page 21 of 201

SAKALPA-KALPA-DRUMA

ya r-govardhana-prema iti | ya r-ka sva-prema-dhana-jviu svasmin rkne prem anurga, sa eva dhana, tena jvanti ye, teu, knurga-matram
ritya prn dhrayatsu iti bhva | sva-gotreu sva-vaodbhaveu govardhane
prema anurga sacrya, "aya govardhano hari-dsa-varya | etasmin raddh
vidhey |" eva-prakrea iti jeya | anyn api ryn bhadrn aikayad iti ||70||

ya r-govardhana bibhrac chakra vibhraagarvatm |


ninye goha yad unninye reha sva-preha-jtiu ||
71||
ya r-govardham iti | ya r-ka r-govardhana bibhrat, karea iti jeya,
akram indra vibhraa-garvat vibhraa ptito garva, "aham vara" itykras tv ahakro yena sa vibhraa-garva, tasya bhva, t ninye prpaymsa |
ki ca, goha goha-vsina sva-preha-jtiu svasya preha-jtaya
praayspada-sattvni, teu reham unninye, ktavn iti ea ||71||

r-govindat vindann avindad viva-nanditm |


yan mitha atru-jantn maitry vyadhita ambhutm ||
72||
ya r-govinda iti | ya r-govindat surabhi-devy abhiikta san govinda iti
khy vindan gacchan viva-nandit jagad-hlkatm avindat, yad yasmt atrujantnm ahi-nakuldnm api mitha paraspara maitry mitra-bhvena ambhut
sukhavattm vyadhita, vi dh i tan ||72||

ya pi-lokd nya pitara mt-jvanam |


ajvayad vraja sarva ta vin gata-jvanam ||73||
ya r-ka | pi-lokt p varua, tasya lokt bhvant mt-jvana mtur
jvana ya vin mt anumt bhaviyaty eva, etda pitaram nya, ta nanda
vin gata-jvana mt-prya sarva vrajam ajvayat, jva ntt di ||73||

ya svn vraja-lokn hdoks tn viokayan |


te svasya ca goloka nitya-lokam alokayat ||74||
ya svnm iti | svnm tmyn vraja-lokn hdok hd oka sthna yasya
sa tn vraja-vsino viokayan oka-rahitn kurvan te vraja-vsin svasya nityaloka golaka yad dhma varvarti sarvopari lokayat prdarayad iti ||74||

ya citta-vsas ntv kumr para dade |


Page 22 of 201

SAKALPA-KALPA-DRUMA

na prva yena t baddh sambaddh nityam tmani ||


75||
ya citta-vsasti | ya r-ka kumrm aparightnm citta-vsas citta ca
vso vastra ca, te ntv varam abha para dade | yena r-kena t prva
baddh na iti kku | idn tattvam haapi tu t tmani nitya sambaddh grathit
iti ||75||

ya sva-vaikay moha-bdhit rdhikm anu |


pr pulindya ity-di-vtta vtta vinirmame ||76||
ya sva-vaikayeti | ya r-ka sva-vaikay sva-hasta-muraly rdhik
vabhnu-nandin moha-bdhit, "sakhi ! kim etat prn dhrayitu, na
praye'ham [bh.pu. 10.32.22]1 ity-dy-kro moha buddhi-vibhraa, tena bdhit
nitar pit ktv, anu pact pulindya api ka-prem-yogy mleccha-jtyayuvatayo'pi ka-carambuja-spa-ta-lagna-kukumai stana-yuga mukhamaa ca rajayantyo dhany, aham adhany ity arthena pr pulindya [bh.pu.
10.21.17]2 ity-di-vtta vttnta-savalita loka vinirmame cakra, "aho kava-dhvani-prbalya parama-gabhrm api cacalayati" iti ||76||

ya sakhn akhilgryn grmnta-prema-sampad |


samadd juhvmn kramd eva mud prada ||77||
ya sakhn iti | ya r-ka akhilgryn akhileu kbha-karmasu agryn
aham-prvikay gamana-ln sakhn grmnta-prema-sampad grmasya
nidghasya abhyantare y premna sampat, tay hetau tty sammadd anurgt
mud prada harsa-prada san eva kramt amn juhva iti ||77||

he stokaka he ao rdman subalrjuna |


vila vabhaujasvin devaprastha varthapa3 ||78||
he stoka-ka iti | he stoka kety-di iti ||78||

evam hya bhyas tn narma-sunta-gr-vtam |


1

na prayeha niravadya-sayuj
sva-sdhu-ktya vibudhyupi va |
y mbhajan durjara-geha-khal
savcya tad va pratiytu sdhun ||
2
pr pulindya urugya-padbja-rgar-kukumena dayit-stana-maitena |
tad-darana-smara-rujas ta-ritena
limpantya nana-kuceu juhus tad-dhim ||
3
bh.pu. 10.22.31.

Page 23 of 201

SAKALPA-KALPA-DRUMA

ha vndvana-sthn sthvar var gatim ||79||


[prvavat tribhi]
evam hyeti | eva-prakrea tn sakhn hya sambodhya narma-sunta-grvta narmana kautukokty y sunt gr bh, tay vta yath syt tath
vnavana-sthna sthvarm acarm var ramany gati prakram ha ||
79||

yas ts yaja-patnn mahima-sneha-vddhaye |


bubhuk sakhibhir vyajann anna-bhik vinirmame ||
80||
yas tsm iti | ya r-kas tsm atibhgyavatn rmad-bhgavataprasiddhn yaja-patnnm i-bhry mahima-sneha-vddhaye mahim
mahattva sneha ca tayor vddhaye unnatyai bubhuk bhojanecch vyajan
prakayan sakhibhir anna-bhik vinirmame ktavn iti ||80||

yas tatroka-vanyy dhanyy sakhibhi saha |


kran nirvaritas tbhi ymam ity-di1 varita ||81||
yas tatroka iti | yas tatra dhanyy prasasrhym aoka-vanyym aokaknane sakhibhi sahacarai kran nirvarita, yata tbhir yaja-patnbhi syma
hiraya-paridhim [bh.pu. 10.23.22] ity-dy-krea varita iti ||81||

ya sad narma-armrth madhumagala-nminam |


narma-mantriam sajya bhojyan mitry arajayat ||82||
ya sad narmeti | ya r-ka sad narma-armrth narma kautukam eva arma
sukha, tasya arth ycaka, san madhumagala-nmina madhumagala-nma
vidyate yasya sa, ta asty arthe in, narma-mantria kautuka-sacivam sajya bhujan
mitri sakhn arajayat tarpitavn iti ||82||

ya sva-jvana-jvn ctaknm ivmbuda |


sva-jvanena tdtmyam akarod vraja-subhruvm ||83||
ya sva-jvana-jvnm iti | ctakn meghmbpari paki-viem ambudo
megha iva sva-jvana-jvnm svasya kasya jvanena "anyatra jalena" jvo ys
ts vraja-subhruv vraja-sundar sva-jvanena svtman tdtmya
svattvaikyam akarot ktavn nyaka-nyikayor eka-pratbhd iti jeya ||83||
1

yma hiraya-paridhi vana-mlya-barhadhtu-pravla-naa-veam anuvratse |


vinyasta-hastam itarea dhunnam abja
karotpallaka-kapola-mukhbja-hsam || [bh.pu. 10.23.22]

Page 24 of 201

SAKALPA-KALPA-DRUMA

ya pare hrepaat akti-sakhylpat vidan |


guptgaya-sva-kntsu va-dtm amanyata ||84||
ya parem iti | ya r-ka pare anye jantn dautya-krye
cintyamnn prin hrepaat lajj-janakat vidan, "apara-dta-preae ts
lajjay bhavitavyam iti ts param-gahanayn citta-drav-karae anyasya
prkta-dtasya k akti ? asakhyey ca mat-preyasya tat-parimit dt api katha
sambhaveyu ?" ity ayavn akti ca sakhy ca tayor alpat vidan jnan |
guptgaya-sva-kntsu gupt parama-rahasi vartamn agay aparimey y svaknt para-parit api svasya knt vallabh, tsu vaktm dautya-karmai
sudak vyau viharaa-lm anyai sarvathlakym va-dutm amanyata,
"iyam eva mat-karma-sdhana-nip mat-sagin parama-ramay gop-manoharmya payatu, ktrth bhavatu, yata iya mat-sevik ity ayena t va-dutm
eva prairirad (?) iti ||84||

ya cird eva mural-iky vkya pratm |


taysdya-priys tra pra mene svam ajas ||85||
ya cird eva iti | ya r-ka cird eva bahu-klena bahv-ysena muraliky prat saphalat vkya, tay muraly karaena priy gops tram
sdya svam tmana ajas sukhena pra mene gaitavn iti ||85||

yas tyga-vyja-bhn narma vyjahra priy prati |


pratinarma priy-vndd vindan armnv avindata ||86||
yas tyga iti | ya r-ka priy prati rsrambhe va-ravka-gop prati
tyga-vyja-bht, "he kula-nrya ! yya katham etasmin nirjane knane rtr
yt ? yumn na dv paty-dayo yumkam avaya cintit bhaviyanti | ki ca,
para-purua-sasarga aihika-pratrikmagala-janaka" ity-dy-krea tyga-vyjabht chalena tyga-scaka-vacana-prayokty kutuk | priy-vndt preyas-vargt
pratinarma pratyuttara-narma-vacana vindan rutv, anu pact arma avindata
anvabhavad iti ||86||

ya sad yoga-mykhy aktim saktita rita |


pauramsti nmsd vraje yst tapasvin ||87||
ya sadeti | ya r-ko yogamykhy aktim saktita anurga-sacrd
dheto rita adhiktavn y yogamy pauramsiti nmst, y vraje yamun-tre
tapasvin tapa-caraa-l ca st, vraja-vsina sarve "kcit vddh tapasvn" iti
y manyante sma iti ||87||

Page 25 of 201

SAKALPA-KALPA-DRUMA

yas tay divyay akty'nantadhnanta-subhruvm |


bibhrad vilsa-narmdi armlabhata sarvad ||88||
yas tay divyeti | ya r-ka tay yogamyay divyay acintya-svarpay akty
sva-niha-kryotpdikay vtty ananta-subhruvm asakhya-vraja-sundar
vilsa-narmdi vilso vibhrama, narma kautuka-vacana, dau yasya tat tath-bhta
arma sukha anantadh ananta-prakrea, dhc prakre, bibhrat janayan svayam
api sarvad arma sukham alabhata prptavn | aho asau vils ! ||88||

ya ktv rsa-khely muda dvandva punar mudam |


kheleyam iti tad vyajann amumudad am priy ||89||
ya ktveti | ya r-ka rsa-khely rsa-krym muda hara ktv
anubhya dvandva yugala muda yath syt, tath | kheleyam iti kntbhyo vyajan
am priy amumudat | mud yantt tan iti ||89||

yas tyajann api t sarv parvtanuta kutracit |


apy ea-patnty-dya1 yat tatra karmta matam ||90|
api ya r-kas t sarv knt tyajan vihya kutracit rahasi parva
nandotsava r-rdhikay saha iti jeyam atanuta ktavn | tatra rsa-sarambhasthale apy ea-patnty-dya viyoga-ktarbhir gopbhi yad ukta, tat karmta
karayo pya mata tasya iti ||90||

yas ts jayatty2 asmai di vilpd vyagrat gata |


tsm virabhd3 eva sudhbhir adhivarita ||91||
ya r-ka ts gopn jayati te'dhikam ity-di-vilpa-vacana rutv vyagrat
ktarat gata, "im kli mbhvan" iti vicintya, tsm virabht aurir ity-krea
sudhbhi uka-devai, sudhbhir ity atra gaurave bahu-vacanam adhivarita iti ||91||

yas ts stana-kmra-asta-vastrsana gata |


rarja trak-rja-rjat-pulina-dhmani ||92||
1

apy eapatny upagata priyayeha gtrais


tanvan d sakhi sunirvtim acyuto va |
kntga-saga-kuca-kukuma-rajity
kunda-sraja kula-pater iha vti gandha || [bh.pu. 10.30.11]
2
jayati te'dhika janman vraja
rayata indir avad atra hi |
dayita dyat diku tvaks
tvayi dhtsavs tv vicinvate || [bh.pu. 10.31.1]
3
tsm virabhc chauri smayamna-mukhmbuja |
ptmbara-dhara sragv skn manmatha-manmatha || [bh.pu. 10.32.2]

Page 26 of 201

SAKALPA-KALPA-DRUMA

ya r-ka ts gopn stana-kmrai stana-lagna-kukumai asta sukhakara yad vastra-rpa sana tatra gata upavia, trak-rjena candrea rjat
dptimat yat pulinam eva dhma, tatra rarja ||92||

ya prahelikay ts sva-parjayam man |


na prayeham1 ity-di-rty sva matavn ||93||
ya r-ka ts prahelikay vk-kaualena sva-parjayam man
parylocayan, na praye'ham [bh.pu. 10.32.20] iti rmad-bhgavatokta-lokena
"aha " iti sva matavn ||93||

ya yma svara-gaurbhi par obh yayau yath |


tatrtiuubhe rjann bhagavn iti2 sat-prath ||94||
ya yma r-ka svara-gaurbhi gopbhi yath par obh yayau
gatavn, he rjan ! bhagavn tatra atiuubhe, iti yad bhgavata-vacana tath
suyuktam iti bhva ||94||

yas ts sva-vihrea rntn mukha-pakajam |


prmjat karua premn antamenga-pin3 ||95||
ya r-ka sva-vihrea svena r-kena vihra kr, tena hetun
rntnm rama-yuktnm gharmkta-kalevarm iti yvat mukha-pakaja vadanakamala dv karua day-la premn anurgea antamena sukha-mayena
pin hastena prmjat mri sma ||95||

ya kran vri-vanayor cikra iva t puna |


anunya vinirya sva-saga nilaya gata ||96||
ya r-ka vri-vanayo vri jala vana knana, tayo kran | puna cikra,
t punar anunya anunaya ktv sva-saga vinirya nilaya geha gata iti ||96||

yas trtha-vyjam avrjd vrajena vanam mbikam |


yatreea veena cchalaymsa cbal ||97||
1

na prayeha niravadya-sayuj
sva-sdhu-ktya vibudhyupi va |
y mbhajan durjara-geha-khal
savcya tad va pratiytu sdhun || [bh.pu. 10.32.22]
2
tatrtiuubhe tbhir bhagavn devak-suta |
madhye man haimn mah-marakato yath || [bh.pu. 10.33.7]
3
tsm ativihrea rntn vadanni sa |
prmjat karua prem antamenga pin || [bh.pu. 10.33.21]

Page 27 of 201

SAKALPA-KALPA-DRUMA

ya r-ka trtha-vyja trtha-gamana-cchala yath syt tath vrajena vrajavsin mbika ambik-devy-adhihita vana avrjt gatavn, yatra mbike vane
aeaa nn-rpea veena kalpena abal gop chalaymsa vacit cakra iti ||
97||

ya sarva-jvana jva vitaran pitara prati |


pad sarpan span sarpa mune pd apkarot ||98||
ya r-ka pitara r-nanda prati sarva-jvana sarve jvana-svarpa
jva nanda-prn vitaran dadat pad sarpan gacchan mune pt sarpa
apkarot, sarpa-deht ta mocaymsa ||98||

ya sudaranat ninye mah-sarpa kudaranam |


kruya-kru ka cri na cakrpi druam ||199||
ya r-ka kudarana kutsitkra mah-sarpa sudaranat suveat
ninye prpayamsa kruya-krur api day-paripro'pi ka ca ari prati drua na
cakra ktavn, api tu ktavn, artht antar antar ghora-karmai api pravtta iti jeyam
||99||

ya prva nirmame hor-parva yakasya dharaam1


|
antarymivat ta manye tdg-grma-parvasu ||100||
ya r-ka prva yakasya akhacasya dharaa vina-hetu horparva phlgua-paurams prasiddha parva-viea nirmame vihitavn, tdggrma-parvasu grma-prasiddheu parvasu aha ta antarymivat manye
gaaymi, anyath akhacasya dupravtti katha jatavn iti ||100||

ya prtar-di-j kr kurvas tsu sphurann api |


lokn yugma-saghena lokitas tbhir anvaham ||101||
ya r-ka prtardij prabhtam rabhya y kr kurvan caran tsu
gopu, artht ts hdayeu, sphuran lokn yugma-saghena pratyeka lokayugena tbhi gopbhi anvaha pratyaha lokita lokbhy varita iti ||101||

ya r-govardhane rsa-vardhanecch-vivardhane |
sagamya preyas-sagha narma-sagara-ragavn ||102||

dhrvaam (a)

Page 28 of 201

SAKALPA-KALPA-DRUMA

ya r-ka rsa-vardhanecch-vivardhane rsasya rmad-bhgavataprasiddha-bahu-nartak-yukta-kr-viea-rpasya vardhane y icch, tasy


vivardhane vardhana-janake r-govardhane preyas-sagha knt-varga sagamya
nya narma-sagara-ragavn narma-sagara kautuka-yuddha tatra ragavn
kritavn iti ||102||

goha-prakohata krua rutvria-kta kau |


tatra sagatya sayatya ta nihatya muda gata ||103||
goha-prakohata goha-pradeata aria-kta aria-nmn kenacid
asurea kta kau kara-vidraka krua abda rutv, tatra tad-asura-sampa
sagatya gatv, sayatya parbhya, nihatya muda hara gata, ho'bht ||103||

puna ghra giri gacchan saginbhi sabhagibhi |


rsam ullsaymsa bhsaymsa ckhilam ||104||

[prvavat tribhi]

ya r-ka puna ghra jhaiti giri govardhana gacchan gatv


sabhagibhi, bhagy saha vartante y, tbhi saginbhi sahacarbhi rsa
rasa-yukta-kr ullsayamsa pravartaymsa akhila ktsna ca bhaymsa
sva-knty prakaymsa | prvavat tribhi ||104||

ya kua puarkkas tan nirmya sunarma-kt |


r-rdhik dhanyam anyat kraymsa sra-bht ||105||
puarkka puarkavat veta-kamalavat aki netre yasya sa puarkka,
para-marma-darana-nipua ity artha | sunarma-kt parama-kutuk | tat prasiddha
kua nirmya, adypi vraje yma-kuasya prasiddhir asti | "ayi rdhike ! paya
kdg kua loka-pvana may nirmita" ity krea narma-kt iti jeya | anu srabht sra sthyi vastu artht hita bibharti | asau r-rdhik anyat dhanya
praasya kua krayamsa, r-rdhikpi pratiyogitay anyat anya-rpa kua
ktavat ||105||

ya kaseneita1 goha-kleina vji-veinam |


keine2 keina cakre yamasya prativeinam ||106||
ya r-kna kasena mathurdhena ita prerita goha-kleina, yena
durtman asurea goha-sth sarve prapit babhvu ity artha | vji-veina
ava-rpa-dhria keina tad-khya asura veina, vea pravea vidyate yasya

1
2

kaseneina
veina

Page 29 of 201

SAKALPA-KALPA-DRUMA

sa ve, ta praviantam iti bhva | yamasya antakasya prativeina ta narakavsina cakre ktavn ||106||

ya pitr-dy-anurgea citrbha sarva-vismti |


kasa dhvasakam apy rcchn na hantu gantu-kmatm ||
107||
ya r-ka pitr-dy-anurgea pitr-dn nanddnm anurga, tena
citrbha citravat bh yasya sa citrbha, tyakta-sarva-cea ity artha | ata eva
sarva-vismti, sarve vimtir yasya sa | sva-kartavya-pratiplane tasya vismtir
jt iti bhva | tad hakasa eva dhvasaka sarva-bhta-droh, ta hantu gantukmat, sam-tu-mana iti catumo ma-lopa, na rccht | aho ! vraja-vsin
tatrnurga ||107||

ya snigdha-smitay dy vc pya-kalpay |
caritrenavadyena r-niketena ctman ||108||
ima lokam amu cbhiramayan sutar vrajam |
reme kaaday datta-kaa-str-kaa-sauhda ||109||

[prvavad yugmakam]
ya snigda-smitatay iti | ya r-ka snigdha-smitatay, snigdha rucira smita
ad hsa yasy tay dy pya-kalpay sudh-tulyay vc vkyena, tadvkya-ravaena sudhsvdo bhavati iti bhva | anavadyena manojena caritrea
lena r-niketena riy lakmy niketa vso yatra tath-bhtena tman arrea,
tm yatna-dhtir buddhi svabhvo brahma varma ca ity amara |
ima loka pratyaka-loka amu loka divya-loka sutar kaumutyena vrajam api
ramayan asau datta-kaa-str-kaa-sauhda datta kaa utsava ybhi, t
striya, ts kane sauhda yasya sa | kaaday rtrau, kaam utsava dadti
y s kaad rtri, triym kaad kap ity amara | tay reme kritavn |
prvavat yugmaka ||108-109||

yas tath saha gopbhi cikra vrajarjaja |


yathbda-koi-pratima kaas tena vinbhavat ||110||1
vraja-rjaja vraja-rja r-nanda, tasmt jyate ya sa vrajarjaja | gopbhi
premavatbhih [iti] jeya tath cikra yath tena r-kena vin ts kao'pi
kla abda-koi-pratima abda-koi vara-koi pratim prati-rpa tath-bhto
abhavat, kao'pi kla tena vin ts durypya iti bhva ||110||

ya knt-mukha-candr bhs bhsini dig-gae |


rga-sgara-nirmagna calitu npi ca kama ||111||
1

Comp. 10.19.16.

Page 30 of 201

SAKALPA-KALPA-DRUMA

knt-mukha-candr, preyasnm mukhni eva candra, te bhs dpty,


bh chavi dyuti-dptaya ity amara | bhsini dpti-viie iti patajali-stra |
rga eva sgara, parama-gambhratvt sgaropam | tatra nirmagna calitum api
kamo na babhva, premka san vraja parityajya anyatra kutrpi na yayau | rtrau
yath gabhra-jala-patito matta-hast kathacit tata utthito'pi candrik-jlai pathi bhrnto
bhavati iti dhvani ||111||

kicit tad-vyakti-vtli-lajj-vci-viclita |
kasa-ghta-mipta-nijecchbhsam gata ||112||
ya r-ka kicit tad-vyakti-vtli-lajj-vci-viclita, kicit tasya
gha-bhvasya, gopbhi saha iti jeya, vyakti pracra, s eva vtli
vyu-pakti, tasy hetor y lajj s eva vci taraga, vcis taraga rmir
v ity amara, tay viclita | "ahaha ! rg dau rga-sgara-nimagna,
pact lajj-vci-viclita | aho sahiut !" r-kasya tata kasaghta eva mipti-nijecch-bhsam gata samgama kasasya
ghta eva mia chala, tasya pata, tena hetun yo nijecchbhsa, ta
gata prptavn | kasa-ghtecchy bhsatva hi svea-sdhanaty
abhvt ||112||

taasthatm aann urcakre madhupur-gatim ||113||


ki vcy vraje ycy pri-mtre tano sthiti ||114||
[prvavat tribhi]
taasthat udsnat, na tu antarea aan gata madhupur-gati mathurgamana urcakre svcakre, svcakrety artha ||113|| -kasya mathurgamana-kle pri-mtre deha-dhrisu sarveu tano arrasya sthiti rak ycy
prrthaniy | ki vcy kathany abhd iti ea, r-kasya mathur-prayakle ghorea dukhena prn dhrayitum asamartha-pry abhavan sarve, kaviyoga-dukhitn pra-rakae sdhava prrthayante sma | "bho nryaa !
dayasva, anyath mahat vipad iti vraja-vsin sakaa-varan ki kurym ?" ||114||

ya svs tat-tad-gua sarvn ala htu na te ca yam |


st vraje prema-r drd eva tath kath ||115||
ya svn svakyn sarvn tat-tad-gua, tasya r-kasya gua | htum tyaktu
ala samartho na babhva, te ca sve ya tad-gua htu ala samarth na babhvu |
vraje prema-ra stm, antargatame kevala vraje tasya asdhraa prem eva
na drd eva tath kath, sarvatra tasya prem gata iti bhva ||115||

ya pthvy prathama-skandhe dharmgre varitn gun |1


1

draavyam, bh.pu. 1.16.27-30;

Page 31 of 201

SAKALPA-KALPA-DRUMA

nityam ptas tathtrpi varya sann avakaryatm ||116||


ya r-ka pthvy prathama-skandhe rmad-bhgavate dharmgre varitn
kathitn gun nitya sarvad pta prptavn | tathtrpi he san varya kathanayogya, avakaryat sgraha ryatm iti ||116||

sarvnanda-pradnanda-kandas tat-tad-guvali |
sarva-parvada-mhtmyd vara sarvata vara ||117||
tat-tad-guvali tasya r-kasya s gun bhakta-vtsalydnm vali pakti,
vthy-alir vali pakti ity amara, sarvnanda-pradnanda-kanda, sarvem
nandn sukhn prad ye nand, te api kanda mla | ki ca, asau
sarvata sarvebhya vara reha vara | tad-dhetum hasarva-parvadamhtmyt sarva kaa parvada utsavada yan mhtmya, tasmt ||117||

sarvad vddhi-bhg ddhi sarvrdhana-bh-dhanam |


svarpa-rpa-sdguya-puya-kt-karma-armada ||118||
yasya ddhi aivarya sarvad vddhi-bhg, bhaja-dhto vi, uttarottara-vddhil | idn dhanam hasarvrdhana-bh-dhana, sarvai devdibhi rdhana
sev, tad eva bh | svarpa dvibhujatvdi, rpa navna-nrada-syma, sdguya rehatva kya-vg-gunm iti etai yat puya-kt ubhda-janaka
karma, tat-smaradi-rpam iti bhva | tad eva arma sukha, tad dadti ||118||

Page 32 of 201

SAKALPA-KALPA-DRUMA

di prati-sudh-vi-prabha-sundarat-prabh |
varn syanda-di-mtra-karnanda-kara-svara1 ||119||
yasya r-kasya sarvn prati di sudh-vi-prata-sundarata-prabh,
sudh-vi-prabh sudh-varaa-tuly y sundarat, tay yukt prabh yasy s,
tath-bht bhavati | idnm svara varayatiyasya svara varan ka-krdn
syanda-mtrea uccraa-mtrea karnanda-kara ravaa-sukha-janaka ||119||

avsnm api vsa-kri-saurabha-gaurava |


adhara-spa-nrdi-sa-r-rasan-rasa ||120||
yasya r-kasya saurabha-gaurava saugandhya-mhtmya avsn vsarahitnm, artht param avasannnm iti bhva, vsa-kri ujjvaka sarve jvanasvarpa | ki ca, asau ka adhara-spa-nrdi-sa-r-rasan-rasa,
adharea spa yat nrdi jaldi, tena sa riy kamaly rasany jihvy rasa
autsukya yena tath-bhta | kamalpi tad-adhara-cumbane nitya llasvatti jeya ||
120||

sva-spari-sparan-spard viva-tppaypana |
jagata ucit-dhma nma-dhma-smtita ||121||
ya r-ka sva-spari-sparana-spart svasya r-kasya spara vidyate
yasya sa sva-spar, asty artha in, tasya sparana vidyate yasya sa sva-sparisparana, tasya spart sagt vivasya nikhlasya tppaypana tpa-kayakraka | puna kim-bhta ? jagata akhilasya ucit pavitrat, tasy dhma rayasthala, nma-dhma nmn saha dhma nm-dhma, tasya smty ita stuta,
tasya nma-dhmno smaraena sarvpac-chantir bhavati iti bhva ||121||

ananta-saccidnanda-jyotir-dyoti-kalevara |
vapur-aukayor au-sampad viu-ram-jay ||122||
ya r-kna ananta-saccidnanda-jyotir-dyoti-kalevara anantena
anavacchinnena saccidnandena jyoti knty dyoti dptimat kalevara gtra yasya
tath-bhto bhavati iti ea | vapu arra auka ptmbara, tayo aur eva
sampat ddhi, tay viu vaikuha-pati, ram tat-patn kamal, etayo jay ||
122||

jagad-bhaa-obh-bhd-vibhaa-vibhaa |
tra yath-ruci-vypi-ruci-vrya-gukti ||123||
1

karananda(?)(a);

Page 33 of 201

SAKALPA-KALPA-DRUMA

jagad-bhaa-obh-bhd-vibhaa-vibhaa, jagata bhaa-obh bibharti


yad vibhaa alakra, tasya vibhaa bhita-kraka | puna kim-bhta ?
tra yath-ruci-vypi-ruci-vrya-gu-kti, tra jhaiti yath-ruci rucim
anatikramya iti yath-bhila vypnoti, ruci knti, vrya parkram, gua
daylut, kti gtra-sagahana yasya etdk sa, ruci-vrya-gukti-prakaka iti
bhva ||123||

lakm-dk-pakma1vikambhi-lakma-lakita-vigraha |
akha-cakrdi-cihna-r-durnihnava-nija-sthiti ||124||
lakm kamal, tasy do nayanayo pakmam netrvarakgra-lomn
viskambhi avarodhaka lakma cihna, tena lakita vigraha arra yasya sa |
puna kim-bhta ? akha-cakrdi-cihna-r-durnihnava-nija-sthitiakhacakrdni cihnni, te riya tbhi durnihnav durgopy nijasya svasya sthitir yasya
sa | akha-cakrdi-cihnai abhij bhakts ta suhu avagacchanti iti bhva ||124||

jetu svam apy avirnta avad-valgu2-balvali |


kiorat-mana-sra-corat-viva-mohana ||125||
puna kdk ? svam api tmnam api nirantara jetu parbhavitum avad valgubalvali, avat nitya valgu ramany balnm vali pakti yasya sa | kiorateti
puna kim-bhta ? kiorat-mana-sra corat-viva-mohana, kioratay
paugatikrnta-vayas | yad ukta rdhara-svmin,
kaumra pacambdnta paugaa daamvadhi |
kaioram pacadat tad-rdhva yauvana smta ||
kntnm manasa srasya lajj-dhairydikasya y corat, tay viva-mohana
jagan-mano-rajaka | "carya tasya mahattva ! cauratve'pi jagac-cittkarakatvam"
iti bhva ||125||

vilsa-hsa-llsya-kta-lsya-kal-jaya |
vikra-rahitkra sphurat-prema-vikravn ||126||
puna kdg iti ? vilsa-hsya-llsya-kta-lsya-kal-jayavilsa moda, hsa
llay yuktam sya llsya, mdhurytiaya-sampanna mukha-maala, tai kta
lsya-kaly rsa-kry jayo yena sa | puna kdk ? vikra-rahita prktakma-vikty rahita kra kya-ceo yasya sa atha ca sphurata ajasra nisarata
premna vikra vikti sphurat-prema-vikra sa vidyate yasya sa, aprkta-premamasa-marmsau iti bhva ||126||
1
2

paka (b);
-valgd (a);

Page 34 of 201

SAKALPA-KALPA-DRUMA

purpi nava ity eva purdi-vinicita |


antana-tan1 rmn sad ntanavat tanu ||127||
ya r-ka pur ati-prva-kle | purd iti pura-ruti-smty-dibhi vinicita
vieea varito'pi, na prcna | api tu nava eva kiora eva | ki ca, asau rmn
antana-tanu andi-siddha-vigraha, atha ca sad sarvasmin kle ntanavat-tanu,
prkta-jangavat tad-aga na vikravat iti bhva ||127||

sarve manasa kartu pramanast sphuran-man |


vaidagdh-digdha-sad-vddhi2-ctur-pracur-kara ||
128||
sarve jantnm manasa anta-karaasya pramanastva, praka mano yasya
sa praman, tasya bhva pramanastva, tat kartu sdhayitu sphran-man,
cacala mano yasya sa, artht asau sarvn svbhi-mukha netum yatate iti bhva |
ki ca, asau vaidagdh-digdha-sad-viddhi-ctur-pracur-karavaidagdh
rasikat, tay digdh yukt y sad-buddhi, ctur kauala ca, tayo prcurya-kraka
sa | asau nyakatama iti bhva ||128||

vive buddhi-kd buddhi siddhnm api siddhi-kt |


dakat-laka-ik-kd-dakatbhir vilakaa ||129||
yasya buddhi vive buddhi-kt buddhi-janan | api ca, asau siddhn
vibhtn siddhikt siddhi-janaka | puna kim-bhta ? dakaty sarva-viayakanaipuyasya laka-ik laka-prakr ik, t kurvanti y dakat niput, tbhir
vilakaa, apratima ity artha ||129||

tucchopakrit-bindu-sindhu-kr ktajata |
sudha-vratat-vrta-trta-avad-anuvrata ||130||
asau r-kna tucchopakrit-bindu-sindhukrtucch y upakrit, tasy
bindu lava, tam api sindhu samudra karoti, alpam api upakram asau bahu
manyate [ity artha] | tad dhetum haktajata, upakra-smaraa-paratvt |
sudha-vratetisudhy vrataty kartavya-nihaty vrta samha, tena
trta rakita avad nitya anuvrata anugata, artht aragata, yena asau
dha-pratija | kadpi aragata na mucati kenpy upyena tam uddharati iti
bhva ||130||

nija-maryday baddha-ruti-maryda-ceita |
1
2

tanu (b);
-buddhi- (b)

Page 35 of 201

SAKALPA-KALPA-DRUMA

ceita tvad st tad-da-mtras tath gua ||131||


nija-maryday nija-smarthyena baddha-ruti-maryda-ceita baddha rute
marydy ceita yasya sa, bhavati iti ea | tasya prabhvam hatasya
ceita tvad stm tad-di-mtras tath guna, tasya bhr-bhagy sarve svamrge tihanti iti bhva ||131||

yajaja kla-dedi-praja sarvaja-ekhara |


sarvajatm avajya prajat-tarkitkhila ||132||
ya yajaja, yaja jnti iti yajaja, arthd asau yaja-phala-dt | kla-dediprajadeasasya di-padt kdnm ca praja skitvena nitya-dk ity artha |
puna kim-bhta ? sarvaja-ekhara sarvajeu antarymy-diu ekhara
cmai | sarvajatm avajya sarvajat-nmn akti avajya prajattarkitkhila sarvajat-akti dre tihatu prajatay sva-nihay vtty tarkita
jta akhila sad asat ksna yena, sa tath-bhto bhavati ||132||

dhrat-sthirat-obhi-vrat-niratntara |
knty dnty ca nty ca saha knty svaya vta ||
133||
puna kdg ? dhrat-sthirat-obhi-dhrat-niratntaradhrat vivekitva,
sthirat mana-kyayo dhairya, tbhy obhin y vrat utsha-lat, tay nirata
vypta antara yasya sa | puna kdk ? knty kam-guena, danty damaguena, nty ama-guena, knty dpty saha svaya vta, lnatparipro'ya bhva ||133||

dharma-dna-nidna-r ra1 surata-mnasa |


mnya-smnya-vardhiu-mnyat-kriyat-priya2 ||134||
dharma ca dna ca, tayor nidna, r sampattir yasya sa bhavati | puna kdk
? ra-surata-mnasa reu vreu surata vieaa-lipta mnasa yasya sa
bhavati | puna kim-bhta ? mnya-smnyn sambandhe y vardhiur
mnyat, tasy kriy yasya, sa mnya-smanya-vardhiu-mnyat-kriya | tasya yo
bhva mnya-smnya-vardhiu-kriyat | tasy priya kuala iti ||134||

aka-vinaya suhu lajjita ka-varjita |


krti-pratpa-prtibhy kta-sal-loka-mrtika ||135||

1
2

ra- (b);
-para (b);

Page 36 of 201

SAKALPA-KALPA-DRUMA

punas ta viinaiaka-vinaya | aka avyhata vinaya yasya sa tathbhto bhavati | suhu-lajjita suhu nitar lajjita hr-maita | kua-varjita
kena kaitavena varjita, sarala ity artha | puna kdk iti ? krti ca krti-pratpaprt tbhy kta-sal-loka-mrtika kt sal-lokn sdhnm mrtir yena sa tathbhto bhavati | tasya bahvya sat-krtaya santi iti bhva ||135||

sdhn mdhur-dnn nitya sdhu-samraya |


dvi ca mukti-kn mukti-bhg-kari-gumbudhi ||
136||
sdhn nta-cittn mdhur-dnt, sva-niha-saundarya-pradnt ity artha |
sampradne sambandha-vivakay ah | nitya sad sdhu-samraya
sdhn samrayo bhavati, artht sdhava ta samrayante | ki ca, dvi
atr muktikt | muktir eva bhgo dravya, tasmt karia ye gu, te
ambudhi samudra ||136||

nn-bhli-sambho deva1-paryanta-devana |
pratyag-vdiny api prti2 satyat-sphurad rita ||137||
nn-bh sasktdaya, t eva laya sakhya, tbhi sambh yasya sa
tth-bhto bhavati | puna kdk ? deva-paryanta-devana devair api dvyaty asau
nyaka iti bhva | asya pratyag-vdini viruddha-vdini api prti anurga, ki puna
audsnya vidveo v ? puna kdk ? satyatay sphurat suspaa rita vacana
yasya sa tath-bhto bhavati ||137||

vvadka-3sudh-mka-sthiti-kri-sudh-dhara |
da-mtratay sarva-budhat4 budhat-guru ||138||
asau r-ka vvadka-sudh-mka-sthiti-kri-sudh-dhavavvadkn
vcln sudhiy paitn mkavat sthita krayati | y sudh subuddhi, t
dhrayati ya sa bhavatti ea | da-maratay di-viay-bhtatva-mtrea
sarva-budhatn sarvaja-samhn budhaty pityasya guru crya ||
138||

yogynm api yogy5 rakm api akara |


aragata-raky araa arma-karmaha ||139||

-sambhd eva (a);


prti- (a)
3
vvadka (a);
4
budhat- (b);
5
yogy (a)
2

Page 37 of 201

SAKALPA-KALPA-DRUMA

yogynm guspadnm sambandhe yogy yathopayukta-vara-dna-kart |


idn durgata-daylut darayatiraknm daridrnm api akara mano'bhapraka | ki ca, aragata-raky sambandhe araa, ta vin anyat araa
nsti iti bhva | puna kdk ? arma-karmaha kalya-karma-kuala iti bhva ||
139||

na ca bhakti vinsakti1-bindu sindhuvad antara |


sama sarvatra bhaktn bhakta ity apy asau sama ||
140||
na ca bhaktim iti | anurga vin tasya sakti-bindu lava-parimit api sakti sneha
kasypi sambandhe na ca bhavati | ki ca, asau sindhuvad antara samudravat
gabhraya,
vajrd api kahori mdni kusumd api |
lokottar cetsi ko nu vijtum arhati ||
sama sarvatreti | bhaktnm anugatnm sambandhe sarvatra kuila-varjita udra
ity artha | tasya r-kasya bhakta iti api sama, tath udra ||140||

bhaktn bhaktatnand prema-sthema-vakta |


tat-tad-rpa-gua-kr-kta-svvadhi-vismaya ||141||
ki ca, bhaktnm bhaktatnand bhaktatay sdhanena nand nandayati tmn
ya sa, sad-nando'pi bhakty tmnam nandayati iti bhva | ki ca, premasthema-vakta, prema-sthemn prema-gauravea vakta | tat-tad-rpa-gua
iti tat-tad-rpea atycarya-svarpea rpea varkti-saundaryea guena, kray
ca kta svvadhi-vismaya yena sa, bhavati iti ea | asau svakya rpdika
dv svayam api vismito bhavatti bhva ||141||

snehbhiekd vive prjya-smrjya-pjita |


sarvatra sneha-pya-vari-nitya-navmbuda ||142||
vive carcarn snehbhiekt snehena yo'bhieka abhiecana, tasmt
jpakatva-heto prj-smrjya-pjita prjya yathea smrjya, tatra pjita iti
anumiti | iy snehbhieka-viea-hetuk | ki ca, sarvatra sneha eva pya, tad
varati sneha-pya-var | sa ca nitya ca nava ca ambudo megha ceti snehapya-varinity-navmbuda | tad-rpa sa bhavati | etena tasypurva-meghatva
scita ||142||

goha-vndav-asi-va-gna-madhnmada |
1

vinsakti (a)

Page 38 of 201

SAKALPA-KALPA-DRUMA

nija-priyval-bhgya-sphi-viu-priyrcita ||143||
goha ca vndav ca goha-vndavyau | tayo sasin y va, tasy
gnam eva madhu, tena unmada mattat-yukta, nija-priyn gopn val
pakti, tasy bhgya sphayati y [viu-priy] kamal, tay arcita ||143||

ki bahktena sktena sktena ryatm idam |


ka eva hi ka syt ka syt ka eva hi ||144||

[prvavad ekonatriabhi]

sktena obhanai-paitair uktena sktena varaena bahun kim bhavet ? ida


sarvasva ryat mattaka ka eva, ity-di kutrpi anyatra kasyopam
nsti iti bhva ||144||

yas tdg guavn goha ntyanta tyaktum arhati |


tdg-gunvayi-premn tasya baddha ca tad yath ||
145||
ya r-ka tdg guavn asdharaa-gua-maito'pi goha vraja tyaktu
atyanta na arhati, na samartho bhavati | tad-dhetum hatasya vrajasya, vrajavsinm ity artha, tdg-gunvayi-premn ka-bandhankla-guayuktnurgea baddha, yath tad goha r-kena baddha ||145||

dustyaja cnurgosmin sarve no vrajaukasm 1 |


ya sajjan kliya-kroa vraja sajjantam tmani ||146||
nanda te tanayesmsu tasypy autpattika katham? 2 |
vimann unmamajja drg varan hara jagaty api ||147||
[prvavad eva yugmakam]
dustyaja iti daama-skandha-loka | ya r-ka kliya-kroa sajjan nimagna
san tmani vraja nanddn sajjanta viman vicrayan, "mama kliya-sagati
vkya vraja-vsina sarve nitar duka-pit" iti vitarkya drk jhaiti jagati
carcare hara varan unmamajja, kliya-irasi nanarta iti yvat ||147||

ya akre vakrat payan prem yan vraja-vayatm |


hdyrtha tam ima vidvn atra vynag yathrthatm ||
148||
ya r-ka akre indre vakratm kuilatm payan gaayan prem vrajavayatm yan gacchan, vrajka-cet san iti bhva | vidvn hithita-vivekavn
yathrthata tam ima hdyrtha hdaya-grhyrtha vynag kathitavn ||148||
1
2

10.26.13a
10.26.13b

Page 39 of 201

SAKALPA-KALPA-DRUMA

tasmn mac-charaa goha man-ntha matparigraham |


gopye svtma-yogena soya me vrata hita ||149||1
[prvavad eva yugmakam]
mac-charaa mad rita goha vraja svtma-yogena, sva-akty gopye
rakmi, so'ya me hita agkta vrato nih, "sarva-dukhebhyo vraja-vsino
rakiymi" iti bhva ||149||

ya sakalpa vyadhd eva ki ca bhdhara-dhraam |


sapta tatrpy aho-rtrs tan-mtragkti-sthiti ||150||
ya r-ka eva sakalpya bhdhara-dhraa govardhana-dhraa vydht
ktavn | tatrpi sapta aho-rtrn vypya tan-mtrasya govardhana-parvatamtrasya agktau sthitir yasya sa ||150||

ki ca ya sakhi-vatseu luciteu viricin |


sasarjnys tad-kran para svena parea2 na ||151||
ki ca, ya r-ka sakhi-vatseu viricin caturmukhena luciteu apahteu
svena samavyena tad-krn anyn sasarja, na parea ||151||

tathpy anirvti gacchas tn yacchad viricita |


sva-premdhika-tat-prema-vaatm sadad yata ||152||
[prvavad eva yugmakam]
tathpi tman sarva-rpat gacchaty api anirvti anti gacchan viricita tn
sakhi-vatsn yacchat ghtavn | tad dhetum hayata sva-premna tn prati svaniha ya prem, tasmt adhika tat-prem, te sakhi-vatsn ka prati
prem, tena vaatm adhnatm sadat agacchat | sakhi-vatsa-niha prem kaniha-premna adhika iti heto r-kas tat-prema-sukham anubhavitu tn punar
nayat brahmata ||152||

yas tn svasmin baka-graste grasteh-pratmitn |


sva-mtra-pra-ptrgn vidan vindann api sthita ||153||
ya r-ka svasmin baka-grste sati, tn grasteh-pratm itn grast h
prn ca ye iti, tasya bhva grasteh-prat, tay mitn lakitn sva-mtrapra-ptrgn sva-mtra r-ka-mtra pra-ptram yasya tath-bhta aga
ye tath-bhtn vindan jnan, "ahaha ala kleena e varknm" iti vicintya
bhindan cacu-puam api sthita ||153||
1
2

bh.pu. 10.25.18.
svenparea (a);

Page 40 of 201

SAKALPA-KALPA-DRUMA

yas tev agha-nigreu svaya kre hat vrajan |


tad-galntar viann tma-nirvien viveda tn ||154||
ya sakhiu agha-nigreu aghena sarpkrsurena nigreu giliteu, svayam api
sakhn durgatn dv kre hat vikipta-ceat vrajan, te dukhena
svayam api kaa mugdha san tad-galntar vian sarpa-mukha-gahvare durgatai
sakhibhi milita, tn tma-nirvien tman nirvien viea-rahitn viveda
jtavn | "sakhi-varga ! yumka y gati, mampi s bhavatu" iti bhva ||154||

yas tatrpy adbhuta prema rman-nanda-yaodayo |


dampatyor nitarm sd gopa-gopv1 iti smaran ||155||
sadpi vedavad veda tad aea-vid vara |
yad eva ukadevdy vdybha jagur uccakai
||156||

[prvavad yugmakam]
ya r-ka rman-nanda-yaodayo tatra r-ke artht svasmin adbhta
yat prema st, dampatyor nitarm st gopa-gopu iti rmad-bhgavate
daama-skandhe aamdhyye uka-pahita loka smaran aea-vid vara
nikhila-tattvaja sadpi vedavat tat prema veda ukadevdy yat prema vdybha
dundbhi-ndavat uccakai jagu bhyo bhya spaa varitavanta iti bhva ||155156||

ya svym it vyakt tyakt kartum aaknuvan |


na prayeham2 ity-dya pratijaje priy prati ||157||
ya r-ka vyakt carcara-prakait svy it adhama-rat tyaktm
hn kartum aaknuvan asamartha san na praye'ham [bh.pu. 10.32.22] iti rbhgavata-daama-skandhe dvtridyye pahita loka api pahitv priy prati
pratijaje pratijtavn, "he gopya ! bhavat adeya-dyitvt aha eva" ||157||

ya kasdyn dantavakra-prptn3 sntn4 vinirmame |


tad vin vrajam gantu nti syn nety acintayat ||158||

tato bhaktir bhagavati putr-bhte janrdane |


dampatyor nitarm sd gopa-gopu bhrata || [bh.pu. 10.8.51]
2
na prayeha niravadya-sayuj
sva-sdhu-ktya vibudhyupi va |
y mbhajan durjara-geha-khal
savcya tad va pratiytu sdhun || [bh.pu. 10.32.22]
3
-prntn (a)
4
sontn (a)

Page 41 of 201

SAKALPA-KALPA-DRUMA

ya r-ka dantavakra-prptn danta-vakrea prptn yuktn kasdyn sntn


antena mtyun saha vartamnn vinirmane ktavn, tad vin dusurn vadha
vin vrajam gantum ntir na syt ity acintayat, anyathsurai puna puna vrajam
krnta bhaviyati iti bhva ||158||

yas tan-madhye samutkahm akuh1 amayann iva |


svasthn kartu vrajnta-sthn muhu sntvanam
dadhe ||159||
ya r-ka tan-madhye sva-kartka-kasdy-asura-vinopalakita-viraha-kle
akuhm avyhat samutkathm udvignat amayan iva vrajnta-sthn
svasthn ntn kartu muhu sntvana prabodham dadhe ktavn iti ||159||

ya sva-prasthna-samaye "arra-sth im nahi |


bhaveyur" iti sajaje pratijaje2 nijgatim ||160||
ya r-ka sva-prasthna-samaye svasya mathur-prasthna-kle "im vrajavsinya arrasth nahi bhaveyu" iti sajaje nirdhritavn | iti heto im priy
gop prati "aha jhaity ysymi" ity krea nij gati pratijaje ||160||

yas tatra ukadevena drghita lghita3 stuta |


ubhaye prema-smya vyajat vyajitspada ||161||
ya r-ka tatra r-ka-praya-samaye ubhaye ka-gopnm premasmya sama-parimatm vyajat prakaayat ukadevena drghita aktimattvena paricyita, lghita lghvattvena kathita stuta | vyajitspada sarvamnanya-padbhiikta ||161||

ts tath tapyatr vkya sva-prasthne yadttama |


sntvaymsa sapremair yasya iti dyotakai ||162||4

[prvavad yugmakam]
"tapyat santapyamn, ysye "ghram gamiymi" iti dta-vkyai" iti
rdhara-svami-caraai ||162||

ya kasa-ghna aaseda hari-vaepy anditam |


nivs yasya ved syus tad etat katham anyath? |163||

utkah (b)
pratiyaje (a);
3
drghita-lghita (a)
4
bh.pu. 10.39.35
2

Page 42 of 201

SAKALPA-KALPA-DRUMA

ya kasaghna ida aasa kathitavn prvoktam iti bhva | hari-vae'py


andita yasya nivs ved syu, tasya vraje puna pratygamana katham
anyath bhavet ? ||163||

aha sa eva go-madhye gopai saha vanecara |


prtimn vicariymi kmacr yath gaja ||164||1

[prvavad yugmakam]
punar hari-vaa-vkya pradarayatiaha sa eveti | sa evha go-madhye gopai
goplai saha vanecara vana-vihr, ata eva prtimn hldita san yath
kmacr gaja tath svacchanda vicariymi ||164||

ya kase lambhita-dhvase sva vintivilambitam |


kurvanta pitara proce "oce katham ita pita ?" ||
165||
ya r-ka kase ugrasena-sute mathurdhe lambita-dhvase mtyu-mukha
prpite sati svam tmna, artht r-ka, vin ativilambita kurvanta, "ka
vin vaya katha vraja ysyma?" iti vivicya pitara nanda proce kathitavn, "he
pita ita heto katha oce ?" ||165||

yta yya vraja tta vaya ca sneha-dukhitn |


jtn vo draum eymo vidhya suhd sukham ||
166||2
r-bhgavate daama-skandhe paca-catvridhye yta yuyam iti loka | "he tta !
yya vraja yta gacchata, vaya ca sneha-dukhitn mad-virahottha-sneha-ktarn
jtn vo ymn puna draum eyma gamiyma | "kad ?" tad ha
suhd yadn sukha vidhya atru-mradineti bhva ||166||

"snehena dukhitn" ity etat procya sneha-vastuni |


atpti vynag atrpi "draum" ity eva daranam ||167||
snehena dukhtn ktarn iti etat prvokta procya sneha-vastuni sneha eva vastu
tad-viaye atpti vynak gatavn | vaktus tv evam aya, "eymi"-mtra-kathane
e mat-pitrdnm nitar sneha-ktar citta-ntir na bhaviyati, ata puna
"draum" iti kathitavn ||167||

pururthatayvocad bhvi-klataypi ca |
atpter3 bhviklasya cnantyt tadanantakam ||168||
1

hari-vae 2.78.35
bh.pu. 10.45.23;
3
adpter
2

Page 43 of 201

SAKALPA-KALPA-DRUMA

prva-loka-pahita darana pururthatay vidheyatay bhvi-klatay ca


bhaviyat-kla-nihatay ca avocat r-ka kathitavn | tac ca ka-kartkananddi-darana anantaka anavacchinna tatra hetu haatpte daranasya
tptbhva-ravat, bhaviyat-klasya nantyc ca ||168||

ttajtipadbhy ca tad yuktam idam uktavn |


suhd sukham ity khysyate yadvat tath nahi ||169||
tta-jtti r-ka tad tta-jti iti padbhy yukta ucitam uktavn nandan tu
pittvena sambodhitavn vasudevdn suht-padenollikhitavn tad aya vivomi
suhd sukham iti yadvat suhd sukham iti khysyate tath nandnn nahi
bhavati artht nandan tu ka tta jti mene vasudevdn suhdo mene, yasya
sukha-mtram icchati sa suhd iti bhva ||169||

suhcchabdenopakryopakritva pratyate |
sukha ca suhd gamyam upakra-maya param ||170||
upakrya ca upakr ca tau upakryopakriau, tayor bhva upakryopakritva,
pratyate'vadhryate | ki ca, obhana hdaya yasya sa suht, tasmt upakramaya para sukha suhdm vasudevdn gamyam avadhranya sudhbhi ||
170||

vidhyeti ca prvasya klasya cchinna-rpat |


tasmt te atru-vadha sukha yat tat sampsyati ||
171||
vidhyeti ceti yat tu yta yyam iti loke vidhya iti padam asi ity atra ktc pratyayogt
prva-kalo gamyate sa ca prva-kla para-kla-kritcchinno bhavati bhuktv
vrajattivat, tad evh prvasya klasya chinnyetydin, tasmddheto prva-klaniha-kriy-sdhya-atru-vadha-janita sukha yat, tat avasya sampsyati cchinna
bhavati ity hatasmat te atru-vadhetydin ||171||

jtn sneha-ln tat tu vo nasampsyati |


iti procyedam avyjt te dhairyaprada1 param ||172||
jtn sneha-lilanm iti snehalnm aktrima-mitrn jtn va yumka tat
mad darana-janita-sukhantu na kadcit na sampsyati chinna na bhavati te
nanddnm para dhairya-prada cittasvsthya-kraka iti drau, vidhya iti padadvaya-nihitrtha procya ida punar gamana vyjt prakaitavn ||172||
1

-prada (b);

Page 44 of 201

SAKALPA-KALPA-DRUMA

mgadhdivadhntastha2 svasthat dhma yad bhavet


jarsandhdiatr pratibandhn upekya ca |
yady eymy anusandhna kuryus tatrpi te dvia ||
173||
mgadhdi-vadhntastheti he pita mgadhdi-vadhsnte jarsandhdi-pravala-vra
vadhnte svasthat nicintat tasy dhma agra bhaved vrajam iti ea |
jarsandhdi-atru magadha-pati-jarsandha-iupla-prabhti-durjaya-vr prati
bandhn vighn tai kariyamnn iti bhva upekya avigaaya yadi vrajam emi,
tarhi te praval dvia atrava tatra vraje'pi nicita mama anusandhna kuryu tad
sukhamaye vraje mahn sambhramo bhaviyati ||173||

svem eva pratijya vrajgamanam vara |


na yyam atryteti vyajya vyjd ida puna||174||
yem eveti vara sarva-niyant sve tmynm eva agre punar vrajgamana
pratijya yya vraja-vsina atra mthury na yta gacchata iti vyajya kathayitv
ida vakyma puna vyjt kathitavn ||174||

yadi vtra bhavanta syur gamgama-vidhyina |


tathpy acchinna-mat-sneha jtv hanyur vraja dvia
||175||
ki tat ? tad hayadi vtra bhavanta iti | yadi bhavanta atra mathurym gamavidhyina syu, artht punar atrgamiyanti bhavanta, tad te dvia atrava
tath prvavat acchinna-mat-sneha, adypi vraja-vsi-gopn r-ke'vicchinn
prti iti api nicita jtv vraja hanyu, puna puna vraja payiyanti te du ity
artha ||175||

tasmt tvad dhra-bhva vidhatta vraja-sasadi |


m ca yumat-priya nitya llana ca sampsyatha ||
176||
[prvavan navabhi]
tasmd heto vraja-sasadi, vraja eva sasad vsa-sthal, tasy, na tv anyatra
dhra-bhva dhairya vidhatta kuruta, yumat-priya m ca nitya avat llana
ca sampsyatha, "kiyat-kla pratkantm bhavanta, tata cira-sukha bhaviyati"
iti bhva ||176||

ya sagatya guror geht pratatya sva-vraja-smtim |


prhiod uddhava vaktu sunicitam ida yath ||177||
2

-stha- (b)

Page 45 of 201

SAKALPA-KALPA-DRUMA

ya r-ka guro cryt sagatya, artht vidym dya tasya geht pratygatya
sva-vraja-smti paramntaraga-nanda-goha-smraa pratatya sva-citte prasrya
ida vakyamna sunicita vaktu uddhava prhinot preraymsa ||177||

hatv kasa raga-madhye pratpa sarva-stvatm |


yad ha va samgatya ka satya karoti tat ||178||1
raga-madhye sabh-madhye sarva-stvatm pratpa atru kasa hatv yumn
yad ha,
yta yya vraja tat vaya ca sneha-dukhitn |
jtn vo draum eymo vidhya suhd sukham || [bh.pu.
10.45.23] iti |
yad ha ka samgatya tat satya kariyatti ||178||

gamiyaty adrghea klena vrajam acyuta |


priya vidhsyate pitror bhagavn stvat pati ||179||2
gamiyaty adrghea pitror yuvayor iti svmi-pd ||179||

[prvavad tribhi]

ya ssram uddhava ssra patis ts svaya raha |


asakocam avocettha preham ekntina kvacit ||180||
ssra asrea premrun saha vartamna [premrun yukta san] ts gopn
pati ya r-kna svaya raha nirjane preha priyatama narma-suhda
ekntina ka-mtra-pra ssra nayana-jala-yuktam uddhavam asakoca savirmbha, "anena parama-suhd mama rahasya anyatra vyakta na bhaviyati" iti
vijya ittham avocat ||180||

ghtv pin pi prapannrtiharo hari3 ||181||


prapannrti-hara aragata-p-hraka hari r-kna pin svakyena
uddhavasya pi ghtv dhtv, bandhutva drahayann ity artha, tam uddhavam
haiti prvrdhennvaya
tam ha bhagavn preha bhaktam ekntina kvacit |
ghtv pin pni prapannrti-haro hari ||
iti daama-skandhasya a-catvridhye dvitya loka ||181||
1

bh.pu. 10.46.35.
bh.pu. 10.46.34.
3
bh.pu. 10.46.2.
2

Page 46 of 201

SAKALPA-KALPA-DRUMA

gacchoddhava vraja saumya pitror na prtim vaha |


gopn mad-viyogdhi mat-sandeair vimocaya1 ||
182||
he uddhava ! he saumya ! prasanna-mukha ! saumyeti padena dtasya kryasdhakatva scayati vakt | vraja nanda-goha gaccha vraja | tatra ki kartavyam
? ity ata hapitro nanda-yaodayo mad-viraha-katarayo prti citta-svsthyam
vaha kuru | anyad atirahasya u | kim ? ity ata hagopnm mat-kntnm
mad-viyogdhi mama viyogena janita ya dhi mnas-vyath, tat mat-sandeai
vsa-bhara-paripra-vrtbhir vimocaya drkuru ||182||

t man-manask mat-pr mad-arthe tyakta-daihik |


mm eva dayita preham tmna manas gat |
ye tyakta-loka-dharm ca mad-arthe tn
bibharmy aham2 ||183||
gopn sandee kraam hat man-manasketi | mayi sakalptmaka mano ys
t, aham eva pr ys t, mad-arthe tyakt daihik pati-putrdayo ybhi t |
tata kim ? ata haye tyakta-loka-dharm iti | man-nimitta tyaktau loka-dharmau
ihmutra-sukhe tat-sdhanni ca yai, tn bibharmi poaymi savardhaymi
sukhaymty artha iti rdhara-svmi pd ||183||

mayi t preyas prehe drasthe gokula-striya |


smarantyoga vimuhyanti virahautkahya-vihval ||184||
dhrayanty atikcchrea prya prn kathacana |
pratygamana-sandeair vallavyo me mad-tmik3 ||185||
[prvavat abhi]
ts viyogdhi darayati dvayenamayi t iti | virahea yad autkahya, tena
vihval parava ||184|| gokuln nirgamana-samaye "ghram gamiymi" iti ye
pratygamana-sande, tai | me mady vallavyo gopya mad-tmik iti | "tsm
tm yadi sva-dehe, tarhi viraha-tpena dahyetaiva | tasya mayi vartamnatvt kathacij
jvanti" iti bhva | iti ridhara-svmi pd || ||185||

yas tath procya yat pratyyayat tac ca vilocyatm |


yad vilocana-mtrea bhramas te vabhrat vrajet ||186||
ya r-ka tath tena prakrea vraja-vsina gop ca sntvayitv yat
pratyyayat vivasitam akrayat, yad vilocyatm prekay vicryatm, yasya
1

bh.pu. 10.46.3.
bh.pu. 10.46.4.
3
bh.pu. 10.46.5-6.
2

Page 47 of 201

SAKALPA-KALPA-DRUMA

vilocana-mtrea prek-prvaka-vicra-mtrea te bhrama vabhrat nyat


vrajet ||186||

mm evety1 din tsm anta-patir aha param |


bahir-vyavahtir loka-deti spaam tanot ||187||
ya r-ka mm eva dayita preham iti daama-skandha a-catvridhyye
caturtha-lokena ts gopnm aham anta antarasya para pati bahirvyavahti anya-pativatt loka-d, loka-vyavahra-rakrtham iti bhva, iti
gha spaam tanot sphuktavn ||187||

yat pitror2 ity urcakre pittva vallavendrayo |


tasmd vallava-mnitvam tmna ca vyajijapat ||188||
ya r-ka daama-skandhya-acatvridhyya ttya-lokasthita pitror iti
padena vallavendrayo, vallav ca vallavendra ca, tau pitarau, tayor bhva pittva
urcakre svktavn, tasmt jpaka-vyavahrt tmano vallava-mnitva tmna
vallava manyate ya, sa vallava-mn, tasya bhva vallavamnitva, artht gopajtitva vyajijapat pracraymsa ||188||

tatra cha na ity etad bahu-vci-padd idam |


mayi jte tayo putre rme tvayi ca putrat ||189||
tatra prasage'sau r-ka na3 iti ha | etad bahu-vci-padd ida marma
prakaitavn | ki tat ? tad hamayi tayo yaod-nandayo putre jte, kaimutyena
rme baladeve, tvayi uddhave ca tayo putrat jt | tva baladevo'pi tayo ity artha ||
189||

tata ca t prati prkhyad vallavyo ma iti sphuam |


yad amu sva-dratva4 vynaja svayam ajas ||190||
tata tad-antara r-ka t gop prati vallavyo gopya me mama sattvspadbht iti sphua apkhyat kathitavn, yad amv iti asau svayam amu gopu
sva-dratva sva-patntva ajas yathrthata vynaja pracritavn | "maddratva ca" iti tatra daama-skandhya-acatvridhyye aha-loke madtmik iti padena ts gopnm sad nitya mad-dratva ca vyanaja | gopyo'pi sad
tmana ka-bhrytva manyante iti bhva ||190||

mad-dratva ca ts t sad yasmn mad-tmik |


1

bh.pu. 10.46.3 (See verse 182 above).


Ibid.
3
Some versions of this verse read nau instead of na.
4
tve (a)
2

Page 48 of 201

SAKALPA-KALPA-DRUMA

mad-tmakatvam u syd abhedc chakti-tadvato ||


191||
r-ka-gopyor abheda pratipdayatimad-tmakatvam iti | aham eva tm
svarpa ys t madtmana tata svrthe ka str r-kasyyam aya yad
gopn matta pthak satta nsti, ato'sau mad tmik iti kathitavn tac ca mad
tmaka aktitadavato akti-aktimato abhedt tantra-siddhd u syd sugama
gopyas tu r-ka-aktaya eveti-phalita ||191||

iti vyajan man-manask1 ity ukta ntyapaikyata2 |


na cnyavad ihpekyam anyad ity apy amanyata ||192||
iti mad-tmikatva vyajan amanyata iti anvaya | man-manask ity uktam na
atyapekita mad-tmiktvenaiva man-manaskatva dappika-nyyena pditam iti
bhva | na ca anyavat prkta-lokavat anyad vivhdikam apekyam ity amanyata
||192||

dhrayantti3 ca procya pratygamanam uddian |


vallavyo ma4 iti prkhyat tasmd eva nyajgamat ||193||
tatraiva dhrayanti iti procya pratygamana punar vraje uddian svbhiprya
sphu-kurvan, vallavyo me iti puna prkhyat kathitavn | tasmd eva heto
nyajgamat, pratygamana vyajijapat ||193||

gamana mama taj jaje svm avaya kti prati |


gamya svyat ts prayiymy adrata ||194||
[prvavad navabhi]
sv kti kartavya prati mama avaya tad gamana jaje jta | adrata ghra
gamya pratygatya ts gopn svyat svakyat prayiymi ||194||

yas tsu bahudh jna nidiypi mudh vidan |


skd tmya-samprpti5 skd eva nidiavn ||195||
ya r-ka tsu sva-preyasu gopu bahuu bahu-prakra,
bhavatn viyogo me nahi sarvtman kvacit |
yath bhtni bhteu kha vyv-agnir jala mah || [bh.pu. 10.47.29]
1

10.46.4
ntyapekita (b)
3
10.46.6. See above verse 185.
4
Ibid.
5
-samprpti (a)
2

Page 49 of 201

SAKALPA-KALPA-DRUMA

ity-di-rpea uddhava-mukha-nisritena loka-pujena jna nirdiypi mudh


vth vidan jtv skd tmya-saprpti, na tu rpntarvacchedeneti bhva,
skd eva spaa nirdiavn tbhya gopbhya ||195||

mayy veya mana ke vimuktesa-vtti yat |


anusmarantyo m nityam acirn mm upaiyatha ||196||1
ki nirdea-vacana ? tad hadaama-skandhya-vkya saptacatvridhyye
mayy veya mana [bh.pu. 10.47.36] iti vimukt pariht aea-vttaya viaykr
yasmt, tath-bhta mana ke sarvath mayi bhagavati veya nitya mm
anusmarantyo yyam acirt ghram upaiyatha prpsyatha ||196||

y may krat rtry vanesmin vraja sthit |


alabdha-rs kalyyo mpur mad-vrya-cintay ||197||2
[prvavad tribhi]
apaiyatha iti mdhurya-mtram iti cet, ata hay mayeti | he kalyya ! svabhartbhi pratibaddh y vane krat may saha alabdha-krs ts tadaiva m
mm pu | rdhara-svmi-pd ||197||

yas tad sandian sandpitam etad vinirmame |


tad etac chu mac-citta gupta-vitta manuva ca ||198||
ya r-ka tad tasmin samaye sandian upadea kurvan etat sandpita
pracra vinirmame ktavn | he mac-citta ! etat gupta-vitta gupta-dhana
uva, tad-arthaka vkyam iti bhva, rutv manuva vicryat manasi ghyatm
iti ||198||

vttr yad any nirmucya mayy mucya mana sthit |


mm psyatha druta tasmn mama ntra svatantrat ||
199||
ki tat ? ity havttir yad anyeti | any viaykr vtt nirmucya parityajya, artht
tad-bhinna-sakalpa hitv, mayi bhagavati mana mucya niveya sthit, dhasakalp yya | tasmd dheto druta mm psyatha, atra smaraa-pratidnavidhaye svatantrat anyath kartu kamat nsti, mama bhagavato'pi ||199||

mayty3 anena prptepi ke ka-pada bruvan |


anya-rpa manyamnn hanyamnn vyadht prabhu ||
200||
1

bh.pu. 10.47.36
bh.pu. 10.47.37.
3
bh.pu. 10.47.36.
2

Page 50 of 201

SAKALPA-KALPA-DRUMA

mayi iti anena kathanena ke prpte'pi puna daama-skandhe


saptacatvridhyye a-triat-loke ka-pada bruvan kathayan anya-rpa
iasya anya-rpn manyamnn vicrya sva-mata sthpayata hanyammn
vyadht nigraha-sthna prpayat ity artha | ka ? ity kkym haprabhu
sarva-karma-samartha iti ka iti puna-kathant nanda-nandanatvenaiva gopnm
ia-prptir iti phalitrtha ||200||

mayty eva mm iti ca procya mm ity avocata |


tac cvtty dhktya mata pari dhktam ||201||
tatraiva loke mayi ity eva mm iti ca procya kathayitv, punar mm upaiyatha ity
atra mm iti padam ullikhitavn, asmac-chabdasya eka-vra-pahane nea-siddhv
api asmac-chabdasya punar-vtty phalitam hatac cvttyeti | puna puna
kathanena mata dh-ktam iti ||201||

ka iti pada labdhe mayty asya vieae |


m-dvayepy upalabdh s tad-vieaat svata ||202||
mayi ketra m ka m kam iti sidhyati |
kalyya iti sambodhya prabodhya ktavn idam ||203||
ke iti pade viiye vartamne, mayi iti pada tasya vieaa | m-dvayasypi
abheda-naivopalabdhe ||202|| kalyya iti padena ts gopn ka-prpti-rpasaubhgya-bhktva scitam iti ||203||

na tsm iva mat-prptir deha va param hate |


ity evam anyad apy atra manyamna mana kuru ||204||
[prvavad pacabhi]
ts antar-gha-gata-ruddha-gopnm iva yusmka mat-prpti, maranta-labhy
na ity artha | mat-prptir [vo] yumka deha param hate'pekate, jvantbhir
gopbhi ko labhya iti phalitrtha | he rota ! ity evam, atra viaye mana anyad
api manyamna kuru, anyad rahasya u ity artha ||204||

ya r-rmea sandiya priysu nija-hd-gatam |


yathvad vyajaymsa r-parara-gr yath ||205||
ya r-ka r-rmea baladevena priysu gopu nija-hd-gata
svbhiprya sandiya yath vyajaymsa vyajpayat, tad-viaye r-parara-g
parara-vkya r-viu-pure ||205||

sandeai sma-madhurai prema-garbhair agarvitai |


Page 51 of 201

SAKALPA-KALPA-DRUMA

rmevsit gopya kasytimanoharai ||206||1


[prvavad yugmakam]
tath ca viu-pura-lokagopya ka-preyasya rmea r-baladevena
atimanoharai kara-mnasa-rasyanai sma-madhurai, smn sntvan-mayena
nty madhurai rocakai, prema-garbhai anurga-vyajakai agarvitai dptatrahitai sandeai vcikai vsit sntvit | aho sadayatva tasya ! ||206||

ya kuruketra-ytry vyjn mtrdikn cirt |


sasajymn visjynyn sahavsa-muda dadhe ||207||
srya-grahaa-yoge ya r-ka kuruketra-ytry vyjt chalena mtrdikn
yaodnanddn cirt sasajya anyn bahiragn visjya sahavsa-muda dadhe
ktavn ||207||

ya suraghnn vraje gantu vighnn hantu vrajeitu |


vraje gamanam carya dvrak-gatim dade ||208||
ya r-ka vraje gantu vighnn suraghnn asurn hantu vrajeitu rnandasya vraje gamanam carya upadiya dvrak-gatim dade svktavn ||208||

ya krmadbhi sudrghea suhu krau vraja prati |


mukta pa-saka-manas vraja-vsibhi ||209||
ya r-ka sudrghea klena krmadbhi, artht bahu-kla, kcchea
ativypya vraja-vsibhi r-nanddibhi vraja prati suhu punar viyogbhvavattvena krau bald netu pa-saka-manas rajju-tulya-prema-yuktamanas mukta ka iti ||209||

ya praka mahrja-sampada dadhad kita |


vrajya vraja-rjd yenhta prvavad gir ||210||
ya r-ka praka spaa mahrja-sampada chatra-cmardi dadhat
dhrayan kita sarvair iti ea | tata vraja-rjd yena nanddin vrajya vraja
gantu gir vkyena huta prrthita ||210||

yas te suhu nirninye yan mana svgati-sphi2 |


tennta-karaa prpta karam anyena nrhati ||211||
te vraja-vsin mana svgata-sphi sva-vrajgamana-kki iti
suhu samyak nirninye, tena tath-bhtena prema-masena
1
2

vi.pu. 5.24.20.
svgati-sphi (a)

Page 52 of 201

SAKALPA-KALPA-DRUMA

manasnta marmai karaa ya prpta, asau gambhraya


anyena vraja-vsino'bhinnena karaa-sdhanena kara na arhati ||211||

ya svya-sahitas te svya-kmn aprayat |


ke kamala-patrke sannyastkhila-rdhasm ||212||
ya r-ka svyai antaragai sahita kamala-patrke puarkalocane ke nanda-putre sanyastkhila-rdhas samarpita-samagravsann te vraja-vsin svya-kmn sacita-manorathn aprayat
paripritavn ||212||

gamiyaty adrgheety1 -labdha yad psitam |


tad artham eva tn arthn ye svcakru parn api ||213||
[prvavad yugmakam]
gamiyaty adghea ity-di-rpea uddhava-mukhoccritena r-kavkyena y tay labdha yad psita abhilaita, tad artham eva,
etn arthn r-ka-vrajgamandi-rpn parn anyn api ye
svcakru te santortham eva ||213||

ya svgamana-maryd preyasu nij vyadht |


dantavakrnta-atr mraa sarva-traam ||214||
ya preyasu gopu dantavakra-prabhti-prabala-vra-ripn sarvatraa sarve bhtn traa bhayebhya rakaa, mraam eva
nij svgamana-maryd vraje pratygamiymy eva iti preyasbhya
kathitavn ka ||214||

api smaratha na sakhya svnm artha-cikray |


gat ciryitn atru-paka-kapaa-cetasa ||215||2
"ciryitn vilambitn | atra hetuatru pakasya kapae ceto
ye tn" iti rdhara-svmi-pd | daama-skandhe dvtitame'dhyaye
ekacatvria-loka ||215||

mayi bhaktir hi bhtnm amtatvya kalpate |


diy yad sn mat-sneho bhavatn mad-pana ||
216||3
"api ca, atibhadram ida yad uta bhavatn mad-viyogena matpremtiayo jta ity hamayti | mayi bhakti-mtram eva tvad
1

bh.pu. 10.46.34;
bh.pu. 10.82.41;
3
bh.pu. 10.82.44;
2

Page 53 of 201

SAKALPA-KALPA-DRUMA

amtatvya kalpata iti | yad uta bhavatn mat-sneha st, tad diy
atibhadra | kuta ? mad-pano mat-prpaa iti |" iti rdhara-svmi-pd
| daama-skandhe dvyatitame'dhyye catucatvria-loka ||216||

yas ttklika-nty-arthe tathpi jnam diat |


h cety1-dike padye prrthitas tbhir anyath ||217||
ya snehavattve'pi tt-klika-nty-arthe pta-dhairyrtha ts
jna mayi bhaktir hi ity-di-rpam diat | kintu tbhi gopbhi
preyasbhi hu ca te nalina-nbha [bh.pu. 10.82.48] iti tatraiva-skandhe
adhyye ca aa-catvria-loke anyath tat-preyastvam eva prrthita
| tatra padye nalina-nbha iti anurga-vyajaka-abda-darant ||217||

tatrghri-smti-yc tu lakyam eva vinirmame |


tat-pratygati-ttpary s tu paryavasyyate ||218||
tatra kuruketre hu ca te nalina-nbha padravindam iti padye aghriprrthan y yc tu ts lakya uddeya vinirmame tatpratygati-ttpary r-ka-vraja-pratygamanrthik
paryavasyyate avaea-gamy bhavati ||218||

mayi t preyasm2 ity ath dy ukta tena svaya yata |


tasmt taccintanakty vyakty taddaranrthit ||219||
mayi t preyasm iti t preyas prehe iti daama-skandhya-acatvridhyye
pacama-lokena yata tena r-kena gokula-str-viraha-janya-ktarat ukt tasmt
heto tac cintanakty tasya cintanena y akti anurga s tac cintan-akti tasy
heto tad dararthit tasya r-kasypi daranrthit gop-darana-llas vyakt
pracrit ||219||

tathnughya bhagavn gopn sa gurur gati |3


ity anena muni procya ts vchita-praam ||220||
sa gurur gati bhagavn gopnm anughya iti daama-skandhe tryatitamdhyye
prathama-lokrdhena ts vchita-praa procya ||220||

mayi bhaktir hti ka-proktam eva nyajgamat |


mayy veya mana ka ity4-dy api ca tad-vaca ||221||
[prvavad tribhi]
1

bh.pu. 10.82.48;
bh.pu. 10.46.5. See above verse 184.
3
bh.pu. 10.83.1;
4
bh.pu. 10.47.36.
2

Page 54 of 201

SAKALPA-KALPA-DRUMA

mayi bhaktir hi bhtnm [bh.pu. 10.82.44] iti daama-skandhe dvtitame'dhyye


catucatvria-loka r-ka-proktam eva nyajgamat vyjijapat prvennvaya
| mayy veya mana ke [bh.pu. 10.47.36] ity-dy api tad-vaca r-ka-vkya
nyajgamat, vyajijapat ukadeva ||221||

ya pthivy gua-stome satyendv abhiuta |


satya vidhtu satya tan nvrajet ki vraje bata ||222||
ya r-ka tasya gua-stome gua-rau vartamne'pi pthivy dharay garbhastuti-prakarae satyena satya-guam dya abhiuta1 | ata satya satya-vkya saphala vidhtu vraje ki n vrajet bata ? carya ! tena pratygatam eva | anyath
tasya satya-vratatatva na syt ||222||

sambhvan mamaiveyam iti ntra vicryatm |


vrajasthn vraja-pra-varyasypy avadhryatm ||223||
sambhvan nicita r-kasya vraja-pratygatau iti na atra vicryat vraja-vsin,
prrthaknm vraja-pra-varyasya r-kasya prrthyasya api avadhryat
niryatm marma iti ea ||223||

rmad-vrajdhirjasya ka-knt-gaasya ca |
uddhava prati gr dg dyat daamdiu ||224||
[yugmakam]
rmad-vrajdhirjasya r-nandasya ka-knt-gaasya gop-vargasya ca
sambandhe uddhava prati r-kasya y dk g prema-garbhit daamdiu
rmad-bhgavate daama-skandhe di-padena viu-pure hari-vae ca dyat ||
224||

yas tu yarhy ambujketi2 stuvadbhir dvrak-janai |


kadcid vrajam gd ity abhyudhyi kadcana ||225||
yas tu yarhy ambujka iti rmad-bhgavatena dvrak-vsi-kta-r-ka-stutypi
r-kasya vraje pratygamana scita | yathha prathama-skandhe ekdae
navama loka
yarhy ambujkpasasra bho bhavn
1

satya-vrata satya-para tri-satya


satyasya yoni nihita ca satye |
satyasya satyam ta-satya-netra
satytmaka tv araa prapann || [bh.pu. 10.2.26]
But r Jva is likely refering here to 1.16.28.
2
bh.pu. 1.11.9.

Page 55 of 201

SAKALPA-KALPA-DRUMA

kurn madhn vtha suhd-didkay |


tatrbda-koi-pratima kao bhaved
ravi vinkor iva nas tavcyuta || [bh.pu. 1.11.9]
atra madhn iti padena mathur-maala-vsi-vraja-sthnm api upalabdhi ||225||

yas tath ryate pdmottara-khad api sphuam |


add vrajya sva-prpti-magala nityam ity api ||226||
pdmottara-khat1 grantht api sphua spaata tath vraja-pratygamana
ryate | ya r-ka vrajya sva-prpti-magala r-ka-prpti-rpa
param magala nityam api punar-virahbhvavattvena adt dattavn ||226||

dattv tat kta-ktya san prdurbhvntara gata |


jagma dvrakm ity apy arvty api yuktimat ||227||
vraja-vsibhya sva-prpti-rpa parama-magala dattv ktya-ktya ktrtha san
prdurbhvntara mrty-antara gata san dvrak jagma ity api yuktimat
vkyam arvi rutam asmbhir iti ||227||

gamiyaty adrgheety uddhavd buddham anyath |


yath na syt tath bhvya2 kathny vitath mat ||228||
gamiyaty adrghena iti uddhavt buddha jta taj-jna yathnyath na syt,
tath sudhbhir bhvya | any tad-viruddh kath vitath vth ||228||

yas tyajann api gm khyat tam uddhavakam utsuka |


rmea srdham ity-dya ts kmita-lambhanam ||
229||
ya r-ko g pthiv tyajan, dvrak-ll-paryavasna-samaye iti jeya,
utsuka parama-kutuk san ta narma-sakha uddhavam khyat kathitavn |
yathhaikdaa-skandhe dvdadhyye uddhava prati r-ka-vkya
sugrvo hanumn ko gajo gdhro vaik-patha |
vydha kubj vraje gopyo yaja-patnyas tathpare || [bh.pu.
11.12.6]
rmea srdham iti ekdaa-skandhe daama loka, yath
rmea srdha mathur prate
1
2

See Padma-pura 6.252.19-28.


bhya (a)

Page 56 of 201

SAKALPA-KALPA-DRUMA

vphalkin mayy anurakta-citt |


vigha-bhvena na me viyogatvrdhayonya dadu sukhya || [bh.pu. 11.12.10]
ity-dyt lokt gopn ts kmita-lambhana kmitasya abhasya rkasya lambhana puna prpti pratyate ||229||

rmeeti1 dvayenha viyukter yad vyattatm |


tena nsti viyukti s tadnm iti bhvyate ||230||
katha ? tad harmeeti | rmea iti prva-dhte loke, tad anu,
ts t kap prehatamena nt
mayaiva vndvana-gocarea |
kardhavat t punar aga ts
hn may kalpa-sam babhvu || [bh.pu. 11.12.11] iti |
etayor agrime loke dadur [bh.pu. 11.12.10] iti atra sukhnubhav-bhvasya purvakla-vartitvt dvtya-loka-nihasya babhvur iti padasya ca atta-kla-vartitvc ca
viyogbhva eva pratyata iti bhava ||230||

mayi t preyas preha2 iti prktana-vg-dvaye |


viyukter vartamnatva dv niakyatm idam ||231||
daama-skandhe uddhava prati r-kasya prktana-vg-dvaye prva-kathitaloka-dvaye viyukte viyogasya vartamnatva dv, idn dvrak-lilparyavasna-kle uddhava prati r-kasya y uktir asti ekdaa-skandhe, tay tu
samyak skma-dhiy vicrya, ida niakyat tarkyatm iti ||231||

svena ts puna sage yad vtta prathamehani |


tadapy attarty ha prty samadadhad uddhavam ||232||
svena tsm iti prathame'hani tbhi puna sage yad vtta prtyhat nvidan
iti lokena ||232||

t nvidann3 iti proce yatra ts mad-tmatm |


babhva sa mahbhva sarvs parata para ||233||
1

11.12.10 given above. The following verse is given in the commentary.


bh.pu. 10.46.5.
3
t nvidan mayy anuaga-baddhadhiya svam tmnam adas tathedam |
yath samdhau munayobdhi-toye
nadya pravi iva nma-rpe || [bh.pu. 11.12.12]
2

Page 57 of 201

SAKALPA-KALPA-DRUMA

yatra r-ka-darana-klo ts gopnm nma-rpa-tyga-rp madtmat tn nvidann iti lokena provca | sa nma-rpa-tyga sarvs
gopn parata para, rehd api reha mah-bhva babhva iti
||233||

tata ca nma-rptmany udbhte svya-vaibhave |


pravi iva na spaa pravi gaty-abhvata ||234||
nma-rptmani nma-rpa-svarpe svya-vaibhave svakya-brahmaaktau udbhte sammukham gate t gopya pravi iva, darpaapraveavat iti bhva, na tu spaa pravi | kuta ? tad hagatyabhvata ts tatra gati-akter abhvt ||234||

dnta-yugala tat tu nvidann iti kevale |


avedana nad-pake'py abdhy-anya-rasat-hati ||235||
muni-nad-rpa dnta-yugala avidann iti tsm avedi | tve
kevale pada labhata iti | avedana vivotiavedanam iti | nad-pake
abdhy-anya-rasat-hati sva-rasa-parityga-purasara-samudra-rasagrahaa avedana bhavati ||235||

samdhv iti dntasyga-rpatayeritam |


drntikasynuaga syd aga tad-bhid dvayo ||
236||
dntasya samdhau iti aga-rpatay rita kathita |
drntikasya anuaga aga syt, tasmt dvayo dntadrntikayo bhid bheda iti ||236||

mat-km ramaa jram asvarpa-vidobal |


brahma m parama prpur1 iti padye tu tatpare ||237||
ekdaa-skandhe dvdadhyye trayodaa-lokasya ea--sagc chatasahasraa iti | "eva t abal kevala mat-km aga-rpa-vida,
svarpa tu na jnnti | tathpi sat-sagt jra brahma jra-buddhivedyam api brahma svarpam eva m parama prpur ity artha" iti
rdhara-svmi-pd | iti padye tu tat-pare artht t nvidnn iti ity asmt
paravartini ||237||

pacyant vividh pk2 itvtrrthika krama |


1

mat-km ramaa jram asvarpa-vidobal |


brahma m parama prpu sagc chata-sahasraa || [bh.pu. 11.12.13]
2
bh.pu. 10.24.26

Page 58 of 201

SAKALPA-KALPA-DRUMA

t brahma prpur ity eva t ity asytra cnvaya ||238||


pacyantm vividh pk spnt pyasdaya |
sayvppa-akulya sarva-doha ca ghyatm || [bh.pu.
10.24.26]
iti govardhana-ygastha-bhgavatya-loke dohasystimattve'pi artha-vad
di-sthitatva grahanya | tath atra, mat-kma iti loke, rthika
krama, tn nvidan iti loke sthitasya t iti pada prpur iti kriyy
kattvena anveti iti ||238||

kdg brahmeti bodhya yat prha parama padam |


tatrpy kkayvdn mm iti sva puna prabhu ||
239||
sugamam ||239||

mayi bhaktir hti vkyd ha prg etad eva hi |


dhrayanty atikcchreety ukty vynag ida pur ||240||
mayi bhaktir hti iti prk prvasmin hadhrayanty atikcchrena iti | pur
agre ida vynak, aju-dhto gy dipa ||240||

pra-tygena mat-prptir nnyavat tsu man-mat |


mat-km iti prvrdhe ckhyat prpti-vibhaktatm ||241||
gopn pra-tygepi parama-knta-r-ka-prpti sambhaved ity
ata hapra-tygeneti | anyavat anya-sdhakavat pra-tygena
pra-parihrea mat-prpti mat-snnidhya-lbha | tsu mat-kntsu
gopu na man-mat, tatra viaye mama sammatir nsti iti bhva | taddhetum hamat-km iti prvrdhe sthitena padena prptivibhaktat prpti-vailakaya khyat kathitavn r-ka iti ||241||

asvarpa-vida satya prpur jra-dhiyety avak |


nitya-tat-preyas-rpa-svarpa hi tadyakam ||242||
asvarpa-vida svarpnabhij satya gopya ka prpur iti avak
kathitavn, hi yata, tadyaka artht gopn nitya-tat-preyas-rpasvarpa nitya-ka-knt-rpa-svarpam iti ||242||

yat prva bhvayan bhva bhvinnm amdm |

Page 59 of 201

SAKALPA-KALPA-DRUMA

mat-km iti nikipya jratve'sthairyam1 kipat ||243||


ya r-ka amud bhvinn raman bhva tad-ekaprat bhvayan uddhava pradarayan mat-km iti padena svasmin
ts jratve asthairya kipat prhiot ||243||

mayi kma sad ys t mat-km itrit |


kma ca ramaatvena sphtra pratipadyate ||244||
mayi kma sad sarvasmin kle ys gopnm mayi kma abhila,
t gopya mat-km iti rit ramaatvena hetn gopn y sph
vch asti, atra saiva kma prati-padyate kmatvena labhyate ||244||

asminn api batety-di2 r-rdh-gr ali prati |


vivicyat tata sarvam anyad anyad vivicyatm ||245||
api bata madhu-purym rya-putro'dhuns te [bh.pu. 10.47.21] iti rmadbhgavate daama-skandhe saptacatvrdhyye ekaviatitame loke
uddhava prati r-rdhy y gr bhrat s vivicyat vicryat |
tata tad-anantara anyad anyad vivicyatm iti ||245||

atrrya-putra-abda syt patyv eva prasiddhi-bhk |


tathpi sveu kaikarya dainyt kanyvad ritam ||246||
atra loke rya-putra-abda patyau bhartari eva prasiddhi-bhk |
tathpi patntve'pi sveu kaikarya dsya yad agkta, tad dainyt
viraha-tapta-hdayotthd iti | tat tu kaikarya kanyvat vastra-haraakalpe kanybhir yath dsya prrthita, tathtrpi rmatbhir irita ||246||

sakpt patit tbhi punar ittham udritam |


ymasundara te dsya iti3 yadvat tatheha ca ||247||
kanyn prrthana prapacayatisakpteti | tbhi kanybhi patit
nandanandanasya sakpt prasiddhi prpit, nanda-gopa-suta devi
pati me kurute nama [bh.pu. 10.22.4] iti vkyena | puna, ymasundara ! te dsya [bh.pu. 10.22.15] ity anena | ida dsya yadvad
rita, tath ihpi uddhava-sampe r-rdhikaypi bhaita ||247||
1

sthairyam (a)
api bata madhu-purym rya-putrodhunste
smarati sa pit-gehn saumya bandh ca gopn |
kvacid api sa kath na kikar gte
bhujam aguru-sugandha mrdhny adhsyat kad nu || [bh.pu. 10.47.21]
3
bh.pu. 10.22.15
2

Page 60 of 201

SAKALPA-KALPA-DRUMA

rya-putra kadsmka kikar tu mrdhani |


bhuja dhsyaty evam s tat-patn-pada-kmat ||248||1
s gopn tat-patn-pada-kmat r-ka-patn-padbhilsa
santana ||248||

tat-kmat hi siddh cet tena tad-dnam avyayam |


ye yath m prapadyante2 iti yadvat3 pratirava ||249||
ced ts gopn tat-kmat r-ka-patn-kmat rya-putraabdena dha-siddh | tena hetun tad-dnam tbhya tad dna
svtma-dnam avyaya nitya-siddha jeyam | nanu saty api ts tdgabhimne, r-kasya katham anti-sammati ? ity ata haye yath
mm iti | yad yasmt tat pratirava tasya pratij'sti, tad yath rmukha-vkya, ye yath m prapadyante ts tathaiva bhajmy aha [gt
4.11] iti ||249||

vallavyo me mad-tmik iti4 yat proktam tman |


sarve vacas rdhva tad st sarva-mrdhani ||
250||
vallavyo me mad-tmik tman r-kea yat prokta tat prokta
sarve vacasm rdhva sarva-mrdhani sarva-siddhnta-irasi
st, rja-cakra-vartivad iti ea ||250||

yan mat-km5 iti proce ts prptis tath svayam |


tan may sdhu tat prokta ts kmita-lambhanam ||
251||
yat r-kena prokta, tena hetun ts gopn sva-prpti svaya
kathit | tasmn may sdhu tat-kmita-lambhana prokta ||251||

mat-km iti padyasya turye tv idam ucyate |


par ca sagatas ts prpu ata-sahasraa6 ||252||
[prvavad ekaviaty]

See verse 245.


gt 4.11;
3
yat tat (a);
4
bh.pu. 10.46.6;
5
bh.pu. 11.12.13. See verse 237 for full quote.
6
bh.pu. 11.12.13;
2

Page 61 of 201

SAKALPA-KALPA-DRUMA

mat-kma iti padyasyrdhe iti ts nitya-siddhn sagata shacaryt


par any sdhana-siddh gopya ata-sahasraa ta r-ka
prpu, tathaiveti ea ||252||

ya r-garga-vaca pra tra cakre svaya dvayam |


ea va reya dhasyad1 ya etasmin maheti2 dik ||253||
ya r-garga-vaca iti ya svaya r-garga-vaca dvaya tra jhaiti
pura cakre ktavn kintad-garga-vacanam iti-vivoti ea va reya
dsyat ity anena nanddn prati tasya magala-kritva scita
gargcryea ya etasmin mahbhge prtim itydin etat prti-karin
vighna-nyatvam api tencryea scita ||253||

nd vighnasya kasde paty-bhsdijasya ca |


sad svam adadd yasmd vraje knt-vrajev api ||254||
[prvavad yugmakam]
nd vighnasyeti nanddnm antaryasya kasasya nt
patybhsdijasya, svasya jratva-pravd-rpa-vighnasya ca ukta-prakrea
vint pra cakre iti prvenvaya patybhsdijasya vighnasya
vina-hetum hasad eti yasmt heto r-ka vrje knt-vrajeu
gopu api sad cira vypya svam tmnam adt dattavn ||254||

ya prdd vraja-vsibhya prva-rty nij gatim |


vndvana-sth goloka-nmn y prg alokayat ||255||
ya r-ka vraja-vsibhya prva-prakrea vndvana-sth
goloka-nmn nij gat prdt, y prk agre lokayat
prdarayat, tath hi r-bhgavate daama-skandhe'vidhyye
iti sacintya bhagavn mah-kruiko hari |
daraymsa loka sva gopn tamasa param || [bh.pu.
10.28.14] ity-din ||255||

y r-bhad-gautamye prha vndvana prati |


sarva-deva-maya cha na tyajmi vana kvacit ||256||
virbhvas tirobhvo bhaven me'tra yuge yuge |
tejo-mayam ida ramyam adya carma-cakum ||
257||3
1

ea va reya dhsyad gopa-gokula-nandana |


anena sarva-durgi yyam ajas tariyatha || [bh.pu. 10.8.16]
2
ya etasmin mah-bhg prti kurvanti mnav |
nrayobhibhavanty etn viu-pakn ivsur || [bh.pu. 10.8.18]
3
Also quoted at vaiava-toa to 10.47.21; go.ca. 1.1.18, 2.29.96, etc.; ka-sa. 106, etc.

Page 62 of 201

SAKALPA-KALPA-DRUMA

r-bhad-gautamye vndvana y gati prha kathitavn, aha


r-ka sarva-devamaya san kvacid api vana vndvana na
tyajmi, sarvad tatra tihmi iti ||256||
atra vndvane me yuge yuge virbhva praka, tirobhva
apraka ca bhavet | ida ramya tejomaya aprkta vana carmacakum ajnm adya darannarhyam iti ||257||

tad etad vistard brahma-sahity nirpitam |


goloka-nmn1 tan-madhye gokulkhya hare padam ||
258||
tat tasmt etad vndvana brahma-sahity vistart bhulyena
nirpita varita sa-siddhntam iti ea | tan-madhye goloka-nm
gokulkhya hare r-kasya pada sthna bhavati | pada
vyavasititra-sthna-lakyghri-vastuu ity amara ||258||

na tyajmti yat tat tu dvidhbhipryaka matam |


virahepi vraje sphrty prty ghrgater api ||259||
[prvavac caturbhi]
na tyajmti yad ukta tad dvidhbhipryaka mata, abhipryadvaividhyena uktam | katha ? tad havirahe'pti | virahe
aprakavasthym api vraje sphrty sad sarvath sthity heto
proya ghrgate prty, vraje viraha-dukha-nirkaraena paramasukha-purat ca heto dvidhbhipryaka ||259||

ya sva-puryor api sthairya yti nitya yathha ca |


mathur bhagavn yatra nitya sannihito hari ||260||
dvrak hari tyakt samudrotplvayat kat |
varjayitv mahrja rmad-bhagavad-layam ||261||
smtveubha-hara sarva-magala-magala |
nitya sannihitas tatra bhagavn madhusdana ||262||2
[prvavad tribhi]
ya r-ka sva-pryo mathur-dvrakyo api nitya sthairya
yti, tayo pryo hari nitya sthiram iti bhva | yathha daamaskandhemathur bhagavn yatra nitya sannihito hari ity-di lokadvayam | he mahrja ! hari r-kena tyakt dvrak svarjadhn, tatra rmad-bhagavad-laya r-ka-mandira vin
samudra tat-kat aplvayat grastm akarot | ekdaa-skandhe
ekatridhyye trayovia loka ||261||
1
2

(b) nmn; 3. bh.pu. 10.1.28;


bh.pu. 11.31.23-25.

Page 63 of 201

SAKALPA-KALPA-DRUMA

rimad-bhagavad=layasyplvitatve hetusmtveti | tad-laya


aeubha-hara sarvmagala-kaya-kraa, sarva-magalamagala sarve magalnm api magala kuala-svarpam iti smtv
hdi vicrya, prvenvaya | tasyti-priyatva pradarayati nityam iti atra
svakya laye bhagavn madhusdana nitya sad sannihita virjate
loka-yugam ekdaa-skandhe ekatriadhyye vartate ||262||

yas tasmd ubhayatrpi rjatti ukena ca |


jayatty-di-vkyena1 varita kitipa prati ||263||
ya r-ka ubhayatra mathury dvraky ca rjati tihati iti
ubhaya-nihatva kitipa parkita prati
jayati jana-nivso devak-janma-vdo
yadu-vara-pariat svair dorbhir asyann adharmam |
sthira-cara-vjina-ghna susmita- r-mukhena
vraja-pura-vanitn vardhayan kma-devam || [bh.pu.
10.90.48]
iti daama-skandhya-navatitamdhyye 'acatvria-lokena
pratipdita | atra yaduvara-pariat iti padena dvrak-nihatva,
sthira-ciravjinaghna susmita-r-mukhena vraja-pura-vanitn
vardhayan kmadevam iti lokrdhena dvrak-vsitve'pi tasya vrajanihatva pratyate, vardhayann ity atra at-pratyaya-yogt iti bhva ||
263||

ya camp-yugala-prntam dk siddhntam ritam |


jvntarymit prptas tra pram ackarat ||264||
gopla-campu-grantha-yugale ya r-ka jvntarymit granthakartu buddhi-clakata prpta san tra idk rita siddhnta jhaiti
pra samptam ackarat kritavn ||264||

sa tu harir adhivartma dantavakra


yudhi amayan vraja-vsam sasda |
tam abhiyayur am vrajea-mukhy
ainam iva kudhit cakora-vr ||265||
[dim rabhya mah-kulakam]
sa tu hari r-ka adhivartma vartmani mrge dantavakra
durdnta vra-viea yudhi yuddhe amayan pacatva prpayan vraja1

bh.pu. 10.90.48.

Page 64 of 201

SAKALPA-KALPA-DRUMA

vsam sasda prptavn | kudhit cakrora-vr candra-sudhpyi-paki-samh ainam iva vrajea-mukhya nanda prabhtaya
ta r-kam abhiyayu sammukha gatavanta, r-ka pariveya
vraja-vsina tanmukha-mdhur pibanta sann iti bhva ||265||

sa ca janaka-mukhn nirkya
ukn sva-dg-amtena sicati sma |
pulaka-kula-mid yathkur
tatim adadhur bata te'pi gopa-vk ||266||
sa r-ka janaka-mukhn nanda-prabhtn ukn nirkya svadg-amtena sva-locana-pyena sicati sma | bata vimaye | te'pi
gopa-vk, gop eva vk gopa-vk, svaya pratikartum anyatra
gantum akams te'to vkatvam ropit iti bhva | idn harodgamt
pulaka-kula-mit pulaka-samha-cchalt akur tati samham
adadhu dhtavanta ||266||

atha hari-hari-da ca tarhi


sphuraam iva pratipadya prva-tulyam |
nayana-gatataynyath ca matv
muhur agaman bhramam abhrama ca tatra ||267||
atha anantara hari r-ka hari-do gopya ca tarhi tad
prva-tulyam viraha-tulyam iva spuraa pratipadya vijya, yoge'pi
nicite nayana-gatatay darana-viay-bhtatay anyath ca
vaipartyenpi matv tatra dya-viaye muhu bhramam apramm
abhrama ca pram ca agaman avrajan | "aya r-ka ki ?" "apara
ko v ?" "nahi, aya r-ka ! vaya virahe jagat tan-maya payma |"
"puna so'ya r-ka" ity-kr gopn bhrntir abhrnti saaya ca
jt | r-kasypi tdk yatheya snu mat-preyasty-di-rp ||267||

vrajam atha viata sa-ratnam rtrikam


anu labdhavata ca tasya loka |
kusuma-kula-sahodara vitanvan
jaya-jaya-ghoam uvca bhadra-vcam ||268||
atha goha viata pravea kurvata anu pact sa-ratna svaraptra-sthita rtrika nrjana labdhavata nrjanena sat-ktasya
tasya r-kasya loka vraja-vsi-varga kusuma-kula-sahodara
pupa-samha-varaa-sahita jaya-jaya-ghoa jaya jaya iti utkaradyotaka abda vitanvan bhadra-vca kuala-pranam uvca
kathitavn ||268||

Page 65 of 201

SAKALPA-KALPA-DRUMA

vrajam atha sukhayan vinta-vc


kramam anu labdha-tadya-sagama ca |
druta-gati janan sukhena sektu
gham adasyam iyya ka-candra ||269||
atha anantara vinta-vc saulya-prena vkyena sukhayan
sarve sukha janayan anu krama yath-rti labdha-tadya-sagamo
labdha tadyn sagama premligana yena sa tath-bhta san
ka-candra druta-gati ghra pada-vikepea janan yaod
sukhena sektu adasya yaoddhihita gha mandiram iyya
gatavn ||269||

ciram api viracayya arma tasys


tad-anumati pratilabhya tat-tanja |
saha sakhi-nikarea divya-ayy sukham
adhiayya ni-virma-da ||270||
tasy yaody cira, sadtana punar-virahbhvd iti jeya, arma
sukha, arma-ta-sukhni ca ity amara, viracayya nirmya tat-tanuja
tat-putra r-ka tad-anumati tasy anuj pratilabhya sakhinikarea bandhu-vargea saha divya-ayy dugdha-phea-sad
ayym adhiayya nia-virma-da niy rtry virma ea,
tasya da, tad asya iti arasdibhya a [p. 5.2.127] ||270||

punar api nija-vnda-saukhya-vnda


vidadhad uditya sa nitya-citra-mitra |
nija-mukha-kamala viksya netrabhramara-madhtsavam tatna tatra ||271||
[yugmakam]
punar api nivasne sa nitya-caritra-mitra santanprva-mitra
uditya ayyy utthya nija-vnda-saukhya-vnda nija-vndn
svakya-parikarn saukhya-vnda sukha-janaka-karma-samha
vidadhat kurvan nija-mukha-kamala svakya-mukha-candra vikya
nu tatra vike netra-bhramara-madhutsava netri eva bhramar
alaya, te vasantotsavam tatna, sa iti ea ||271||

ahar ahar idam eva tatra prvaprati nava-bhvam avpa kevala na |


jana-samuditir apy ada-prv
vapur-anukntim iyya avad eva ||272||

Page 66 of 201

SAKALPA-KALPA-DRUMA

tatra r-ka-samgame jana-samuditi jana-samha aharaha


pratidina prva prati-nava-bhva pravsa-pratygati-nimittakanutannurga kevala na avpa prptavn, api tu ada-prv
navn vapur-anuknti arra-lvaya avad eva ciram eva iyya
gatavn ||272||

divasa-katipaye tadtiyte1
paupati-plakatpta-tdg-icchu |
nija-ratha-taras ninya goha
saha-janan-kabala tam uddhava ca ||273||
tad tasmin kle paupati-plaka-dpta-tdg-icchu paupatn
gopln plaka r-nanda, tasya dptat pariprat, tasy dg
darana, tasy icchu abhil san, nija-ratha-taras svakya-rathavegena saha-janan-kavala janany rohiny saha vartate ya sa sahajanan | ka ? sa csau bala ceti saha-janan-kavala | ta uddhava ca |
goha nanda-vraja ninya prpitavn ||273||

agharipu-sud dhavbhimniv
akta tanu-pratim pur tu my |
sa-rabhasam adhun sma t vibhajya
prakta-tans tanute premspadni ||274||
my yogamy agharipu-sud r-ka-kntnm
dhavbhimniu bhartr-abhimniu pratim tanu-prati-rpi yath
akta ktavat,
nsyan khalu kya mohits tasya myay |
manyamn sva-prva-sthn svn svn drn vrajaukasa ||
[bh.pu. 10.33.37] iti rsa-pacdhyyasya rmad-bhgavataloka |
adhun sa-rabhasa satvara t premspadni aprakts tan
vibhajya yathrtha-jnspadni prakta-tan yathrtha-arri tanute
sma nirmitavat ||274||

atha gatavati mrti-bheda-rty


yadu-puram atra ca rjamna-dhmni |
vraja-bhava-jana-mtra-dya-rpe
matir udiyt tava citta gopa-ke ||275||

taddi-yte

Page 67 of 201

SAKALPA-KALPA-DRUMA

atha anantara mrti-bheda-rty mrty-antarea yadu-pura dvraknagar gatavati, atra ca vraje'pi rjamna-dhmni rjamna dptimat
dhma teja yasya sa tasmin, vraja-bhava-jana-dya-mtra-rpe vrajabhava-jana-mtrea vraja-vsi-jana-mtrea dya rpa yasya sa | tasmin
gopa-ke gopla-vea-dhrii ke r-nanda-nandane, he citta !
mama sakalpa ! tava matir buddhir udiyt sphrti gacchatu ||275||
iti janmdi-ll
||1||

1. (b) prva; 2. (a) taddio

Page 68 of 201

SAKALPA-KALPA-DRUMA

[2]
atha nityall

prakaatara-viksa-bhji vndvana
iha bhti kim apy adya-dhma |
vraja-jana-sahita sa yatra ka
sukha-vihti vidadhad vibhti nityam ||1||
prakaatara-viketi | prakaatara-vika-bhji prakaatara vika
sphuatar dpti ta bhajate yat tasmin | ht bhaja-vaha-saho vi iti vin |
iha vndvanedya-dhma sarva-lokgocara nivsa-sthna kim api
anirvacanyam asti | yatra sa ka vraja-jana-sahita vraja-vsipariveita sukha-vihti sukha-vihra vidadhat kurvan nitya cira
vibhti vilasatti ||1||

parilasati paya-samudra-smvraja-yuva-rja-samja-loka ea |
amum anu caturasram atra vanygiri-sarid-acita-cruttidhany ||2||
parilasatti | paya-samudra-sma paya-samudra-krbdhi ea sarvasudh-sunicita sm yasya, sa vraja-yuvarja-samja-loka vrajayuvarjasya r-kasya tasya samjasya parivrasya ca loka parilasati |
amum anu madhye caturasra caturbhuja-ketram asti, atra caturasre
ketre vany vana-samha vidyate y giri-sarid-acita-crut giri parvata
sarid-acita nad-pravha, tbhy hetubhy crut yasy s iti hetor
atidhany ||2||

giri-samuditir atra suhu govardhana-valit paribhti citra-tuly |


vilasati yamundik-nadn
tatir api mnasa-gagaynuakt ||3||
giri-samuditir iti | giri-samuditi parvata-samha | atra govardhana-valit
govardhana-yukt sat govardhana-mukhy iti phalitrtha | citra-tuly
likhit iva sthira-saundaryavatvd iti bhva | paribhti mnasa-gagay
tan nmn nady yukt yamundik-nadn tati samuho'pi vilasati
virjate tatra ||3||

abhiruci-dada-ratna-citra-mitra
Page 69 of 201

SAKALPA-KALPA-DRUMA

bhuvanam ida paribhti yatra vk |


tad-anukti-par ruc samddhy
hari-rati-dyitay ca ye vibht ||4||
abhiructi | idam carya-kara mitra sarve manoratha-praka
bhuvana paribhti | yatra mandira-prgae vk pdap ruc knty
tad-anukti-par mandira-sauhava-dhria tihanti | ye ca vk harirati-dyitay r-ka-citta-rajakatvena samddhy aivaryea ca vibht
praka-lina bhavanti ||4||

vilasati caturasra-dhmni ghasrakiti-pati-bimba-maha sahasra-patram |


upavanam adhipatram atra kapriyatama1-dra-vihra-sra-vra ||5||
vilasati-caturasreti | caturasra-dhmni caturbhu-ketre ghasra-kiti-patibimba-maha-sahasra-patra ghasra-kiti-pati dina-pati, artht srya,
tasya bimbavat maha tejo yasya, tat tath-bhta sahasra-patra kamala
vidyate, adhi-patra patreu tasya kamalasya iti bhva upavanam rma
vidyate | atra upavane ka-priyatama-dra-vihra-sra kasya
priyatam dr preyasya, ts vihr sra-vra sra-samha
virjate ||5||

iha kamala-dala-dvayli-madhyasthiti-pathi-vndam atisphua vibhti |


apara-para-gatvackui
ruti-vihitny ayanni yat tu jet ||6||
iha kamaleti | iha kamale kamala-dala-dvayli-madhya-sthiti-pathi-vnda
nalina-patraga-samhasya madhye sthitir yasya tath-bhta pathi-vnda
sarai-kadambaka vibhti | yat tu pathi-vnda ruti-vihitni vedai
pratipditni apara-para-gatau dhma-yna-deva-yna-gamana-viaye
avackui agocari ayanni vartmni jet jaya-la bhavati ||6||

mai-jani2-kamalasya tasya cgrvali-valaya-pratisandhi-labdha-sandhi |


surabhi-gaa-vt-sudhbha-dugdh
surabhi-tati rayate ubhayu-goham ||7||
1
2

(b) priyatam udra-;


(b) cintmai-;

Page 70 of 201

SAKALPA-KALPA-DRUMA

cint-mai-kamalasyeti | cint-mai-kamalasya agrvli-valaya-prati-sandhilabdha-sandhi agrvalir eva valaya tasya prati-sandhi-labdha-sandhi


melana-sthna-labdha-sannivea ubhayu magala-maya goham |
surabhi-gaa-vt deva-dhenu samha-pjit surabhi-tati nanda-vraja
sthita-dhenv-vali ruyate, s surabhi-tati sudhbha-dugdh amta-tulyadugdha-dyin ||7||

atha dala-valayasya madhya-bhga1


pratilasati vraja-rja-rjadhn |
paridhivad2 abhita samasta-gopaprakara-ghvalir atra yatra bhti ||8||
atha dala-valayasyeti | dala-valayasya sahasra-dala-kamala-dala-nirmita
valaya, tasya madhya-bhga parividhat vypnuvat vraja-rja-rjadhn
parilasati | atra yatra nn-prakarea vilasat-samasta-gopa-prakaraghvali samasta-gopa-stavakasya ghvali harmya-re bhti prakaate
||8||

ruci-lasad-avarodha-madhya-bhga
sa-pariad-antima-aha-bhga-puam |
vraja-npa-bhavana tu tatra cntar
dinakaravad vidadhti rami-sim ||9||
ruci-lasad iti | tatra vraja-rja-dhnym antima-aha-bhga-puam
antimena ea-sthitena bhgena prakohea pua obhvattvena
unnta ruci-lasad-avarodha-madhya-bhga ruci-lasat knty virjamna
avarodham anta-pura, madhya-bhge yasya tat vraja-npa-bhavanam
antar dhi kendre virjamna sat dinakara-karavat srya-kiraavat ramisi vidadhti karoti ||9||

yad api mai-maya tad eka-rpa


tad api sad adbhuta-madhya-madhya-bhgam |
yadi bahu-vidham hitu samh
smara mama mnasa gopa-camp-yugmam ||10||
yad api-maimayam iti | yad api mai-maya tad-bhavanam eka-rpa
saundaryea sarvatra viia, tad api tathpi sad adbhuta-madhyamadhya-bhga, sac ca tat adbhuta ceti sad-bhta tath-bhta madhyamadhya-bhgo yasya, tad vraja-npa-bhavana bhavati | he mama mnasa !
yadi bahudh bahu-vidha sa-vieam hitu jtu samh samyak-ce
1
2

-bhsa;
(b) parividhad;

Page 71 of 201

SAKALPA-KALPA-DRUMA

bhavet, tad gopla-campu-yugma prvottara-bhga-sampra mat-ktagrantha smara cintaya ||10||

iha sahacara-trakli-pua
svaka-paricri-cakora-vra-jua |
smitam anuyaa ity anudya kaumudy
avataratty uditt kave1 sutua ||11||
iha-saha-careti | iha r-nanda-bhavane sa ka-candra kim-bhta ? tad
hasahacara-trakli-pua, sahacar vayasy eva trakli nakatravthi, tay pua parivardhita, svaka-paricri-cakora-vra-jua svak
ye paricrina ta eva cakora-vr candra-sudh-pripaki-viea-samh,
tai jua sevita, yaa krtim anu smitam ad-dhsyam anudya
avatrya kaumud jyotsn avatarati patati iti kave vicakaasya
bhvukasya uditd vart sutua parama pyyita ||11||

vraja-kula-kumudval-mud ya
satata-mah-mahakd-vidhv atandra |
pit-mukha-sadasi priyvaln
mahasi ca nandati2 gopa-ka-candra ||12||
vraja-kuleti | y gopa-kula-candra vraja-kula-kumudval-mud vrajakula vrajavsi-samha eva kumudval kumuda-vthi tasy mud
har vidhau vidhne atandra analasa mah-mahakt, mahotsavavt
bhavati api ca pit-mukha-sadasi r-nanddi-guru-jana-sabhy
priyvaln mahasi utsave nandati sukhena krati ||12||

surapati-mai-mnitgi-saghapaa-paut-kta-hema-raga-bhaga |
gua-gaa-bhta-bhrat-samja
sa jayati gokula-rja-vaa-rja ||13||
[tribhi kulakam]
surapatti | surapati-mai-mnitga-sagha sura-pati-main mnita
pjita aga-sagha avayava-samha yasya sa, paa-paut-hema-ragabhaga, paasya ptmbarasya pautay vailakayena kta hemna
suvarasya raga-bhaga garva-bhaga yena sa, gua-gaa-bhtabhrat-samja gua-gaai bhakta-vtsalydi-guai bhta pariprita
bhraty sarasvaty samja artht vidvat-samja yena sa gokula-rja1
2

(a) udittare
nandate (gha)

Page 72 of 201

SAKALPA-KALPA-DRUMA

vaa-rja gokula-rjasya vaa tasmin rjate ya r-kna, sa jayati ||


13||

iha hari-vihtr atta-rty


u kathaymi sadpi ntibhinn |
yad antam api prva-rti-ceta
praviati ndyatana tath yathrtham ||14||
iha hari-vihtti | iha nanda-vraje sadpi'tta-rty hari-viht r-kasya
vihrn kathaymi u kathaymi | t viht prakaa-vihrd atibhinn ?
na, prva-rti-ceta yogamy-bhvitnta-karaam antam api
parakytva praviati, yata adyatana samprati prpta nitya-dmpatya
yathrtham api tath prempdaka na bhavatti bhva ||14||

Page 73 of 201

SAKALPA-KALPA-DRUMA

iha ca yad udita hare caritra


tad akhilam eva dig eva tasya gamy |
pratilavam api citram asya tat tat
ka iva sudhr avasnam dadta? ||15||
iha ceti | iha re mnasa ! tvat-sampe hare caritra yad udita varita
tad akhila tat sarva tasya r-kasya sambandhe dig eva digdaranam eva, anantatvt kathayitum aakyam iti bhva | tasya lil
gamy, antarea sudhbhir bhvy iti ea, asya hare caritrasya
pratilava pratilea citram caryam | tasmt ka iva sudh paita
avasna tptim dadta, na ko'pty artha ||15||

atha nii rahasgatntary


valajam ite stava-vdya-vidya-loke |
vraja-bhavana-jana sahaiva jgran
manasi hari dadhad gata nananda ||16||
atha niti | nii rtrau rahas gatntary rahasi nirjane gatam
antara yasy, tasy saty, prabhta ity artha | stava-vdya-vidyaloke stava-vdyor vidy yasmin sa csau loka ceti tasmin valaja sihadvram ite gate vraja-bhavana-jana vraja-vsi-jana sahaiva jgrat,
suta-mgadhn gta-vdya-dhvanin iti bhva, manasi gata hari
dadhan nananda hldito babhva ||16||

sa-mathana-ninada sa-gta-nda
sa-surabhi-doha-rava sa-gopa-vdam |
amta-mathana-yuk payodhi-tulya
vraja-kulam ullasita didhinva kam ||17||
sa-mathaneti | sa-mathana-ninada dadhi-mathanodbhta-nindena
gharghara-ity-krea saha vartate yat, tat sa-gta-nda gopgann
rampahraka-pramoda-scaka-susvara-gta-ndena saha vartate yat, tat
sa-surabhi-doha-rava surabhn kma-dhenn dohasya ravea
dhvanin vartate yat, tat sa-gopa-vda gopnm apavda vdnuvda,
tena saha vartamna yat, tad amta-mathana-yuk-payodhi-tulyam
amta-mathane yujyate ya payodhi krbdhi, tena tulya vraja-kula
nanda-goha ka yuvarja-nanda-putram ullasita didhinva cakra iti
||17||

vraja-pati-mithuna tadtha putrapramada-mada-lathita-pradna-setu |


Page 74 of 201

SAKALPA-KALPA-DRUMA

tanaya-jaya1virut-tati pahadbhya
pracuratara vitatra vra-vram2 ||18||
vraja-pati-mithunam iti | atha tad vraja-pati-mithuna nanda yaod
ca str-pusau mithuna dvandvam ity amara, putra-pramada-lathitapradna-setu putrasya r-kasya pramada hara vandi-mgadhavdya-gta-ravat jta iti jeya, tasmd dhetor jta mada
utkbhimna, tena hetun lathita aithalya gata pradnasya
vitaraasya setu maryd yas kriyy yath syt tath tanayasya rknasya jaya-virut-tati jaya-scaka-gadya-padya-may rja-stuti
pahadbhya pracuratara mai-mikydi vra-vra vitatra dadau
||18||

iha lasati harer vilsa-gehapratatir udra-sudra-sra-vr3 |


ayana-sukha-may nikuja-vthi
kvacana ca tdat gat vibhti ||19||
iha lasatti | iha nityananda-vraje udra-sudra-sra-vr udrn
saraln sudrn r-ka-patnn sra-vra sra-samha yasy
s hare r-kasya vilsa-geha-pratati re lasati rjati | kvacana
bhya-pradee ayana-sukhamay kusuma-ayy-lin iti jeya
tdatm udra-sudra-sratva gat nikuja-vthi nikuja-kujau v
klba ity amara nikujasya lat-ghasya vth pakti ca vibhti
prakate ||19||

nija-nija-ayana gata tam liganavalita vidadhur vidhu-sutanva |


rajani-viramaa yath yathsd
aghaata dor-drahim tath tathsm ||20||
nija-janeti | vidhu-sutanva vidhuvat candravat tan mukha ys t
vraja-sundarya, nija-nija-ayana gata preyas-ayy-samupasthita
ta r-kam ligana-valitam ligana-baddha vidadhu ktavatya |
rajani-viramana rtri-kaya yath yath st, aho sukhvasnam
asmka jhaiti bhaviyatty ayea tath tath s kntn dordrahim bhuja-yugligana-dhatvam aghaata ||20||

iha parama-ram vibhti rdh


1

(b) -jana-;
(a) vra vram;
3
(c) -dhr
2

Page 75 of 201

SAKALPA-KALPA-DRUMA

sad-uu-gae gagane yathendu-mrti |


tad iyam adhikay gir sabhjy
tad-anugati dadhat par sapatnya ||21||
iha parama-rameti | yath sad-uu-gae santa vartamn uu-ga
nakatra-samh yatra, tasmin gagane ke, yath indu-murti candramuti tath iha nanda-pure parama-ram mah-lakm rdh vibhti |
tasmd iya rdh adhikay gir rpa-gudi-vaiiya-vidhyiny vy
sabhjy lghy | ki ca, par sapatnya any rdh-bhinn kapreyasya tad-anugati tasy r-rdhy anugati chando'nuvartana
dadhat kurvanti ||21||

vraja-sukta-vilsa-sra-ratnkara-vabhnu-sujta-ta-lakm |
agharipu-rama-ramsu mukhy
svayam anurga-vihra-hri-mrti ||22||
vraja-sukteti | s rdh vrajasya gohasya suktni ubhdni,
te vilsa-sra | sa eva ratnkara samudra, sa ea vbhnu
tan-nmn gopa-viea, tasmt sujt sukhena prdurbht talakm bhavati | puna kim-bht ? aghasya sarpkty-asura-vieasya
ripu hant r-ka, tasya raman-ram ramaya eva ram
lakmya mukhy reh bhavati | puna kim-bht ? svayam anurgavihra-hri-murti, svayam anurga nirhetuknurga, tena vihre
sukha-vilse hri manorajik murtir yasy s bhavati ||22||

dayita-ghana-taid-vilsi-var
priyatama-vara-sa1vara-asta-vastr |
hari-mai-taraldi-divya-dvyan
maimaya-bhaa-bhaga-bhagi ||23||
dayita-ghaneti | s rdh dayita-ghana-taid-vilsi-vardayita rka eva ghana megha, tasmin taidvat vils vara yasy | s
bhavati priyatama-vara-savara-asta-vastrpriyatamasya rkasya varena savara sada asta sukha-kara vastra yasy | s
bhavati hari-mai-taraldi-divya-dvyan-manimaya-bhaabhaga-bhagihari-mai indra-nlamai, tena nirmita taraldi,
taralo hra-madhyaga ity amara, tena divya-divyanti divyt svarga-jtd
dravyd api dvyanti vilasanti maimayni bhani alakr, te
bhaam aga-bhagi, vapuo gahana yasy s bhavati ||23||
1

(a) -sva-;

Page 76 of 201

SAKALPA-KALPA-DRUMA

upamiti-padav svam eva ynt


suparimiti-vyatiobhitga-sagh |
prati-kakubha-ubhakara-prathbhi
sahaja-vilakakita-r ||24||
upamiti-padavm iti | s rdh svam eva upamiti-padav ynt
gacchant, tasy upamna ko'pi nstti bhva | puna kim-bht ?
suparimita-vyatiobhitga-saghsuparimity vyatiobhita nitar
obhita aga-sagha avayava-samudyo yasy s bhavati | puna kimbht ? prati-kakubha-ubhakara-prathbhipratidia
ubhakarbhi prathbhi krtibhi hetubhi sahaja-vilakaalakakita-rsahaja-vilakaai nisarga-viiai lakaai cihnai
akit r, obh yasy s tath-bht ||24||

ai-kamala-ruc padpi jetr


nija-nakha-kntibhir ujjvalena tena |
avayava-kulam anyad1 anyad astu
pratinava-rocir uptta-knta-cittam ||25||
ai-kamaleti | s rdh ujjvalena tena sarva-stra-prasiddhena padpi
caraenpi nija-nakha-kntibhi nija-nakha-kiraai ai-kamala-ruc
sudhu-saroruha-obhn jetr jaya-l bhavati | ki ca, pratinavaroci pratikaa navam eva pratyamnay roci aga-jyoti upttam
adhnkta kntasya r-kasya citta yena, tath-bhtam avayavakulam anyad anyad astu ||25||

sukusuma-sukumratvatras
trijagati saurabha-saurabhkara-r |
ta-mita-madhura-priyrtha-rtipravalita-varana-rti-labdha-var ||26||
sukusumeti | s rdh sukusuma-sukumratvatrasukusumebhya
obhanebhya pupebhya api y sukumrat, tasy kara r obh
yasy s | puna kim-bht ? t saty mit alpkar madhur
mdhurya-gua-yukt priy prti-dyin ca y artha-rti artha-pracra,
tay pravalita yukta yad varanam, tasya rtau naye labdha-var
vicaka bhavati | labdha-varo vicakaa ity amara ||26||

sumati-mati-guru samasta-vidysakala-kal-valittinamra-citt |
1

(b) anyam;

Page 77 of 201

SAKALPA-KALPA-DRUMA

hriyam anu vinaya naya samajm


api dadhat svajandi-arma-dtr ||27||
sumati-matti | sumatn subuddhn mati hithita-viveka, tasy
guru upader | puna kim-bht ? samasta-vidy-sakalakalvalitti-namra-citt samast samagr vidy caturdaa-parimit,
sakal ae kal catuai-parimit ntya-gtdi-rp, tbhym valita
vibhitam atinamra citta yasy s bhavati | hriya lajjm anu anugata
vinaya naya nti samajm krti, yaa krti samaj ca ity amara,
dadhat dhrayant sat svajandnm antaragdn, di-padt
anugatnm api, arma sukha tasya dtr bhavati ||27||

nikhilaga-karudikair guais ta
sva-dayitam eva tul sadpi dhartr |
guru-nikara-dayspadtibhakti
sthira-cara-hrda-sukhmtbhiikt ||28||
nikhilageti | nikhila samasta,
vivam aea ktsna samasta-nikhilkhilni nieam |
samagra sakala pram akhaa syd annake | ity amara |
gacchanti ye karudik day-dkiydi-rp gu, tai karaai
sadpi sva-dayita r-nanda-nandanam eva, na tu anya tulya
pratiyogina dhartr kurvant bhavati | guru-nikarasya pitrdi-vargasya
dayy snehasya spada bhakti yasy s bhavati | puna kimbht ? sthira-car sthvara-jagamn hrda prti, tasmt heto
yat sukham eva amta sudh, tena abhiikt ||28||

priya-pada-nakha-knti-lea-nirmachana-para-citta-da-vanuvelam |
bhramaram api tadya-dta-buddhy
praayaja-citra-gir vicitrayant ||29||
priya-padeti | anuvela nirantara priya-pada-nakha-knti-leanirmachana-para-citta-da-va priyasya r-kasya padayor
nakhn ye knti-le knti-ka, te yat nirmachana mrjana,
tasmin par niyukt y cittasya da avasth, tay va adhnat gat
bhavati y tadya-dta-buddhy r-ka-prerita-dto'yam iti jtv
bhramaram api praayaja-citra-gir praayaj y citr rasa-lin varasauhava-lin g, tay vicitrayant yogyatva-kruikatvdiguropaena vicitra viia kurvant bhavati ||29||
Page 78 of 201

SAKALPA-KALPA-DRUMA

marud api calati svabhvata cet


kvacid anuklatay nijbhisre |
nava-vidham api tatra bhakta-bhva
vinidadhat priya-bhakta-citta-sakt ||30||
marud apti | kvacit nijbhisre preha-sagama-praye cet marut
vyu svabhvata nisargata anuklatay sukha-sparatay calati
manda manda vahati, tad tatra maruti navavidham api bhaktabhva,
ravana krtana vio smaraa pda-sevanam |
arcana vandana dsya sakhyam tma-nivedanam || iti |
vinidadhat kurvant bhavati tad-hetum hapriyeti | yata s priyabhakta-citta-sakt priyasya r-kasya ye bhakt sevak, te
citteu sakt abhinivi iti ||30||

bahir-anumiti-dra-bhva-prasva-carita1crutay sad vasant |


racayati rahasi priy-jane s
sva-dayitam anv api narma-keli-arma ||31||
[navabhi]
bahir anumitti | s rdh bahir-anumiti bahi-sthita-jana-kartk y
anumiti anubhti-viea, tasy dra-bhvasya pri skalyena
vyajakni sva-caritni, te crutay saundaryea, vieae tty,
sad priy-jane sakh-jane rahasi eknte guru-jana-sacra-rahite svadayita sva-knta r-kam anu api anv api, nirkya kakea iti
bhva, narma-keli-arma kautuka-bhara-sarasa-bhita-sukha racayati
||31||

bhrukui-nayana-sagi-bhagi2 kutrpy
ativinaya-prathi cu kutracic ca |
vaayati dayita hari priy s
kim idam iti prathanya nham e ||32||
bhrukui-nayaneti | kutrpi tasy bhrkui kuilayo nayanayo saga
vidyate yasy iti s bhagi yatra kriyy kutracit ca ativinaya-prathi
atinamrat-khypaka cu priya-vkya yatra, kriyy cu cau priyapryam iti hema-candra | s priy rdh dayita hari ri-ka kim
1
2

(b) -racita-;
bhagi-sagi- (a)

Page 79 of 201

SAKALPA-KALPA-DRUMA

ida kena prakrea vaayati iti prathanya khypanya aha na e na


praye ||32||

harir api uubhe sa ybhir uccair


anugati-mditay sugna-dhmni |
praaya-i-dam1 avpa ys
prathamatam khalu tsu saiva saiva2 ||33||
harir apti | sugna-dhmni rsa-maale anugati-mditay yvatyo
gopya tvanta k eva prakrea y anugati gopnm
anugamana, tay mdyati anugati-md, tasya bhva anugati-mdit,
tay | ity atra vieae tty | hari r-ko'pi ybhi gopbhi saha
uccai atyartha uubhe, ys gopn praaya-it ts
praasyasyparimeyatvt adhama-ratvam avpa | sarvs tsm dkmahatva, yath, na praye'ya niravadya-sayuj sva-sdhu-ktya
vibudhyupi va [bh.pu. 10.32.20] ity-di rmad-bhgavata-loke
varitam | tsu khalu saiva saiva prathamatam sarvgragay ||33||

u guam apara kp-vilsa


varavijm anu rsa-keli-naktam |
muraripur amuk ninya dra
nija-nayana bubudhe mud tu neyam ||34||
u guam aparam iti | re mama mnasa ! varavij r-rdhm anu
apara kp-vilsa u yathany parityajya yay saha rkasya kpay paramdarea vilsa sukha-sambhoga | ki tat ? ity ha
rsa-keli-naktam iti | rsa-keli-nakta rsa-kr-rtrau madhuripu
r-ka amuk r-rdh dra ninya | tad tu iya mud
hartirekea nija-nayana nija-prpaam api na bubudhe jtavat ||34||

tad api tad-asahiava sapatnya


kim api jajalpur amr am vinindya |
iyam api tu murri-melanya
svayam upapattim add amu suhu ||35||

[yugmakam]

tad apti | tathpi tad-asahiava matsarat gat sapatnya


candrvaly-daya am r-rdh vinindya kim api jajalpu
kathitavatya, tasy amni na kobham ite [bh.pu. 10.30.30] rsapacdhyya-lokena candrvaly-dn matsarat gamyate | iya r1
2

2
seva (c)

Page 80 of 201

SAKALPA-KALPA-DRUMA

rdh tu candrvaly-du murri-melanya puna r-ka sayogya


svayam amu suhu upapatti [na preye'ham iti yukti] gop-gtam
iti gna-prakhym adt dattavat ||35||

gua-kulam apara kim aga varya


hari-rati-vridhi-bhaga-sagha-rpam |
ayi u hdaya1 prage ca tasy
caritam ida mdu tat-priyasya ctha ||36||
gua-kulam iti | aga bho mnasa ! hari-rati-vridhi-bhaga-sagharpaharau r-ke rati anurga, s eva vridhi samudra, tasya
bhaga-sagha-rpa taraga-nikara-rpa, bhagas taraga urmiva ity
amara | apara gua-kula gua-kadambaka may ki varya
varayitu na akyam iti bhva | tathpi ayi hdaya prage prta tasy
r-rdhyh mdu manoja tat-priyasya tasy r-rdhy priyasya
r-kasya ca ida vakyama carita u ||36||

anumitam akarod yadlpa-kalpa


rajani-vibhgam2 iya tad tu kntam |
akuruta bhuja-pa-baddham asrasnapita-nibha kurute sma varma csya ||37||
anumitim akarod iti | iya rmat rdh yad rajani-vibhva rtrisacram alpa-kalpam alpa-parimitam anumitam akarot ktavat, tad
tu knta vallabha r-ka bhuja-pa-baddhaaho sukha-nia
prabht bhaviyati jhaiti iti vivicyatti bhva, bhuja-pbhy hastarajjubhy baddham akuruta sukha-virmo m bhd avayor ity ayena,
atha asya r-kasya varma arram asra-snapitam asrai arubhi
snapita kurute sma ||37||

atha bahu-vinaya dadhan murrir


nayana-paysy apasrayan amuy |
sva-nayana-salilena srdram3 aga
nijam akarot idamyam apy abhkam ||38||
atha ananatara murri r-ka bahu-vinaya dadhat kurvan
amuy nayana-paysi netra-niri apasrayan drkurvan svanayana-salilena nija-nayana-jalena nija svakyam agam idamyam api

(b) hdaye;
(b) sagibhagi;
3
(a) srdham; 2. jva has not made sandhi oam . 3. (b) saiva saiva; 5. (b) vibhvam;
2

Page 81 of 201

SAKALPA-KALPA-DRUMA

r-rdhiky api agam abhkna vra vra sardra siktam akarot


ktavn iti ||38||

tad-anu ca lalit-vikhike dve


sama-vayasv anayor upetya prvam |
ahimakara-himartu-rami-tulyt
khara-vacant pau lumpata sma jyam ||39||
tad-anv iti | tad-anu tad-anantara lalit-vikhike dve sama-vayasau
sakhyau anayo prvam upetya gatv ahimakara-himartu-ramitulyt himartau sya-kiraavat khara-vacant marma-spari-vkyt
anayo jya jaat pau suhu lumpata sma apasrita ktavatyau
iti ||39||

hriyam iyam abal tad tu yt


dayita-tanor upaghana visjya |
svapanam iva gat kaa nirh
punar iva jgaraa bhayd dadambha ||40||
iyam abal r-rdhik tad tasmin kle hriya lajj yt gat sat
dayita-tano r-ka-arrasya upaghanam ligana visjya nirh
nice sat kaa-kla svapana nidr gat iva puna jgaraam
iva bhayt dadambha chald abhintavat iti ||40||

ahar udita-nibha par ca yt


hari-dayit hari-mtara bhaveyu |
iti tad-udita-sambhramd aysd
ahar-udaynuga-karma-dharma-dhma ||41||
aheti | aha udita-nibham udita-prya dv any ca hari-dayit
ka-knt hari-mtara yaod yt bhaveyu, artht yaodsampa gat | iti evam-prakrea tad-udita-sambhramt sakh-vacanajanita-sambhramt ahar-udaynuga-karma-dharma-dhma
sryodayocita-karma-sdhana-gham artht snngram ayst gatavat
iti ||41||

rajani-vilasita-prasagi-vsakulam ajaht tad iya yad eva hdyam |


aparam akurutga-sagi yat

Page 82 of 201

SAKALPA-KALPA-DRUMA

ghanayitum1 iam2 aho bal tu dia ||42||


iyam iti | iya r-rdhik tad rajani-vilasita-prasagi-vsa-kula rtrivilsa-sasarga-vastra-samham ajaht tyaktavat, yad vastra-kula
hdya hdaya-rocaka bhavati | apara yad vastram aga-sagi
akuruta, tat ha ghanayitu sampdayitum iti bhva | dia kla
aho bal balavn bhavati ! ||42||

pada-kara-vadana muhu punn


yad iha jala visasarja ubhra-ptre |
bhuvam api tad ida bhuva-svardny
api bhuvanni sad punad vibhti ||43||
padakareti | s r-rdhik muhu vra vra pada-kara-vadana
caraa-hasta-mukham ity artha, pry-agatvt samhra, punn
pavitra vidadhat, ubha-ptre rajata-ptre yat jala visasarja, taj jala
bhr-bhva-svar-dni bhvanni sarvad punat pavitrni kurvad
vibhti ||43||

akuruta na para bahi-sniha s


hari-dayit muhur antara-sniha ca |
hari-vapur-upayukta-taila-ea
vinidadhat khalu y tul sieve ||44||
akuruteti | s hari-dayit bahi-sniha bhya-sneha param atyartha
sneha na akuruta, tath muhu vra vram antara-sneha ca na
akuruta, y r-rdhik hari-vapua r-ka-arrasya upayukta-tailaeam upayukta parimita yat taila, tasya eam avaia
vinidadhat sajjayant tul ka-sdya sieve prptavatti ||44||

surabhibhir atha mardanni ktv


snapayad amm udakena tdena |
sahaja-surabhit tatas tad-agd
udayam it vijit dia cakra ||45||

[yugmakam]
surabhti | atha surabhibhi candandibhi mardanni ktv am rirdhik tdena udakena saurabha-yukta-jalena asnapayat | tata tadanantara sahaja-surabhit svbhvik surabhit tad-agt udayam it
unnati gat dio vijit cakra ||45||
1
2

skhalayitum (a); khalayitum (b)


Commentary reads ha.

Page 83 of 201

SAKALPA-KALPA-DRUMA

tanum anu vavase varuka s


tad api tanu chavim ujjagra tasy |
ghana-tati-pihitepi srya-bimbe
dii dii rjati tasya rami-sagha ||46||
tanum iti | s r-rdhik tanum anu arram anu varukam utkacela vavase cchditavat, tad api tathpi tasy r-rdhiky tanu
arra chavi kntim ujjagra srya-bimbe srya-maale ghana-tatipihite sati megha-pakty-cchdite sati dii dii tasya rami-sagha
rjati ||46||
athav,

hari-ratir atigupyate tay s


tad api ca tac-chavir kyate bahi ca |
vividha-mai-vibhaa varky
sukhayati t sva-sakhr itdam ittham |
iha ca hari-gua-smti-pradpta
pulaka-mukha sukha-bhaa kim e ||47||1
hari-ratti | tay r-rdhikay s hari-rati knurga atigupyate | tad
api tathpi tac-chavi ka-knti bahir kyate | varky praastanetry ida vividha-mai-vibhaa nn-mai-nirmitlakra t
sva-sakh lalitd ittham evam-prakrea sukhayati ||47||

vraja-npa-mithunasya cghri-trtha
vraja-npates tanayasya ca prapya |
japa-vidhi-vihita-dvi-vara-mantr
hari-jananm avalokitu pratasthe ||48||
s vraja-npeti | vraja-npa-mithunasya nanda-yaodayo aghri-trtha
pdodaka vraja-npates tanayasya r-kasya ca aghri-trtha
prapya, japa-vidhi-vihita-dvi-vara-mantr artht ka ka iti
dvi-vartmaka-mantra-japa ktv, hari-janan yaodm avalokitu
drau pratasthe prasthitavat iti ||48||

atha hari-janan prati praytpy


abhimukham eti na s sakh-vtpi |
api tu kuila-vartmannugamya
1

The last two lines are not found in all manuscripts. Sachinandan Goswami does not
comment on them.

Page 84 of 201

SAKALPA-KALPA-DRUMA

praamati tat-padayor nidhya bhlam ||49||


atheti | atha antantara s r-rdhik hari-janan yaod prati
prayt prasthitpi sakh-vt sakhibhi pariveitpi abhimukha na
eti, api tu kuila-vartman vakra-mrgena anugamya gatv tatpadayo r-yaodayo bhla lala nidhya praamati ||49||

atha hari-janan svaya karbhy


irasi samunnamite sa-yatnam asy |
parimalam upalabhya ssram en
pihita-tanu parirabhya nandati sma ||50||
atha harti | atha anantara hari-janan yaod sa-yatna sgraha
karbhy hastbhym asy r-rdhiky irasi mastake unnamite
uttolite parimalam upalabhya artht ghrya ssra sa-jala yath syt
tath pihita-tanum cchdita-tanu parirabhya ligya nandati sma ||
50||

tad-anu tad-upadeata samast


guru-vanitm avanamya ramya-citt |
pthag upaviat samasta-dr
aharata candra-mukh cakora-tuly ||51||
tad-anv iti | tad-anu pact tad-upadeata r-yaodj-vaata
samast samagr guru-vanit gurv-agan s ramya-citt candramukh candrnan avanamya praamya pthak upaviat, sn sat
cakora-tuly samasta-d sakala-jana-nayanni aharata htavat ||
51||

yad api muhur iya sadnubht


tad api tad milat pratisvam rdram |
rajani-virahit cakra varjanir iva gharma-kanyas samastam ||52||
yad apti | yad api yady api iya r-rdh sarvad anubht, tad api
tathpi rajani-virahit sat tad milat pratisvam rdra cakra, yath
gharma-kayas grmrt var-jani maukydi vargame
samastam rdra karoti ||52||

iti sati carite hari-priyy


hari-carita u citta varaymi |
Page 85 of 201

SAKALPA-KALPA-DRUMA

gha-gata-vibhave suvarite syd


gha-pati-varanam u saukhya-dyi ||53||
itti | hari-priyy r-rdhy caritre iti sati, hari-caritra r-kacarita varaymi | he citta ! u | gha-gata-vibhave ghanihaivarye suvarite sukathite gha-pati-varana gha-svmivarana saukhya-dyi sukha-samha-pradyakam u jhaiti syt ||53||

hari-dayitatam yadu talpd


dina-mukha-ktya-kte kteayst |
harir api sa tad tad-artham tmapriya-sakha-dsa-gaena sevyate sma ||54||
harti | yad yasmin kle hari-dayitatam r-ka-priyatam r-rdh
dina-mukha-ktya-kte talpt ayant prta-ktya-karaya u
ayst gatavat, tad tasmin kle harir api r-ko'pi tad-artha
prta-ktya-sampanrtham tma-priya-sakha-dsa-gaena nija-priyamitra-sevaka-samhena sevyate sma ||54||

sa rajani-vasana sasarja tac ca


sphuam iva scayati sma gha-vttam |
iha ca tad idam antaragam ittha
piunam itva tad smita suhdbhi ||55||
sa rajanti | sa r-ka rajani-vasana rtri-vastra sasarja tatyja |
tac ca rajani-vasana gha-vtta gupta-vyvahra rati-cihnam iti
bhva spaam iva scayati sma | iha asmin viaye tad ida rajanivasanam ittham antaraga sat piuna scaka babhva | itva heto
suhdbhi tad tasmin kle smitam at hasitam ||55||

mukha-kara-caraa hare sudhauta


kamala-vanni jigya tac ca paya |
vrajam anu kamallaypi yasya
rayati raja padayor yathtra vand ||56||
mukha-kareti | hare r-kasya sudhauta supariskta mukha-karacaraa kamala-vanni jigya jitavat tac ca paya, vraje kamallay
lakmr api padayo r-kasya iti bhva rayati yath atra vraje
vand stava-pha-kraka, tath ||56||

bahu-vidham api tailam ia-gandha


Page 86 of 201

SAKALPA-KALPA-DRUMA

dhtam abhita sa vidagdhat-nidigdha |


surabhitam iha rdhay tu devy
svayam urarkurute sma ka-candra ||57||
bahu-vidham iti | bahu-vidha bahu-prakram ia-gandha manoharagandha-tailam abhita samantt dhta rakita tu kintu rdhay
devy surabhita suvsita taila vidagdhat-nidigdha rasikat-yukta
sa ka-candra svayam urar-kurute sma svcakra ||57||

tad aghajiti sutailam dadne


samajani pitat na tat tu citram |
prathamam api sa tan mudbhijighrann
agamad amdat tad eva citram ||58||
tad agheti | aghajiti r-ke tat sutaila sugandhi-tailam dadne
mardayati sati, pitat puat samajani jt | tat tu citram carya
na, yata sa mud harea prathamam api abhijighran amdat
puatm agamat, tad eva caryam iti ||58||

sa uci-surabhi jalena sikta


sva-vapur akrayad da vidhtum |
ahaha u manas tad eva tat tad
gua-mahas samabhd atva sndram ||59||
sa ucti | sa r-ka sva-vapu nija-arra surabhin sugandhin
jalena da saurabha-yukta vidhtu kartu siktam akrayat |
ahaha carya ! mana ! tad eva u | gua-mahas guasambhrea tad vapu atva sndra nivia samabht iti ||59||

hari-tanum anu mrjana vidhitsan


mdur iyam ity adhigatya kampate sma |
jala-guru-vasana visarjayas tad
dvayam apara sa dadhat praphullati sma ||60||
haritanum iti | hari-tanum anu r-ka-arre mrjana mardana
vidhitsan sevaka iya tanu vapu mdu iti adhigatya jtv kampate
sma | jala-guru-vasana jala-sikta-vastra-dvaya visarjayan parityajya
apara dvaya dadhat dhrayan praphullati sma ||60||

kanaka-nibha-paa-dvaya payn
paridadhad ambuda-rocir upta-kea |
Page 87 of 201

SAKALPA-KALPA-DRUMA

sa-tilaka-laghu-bhaa sva-knty
trijagati kntiday sakhn didhinva ||61||
kanaketi | payn kuala ambuda-roci megha-yma r-ka
kanaka-nibha-paa-dvaya suvara-vara-vastra-yugala paridadhat
dhrayan upta-kea baddha-ca sa-tilaka-laghu-bhaa tilakena
sahita laghu manorama bhaa yasya, tath-bhta ca san trijagati
kntiday obh-dyiny sva-knty sakhn didhinva praymsa ||
61||

harir atha kanaksane niviya


vyaracayad camana yath-nidiam |
paridadhad upavtam anyad sj
japam anu sandadhad apy adpi tatra ||62||
harir atheti | atha hari r-ka kanaksane niviya yath-nidia
yath-vidhi camana vyaracayat ktavn anyad upavta navna yajastra paridadhat japam anu japa ktv tatra hniklaye adpi dptavn iti
||62||

yadu-puram anu yat pradhna-bhva


harir akaroj janakepi vidyamne |
tad ucitam ucita tu ntra yasmt
pit-sutatgata-tratamyam asti ||63||
yadu-pureti | dvraky hari r-ka janake vasudeve yat ydk
pradhna-bhva sandhy-vandandi akarot, tat tdk ucita kartavyam
| sandhy-vandandi atra vraje na ucita bhavati iti ea, yasmt pitsutatgata-tratamya yadu-pura-vrajayo pit-putrat-nihaprthakyam asti ||63||

vraja-pati-mithuna1 sadpi blya


harim anu cintayad evam ha nityam |
vayam iha2 suktni yni kurma
pratinidhayas tava tatra na svatantr ||64||
vraja-pati-mithuna nanda-yaode sarvad harim anu r-ke blya
cintayat nitya pratidinam evam havayam api yni suktni ubhni
kurma, tatra ubhnuhne vaya tava prati-nidhaya eva na
svatantr svdhn iti ||64||
1
2

-mithune (a)
api (b)

Page 88 of 201

SAKALPA-KALPA-DRUMA

iti harir iha ntidharma-karmy


uasi karoti pitu pramoda-kr |
api tu tad-anumodannukl
bhavika-kti vidadhti mtur agre ||65||
itti | iti heto iha vraje hari r-ka pitu nandasya pramoda-kr
hara-dy san uasi prabhte atidharma-kr atirikta-dharmnuhay
na bhavati, api tu mtu yaody agre tad-anumodnukl pitrabhiprynuyyin bhavika-kti dharmcaraa vidadhti ||65||

harir atha calati sma mt-prva


saha sakhibhir dhvanayan bhani |
sa tad avakalayan vadh-nikya
sapadi sasra rahasya-pka-dhma ||66||
harir atheti | hari r-ka bhani alakrn dhvanayan sakhibhi
saha mt-prva calati sma, sa vadh-nikya vadh-samha
rahasya-pka-dhma gupta-randhlaya sapadi jhaiti sasra jagma ||
66||

atha hari-janan hari nirkya


vraja-mahilbhir iyya tasya prvam |
sutam anu gamana vyaloki dheno
samam anay natar gav parsm ||67||
atheti | atha hari-janan yaod hari nirkya dv vrajamahilbhi vrajganbhi saha tasya r-kasya prvam iyya
gatavat dheno sutam anu gamana vyaloki parsm anys
gavm anay yaod sama natarm iti ||67||

padam anu patana bhaven na tasy


savidha-ju hari druta milanty
iti harir avanamya dradec
ciram iva tadvad atihad ia-bhakti1 ||68||
savidha-ju sampa-vartin hari r-kena saha druta milanty
tasy yaody padam anu patana pada-vikepa na bhavet, iti
heto hari r-ka dra-ded avanamya ia-bhakti iy
1

Page 89 of 201

SAKALPA-KALPA-DRUMA

yaody bhaktir yasya tath-bhta san tadvat praatvasthym


atihat sthitavn ||68||

drutam atha janan tam etya putra


drutam udannayad1 graha dadhn |
tad-anu ca sucira prasajya mrdhni
sravad-udakki-yuga tam luloke ||69||
druteti | atha anantara janan ta putra r-kam etya graha
dadhn udannayat utthpaymsa | tad-anu tad-anantara mrdhni
sucira prasajya ghrya sravad-udakki-yuga sajala-nayana-yuga
ta r-kam luloke davatti ||69||

harir avakalayan sa-rohik


vraja-mahil janan-samna-bhv |
tad-anuguaka-bhakti-bhg am
namana-kd asra-jalena sicyate sma ||70||
harti | hari r-ka sarohik rohi-sahit janan-samnabhv yaod-tulya-bhva-dhriya vraja-mahil vrajgan
avakalayan dv tad-anuguaka-bhakti-bhk tad-ucita-bhakti-yukta
am vrajgann namana-kt artht praanma asra-jalena ts
nayana-jalena sicyate sma sikto'bhd iti ||70||

atha bala-valit pare sakhya


saha-madhumagalak samgats te |
yad ajitam abhajas tad ahni citra
vidhum anuajya subha-grah vireju ||71||
atha-valeti | atha anantara bala-valit baladeva-virjit sahamadhumagalak madhumaga-suobhit te sakhya suhda yad
ajita r-kam abhajan tad ahni dina-mne citram carya vidhu
candram anuajya pariveya ubha-grah vireju iti ||71||

atha punar upaveam gats te


hari-bala-mt-mukh sukhd ae |
hari-bala-valit yath-svam sann
adhi vividhsanam udyad-asra-netr ||72||

(a) udannamamat;

Page 90 of 201

SAKALPA-KALPA-DRUMA

atha punar iti | hari-bala-mt-mukh yaod-rohi-prabhtaya ae


mahil sukht upaveam gat prpt | hari-bala-valit kabalarma-obhit madhumagaldaya yathsva pratyekam adhi
vividhsana vividhsane upaviya udyad-asra-netr premru-yukt
abhavann iti ||72||

atha puru-guru-dra-lambhitr
bau-sahit pratipadya vipra-bhry |
valayita-sakala sa rma-ka
praamana-sagatam unnaman didhinva ||73||
atha prv iti | atha anantara puru-guru-dra-lambhit puru-gurudr bahula-gurv-agan tbhya lambhit prpt yena tathbhta valayita-sakala bandhu-varga-veita sa-rma-ka
praamana-sagatam artht yath-vidhi naman praipatya didhinva
praymsa iti ||73||

dvija-kula-mahil bau-pradhn
dina-dinam iam adbhut dadn |
tad-udayam api avad kam
vidadhati skata-lja-pupa-vim ||74||
dvija-kuleti | bau-pradhn madhumagala-pradhn dvija-kula-mahil
brhmaa-mahil-varga dina-dina pratidinam adbhutm ia
dadn tad-udaya tasya r-kasya udayam aivarya avad nityam
kam skata-lja-pupa-vi vidadhati kurvanti ||74||

harir atha kapil sa-navya-vats


rajata-khura-prakar suvara-g |
vividha-mai-bha samarcya
dvija-bau-sd akarod vidhna-yuktam ||75||
harir atheti | atha hari r-ka sa-navya-vats nava-vatsa-sayukt
kapil taj-jty dhenava rajata-khura-prakr raupya-nirmita-khurayukt suvara-g svara-ghaita-g vividha-mai-bha
nn-mi-nirmitlakr vidhya samarcya pjayitv vidhna-yukta
yath-stra bau-st akarot artht brhmaa-kumrebhya dadau iti ||
75||

dhta-mai-navaka suvara-ptra
ghta-pariprita-bhri-knti-madhyam |
Page 91 of 201

SAKALPA-KALPA-DRUMA

paricita-mukha-bimba-bimbam as
tithi-gaakya didea dea-rpam ||76||
dhteti | dhta-mai-navaka nava-mai-sayukta ghta-paripraena
bhri-knti pracura-obh madhye yasya tat | paricita-mukha-bimbabimba paricitn bimba pratibimbo yatra tat | suvara-ptra tithigaakya daivajya dea-rpa didea dattavn ||76||

dvija-kulaja-satr ba ca ka
praamana1-prvakam psaybhinandya |
madhuratara-gir visjya dhmne
nija-janan-ruci-magala pupoa ||77||
dvija-kulajeti | ka dvija-kulaja-sat vipra-bhry ban brhmaakumrn praamana-prvakam psay abhivandya, vchita-vastni
pradya ity artha, madhuratara-gir survyatara-vkyena dhmne svasva-ghya visjya nija-janan-ruci-magala yaodbhila-rpa
magala kalya pupoa iti ||77||

janayit-janan-svas pitvydika-vanit ca vadh-sut-vimir |


anunaya-vinaya-prama-pjdibhir upaveatay harir didhinva ||78||
janayatr iti | janayit-janan mt-mt svas bhagin vadh-sutvimir putra-vadh-kany-yukt pitvydika-vanit pitvya-patn
yath-yogyam anunaya-vinaya-prama-pjdibhi sammnandyai
upaveatay hari sarv didhinva praymsa iti ||78||

iti puru-kta-magala sa ka
svaka-gha-nirmita-tat-ktir bala ca |
sakhi-citam ucita-pradeam acann
aana-vidhi vidhin vidhitsati sma ||79||
iti prviti iti evam-prakrea puru-kta-magala sa ka svaka-ghanirmita-tat-kti svaka-ghe nija-ghe nirmit anuhit tat-kti snndi
kti yena tath-bhta sa vala baladeva ca sakhi-cita mitra-vyptam
udita-pradea bhojana-yogya pradeam acan gatv vidhin yathnym
aana-vidhi bhojana-ll vidhitsati sma vidhtum icchati sma iti ||79||
1

(a) praamana;

Page 92 of 201

SAKALPA-KALPA-DRUMA

asitakuilakeaveabhag
janajanalobhanaobhay manojam |
nirupamavadana1 sanlaubhra
cchavi savilsasaoakoanetram ||80||
asiteti asita-kuila-kea-vea-bhag-jana-jana-lobhana-obhay asitn
k kuiln ken bln tay namoja manohara nirupamavadana tulan-rahita-mukham anla-ubhraccha-vivilsa-saonakoanetra sanla-ubhracchavi kbh-yukta-veta-knti-yukta savilsa
vilsa-sahita saoa-koa lohit-bhmira-koa-yukta netra yasya tat ||
80||

1. (b) -mithuna; 2. (b) api; 3. (a) -bhakti;

(b) -vadana

Page 93 of 201

SAKALPA-KALPA-DRUMA

alakavitatabhlamaitapura
pthutaranradamukta muktansam |
maigaamayakualaprabhbhi
avalitagaaructirocituam ||81||
alaka-vitata-bhla-mai-puram alaka-vitate alaka-vyapte bhle mai
manohara pura tilaka yasya pthutaranrada-muktavat mukt yasy
td ns yatra-tat mai-gaamaya-kuala-prabhbhi mai-samhanirmita-kara-bhaa-katibhi avalitayo sayuktayo gaayo ruc
dpty atiroci atidptimat tua mukha yasya tat ||81||

galavalayavibhatiramya
maisaramadhyanibaddharatnavaryam |
valayavilasadrmikgadn
cchavicaladrmibhujadvayticru ||82||
galavalayeti galavalaya-vibhati-ramya galavalaya-rpam eva yat
vibhaam alakra tena atiramya mai-sara-madhye hra-madhye
nibaddha grahathita ratna-varya ratna-vara yasya ta valaya-vilasad
urmikga-dn valaya-obhamngurya-kaakn chave knte caladurmivat yad bhja-dvaya tena aticrum ati-sundaram ||82||

nharivadavalagnalagnakc
stavakacalcalacacadasujlam1 |
kanakaghanajidantaruk
aspamainpurakntiprapram ||83||
nharti nha-rivadavalagna-lagna-kcstavaka-clcala-calada-ujla
nharivat nsihavad avalagne lagna ya kc-stavaka raan-stavaka
tena saha calat yat acala tasmt calam udgacchad aujla kiraasamha yatra ta kanaka-ghana-jidantaruk aspa-mai-npuraknti-pura-pra kanaka-ghanajit suvara-piajit yat antaruka
paridhna tasya aa ta spati yat npura tasya knti-pura obhsamha tena pram ||83||

abhimukham upaviam iapras


parikanirkakiyugmam |
navaghanaghanasrakntiprada
vapurunnatadsajuapam ||84||

Page 94 of 201

SAKALPA-KALPA-DRUMA

abhimukheti abhi-mukham upa-viam ua-prasparik-nirkaasakaki-yugmam iam abhpsita prasparika yat-nirkaa tena


sakaa sotsavam aki-yugma nayana-yugala yena tath-bhta navaghana ghana-sra-knti-prada-vapurunnata-dsa-jua-pha navaghanasya navna-meghasya ghana-srasya-karprasya knti obh
pradadti yad vapu tasya unnata-dsa-jua pradhna-sevaka-sevita
pha yasya tam ||84||

vividhavidhavicitramitrapakti
dvayaracitadravatarimthari |
nijanijavadhudyadyarpa
rahasi vinirmitajlavantravndt ||85||
vividheti vividha-vidha-vicitra-pakti-dvaya-racita-dravataryi-mt-hari
vividhn nn-jtyn vicitrn mitr yat-pakti-dvaya reyugma tatra racita yodrava parhsa tatra tarin t-yukt
mtn hari hara-janaka rahasi eknte vinirmitt jla-randhra-vndt
gavka-patha-samht nija-nija-vadhu-dya-dya-rpa nija-nijavadhbhi dya daranya dya-rpa manohara-rpa yasya ||85||

svayam api samia nirkama


tadanugavkakula kriykulkam |
dinamukham adhiktya bhavyaktya
smara sahajadvayam iamiabhukti ||86||
[saptabhi]
svayam apta svayam api samia sacchala nirkama tad gavkakulam anukriy-kulaka kriybhi kulva vyptam aki yasya tad dinamukha prabhtam adhi-kta prtarrabhya bhavya-ktya
magalnuhnam iam abhilaita sahaja-dvaya ka-rmau smara
tat-sahaja-dvaya kimbhtam ity haia-bhukti ihe mitrai bhukti
bhojandi karma yasya tat ||86||

bahuu dinamukheu gou ghra


vrajanam iti vrajabhbht subhojyam |
svayam aanakt praheyam ity
apy aanam ida laghu vai kacandra ||87||
bahu-sviti bahuu dina-mukheu prabhteu gou ghra jhaiti vrajana
gamana bhavati iti heto svayam aana-kt bhoktu gacchat vrajabhbht nandena subhojya praheya prerayam ity api ka-candra
idam aana bhojya laghau vai kmayate ||87||
Page 95 of 201

SAKALPA-KALPA-DRUMA

atha maricasitsitumira
ghtaparamnnam adann asv ambhi |
nijarucim iyat nicyaya ca
pratikavala praaasa kasaatru ||88||
atheti asau kasa-atru r-ka ambhi sakhibhi maric-sit-sitmira marica-arkar-karpra-mira ghta-paramnna ghta-pyasam
adan bhakayan nijaruci nicyayan pratikavala prati-grsa praaasa iti
||88||

navavadhnihita balasya mtr


svayam upanya dhta vrajdhirjym |
akuruta pariveaa tath s
lavam api ntra yath sa htum aia ||89||
nava-vadhviti nava-vadh-nihita rdhik-nirmita khdya valasya
baladevasya mtr rohiy svayam upanya vrajdirjy yaody
yaod-sampe dhta tath s yaod tath pariveaam akuruta yath sa
r-ka lavam api htu tyaktum aia vchitavn iti ||89||

saparimalajala tath jananyor


mdu mdu jalpaviksimandahsam |
anubhavad iha rmakayugma
kramam anu bhojanatatm ahst ||90||
sa-parti saparimala-jala suvsita jala tath jananyo yaod-rohinyo
mdu mdujalpa viki-manda-hsyam anubhavat iha bhojana-viaye rmaka-yugma kramam anu kramaa bhojana-tata bhojangraham
st tatyja ||90||

punar api janandvay inm


aanarasa vyatihsant pupoa |
harir atha ca gavvanya khel
vanagamanya ca ta kramt tatra ||91||
punar apti janan-dvay yaod-rohiyau vyati-hasant paraspara-hsyavikt aana-rasa bhojana-rasa bhojana-ll pupoa atha hari rka ca gavvanya goplanya khelvana-gamanya ca kr-knanagamanya tam aana-rasa kramt kramaa tatra sampitavn ||91||

Page 96 of 201

SAKALPA-KALPA-DRUMA

parimalajaladhautavaktrabimb
navaharicandanacrucarcitg |
khapuraphanidalpubhir ete
surabhitarajitam hur syamadhyam ||92||
parimaleti parimala-jala-dhauta-vaktra-bimb parimala-jalena surabhisalilena dhauta vaktra-bimba ye nava-haricandanena cru-carcitni
agni yem ete r-kdaya kha-pura-pai-dal-pubhi guvkanga-vall-nirmita-putbhi surabhita-rajitam sya-madhya mukhagahvaram hu iti ||92||

vrajanpatibhtibhuk2kumravnd
rpitamaharbharacikacukdi |
sutatanum anu s virjayant
jananayanny akarod virjitni ||93||
vraja-npeti vraj-npa-bhtibht-kumra vndrpita maharbharacikacukdi gopa-rja-bhtya-blaka-samhn-tamahm lmkra-sayuktakacukdi jm iti bh s yaod sutam anu putra-arre virjayant jananayanni virjitni hlditni akarot ktavatti ||93||

tam asitamaikntidehaknti
snapitasuvarajavarakntavastram |
svaviracitavibhaa nirkya
stananayand amtny avoha mt ||94||
tamasti asita-mai-knti-deha-knti-snapita-suvaraja-vara-knta-vastram
asita mae indra-nla-mae kntir yatra tath-bhtasya dehasya knty
snapita dhauta suvaraja-vara-pta-vara manohara vastra yasya ta
r-ka svaracita-vibhaa svena yaoday viracita vibhaa
yasya ta nirkya mt yaod stana-nayant amtni avoha
dhatavatti ||98||

mairucimuralsuvanayai
pravaraikhaakaobhay tu3 ka |
asukhayad avarodhalokadi
sukhayitum ittham iyea sabhyadim4 ||95||
mai-ructi mai-ruci-mural-suvara-yai pravara-ikhaaka-obhay
mai-ruci-mural mai-maita-mural eva suvara-yai pravaraikhaaka ca tayo obhay avarodha-loka-dim anta-pura-vsinn
Page 97 of 201

SAKALPA-KALPA-DRUMA

locanam asukhayat ittham evam prakrea sabhya-di sabhsad


di nayana sukhayitum iyea vchitavn iti ||95||

harim anukathanyam atra yad yad


balam anu tat tad avehi kintu yogyam |
haribalajananyuga ca tulya
parikalaya priyat hi tatra tuly ||96||
harim anviti harim anu atra yst yst kathanya balam anu tat tat
kathanyam avehi, kintu tat yogya bhavaty eva hari-vala-janan-yuga ca
yaod-rohyau tulya parikalaya paya hi yata tatra rma-kayo
tuly priyat priti bhavati iti ||96||

dinadinam anu svanya gantu


ktamanasas tanayasya magalya |
sajalakalasadpasram r
trikamukhamagalavastu visoti ||97||
dina-dineti dina-dina pratyaha vanya gantu kta-manasa ktasakalpasya tanayasya putrasya magalya s yaod sajala-kala-sadpasram rtrika-sukha-magala-vastu visotti prasrayati ||97||

1. (b) jaladujlam; 2. (b) obhtibhto; 3. (b) ca; 4. (a) osim;

Page 98 of 201

SAKALPA-KALPA-DRUMA

atha calitaman svamtur rd


aracayad ajalim acyuta praamya |
iyam avamat karea cm
stananayanmtasrdham ha cedam ||98||
tatha calitviti atha ayam acyuta r-ka calituman gantu-kma san
svamtu yaody rt sampe praamya ajalim aracayat iya yaod
karea hastena am kam avamat spv stana-nayanmtasrdha stana-dugda-karaena nayana-vri ca saha idam ha ||98||

"vayam api bhavat sama prayma


ktapacana drutam uam arpayma |
pariatavayasa cird abhma
prathayasi lajjitam atra ki nu vatsa ||99||
vayam apiti vayav api bhavat tvay sama prayma gacchma tatra
vane druta kta-racanam anna-vyajandi uam arpayma | yata vaya
cirt pariata-vayasa bhavmi he vatsa ! atra viaye ki lajjita prathayasi
iti ||99||

yadi vadati bhavn svadhmni k syd


avasaram vakayos tad vidadhym |
gham aham ahani kvacdhivatsymy
atha balasr api vatsyati kva cpi ||100||
yadi vadatti bhavn yadi vadati svadhmni nija-ghe k syt he putra !
u tad vakayo yaod-rohiyo avasara paryya vidadhy kvaca
ahani dinamne aham adhivatsymi kvacana ahani balasu baladeva-janan
vatsyati iti ||100||

katham iva vadasi tvam etad eva


ghaktir uddhatim psyatti vatsa |
tava vanagamane punas tad etat
kim api na sidhyati pcchyatm ida ca ||101||
katham iveti he vatsa ! tva gha-kti gha-kryam uddhatim
ucchkhalatm psyati gamiyati iti katham iva vadasi ? prtyuta tava vanagamane tad etat kim api na sidhyati viraha-grastatvd iti bhva
pcchyatm idam iti ||101||

aharahar ayat vanni vatsa


Page 99 of 201

SAKALPA-KALPA-DRUMA

svasadanavsasukha tyajva nvm |


itimati pitarv am na ak
na ca hriyam atra labhvahe tanja ||"102||
aharahar iti vatsa putra aharaha pratyaha vanni ayat gacchatm
v svadana-vsa-sukha nija-nija-vsa-sukha na jyajva | he tamja ! itimati-pitarau evam vidha-buddhi-viia janaka-jananyau am na k na ca
hriya lajjm atra na labhvahe ||102||

iti sa tu jananrita niamya


smitavalita dhtabpam lalpa |
"dvividaripur api praamramrdhn1
mdu tadanditam antar cacra ||103||
itti sa r-ka iti evam prakra jananrita mt-kthita vkya
niamya rutv smita-valitam ad-hsa-valita dhta-vpa sajalanayanam lalpa | dvivida-ripu baladebo'pi praamramrdhn praatamastakena antar madhye-madhye mdu laghu tad andita tad vkyasamarthana cacra ktavatti ||103||

janani yadi pit tath ca mt


pariamati sma iur babhva yogya |
iur ayam ubhayatra tatra rja
nyati yadi tarhi vibhti suhu yogya ||104||
jananti he janani ! yadi pit tath ca mt pariamati sma vrdhk labheta
tatra ubhayatra iha-kle parakle ca iu putra yadi rjanyati ati-ayena
prakate suu aty artha yogya vibhti ||104||

vanam anu dhavalvanya mdk


yad aati tanmiasiddhim amba viddhi |
sukhaviharaam eva tatra srdha
sakhibhir ambhir anukaa bibharti ||105||
vanam anviti dhavalvanya dhenu-planya mdk mdo-jana vanam
anu yad aati he amba ! tanmia-siddhi tacchalena ia-siddhi viddhi
jnhi tad dhavalvanam ambhi sakhibhi srdha sukha-viraharaam
anukaa vibharti iti ||105||

vipinam anu vihpita bhavatyo


janani caturvidham annajtam adma |
Page 100 of 201

SAKALPA-KALPA-DRUMA

amtajayiphalni yena vanyny


abhirucim attum ayma2 tatra bhri ||106||
annajta khdya-sambhram ara tatra vipine vanyni vana-jtni amtajavikalani santi yena hetun atiricim uttamarma ||106||

vrajaripukulamlam u hantu
punar agama3 punar gama vraja ca |
ajani ca jagatm adya ea
sphuratu katha bata mtar atha bhti ||107||
vrajeti vraja-ripu-kula-mla vraja-ripu-kuln vraja-atru-samhn
mla nidnam u jhaiti agamam vraja punar agama ca | ea vraja
jagatm adya he mta atra katha sphuratu iti ||107||

ahaha bata gav kula samasta


mama pathi tihati madgati pratkya |
mayi gatavati apam atti caiva
hdi mama dhradam ayate sma ||"108||
ahaheti ahaha khede samasta gav kula mad-gati pratya mama pathi
tihati mayi gatavati sati apa tni atti bhakayati ca evam artht
gav kulasya dag vyavahra mama hdi dhra-dam ayate sma
artht bham anti iti ||108||

atha hari-janan purandhricaturthnytatir


avadad dhtanravidi |
"bhavikam anu manuva nityaktya
bhavati tad eva gati parvar ca |"109||
atha harti purandhri mnytati mnanya-mahil-rei dhta-nra-vidi sajala-nayana hari-janan yaodm avadat nitya-ktya goplana
bhavikam anu manua artht nitya-ktya-plane magala bhaved eva | tad
eva asmka gopa-jtn parvar gati bhavati ||109||

tanujam anu purandhribhi


ubhrvratatir akri tata svaya tu mt |
vidhtakaratayganya ssrpy
amum avatrayati sma mandamandam ||110||

Page 101 of 201

SAKALPA-KALPA-DRUMA

tanujeti tanujam anu ka-prati purandhribhi mahilbhi ubhr


vratati ubhrvda-re akri kt, tata svayantu mt yaod
vidhta-karatay hasta-dhraa ktv ssr nayana-jalavat sat manda
mandam amu r-kam avatrayati sma iti ||110||

spati diati vchati prayti


praayati mandati nandati bravti |
iti bahuvidhallan dadhn
sutam anu s janan na tptim pa ||111||
spatti sugamam iti ||111||

atha guruvanitgaena mtrpy


anusarad avarodha5setum pta |
praayaviarabandhatas tu dmo
darapadav punar ea avad pa ||112||
atha gurvati atha guruvanit-gaena gurvagan-samhena mtr janany
api anusarat anugamant avavodha-setum anta-puramarydm pta
prptavn | asau dmodara praaya-visara-vandhatas tu prema-samhajanita-bandhant avat nitya dmodara-padavm pa prptavn iti ||112||

atha harigamane kramea siddhe


hari-janan nijageham eva gatv |
ghaktikalann ninya kla
varavij caritni tu smarmi ||113||
atha harti kramea hari-gamane siddhe hari-janan yaod nija-geham eva
gatv gha-kti-kalant gha-krya smpdant kla samaya ninya |
idn vavarij-caritni r-rdhik-caritni smarmi iti ||113||

yadavadhi harir eti mtprva


tadavadhi s ca par ca jlarandhrt |
harim avakalayanti yatra sarv
muhur api moham ayanti saharanti ||114||
yad avadhti yad avadhi yad rabhya hari pr-ka mt-prva
janan-sampam eti gacchati tad avadhi tadrabhya s rdh par any ca
preyasya jla-randhrt gavka-chidrt hari r-kam avakalayanti
payanti | yatra darane sarv preyasya muhu vra vra moham
ayanti gacchanti apasrayanti ca ||114||
Page 102 of 201

SAKALPA-KALPA-DRUMA

1. (a) mrdh; 2. (b) uttamayma; 3. (a) puragama; 4. (a) puredhrio; 5. (b) avarodhio

Page 103 of 201

SAKALPA-KALPA-DRUMA

yad anupadam iya tadryapatny


dayitakte vinidhya divyam annam |
sukham anubhavati sma tat tu m ca
kipati sudhjaladhv aho kva ymi ||115||
yad anviti iya r-rdh rya-patny yaodym anupada dayita-kte
priyrtha divyam anna vinidhya sukham anubhavati sma tat-tat-ktya
sudh-jaladhau m kipati aho ! kva ymi gacchmi iti ||115||

tadaanam anu yad vihsajalpa


hariktam anvadhita svakarayugmam |
smitanayanayuga tath nijl
prati tad ida mama cittam voti ||116||
tad aaneti tad aanam anu tat tad dravya-bhojane sva-kara-yugma harikta r-ka-kta vihsa-jalpa hsya-racana yad anvadhita, tath
nijl-prati nija-sakh-prati smita-nayana-yugam ad-hsya-yuktalocanam ida mama cittam voti ||116||

harir ahaha tad vana praytu


nijatanum stta divyavastralakmy |
iyam asahanamnas sapatnym
iva nidadhe sakakam aki tasym ||117||
harir aheti ahaha ! hari r-ka vana-praytu divya-vastra-lakmy
divya-vastra-obhay nija-tanu nija-arram stta cchditavn iyam
asahana-mnas ashiu sat tasy divya-vastra-lakekda sapatnym iva sa kakam aki nidadhe ||117||

sa vipinagataye yadpy udasthd


adhita dhti nahi tarhi khajank |
vapur iva jahat svacetas ta
prasajati s sma vanya nirgamya ||118||
sa vipineti sa r-ka vipina-gataye vana-gamanya yad api udastht
tarhi khajank r-rdh dhti dhairya na hi adhita dhtavati | s vapu
arra jahat iva parijyajat iva svacetas nijnta-karaena vanya
nirgamya prasajati sma ||118||

sarasijadg athganevatra
smitam amta vicakra yarhi diku |
Page 104 of 201

SAKALPA-KALPA-DRUMA

iyam atularuci sakhu gupt


svanayanam ajalim cacra tarhi ||119||
sarasijeti atha sarasija-dg purkka r-ka yarhi yad agane
cattare avatra san diku smitam ad hsyam amta vicakra
vicikepa | atula-ruci anupama-knti iya tarhi tad sva-nayanam ajali
ptram cacra prasraymsa ||119||

murajiti nirite varvarodhd


guruvanitsu nivtya cgatsu |
iyam atha lalitdibhi svageha
prati gamitgamayat klamena klam ||120||
murajitti murajiti r-ke varvarodht anta-puravart nirite nirgate sati
guru-vanitsu gurvagansu ca nivtya gatsu atha iya r-rdh
lalitdibhi sakhbhi sva-geha sva-mandira prati gamit prpit klamena
viraha-ramea klam agamayat aypayat iti ||120||

prathamam ajitam kate gavkt


tad anu ca varayati priybhir e |
iha muhur api taradharam asy
puru dadhad akiyuga na ntim eti ||121||
prathameti e r-rdh gavkt prathamam ajita r-ka kate
payati iha muhu vrambara puru adhika tara-vara t-calya
dadhat dhrayat aki-yuga nayana-yugala na ntim eti iti ||121||

sjati harikte sahramlydy


atulam iya nija-saginsahy |
hariguagaagnam apy aprva
mdu vidadhti tathpi naiti ntim ||122||
sjatti iya r-rdh nija-sagin-sahy nija-sahacar-sahit sat hari-kte
r-krtha hra-mlydi hra-sahita-mlydi sjati racayati aprvam
carya hari-gua-gnam api ka-ll-gnam api mdu komala
vidadhti gyati tathpi nti susthat na eti prpnoti ||122||

mgamada-tilak sa1nla-ratnaruti-yugalbhara ghanbha-vastr |


hari-vasana-sanbhi-kntir e
sva-karati-dpanat svaya jagma ||123||
Page 105 of 201

SAKALPA-KALPA-DRUMA

mga-mada-tilaketi mga-mada-tilak kastur-tilaka-obhit sunla-ratnaruti-yugalbhara sundara-nla-mai-nirmita-kara-dvaylakra-vii


ghanbha-vastr megha-vara-vasancchdit hari-vasana-sanbhi-knti
ka-vastra-tul-dpti e svaya sva-karati-dpanat nijnurgaparimpradbhsitat jagma gatavatti ||123||

murajiti janan-ght prayte


vanam anu varavarn susakhyadigdhn |
avasaram anu veabhagibhdiu
vadhupustulitn didea subhr ||124||
murajitti murajiti r-ke janan-ght mt-geht vanam anu prayte
sati subhru r-rdh avasaram anu avasara prpya su-sakhydigdhn
mitrat-yuktn vara-varn vea-bhgi-bhdiu viaye vadh-pustulitn
str-purua-sadn napusakn didea ||124||

"pratinidhitanava stha yyam asm


kam iti nijaprabhun sama prayta |
prabhum api tam upetya madvidhrha
paricaraa kuruta vyatiprasajya ||125||
pratinidhti yyam asmka pratinidhi-tanava pratinidhi-svarp stha iti
heto nira-prabhn nija-svmin sama prayta | ta prabhu r-kam
upetya gatv vyati-prasajya mad vidhrha mda-kartavya paricary
kuruta iti ||125||

muhur atha ca bhavdg eka eka


sucaritam asya nirkya na sametu |"
iti tad anumata sa sakramt ta
muhur anubhya jagda tm upetya ||126||
muhur atheti atha ca bhavdg eka eka muhu vra vram asya mama
vallabhasya sucarita nirkya na asmka sampe smetu samgacchatu |
iti evam-prakrea tad anumata rdhikay anumata sa sa kramt ta rkam anubhya t r-rdhm upetya pratygatya jagda kathitavn iti
||126||

atha harir agamat pitu sabhy


divijagaastutabhvabhvitym |
paupatiparipjyapupatya
Page 106 of 201

SAKALPA-KALPA-DRUMA

vrajajanabhskrabhsitmbarym ||127||
atha harti hari ri-ka pitu divija-gaa-stuta-bhva-bhvity divijaganai deva-gaai stuta yo bhva tena bhvity sayukty paupati-parijjya-pu-patya-vraja-jana-bhskara-bhsitmbary pau-patin
mahdevena paripjya pu-patya-vraja-jana pau-pla-smha-svarpa
vrja-vsi-loka sa eva bhskara srya tena bhsitam ambharam ko
yasy sabhym agamat gatavn iti ||127||

dvijakalakalapoavedaghoa
prakarajamagalasagati vrajantym |
dii dii kavistamgadhdi
prakararavastavavistara bhajantym ||128||
dvijeti dvija-kala-kala-poa-veda-ghoa-prakaraja-magala-saati
brhman kala-kala-dhavanin pui prpta yat veda-ghoa prakara
tasmt jt y magala-sagati t vrajnty dii dii kari-stamgadhdi
prakararava-stava-vistra kavydi-samhn stava-vistara stuti-bhulya
bhajanty gacchanty prvenvaya ||128||

bharatavivtagtavdyantya
pracayabhiddivid mud3 dharaym |
nijapitkulamtvaatattad
vivahanapuyayuj pramodakhanym ||129||
bharateti bharata-vivta-gta-vdya-ntya-pracaya-bhiddi vid bharatamuni-pracrita-gta-vdya-ntya-samha-bheddyabhi-jn mud
harn dharay dhraavaty nija-pit-kula-mt-vaa-tat-tadbivahana-puya-yuj pramodakhanym hldkara svarpym ||129||

bala4sakhisahita sa sarvacaku
statiu vavara sudhm ivgakntim |
jayajayajayakravrasra
samajani yena tadnae jagac ca ||130||
[caturbhi]
bala-sakhti bala-sakhi-sahita bala-deva-mitra-pariveita sa r-ka
sarva-cakusyatiu sarva-loka-lecaneu sudhm iva aga-kntim avayavalvaya vavara tad jaya-jayakara-vrasra jaya-jaya-dhvani-samha
samajani yena jaya-dhvanin jagat vyne vyptam iti ||130||

Page 107 of 201

SAKALPA-KALPA-DRUMA

1. (b) suo; 2. this verse missing aro (b); 3. (b) mud; 4. (a) margin: svakao

Page 108 of 201

SAKALPA-KALPA-DRUMA

api varaguravas tam u dv


nijanijaphavar upetavanta |
jalanidhim iva rgitnad tn
prasabham amu vahatti tac ca yuktam ||131||
apivareti varagurava pitrdaya ta r-ka dv u jhaiti nija nijaphavart nija-nija-sihsant upetavanta utthya militavanta |
rgitnad anurakti-taragin jala-nidhim iva samudram iva amu r-ka
prasabha varagurn valt vahati tac ca yuktam iti ||131||

kramamanu sa gurn varn anasd


yugapad atha praanma kcid anyn
samagamad aparn natn bhujbhy
karakamalena tath d pars tu ||132||
krameti sa r-kna kramam anu kramaa varn guryn pitrdn
anast praanma atha yugapat anyn kcit gurn yugapat sama
praanma aparn natn namaskurvata bhujbhy samagamat tath
parn anyn jann karakamalena hasta-padmena d ca nayana-clalena
samagamat iti ||132||

vrajam anu param vardibhed


davaratay yad api sphuranti lok |
tadapi vidhir ajalpad atra mitra
padam iti hrdam amuya vakti suhu1 ||133||
vrajeti yad api vrajam anu vraje paramvardi-bhedt reh-rehdivaicitrt lok jan avaratay arehatay spuranti tad api vidhi brahm
atra loka-viaye mitra padam ajalpat akathayat iti heto amuya rkasya hrda suhu vakti kathayati ||133||

harir asitamaipravekamrtir
lasati bala pthuprtihramrti |
nijanidhir iti puyajtalabdha
svayam iti sakramam kali vrajena ||134||
itti hari r-ka asita-mai-praveka-mrti undra-nla-sada-mrti
lasati vala baladeva pthu-vra-mrti prava-hra-sada-mrtir lasati
| nija-nidhir iti svaya puya-jta-labdha iti vraje sa sakrayam kali da
||134||

Page 109 of 201

SAKALPA-KALPA-DRUMA

vrajanpatir atha svabpanra


sthagitagala kamate sma npi vaktum |
tadapi harir avetya tasya hdya
smitanayanmbuvtm uvca vcam ||135||
vrajeti atha sva-vpadhrasthagihagala sva-vpanrea sthagita gala
vk aktir yasya tath-bhta vraja-npati gopa-rja vaktu na kamate
sma tad api tasya pitu hdya hdgata-bhvam avetya jtv smitanayanmbu-vtm addhsya-sahita-nayana-vri-yukt vc vm
uvcva iti ||135||

"ayi pitcara na csti kicid


vrajavipine bhayada purvad atra |
svayam api dhaval vand upeyus
tadapi vaya khalu khelitu vrajma ||"136||
ayti ayi pit-cara purvat atra vraja-vipine vraja-vane kicit bhayada
bhaya-kraa na asti dhaval dhenava svaya vant upeyu
samgacchanti tathpi vaya khelitu kritu vane vrajma iti ||136|| ?

tam avadad upanandamukhyavnda


"vrajasadasm asava pit tavyam |
tvam asi tad asavas tad atra vcya
kim iva bhaven nikhila tvam eva vetsi ||137||
tam aveti upananda-mukhya-vndam upananda-prabhtaya ta rkam avadat yath, he ka ! aya tava pit vraja-sads vrajavsinm asava pr tva tad asava tasya tava pitu asava pr
tasmt atra-viaye kim iva vcya bhavet kathanya bhavet | tva nikhila
samastam eva vetsi jnsi iti ||137||

vrajapatir atha ycakn samkya


svasutasukhya punar dade bahni |
vrajapatisutam av am yad s
tatim adadur na sa tatra smyam pa ||138||
vraja-pati rmn goparja ycakn samkya sva-suta-sukhya nijatanaya sukhya bahni danni punardade dattavn | te ycak vraja-patisutam anu amyad-sstatim aparimitrvda-rim adadu tathpi sa rka rvda-viaye smya pariccheda na prpa iti ||138||

Page 110 of 201

SAKALPA-KALPA-DRUMA

atha vanagatayejali dadhne


murajiti tadgatitaram hamn |
rutibhaitaubhn dvijn anuprg
gati tam am dhavalntikya ninyu ||139||
atha vaneti atha vanagataye vana-gamanrtha murajiti i-ke ajali
dadhne sati tadgati-tara vana-gamanautsukyam hamn artht
avagatya ruti-bhaita-ubhn veda-dhvani-rpa-magalnuhyina dvijn
brhman anu-prg-gati am gopa-mukhy ta r-ka dhavalntikya
dhenu-sampya niunyu iti ||139||

svayam asavidhata samkya dhenr2


na yayur am prayayus tu kamukhy |
rabhasavaam amr ams tu vkytmajasadnu sama sama praedu ||140||
svayam iti gva dhenava asavidhata drata samkya-dv
svaya na yayu am ka-mukhys tu ka-prabhtayastu prayayu
gatavanta | am gvastu tmaja-sadan putra-tulyn amn kamukhyn vikya sama praedu iti ||140||

atha jihi jihi krata samast


vidadhur am dhaval vanya nunn |
harisurabhim ams tu vindamn
harim anugamya muhur nivttim pu ||141||
atha-jihti atha jihi jihikrata jihi-jihir iti mathur-dee goclana-abda
am kdaya samast dhaval dhen vanya nunn clit vidadhu
ktavanta | am dhenavas tu hari-surabhi ka-gtra-saurabhya
vindamn labhamn satya harim anustya harim anugamya muhu
vra vra nivttim pu prptavatya iti ||141||

tadapi gurugae sthite haris tu


vigatamanasthitiscan cakra |
harimatim avabudhya bpakaha
sa ca katham apy apasaryaa babhja ||142||
tad apti tad api tathpi guru-gae pitrdau sthite haristu r-kas tu
vigata-mna-sthiti-scan mana-sthairya-hni-scana cakra | tad
harimati i-kasya abhiprya vavudhya jtv sa guru-gaa vpa-

Page 111 of 201

SAKALPA-KALPA-DRUMA

katha san katham api kaena apasarana pratyvarttana vabhja


ktavn iti ||142||

vacanavadanamrjannuik
dyanugatim ujjahad apy amuyatta |
amum anunayannuvtticary
na tu ithilm iva kartum itst ||143||
vacaneti vacana-vadana-mrjannuikdy anugati madhura-vkyamukhrjanopa-deabdapnugatyam ujjahat parityajan amuya r-kasya
tta r-mn nanda am r-kam anu nayannu-vtticary dipta-rpa-paricary ithilm iva kartum it na tu st iti ||143||

katham api vinivtya sadma yti


vrajadharaitari vraje ca ktsne |
harim anu vinivtya dir asmn
na vighaitu ghaate sma tasya tasya ||144||
katham apti vraja-dhara-itari r-nande ktsne vraje vraja-vsiloke
katham api kaena sadma ghn yti gacchati sati tasya vraja-dharatu tasya vrajasya ca di harim anu r-ka prati vighaitu na
ghaate sma iti ||144||

murajid atha vian vanntarla


gurukulasannatikd vidratopi |
gurubhir atitar tadstatibhir
apuyata tuyad akilakmi ||145||
murajid iti atha vurajit r-ka vanntarla knanbhyantara vian
pravian vidrato'pi dradeato'pi guru-kula-sannati-kt guru-samhn
sambande prm akt babhva tad gurubhi pitrdibhi kartbhi
stibhi rvda-rebhi pitrdibhya tuysant aki-lakm nayanalakm yasy kriyy sad apuyata iti ||145||

atha harir aavm aan suhdbhi


sahajavarea ca g sthirvibhvya |
abhirucitapatha prayayukt
samavalayan mdugnartihti ||146||
atheti hari suhdbhi mitra-vargea sahaja-varea baladevena ca saha
aav knanam aan vicaran g sthir-vibhvya sthir-ktya abhirucitaPage 112 of 201

SAKALPA-KALPA-DRUMA

patha-praya-yukt abha-mrgagamanotsuks t mdu-gnartihti


artht va-gnena hya samavalayatsamaclayat iti ||146||

1. (a) sa sma [?]; 2. (b) gva;

Page 113 of 201

SAKALPA-KALPA-DRUMA

atha vanam agamad baldi-saga


parama-sukha-pradam ea manyamna |
vividha-taru-latsu1 kokildidvija-mga-sagtam viat parantu ||147||
athavaneti | ea r-ka baldi-saga balarma-r-dmdi-saga
parama-sukha-prada paramhlda-dyaka manyamna gaayan vanam
agamat, parantu vividha-taru-latsu nn-jtya-vkalatsu kokildi-dvijakulaja-sagati kokila-prabhti-paki-mgasa sarpam viat ||147||

madhupa-pika-ikhi-pradhna-pakiplavaga-ruru-priyakdi-jantu-bhedn |
dhvanita-naa-kalbhir anvakurvann
ajita-baldi-mudm udra-bly2 ||148||
madhupa-pika- iti | ajita-baldi-mudm r-ka-balarma-prabhtn
sukhya udra-bly udra blya ye te gopa-iava dhvanita-naakalbhir pratidhvani-ntya-kriybhi plavaga-ruru-priyakdi-jantu-bhedn bhekaruru-nmaka-priyaka-jantu-samhn anvakurvann anuktavanta iti ||148||

iti bahuvidha-khelay mukunda


sukhayati bndhava-vndam etam eva |
nija-nija-vividha-svabhvata ca
pramadayati pratidiam ia-miam ||149||
itti | iti eva-prakrea bndhava-vndam mitra-varga bahuvidha-khelay nnrpa-vikranena mukunda eva sukhayati hldayati nija-nija-vividhasvabhvata sva-sva-vicitra-caritrata ca pratidia sarvad ia-miam eta
mukundam eva pramadayati ||149||

sthiratara-vara-buddhaya sakhya
saciva-caritratay hari bhajanti |
capala-mati-milad-vidakrhaprahasana3-kvya-gira prahsayanti ||150||
sthiratareti | sthiratara-vara-buddhaya sakhya sahacar saciva-caritratay hari
r-ka bhajanti sevante | kadcit capala-mati-milad-vidakrha cacala1

2
3

(a) latli-;

(a) margin: mude mud vayasy;

(b) prahasana;

Page 114 of 201

SAKALPA-KALPA-DRUMA

buddhi-sayukta-vidaka-yogya yath syt tath prahasana-kvya-giro


hsya-rasamaya-vka-prayoktra santa r-ka prahsayanti ca iti ||150||

jutama-carita-prayukta-yuktasthiti-gati-rti-sam sabhjayanti |
pratimuhur api vmatyamnasva-cara-cita-jalpa-kal-vikalpayanti ||151||1
[aya loko na vykhyta]

atula-kulaja-la-mlad-ugrapraktika-gr-mdul sadrdrayanti |
giri giri ca vitaayticaaprabha-racana-prabhavo vicitrayanti ||152||
atuleti | atula-kulaja-la-mlad-ugra-praktika-gr-mdul nirupama-vaa-jtacaritra-nta-kahora-svabhva-v-komal santa rdrayanti sakhya iti
ea | giri giri ca prativkya vitaay, sva-paka-sthpan-hno vita,
aticaa-prabha-racana-prabhava atidurha-tarka-jla-racana-samarth
santa vicitrayanti, te r-kam iti ea ||152||

iti nikhila-ga vicitra-tat-tadgua-guita-praaya-prakara-citt |


bahuvidha-vidhaya pare pare te
sukhadam amu satata sukhyayanti ||153||
iti nikhila- iti | iti vicitra-tat-tad-gua-guita-praaya-prakara-citt nikhila-ga
samagrs tat-sahacar bahuvidha-vidhaya te pare pare ca sakhya sukhadam
amu r-ka sukhyayanti sukha-yukta kurvanti iti ||153||

kvacid api divase samitya govardhanam iha mnasa-sajit ca gagm |


ravi-duhitaram atra chni ll
sthala-jalag vidadhe tvadya-knta ||154||
kvacid api iti | he rdhe ! tvadya-knta tava knta kvacid api divase
govardhana parvata iha mnasa-sajit gag ca ravi-duhitaram yamun ca
samitya sthala-jalag ll vidadhe ktavn iti rdhik prati vara-varokti ||
154||
1

This verse absent fro (b);

Page 115 of 201

SAKALPA-KALPA-DRUMA

kvacana ca sakhbhi sameti bhrakam adhiyojanam asti ya prasajya |


sthala-vana-yamundi kelim asmin
vividha-vidha vidadhti ka-candra ||155||
kvacana ca iti | kvacana sakhbhi saha bhrakam baa sameti samgacchati
ya bhra-nm baa adhiyojanam prasajya vypya asti | asmin kacandra sthala-vana-yamundi-kelim vividha-vidha nn-prakra vidadhti karoti
iti ||155||

ayi tava dayita kalena veo


calayati deva-gas tath patagn |
idam api ghaat parantu citra
sa hi dhunute nirasn acetan ca ||156||
ayi tava iti | ayi r-rdhe ! tava dayita knta veo kalena deva-gan tath
patagn pri-vien calayati | idam api ghaat sambhavet parantu citra
carya hi yata sa tava dayita nirasn niprn acetann ja ca dhunute
viparyaya nayati iti ||156||

hvayati ca dhavaljanya yarhi


tvad-adhipatir madhurea abditena |
jalam api karakyamam s
mdu mdu carvaay1 rasa bibharti ||157||
NOT READABLE. REDO PAGE hvayatti | he rdhe ! yarhi yad tvad-adhipati
tava knta madhurea abditena dhvanin dhavaljanya | jalam api
karakyamam s mdu mdu carvaay rasa bibharti ||157||

nirudaka-giri-snug kadcid
bahu-dhaval avals t nirkya |
dhvanayati mural patis tavsmddharaidhara-dravat hi t piparti2 ||158||
kalayati yamundi-sajay t
uira-kalritay sa ea dhen |
iha nija-nija-nma-buddhi-nadya
1
2

(a) ca varay;
(a) pipartti;

Page 116 of 201

SAKALPA-KALPA-DRUMA

kim ayur amu kim u v kalnta-ki ||159||


kvacana ca divase nidgha-mdhyhnikasamaye vigat vi71-pradee |
dadhad atha muralkala payod
cyuta-saliln vidadhti gou gou ||160||
kvacana ca divase samrdracitta
kalayati veukala tath yathnu |
dravati girigae padkamudr
jahati il na kadpi tatra tem ||161||
racayati mural kadpi nva
sariti pan paup ca trayan sa |
madhura-kalatay yad tu tasy
ghaayati t kahin kuthalena ||162||
kvacid api kavaya ildravdya
bata kavayanti kavipracravtty |
dadhati sarasat ca tatra vij
harim anu tat tu nija kim atra varyam ||163||
sakhivamahin mud yudh tn
valayati savalate ca tatra tatra |
kva ca vijayaparjayv abhkya
prahasitam acati yumadya-knta ||164||
kvacana ca racanci-vastra-yugma
kvaca satiram1 akucakntaryam |
kvaca naa-ruci-bht-paa kvacpi
pravalita-malla-tula sa vai veam ||165||

kvacid api vidadhti mallall


kvacid api ntyakal suhdbhir ea |
dvayam api bhiday mmi neda
gatir aticitratam sam dvayepi ||165||
1

(b) vigatvti-

Page 117 of 201

SAKALPA-KALPA-DRUMA

kvacid apkti he rdhe ! tava knta kvacit suhdbhi malla-kr karotti


bhva ||165||

hariaviharaa satuayuddha
nayananimlanlinarmagli |
iti bahuvidhakhelanptavela
svam aanam apy ania visasmarus te ||166||
haria-viharaam iti he rdhe ! te gop haria-biharaa lampha-pradnakr sutua-yuddham ajamedn iro-yuddham | nayana-milana-linarma-gli luk lukuni iti rha-bh iti bahuvidha-khelanpta-vela
svamaana bhojanam api visasmaru vismtavanta iti ||166||

atha bahuvihti vicitracary


sa racitavn sakhibhi sukha niaa |
ayanam anugata ca vjandyai
paricarita sukham eti tad dadti ||167||
atheti he rdhe ! sa tava knta bahu-vihti bahu-kr vicitra-cary
vicitra-vyavahra racitavn tata sakhibhi sahacarai-sukha niaa
upavia |kadv ayanam anugata nidrgata vijandyai paricarita
parisevita san sukham eti prpnoti, tat sukha dadti ca tebhya iti ea ||
167||

iti hari-carite tu tena tena


ravasi cite muralnindaramye |
sapadi tadavadhnam dadhn
muhur abhajanta dam amm am ca ||168||
itti tena tena vara-varea iti hari-carite hari-lly ravasi kare cite gate
tata mural-ninda-ramye ca ravasi kare cite gate sapadi jhaiti tad
avadhnam dadhn mural-ninde mana-sayoga kurv am
ka-preyasya muhu am damabhajanta iti ||168||

adhi harimuralisvaprvarga
sphuraadavapurvadha1 |
varavitanaymukh sudukhs
tadamilann mumuhur muhurmuhu ca ||169||
1

(b) -h

Page 118 of 201

SAKALPA-KALPA-DRUMA

adhiharti adhi-harimural-svaprva-rga-sphuraa-davaat
purvadh mural-ninda rutv t prvavat prvarga-ds-grast iti
bhva tad var avitanay mukh vabhnu-nandn-prabhtaya
preyasya sudukh satya tad amilant tasya kantasya amilant muhu
muhu vram vra mumuhur iti ||169||

iti sati sacivyamnarm


jagadur "aho katham atra vihval stha? |
vrajanpaghinideavarya
katham atha vismtam rtibhi kurudhve ||170||
iti sati sacivya-rm mantri-vadcaram ramaya jagadu cu, ki
jagadu ? aho ! atra viaye katha vihval viva stha bhavatha yyam iti
ea | vraja-rja-ghi-nidea-varyam j-reha, rtibhi anovyathbhi katha vismta kurudhve ||170||

adiata saday hare prasr yad


dvividaripor api s vidhya yuktim |
tad anusarata kntarganta
smtitatayas tad upyam tanudhvam ||171||
saday dayay saha vartamn dayvat ity artha hare r-kasya
pras janan r-yaod adiata diavat eva dvivida-ripor api
dvividasya tan nma-prasiddha-vnara-vieasya ripu tasya balarmasya
pras mt yukti vidhya ktv yat diata, knta-rga-ntasmtitataya kntasya rgea anurgea nt vina smtitataya
ys t yya tat anusarata anusaraa kuruta pratiplayateti yvat tad
upyam tanudhva viracana kuruta ||171||

prathamam aanam itu prabhte


sphuam apara pratibhti srdhayme |
avaram api turyaymlambhe
param atha rtrimukhe vyattamtre ||172||
prathameti itu bhartu prathamam aana bhojana prabhte bhavati,
srdhayme aparam aana pratibhti | turyaymrambhe carurthaprahara-prrambhe avaram aparam aana bhavati atha rtri-mukhe
pradee vyatta-mtre sati param aparam aana bhavati ||172||

prathamam aanam arpyate janany


tadaparam vriyate suhdgaena |
pitmukhagurubhir vriyeta turya
Page 119 of 201

SAKALPA-KALPA-DRUMA

bhavadupayuktam atas ttyam eva ||173||


prathamam iti janany yaoday prathamam aana prbhtika bhojanam
arpte | tad aparam artht dvitya suhd-gaena vriyate | turya
caturtha pit-mukha-gurubhi janaka-prabhti-guru-janai vriyeta, ata
ttyam parhnika bhojana bhavad upayukta bhavatbhi
samdheyam iti ||173||

vrajataam aata murriatror


abhigamana bhavatbhir atra yuktam |
sa hi miam upadhya yumadya
parisaram eyati dhsyate ca arma ||174||
vraja-taeti atra asmin vraja-taam vraja-prptam aata vicarata
suriatro r-kasya abhigamana bhavatbhir yukta kartavyam |
nanu sakhya santi ata katha tatra gantavyam asmbhi tatrhasa
knta mia chalam upadhya ktv yumdya parisara prvam
eyatdi gamiyati arma sukha ca dhsyate kariyati ||174||

tvaritam iha tu kntabhojyavarya


kuruta kim apy adhun tu t praynti
vrajanarapatin samanat y
vyadhiata dpayitu sutya bhojyam" ||175||
tvaritam iti iha asmin samaye yya tvaritam avilambita yath syt kntabhojya-varya kntya kya bhojanya-reha kim api kuruta,
samanat bhojana kurvat vraja-narapatin r-man-nandena sutya
bhojya dparitu, y vyadhiata t adhun prynti iti ||175||

iti harivanitsu susthitsu


vrajapatigrvaata purandhrimukhy |
bahuvidham aana vidhya ri
pramadabhara manasi vrajntam yu ||176||
iti harti iti evam prakrea hari-vanitsu ka-kntsu susthitsu
sthiracitsu satsu purandhri-mukhy pradhna-mahil vrajapati-grvaata goparja-vkya-vaata ri irasi bahu-vidham aana vidhya
ktv manasi pramadabhara vrajnta vraja prntam uyu gatvatya iti ||
176||

atha nijanijakulyablasagh
Page 120 of 201

SAKALPA-KALPA-DRUMA

kutukapartatay dravann ambhi |


kvacid api purata kvacic ca pact
kvacid api dakiavmata prasajya |177||
atha nijeti atha nija-nija-kulya-bla-sagh nija-nija-vaodbhava-blasagh
kutuka-partatay kautuka-yutatay ambhi mahilbhi-saha kvacid api
purata agrata kvacit pact kvacid api lakia-vmata prasajya
adravanniti ||177||

vanalasadaanapradhnakhel
kutukakula bata citta tasya paya |
tvam asi kila kiyan munndravaryn
api yad ida nijavandina karoti ||178||
grantha-kart tadnntana-ll-varanenti-pramvia sannhavaneti
he samha vata carya paya, tvam asi kiyat ? yad ida vanalasadaana-pradhna-khel-kutuka-kula munndra-varyn ukadevdn
api nija-vandina nija-stava-phakn karoti ||178||

ka iha bata bhavanti te munndr


svayam api yacchravaepi rdhik s |
ajitam api guena mohayant
muhur api moham upaiti tatra kas tvam? |179||
ka iheti munndr iha viaye ke vata bhavanti ? ajita r-kam api
guena mohayant svayam asau r-rdhik api yacchravae mhur-vra
vra moham upaiti tatra kastvam iti ? ||179||

hariharisuhda sphuradvihr
dadur amr amukn am ca tatra |
tadapi tad ubhaya kula na bhoga
prati viviveca vihramagnabuddhi |180||
harti hari-hari-suhda hari ca hari-suhda ca te ka prabhtaya ity
artha sphurad vihhr santa kr-parya santa am gop
dadu am ca amukn tatra dadu tad api tathpi tad ubhaya-kuladya-dra-rpa bihra-magna-buddhi vihre magn buddhi yasya
tath-bhta sat bhoga prati na viviveca iti ||180||

katham api madhumagalas tu payann


atha viviveca javd uvca tatra |
Page 121 of 201

SAKALPA-KALPA-DRUMA

"dhtavihtimad na cet puras tt


ktam api payatha k kudh vark?" ||181||
madhumagala nta-bhojana-dravyi dadara ity hakatham apti
madhu-magala katham api payan atha anantara viviveca javt tatra
sakh-gaa-sampe gatv uvca | dhti-vihtimad dhta-kronmatt
yya purastt sampditam api bhojydika na payatha | kudh k vavk
||181||

jagadur atha dhtasmita sakhya


"kvacid api cen na bhavet prayojanya |
prakaataram ajgalastanasya
pratimada dvija ea savaleta ||182||
jagad viti atha sakhya dhtasmita sahsyam ea dvija kvacid api
prayojanya na cet bhavet ajgalastanasya pratimadam anurpvasth
sambaleta avalambana kurvta iti ||182||

iti bahuhasita vidhya tasmin


sthalavalaye viniviya kamukhy |
caraakaramukha viadya vrbhi
samaanaarmakte dhteham san ||183||
iti evam prakrea bahu-hasitam aneka-hsya vidhya ktv kamukhy kdi-pradhna-goplana-par tasmin sthalavalaye maalasthale viniviya vrbhi jalai caraa-kara-mukha viadya prakdya
praklya samaana-arma-kte bhojana-sukha-karaya dhteha dhtacea yath syt tath san vabhvu ||183||

bahuruciruciruka dukl
dikam adhiktya ubha ubhayuvea |
sahasakhinikara sa ea ka
sarabhasabhojanatat babhja ||184||
bahu-ruci-ruciruka bahu-vidha-varai manohara paridheya-vastra
dukldikam uttarya-dhasanbharadikam adhiktya dhtv, ubha
magala-dyaka sundaro v ubha-yuvea ubhnvita-vea saha-sakhinikara vayasya-gaa-samanvita sa ea ka sarabho-jana-tat
sahara-sahita-bhojanecch vabhja ||184||

vidhum anu kamala bali pradatte


Page 122 of 201

SAKALPA-KALPA-DRUMA

hasati cakorayuga tad eva vkya |


iti harim avalokya tatra tasthur
vrajamahil bata citrat bhajantya ||185||
kamala padma vidhum anu candram anu lakm-ktya vali pjrpopahra pradatte, tad eva upahra-pradnam eva vkya vieea
dv cakora-yuga svanma-prasiddha cakora-paki-yugala hasati, iti
evam-prakrea hari r-kam avalokya lakya tatra vraja-mahil vata
vismaye citrat citra-tulyat bhajantya tasthu sthit vabhvu ||185||

pthakad upavian1 vilokayantya


sa ca madhumagalaka sanarmajalpa |
pthag iva pariveayan prahsa
rasam itavn surasn a apy amut ||176||
sa ca madhumagalaka pthak samupavian vilokayadbhya payadbhya
janebhya sanarma-jalpa kautuka-vacana-prayojt ca san pthag iva
prahsam ucca-hsya rasa pariveayan itarn asurasn api amut
apahtavn ||186||

samam aanasamarpibhir ptn


vrajapthukn savidhe vidhya ssra |
murajid adanabhjand ambhya
pratikavala kavala dadan nananda ||187||
aana-samarpibhi bhojana-dtrbi sama saha ptn prptn gatn iti
yvat vraja-pthunn vraja-blakn savidhe sampe vidhya ktv ssra
premru-jala-sahita murajit r-ka adana-bhjant bhojana-ptrt
avbhya vraja-blakebhya pratikavala kavala kavala prati bhojanasmaye iti ea kavala grsa dadan arpan nananda paramnanando
babhva ||187||

surabhightapariktn samastn2
aapi rasn praticarvaa ruciprn |
pratilavarucibhoktu pradya
pratilavam pa ruci purandhrivarga ||188||
purandhri-varga mahil-samha pratilava-ruci-bhoktu prati-lava-ruciprvaka-bhojana-katu r-kdiu surabhi-ghta-pariktn sugandhi1
2

(b) pthak samupavian;


(b) samptn;

Page 123 of 201

SAKALPA-KALPA-DRUMA

ghtena pariktn sasktn prati-carvaa carvaa carvaa prati pratigrse ity artha ruci-prn ruci-prdn samastn sakaln bhojyn aapi
rasn pradya pratilava prati-samaya ruci parama-prtim pa prptavn
||188||

iha bahuvidhasandhitni nimb


prabhtiphalni rucrpitni reju |
nikaavinihitni yni csan
pratimuhur eva ca sarvarocanni ||189||
yni prati-muhur eva nikaa-vinihitni sampavarti-sthpitni sarva-rocanni
sarva-rocakni cra cani iti khytni san vabhvu tni iha bhojye rucir
pitni ruci-pradni bahuvidha-sandhitni bahu-prakra-militni nimbuprabhti-phalni reju obhante sma ||189||

abhinavaparipakvanrikela
dravavalita maricdicrugandham |
lavalavaarasapriya kadua
samucitaptrabhta ca mudgayam ||190||
samicita-ptra-bhta svardi-yath-yogya-ptra-pra mudga-ya
mudgn ya kvtha iti bh rjate iti ea kim-bhta tat abhinavanrikela-drava-valita ntana-paripakva-nrikelasya cra-sayukta puna
maricdi-cru-gandha marica-teja-patra-drucini prabhtn sundaragandha yatra tat puna lava-lavaa-rasa-priyam allavaa-rasena pritijanaka puna kaduam ||190||

surabhisurabhijtajtasarpiplutam atha ptanaptamiagandham |


api parimalalidivyali
prabhavasukomalaubhraocir annam ||191||
surabhi-surabi-jta-jta-sarpi-pluta surabhi surabhi-jtebhya jtam
utpanna yat sarpi ghta tena pluta saskta yukta v, atha anantara
ptana-pta kukuma-haridr-yuktam ia-gandha sadgandhnvitam api
puna parimala-l-divya-li-prabhava-sukamola-ubhra-ociranna
parimala-l kukumdi-sugandha-yukta divyali utka-dhnyaviea tebhya prabhava prakena utpatti yat sukomala-ubhraociranna sukomala-ukla-vara-viia-knti-yuktnna samucita-ptrabhta rjate iti ea ||191||

taghtamuhuruddhtapramaPage 124 of 201

SAKALPA-KALPA-DRUMA

dvidalavavividhaprakravram |
harir abhijalasiktaniktatiktasvarasaviviktavicitrapkabhedam ||192||
pakvaghte muhu vra vram uddht uttolit pram ca y dvidalavaya mudga-cakdn vaik ts vividha-prakra-vra nn-vidhaptra-samha, ghta-sikta jala-siktam itydi vicitra-pka-bhedam ||192||

navacaakakalyamamudgapravarajayuktakauprasaktaspam |
phaladalakusumatvagaikandaprasavaktaprathayuktipaktibhedam ||193||
nava-caaka-kalya-ma-mudgn pravaraja samhaja yukta milita
kau-prasakta tiktdi-salagna spa dvidala ntana-caakdi-nirmitaspa-prakra-jtam iti bhva tath phala patra-pupa-tvagi-kandaprasavai kt y pratha-yukti prasiddhopya tay pakti-bheda pkabheda phaldi-nirmita-vyajana-prakra tatrsd iti bhva ||193||

taghtadhtajrakcidhtrphalarasapkakayaramyacukram1 |
bahuvidharacancamlasagha
ghanadadhimaakaroikjyapakvam ||194||
ta-ghte pakva-ghte dhtam arpita bharjitam iti yvat yat nirysa tena
ramyam utka cukram amla bahu-vidha-racan-camla-sagha
bahuvidha-racanay nn-prakra-pka-prakriyay caakmla-samha
caakasya chol iti nmakasya amlasya ca samha ghana-dadhi-maakaroikjya-pakva-ghana-dadhimaaka gha-dadhno maaka piakaviea dadhiva iti-bh roika ityubhaya ghta-pakvam ||194||

rapitapayasi bpapakapia
pravalitaarkaramugdhadugdhasram |
amtajayirasaprasralnibhavibhavaprasargrarasnm ||195||
rapita-payasi pakva-dugdhe vpea pakva yat pia piaka tatra
pravalita-arkara-mugdha-dugdha-sra kim v rapita-payasi vpa-pakvapiaka ca pravalita-arkara-mugdha-dugdha-sra ca tayo samhra
tam amta-jayi-rasa-prasrasya amta-jari-rasavistrasya lnibha
1

(a) -cukru;

Page 125 of 201

SAKALPA-KALPA-DRUMA

bhavana-sada ya vibhvs-prasara vibhava-samha tasya agra


reha v rasl tm ||195||

saparimala jala tathmbadhtr1


praayajakopavilsavalguvcam |
kulavarapariveiktatn
sakhivalayena vivdaarmajtam ||196||
saparimala saurabhya-sahita jala tath svadhtr praayaja-kopa-vilsavalgu-vc svasya dhtry praa-janya-kopa-vilsena valgu-vca
manohara-vacana, sakhi-valayena vayasya-samhena saha kula-varapariveiktatnm uttama-kulodbhava-pariveaa krin gop-ren
vivda-arma-jata vivdena sakha-samham ||196||

anubhavad iha rmakayugma


muhur api bhojanatatm avpa |
tadapi ca nijasevakeu phal
vitaraakmatay tato vyarast ||197||

[aabhi kulaka]2

anubhavat tat tat svarm ity artha rma-ka-yugala muhur api punar api
bhojana-tat bhojane y t sph tasy bhva bhojana-tat
tm avpa prptavn tad api nija-sevakeu phelvitaraa-kmatay
prasdrpanecchay tata bhojant vyarast ||197||

arasayad iha temanni ai


sahasakhisaghatay svaya murri |
muhur atisarasni yni tatra
sphijanabhvabhid vidhunvate sma ||198||
svaya murr r-ka iha bhoja-lly ai tatsakhyakni
temanni vyajanni saha-sakhi-saghatay sakhi-nicayai saha arasayat
yni atisarasni atiaya-rasa-viini temanni, tatra bhojana-lly
muhu aty artha sphi-jana-bhva-bhid sphijannm abhilukajann bhva-bhid bhva-bheda ruci-prabheda vidhunvate sma ||198||

saparimalajalena vaktrauddhi
vidadhur am bata tdena yat tu |
aanajasukhapri suhu cakre
1
2

(b) pthak samupavian; 2. (b) samptn; 3. (a) ocukru; 4. (b) osvadhtr


(b) adds kulakam;

Page 126 of 201

SAKALPA-KALPA-DRUMA

hdayagata kim api prasdatam ||199||


am r-kdaya tdena tad-yogyena saparimala-jalena surabhi-yuktajalena vaktra-iddhi mukha-praklana vidadhu cakru, yat hdayagata hdaya-sthita kim api aprva prasda-ata prasannat-sukham
aanaja-sukhapari bhojana-janita-sukha-prvaka suhu cakre ||199||

himajalahimabluksitbhir
viracitapnakapyak sakhya |
himakaravaragandhavikbhi
ktamukhavsatay sukha vireju ||200||
hima-jala-hima-vluksitbi hima-jala sutala-jala ca hima-vluk
karpra ca sit arkar ca t tbhi viracita-pnaka-payak viracita
nirmita pnaka sarava dikhykhya pnya pnti ye te tathokt
viracita pnaka ptavanta ity artha sakhya r-kdaya sarve |
hima-kara-vara-gandha-vikbhikarpra-gandha-yukta-tmbulavbhi kta-mukha-vsatay vihita-mukha-uddhitvena sukha yath syt
tath vireju obhante sma ||200||

iti harim upalabhya tptim et


hari-jananm upalambhaymbabhhvu |
tadaanam amta vibhti tasmin
katham atha tatkathana tath na tasym ||201||
et dhtry iti evam-prakrea hari tpti santoa kun nivttim ity
artha upalabhya prpayitv hari-janan ri-yaodm
upalambhaymbabhvu nikaa prpnuvan tasmin bhojana-sthne grmaprnte upavane iti yvat tad aana tasya prasiddhasya kasya v aana
bhojanam amtam amta-tulya vibhti prakate | atha tasy yaody
tath tat-prakre tat-kathana bhojana-samayocita-tat-tad-varana katha
na bhavet ? tat-tad-sarva tasyai varaymsur iti bhva ||201||

tadanu tadanug tu kpi kpi


vrajakamal sajat tadekaarm |
hari-caritakathsu lambhit
harim api lambhayitu druta vavcha1 ||202||
tad anu pact tad anug r-kasynugat sajat tad akt tad ekaarm sa r-ka eva eka arma sukha yasy tath-bht kpi kpi
vraja-kamal vraja-lakm hari-carita-kathsulambhithare carita1

(a) margin: gata rasci;

Page 127 of 201

SAKALPA-KALPA-DRUMA

kathy sulambhit sulpit yasy tath-bht sat kimb hari-caritakathsu lambhita-kathsu lambhit harim api lambhayitu prptu druta
ghra vavcha abhilam akarot ||202||

atha paupakulakitapatny
svam aanaklam adhtya tatra yt |
tadaanam anu t nievya tadgr
vaam aana rahas carantv am ca ||203||
atha anantara paupa-kulakit-patny paupa-kuln gopn kita
ri-nanda tasya patny r-yaody sva svyam aana-kla bhojanaklam adhtya smtv tatra yaod niedhya bhojanntara yathocitasev ktv tad-grvaa yaod-vkynuyyinam aanam am ca
knugat knt rahas eknte carantu vubhujire ||203||

atha muhur upalabdhagoparj


vacanabal svayam icchamnas ca |
nijanijakarasdhita vitartu
nijaramaya ram babhvur utk ||204||
atha anantara muhu vra vram upalabdha-goparj-vacana-val
upalabdha prpta goparjy yaody vacanam eva vala ybhi t
svayam ucchmnas abhilavatya ca ram vraja-lakmya nijaramaya r-kya nija-nija-kara-sdhita sva-sva-hasta-nirmita
minndika vitartu dtum utk utsuk babhvau ||204||

dayitam abhisarantu ta tu dhany


ataataytham it sa eva csu |
viracayatu gati kaypi akty
smara mama citta mud sadpi rdhm ||205||
ata-ata-ytha-parimit dhany ktrth vraja-sundarya ta dayita
priyatama r-kam abhisarantu abhisara kurvantu | sa ka eva su
vrajgansu kaypi acintyay akty gati viracayatu | he mama citta !
mud harea sadpi aviratam api rdh smara ||205||

u hdaya dimi rdhiky


harim abhisraya tatra t kadpi |
dvayam idam anu pjana tad eva
dvayam anu yat purutoapoakri ||206||
Page 128 of 201

SAKALPA-KALPA-DRUMA

he hdaya ! dimi upadimi u tvam iti ea | rdhiky rdhsampe harim abhisraya abhisra kraya, tatra ka-sampe kdpi
kasminn api samaye t rdhm abhisraya, ida dvayam anupjana sad
sevana kuru iti ea | tad eva dvayam abhisra-dvaya yat yasmt
purutoa-poakri atiaya-toaa-poaakri ity artha ||206||

atha saha dhavalbhir vrajanta


vrajataam ahni turyaymabhge |
puruyugavirahd ivtikhinn
vyatiktasatvaratvidhyijalp ||207||
atha anantara puruyuga-virahd iva aneka-yuga-virahena yath ktay
bhavati tath atikhinn atiaya-khednvit, vyati-kta-satvat-vidhyi-jalpatitvar-yukta-sakhibhi saha ka-viayaka-vidhi-dhlpana-par,
vrka-jt vbhnu-nandin r-rdh, drutatara-gaman sat
sakhbhi srdham iham atilaita ghta-racita-pacaghta-pakva tad
anu tat pact ava-sagin pnaka-mirit rasa-yukt v rasl
peya-viem abhighya turya yma-bhge caturtha-prahare divase
dhavalbhi saha vraja-taa vraja-sampavarti-bhmim vrajantam
gacchantam tma-knta sva-priyatama r-kam avrajat agacchat ||
207-208||

ghtaracitapaca sumiam
ia tad anu ca avasagin raslm |
drutataragaman vrkajt
vrajad abhighya sakhbhir tmakntam ||208||
[yugmakam]
nijavanagamanrhaskmarandhra
drutam atigamya vana praviya sarv |
praayi savidhadratas tu tasthur
jaahday sphay ca lajjay ca ||209||
gamana-vyprdy avasth varayati nijetydin | nija-gamanrhaskma-randra nija-gamana-yogya-nn-vidha-vka-latdi-pihita-mrga
druga satvaram atigamya atikramya sarvv vraja-sundarya vana
praviya t sphay milana-kkay lajjay ca svabhva-siddhay hriy
jaa-hday jaa-citt satya praayi-savidhadurata pra-nthasa
kt dre tasth virjamn vabhvu ||209||

harir idam avagamya ramyacet


chalam akaron nikhileu vacmi tac ca |
Page 129 of 201

SAKALPA-KALPA-DRUMA

dinadinam anu kpi devat m


kalayitum eti rahas tata praymi ||210||
ramyacet ramanyamn hari idakntdnm gamanam avagamyajtv-nikhileu vayasydiu chalam akarot | [he citta !] tac ca chala vacmi
tv prati iti ea | kiyat dina-dinam anu pratidina kpi devat raha
nirjane m kalayitu draum eti gacchati tata tasmt raha atraiva
vnvaya praymi gacchmi aham iti ea ||110||

tvaritam iha tu yyam vrajanta


kalayata mm iti dratm upetya |
atha kim ucitam ittham hamnas
tricaturavlakasagi tihati sma ||211||
yya tvarita druta drat dra-deam upetya prpya iha pathi-madhye
[atraiva tvaritam ity asynvayov ] vrajantam gacchanta m kalayata
payata atha anantara kimcita ki-kartavyam ittham aneka-prakrea
uhamna vitarkamna tricatura-blaka-sagi yath bhavati tath tiati
sma | ete catvra blak r-kasya anta-karaa-rp mana-buddhicitthakravat sad sahacar biharanti ||211||

atha kathitacar sakhsadk


navanavavaravar hari partya |
svagatam uta tadyam iam artha
samaghaayan saha s babhire ca ||212||
atha anantara kathita-car prk-kathit sakh-sadk sakh-jana-tuly
ati-vivast nava-nava-varavar catvra blak hari r-ka
partya veitya veiyitv svagata manogata tadya r-kasambandhinam iam abhilaitam artha prayojana samaghaayan sahas
vabhire ucu ||212||

"vrajanpasuta t sad bhajante


navanavat tad am sad kumrya |
api dhtasubhadvrats tads
tava mural kipati vrata muhu ca ||"213||
vraja-npa-suta ! t kumrya sad nava-navat nava-nava-bhva
bhajante, tat tasmt am sad kumrya kumn-bhvpann apidhtasuvhad-vrat apidhta nicayena suvhad-vrata ybhi t tat tasmt
s kumr vrata tava mural muhu vra vra kipati ||213||
Page 130 of 201

SAKALPA-KALPA-DRUMA

harir idam avabudhya sudhyadha


sahasitam ha "katha kva vtra doa |
aham api sa kumra eva tasmd
abhigamana mayi yuktam eva tsm ||214||
sudhyadha sudhnm api adha adhvara hari r-ka ida
vacana blakn bhvamv avavudhya jtv sahasita sahsya yathsyt tath hakatham atra kva dea yata aham api sa prasiddha
kumra eva tasmt ts kumr mayi kumre abhigamana yuktam
eva ||214||

tadapi ca bata t vratena khinn


punar iyad gamana na tsu yuktam |
iti yad abhigata tad eva ts
vayam anuyma tath sadrayma ||"215||
yadypa t kumrya vratena khinn ktar tad api puna uyad
gamanam etvad dram gamana tsu kumru na yuktam iti evamprakra ts yad abhigata tad eva vaya tsm anuyma tath
rayma ||215||

iti sa parihasann amn am


hdi muraljanimohana tu jnan |
sakaruadg am sampam acan
pracurasakhmilit dadara rdhm ||216||
iti evam-prakrea sa r-ka amn blakn parihasan parihsan kurvan
am vraja-sundar hdi hdaye mular-jani-mohana mural-dhvanijanya-sanmohanam ity artha janana sakarua-dk kpyukta-netra san
am rdh sampam acana gacchan pracura-sakh-militm anekasahacar-sagat rdh dadara ||216||

harimilanavidrabhvanta
kvacana ca divisiyukta netr |
haritanum avalokcya ts tu skt
kucitavapur laghu lilyire latsu ||217||
hari-milana-vidra-bhvanta ri-ka-milanya prabhta-cinty yadv
harimilant vidr bhvan cint tasmt kenopyena ka-sanmilana
bhaviyati itydy artham atiaya-praghabhvany ity artha kvacana
ca kutrpi sthne di-visi-yukta-netr di-nikipta-yukta-nayan
Page 131 of 201

SAKALPA-KALPA-DRUMA

t vraja-devya skt pratyakata haritamu ka-deham avalokya


nirkya kucita-vapu sakucitga yath syt-tath latsu latntarleu
laghu lilyire ln vabhvu ||217||

atha harir anunya t purastt


parivalayann upahram dadna |
svahdi sukhasukha prasajya tbhi
pratataparasparaarmat dadhra ||218||
atha anantara hari sarva-manohara -ka t knt anunya
anunaya ktv purastt agrata agra-dee ity artha parivalayan ardhacandrkravat sammukhe sveayan svahdi tsm upahra vanyakusuma-hrdyupahokam dadna gha | dadhna iti phe t prati
dadhna dadna ity artha, sva-hdi iti parenvaya tbhir iti
atrnvaya sohavya tbhi saha sukha-sukha parama-sukha yath
bhavati tath prasajya ligya pratata-paraspara-armat visttnyonyasukhatva paras-partiaya-saukhyam iti-yvat dadhra ||218||

yadapi samayabhedata samagr


dadhati tadspadat bhuva kramasth |
tadapi digavalokanya yogya
niamaya citta tad etad adya dhma ||219||
he citta ! yad api samaya-bhedata kla-bhedata kramasth samagr
bhuva pthivy tad spadat bhagavsd adhihnatva kim v milanayogyat dadhati | tad api tathpi diga-valokanya dig daranrtha tat
prasiddham etad yogyadhma niamaya u ||219||

purumaicayacruobhagova
rdhanaivadiggatasuni praaste |
suratarujayibhruhlili
prasavasamuccayamaikuayugmam ||220||
anupamititadantarlavle
mdumdumrutabhji kelidhmni |
parimalavanakadhaha
bhramararavakramajtajtasmni ||221||
murajidupavian smitrpitr
asitamaipraidhnahribhs |
kanakagaamanaprakmamna
Page 132 of 201

SAKALPA-KALPA-DRUMA

pravasaanakdvasanariy nivs ||222||


nijavararamasuvaravara
vratatitatismitaprijtajtim |
anubhavapadav nayann aya sa
pramadamadasthaganya npa stim ||223||
[caturbhi]
catu-lokaistvaddhma varayati purumatydibhi | prasaste
prasanye purumaicaya-cru-obhago-vardhana-ivadig-gatasnuni
purumai-caynn pracura-mai-samhn purumaicayai v cruobhago-vardhanasya icadiga-gatasnuni nadiga-gata-giri-tae,
suratarn kalpa-vkn jetu la ye te surataru-jayina ye bhruh
tem lil re-yukta ya prasava-samccaya pupa-phala-samha
tena mai obhi-kua-yugma r-rdh-kua-yma-kua-dvsya,
anupamiti-tad antarlavle nirupama-tan madhyagatlavle, mdu-mdumruta-bhji keli-dhmni manda-manda-pavana-yukte bihra-dhmni
parimala-vane pupdi-saurabhamaya-vane ka-vara-ha-bhramarasamhasya ravakrama-cayena jta sma yatra tasmin, smitrpit
smitena addhsyena arpit r iva yena sa, asitamai praidhnahribhs asita-mae indra-nlamae yat praidhna prayatna
taddharaa-l bh knti vidyate asya sa, kanaka-gaa-mana
prakmamna-pravasanakt, vasana-riy vastra-obhn nivs aya sa
murajit r-ka upavian tihan san nija-vara-rama-suvara-varavrajatitati-smita-prijta-jti nijavararamaya svya-reharamaya eva
suvara-vsra-vrata-titatya tan-kti svara-vara-vall-reya ts
smitam eva prijta-jti prijta-kusuma-nicayam anubhava-padav jnagocara-paddhati nayan prpnuvan pramada-mada-sthagaya nanda-tajjanitnanda-sambaraya stim avasna npa na prptavn ity artha ||
220-223||

kva ca yadi gaantig sahy


sthalam apurupratham ekaka ca ka |
tadapi bhavati svakarti
trayam api citta vicitram atra paya ||224||
yadica kva kutrpi sthle gaantig sahy sakhi-jan apuru-pratham
anadhivistra sthla ll-sthlam ekaka ka | yad api tathpi
svakartitrayam api bhavati he citt ! atra vicitra paya | bhvacyam
eka eva ka nikhila-gogaa-kauyandi-manojajana-vayasya-gaasahita-yathocita-khelandi-tat-tal ll-sthna-gatat tat tal l-samdhna
ktavn ||224||

yadapi subahavas tadyaknt


Page 133 of 201

SAKALPA-KALPA-DRUMA

nijanijagarvadhardhard abandhy |
tadapi kalaya citta s tu rdh
nikhilapurasarat gat vibhti ||225||
yad api tadya-knt r-ka-kntya subahava anek nija-nija-garvadhar-dhart sva-sva-garva-rpa-parvat-rohat avandhy srthak
bhavanti | tad api he citta ! kalaya paya s rdh nikhila-purasarat
sarvgrat gat vibhti rjate ||225||

harim anu rasanyam etay yat


paripariveitam atra tat tu bhvyam |
rasatatir iha paryavei yny
katham atha s pariceyat praytu ||226||
etay r-rdhay atra harim anu hari prati yat rasanyam svdanya
bhogya pari sarvato-bhvena pariveita bhakya-vastuna vibhgaprvaka-samarpaa tat bhvya cintanyam | iha paryavoiyny
rasatati rasa-samha atha katha s rasatati pariceyat paricayayogyat praytu ||226||

nayanavalayaynvasci kicin
niilakaclanay tathnyad atra |
mdutaravacas tath para ca
priyatamapatama tay ramay ||227||
tay prasiddhay ramay ka-mano-mahiny nitya-priyay rdhay
nayana-valanaynetra-saclanena priyatama-patama r-kakartka-jijsita-vkyavara tathtra anyat vkya kicin niila-clanay
iraclanena tath para ca vkya mdutara-vacas manda-mandavacanena anvasci anuscitam ||227||

harir atha vividha vibhajya bhojya


pthu-pthukn api tn mudopayojya |
mukham anu sarasa jagma ya ya1
nahi mukhata prathanya tasya eke ||228||
atha anantara hari r-ka tn pthu-pthukn api blakn vividha
bhojya vibhajya vibhga ktv mud upayojya bhuktv yat mukham au
sarasa jagma prpa tasya tat prathanya vistarya mukhata mukhena na
oke | athav hari vividha bhojya vibhajya tn pthukn upayojya yath1

(b) yat tan;

Page 134 of 201

SAKALPA-KALPA-DRUMA

sthne yojayitv upaveayitv svaya mukham anu mukhe sarasa rasasahita kim v sarasa rasa-yukta mukhajagma prpta anyat samnam
||228||

aanarasanay jag tpti na


tu di rocanay murrir asy |
tadapi muraripur1 gv vrajya
vrajanam anuvrajitu tato vyarast ||229||
murri r-ka aana-rasanay bhojansvdanena tpti jagma prpa,
tu kintu asy priyy rdhy di-rocanay nayana-bhagydi-bhvadaranvdanena tpti na prta iti bhva | tad api atpter api
madhuripu madhuhant gav go-samhn vrajya goha-sthnagamanya vrajanamanuvrajitu gamanam anugantu tata tpte prat
vyarast virato babhva ||229||

atha mukha2-kara-odhanya tasmin


surabhi-jaldikam arpita sakhbhi |
yad-anu surabhit na csya mtra
surabhitam carad apy amuya cittam ||230||
atha anantara sahkbhi tasmin ke mukha-kara-odhanya surabhijaldikam arpita yad anu sya-mtra vadana-mtra na surabhita
saurabha-yuktam api tu amua r-kasya cittam api suratitam carat ||
230||

aanapadam ida visjya ka


subhagam anu3 purata sthala samitya |
sukhamanumukhavsana priybhi
saha rasayan mukhavsana jagma ||231||
ka idaaana-pada bhojana-sthna visjya parityajya ata purata
agre subhaga sundara sthala samitya priybhi saha sukham anu
mukha-vsan rasayan svdayan mukha-vsana mukhasugandhikaraa jagma prpta ||231||

tadanu ca parita sakhsakhbhir


nijanijailpavilsahramlyam |
1

(b) madhuripur;
(a) margin: sukha-;
3
(a) ata;
2

Page 135 of 201

SAKALPA-KALPA-DRUMA

upahtipadatm anyi tac ca


pratirucibhi citam ulllasa tasya ||232||
tad anu tat-pact sakh-sakhbhi parita nija-nija-ilpa-vilsa-hramlyam upahti-padatm anyi tac ca pratirucibhi cita sacita tasya
kasya cittam ullalsa ||232||

asitamaisuvaravaram gd
abhimukhat mithuna mithas tadagre |
pratiphalitatay vilokya yat tu
vyatiajyamnam iva smita sakhbhi ||233||
asitam ai-suvara-vara nla-mai-vara-ka suvara-vara-rdh ity
artha | tat mithuna rdh-ka-yugala mitha paras-param atra abhimukhatm gt saprpta | sakhbhi prati-phalitatay tayo divygapratibimbatay vyatiyajamnam iva paraspra-sayuktam iva vilokya
dv smita hsya ktam ||233||

atha vidadhad amu narmavca


svayam anusandadhad apy amm amm |
amtasariti sekakelim bhi
samam amata sphuam acyuta cirya ||234||
atha amu priysu narva-vc vidadhat kurvan svayam anu ams
priym am narva-vca sadadhat acyuta ka bhi priybhi
samam amta-sariti sudhnady sekakelim abhieka-rpa-kr sphua
cirya ciraklavypya samamamata ||234||

atha harir avadad gavvanya


tvarigahanntar aha raha praymi |
puru mama janan nideatui
prathanakte tvam api vraja prayhi ||235||
atha anantara hariravadat uktavngavvanya gav rakaya
craya iti yvat, tvarigahannta r-grat-sahita-vana-madhye aha
raha nirjana praymi | puru adhikam | kim artha tatrhamama janannidea-tui-prathana-kte jananyj-tui-vistraya ity artha tvam api
vraja prayhi gaccha ||235||

atha varasud rutis tad etat


pravaatay niradhrayad yathrtham |
Page 136 of 201

SAKALPA-KALPA-DRUMA

nijaghagamahkam tu di
rutipatharodhanakd vighrati sma ||236||
athnantara tad etat pravaatay praamratay kimb tad uktavacansaktatay vara-sud kntn riti yathrtha niradhrayat tu
kintu nija-gha-gamankam sva-sva-gha-gaman-samarth di
nayana ruti-patha-rodhanakt ravaa-pathvarodhana-kri sat
vighrati sma ||236||

nayanayugalam anute sadmbha


kva nu nivased bata durlabha sa ea |
iti harivanit hari nirkya
dhruvam ajahur nayanmbhas kulni1 ||237||
nayana-yugala netra-dvaya sad ambha jalam anute vypnoti | nu bho
vata khede sa ea durlabha ka kva kutra nivaset iti evamprakreoktv hari-vanit ka-knt hari manohara ka nirkya
dv dhruva nicita nayanmbhas netrr kulni samhn
ajahu tyaktavatya ||237||

murajid ucitacructurbhir
muhur api netravinodanakriybhi |
svasadanavadana vidhtum s
nikaram aakyata na svamagnam anta ||238||
murajita r-ka ucita-cru-cturbhi samucita-mano-hara-cruryai
muhur api punar api netra-vinodana-kriybhi s priy nija-gha prati
vadana vidhtu priy-gan gha-gamanonmukh kartu na aakata |
sm anta antakaraa sva-magna svasmin nimagnam sid iti ea ||
238||

yadapi muraripu priyvad eva


pravasanaktaratm avpa tatra |
tadapi tam anu paurua babhva
sphuam abalvalayvalambanya ||239||
yad api muraripu ka priyvad eva tatra pravasana-ktarat priyajana-viraha-janya-ktaratm avpa prptavn tad api aval-valayvalambanya aval-gavalambanya tam amnu muraripum anu pauru
puruasya bhva sphua babhva ||239||
1

(b) kulli;

Page 137 of 201

SAKALPA-KALPA-DRUMA

divijaphalajayni tarhi vnd


vanajaphalni baln priyvalm |
sukhayitum ayam lisdakart
parimalastktavanti tni t ca ||240||
tarhi tad aya r-ka divija-phalajvayni svarga-stha-phalajayni
vndvana-jta-phalni valn upahrn priyval priyvalnm rrdh sukhayitum list akrt | t ca priy ca tni parimalastktavanti ||240||

atha kiyad api dravartma yt


vanavalaya jalatraga nirkya |
ramaviratikte murrirm
niviviire vabhnujpradhn ||241||
atha anantara vabhnuj-pradhn r-rdh-mukhy murrirm
ka-knt kiyad api kicid api dravartma vanavalaya yt satya
jalagraga nirikya rama-virati-kte rampaamanya niviviire ||241||

atha varavidehaj sakhbhir


vyatihasitaprathay mudcitbhi |
muravijidaanvieam dat
tadaanaarmakalm abhvayac ca ||242||
atha anantara va-ravidehaj vabhnu-nandin ity artha vyatihasitaprathay paras-para-hsya-vistrea mudcitbhi nanda-yuktbhi
sakhbhi saha muravijidaana-viea r-ka-bhojanvaeam dat
bhakitavat tad aana-arma-kal tasya kasya bhakaa-sukha-kalm
abhvavayac ca cintaymsa ca ||242||

samaguaparicrikbhir et
surabhijalavyajandidhribhi |
sarabhasam upasevit samantj
jitakamaldigud vireju ||243||
surabhi-jala-vyajandi-dhriti suvsita-salila-vyajana-prabhtisevopayogi-dravhastbhi, sama-gua-paricribhi samna-gua-viiadsbhi et r-rdh-prabhtaya sarabhasa savega sahara v
yath-syt-tath upasevit gut nija-gut jita-kamaldi-gu jig

Page 138 of 201

SAKALPA-KALPA-DRUMA

kamaldi-gu lakmydi-gu ybhi t | jita-kamaldi-ga iti


pho'pi dha | vireju obhante sma ||243||

atha sakhi-gaa-veam rayantya


pau-gati-vara-var murri-prvam |
prati sapadi gats tad ca goha
hari-dayit nija-sadma-padmam pa ||244||
atha nantantara paugatir varavarh nipua-gati-varavar sakhi-gaaveam rayantya murri-prva gat tad tasmin-kae ka-priy
nija-sadma-padmam pa ||244||

vraja-padam anugamya gopa-rjm1


api tad-anujapit sva-dhma gatv |
sva-dayitam upasevitu rajany
bahu-vidha-ilpa-vikalpam cacra ||245||
vraja-pada vraja-sthnam anugamya prpya gopa-rj yaodm pa
anugamya sampa gatv tad anujapit yaoddi sat svadhma gatv
rajany nii sa-dayita nija-priyatama r-kam upasevitu bahu-vidhailpa-vikalpa mn-prakra-ilpn vividha-kalpan ayymlyacandandi-sev-smagrm ity artha cacra sampditavat ||245||

iha mdu mdu kagnakartr


varavij lalitdibhi sakhbhi |
muhur api samasntvikavttn
mudam anu varavarea tena tena ||246||
ih nija-mandire v-ravij vabhnu-sut lalitdibhi sakhbhi saha
mdu-mdu ka-ga-katr ka-viayaka-sagt-kri muhur api
vrambram api tena tena varavarea mudam anu ka-vttt samassti
samyak sntvan akri ity artha ||246||

u sakhi murajid yad tu yumad


vyavahitim pa tad jagma dhenu |
madhumadhurakaln na dhenumtra
param apara ca cakara jvamtram ||247||
sakhi he rdhe ! murajit r-ka yad yumad-vyavahiti yumka
vyavadhnam pa prpta-vn tad dhen jagma dhenu-sampa
1

(a) -rjm;

Page 139 of 201

SAKALPA-KALPA-DRUMA

prptavn | madhu-madhura-kalt sumadhura-vadndt dhenu-mtra


na cakara kintu param apara ca jva-mtra cakara ||247||

murajid atha samastajvajti


vyatikaravkaata kamm avindan |
akuruta muralkalviea
yad ajani sarvakam eva tatra bhinnam ||248||
atha anantara murajit r-ka samasta-jvajti-vyatikara-vkaata
nikhila-jva-jtn vyatikara-vkaata paras-para-milana-daranena
kam ntim avindan akuruta atra sarvakam eva jva-mtra bhinna
pthak pthak sthnam ajani ||248||

vayam akhilasakhiprasaktann
hari-caritkalanya yarhi yt |
aparaharirambhir anyad rd1
bahuvidhabhojyam adyi tarhi guptam ||249||
vaya harhi yad akhila-sakhi prasakta-nn-hari-carita-kalanya akhilasakhn samasta-vayasyn prasakta prastvita yat nn-hari-carita
vividha-hari-ll kalanya daranya yt gat tarhi tad apara-harir
ambhi anya-ka-kntbhi candrval-prabhtibhir artha anyadvat
anya-samayavat anya-dinavad iti-yvat bahu-vidha-bhakya gupta yath
bhavati tath adyi dattam | anyadvad ity anena pratyaham eva tbhir api
bhyojya dattam iti jeyam ||249||

danujaripur aeam eva sarvn


prati vibabhja ca bhjanvalu |
atigaitatay nayd vivikta
samupahta tad ida kay kayeti ||250||
danuja-ripu r-ka aeam eva sampram eva bhojya-dravya
bhjanvalu ptra-samheu sarvn prati vivabhja vibhga ktavn |
agaitatay asakhyatay yat na vivikta pthak-kta tad ida kay kay
gopy samupahtam ||250||

harir atha jalapyanya dhenr


hvayati yad sma tad sravatpadk2 |
api nikhilam ams t vihna
1
2

(b) anyadvad;
(a) padyosk (?);

Page 140 of 201

SAKALPA-KALPA-DRUMA

vidadhur amu tath kathstu1 dre ||251||


atha anantara hari yad jala-pyanya jala-pnya dhen hvayati
hvna karoti tad sravat-padk skhalita-pada-cihn api am nikhila
pracura t tay vihna rahita vidadhu amu tath tath dre
astu ||251||

tadapi ca salilni pyayitv


nijakarasakaratsudhyitni |
bahni kaamukh cakra dhenr
nijamukhatm api bibhrat prayatya2 ||252||
tad api ca prayatta prayatnena viia r-ka nija-kara-sakaratsudhyitni svasya kara-sparena sudh-tulyni salilni jalni pyayitv nijamukhat svygrabhgam api vibhrat dhen bahu-nikaa-mukh
cakra ||252||

na bhavati vinivartandyupya
pratigatiyaiviclandirpa |
api tu harigavu dive
sapadi hare sphurata sma tatra tatra ||253||
vinivartanyupyaprati-gati-yai-viclandi-rpa parvttya laguaclandi-rpa na bhavati gavm iti-ea | api tu hari-gavu hare
kasya di-ve sapadi tatra sphurata, r-kasyvalokanena veundena ca gopratyvartandi-krya-siddhir bhavatti bhva ||253||

abhigham ajitasya y nivtya


pratigatir atra ca kautuka vibhti |
upasurasurajtaya samantn
naanakalghaanaprathm aanti ||254||
ajitasya nivtya vand iti ea abhi-gha ghasybhi-mukha y pratigati atra ca kautuka vibhti | upasura-sura-jtaya upadeva-ga devaga ca samantt catur-diku naana-kalghaana-prath ntya-kalghaan-vistram aanti ||254||

atha ca yadi tad samastahdbhir


bharatakalm anuvindate mukunda |
1
2

(b) tathstu;
5

Page 141 of 201

SAKALPA-KALPA-DRUMA

divi phalakarave tad div


dii dii citranibhni bhlayati ||"255||
atha anantara yadi mukunda ka samasta-hdbhi nikhila-suhdbhi
bharata-kal bharata-muni-kta-kal-nakdikm anuvindate payati tad
divi ke phalakavare div dev dii dii citra-nibhni citra-sadni
bhlayanti payanti ||255||

iti bhaati tad tadyavarge


kalakalabhg ajani prarmodigoham |
iha sati vabhnujdivargas
tvarigati candraniveam ruroha ||256||
iti evam-prakrea tad tasmin r-kdnm gamana-samaye tadyavarge r-rdh-sahacar-gae bhanati kathayati sati kala-kala-bhg
pramoda-goham nandnvita-goham ajani | iha sati vabhnujdivarga r-rdhdi-sakh-ga tvarita-gati yath-syt-tath candra-nivea
candralik-gham ruroha ||256||

uparighagata sa tatra tatra


dravad iva gopakuladravd dadara |
dam atha bham agrata prayacchan
nabhasi gat rajas nadm apayat ||257||
sa priy-varga upari-gha-gata candralik-ghntargata san tatra tatra
artht yatha yatha kdayo gacchari, kim v tatra tatra ghe upaveya,
dravadiva gopa-kala dravt vegt dadara | athntara da nayana
bham aty artha vrambram iti yvat prayacchan gavka-dvrair iti
ea | nabhasi ke gat rajas dhlin nad nadm iva apayat ||
257||

sphurad atha khurarambhadiabda


prasaraam vtasarvam ea1 van |
avadad api paraspara tad ittha
svahdayaragataragantyatulyam ||258||
atha anantara sphurat prakamna khura-rambhadi-abda-prasaraa
gav khur abddn ca abdair vistra sarvam eva vta vypta
van, priy-varga-iti-ea sva-hdaya-raga-taraga-ntya-tulya sva-

1. (a) orjm;; 2. (b) anyadvad; 3. (a) padyosk (?); 4. (b) tathstu; 5. (b) prayatta; 6. (b) eva;

Page 142 of 201

SAKALPA-KALPA-DRUMA

hdaya-ragasya taragea yat-ntya tat tulyam ity artha paramparam


anyonyam ittham avadat ||258||

kalaya sakhi pura surabhyanka


tadanu ca yuktaniyuktalokasagha |
tam anu sakhisuhtkumravnda
vilasati tatra ca ubhrakayugmam ||259||
he sakhi ! he sakhi ! iti dviruktacti-harea | kalaya paya pura agre
surabhyanka gbhi-samha tad anu ca tat-pac ca yukta-niyukta-lokasaghaupayukta-pravartita-jana-gaa bhtydaya iti yvat tad anu
tatpact suht-kumra-vnda vayasya-varga tatra te madhye ubhraka-yugma baladeva-ka-yugala vilasati ||259||

kvacid api paunma bhama


kvacid api rakakanma veupi |
kvacid api sakhinma miava
svarakalaykhilamoham tanoti ||260||
veu-pi mural-hasta r-ka kvacid api kutrpi pau-nma
bhama pan nma-khy bhama vadan ity artha | rucid
api kutrpi rakaka-nmarakak goplakn nma | kvacid api
kutrpi sakhinma sakhnm ia-vai-svarakalay carya-madhuramural-abdn kalay akhila-moha samasta-ret mohatanoti
vistrayati ||260||

upariracitapupavisi
stavaktasastava eva divyaloka |
sukhayati sakhi gokulasya lokn
priyam anu sapriyat hi suhu dhatte ||261||
he sakhi ! upariracita-pupa-vi-si upari racit kt pupa-vn
si yena sa, stava-kta-sastavastavena kta sastava praas
yena sa, sa evs divyaloka-deva-gana gokulasya lokn sukhayati priyam
anu priya prati suhu priyat dhatte ||261||

harim atha dhavalnivsam pta


svam anu ca sannatam agrajena srdham |
vrajapatir upalabhya tacchrampa
muhur apamjya cira dadara ssram ||262||
Page 143 of 201

SAKALPA-KALPA-DRUMA

atha anantara vraja-pati vraja-rja agrajena balarmea srdha saha


dhavalni-vsa goham pta prpta svam anu sva vraja-pati prati
sannata ca praata ca hari sarvamanohara kam upalabhya sampe
prpya tacchrampa tasya kasya rampa gharma-vindu muhu
vra vram apamjya nirmachan-ktya cira bahu-ka vypya ssram
aru-vri-sahita yath-syt-tath dadara ||262||

svayam atha janaka samastayukta


paukulam kulam layya ntv |
sakalam aghahara rampanutti
pratinididea yata sa ea eti ||263||
atha anantara svaya janaka vraja-rja samasta-yukta sarvai sahita
san kula vykula pau-kulam layya ghya nitv savala balarmea
sahitam avahaya r-ka rampanukti rama-nti prati nididea
diavn yata yasmt goht sa eva janaka eti gacchati ||263||

iti vadati sakhjane samantd


varavij vadati sma kcid etya |
"vrajanpadayit sama vadhbhi
calati suta prati magalnusagi ||264||
sakhjane samantt iti evam-prakre vadati sati kcit sakh etya gatya
va-ravij r-rdh vadati sma avadadity artha | ki vadati sma ity
akym havraja-npadayit vraja-rja-gi yaod vadhbhi sama
suta prati magalnusagi yath-syt-tath calati gacchati ||264||

idam avakalayan sakhsamhas


tvarinikhildhikardhika pratasthe |
vrajanpavanitnuaga kma
karam anu csajati sma magalni ||265||
sahk-samha tad anya-sakh-gaa ida prvokta yaodgamanam
avakalayan payan tvayi nikhildhikardhik vegena sarvdhik rdhik
pratasthe jagma | vraja-npa-dayitnusaga-kma yaodsahitnugamana-kma san magalni dravyi karam anu kare sajati sma
||265||

agharipujanan tu sarvayukt
svapatham abhkam asv abhkam |
varavitanujdibhi snubhi
Page 144 of 201

SAKALPA-KALPA-DRUMA

samanugat svasukh cakra1 ||266||


asau agharipu-janan ka-janan yaod sarva-yukt sarvbhi
vadhbhi sahit sat abhkna puna puna svapatha svagamanapatha r-k-gamana-patham ity artha abhkam sarvato-bhvena
payat va-ravi-tanujdibhi r-rdhdibhi snubhi putra-vadhbhi
samanugat ca sva-sukha yath syt tath any ca sukhcakra ||266||

atha jayajayaabdabhavyagta
stavaghtadpakaprakumbhaljn |
vacasi irasi hastayo rayant
hari-jananprabhtis tati pratasthe ||267||
atha anantara hari-janan prabhti tati samha jaya-jaya-abdabhavya-gta-stavs-ghta-dpaka-pra-kumbhaljn jaya-jaya-dhvanimgalika-gta-stava-ghta-pradpa-vri-pra-mumbha-ljn vacasi, irasi
hastayo artht vacasi jaya-jaya-abda-mglya-sagtn, irasi ghta-dpn
pra-kumbhn, hastayo ljn rayant dhrant pratasthe jagma ||267||

samagamad avarodhanikramadv
ravadhim iya sa tad tu kacandra |
sahabalam abhiyan pura pradea
ramajarucpy abhita sukha vavara ||268||
iya r-yaod avarodha-nikrama-dvravadhim antapurt bahir gantu
siha-dvra-paryantam ity artha yad samagamat jagma, tad sa kacandra sahabala baladevena sahita yath syt tath pura-pradeam
agravarti-sthnam abhiyan abhigacchan, ram-jaruc ramt jyate v ruk
knti tay api abhita sukha vavara ||268||

atha sakusumaljavinr
janasukham anv anu mtur aghrilagna |
aparagurujaneu2 cnvatihat
tad atha yath yugapad bala ca tadvat ||269||
atha anantara sa r-ka kusuma-lja-vi-nirjana-sukha kusumaljn vi-varaa nirjanam rtrika te sukham anu pact yath
yugapat mtu yaody aghri-lagna caraa-salagna san aparagurujaneu rohin-prabhtiu ca anvatihat praamtihat | tat tad
1
2

(b) sukhcakra;
(a) -jansucnvatihat;

Page 145 of 201

SAKALPA-KALPA-DRUMA

bala ca balarma ca tad vat janan-prabhti-guru-vargeu praamya


atihat ||269||

tadanu ca janan hdsads


tatim adadd vacas tu neti sarv |
sanayanajalagadgada gadant
kalakalavalgugiria aasa ||270||
tad anu tatpact janan yaod hd hdayena sadstatim rvdasamham adadt dattavat, tu kintu vacas vkyena na, rvda kartum
aaknot prema-vaivayd iti-bhva | sarv janantay sa-nayana-jalagadgada nayana-jalena saha gadgadam ardhasphuavat vkya gadant
vadant sat kala-kala-valgugir phala-kala-manohara-vkyena ia
rvdn aasa kathaymsa ||270||

atha balajananyut yaod


sutayugala dadhat karea doi |
svasadanam upanya khedarikta
karaalaghuvyajana vidhnute sma ||271||
athnantara bala-janan-yut rohi-sahit yaod suta-yugala rmaka-dvaya karea sva-sva-hastena doi tayo bhuje dadhat sat svasadana svya-bhavana upanya nya kheda-rikta rama-nya
karaa-laghu-vyajana karaya manda-manda-vjana vidhunute sma ||
271||

kaakatipayamtllany
jaavad upeyatur asmti sahotthau |
tadanu ca tanusevak samcu
snapanajalapramukha samastam asti ||272||
sahoyau sahvirbhvau r-rma-kau kaa-katipaya-mt-llany
kiyatkaa vypya janan-llny jaavat mugdhat asmtim anyakryeu uti-ea upeyatu prpatu | tad anu tat-pact ca tanu-sevak
arra-sevak aga-mrjana-snndi-krya-nipun bhty samcu
uktavanta kimcu tad ha snapana-jala-pramukha snnrtha-jaldika
samastam asiti ||272||

drutam atha janan-nidea-lbht


snapana-kte sahaja-dvaya jagma |
nija-nija-gha-bhg vapu ca nrPage 146 of 201

SAKALPA-KALPA-DRUMA

dibhir amjya javdavasta vastram ||273||


atha anantara sahaja-dvaya r-rma-ka-dvaya janan-nidecalbht mtur j-prpat snapana-kte snnrtha druta satvara jagma
| nija-nija-gha-bhgsva-sva-snna-gha prpta, vapu ca deha ca
nrdibhi jalm alakdi-deha-mrjana-prasiddhdibhi abhi-mjya
mrjan ktv javt ghra vastram avasta paridhna ktavn ||273||

harir atha haricandanena rakta


mgajamadena balas tu vastrayugmam |
dadhad anudadhad agargam eva
bhaam pa mtprvam ||274||
atha anantara hari r-ka hari-candanena pta-vara-sugandhakha-vieea kim v kukumea rakta balarmas tu mga-jamadena
raga vastra-yugma paridheyottarya vasana-dvaya dadhat, dadhad agarga, ka-pake kukuma-hari-candandi-yath-yogyga-rga, balapake mga-mada-candandi-uklga-yogya-uklga-rga dadhat
daradhta-bhaam addhta-bhaa mt-prva janan-sampam
pa jagma ||274||

sakalam avayava nija savea


surabhitam apy atula karoti ka |
niilam atitam1 yad asya payaty
api purujightittamtyugmam ||275||
ka savea veena sahita nija svakya sakala samastam atula
tulan-rahitam api avayava hastdika surabhita surabha-yukta karoti |
yat asya putrasya niila mastakam atitamam aty adhika payaty api ttamt-yugma r-nanda-yaod-rohiykhya puru adhika jighrati ghrgandhopdne ||275||

sutayugam atha mtyugmam pta


taducitacitrakacitram u ktv |
amtarucidharea pnakena
kramukapuena ca nandaycakra ||276||
atha anantara mt-yugma yaod-rohi-dvayam pta prpta sutayuga rma-ka-putra-dvaya candana-mga-mada-kukumdika tena
1

(b) atitama

Page 147 of 201

SAKALPA-KALPA-DRUMA

citrakam carya citra tilaka ktv amta-ruci-dharea sudh-tulyasusvda-yuktena pnakena sitdisamira-pnyena kramuka-puena ca
guvka-sampena tmbleneti yvat nandaycakra kimbtra suta-yugam
iti kartpada yath-yogya yath-rucibhih sudhibhir eva samdheyam ||
276||

sphurad iha jananyuga prastyor


yugam api citratay vibhti nityam |
yugayugam anutarkyate na lt
kva nu janan jananyatvibhga ||277||
iha sphurat janan-yuga yaod-rohiykhya prasutyo
[praskhy+karmai-kti] putrayor yuga citratay caryatay nitya
vibhti | yuga-yuga prati yuga lt svabht kva kutra nu bho jananjananyat-vibhga janan-putratva-vibhga na tarkyate ||277||

irasi dadhad aprvapaapa


karam anu ratnajacitramitrayaim |
balasahitataycalaj jananyo
caraanati vidadhat paysi dogdhum ||278||
irasi mastake aprva-paa-pam carya-paa-nirmita-pa karam anu
kare ratnaja-citramitra-yai ratna-vicitritamitra-tulya-yai dadhat balasahitatay baladevena saha jananoyo r-yaod-rohiyo caraanati
pade praama vidadhat kurvan paysi dogdhaum acalat agacchat rka iti ea ||278||

atha kanakaja-dohandi-ptry
anuga-jan samam eva te ghtv |
vyatijaya-manas drava dadhn
drava-gaman samayus tadya-padym ||279||
atha anantara te prasiddhm anugajan bhty kanakaja-dehandiptri svara-nirmita-dohana-ptri smam eva tena saha tasya v ki v,
yugapad eva ghtv vyati-jaya-manas aha prvam aha prvam
itykra-paraspara-jaya-kamena manas drava dadhn drava-gaman
satvara-gaman tadya-pady r-ka-gamana-mrga samayu
agaman ||279||

punar atha vabhnujdi-varga


sadana-iro-gha-jla-randhra-lagna |
upadiati paraspara sma vkya
Page 148 of 201

SAKALPA-KALPA-DRUMA

priya-carita gavi-dohanya jtam ||280||


atha anantara puna vbhnujdi-varga r-radhdi-knt-samha
sadana-iro-gha-jla-randhra-lagna dvitala-tritaldi-gha-gata-gavkarandre nayana-salgna sannity artha, gavi-dohanya go-samhadohanya jta samudbhta priya-carita ka-carita vikya parasparam
upadiati ||280||

kalaya sakhi hari pit-nidea


svayam anu ycanay prapadyamna |
paupa-janani-yojannuprvy
saha-balam carati sma gou doham ||281||
he sakhi !kalaya paya, hari svayam anu ycanay prrthanay pitu rvraja-rjasya nideam anumati prapadyamna prpnuvan paupa-jananiyojannu-prvy go-plaka-gaa-niyojanasya nuprvy paripy agrapacdbhva-rpa-kramea v gou deha saha-bala yath syt-tath
carati anutihati ||281||

yadapi ca harihtimdhurbhi
sa nadati sarvaka eva dhenusaghai |
tadapi ca bata kpi tasya ik
vagatay tam iyarti tena ht ||282||
yad api hari-yti-mdhurbhi hare kasya y hti hti hvnam iti
yvat tasy y mdhur tbhi sarvaka eva sa dhenu-sagha go-samha
nadati nada-abde tad api vata carya kpi dhenu tasya ikvaagatay ikdhnatay tena kena ht amali dhavali gage yamune
itydi nmn ht sat tav eva ka eva iyarti gacchati prpnoti ||282||

atha parihitam uttaryabaddha


drahayati ghatay gavm adhndra |
tad anu ca mdupanaddhavatsa
navadhavalcaraena sayunakti ||283||
atha anantara gavadhndra adhipati govinda iti yvat ghatay
datay parihita paridhna-vastram uttarya-baddham uttaryea
vastrea baddha yath syt-tath drahayati | tad anu tat-pact navadhaval-caraena saha mdu-panaddha-vatsa mdu-pena komalapa-rajj naddha-vatsa sayunakti ||283||

kitim anu caragradattabhra


Page 149 of 201

SAKALPA-KALPA-DRUMA

praamitajnuyugntarasthaptra |
muhur api kalayan sagostangra
smitam api dugdham api sma dogdhi ka ||284||
kitim anu pthivm anu kity caragradatta-bhracaragre datta
arpita bhra vigrahasya bhra yena sa, praamita-jnu-yugayo
anantarastha-ptra-praamitayo prakrea namitayo vakr-ktayor v
jnu-yugayo antaratha madhyastha ptra svara-nirmita-bhjana
yasya sa, sa ka muhur api puna punar api gostangra kalayan
clayan karayanniti yvat, smitam api manda-hsyam api dugdham api ca
dogdhi sma adugdha ||284||

kalaya harir amm adugdha dhenu


katham apar duhate svaya vilokya |
ahaha tadavalokya paya drd
anukurute jaradagangaa ca ||285||
apar gop katha kena prakrea kay praly iti yvat duhate g
dogdham iti-ea iti svaya vilokya hari am dhenum adugdham kalaya
paya | ahaha carya jarad aga-ngaa ca vddh-gop-samha drt
tat dohanam avalokya dv anukurute iti ca paya ||285||

drutam atha payas nipn prahtya


prayayur am vrajarnmukh ghya |
harir atha sakala suhdvtir
kavikavita sa sasra rjasadma ||286||
atha anantaram am vraja-rn-mukh r-nanda-prabhtaya payas
dogdhnnipn kalasn druta prahtya prerayitv, saghya v ghya
vsabhavanya prayayu jagmu | atha sakala baladeva-sahita suhd
vti-r sakh-jana-veita-obh-yukta, kavi-kavita kavibhi kavita
vicitra-kavyena krtita varito v sa hari r-ka rja-sadma rjamandira sasra jagma ity artha ||286||

balam anu sakhibhi sahsajalpa


karakaratanay mitha pramod |
samadagajagatir vicitravetra
parisaram eti saran sarojanetra ||287||
balam anu-sakhbhi saha sahsajalpa hsya-samanvita vividha-vkyavd
mitha paraspara karaka-tanay karatl-pradnenety artha pramod
Page 150 of 201

SAKALPA-KALPA-DRUMA

pramoda-yukta samada-gaja-gatimada-yukta-gaja-gati, vicitra-vetra


ratna-nirmita-yai, etda saroja-netra kamala-nayana r-ka
saran gacchan parisara pradeam eti gacchati ity artha ||287||

saraim anusarann amu pradea


punar amum apy amum apy amu vivea
murajid adhiruroha karikgra
nijanijasevanasiddhaye prayma ||288||
sarsim anu mrgam anu pathi iti yvat gacchan am prea dea puna
ayam amu pradeam ayam amu pradeam ayam amu pradea vivea,
apara-sakhi-janas-sva-sva-gha pravebhipryeoktam itykrea,
anirdia-kart-pada ca sakhyttatvt, sudma-rdma itirty jeyam |
murajit karikgram adhiruroha | nija-nija-sevana-siddhaye sva-svaparicary-nipattaye prayma vayam iti ea ||288||

iti vividhataynuvaryamna
savidhasametatayvakaryamna |
upajananaisa etya tannidet
klamam apanetum iyya vsasadma ||289||
iti evam prakrea vividhatay nn-prakrea anuvaryamna krtita,
savidhasametatay nikaa-sagatatay avakaryamna dyamna
kntdibhir iti-ea sa r-ka upajanani janan-sampam etya gatya
tannidet jananydet klama ramam apanetu drmartu vsa-sadma
nija-ayana-gham iyya jagma ||289||

drutam atha vabhnujdivarga


priyam upasevitum vtyamna |
akuruta jalatlavntacarc
dyupakaraa kalayas tadyaarma ||290||
atha anantara vabhnujdi-varga r-vabhnu-nandin-prabhtipriy-samha priya pra-vallabham upasevitu paricary kartu drutam
vtyamna veityamna jalatla-vnta-carcdyupakaraa
pdycamanyadrtha jala deha-sutalrtha tlavnta tla-patranirmita-vyajana carc candandi-lepanam itydi upakaraa kalayan
vyavaharan tadya-arma priyatama-sukham akuruta ki v, tadya-arma
kalayan vicrayan payan v jaldyupakaraam akuruta ||290||

ruciramdulatlikcikham
upari niveam amu nievyam |
Page 151 of 201

SAKALPA-KALPA-DRUMA

yad iha sukham amuya tan nijtma


pratiphalita nijam eva t vidu sma ||291||
rucira-mdula-tulikci-kha manohara-komala-tulik-yukta-paryakam
upari nivea sthitam anu vallabhava nievam paricary kurv
t priy, iha amuya pra-nthasya yat sukha, tat nijtma pratiphalita
sva-deha-prativimbita nijm eva vidu sma jnanti sma ||291||

yadapi tam anusevate samast


tatir iyam uttamakalpam alpaka na |
tadapi ca vabhnuj yad yat
kalayati tan navat sad prayti ||292||
yad api iya samast tati tam anu kam anu sevate, tat ittama-kalpa
vidhna niyama alpakam alpa na, tad api vabhnuj r-rdh yad
yasmin samaye yat niyama kalayati priyatama-paritoartha karoti tat
vidhna sad kae navat ntanatva prti prpnoti ||292||

navam iva mithuna mitha sthita yan


navam iva rgajanu ca yasya nityam |
katham iva navat na tasya vinded
vyatibhajana harirdhikbhidhasya ||293||
yat mithuna r-rdh-ka-dvaya mitha paraspara navam iva
ntanam iva sthita vartamnam asti, yasya rdh-vinoda-yugalasya
rgajanu rgasya anuvgasya janma utpatti ca nitya navam ivsti, tasya
harirdhikbhidhanya vyati-bhajana paraspara-sedvana katham iva
navat na vindet labheta ||293||

idam idam abhita sa rdhiky


sa pulaka-sasmita-ssramkama |
bahu-vinayatayntikya nt
muhur amuk karallitcakra ||294||
sa r-ka rdhiky abhita sarvato-bhvena idam ida sva-kalpitantana-sevana sa-pulaka-sasmita-ssra pulakena saha sapulaka smitena
hsyena saha sasmitam asrana saha ssra srujalam kama payan,
bahu-vinayatay antikra sampa ntm amuk rdhik muhu
karallit karea llit cakra ||294||

iti rajanimukhe gate sukhena


Page 152 of 201

SAKALPA-KALPA-DRUMA

prahitacara iur gata sma vakti |


vrajapatir adhun svabhogadhma
praviati tena sama baldaya ca ||295||
iti ukta-prakrea sukhena rajani-mukhe pradoe srystakalata ymrdhakle iti yvat gate atte sati prahitacara prerita r-nanddibhir iti ea
iu blaka gata san vyakti vadati sma r-ka pratty artha | ki
vyakti tad havraja-pati r-nanda-mahrja adhun idn
svabhogadhma nija-bhojana-mandira praviati tena r-vraja-patin
sama saha baldaya ca pravianti iti ||295||

atha muravijay cacla tasmt


pitsavidha pidadhan nijasmitdi |
sudg iyam api tarhi goparj
nikaam atiprakaa vihya vartma ||296||
atha anantara muravijay r-ka tasmt vsa-ght pit-savidha rnanda-sampa nija-smitdi nija-hsydi pidadhan apidadhan cchdayan
cacla jagma | tarhi tad sudk sundar sundara-nayana-vii v rrdhik api crthe'pi abda, ati-prakaa vakta vartma mrga vihya
tyaktv gupta-mrge gopa-rj-nikaa r-nanda-mahi-sampa cacla
ity artha ||296||

murajiti savidha gate vrajejy


npasahit mudit baldaya ca |
sajalajalamucva ctakdy
kalakalavalgu yayus tadbhimukhyam ||297||
murajiti r-ke savidha nikaa gate sati vrajejy vrajn vrajasthnm ijy pjy npa-sahit vraja-rja-sahit baldaya ca mudit
santa, ctakdy sajala-jalamicva sajala-megha iva tad bhi-mukhya
r-kbhimukhya kala-kalavanta yath syt tath yayu ||297||

yadapi ravisama a vibhti


vrajabhuvi tarhy api kntibhedarty |
rajanidinavibhgam kam
vyavahtibhedam am sad bhajanti ||298||
yad api yady api vraja-bhuvi ravi-sama srya-tulya a candra vibhti
prakate tarhy api tathpi kntitedarty obh-bhedarty rajani-dinavibhga rtri-dina-vibhgam kam payanta am baldaya
Page 153 of 201

SAKALPA-KALPA-DRUMA

vyavahti-bheda vyavahra-bheda yata yath-yogyam iti bhva sad


bhajanti ||298||

atha niviviire vrajevardy


danujaripupramukh ca bhinnapakti |
iti1 hi hasarasa samastabhojya
svadanavidhi nayate tad anyath na ||299||
athnantara vrajevardy r-nanddy danuja-ripu-pramukh ca rka-prabhtaya ca bhinna-pakti yath syt tath niiviire | iti evam
prakrea iha bhojane nitya-llymv, sarasa rasa-yukta samastabhojyasvadana-vidhim svdana-vidhi nayate tad anyath na bhavati ||
299||

dinamukham anu tatra pkavnde


dinajaharaprasara dinghriprtim |
tuvalayanideadeabheda
vividhavidhnagat svaya tu viddhi ||300||
dina-mukham anu divasa-prathamam anu prvayme ity artha dinajahara-prasara madhya-yme, dinghri-prtim anta-yme tatra pkavnde pka-samhe tuvalaya-nidea-bhedam tubhedena nidea-deabheda vividha-vidhna-gat svaya viddhi jnhi he mana ||300||

prathamam iha phula vand uptta


bakaripun svadanya suhu jtam |
punar iha havir2digorasnta
atavidhatemanajemana babhva ||301||
iha prathama vakaripu r-kena vant uptta ghta phala
svadanya suhu jta punar iha havir di-go-rasnta ghtdi-dugdhaparyanta atavidhate-manaje-mana ata-prakra-vyajana-bhojana
babhva ||301||

atha surabhijalena suhu tmbla


japuakena ca odhitsyapadm |
vrajanpatitadyanandandy
bahir upaveasabhm abhsayanta ||302||
1
2

(b) iha;
(a) harir di-;

Page 154 of 201

SAKALPA-KALPA-DRUMA

atha bhojannantara vraja-npati-tadya-nandandyr-vrajarjatadya-nandana-r-ka-prabhtaya surabhi-jalena suvsita-jalena


suhu tmbula-puakena odhitsya-padm odhitni pariodhitni syapadmni mukha-kamalni yai te | bahirupaveasabh bahir-vrvsthosthopaveana-sabhm abhsayanta lokayanta ||302||

atha punar adhiruhya candral1mukham amtu2-caturthukhga svakntam |


abhimukhasadasi sphrannivea
dadur amu nibhta mithopy ancu ||303||
atha puna amtu-mukh-ga candra-mukh-ga candra-lmukhaprsd airogham adhiruhya abhimukha-sadasi sphurayiveam
amu sva-knta r-ka nibhta yath syt tath dadu mitha
parasparam ucu ca ||303||

iha viviakalkalpavij
samuditat samavpur utkacitt |
amum uditm it kalnidhna
svakulakal vinivedya bhartum aicchan ||304||
iha vividha-kal-kalpavij nn-prakra-kal-samhbhij knt utkacitta utkahita-citt satya samuditat samyak-kathanatva
samavpu prpt am kalnidhna sarva-kaldhra sva-kntam
uditamit svakula-kal svakuln svyn kal naipunydi-rp
vinivedya bhartu paritoitum aicchan ||304||

yadapi harir asau kalnivijas


tadapi tadalpakalsu toam eti |
yadapi ktamukh kalsu sabhys
tadapi harer mukhavkay ramante ||305||
yad api yady api asau hari r-ka kalni-vija sarva-kalvid tad api
tathpi tad alpa-klsu te nakbhinaya-krin kalsu nitya-gtdikalsu tem nandam eti prpnoti | yad api yady api sabhy rnanddaya kalsu ntydiu t pratty artha kta-mukh ktni mukhni
yais te ntydi-daranarat, tad api tathpi hare sarva-manoharasya,
mukha-vkay vadana-dranena ramante prt bhavati ||305||

na bhajati sakala sad sabhy


1
2

(b) candral- ;
(a) amtu-

Page 155 of 201

SAKALPA-KALPA-DRUMA

samavasara bata kvyanakdi |


iti nii nii bhinnatnumaty
vrajapatir iatama tadtania ||306||
sabhy kavya-nakdi sad sakala samavasara na bhajati, bahulatvt
nii nii prati-rtrau iti bhinnatnumath bhinnatvdeena vraja-pari rnanda iatamam abhania tanu a da visttau ||306||

kvaca nii npati sa vai kvya


kvacid api nyakal kvacpi citram |
pthag api na pthag vibhti sarva
hariracitni para pura karoti ||307||
sa npati r-vraja-rja kva ca nii niy kvya vai ravabhilsa
karoti, kvacid api kutrpi rtry nya-kal ntya-gta-vdya-rp
kvacidpi citram etat sarva pthag api bhinnam api na pthag vibhti
prakate, hari-caritni r-ka-caritri hari-racitni iti phe hari-ktaracitni para kevala pura agre karoti ||307||

iti purukutuke gate tu yme


haribalasavalit samastalok |
vrajanarapatim utthita vilokya
prati tadavasthiti tasthur darea ||308||
iti evam-prakrea puru-kutuke pracurnande yme prahare gate atte sati
hari-vala-samvalit ka-balarma-yukt samasta-lok vraja-narapati
r-vraja-rjam utthita vilokya dv darea sammnanena prati-tad
avastiti yath syt tath tasthu ||308||

murajiti gaditu kim apy ane


pitari ca bpaniruddhakahadee |
sthaviragurujan dvaya nivedya
pratividhaye samanaskam caran sma ||309||
vpa-niruddha-kaha-dee pitari r-vraja-je nande murujiti ke kim
api gaditum ane asamarthe sthavira-guru-jan dvaya r-rma-kadvaya nivedya pratividhaye vsa-mandira-gamannumataye samanaskam
caran ||309||

avanatapitka parn yathrha


nativinaydibhtn vidhya ka |
Page 156 of 201

SAKALPA-KALPA-DRUMA

sahabalam anugatya mtyugma


taducitallitat cira jagma ||310||
avanata-pitka avanata praata pitka pit yena sa ka parn
aparn yathrha yath-yogya nati-vinaydibhtn praati-vinaydn
vidhya ktv saha-bala balarma-sahita mt-yugma r-yaod-rohiyugalam anugatya sampa gatv tad ucita-llitat baladeva-yaodrohibhi samucita-prati-plitat cira bahukaa vypya jagma
prptavn ity artha ||310||

anumatim atha mtyugmadattm


avakalayan praaman sanamradi |
haladharam anugamya ta praamya
ritanavavaravara svavsam pa ||311||
athnantara mt-yugma-datt r-yaod-rohi pradattm anumati
ayanjm avakalayan van sa-namra-di namra-di-sahita san
praaman halaman haladhara r-balarmam anu gamya sampa gatv
ta haladhara praamya ntv rita-nava-vara-vara rita rita navavara-vara tan nma-knta-pura-sevaka yena sa, sva-vsa nija-vsabhavanam ity artha pa prptavn ||311||

iti muraharavaran sa kurvan


muraharam apy avalokya sadmasmni |
drutataram avaruhya rdhikdir
nijatadapahavam cacra varga ||312||
sa rdhikdi varga prgukta-sabhym iti murahara-varan r-kavaran kurvan padma-smni ghnta-varti-sthne madhuharam api
avalokya dv drutatayam avilamba yath syt tath avaruhya utthya
nija-tad-pahnava sva-kartka-r-ka-varana-rpam apalpam cacra
||312||

iha matam aparea sarvakntsv


anuniam acati soyam ittham astu |
hdaya kalaya kintu cru rdh
hari-carita parita smara tvam atra ||313||
iha aparea mata sammata kintatso'ya r-ka sarva-kntsu
sarvapriy-vargeu anunia prati-rthym acati sayoga prpnoti iti,
ittham anena prakrea asta bhavatu k hanir asmbhir iti bhva | kintu
Page 157 of 201

SAKALPA-KALPA-DRUMA

hdaya ! he citta ! cru manohara rdhhari-carita r-rdh-ka-ll


parita sarvata kalaya paya atra tva smara ca ||313||

varavitanaydibhis tad drk


samagami hri hari suvea ea |
navaghana iva vidyutvalbhir
yad amtavimay babhva di ||314||
tad tasmin samaye drk jhaiti varavitanaydibhi r-vabhnunandin r-rdh-prabhtibhi eva suvea hri-hari sarva-manoharahari samagami prpi, katha tad hanava-ghana ntana-megha
vidyutvalbhir iva, tat kuta ? yat yasmt ts di amta-vimay
babhva ||314||

vratatimaivivekakhaiobh
parimalabhg iha sadma kintu kujam |
iha kim u kusuma kim auka v
ayanam ida mithuna yad adhyaete ||315||
kallalati-kendra-nla-mai-vicra-khai-obh-parimala-bhg sadma
bhavana kintu kuja latdi-pihita-nibhta-sthnam | iha kimu kusuma
ayana ki v, auka vastra ayana ayym ida mithuna r-rdhka-yugala yat ayanam adhyaete ||315||
iti nitya-ll
||2||

Page 158 of 201

SAKALPA-KALPA-DRUMA

[3]
atha nityntarvarti-sarvartu-ll
r-goplya nama,1

s ca janmdik s ca nitya-ll rutir it |


mitha prv par ca syd bja-vka-pravhavat ||1||
s ca janmadik ll s ca nity ll rutrit rutibhi katit pratipdit,
vja-vka-pravhavat vjt vka vkt vjam itivat mitha paraspara
prv par ca syt bhavet | prakaa-llta nitya-ll, nity-llta prakaall bhavedata dirahit iti bhva ||1||

atha hdi kuru vallavsutasya


stavam anu-gautama-tantra-labdham asya |
bahu-vidha-samaygamd vicitra
ubha-carita racita-sva-bhakta-bhakti ||2||
anantara nityntavarti atu-llm haatha asya vallavsutasya ryaodntanandhayasya r-kasya stava hdi kuru katham-bhtam ?
gautama-tantra-labdha gautama-tantrokta-r-gopla-stava-rjt labda,
puna-bahuvidha-samaygamt nn-vidha-dharma-strt vicitra ubhacarita magala-carita racita-sva-bhakta-bhakti racit sva-bhaktn bhaktir
yena sa tam ||2||

janui madhu-to kumra-bhve


taruimani pravayastay ca yoge |
dayita-dayitayor vasanta-rgaprabhti-kal lasati sma myati sma ||3||
madhuto vasantarto kumra-bhve prranta-bhve, tarui-mai taruabhve pravarantay prabuddha-bhve ca ea-bhve iti yvat janui
utpanne dayita-dayitayo priya-priyayo vasanta-rga-prabhti-kal lasati
sma prakate sma amyati sma ||3||

tad idam tuu asu rucyabhedt


pthag anuvaranam iyate tath hi |
harir iha vihtipracracary
vidadhad avarayad ea tarhi tarhi ||4||
1

(b) not found; the following verse is placed after atha etc.;

Page 159 of 201

SAKALPA-KALPA-DRUMA

asu tuu r-mdiu rucya-bhedt sundara-bhedt tad ida pthag


anuvaranam iyate tathhi iha ea hari r-ka vihti-pracracary
vihra pracrnuhna vidadhat kurvan tarhi tatra tatra avarayat ||4||

prathamam iha uva citta vkya


kvaca nii yat prabhum ha hri rdh |
atha kalaya harer vaca ca tasy
amtavad antaraantamasya dt ||5||
he citta ! nii niy rdh prabhu r-ka yat hri manohara vkyam
ha vrvti tat prathamam iha uva | atha rdh-vkya-ravantara
tasy r-rdhy rdh prati hare kasya vaca ca u kim-bhtam
? amtavat antara-antamasya sukhatamasya dt ||5||

"ahaha vanavana nidghadagdha


sthalam aasi svavapu prapdya ruka1 |
murahara tava cintanena jrn
katham avitsi jann ida na jne ||"6||
r-ka praty ha r-rdhahaha atyanta khede he mura-hara ! pravallabha ! vanavana vane vand vana nidgha-dagdha-sthala grmadagdha-sthalam ata-eva ruka karkaa tvram iti-yvat visargnta-phe
kasya vieapa sva-vapu sva-arra prapya aasi bhramasi tava
cintanena smaraena jrn k-bhtn jann lee asmn katham avitsi
rakitsi ida na jne jnmy aham iti ea ||6||

idam abhihitam kalayya ka


smitavadana svayam ha yat tu rdhm |
tad avakalaya citta vittam etat
tava bahuvttipada bhavisyad asti ||7||
ka ida prvoktam abhihita r-rdhik-kathita-vacana kalayya
rutv smita-vadana hsya-vadana san svaya rdh yad vkyam ha
bravtihe citta ! tat vkyam avakalaya u, tava etat vitta bahu-vttipada bhaviad asti ||7||

"ahaha sumukhi nedam anyad hya


tapatum anv api tatra citratsti |
kvaca sa hi madhuvat kvacpi varvad
1

(a) ruka;

Page 160 of 201

SAKALPA-KALPA-DRUMA

anubhava dadate svaya kvacpi ||8||


r-kokta-vkyam haahaha khede he svumukhi ! obhannane ! iya
janyat na uhya tarkanya tvayeti ea | tatra vae tapa-tum anvapi
grmartmanvapi citrat aprvatvam asti, hi yata sa tapa-ptu kva ca
kutrpi sthne madhuvat vasantavat kvacpi kutrpi ca varvat anutavam
upalabdhi dadate, kva cpi kisminn api sthne svaya grma-tu tatklnnu-bhava dadate ||8||

vanam iha yad anpam asti tasmin


madhur iva bhti nidghakla ea |
nirudakatarui svaya nidgha
kitidharanirjharabhjivrikar ||9||
iha yat jala prya-sthnam asti, tasmin vane ea nidgha-kla grmakla madhur iva vasanta iva obhate | nirudaka-tarui jala-vihna-tarur
yatra sthne kitidharanirjhara r govardhanrnajhara-yukta-var-kln
obhnvita nidgha grma svaya bhti ity artha ||9||

mama samam amarbhir atra vnd


nikhilavana parita parikaroti |
yad aharahar aha bhavaty
saha sahacribhir apy ala bhajmi ||10||
atra vnd amarbhi devbhi sama mama nikhila-vana samasta-vana
parita parikareoti yat yasmin vane aham aharaha rtrindivat bhavaty
tvay sahacribhir api lalitdibhi ca saha maham utsavam alam aty artha
bhajmi ||10||

sumadhuranavanrikelanra
tadupamatlaphalmbu csya1 majja |
upahtam iha vnday sate
sakhisahite mayi tptim dadhta ||11||
iha vnday sakhi-sahite vayasya-gaa-yukte sate tay sahite mayi
sumadhura-nava-nrikela-nra susvdu-nrikela-jala tad upamatlaphalmb tat tu lyat-laphala-jala ca asya ukta-phalasya majja phalamalhya-gata-sneha-viea upahta samarpita sat tptim dadhte ||11||

sa panasasahakragostann
1

(a) margin: clpa;

Page 161 of 201

SAKALPA-KALPA-DRUMA

rasavasana racaymy aha samitra |


tvadadharamadhu m tu tatra citra
smarayati sndratay svam eva subhru ||12||
samitra mitrea sahita aha sapana-sa-sahakra-gostann kaakphala-sahitmra ||12||

atha vayam api t vihrabhmi tava kalayma yadi


tvadyam iam |"
iti varavijdibhi pradias tvaritam ambhir am
hari pratasthe ||12||
prathamam abhiyayau vasantavanta vipinavieam atha
pradeam anyam |
anubhavatulaynubhvaya ca pravadati sa sma
sanarmasuhu vcam ||13||
ahani vayam am nirkya subhru varasarita purata
sama sajanta |
nijanijadhavals tu pyayitv viharaam atra suhdbhir
carma ||14||
aimukhi ucimsi madhyamadhya dinam anu
mandiratulyaailagarbhe |
jharanikarapartaprvadee saha bhavatkam aha
mud ayiye ||15||
savitduhittugatragarbhe aimaidhmani
kujapujarji |
anurahasam ahar vrajntaranta saha bhavatkam aha
mudrayiye ||16||
vayam iha sariti dravea gatv viharaa
narmasaarmat nayma |
iti varavij vidhtya bhv aparasakhsahit ca
calann uvca ||17||
nikaanikaat calas tainy
nirudakamtrapada kramt tyaja ca |
"tapamadhunparrayugmamadhya
gatam iva candramukhi svam atra paya ||18||
iha kamalavanni tparny api kamalni kiyanti
dhrayanti |

Page 162 of 201

SAKALPA-KALPA-DRUMA

tata iha sariti praviya yya vayam api tni vicitya cru
cinma ||19||
muhur iha parita samvrajanta
sariti rasaprasara gaveayanta |
navanavatanayya padminn
stanam iva vriruha duhanti bhg ||"21||
rasa-prasara rasa-samha gaveayanta anveayanta navanavatanayya padminn stanam iva stana-tulya vri-ruha padma
duhanti ||21||

iti vanavalita chala vidhya


vrajasumukh sarita praveyamn. |
kamalacayanalakyata svavch
lasitava1 sa cakra tatra tatra ||22||
sa r-ka iti ittham-prakrea balavalita bala-yukta-chala vidhya
ktv vraja-sumukh vraja-sundar sarita nad praveyamn tatra
tatra yath-vasthita-sthne kamala-cayana-lakyata padmak-cayanacchalata sva-cch-lasitava svybha-vsavartin cakra ||22||

"kamalam idam aho may tu labdha


kanakaruciprathita tvay tu nlam |"
iti vividhamia paraspara t
samam ajitena vihrasram yu ||23||
tatas tena yad ukta tad hakamalam itydi | aho carya may ida
kanaka-ruci-prathita suvard api manohara-knti-prasiddha kamala
labdha prpta he priye ity uhya tvaytu kamala labdhsm iti evamprakrea paras para vividham ia nn-vidha-chala ktv t vrajasundarya ajitena r-kena sama vihra-sra vihrtiayam yu
prpu ||23||

hdi kim u kamala lalga ki v


harikara ity amuk viakamn |
vrajajanisudas tad navn
sapulakatktikritm avpu ||24||
hdi kimu ki kamala prasiddha padma lalga ki v, harikara rka-kara kamala-nibha-komalatvdity uktam iti evam amuk
Page 163 of 201

SAKALPA-KALPA-DRUMA

viakamn ak-yukt satya tad navn vraja-jani-sud


vrajodbhava-sunetr gopya sapulaka-tkti-krit pulaka-yuktvyaktaabdakritm avpu prpu ||24||

atha vihasati tatra jihmanetr


murajiti cikipur yudhbham ambha |
sa ca tad akta tsu kintu ts
tadapagama kriyate sma tasya tena ||25||
athnantara tatra murajiti r-ke vihasati jihma-netr kuila-netr
gopya yudhbham astra-sada-pratyamnam ambha ajali-vikepaavri cikipu sa ca r-ka tsu vraja-sundaru tat jala-secanam akta,
kintu ts vrajgann tad apagama jala-kepaa-nirsa tasya
kasya tena jala-sekena krityate sma ||25||

harir asurasahasralakajet
svayam abalbhir aya vijetum ia |
yad iha jayam avpa tan na citra
yad atha jitas tad atva citram atra ||26||
hari svayam asura-sahasra-lakajet sahasra-laka-sakhyaksura-jay
avalbhi vrajganbhi aya r-ka vijetum iha, yat iha jayam
avpa prpta tat na citram cryam atha anantara yat tbhi jita
parjita tat atva-citram caryam ||26||

yadapi ca jalasecanena kras


tadapi parbhavam api nghaatru |
iti bhrukuim adht tu vrabhnavy
atha sa tu tatra babhva citrakalpa ||27||
yad api ca ts jala-secanena kra cchanna vypta iti yvat tad api
agha-tru r-ka parbhava jala-yuddhe parjaya na pa prpta iti
hetvrthe vrabhnav vabhnusut r-rdh bhkui bhraku
kakapatam iti yvat adht akarot, sa tu r-ka tatra citra-kalpa
citra-tulya vsbhva ||27||

harim atha sakalbalvilsl


laghu jaghur jitakit dadhn |
punar api hasitnunpabhagy
bahir avadhnam adhpayan mgkya ||28||
Page 164 of 201

SAKALPA-KALPA-DRUMA

atha anantara sakalval sarv vraja-sundarya jita-kit jaya-lat


dadhn satya vilst pramodt hari laghu ghra yath syt tath
jagha | punar api t mgkya hasitnulpa-bhgy hsya-yuktavkya-puna puna kathana-bhagy bahi avadhna svadhnatm
adhpayan akrayan ||28||

avahitavati jvandhinthe
varavij drutam asya karaya |
taam aitavatha1 kanmpy
anugatat samavpa rgabaddha ||29||
jvandhinrthe prevare avahitavati svadne sati vabhnu-nandin
asya r-kasya karaya druta satvaram iha taa tram aitavat
gatavat kanmpi ||29||

Page 165 of 201

SAKALPA-KALPA-DRUMA

drutam atha paricrik murri


varavij savayastatr am ca |
mdu mdu vasanena mrjitgn
akata vastravarn adhraya ca ||30||
svayam atha vabhnuj svaknta
mgamada-kukuma-cra-marjitgam |
sulaghu vidadhat jahra jya
bahir abahi punar jahra jyam ||31||
atha ghusa-viea-ku-yukta
laghutara-vea-viea-obhi-muktam |
akuruta vabhnuj sva-knta
sa ca rucitm akarod am nitntam ||32||
kramuka-sita-karci-para-vr
adita sakh hari-rdhayor mukhnta |
yugalam api tayo sakh-jannm adhita
sukha-prathanya vaktra-madhye ||33||
atha kamala-kar sa-knta-knt
savilasita sadanya gantu-km |
vijita-kamala-patra-cru-netr
virurucire nikhilena khelitena ||34||
kvacid api hari sama vyadhus t
puru kamalkamali prahsa-yuktam |
idam iha na vidus tu tena avaj
jitam akhila bhuvaneu kevalena ||35||
iti bahu-vidha-khelam laynta
jaghur amr amun sama samast |
tad-anu ca vara-nikuastha-dhiya
praviviur viviu ca tasya bhsi ||36||
mai-sadanam ida vtr1
atta vara-saras-sarasruhli-madhyam |
1

(b) -vter;

Page 166 of 201

SAKALPA-KALPA-DRUMA

sukusuma-sukumra-garbha-tl
milad-upadhna-ubhayu-maju-ayyam1 ||37||
cayn ca madhya-gatam ity artha | sukusumetydi, bahir-dee
sukusumai sundara-pupai abhyantare sukomala-tulikay ca
yuktopdhna ubhnvita-manohara-ayy, saruci itydi saknti-nihitatla-vntena bhgrdi-sukha-pradadravyea sastutaika-deam ebhir
guair viiam ida mai-sadana maimaya-bhavana drutatara
ghrataram aviat vian ca ayym adhivasati sma ||37-38||

sarucinihitatlavntabhg
rakamukhaarmadavastusastutgam |
drutataram aviad via ca ayym
adhivasati sma hari smituobhi ||38||
[yugmakam]
tam atha kusumacmara dadhn
varavij svayam eva sevate sma |
anjudam amu bala chala ca
praayi sa tu praayan ninya ayym ||39||
atha va-rvij vabhnu-nandin r-rdh svayam evs kusuma-cmara
pupa-nirmita-cmara dadhn sat ta r-ka sevate sma prayi sa
tu praayavn knta anjuda kuila-netrm am vabhnu-nandin
vala chala ca yath syt tath praayan prti janayan ayy ninya ||
39||

iyam api tata eva khedadambhd


alasanibhasthitit babhja tasym |
tadanu savayasa sacandratmb
lakam anu arma dadhus tayor dvayo ca ||40||
tatas tad anantaram iyam api r-rdhpi kheda-dambht khedena dukhaprakena saha dambha sammna prpti-janya-dhrmikat-praka
tasmt, tasy ayyym alasaibha-sthititm lasya-sadvasthnatva
vabhja seve | tad anu tat-pact savarasa sakhya tayor dvayo rrdh-kayo sa-candra-tmblakasa-karpra-tmblam anu arma
sukha ca dadhu ||40||

tadanu tad anumya tena tasy


1

(b) -ayym

Page 167 of 201

SAKALPA-KALPA-DRUMA

rahasi mitha sthitivchita vayasy |


samiam apagat kaa tu kcin
mdumardanam etayor vyadhatta ||41||
tad anu tad anantara tena pra-vallabhena saha tasy vayasy rrdhy rahasi ekne mitha paras para tat sthitivchitam anumya
vacandi-vyavahrea anumna ktv samia savyjam apagat
ayana-ghd iti ea, tu kintu kait majar kaa vypya tayo rrdh-kayo pada-mardana pda-sambhana mdu yath yst tath
vyadhatta ||41||

iyam api vigat dvayasya nidr


chalaracit chalam racayya yat tu |
nayanayugalamlana vihya
praayamaym udammilan nijehm ||42||
iyam api pda-samvhana-par kcit majar api dvayasya r-rdh-kayugalasya chada-racit nidr vigat jt sat chalam racayya ktv
tata vigat apagatya, mithuna ca nayana-yugala-mlana vihya tyaktv
praayamay nijeh svacem udammilat prakaymsa ||42||

iti bahuvidhkelibhir nidghe vigatavati pravivea


vrikar |
jaladavalayavidyutlilakmy hariharidratanr vilsam
pa ||43||
iti bahuvidha-kelibhi prva-kathitnuyyi nn-krbhi nidhghe
grme vigatavati sati vrika-r var-klna-obh pravivea, jaladavalaya-vidyutli-lakmy jalada-valayn megha-samhn vidyutln
tait-samhn ca y lakm obh tay hari-haridya-tan kasya
ka-kntn ca tan arra vilsam pa ||43||

rucim iha kalayan vrajeasnur


nii nii varayitu ruci jagma |
idam avadadhat ca vrabhnavy
api savayastatir udyad ullalsa ||44||
iha ll-vilse ruci obh kalayan kurvan vrajea-snu r-ka nii
nii ruci varayitu jagma prpta | idam avadadhat avadhna kurvat
vrabhnav vabhnu-nandin savssyastati sakh-gaa api udyat
antyantam ullsa nandit abhd ity artha ||44||
Page 168 of 201

SAKALPA-KALPA-DRUMA

iti ghanasamayasphuaprabhte
nijajananhita paya ktnnam |
maricavalitam uam ad anann
aham anurmamukha sukha bhajmi ||45||
iti ghana-samayasphua-prabhte aha nija-janan-nihita nija-janany
yaoday nihita ktam arpita v paya-ktnna pyasam at anan
adan kim-bhta marica-valita marica-yukta puna ua, anurmamukha balarma-prabhti-sahita sukha bhajmi ||45||

mama janitithir eyatha bhdre


vrajajanaarma ca tena srdham aga |
dvayam api yad ida jaganti dhinvan
purataraparva taniyati prahya ||46||
aga he priye ! bhdre msi mama janma-tithi eyati ysyati, vraja-janaarma vraja-vsin sukha-prada tena srdha tava ca janma-tithi
bhdramym ysyati yad ida dvayam api jaganti dhinvan purutaraparva mahad utsava praka yath syt tath tanighyati tanu vistre ||
46||

ghaikharaikhm athdhirh
kalayata niy api gohavanyadhma |
pratilavataidlidptibhmn
dina iva sarvam ida muhur vibhti ||47||
atha gh-ikhari-ikh prsdopari ity artha adhih satya nii api
gotha-vanya-dhmagoha-vanayor dpti kalayata pasyata
pratilavataid li-dpti-bhmnpratikae vidyunnicayn dpti-bahulena
ity artha, dina iva ida sarva muhu vibhti ||47||

nabhasi jaladavidyudlilakmr
bhuvi harita sphurad indragopaknti |
madanugabhavatva knanar
tatim anupaakat sakhi prayti ||48||
he sakhi rdhe ! nabhasi ke jalada-vidyudli-lakm jalada-vidyudln
megha-saudmin-samhn lakm obh, bhuvi pthivy sphurad
indra-gopa-knti prakamna-rakta-vara-kudrakn kntir yatra
harita madanugabhavatva mama anugat bhavat iva knana-r-tatim
Page 169 of 201

SAKALPA-KALPA-DRUMA

anu vana-obh-samha lakm-kta poakat madytiaya-prtipoakat prayti prpnoti ||48||

sthalakulam iha krmaphatulya


nayanagatipradaratnaveamadhyam |
vitatam abhinavaprarhatra
pari dhavalgaaplana karomi ||49||
krma-pha-tulya krma-pha-sada nayana-gati-prada-ratnavema-madhya vitata vistta sthala-kulam abhinava-prarhatram
abhinavkurita-ta pari dhavalagaa-plana dhavalkhya-go-prabhtiplana karoti ||49||

giri-vara-irasi vyudasta-prv
vti-mai-sadmani labdha-dhenu-di |
bahuvidha-ataraja-mukhya-khel
vidadhad aha sakhibhi sukha praymi ||50||
giri-vara-irasi govardhanopari-bhge ity artha vyudasta-prvvti-maisadmani prvnm varaa-rahita-maimaya-bhavane ity atha labdhadhenu-di yatropaviya ta-cara-dhenn daranopa-yogidea,
sthita iti-bhva aha bahuvidha-ata-raja-mukhya-khel vidadhat
sakhibhi vayasyai saha sukha praymi prpnoti ||50||

sravati salilam ambude tar


kuhara-ghe rasayan phala sakandam |
upasalila-ilsana sad-anna
dadhi-sahita sakhibhir vibhaktam anan ||51||
kvacid api girimrdhni dhenuhti
vidadhad am ca mud niviya payan |
adhi vaabhi-gatbhir kaya
satatam aha bhavatbhir atra tatra ||52||
[yugmakam]
ambude meghe salila jala ravati sati tar vk kuhara-ghe
sampavarti-ghe sakanda phala rasayan svdan upasalila-ilna jalasampagata-prastarsane samsna san sakhibhi vayasyai saha
vibhakta dadhi-sahita sad annam anan adan | kvacid api girimrdhni
parvatopari dhen-hti go-gahvya vidadhat kad v tatra niviya am

Page 170 of 201

SAKALPA-KALPA-DRUMA

ca mud payan, kpi adhivaati-tatbhi candra-l-gha-gatbhi


bhavatbhi atra tatra aha satatam kaya dya ||51-52||

iha vahati kadambanpayth


avalitaketakagandhasandhavta |
anubhavasaviviktata ca yadvat
tava mama cnubhavanti gandham alpam1 ||53||
iha kadamba-vka-samhe ketaka-pup gandha-yukta-vyum iha
vahati | anubhava-sa-viviktata ca yad vat tava mama alpa gadha ca
anubhavanti ||53||

yadi pulakakulkulsi ka
kanakapaa pau m nirkya bhadre |
ghanataidudayd vivardhamn
kuradharantulan tad praysi ||54||
he bhadre ! sumagale ! yadi tva kanaka-paa ptmbaram ity artha
pau m ka nirkya dv pulaka-kulkulsi pulaka-kulena romcasamhena kul bhavasi | tad vanataid udayt vivardhamnkuradhara-tulan praysi ||54||

ghanasamayam anudhvani plavdy


vidadhati te ca ghan muhus tam atra |
niamayitum amu paraspara ye
sphuam ania racayanti suhu puam ||55||
atra vane ghana-samaya megha-klam anu lakm-ktya plavdy
maukdaya dhvani mak-mak iti abda vidadhanti kurvanti te ghan
megh ca ta dhvani muhu vidadhati | ye mauka-meghdaya sarve
paras-param amu dhvani niamayitu rvayitum ania nirantara
sphua suhu sundara pua racayanti ||55||

jaladam anu kanihamadhyamukhy


plavaikhictakanmak prapann |
taratamavidhin tadekanandi
dvayam aparas tu tadekajvijva ||56||

(a) alpa;

Page 171 of 201

SAKALPA-KALPA-DRUMA

kaniha-madhya-mukhy adhama-madhyama-reh plavaikhictakanmak jalada megham anu prpann aragat bhavanti |


taratama-vidhin dvayor madhye ekasyotkara bahu-madhye
ekasyotkara evam-vidhin tad eka-nandi-dvaya megha eva kevalamtrnanda-pradalpa-vaikhi-dvaya, aparastu apara ctaka tad
ekajvijva megha evs jvana jvana tasy etdy artha ||56||

aham api tad ida vilokamna


kila vimmi nijn ananyabhaktn |
yadanu ca bhavadyavndam etat
paramatay mama cittam vivea ||"57||
aham api tad ida vilokamna payan nijn ananya-bhaktn vimmi yad
anu ca yad anantara bhavadya-vndam etat paramatay rehatay
mama kasya cittam vivea ||57||

iti vadati harau papta vir


vismarakarabhk tata ca mukhya |
paakuam adadhur dvayasya kham
anu parita sadana pavta ca ||58||
harau r-kae iti vadati sati vismarakara-bhkvypana-la-vyuprerita-jala-vindu-vii vi papta, tata ca sakhya paa-kua
vastra-nirmita-gha dvayasya r-rdh-ka-yugasya kha plakyam
anu parita caturdige pavta sadana gha ca avadadhu ki v,
kham anu paa-gham adadhu ||58||

bahir anu ghanagarjita savara


gham anu talpavareyam alpatam |
tadanu vasitaastavastram etan
mithunam anusmara citta gaurakam ||59||
he citta ! bahir anu paa-ghasya bahir bhge savara varaa-sahita
ghana-garjita, gham anu talpa-vareyam uttama-ayy, alpa-ta tad
anuvasita-asta-vastra paridhnottama-vasanam etanmithuna r-rdhka-yugala gaura-ka gaura-ka-varam ity artha anu tvam iti
ea ||59||

iti bahuvidhasukhakhelay prayte


ghanasamaye arad jagma t ca |
sphuam avakalayan purvad khyad
Page 172 of 201

SAKALPA-KALPA-DRUMA

varavij murajin nii kramea ||60||


iti evam-prakrea bahu-sukha-khelay nn-vidha-kray ghana-samaye
varaa-kale prayte gate sati arat tad khya kla jagma samgata
murajit r-ka t ca arada sphuam avakalayan darayan purvat
prvokta-vardi-varanavat nii kramea varavij r-rdhm khyt
avadat ||60||

aharahar udaye arat aratpravee


nijajanannihita paya ktnnam |
sahasuhd upabhujya1 dhenusagd
vanakalita bhavat vivicya vacmi ||61||
arat-pravee arad tu-samgame aha-raha prati-dinam ubhaye
sryodaye sati nija-janan-nihita r-yaoday arpita paya-ktnna
pyasa saha-suhd upabhujya suhd gaa-sahita san bhuktv dhenusagt yavarthe p, vana-kalitam asmad dn vana-gamana vivicya
bhavat t vacmi ||61||

vahad anunavam abhram accha-bhva


praidadhat kitir tmannucakre |
tad ucitam upajvanya-bhve
mayi bhavat bhavatdg eva subhr ||62||
he subhru ! abhram ka nava svaccha-bhva bahat dadhat, kiti
tman tda svaccha-bhva praidadhat anucakre | tad ucita yukta
vata upa-jvanya-bhve mayi bhavati dg eva bhavati ||62||

taidanuvalane gate payodd


bata iti mnam ite tath payode |
tvadapagamada nij pur
muhur aham asya tulm anusmarmi ||63||
payodt meght taid anuvalane sayoge gate tath payode meghe
sitimna vetatvam ite prpte nij pur tvad apagama-da may
saha tava viyoga-samayvasthm asya prvoktasya tul tulanm aha
muhu anusmarni ||63||

atha yadi kalaymi tranra


vrajam anu khajanahasakajakntim |
1

(a) upayujya

Page 173 of 201

SAKALPA-KALPA-DRUMA

varatanu bhavadgati vitarkya


bhramadaay bata vibhrama praymi ||64||
atha anantaram aha yd tra-nra sarovardi-tracaya taj jala-samha
ca anu pact kim v tra-nram anu lakm-ktya khajana-hasai svanma-prasiddhai kuja-knti kuja-obh kalaymi payni | varatanu ! he
sundari ! tad bhavad gati tvad gamana vitarkya vata bhrama-day
vibhrama praymi |64||

abhilaati madyakeliik
gurum iyam acyutavallabhkilakmm |
iti kila kamalval vidhtm
uru apharnikara carkarti ||65||
aya aphar-nikaramna-samha madya-keli-ik-gurum acyutavallabhki-lakm ka-priy netra-obhm abhilaati iti heto
vidht kampit kamalval padma-rem uru atiaya carkarti
puna puna atiayena karoti ||65||

jalam anuparamcchat nirkya


kaam anusandadhad antara yadsmi1 |
pratiphalitam iha svam kamas
tava manas tulanm anusmarmi ||66||
jalam anu prati paramcchat parama-svacchat nirkya dv yad
kaam anusandadhat asmi, tad iha svaccha-jale prati-phalita
pratibimbita svam tmanam kama payan manas tava tulanm
anusmarmi | bhva cya tvadyamana eva arajjalanibha-svaccha
tatrha sad skt pratibimbito'smi ||66||

navanavapulina nirkya tat tat


padadalan viniidhya tatra cham |
manasi vinidadhe sma hetum anya
vacasi tad anyam ida tvam eva vetsi ||67||
nava-nava-pulina yamun-taa-sthita-nava-pulina nirkya tat tat-padadalan pada-cihna viniidhya tatra ca aha manasi anya-hetu vinidadhe,
vacasi tad anya-hetu vinidadhe ida tvam eva vetsi | bhva cya pulina
dv sakhya hubho sakhe ka ! kim atra tvay rajany rsall kt yata aneka-vadhu-gaa-pada-cihna-sahita-tvadya-caraa-cihnni
1

(a) margin: yadsti;

Page 174 of 201

SAKALPA-KALPA-DRUMA

payma tad r-ka manasi jnann api chalena yathrtha-vkya


sagopayan sakhn viedhati bho sakhya ! kenpi bhavatavyam iti | tad
evokta he priye ! tvam eva vetsi ||67||

pathi pathi kusuma vicitya avat


kusumamaya dhanurdika vidhya |
pulinakulam ada prapadya tasmin
kusumaarya vaya bali dadma ||68||
pathi pathi kusuma vicitya pupa-cayana ktv nirantara kusumamaya
dhanurdika vidhya ktv ada pulina-kula prapadya prpya tasmin
pulina-sahhe kusumaarya kandarpya vaya valim upahra dadma ||
68||

kumudamukulam alpam alpanla


aratulita viracayya ilpali |
dhanur api navaketakasya parn
tricaturayogadhn dha sjma ||69||
alpanlam alpa kumuda-mukula ara-tulita ilpali bahu-ilpa-yukta
dhanur api viracayya vidhya navaketakasya parn patri tricatura-yogadhn tri-catura-yogena dhn dha yath syt tath sjma ||69||

iti harir acalat priysahya


kusumaciti vidadhad vicitrakeli |
pthutanuviamacchads tanyas
tanulatikbhir itasmitn jahsa ||70||
iti ityuktv priy-sahya r-rdhdibhi sahita vicitra-keli adbhutallkr hari sarva-manohara r-ka kusuma-citi pupa-cayana
vidadha san vicitra-keli nivi-sarga-pthe vidadhat iti kriyy vieaa,
tanyas tanu-latikbhi katarkralatbhi saha pthu-tanuviamacchadn sthlkra-saptacchada-vkn itasmitn prpta-hsyan
jahsa upahasitavn ||70||

atha pulinam asv apayad indo


pratitanuvat pulinasya tadvadindum |
kutukarasavad via ca tasmin
svam amtasiktanibha vidan nananda ||71||

Page 175 of 201

SAKALPA-KALPA-DRUMA

atha asau ka pulinam apayat katham-bhtam indo candrasya


pratitanuvat pratiarravat pulinasya indu candra tad vat candrasya
pratitanuvat pulina pulinasya prati-tanuvat candram apayad ity artha |
kutuka-rasavat tasmin puline vian pravian svam tvnam amta-siktania sudh-sikta-sada vidan jnan nananda ||71||

avadad atha sakhtatir mukunda


"kusumaara kva nu ya prapjayma" |
harir avadad "aha sa eva skd
iti mama pjanam eva tasya viddhi ||72||
atha sakhtati sakh-samha mukundamu mukti-sukha ku kutsita
yasmt ta muka prema ta dadtti mukunda prema-dtra premadtra priyatama r-kam avadat, ki tad hanu bho priya ! svanirmita sa kusuma-ara kva kutra ? ya kusuma-ara prapjayma
vayam iti-ea | tacchrutv hari sarva-manohara r-ka avadatsa
eva kusuma-ara eva skat aham iti heto mama pjanam eva tasya
kusuma-arasya pjana viddhi jnhi ||72||

yadi kusumaarasya aktim asmin


mayi manue natar tadlivarga |
mama kusumaarn sahasva skd
" iti kalayan sa tu kampate sma varga ||73||
he li-varga ! sakh-gaa ! yadi kusuma-arasya aktim asmin mayi natarm
atiayena manue tad mama kusuma-arn skt pratyaka yath syt
tath svaha-sva iti kalayan payan van v sa varga sakh-gaa
kampate sma cakampe ||73||

atha varavijvadan "murre


atrum iha bhaumayudhi tvam eka eva |
parabalabahukoiastram asyan
jayam abhajatas tad ida nicyayasva1 ||74||
atha va-ravijr-vabhnu-nandin avadat he murre ! iha rutam
asmbhi bhaumayudhi bhaum-sura-yuddhe eka eva tva paravala-bahukoi-astra bahu-koi-vipaka-sainyn prati astram asyan kipan jayam
abhaja tad ida nicyaya-sva daraya ity artha ||74||

upaparisaram asya tarhi sarv


1

(a) nicyay sma

Page 176 of 201

SAKALPA-KALPA-DRUMA

kusumaarn kirann amr asakhyn |


abhinad ayam amn arn am
kusumaarair uta kacukny avidhyat ||75||
tarhi tad am sarv priy asya r-kasya upa-parisara sampapradeam asakhyn kusuma-arn akiran nikepam akurvan | aya rka kusuma-arai am kntnm amn arn abhinat, ucakacukni urdha-bhga-stha-kacukni avidhyat ||75||

harim atha jitakina babhe


hariramavitati smita dadhn |
"vayam iha yuvatjans tad asmat
paricitam eva vihram diasva ||"76||
atha hari-rama-vitati ka-knt-gaa smita hsya dadhn nitakina jaya-la hari vabhe uvca, ki tad haiha vaya yuvatjan tat tasmt asmt-paricitam asmat-parijta vihram di-asva ||76||

harir atha vihasan jagda "yya


bharatamata prati rjathtivij |
tad anusarata gtavdyantya
mama bhavatbhir udetu tratamyam ||"77||
atha hari vihasan san jagda uvca | kintad hayya bharatamata
bharata-matantu nakbhinaya-ntya-gta-vdydi prati ati-vij atipradarinya satya rjatha obhatha, tat tasmt gta-vdya-ntyam
anusarata kuruta, bhavatbhi saha mama tratamya nyndhikm itaravieam iti yvat udetu ||77||

drava iva harignata ildya


hariramajanasmaka babhva |
harir ajani kathacanpi dhra
sa ca na tathjani gnatas tu tsm ||78||
hari-gnata ka-kartka-sagtena ildya hari-rama-jana-smaka
ka-knt-paryanta drava iva babhva | hari kathacanpi dhra ajani
jta, tu kintu ts gnata gnena sa ca r-ka tath dhra na ajani
adhya eva jta iti bhva ||78||

atha militatay cakra lsya


nijavanitbhir aya na cpa smyam |
Page 177 of 201

SAKALPA-KALPA-DRUMA

tam abhidadhur amr vaya na sandpani


abhajma guru katha nu vidma ||79||
atha aya r-ka nija-vanitbhi priybhi saha militatay sagatatay
lsya ntya cakra parantu smya na pa prptavn | am priy ta
kam abhidadhu ucu, vaya sndpani guru na abhajma ntyakaldi-ikrtha gurutvena na rayma | ata nu bho ! katha vidma |
tvastu gurutvena tamritavn ata ntya-pau iti lea ||79||

harir akuruta taun prata


naanam anena jahra cittam sm |
iha jagadur amr vaya na padm
tulitatam yad ihpi ikit sma ||80||
hari taun sva-nma-prasiddha-ivnucarea prata naana ntyam
akuruta, anena naanena s priyatamn citta jahra htavani iha
ntya-viaye am jagatu vaya padmtulit lakmy upamit nahi
bhavma, yat ihpi naane ikit sma bhavma ||80||

vyatimilitataytha rsantya
vyadhiata t dayitena tena srdham |
vilasitavaramdhurbhir e
suravanit mumuhur muhur muhu ca ||81||
tatha t priy vyati-militatay paraspara-ekatr-bhtatay tena dayitena
priyatamena srdha saha rsa-ntya vyadhiyata akru e ntyn
vilaita-varamdhurbhi sura-vanit devya muhur muhu mumuhu ||
81||

atha harir akarod ihpi citra


javamahas sa tathnae samastam |
yad akhilamahil svaprvalagna
tam anulava bata menire nirkya ||82||
atha sa hari ihpi citram caryam akarot, tath java-mahas atiayaknty samasta priyvargam nae vyptavn yat yasmt akhila-mahil
ta kntam anulavam anukaa nirkya dv sva-prva-gata menire
||82||

vilasitam idam ittham caranta


ramam upalabhya cird am nivi |
Page 178 of 201

SAKALPA-KALPA-DRUMA

vyajanasalilapnakgarga
kramukapudibhir ritbhir i ||83||
ittham anena prakrea ida vilasita vilsam caranta rama klntim
upalabhya prpya anubhya iti yvat cirt bahu-kla vypya am
kdaya nivi kuja pratti-ea tad ritbhi araa-gatbhi
dsbhi vyajana-salila-pnakga-rga-krama-pudibhi vyajana lalila
jala pnaka jala-sikta sitdipeyam aga-rga mga-mada-candandilepana-rpa kramu-kapua tmbulam itydibhi ih arcit ||83||

atha bham upalabhya ntim et


hariharinayan nivasne |
vanam anuvihti mud dadhn
svam upavanmaimandira sasarju ||84||
atha anantaram et hari-harin-nayan kena saha mg-netr vrajasundarya bham atia ntim upalabhya prpya niavasne vanam anu
vana-madhye mud harea vihti vihra dadhn svam upavan-maimandira sasajju jagmu sasarjju iti pha cintanya ||84||

atha muraripurdhikkhyayugma
mduayana pratilabhya valguarma |
atanuta ayana tath yath tat
tanum api bhedam adht tanudvaya na ||85||
atha anantara murari-purdhikkhya-yugma r-rdh-kkhya-yugala
valgu manohara arma sukha mdu-ayana komala-ayy pratilabhya
prpya yath tat tanu-dvaya r-rdh-dmodara-vigraha-yuga tanum api
alpam api bheda viccheda na adht tath tena prakrea ayanam
atanuta tanu-ada-visttau sarvg-lea-prvaka-ayana ktavn iti
bhva ||85||

atha giri-vara-parvai svas


gha-gata parvai krtike msi |
bahu-vidha-mahas1 sa-arma-pre
tad-anu mukha mukhara sukha karoti ||86||
atha anantara krtike msi girivara-parvai r-govardhanotsave svas
bhagnn gha-gata-parvai bahuvidham ahas anekotsavena sa-arma-

Page 179 of 201

SAKALPA-KALPA-DRUMA

pre sukha-sampanne sati tad anu-mukha tsm anu-sukha mukhara


sukha karoti ||86||

atha aradanuj yad turr1


mdumdutamay samjagma |
aanavasanaknandrikhel
ayanasukhdi hari priym uvca ||87||
atha yad tu-r tu-obh mdu-mdu-tamay aradanuj hemanta
samjagma tad hari aana-vasana-knandi-khel-ayana-sukhdi
bhojana-vasana-vana-parvata-khel-ayana-sukhdi priy r-rdhm
uvca ||87||

"surabhinavakalitaulbhi
purusitavakayanpayasktnnam |
suparimalahari pluta samantd
vikalitavalkalabjangaragam |88||
he raroru ! surabhi-nava-li-taulbhi suganda-ntana-li-taulai
purusita-vaskaranpasktnnam atiaya-ka-vara-nava-prasta-gbhipayas ktnna kim-bhta saparimala-havipluta saparimala-ghtavypta samantt vikalita-valkala-vja-nga-raga valkla-vja-virahita-ngaraga-phala bahu-ghta-pra-pakva-pia-bheda pracura-ghtai
paripakva-nn-vidha-piaka pravitata-maaka-roikbhi aneka
prakra-piaka-vieai roikbhi ca ia piitrdrakam etat-sarva svamtr r-yaoday uasi prabhte arpita svadate mt mm svdayati
ity artha svadate mahyam iti para-lokena v anvaya sudhbhi-vivecya ||
88-89||

bahughtaparipakvapiabheda
pravitatamaakaroikbhir iam |
pariktadalitrdraka svamtrr
pitam uasi svadate varoru mahyam ||89||
[yugmakam]
tadanu ca janan dadti vea
mgamadakukumacrapravastram |
tam aham aharaha sajan sarma
sahasakhivthir atva arma ymi ||90||
1

Page 180 of 201

SAKALPA-KALPA-DRUMA

tad anu tat-pact janan r-yaod mgamada-kukuma-cra-pravastra mga-nbhi-kukuma-crbhy pra paripra samiram itiyvat etda vea dadti, sarma balarmea sahita aham aharaha
pratidina ta vea sajan dhrayan saha-sakhi-vtthi vayasya-gaasamanvita san atva arma sukha ymi prpnomty artha ||90||

yadapi vividhatemandimadhya
dinam upalabdham ihsti pakajki |
tadapi bhavati srdraka ghtnta
ktapacaarapakam darya ||91||
he pakajki ! yad api madhyandina divasasya madhya-bhge mtr
prerita vividhatemandi nn-prakara-vyajandi iha gohe upalabdham
asti bhavati, tad api srdrakam rdraka-sahita ghtnta-kta-pacaarapa-ka ghta-pakva-arapa-kam darya prtaye bhavati ||91||

aharahar anudhenukacukdi
cchavisavitcchavimitratcchabhsa |
sakhibhir akhilakelilihr
takarutakarmai narmaarma yma ||92||
aharaha pratidina dhenukavcukdi-cchavi-savit-cchavimitratcchabhsadhenu-pacd-gamana-tac craa-jnu-lambitakacuka-dhraa-kai-bandhanodi-grahaa-mai-muktdyalasktavicira-vasadn kntibhi srya-kntibhi sahamitratay ujjvala-bhsa
sakhbhi saha akhila-keli-li-hrtaka-ruta-karmai bahuvidha-kr-liukdi paki ravnukaraa-karmai parihsa-sukha yma ||92||

pariatatarajambhangaraga
kramukamukhadyutioaknanntam |
smitalasitakaijardipupa
pramuditasarvam ahardiva bhramma ||93||
smita-laita-kaijardi-pupa-pramudita-svarvavikasitbhilaitakaijardi-pupai amodita-sarva pariata-tarajambha-nga-ragakramuka-mukha-dyuti-oa-knannta paripakva-jamranga-ragaguvka-prabhtn dyutibhi raktima-knana-madhyam | ahardivam
aharaha bhramam vayam iti ea ||93||

calasakhi tad ida vana nirke

Page 181 of 201

SAKALPA-KALPA-DRUMA

mahi himaleini1 mrgaramsi |


paraparadivase tu tate
nahi vihtir2 bahir aucit bhajeta ||94||
he sakhi rdhe cala mrgara-msi agrahyaa-msi iira-yukte nii
rtry para-para-divase uttarottara-dine ta-te uttarottara-te jte
bahi vihti aucit na bhajeta | nahi viktir bahiraucit bhajeta iti
phntara bhvayam ||94||

iti harivacand anena srdha


vanam anugamya viramya ramya-rpam |
samucitaphalapupasagrahea
pramadabhta pramadgha samyu ||95||
iti hari-vacant anena r-kena srdha saha vanam anugamya ramyarpa viramya samucita-phala-pupa-sagrahea pramada-bhta
paramnanda-yukt pramad sundarya gha samyu sajagmu ||95||

iti mdutaratuliknukl
ktaayana nayanbhirmayugmam |
madhuripuvabhnujsamkhya
na vapuibhedam avpa npi citte ||96||
iti mdutara-tuliknukul-kta-ayana komala-tulamay-ayyym
anukaula-kta-ayana nayanbhirma-yugma netra-prtikara-yugala
madhuripu-vabhnuj-samkhya r-rdh-ka-nmaka vapui
vigrahe bheda na pa prpta citte'pi bheda npa ekkra-pryavigrahatvd iti bhva ||96||

atha dhanur aparamnarj


vadhi ravibhogagathasaghabhge |
muraripur avadat purvad et
varavij sa nij vilsalakmm ||97||
atha anantara dhanur itydi dhanuri-eata mna-ri-prathamaparyanta sryasya bhoga-gata-dina-samhasya bhge ta-kle ity artha,
pauamsrrdha-dinam rabhya phlgunasyrdha-dina-paryanta takla-pratte | sa muraripu r-ka purvat grmdi-tu-varanavat
et varavij vabhnu-nandin prati nij svaky vilsa-lakm
vilsa-obhm avadat ||97||
1
2

1. (a) opa(rva)tay; 2. (a) tur; 3. (b) himane nii; 4. (a) viktir

Page 182 of 201

SAKALPA-KALPA-DRUMA

ghtadadhiksarrdrakdiju
kauvaak vividhni sandhitni |
aharahar udaye madyamtr
mayi nihitni bha sukha vahanti ||98||
aha-raha pratidinam udaye sryodaye sati madyamtr r-yaoday
ghta-dadhi-ksarrdrakdi-ju kauvaak vividhni sandhitni
crdni bham aty artha sukha bshanti aha bhojana karomti
bhva ||98||

bahuvidham atha dugdhabpapakva


mdu mdu piakam iapram |
adhi dinadinamadhyamtmamtr
prahitam aha ramayan muda bhajmi ||99||
apa adhidina-dina-madhya divasasya madhya-bhge gohvastiti-kle iti
yvat tma-mtr svajanany yaoday prahita prerita dugdha-vpaka
bahuvidha bahu-prakram iam ia-pra madybhilaitam iayukta mdu-mdu-piakatva aya rasaran asmdaran mda hara
bhajmi ||99||

ghusarucir atlaskmavastra
dvidalajakacukayukpidhnavaka1 |
pavanarahitagharmaarmadt
sthalam anu dhenvavanena arma ymi ||100||
yusetydi | kukuma-knti-viia-tulsamanvita-skma-vastrea ubhayaprv-vtai tda-kacukcchdita-vaka da aha pavana-rahitagharma-dtsthalam anu pravana vihna-raudrea sukha pradasthala
lakm-krtya dhenvavanena dhenu-rakaena arma sukha ymi prpnomi
ity artha ||100||

iiram anu samastasattvajte


rutirahite kikhiu pragalbhavku |
samavadad iha kopi neti nna
sakhi hasita dayay sahyati sma ||101||
he sakhi ! iiram anu ta-kla lakm-ktya ta-kle ity artha samastasatva-jte nikhila-jantu-samhe ruti-rahite niabde jte kikhiu glavieeu pragalbha-vkaku udhta-vkyeu satsu kopi samavat uvca, iha
Page 183 of 201

SAKALPA-KALPA-DRUMA

ko'pi na iti nuna nicita hasita yath syt tath dayay sahyati sma ||
101||

iirajanui durdinepi jte


mitirahit dhaval sukha caranti |
u sakhi tadupyam antyam eka
mama muraljani yat tu vyusktam ||102||
he sakhi ! iirajanui ta-klodbhave durdine'pi jte miti-rahit parimany sakhytt iti yvat dhaval gva sukha yath syt tath
caranti ta bhakayanti | ekam antya carama tad upya dudine'pi
ta-caraa-sdhanam ity artha u, yat yasmt mama mural vyuskta vyu-nivraka-mantra-rpa jani jta bhavati ||102||

iiram akusumntara nirkya


srajam iha kundakt bibharmi citrm |
vipadi yad upajvana tad eva
pratipadam darabhjana vibhti ||103||
iiramakusumntaram anya-kusumana dv ity artha | na iirakusumntara nirkya iti phas tu spaa eva | iha kunda-kt kundapupa-grathit citrm cary sraja mlik vibharmi aham iti ea,
vipadi pad kle yat upa-jvana jvanopya tad eva prati-pada pade
pade dara-bhjanam dara-ptra sat vibhti ||103||

iha drutam itam ahasamham hviayatay dadhata pare ninindu |


bhavadupastivardhirtrivddher
alam aham asya tu vami1 drgham yu ||104||
iha ta-kle hita-maha-samha prati-dindacaya pryatriadatmaka-dina-samham iti-yvat viayatay ssrika-krya-kalpena
dadhata pare viayia uh tria-datmaka-dinbhyantare asmka
viaya-kryapara nipanna na bhavati iti tarkit santa ninindu,
viayia drgha-dinam kkanti iti bhva tu kintu aha bhavad upastivardhi-rtri-yuddhe tvat-sayoga-vrdha-rajan-vddhe heto taklasya drgha-rtritvt tvaya saha kelana bahukaa-sthyi bhavati itibhva, ata asya ta-kla-divasasya drgham y vami kmaye,
cirakla vypya taklna-dinam astu, rtrir api cirt vddhir astu iti
bhva ||104||
1

Page 184 of 201

SAKALPA-KALPA-DRUMA

atha madhu tur eyati praphulla


vananikara vidadhad yad tata prk |
hariharivanitkula praphulla
svayam abhavad bata paya tasya vryam ||105||
atha ta-tu-varannantara vasanta-varanopakramam hapatheti
yad madhuutau vasanta-tu eyati gamiyati | tata prk vananikara
vana-samha praphulla vidadhat, hari-hari-vanit-kula r-ka-tatpriy-vnda svaya praphullam abhavat, vaya carya tasya vasantasya
vrya parkrama paya he mana iti ea ||105||

prathama-samam athtra bhojandya


samucitam pravidhya ka-candra |
nii niamayati sma vanya-vtta
dina-dinam apy atula vrka-putrm ||106||
atra prathama-sama prathama-samaye yath-yogya bhojandyam
pravidhya samyak vidhya ka-candra dina-dina pratidina nii rtrau
atula nirupama vanya-vtta vrka-putr r-vabhnu-nandin
niamayati rvayati sma ||106||

niamaya kutuka vanedya da


vitaritari prasabha bibharti bhiku |
amadhujanui purake dvireph
muhur api jhaktitarjan vahanti ||107||
he priye niamaya u adya vane kutuka da mayeti-ea kintad ha
bhiku bhikrth vitaritari prasabha bhik-pradnakria prati
valtkra vibharti, kim-prakram ? amadhujanui ad vasantodbhave
atrlprthe na prake tan nmaka-pupe dvireph bhramar muhur api
jhakti-tarjan bahanti ||107||

kim iyam ahaha mdhavti nmn


janaviditeti madt praphullati sma |
iva iva na vaya madho kim ittha
kusumam adhu kila saptaldaya ca ||108||
ahaha vismayeiya mdhavti-nmn jana-vidit jana-parijt iti heto
madt garvt ki prapullati sma | iva iva iti kheda-vacana vaya ki
madho vasantasya na sma ittham anena prakreoktv saptalidaya

Page 185 of 201

SAKALPA-KALPA-DRUMA

nava-mlik paldaya kusumam adhu svasmin pupi dhraymsu


||108||

sa bakulasahakraketakn
sakaruakiukangakearm |
tatir atiuubhe vilokya yntu
bhramarapikapravar maha sajanti ||109||
sava-kula-sahakraketakn vakula-sahitmra-ketakn sakarua-kiukanga-kear y obh vilokya dv bhramara-pika-pravar tati
samha atiuubhe, bhramara-kokila-reh maha utsava sajanti
prpnuvanti ity artha ||109||

malayajamarud ea ity abhikhya


pavanagaa pratipadya matkavanym |
manayujajayisurabhtiast
prasatikra ivtra mandamandam ||110||
ea malayaja-vyu ity abhikhya iti-saja pavana-gaa matka-vany
madya-vndvana pratipadya prpya kadtham-bht malayaja-jayisaurabhtiastmalayaja-jaya-krisugandhyena ati-praasta-yukt,
ha iva lajjita iva atra vane manda-manda prasavati gacchati vahati iti
yvat ||110||

iti madhutuvarana vitanvan


madhuripur anyanijapriyjannm |
caritavivtim anyanyikn1
caritamit kalayann am stute sma ||111||
madhuripu madhusdana r-ka iti evam-prakrea madhu-tuvarana vasanta-tu-varana vitanvan vivvan anya-nyikn caritam
it caritra-varana-chadena anya-priyjannm asya kntn caritavivti kalayan rvayan am r-rdh stute sma ||111||

kusumakulam ida dadhti tvad


bhramarapikdigaas tath svarpam |
priyasahacarat yad priy
parasamaye arat ca vajrat ca ||112||

1. (a) ovka; 2. (a) rami; 3. (a) margin: nyiktm

Page 186 of 201

SAKALPA-KALPA-DRUMA

ida kusuma-kula pupacaya tath bhramara-pikdi-gaa svarpa


dadhti, kad ity apekym ha, yad priy kntn priya-sahacarat
knta-saha-milana bhavati tad eti para-samaye knta-viraha-samaye
arat bhramara-pikdi-gaavajrat dadhti ity atha ||112||

ayi vidhumukhi sagatapriygi


priyavirahd apar dhtvasd |
uta kusumapikditudyamn
dhruvam adhun priyatva bhramanti ||113||
ayi vidhu-mukhi ! he sagata-priygi ! priya-viraht priya-vicchedt dhtvasd parama-kheda-yukt uta api apar kusuma-pikdi-tudyamn
pupa kokildibhi pyamn dhruva nicitam adhun-priyatva
bhramanti ||113||

sphuradasahanat mitha sapatnya


pathi rahasi priyam tmanbhistya |
dii ca vidii ca sphurantam rn
nahi niranaiur am kva v labheran ||114||
sa-patn mitha paraspara sphurada-sahanat prakamndhairy
satya pathi rahasi nibhte tman priya kntam abhistya katham-bhta
priya tatrhadii vidii ca sarvatra sphuranta prakamna, ata rt
sampe na niranaiu niretum asamarth amu knt kva knta
labheran prpnuyu knta puna puna smaran nikhila-vastu tanmayatvt
sampe'pi knta na payanti ata kutra v ta prpnuyur iti bhva ||114||

niyamitacaran nikujadhmni
kvacana ca vsakasajjikyamn |
priyatamam anavpya mnam can
mukham iva mnadhan hi dhanyanrya ||115||
niyamita-varat prtyahika-yath-niyamnuhnt kvacana ca kutrpi
nikuja-dhmni vsaka-sajjikyamn vea-bhdika ktv vsa-gha
sajjktya nyakgamana-pratkm carantya nyik ity artha |
pritama kntam anavpya aprpya mnam abhimnam can prpnuvan
dhanya-nrya hi vata sukham iva mnadhan ||115||

api ca tadapars tu vsasajj


muhur api cintanalabdhakalpatantr |
priyatamam upalabhya ctra jgrad
Page 187 of 201

SAKALPA-KALPA-DRUMA

valitavad pa sukha na ctra bhedam ||116||


api ca vsa-sajj vea-bhdi-parya muhur api cintana-labdha-kalpatantr puna puna cintanena an nidrvasth labdh tad apar
prvokta-nyiktirikt nyik priyatamam upalabhya prpya atra ca jgrad
valitavat jgrad avasth-tulya sukham pa prptavn atra bheda na pa ||
116||

api dayitatamena khait


nahi kalahntarit babhva kpi |
ucitam api tad etad eva yasmd
dayitatama katham anyath ghaate ||117||
dayitatamena priyatamena kpi khait api,
prvam eti priyo yasy anya sambhoga-cihnita |
s khaiteti kathit dhrair ry kayit ||
kpi kalahntarit,
cukram api pra-ntha dod apsya tu y |
pact-tpam avpnoti kalahntarit tu s ||
na babhva | tad etad eva ucita vihita yasmt dayitatama
priyatama katham anyath ghaeta ? ||117||

vyavahitapadav mamsti netu


nahi bhavatm api kicanpi vastu |
na puruam iha jgardyavasth
trayam api cetanay viyoktum e ||118||
bhavat tv vyava-hita-padav durkta-padav netu mama kivanpi
vastu nsti iha jgardyavasth-trayam api purua cetanay viyoktu na
e ||118||

nii sumukhi tad adya kujapuja


sahasavayastati sadrava vrajva |
iha hi kumudamudgardipupa
sitarucirocii rocamnam asti ||119||
he sumukhi ! suvadane ! tat tasmt adya nii saha-vayastabhi sakh-gaasahit kuja-puja kuja-samha sadravam avilamba yath syt tah
Page 188 of 201

SAKALPA-KALPA-DRUMA

vrajva gacchva, hi vata kumuda-mudga-rdi-pupa kumuda-khamallik-prabhti-pupam iha sita-rocirocii veta-knty dpti-viie kuje
rocamna dpyamnam asti ||119||

vidhur atha dayitnvita sakhbhi


saha sahakhelam iyya pupadeam |
sphuam iha tu vidhu para savndas
tadupari vandanamlikyate sma ||120||
atha anantara vidhu ka-candra dayitnvita priy-samanvita san
sakhbhi saha saha-khelana pupa-dea pupa-vikm iyya jagma
hatu para vidhu candra tad upari savnda sva-gaa-sahita vandanamlikyate vandana-mlik iva carati sam ||120||

adhi-kusuma-vana virajamna
harim atha kntimat vrka-putr |
sukha-kara-lalit-vikhikdipriya-savayas-tatibhi sama samayya ||121||
atha anantara he citta ! atra citram cary paya | ki tat ? tatrha
kntimat alaukika-saundaryamay vrka-putr r-vabhnunandin sukha-kara-lalit-vikhdi-priya-savayas-tatibhi sukhaprada-lalitdi-priya-sakh-rebhi sama saha samayya militv guakriyga-bhva-prabhtibhi naisargika-gudibhi hari sarva-jvamanoharam api knta vaam adhnam akta ity anvaya aabhi
kulakam | katham-bhta harim ? tatrhaadhi-kusuma-vana kusumavanam adhiktya virjamnam | ki v, kusumam adhiktya yad vana tad
virjamnam ||121||

sukusuma-nikarn upadadna
svam api tam apy anu tanvi yojayant1 |
dvayam api tad-anuvrata-kriybhir
drava-tatibhi ca mudci kurvatbhi ||122||
puna katham-bhta [hari]? sukusuma-nikarn surabhita-pupa-nicayn
updadna ghnam | vrka-putr katham-bht ? tatrhasvam api
tmnam api tam api kam api anu tn kusuma-nikrn niyojayant
yath-yogygeu dhrayant ||122||

alam uparigapupavndam icchu2


1
2

(b) tan niyojayant;


(a) iccha;

Page 189 of 201

SAKALPA-KALPA-DRUMA

svayam api tattadupagraha diant |


drutam iva na kim asmadya rjy
vahasi nideam iti smitcigrbhi ||123||
prasabham iva ramm am bhujbhy
hdi dadhata1 muhur rdhvapupaheto |
sarud iva tadabham payant
sakalakala hasita vitanvatbhi ||124||
sukusumacayakam kayanta
svayam api ta tulita nicyayant |
vividhamatatay prahsabhedc
chalam api satyam api prajalpinbhi2 ||125||
kusuma-viracan-maya kalpa
vidadhatam u ca ta pthak sjant |
nutim anutim api dvaye pi tasmin
samia-vaca pracayena tanvatbhi ||126||
sva-racita-tad-alakriy stuvna
sva-racita-tat-tad-dalakti stuvn |
nija-kti-janit-mahattva-buddhi
praktir iheti vihasya vdinbhi ||127||
vaam akta gua-kriyga-bhvaprabhtibhir atra ca paya citta citram |
vahati patir adhna-bhartkj
racayati karma vinpi t sa tasy ||128||
[aabhi klakam]
sukhakara-lalit-vikhikdi-priya-savayastatibhi, katham-bhtbhi ?
tatrhadvayam api r-rdh-ka-yugalam api tad anuvrata-kriybhi
rdh-knukula-krya-kalpai dravavatatibhi ca parihsa-samhai ca
mudci-kurvatbhi haravita kurvatbhi || puna katham-bhta hari
tatrahaalam upariga-pupa-vnda vka-khopari-sthitatvt urdhagatakusuma-samham icchum | vrka-putr kathm-bht tatrha svayam api
rdh tat tatd upagraha sampa sampa-ghaa diant diant |
sakhbhi katham-bhtbhi tatrha asmadya-rjy rdhy nideam
j drutam iva avilambitam iva ki na bahasi iti smitci-grbhi mdumanda-hsya-yukta-vbhi | puna katham-bhta ram r-rdh
bhujbhy prasabham iva valtkram iva muhu hdi vakasi dadhatam |
vabhnu-nandin katham-bht tatrhasaruiva ronvit iva tad
abha r-kbham parant nirasyant | puna sakhbhi
kdbhi tad ha sakala-kala kalena sahita-madhura hasita
vitanvatbhi vistrayantbhi | puna kda hari tatrha sukusuma1
2

(a) dadhta;
(a) prajalpitbhi

Page 190 of 201

SAKALPA-KALPA-DRUMA

cara-kua kusuma-cayanam eva chala yasya sa tam kayanta


darayantam | s kd- svayam api rdh ta tulitam upamita
nicrayant avalokayant || tbhi kidbhi tatrha vividhamatatay
nn-vidha-maty anusrea prahsa-bhedt hsya-bhed chalam api satyam
api kiyacchala-kiyat-satya-vkya-sayukta prajayinbhi vdinbhi |
puna kda hari kusuma-viracanmaya pupair vividha-racanmaya
kalpa bha vidadhata kurvantam | s kd tatrha, sa ta
kusuma-viracanmaya bhaa pthak sjasnt vividha-hra-mukuakusala-valaya-padakdi-vicitra-racan sjant | sakhbhi kdbhi
tatrhasamia-vsca-pracayena chala-yukta-vkya-samhena tasmin
dvaye r-rdh-ka-yugale nuti vinayam anutim avinaya tanvatbhi |
puna kda hari svaracita-tad alakriy nija-nirmita-tad-bhaa
stuvna praasayantam | s kd ? sva-racita-tat-tad alakti
stuvavn | kdbhi sakhbhi tatrha nija-kti-janit nija-krye utpann
mahattva-buddhi iha sasre sarvem eva prakti svabhva nija-nijakrye mahattva-jna prakti-siddha sarvem iti bhva iti vihasya
vdinbhi || atra citra ki tatrhatm adhna-bhartkj vinpi tasy
rdhy karma racayati ||121-128||

harir iha janayan vasanta-rga


hari-vanit-nikara ca suhu puam |
abhinaya-maya-ntya-tla-jua
vyativaita sva-vacakra vivam ||129||
hari sarvsmanohara r-ka iha vasanta-rga svanma-prasiddharga janayan viva sva-vakra | kim-bhta hari-vanitnikara ca rka-knt-samha ca suu pua puna ca abhinayamaya-ntya-tlajuam ||129||

iti bahu-vidha-khelay rajany


praamam iva pratipadya ngarendra |
surabhi-kusuma-vka-vi-knta
kaa-ayana-kaam pa kntay sa ||130||
sa ngendra r-ka iti evam-prakrea bahuvidha-khelay nnprakra-llay rajany praamam upaama gata-pryam iva iti yvat
pratipadya ppya kntay r-rdhay saha surabhi-kusuma-vkaviknta kaa-ayana-kaa sugandha-pupa-vka-vik madhye
kaa-kla ayana-sukham pa ||130||

maimayavaracatvarasya ayym
anu kusumnilallay suseva |
paramatamasakhbhir asyamna
Page 191 of 201

SAKALPA-KALPA-DRUMA

bhramaratati sasukha sukhacakra ||131||


maimaya-caracatvarasya ayym anu prati kusumnila-llay kusumasapkta-pavana-llay suseva sukha-seva paratama-sakhbhi
priyatama-sakhbhi asyamn bhramaratati yasya sa sasukha sukhena
saha vartamna r-ka sukha cakra sakhjann iti ea ||131||

iti sarvartu-ll
||3||

Page 192 of 201

SAKALPA-KALPA-DRUMA

[4]
atha phala-nipatti

ghoe sva-prema-koe pit-mukha-sukhadasvya-vndena dvyan,


kasena preitebhyas tam atibhaya-maya
vkya nighnan muhus tn |
1
hanti tem apayann adhi madhu-puri ta
hantum acan sa-vnda
hatv ta ghoam gt tad atula-sukha-kd
ya sad ta bhajmi ||1||
ya r-ka sva-prema-koe svya-prema-bhra-svarpe ghoe
vraje pit-mukha-sukhada-svya-vndena pit-prabhti-sukha-pradanija-gaena saha dvyan kran, kasena preitebhya ptandibhya
atibhayamayam atiaya-bhaya-yukta ta ghoa ghoastha-sarvam iti
yvat vkya muhu tn ptandn nighnan nayan, te daityn
hantu, hana-dhtu-tu-pratyaya, mtyum apayan na payan, samlanam apayann ity artha, sa-vnda gaa-sahita ta kasa hantum
adhimadhu-puri acan gacchan, ta kasa hatv ghoam gt gamat,
tat tasmt atula-sukha-kt nirupama-sukha-kara, ta ka sad
bhajmi aham iti ea ||1||

rdhdy ka-knt svayam avataraa


kavat prpya llakty vismtya nity sthitim aparatay
jta-ks tathpi |
rgd aspaa-ka-rayaa-sukha-rat
prntata kam eva
spaa jagmu sva-knta tam ati-sukha-sudhsindhu-magnntar sma ||2||
rdhdy ka-knt r-kasya nitya-knt svaya kavat
avataraa prpya golokd iti ea, ll-akty nity sthiti
vismtya tathpi aparatay na paratay jta-k, kam eva
svapatitvena jt | tathpi atraivnvaya | tathpi rgt prvnurgt
aspaa-kra-rayaa-sukha-rat gupta-bhvena kraya-sukhe
rat, prntata ante ta kam eva svaknta spaa jagmu |
ata ati-sukha-sudh-sindhu-magnntar sma |
1

(a margin): vanti, hnm; (b) hantum;

Page 193 of 201

SAKALPA-KALPA-DRUMA

athav, rdhdy r-vabhnu-nandin-prabhtaya ka-knt


r-ka-priy kavat yath ka tath svaya, na tv anyena
vidhin v, avataraam virbhva prpya ll-akty yay sarva-ll
bhavati, tay akty nity sthiti svata nitya-vidyamnat vismtya,
aparatay upapatitvena jta-kr jta vidita ka ybhi, t
tathokt | tathpi yadyapi upapatitvena jt, tathpi rgt anurgt
aspaa-ka-rayaa-sukha-rat apariphua-bhvena
kvalambana-sukhe rat sakt, prathamata iti ea, prntata
eata ta kam eva sva-knta sva-pati spaa sphua jagmu
prpu |
prathamata parakya-bhvsvdana-rpa-svecchay ll-akty kam
upapatitvena manyante sma, rasa-srasyt iti bhva | paratas tu pariayavidhin kam eva sva-patitvena jnanti sma | parakya-bhva-mtram
atra jeya, vastuta tbhi saha tasya svakyatva gopyas tu svaky
bhvas tu parakya eva iti vacanam api nvajeya, kevala-parakya-vdimatam anenaiva nirastam iti | ata sukha-sudh-sindhu-magnntar
atiaya-sukha-sudh-sgare-nimagna-mnas sma, vayam iti ea ||2||

haho saukhya sura-dvi kau-kaaka-gha1preha-kasdi-dun


hatv tat-klia-citt pit-mukha-janat
nirvt suhu cakre |
ki cnya sva-priy patir iti bahir
akhyti2-dukhni htv
tat-tad-vilea-p-cchid ayam atijagaddi-gohe vibhti ||3||
ha ho saukhya suradvi-kau-kaaka-ghaa-preha-kasdidundeva-gaa-atru-grasinya-samhn priyatama-kasdi-dun
hatv, tat-klia-citt kasdibhi kaa-prpta-citt pit-mukhajanat pitrdi-jana-samha nirvt santu suhu yath syt tath
cakre |
ki ca, sva-priy svasya priy r-rdhdnm anya svtirikta
pati bhart asti iti bahir-akhyti-dukhni bahir-apavda-dukhni
htv, tat-tad-vilea-p-cchit tat-tad-viccheda-dukha-hr aya rka atijagad di-gohe jagatm adya-bhte gohe ity artha
vibhti vartamna-prayogatvt sad obhate ||3||

prtar mtu sva-hastd aana-sukha-kt


1
2

(b) -ghaa-;
(a) khyti

Page 194 of 201

SAKALPA-KALPA-DRUMA

labdha-ttdy-anuja
r-rmdi-prasakta surabhi-gaa-ata
playan moda-yukta |
sandhyy gopa-gop-sukhada-gha-gati
snurga kapym
tat-tad-dvyad-vihra sphuratu tava mana
sarvad ka-candra ||4||
varita-nitya-ll sakepata varayann haprtar iti | he mana !
prta prabhte mtu r-yaody sva-hastd aana-sukha-kt
labdha-ttdy-anuja pitr-dy-anumati prpta, tata r-rmdiprasakta r-yuktgraja-balarma-prabhti-salagna, moda-yukta
nandita san surabhi-gaa-atam agaita-dhenu-vnda playan
crayan | sandhyy rajan-mukhe gopa-gop-sukhada-gha-gati
gopn gopn sukha-prada-bhavana-gati | kapy rtry
snurga tat-tad-dvya-vihra prvokta-vana-bhramadi-rpavihra | etda ka-candra sarvad ahar-nia tava sphuratu ||
4||

janmdya svya-vtta kavi-bharata-kalcitra-yogena dyaprya tanvan sabhy rahasi tu dayitprva-rgdy udantam |


varga tat-tan-nisarga nijam anu vijay
sarva-st-parva kurvan
divya-divya-riybhir viharaa-kutuk
nandatn nanda-snu ||5||
sabhy janmdya svya-vtta nija-ll kavi-bharata-kal-citra-yogena
kavi ca kvn kvitva bharata-kal bhavata-mini-kta-nkbhinava ca
citra-yoga ca lln citra te samhra tena dya-prya tanvan
rahasitu nibhte dayit-prvargdyudanta priy
prvnurgdyudanta ca dya-prya tanvan tat-tan nisarga tat-tatsvabhva-yukta dsya-sakhya-vtsala-madhuramayam iti yvat nija
varga parijanam anu sarvt parva utsava kurvan dvy-dvya-kriybhi
laukiklaukika-kriybhi viharaa-kutuk vijay sarvajet nanda-sunu rnanda-nandana nandatt nandatu ||5||

ya r-paryanta-ycynvitir iha
paupa-rei-bandhur yaodnandasvyga-jta subala-mukhaPage 195 of 201

SAKALPA-KALPA-DRUMA

sakha ki ca rdhdi-knta |
sa r-gopla-nm surabhi-kulamaha playan divya-kelir
nakta rsdi-ll-lalitatamagati sarvad syd gatir na ||6||
iha r-gokule ya r-paryanta-ycynviti r-paryantai lakm
paryantai ycy prrthany anviti anugamana yasya sa artht lakm
vraja-vsrtha rsa-daranrtha v tapo atapyata, brahmoddhavdaya
gulma-latdau kathancit janana-prarthan cakru itydy anusandheyam |
paupa-rei-vandhu gopa-gan vandhu yaod-nanda-svyja-jta
r-yaodnandtmaja, suvala-mukha-sakha suvaldn msakh rdhdiknta divya-keli aprkta-kriyla sa r-gopla-nm aha divasa
vypya surabhi-kula mgosamha playan nakta vypya rsdi-lllalitatama-gati rsdi-lly manohara-gati yasya sa etda sa rka sarvad na asmka gati syt bhavet ||6||

rmad-vndvanendo madhupakhaga-mg rei-lok dvijt


ds lly surabhya sahacarahalabht-tta-mtr-di-varg |
preyasyas tsu rdh-pramukhavara-d ceti vnda yathordhva
tad-rploka-tak pramadam
anudina hanta payma karhi ||7||
r-vndvanendo r-vnvana-candrasya r-kasya madhupa-khagamg madhup bhramar ca gagh kokila-mayra-uka-rikdaya ca
mg haridaya ca, rei-lok samna-vyavasyi-jn artht
svarakra-mlkra-ilpakra-citrakrdaya, surabhya, saha-cara-halabhttta-mtrdi-varg, preyasya knt tsu preyasu rdh pramukhavara-d r-rdh-prabhti-sulocan iti yathordha vnda bhavati
tadrploka-tak te rpa-daranbhil karhi kad anudina
pratidina pramada yath syt tath payma ||7||

avad dhyyati draga-sthiti mitha skma-pratha


cyati
prjyntargatam tta-narmas tu sakh-madhya-sthita
payati |
rdh-mdhava-nma-dheya-mithuna vighnn
attymitn
Page 196 of 201

SAKALPA-KALPA-DRUMA

dmpatye sthitam atra v yadi raha prpta tad ki


puna? ||8||
rdh-mdhava-nma-dheya-mithuna r-rdhkkhya-yugalam amitn
aprimitn vighnn attya atikramya dmpye sthitam abht atra vraje yadi
raha prpta nibhte labdha syt tad puna kim ? nnyat prrthaye iti
bhva | kim-bhuta mitha paras-para dragasthiti drvasthna sat
avat nirantara dhyyati cintayati, skma-pratha cyati |
prjyntargata bahuvidha-janntargata sat tta-narma ghta-narma sat
sakh-madhyasthita sat payati ||8||

rdh-ka-yuga muhur vighaanm uttrya dmpatyabhk


pratyekntam udasram ekataraga-svpntar antar mitha |
vaktra payati mri locana-pua nsgram
uddaayan
niste gaa-yuga hd hdi milal lelyate armai 1 ||9||
rdh-kra-yuga muhur vighaan puna puna durghaanm uttrya
dmpatya-bhk dmpatya bhajatti tat mitha parasparam ekataragasvpntaranta rdh-kayo ekatara-sthita-tandry madhye
madhye pratyeknta pratyeka-paryavasitam udasra netra-jala-yukta,
vaktra vadana payati, locana-pua mri mrjan karoti hastabhym
iti-ea nsgram uddaayat gaa-yuga niste cumbati hd hdayena
hdi hdaye milat salagna sat armai parama-sukhe lelyate ||9||

gaura-yma-rucojjvalbhir2 amalair akor vilsotsavair


ntyantbhir aea-mdana-kal-vaidagdhyadigdhtmabhi |
anyonya-priyat sudh-parimala-stomonmadbhi sad
rdh-mdhava-mdhurbhir abhita3 citta
samkrmyatm ||10||4
rdh-mdhava-mdhurbhi r-rdh-ka-mdhuryai sad mama
cittam abhita kramyatm, katham-bhtbhi gaura-yma-rucojjalbhi
r-rdhy gaurgtvt r-kasya ymgatvt gaura-ka-knty
ujjalbhi, amalai nirmalai viuddhair iti yvat akmo nayanayo
vilsotsavai ntyantbhi aeamdna-kal-vaidagdhya-digdhtmabhi
1

(a) armi
-ruco jvalbhir;
3
(a) amita
4
1
2

Page 197 of 201

SAKALPA-KALPA-DRUMA

anyonya-priyatsudh-parimala-stomonmadbhi paraspara-premmtaparimala-samhena unmadbhi iti vieani yojyni ||10||


iti phala-nipatti
||4||

Page 198 of 201

SAKALPA-KALPA-DRUMA

[5]

pr pulindya1 iti y stut vraja-ramdibhi2 |


na vaya sdhvi smreti3 reibhir dvrik-riym ||1 ||
vraja-ramdibhi vraja-sundarbhi pr pulindya ity-din y
stut, tad ukta r-daamasyaika-vidhyye veu-gte | t shakram
hu
pr pulindya urugya-padbja-rgar-kukumena dayit-stana-maitena |
tad-darana-smara-rujas ta-ritena
limpantya nana-kuceu juhus tad-dhim || [bh.pu. 10.21.17]
iti |
dvrak-riy dvrak-mahi reibhi oaa-sahasra-mahirebhi na vaya sdhvi smreti stut,tad ukta r-daamasya
tryati-tamo'dhyye r-draupad prati mahibhi
na vaya sdhvi smrjya svrjya bhaujyam apy uta |
vairjya pramehya ca nantya v hare padam ||
kmaymaha etasya rmat-pda-raja riya |
kuca-kukuma-gandhhya mrdhn vohu gad-bhta ||
vraja-striyo yad vchanti pulindyas ta-vrudha |
gva crayato gop pda-spara mahtmana || [10.83.4143] iti ||1||

anayrrdhito nnam4 ittha prvbhir eva ca |


pure kvpi vaiiya-smnya neyam hyate ||
rukmi dvravaty tu rdh vndvane vane |5 iti ||2||
eva prvbhir eva,
anayrdhito nna bhagavn harir vara |
yan no vihya govinda prto ym anayad raha || [bh.pu.
10.30.28]
ittham anena prakrea y stut, pure kvpi kutrpi pure vaiiyasmnyt vaiiyaikatva-prayuktt, artht sarv api vaiiy tsu
1

bh.pu. 10.21.17;
(a) -ramlibhi;
3
bh.pu. 10.84.41;
4
bh.pu. 10.30.28;
5
skanda-pura 5.3.197.75, and elsewhere;
2

Page 199 of 201

SAKALPA-KALPA-DRUMA

madhye vaiiya-pradhn ity artha | iya r-rdh na uhyate tarkyate |


tad evharukmi dvrvaty tu rdh vndvane vane iti ||2||

tasy knta sad knta sa syd eknta-bhg vaa |


yv am mama cittntar-bhruha-sneham hatu ||3||
tasy r-rdhy sa knta r-ka sad sarvad knta
kamanya eknta-bhk nibhta-prpta vaa yatta syt bhavet | yau
am r-rdh-mdhavau mama cittntar-bhruha-sneha citta-madhye
bhruha-rpa-sneha premnanda-sneham hatu vistraymsatu ||3||

sad-bhaktev atula pitvya-1


yugala ktv mady gatim |
sva dsya diad asti yat
prabhu-yuga tan me sadst gati ||4||
sad-bhakteu madhye atula nirupama reham iti yvat pitvyayugala r-rupa-santana-dvaya mady gat ktv sva dsya
diat diat asti vartate yat prabhu-yuga r-rpa-santana-rpa tat
prabhu-yuga sad me mama gati st bhavatu | lokasyrdham eva
dyatvt tad eva mudritam ||4||

gagy kakucagamuk-rutim adj jgrad-gata m


prati
r-vnd-vipine traym api par svapndy-avastha
puna |
ya rmn madhumardana subhagat-sad-rpatviruta
sajvn laghu-vaa-asakatay vande ca vande ca tam
||5||
ya rmn madhu-mardana laghu-vaa-asakatay, vaivdakatay ity artha, sajvn vaidhr ity khyvn, ta vande ca
vande ca | punar-ukti bhakter dhikyt | sa gagy gag-tre
tatrvasthna-samaye ca jgrad-gata m prati kakucagamuk-ruti
prema-pratipdik rutim adt | puna ca r-vndvane tatrvasthnasamaye svapndy-avastha svapnasya dau y avasth, artht jgradavasth, tad-gata jgrad-gata m prati traym api adt | sa puna
katham-bhta ? subhagat-sadrpat-viruta ||5||

(b) pitor. pitvya is not metrical.

Page 200 of 201

SAKALPA-KALPA-DRUMA

r-ka ka-caitanya sa-santana-rpaka |


gopla raghunthpta-vraja-vallabha phi mm ||6||
lokasysya granthdau vidyamnatvt tatraiva vykhy kt ||6||

iti r-sakalpa-druma-nma kvya mmaka-sphdhma r-rdh-ka-rpa-pram api prayat tam1 |


r-rdh-ka-cararpitam eva mama sarva
iti tad idam api tath bhaved evam ||7||
prayantam iti phas tu bhvya | anyat sugamam ||7||
iti r-sakalpa-kalpa-druma-nma-kvya samptam ||
r haraye nama ||

prayantam

Page 201 of 201

You might also like