Download as pdf or txt
Download as pdf or txt
You are on page 1of 43

. I gu gIta.

r Guru Gt
ASy I gugIta StaemSy,
asya r gurugt stotramantrasya |

gvan! sdaizv \i;>,


bhagavn sadiva i |

nanaivxain DNda<is,
nnvidhni chandsi |

I guprmaTma devta,
r guruparamtm devat |

h< bIjm!,
ha bjam |

s> zi>,
sa akti |

ae< kIlkm!,
kro klakam |

I gusadis(weR paQe ivinyaeg>.


r guruprasdasiddhyarthe phe viniyoga ||

r Guru Gt

Page 2 of 43

. Xyanm!.

|| dhynam ||

h<sa_ya< pirv&pkmlEidRVyEjg
R Tkar[Erhasbhy parivttapatrakamalairdivyairjagatkraair -

ivaeTkI[RmnekdehinlyE> SvCDNdmaTmeCDya,
vivotkramanekadehanilayai svacchandamtmecchay |

t(aet< pdza<v< tu cr[< dIparaih[<


taddyota padambhava tu caraa dpkuragrhia

Ty]a]rivh< gupd< Xyayeiu< zatm!.


pratyakkaravigraha gurupada dhyyedvibhu vatam ||

\;y ^cu> aya cu -

guaxra iv*a gugIta ivcets>,


guhydguhyadhar vidy gurugt vicetasa |

Uih n> sUt kpya z&[m


u Tsadk>.
brhi na sta kpay umadvatprasdaka ||



r Guru Gt

Page 3 of 43

sUt %vac sta uvca -

kElas izore rMye isNxannaykm!,


kailsa ikhare ramye bhaktisandhnanyakam |

[My pavRtI ya zr< pyRpC& Dt. 1.


praamya prvat bhakty akara paryapcchata || 1||

I deVyuvac r devyuvca -

` nmae devdevez praTprjgrae,


om namo devadevea partparajagadguro |

sdaizv mhadev gudI]a< deih me. 2.


sadiva mahdeva gurudk pradehi me || 2||

ken mage[
R ae Svaimn! deih myae vet!,
kena mrgea bho svmin dehi brahmamayo bhavet |

Tv< kpa< k me Svaimn! nmaim cr[aE tv. 3.


tva kp kuru me svmin nammi caraau tava || 3||

r Guru Gt

Page 4 of 43

$r %vac vara uvca -

mmpais deiv Tv< TvTITyw vdaMyhm!,


mamarpsi devi tva tvatprtyartha vadmyaham |

laekaepkark> ae n kenaip kt> pura. 4.


lokopakraka prano na kenpi kta pur || 4||

lR< i;u laek;


e u tCD&[:u v vdaMyhm!,
durlabha triu lokeu tacchuva vadmyaham |

gu< ivna naNyTsTy< sTy< vranne. 5.


guru vin brahma nnyatsatya satya varnane || 5||

vedzapura[ain #ithasaidkain c,
vedastrapurni itihsdikni ca |

myaidiv*a Sm&itaqnaidkm!. 6.
mantrayantrdividyca smtiruccandikam || 6||

zEvzaagmadIin ANyain ivivxain c,


aivaktgamdni anyni vividhni ca |

Ap<zkra[Ih jIvana< aNtcetsam!. 7.


apabhraakarha jvn bhrntacetasm || 7||

r Guru Gt

Page 5 of 43

y}ae t< tpae dan< jpStIw twEv c,


yajo vrata tapo dna japastrtha tathaiva ca |

gutvmiv}ay mUFaSte crte jna>. 8.


gurutattvamavijya mhste carate jan || 8||

gubuR(aTmnae naNyt! sTy< sTy< n s<zy>,


gururbuddhytmano nnyat satya satya na saaya |

taaw yStu ktRVyae ih mnIi;i>. 9.


tallbhrtha prayatnastu kartavyo hi manibhi || 9||

gUF iv*a jgNmaya dehe ca}ans<va,


gha vidy jaganmy dehe cjnasambhav |

%dyae yTkazen guzBden kWyte. 10.


udayo yatprakena guruabdena kathyate || 10||

svRpapivzuaTma Igurae> padsevnat!,


sarvappaviuddhtm rguro pdasevant |

dehI ve*SmavTkpaw vdaim te. 11.


deh brahma bhavedyasmttvatkprtha vadmi te || 11||

gupada<bj
u < Sm&Tva jl< izris xaryet,
!
gurupdmbuja smtv jala irasi dhrayet |

svRtIwaRvgahSy s<aaeit )l< nr>. 12.


sarvatrthvaghasya samprpnoti phala nara || 12||

r Guru Gt

Page 6 of 43

zae;[< pappSy dIpn< }antejsam!,


oaa ppapakasya dpana jnatejasm |

gupadaedk< sMyk s<sara[Rvtarkm!. 13.


gurupdodaka samyak sasrravatrakam || 13||

A}anmUlhr[< jNm kmR invar[m!,


ajnamlaharaa janma karma nivraam |

}anvEraGyis(w gupadaedk< ipbet.


! 14.
jnavairgyasiddhyartha gurupdodaka pibet || 14||

gurae> padaedk< pITva guraeiCDaejnm!,


guro pdodaka ptv gurorucchiabhojanam |

gumUt>eR sda Xyan< gum< sda jpet.


! 15.
gurumrte sad dhyna gurumantra sad japet || 15||

kazI ]e< tivasae javI cr[aedkm!,


k ketra tannivso jhnav caraodakam |

guivR
e r> sa]at! tark< initm!. 16.
gururvivevara skt traka brahma nicitam || 16||

gurae> padaedk< yu gya=saE sae=]yae vq>,


guro pdodaka yattu gay'sau so'kayo vaa |

tIwRraj> yag gumUTyER nmae nm>. 17.


trtharja praygaca gurumrtyai namo nama || 17||

r Guru Gt

Page 7 of 43

gumUit SmreiTy< gunam sda jpet,


!
gurumrti smarennitya gurunma sad japet |

guraera}a< kvIRt guraerNy avyet.


! 18.
gurorj prakurvta guroranyanna bhvayet || 18||

guviSwt< aPyte tTsadt>,


guruvaktrasthita brahma prpyate tatprasdata |

guraeXyaRn< sda kyaRTklI Svpteyw


R a. 19.
gurordhyna sad kurytkulastr svapateryath || 19||

Svam< c Svjait< c SvkIitRpiu vxRnm!,


svrama ca svajti ca svakrtipuivardhanam |

@tTsv pirTyJy guraerNy avyet.


! 20.
etatsarva parityajya guroranyanna bhvayet || 20||

AnNyaiNtyNtae ma< sul< prm< pdm!,


ananycintayanto m sulabha parama padam |

tSmat! svRyen guraeraraxn< k. 21.


tasmt sarvaprayatnena gurorrdhana kuru || 21||

ElaeKye S)qvarae deva*surpga>,


trailokye sphuavaktro devdyasurapannag |

guviSwta iv*a guya tu l_yte. 22.


guruvaktrasthit vidy gurubhakty tu labhyate || 22||

r Guru Gt

Page 8 of 43

gukarSTvNxkar karStej %Cyte,


gukrastvandhakraca rukrasteja ucyate |

A}anask< gurev n s<zy>. 23.


ajnagrsaka brahma gurureva na saaya || 23||

gukar> wmae v[aeR mayaidgu[ask>,


gukra prathamo varo mydiguabhsaka |

karae itIyae maya aiNt ivnaznm!. 24.


rukro dvityo brahma my bhrnti vinanam || 24||

@v< gupd< e< devanamip lRm!,


eva gurupada reha devnmapi durlabham |

haha g[Ev
E gNxvE
R pUJyte. 25.
hh hh gaaicaiva gandharvaica prapjyate || 25||

uv< te;a< c sve;


R a< naiSt tv< gurae> prm!,
dhruva te ca sarve nsti tattva guro param |

Aasn< zyn< v< U;[< vahnaidkm!. 26.


sana ayana vastra bhaa vhandikam || 26||

saxken datVy< gus<tae;karkm!,


sdhakena pradtavya gurusantoakrakam |

guraeraraxn< kay SvjIivTv< invedyet.


! 27.
gurorrdhana krya svajvitva nivedayet || 27||

r Guru Gt

Page 9 of 43

kmR[a mnsa vaca inTymaraxye


m!,
karma manas vc nityamrdhayedgurum |

dI"Rd{f< nmSkTy inlRae gusixaE. 28.


drghadaa namasktya nirlajjo gurusannidhau || 28||

zrIrimiNy< a[a< s_yae invedyet,


!
arramindriya pr sadgurubhyo nivedayet |

AaTmdaraidk< sv s_yae invedyet.


! 29.
tmadrdika sarva sadgurubhyo nivedayet || 29||

kimkIqSmiva gRiNxmlmUkm!,
kmikabhasmavih durgandhimalamtrakam |

e:mr< Tvca ma<s< vye vranne. 30.


lemarakta tvac msa vacayenna varnane || 30||

s<sarv&]maFa> ptNtae nrka[Rv,


e
sasravkamrh patanto narakrave |

yen cEvaet
a> sveR tSmE Igurve nm>. 31.
yena caivoddht sarve tasmai rgurave nama || 31||

guRa guivR:[ug
uR dev
R ae mher>,
gururbrahm gururviurgururdevo mahevara |

gurev pr tSmE Igurve nm>. 32.


gurureva parabrahma tasmai rgurave nama || 32||

r Guru Gt

Page 10 of 43

hetve jgtamev s<sara[Rvsetve,


hetave jagatmeva sasrravasetave |

ve svRiv*ana< zMve gurve nm>. 33.


prabhave sarvavidyn ambhave gurave nama || 33||

A}anitimraNxSy }ananzlakya,
ajnatimirndhasya jnjanaalkay |

c]uNmIilt< yen tSmE Igurve nm>. 34.


cakurunmlita yena tasmai rgurave nama || 34||

Tv< ipta Tv< c me mata Tv< bNxuSTv< c devta,


tva pit tva ca me mt tva bandhustva ca devat |

s<saritbaexaw tSmE Igurve nm>. 35.


sasrapratibodhrtha tasmai rgurave nama || 35||

yTsTyen jgTsTy< yTkazen ait tt!,


yatsatyena jagatsatya yatprakena bhti tat |

ydanNden nNdiNt tSmE Igurve nm>. 36.


yadnandena nandanti tasmai rgurave nama || 36||

ySy iSwTya sTyimd< yait anupt>,


yasya sthity satyamida yadbhti bhnurpata |

iy< puid yTITya tSmE Igurve nm>. 37.


priya putradi yatprty tasmai rgurave nama || 37||

r Guru Gt

Page 11 of 43

yen cetyte hId< ic< cetyte n ym!,


yena cetayate hda citta cetayate na yam |

jaTSvsu;u yaid tSmE Igurve nm>. 38.


jgratsvapnasuuptydi tasmai rgurave nama || 38||

ySy }anaidd< iv< n Zy< iedt>,


yasya jndida viva na dya bhinnabhedata |

sdekppay tSmE Igurve nm>. 39.


sadekarparpya tasmai rgurave nama || 39||

ySyamt< tSy mt< mt< ySy n ved s>,


yasymata tasya mata mata yasya na veda sa |

AnNyav avay tSmE Igurve nm>. 40.


ananyabhva bhvya tasmai rgurave nama || 40||

ySy kar[pSy kayRpe[ ait yt!,


yasya kraarpasya kryarpea bhti yat |

kayRkar[pay tSmE Igurve nm>. 41.


kryakraarpya tasmai rgurave nama || 41||

nanapimd< sv n kenaPyiSt ita,


nnrpamida sarva na kenpyasti bhinnat |

kayRkar[ta cEv tSmE Igurve nm>. 42.


kryakraat caiva tasmai rgurave nama || 42||

r Guru Gt

Page 12 of 43

ydi'kmlN< Ntapinvarkm!,
yadaghrikamaladvandva dvandvatpanivrakam |

tark< svRda=p(> Igu< [maMyhm!. 43.


traka sarvad'padbhya rguru praammyaham || 43||

izve e guata guraE e izvae n ih,


ive kruddhe gurustrt gurau kruddhe ivo na hi |

tSmat! svRyen Igu< zr[< jet.


! 44.
tasmt sarvaprayatnena rguru araa vrajet || 44||

vNde gupdN< va'mnigaecrm!


vande gurupadadvandva vmanacittagocaram

etrai< izvzyaTmk< prm!. 45.


vetaraktaprabhbhinna ivaaktytmaka param || 45||

gukar< c gu[atIt< kar< pvijRtm!,


gukra ca gutta rukra rpavarjitam |

gu[atItSvp< c yae d*aTs gu> Sm&t>. 46.


guttasvarpa ca yo dadytsa guru smta || 46||

Aine> svRsa]I ActubaRrCyut>,


atrinetra sarvask acaturbhuracyuta |

Actuvd
R nae a Igu> kiwt> iye. 47.
acaturvadano brahm rguru kathita priye || 47||

r Guru Gt

Page 13 of 43

Ay< myailbRae dya sagrv&ye,


aya mayjalirbaddho day sgaravddhaye |

ydnuhtae jNtuis<sarmuiak. 48.


yadanugrahato jantucitrasasramuktibhk || 48||

Igurae> prm< p< ivvekc]u;ae=m&tm!,


rguro parama rpa vivekacakuo'mtam |

mNdaGya n pZyiNt ANxa> sUyaed


R y< ywa. 49.
mandabhgy na payanti andh sryodaya yath || 49||

Inawcr[N< ySya< idiz ivrajte,


rnthacaraadvandva yasy dii virjate |

tSyE idze nmSkyaRd ya itidn< iye. 50.


tasyai die namaskuryd bhakty pratidina priye || 50||

tSyE idze sttmilre; AayeR


tasyai die satatamajalirea rye

i]Pyte muoirtae mxupb


E x
uR
E ,
prakipyate mukharito madhupairbudhaica |

jagitR y gvaNgucvtIR
jgarti yatra bhagavngurucakravart

ivaedy lynaqkinTysa]I. 51.


vivodaya pralayanakanityask || 51||

r Guru Gt

Page 14 of 43

Inawaid guy< g[pit< pIQy< Erv<


rnthdi gurutraya gaapati phatraya bhairava

isaE"< bquky< pdyug< tIm< m{flm!,


siddhaugha baukatraya padayuga dtkrama maalam |

vIraNctu:k ;i nvk< vIravlI pk<


vrndvyaacatuka ai navaka vrval pacaka

ImNmailinmrajsiht< vNde guraem{


R flm!. 52.
rmanmlinimantrarjasahita vande gurormaalam || 52||

A_yStE> sklE> sudI"RminlEVyaRixdE:R krE>


abhyastai sakalai sudrghamanilairvydhipradairdukarai

a[ayamztErnekkr[E>R oaTmkEj
R y
R >E ,
prymaatairanekakaraairdukhtmakairdurjayai |

yiSm_yuidte ivnZyit blI vayu> Svy< tT][at!


yasminnabhyudite vinayati bal vyu svaya tatkat

au< tTshj< Svavminz< sevXvmek< gum!. 53.


prptu tatsahaja svabhvamania sevadhvameka gurum || 53||

r Guru Gt

Page 15 of 43

SvdeizkSyEv zrIricNtn<
svadeikasyaiva arracintana

vednNtSy izvSy icNtnm!,


bhavedanantasya ivasya cintanam |

SvdeizkSyEv c namkItRn<
svadeikasyaiva ca nmakrtana

vednNtSy izvSy kItRnm!. 54.


bhavedanantasya ivasya krtanam || 54||

yTpadre[k
u i[ka kaip s<sarvairxe>,
yatpdareukaik kpi sasravridhe |

setb
u Nxayte naw< deizk< tmupaSmhe. 55.
setubandhyate ntha deika tamupsmahe || 55||

ySmadnuh< lBXva mhd}anmuTs&jt


e ,
!
yasmdanugraha labdhv mahadajnamutsjet |

tSmE IdeizkeNay nmaIisye. 56.


tasmai rdeikendrya namacbhasiddhaye || 56||

pada< svRss
< ardavanlivnazkm!,
pdbja sarvasasradvnalavinakam |

rNe istaMaejmXySw< cNm{fle. 57.


brahmarandhre sitmbhojamadhyastha candramaale || 57||

r Guru Gt

Page 16 of 43

Akwaidireoae shdlm{fle,
akathditrirekhbje sahasradalamaale |

h<spaRikae[e c SmreNmXyg< gum!. 58.


hasaprvatrikoe ca smarettanmadhyaga gurum || 58||

skluvns&i> kiLptaze;pui>
sakalabhuvanasi kalpiteapui

iniolingmi> sMpda< VywRi>,


nikhilanigamadi sampad vyarthadi |

Avgu[pirmaiRStTpdawEk
R i>
avaguaparimristatpadrthaikadi

v gu[prmeimae]
R magEk
R i>. 59.
bhava guaparameirmokamrgaikadi || 59||

skluvnrSwapna StMyi>
sakalabhuvanaragasthpan stambhayai

sk[rsv&iStvmalasmi>,
sakaruarasavistattvamlsamai |

sklsmys&i> sidanNdirsakalasamayasi saccidnandadir-

invstu miy inTy< IguraeidRVyi>. 60.


nivasatu mayi nitya rgurordivyadi || 60||

r Guru Gt

Page 17 of 43

Aizusm< tat Jvala pirckaixya,


agniuddhasama tta jvl paricakdhiy |

mrajimm< mNye=hinRz< patu m&Tyut>. 61.


mantrarjamima manye'harnia ptu mtyuta || 61||

tdejit tEjit tre tTsmIpke,


tadejati tannaijati taddre tatsampake |

tdNtrSy svRSy t svRSy bat>. 62.


tadantarasya sarvasya tadu sarvasya bhyata || 62||

Ajae=hmjrae=h< c Anaidinxn> Svym!,


ajo'hamajaro'ha ca andinidhana svayam |

AivkaridanNd A[IyaNmhtae mhan!. 63.


avikracidnanda aynmahato mahn || 63||

ApUvaR[a< pr< inTy< Svy<JyaeitinRramym!,


aprv para nitya svayajyotirnirmayam |

ivrj< prmakaz< uvmanNdmVyym!. 64.


viraja paramka dhruvamnandamavyayam || 64||

uit> Ty]mEitmnumantuym!,
ruti pratyakamaitihyamanumnacatuayam |

ySy caTmtpae ved deizk< c sda Smret.


! 65.
yasya ctmatapo veda deika ca sad smaret || 65||

r Guru Gt

Page 18 of 43

mnu yv< kay tdaim mhamte,


manuca yadbhava krya tadvadmi mahmate |

saxuTv< c mya :qva Tviy itit sa<tm!. 66.


sdhutva ca may dv tvayi tihati smpratam || 66||

Ao{fm{flakar< Vya< yen cracrm!,


akhaamaalkra vypta yena carcaram |

tTpd< dizRt< yen tSmE Igurve nm>. 67.


tatpada darita yena tasmai rgurave nama || 67||

svRiu tizraerivraijtpdaMbuj>,
sarvarutiiroratnavirjitapadmbuja |

vedaNtaMbujsUyaeR yStSmE Igurve nm>. 68.


vedntmbujasryo yastasmai rgurave nama || 68||

ySy Smr[mae[ }anmuTp*te Svym!,


yasya smaraamtrea jnamutpadyate svayam |

y @v svR s<aiStSmE Igurve nm>. 69.


ya eva sarva samprptistasmai rgurave nama || 69||

cEtNy< zat< zaNt< VyaematIt< inrnm!,


caitanya vata nta vyomtta nirajanam |

nadibNklatIt< tSmE Igurve nm>. 70.


ndabindukaltta tasmai rgurave nama || 70||

r Guru Gt

Page 19 of 43

Swavr< jm< cEv twa cEv cracrm!,


sthvara jagama caiva tath caiva carcaram |

Vya< yen jgTsv tSmE Igurve nm>. 71.


vypta yena jagatsarva tasmai rgurave nama || 71||

}anzismaFStvmala ivUi;t>,
jnaaktisamrhastattvaml vibhita |

uimuidata yStSmE Igurve nm>. 72.


bhuktimuktipradt yastasmai rgurave nama || 72||

AnekjNmsMasvRkmRivdaihne,
anekajanmasamprptasarvakarmavidhine |

SvaTm}anave[ tSmE Igurve nm>. 73.


svtmajnaprabhvea tasmai rgurave nama || 73||

n guraerixk< tv< n guraerixk< tp>,


na guroradhika tattva na guroradhika tapa |

tv< }anaTpr< naiSt tSmE Igurve nm>. 74.


tattva jntpara nsti tasmai rgurave nama || 74||

maw> Ijgawae mijg>,


manntha rjaganntho madgurustrijagadguru |

mmaTma svRUtaTma tSmE Igurve nm>. 75.


mamtm sarvabhttm tasmai rgurave nama || 75||

r Guru Gt

Page 20 of 43

XyanmUl< guraemiUR tR> pUjamUl< gurae> pdm!,


dhynamla gurormrti pjmla guro padam |

mmUl< guraevaRKy< mae]mUl< gurae> kpa. 76.


mantramla gurorvkya mokamla guro kp || 76||

guraidrnaid gu> prmdEvtm!,


gururdirandica guru paramadaivatam |

gurae> prtr< naiSt tSmE Igurve nm>. 77.


guro paratara nsti tasmai rgurave nama || 77||

ssagrpyRNt tIwRanaidk< )lm!,


saptasgaraparyanta trthasnndika phalam |

guraeri'pyaeibNsha<ze n lRm!. 78.


guroraghripayobindusahasre na durlabham || 78||

hraE e guata guraE e n kn,


harau rue gurustrt gurau rue na kacana |

tSmaTsvRyen Igu< zr[< jet.


! 79.
tasmtsarvaprayatnena rguru araa vrajet || 79||

gurev jgTsv iv:[uizvaTmkm!,


gurureva jagatsarva brahmaviuivtmakam |

gurae> prtr< naiSt tSmaTs<pj


U ye
m!. 80.
guro paratara nsti tasmtsampjayedgurum || 80||

r Guru Gt

Page 21 of 43

}an< iv}ansiht< l_yte guit>,


jna vijnasahita labhyate gurubhaktita |

gurae> prtr< naiSt Xyeyae=saE gumaigRi>. 81.


guro paratara nsti dhyeyo'sau gurumrgibhi || 81||

ySmaTprtr< naiSt neit netIit vE uit>,


yasmtparatara nsti neti netti vai ruti |

mnsa vcsa cEv inTymaraxye


m!. 82.
manas vacas caiva nityamrdhayedgurum || 82||

gurae> kpa saden iv:[usdaizva>,


guro kp prasdena brahmaviusadiv |

smwaR> vadaE c kevl< gusevya. 83.


samarth prabhavdau ca kevala gurusevay || 83||

devikrgNxvaR> iptrae y]car[a>,


devakinnaragandharv pitaro yakacra |

munyae=ip n janiNt guzu;


U [e ivixm!. 84.
munayo'pi na jnanti guruurae vidhim || 84||

mhahargve[
R tpaeiv*ablaiNvta>,
mahhakragarvea tapovidybalnvit |

s<sarkhravteR "qye ywa "qa>. 85.


sasrakuharvarte ghaayantre yath gha || 85||

r Guru Gt

Page 22 of 43

n mua devgNxvaR> iptrae y]ikra>,


na mukt devagandharv pitaro yakakinnar |

\;y> svRisa guseva pra'mo


u a>. 86.
aya sarvasiddhca gurusev parmukh || 86||

Xyan< z&[u mhadeiv svaRnNddaykm!,


dhyna u mahdevi sarvnandapradyakam |

svRsaEOykr< inTy< uimuiivxaykm!. 87.


sarvasaukhyakara nitya bhuktimuktividhyakam || 87||

ImTpr gu< Smraim


rmatparabrahma guru smarmi

ImTpr gu< vdaim,


rmatparabrahma guru vadmi |

ImTpr gu< nmaim


rmatparabrahma guru nammi

ImTpr gu< jaim. 88.


rmatparabrahma guru bhajmi || 88||

r Guru Gt

Page 23 of 43

anNd< prmsuod< kevl< }anmUit


brahmnanda paramasukhada kevala jnamrti

NatIt< ggnsz< tvmSyaidlym!,


dvandvtta gaganasada tattvamasydilakyam |

@k< inTy< ivmlmcl< svRxIsai]Ut<


eka nitya vimalamacala sarvadhskibhta

avatIt< igu[riht< s< t< nmaim. 89.


bhvtta triguarahita sadguru ta nammi || 89||

inTy< zu< inraas< inrakar< inrnm!,


nitya uddha nirbhsa nirkra nirajanam |

inTybaex< icdanNd< gu< nmaMyhm!. 90.


nityabodha cidnanda guru brahma nammyaham || 90||

dMbuje ki[RkmXys<Swe
hdambuje karikamadhyasasthe

is<hasne s<iSwtidVymUitRm,
!
sihsane sasthitadivyamrtim |

Xyaye
< cNklakaz<
dhyyedguru candrakalpraka

icTpuStkaIvr< dxanm!. 91.


citpustakbhavara dadhnam || 91||

r Guru Gt

Page 24 of 43

etaMbr< etivleppu:p<
vetmbara vetavilepapupa

muaivU;< muidt< inem!,


muktvibha mudita dvinetram |

vamapIQiSwtidVyzi<
vmkaphasthitadivyaakti

mNdiSmt< saNkpainxanm!. 92.


mandasmita sndrakpnidhnam || 92||

AanNdmanNdkr< s<
nandamnandakara prasanna

}anSvp< injbaexyum!,
jnasvarpa nijabodhayuktam |

yaegINmIf(< vraegvE*<
yogndramya bhavarogavaidya

Im< inTymh< nmaim. 93.


rmadguru nityamaha nammi || 93||

yiSmNs&iiSwitXv<sinhanuhaTmkm!,
yasminsisthitidhvasanigrahnugrahtmakam |

kTy< pivx< zaste t< nmaMyhm!. 94.


ktya pacavidha avadbhsate ta nammyaham || 94||

r Guru Gt

Page 25 of 43

at> izris zuae ine< iuj< gum!,


prta irasi uklbje dvinetra dvibhuja gurum |

vrayyut< zaNt< Smre< nampUvk


R m!. 95.
varbhayayuta nta smaretta nmaprvakam || 95||

n guraerixk< n guraerixk<
na guroradhika na guroradhika

n guraerixk< n guraerixkm!,
na guroradhika na guroradhikam |

izvzasnt> izvzasnt>
ivasanata ivasanata

izvzasnt> izvzasnt>. 96.


ivasanata ivasanata || 96||

#dmev izv< iTvdmev izv<


idameva iva tvidameva iva

iTvdmev izv< iTvdmev izvm!,


tvidameva iva tvidameva ivam |

mm zasntae mm zasntae
mama sanato mama sanato

mm zasntae mm zasnt>. 97.


mama sanato mama sanata || 97||

r Guru Gt

Page 26 of 43

@v<ivx< gu< XyaTva }anmuTp*te Svym!,


evavidha guru dhytv jnamutpadyate svayam |

tTssaden muae=himit avyet.


! 98.
tatsadguruprasdena mukto'hamiti bhvayet || 98||

gudizRtmage[
R mn>zui< tu karyet,
!
gurudaritamrgea manauddhi tu krayet |

AinTy< o{fyeTsv yiTkidaTmgaecrm!. 99.


anitya khaayetsarva yatkicidtmagocaram || 99||

}ey< svRSvp< c }an< c mn %Cyte,


jeya sarvasvarpa ca jna ca mana ucyate |

}an< }eysm< kyaRn! naNy> pNwa itIyk>. 100.


jna jeyasama kuryn nnya panth dvityaka || 100||

@v< uTva mhadeiv guinNda< kraeit y>,


eva rutv mahdevi gurunind karoti ya |

s yait nrk< "aer< yavNidvakraE. 101.


sa yti naraka ghora yvaccandradivkarau || 101||

yavTkLpaNtkae dehStavdev gu< Smret,


!
yvatkalpntako dehastvadeva guru smaret |

gulaepae n ktRVy> SvCDNdae yid va vet.


! 102.
gurulopo na kartavya svacchando yadi v bhavet || 102||

r Guru Gt

Page 27 of 43

are[ n vVy< a}E> iz:yE> kwn,


hukrea na vaktavya prjai iyai kathacana |

guraere n vVymsTy< c kdacn. 103.


guroragre na vaktavyamasatya ca kadcana || 103||

gu< Tv<kT y <kT y gu< inijRTy vadt>,


guru tvaktya huktya guru nirjitya vdata |

Ar{ye injRle deze s ve


+ ra]s>. 104.
araye nirjale dee sa bhavedbrahmarkasa || 104||

muini> pgEvaR=ip surv


E aR zaiptae yid,
munibhi pannagairv'pi surairv pito yadi |

kalm&Tyuyaaip gu r]it pavRit. 105.


klamtyubhaydvpi gur rakati prvati || 105||

Aza ih sura*a Aza munyStwa,


aakt hi surdyca aakt munayastath |

guzapen te zI< ]y< yaiNt n s<zy>. 106.


gurupena te ghra kaya ynti na saaya || 106||

mrajimd< deiv guirTy]rym!,


mantrarjamida devi gururityakaradvayam |

Sm&itvedawRvaKyen gu> sa]aTpr< pdm!. 107.


smtivedrthavkyena guru sktpara padam || 107||

r Guru Gt

Page 28 of 43

uitSm&tI Aiv}ay kevl< gusevka>,


rutismt avijya kevala gurusevak |

te vE s<Nyaisn> aea #tre ve;xair[>. 108.


te vai sannysina prokt itare veadhria || 108||

inTy< inrakar< ingu[


R < baexyet! prm!,
nitya brahma nirkra nirgua bodhayet param |

sv inraas< dIpae dIpaNtr< ywa. 109.


sarva brahma nirbhsa dpo dpntara yath || 109||

gurae> kpasaden AaTmaram< inrI]yet,


!
guro kpprasdena tmrma nirkayet |

Anen gumage[
R SvaTm}an< vtRt.
e 110.
anena gurumrgea svtmajna pravartate || 110||

Aa St<bpyRNt< prmaTmSvpkm!,
brahma stambaparyanta paramtmasvarpakam |

Swavr< jm< cEv [maim jgNmym!. 111.


sthvara jagama caiva praammi jaganmayam || 111||

vNde=h< sidanNd< edatIt< sda gum!,


vande'ha saccidnanda bhedtta sad gurum |

inTy< pU[ inrakar< ingu[


R < SvaTms<iSwtm!. 112.
nitya pra nirkra nirgua svtmasasthitam || 112||

r Guru Gt

Page 29 of 43

praTprtr< Xyey< inTymanNdkarkm!,


partparatara dhyeya nityamnandakrakam |

dyakazmXySw< zuS)iqksim!. 113.


hdaykamadhyastha uddhasphaikasannibham || 113||

S)iqkitmap< Zyte dpR[e ywa,


sphaikapratimrpa dyate darpae yath |

twaTmin icdakarmanNd< sae=himTyut. 114.


tathtmani cidkramnanda so'hamityuta || 114||

Amapu;< XyaytiNmy< id,


aguhamtrapurua dhyyatacinmaya hdi |

t S)rit avae y> z&[u t< kwyaMyhm!. 115.


tatra sphurati bhvo ya u ta kathaymyaham || 115||

Agaecr< twa=gMy< nampivvijRtm!,


agocara tath'gamya nmarpavivarjitam |

in>zBd< tijanIyat! Svav< pavRit. 116.


niabda tadvijnyt svabhva brahma prvati || 116||

ywa gNx> Svaven kpUrR ksm


u aid;u,
yath gandha svabhvena karprakusumdiu |

zItae:[aid Svaven twa c zatm!. 117.


todi svabhvena tath brahma ca vatam || 117||

r Guru Gt

Page 30 of 43

Svy< twaivxae UTva SwatVy< ykict!,


svaya tathvidho bhtv sthtavya yatrakutracit |

kIqmrv Xyan< vit tazm!. 118.


kabhramaravattatra dhyna bhavati tdam || 118||

guXyan< twa kTva Svy< myae vet,


!
gurudhyna tath ktv svaya brahmamayo bhavet |

ip{fe pde twa pe muae=saE na s<zy>. 119.


pie pade tath rpe mukto'sau ntra saaya || 119||

I pavRTyuvac r prvatyuvca -

ip{f< ik< tu mhadev pd< ik< smudatm!,


pia ki tu mahdeva pada ki samudhtam |

patIt< c p< ikmetdaOyaih zr. 120.


rptta ca rpa kimetadkhyhi akara || 120||

I mhadev %vac r mahdeva uvca -

ip{f< k{filnIzi> pd< h<smudatm!,


pia kualinakti pada hasamudhtam |

p< ibNirit }ey< patIt< inrnm!. 121.


rpa binduriti jeya rptta nirajanam || 121||

r Guru Gt

Page 31 of 43

ip{fe mua pde mua pe mua vranne,


pie mukt pade mukt rpe mukt varnane |

patIte tu ye muaSte mua na s<zy>. 122.


rptte tu ye muktste mukt ntra saaya || 122||

Svy< svRmyae UTva pr< tv< ivlaekyet,


!
svaya sarvamayo bhtv para tattva vilokayet |

praTprtr< naNyt! svRmt


e iralym!. 123.
partparatara nnyat sarvametannirlayam || 123||

tSyavlaekn< aPy svRsivvijRt>,


tasyvalokana prpya sarvasagavivarjita |

@kakI in>Sp&h> zaNtiStaseTsadt>. 124.


ekk nispha ntastihsettatprasdata || 124||

lBx< va=w n lBx< va SvLp< va bl< twa,


labdha v'tha na labdha v svalpa v bahula tath |

in:kamenv
E aeVy< sda s<tucetsa. 125.
nikmenaiva bhoktavya sad santuacetas || 125||

svR}pdimTyadeh
R I svRmyae buxa>,
sarvajapadamityhurdeh sarvamayo budh |

sdanNd> sda zaNtae rmte ykict!. 126.


sadnanda sad nto ramate yatrakutracit || 126||

r Guru Gt

Page 32 of 43

yEv itte sae=ip s dez> pu{yajnm!,


yatraiva tihate so'pi sa dea puyabhjanam |

muSy l][< deiv tvae kiwt< mya. 127.


muktasya lakaa devi tavgre kathita may || 127||

%pdezStwa deiv gumage[


R muid>,
upadeastath devi gurumrgea muktida |

guiStwa Xyan< skl< tv kIitRtm!. 128.


gurubhaktistath dhyna sakala tava krtitam || 128||

Anen yveTkay tdaim mhamte,


anena yadbhavetkrya tadvadmi mahmate |

laekaepkark< deiv laEikk< tu n avyet.


! 129.
lokopakraka devi laukika tu na bhvayet || 129||

laEikkaTkmR[ae yaiNt }anhIna va[Rvm!,


laukiktkarmao ynti jnahn bhavravam |

}anI tu avyeTsv kmR in:kmR yTktm!. 130.


jn tu bhvayetsarva karma nikarma yatktam || 130||

#d< tu iaven pQte z&[ute yid,


ida tu bhaktibhvena pahate ute yadi |

ilioTva tTdatVy< tTsv s)l< vet.


! 131.
likhitv tatpradtavya tatsarva saphala bhavet || 131||

r Guru Gt

Page 33 of 43

gugItaTmk< deiv zutv< myaeidtm!,


gurugttmaka devi uddhatattva mayoditam |

vVyaixivnazaw Svymev jpeTsda. 132.


bhavavydhivinrtha svayameva japetsad || 132||

gugIta]rEk< tu mrajimm< jpet,


!
gurugtkaraika tu mantrarjamima japet |

ANye c ivivxa ma> kla< nahRiNt ;aefzIm!. 133.


anye ca vividh mantr kal nrhanti oam || 133||

AnNt)lmaaeit gugItajpen tu,


anantaphalampnoti gurugtjapena tu |

svRpapzmn< svRdairnaznm!. 134.


sarvappapraamana sarvadridryananam || 134||

kalm&Tyuyhr< svRsqnaznm!,
klamtyubhayahara sarvasakaananam |

y]ra]sUtana< caerVyayaphm!. 135.


yakarkasabhtn coravyghrabhaypaham || 135||

mhaVyaixhr< sv ivUitisid< vet,


!
mahvydhihara sarva vibhtisiddhida bhavet |

Awva maehn< vZy< Svymev jpeTsda. 136.


athav mohana vaya svayameva japetsad || 136||

r Guru Gt

Page 34 of 43

vasne c dair< pa;a[e raegs<v>,


vastrsane ca dridrya pe rogasambhava |

maeidNya< >omaaeit kae vit in:)lm!. 137.


modiny dukhampnoti khe bhavati niphalam || 137||

k:[aijne }anisimae]
R I VyacmRi[,
kjine jnasiddhirmokar vyghracarmai |

kzasne }anisi> svRisiStu k<ble. 138.


kusane jnasiddhi sarvasiddhistu kambale || 138||

kzv
E aR vRya deiv Aasne zuk<ble,
kuairv drvay devi sane ubhrakambale |

%pivZy ttae deiv jpedk


e amans>. 139.
upaviya tato devi japedekgramnasa || 139||

Xyey< zu< c zaNTyw vZye rasn< iye,


dhyeya ukla ca ntyartha vaye raktsana priye |

Aicare k:[v[ pItv[ xnagme. 140.


abhicre kavara ptavara dhangame || 140||

%re zaiNtkamStu vZye pUvRmo


u ae jpet,
!
uttare ntikmastu vaye prvamukho japet |

di][e mar[< ae< pime c xnagm>. 141.


dakie mraa prokta pacime ca dhangama || 141||

r Guru Gt

Page 35 of 43

maehn< svRt
U ana< bNxmae]kr< vet,
!
mohana sarvabhtn bandhamokakara bhavet |

devrajiykr< svRlaekvz< vet.


! 142.
devarjapriyakara sarvalokavaa bhavet || 142||

sve;
R a< St<nkr< gu[ana< c ivvxRnm!,
sarve stambhanakara gun ca vivardhanam |

:kmRnazn< cEv sukmRisid< vet.


! 143.
dukarmanana caiva sukarmasiddhida bhavet || 143||

Ais< saxyeTkay nvhyaphm!,


asiddha sdhayetkrya navagrahabhaypaham |

>Svnazn< cEv suSv)ldaykm!. 144.


dusvapnanana caiva susvapnaphaladyakam || 144||

svRzaiNtkr< inTy< twa vNXyasup


u dm!,
sarvantikara nitya tath vandhysuputradam |

AvExVykr< I[a< saEaGydayk< sda. 145.


avaidhavyakara str saubhgyadyaka sad || 145||

AayuraraeGymEyRp
u paEvxRnm!,
yurrogyamaivaryaputrapautrapravardhanam |

Akamt> I ivxva jpaNmae]mvauyat!. 146.


akmata str vidhav japnmokamavpnuyt || 146||

r Guru Gt

Page 36 of 43

AvExVy< skama tu lte caNyjNmin,


avaidhavya sakm tu labhate cnyajanmani |

svR>oy< iv< nazyeCDapharkm!. 147.


sarvadukhabhaya vighna nayecchpahrakam || 147||

svRbaxazmn< xmaRwk
R ammae]dm!,
sarvabdhpraamana dharmrthakmamokadam |

y< y< icNtyte kam< t< t< aaeit initm!. 148.


ya ya cintayate kma ta ta prpnoti nicitam || 148||

kaimtSy kamxen>u kLpnakLppadp>,


kmitasya kmadhenu kalpankalpapdapa |

icNtami[iiNttSy svRmlkarkm!. 149.


cintmaicintitasya sarvamagalakrakam || 149||

mae]hetj
u p
R ie Ty< mae]iymvauyat!,
mokaheturjapennitya mokariyamavpnuyt |

aegkamae jpe*ae vE tSy kam)ldm!. 150.


bhogakmo japedyo vai tasya kmaphalapradam || 150||

jpeCDa saEr ga[pTy vE:[v>,


japecchktaca sauraca gapatyaca vaiava |

zEv isid< deiv sTy< sTy< n s<zy>. 151.


aivaca siddhida devi satya satya na saaya || 151||

r Guru Gt

Page 37 of 43

Aw kaMyjpe Swan< kwyaim vranne,


atha kmyajape sthna kathaymi varnane |

sagre va sirIre=wva hirhralye. 152.


sgare v sarittre'thav hariharlaye || 152||

zidevalye gaee svRdv


e alye zu,
e
aktidevlaye gohe sarvadevlaye ubhe |

vqe c xaImUle va mQe v&Ndavne twa. 153.


vae ca dhtrmle v mahe vndvane tath || 153||

pive inmRle Swane inTyanuantae=ip va,


pavitre nirmale sthne nitynuhnato'pi v |

inved
R nen maEnn
e jpmet< smacret.
! 154.
nirvedanena maunena japameta samcaret || 154||

Zmzane yUmaE tu vqmUlaiNtke twa,


mane bhayabhmau tu vaamlntike tath |

is(iNt xaEre mUle cUtv&]Sy sixaE. 155.


siddhyanti dhauttare mle ctavkasya sannidhau || 155||

gupuae vr< mUoSR tSy is(iNt naNywa,


guruputro vara mrkhastasya siddhyanti nnyath |

zukmaRi[ svaRi[ dI]attpa<is c. 156.


ubhakarmi sarvi dkvratatapsi ca || 156||

r Guru Gt

Page 38 of 43

s<sarmlnazaw vpazinv&ye,
sasramalanrtha bhavapanivttaye |

gugItaMis an< tv}> kte sda. 157.


gurugtmbhasi snna tattvaja kurute sad || 157||

s @v c gu> sa]at! sda s+ivm>,


sa eva ca guru skt sad sadbrahmavittama |

tSy Swanain svaRi[ pivai[ n s<zy>. 158.


tasya sthnni sarvi pavitri na saaya || 158||

svRzu> pivae=saE Svava* itit,


sarvauddha pavitro'sau svabhvdyatra tihati |

t devg[a> sveR ]ee pIQe vsiNt ih. 159.


tatra devaga sarve ketre phe vasanti hi || 159||

AasnSw> zyanae va gCD<iStn! vdip,


sanastha ayno v gacchastihan vadannapi |

AaFae gjaF> suae va jag&tae=ip va. 160.


avrho gajrha supto v jgto'pi v || 160||

zuic:ma< sda }anI gugItajpen tu,


ucimca sad jn gurugtjapena tu |

tSy dzRnmae[ punjRNm n iv*te. 161.


tasya daranamtrea punarjanma na vidyate || 161||

r Guru Gt

Page 39 of 43

smue c ywa taey< ]Ire ]Ir< "&te "&tm!,


samudre ca yath toya kre kra ghte ghtam |

ie k
< e ywakazStwaTma prmaTmin. 162.
bhinne kumbhe yathkastathtm paramtmani || 162||

twEv }anI jIvaTma prmaTmin lIyte,


tathaiva jn jvtm paramtmani lyate |

@eKyen rmte }anI y t idvainzm!. 163.


aikyena ramate jn yatra tatra divniam || 163||

@v<ivxae mhamu> svRda vtRte bux>,


evavidho mahmukta sarvad vartate budha |

tSy svRyen avi< kraeit y>. 164.


tasya sarvaprayatnena bhvabhakti karoti ya || 164||

svRsNdehrihtae muae vit pavRit,


sarvasandeharahito mukto bhavati prvati |

uimuiy< tSy ijae c srSvtI. 165.


bhuktimuktidvaya tasya jihvgre ca sarasvat || 165||

Anen ai[n> sveR gugIta jpen tu,


anena prina sarve gurugt japena tu |

svRisi< auviNt ui< mui< n s<zy>. 166.


sarvasiddhi prpnuvanti bhukti mukti na saaya || 166||

r Guru Gt

Page 40 of 43

sTy< sTy< pun> sTy< xMy sa'Oy< myaeidtm!,


satya satya puna satya dharmya skhya mayoditam |

gugItasm< naiSt sTy< sTy< vranne. 167.


gurugtsama nsti satya satya varnane || 167||

@kae dev @kxmR @kina pr< tp>,


eko deva ekadharma ekanih para tapa |

gurae> prtr< naNyaiSt tv< gurae> prm!. 168.


guro paratara nnyannsti tattva guro param || 168||

mata xNya ipta xNyae xNyae v<z> kl< twa,


mt dhany pit dhanyo dhanyo vaa kula tath |

xNya c vsuxa deiv gui> sulRa. 169.


dhany ca vasudh devi gurubhakti sudurlabh || 169||

zrIrimiNy< a[aawR> SvjnbaNxva>,


arramindriya prcrtha svajanabndhav |

mata ipta kl< deiv gurev n s<zy>. 170.


mt pit kula devi gurureva na saaya || 170||

AakLpjNmna kaeq(a jpttp>iya>,


kalpajanman koy japavratatapakriy |

tTsv s)l< deiv gus<tae;mat>. 171.


tatsarva saphala devi gurusantoamtrata || 171||

r Guru Gt

Page 41 of 43

iv*atpaeblenEv mNdaGya ye nra>,


vidytapobalenaiva mandabhgyca ye nar |

guseva< n kvRiNt sTy< sTy< vranne. 172.


gurusev na kurvanti satya satya varnane || 172||

iv:[umheza devi;Ript&ikra>,
brahmaviumaheca devaripitkinnar |

iscar[y]a ANye=ip munyae jna>. 173.


siddhacraayakca anye'pi munayo jan || 173||

guav> pr< tIwRmNytIw inrwRkm!,


gurubhva para trthamanyatrtha nirarthakam |

svRtIwaRy< deiv pada< c vtRt.


e 174.
sarvatrthraya devi pdguha ca vartate || 174||

jpen jymaaeit canNt)lmauyat!,


japena jayampnoti cnantaphalampnuyt |

hInkmR TyjNsv Swanain caxmain c. 175.


hnakarma tyajansarva sthnni cdhamni ca || 175||

jp< hInasn< kvNR hInkmR)ldm!,


japa hnsana kurvanhnakarmaphalapradam |

gugIta< ya[e va s'ame irpusqe. 176.


gurugt praye v sagrme ripusakae || 176||

r Guru Gt

Page 42 of 43

jpymvaaeit mr[e muidaykm!,


japajayamavpnoti marae muktidyakam |

svRkmR c svR gupuSy is(it. 177.


sarvakarma ca sarvatra guruputrasya siddhyati || 177||

#d< rhSy< nae vaCy< tvae kiwt< mya,


ida rahasya no vcya tavgre kathita may |

sugaePy< c yen mm Tv< c iya iTvit. 178.


sugopya ca prayatnena mama tva ca priy tviti || 178||

Svaim muOyg[ezaid iv:{vadIna< c pavRit,


svmi mukhyagaedi vivdn ca prvati |

mnsaip n vVy< sTy< sTy< vdaMyhm!. 179.


manaspi na vaktavya satya satya vadmyaham || 179||

AtIvpKvicay aiyutay c,
atvapakvacittya raddhbhaktiyutya ca |

vVyimd< deiv mmaTma=is sda iye. 180.


pravaktavyamida devi mamtm'si sad priye || 180||

Ae vke xUteR pao{fe naiStke nre,


abhakte vacake dhrte pkhae nstike nare |

mnsaip n vVya gugIta kdacn. 181.


manaspi na vaktavy gurugt kadcana || 181||

r Guru Gt

Page 43 of 43

s<sarsagrsmur[Ekm<
sasrasgarasamuddharaaikamantra

aiddevmuinpUijtismm!.
brahmdidevamunipjitasiddhamantram ||

dair>ovraegivnazm<
dridryadukhabhavarogavinamantra

vNde mhayhr< gurajmm!. 182.


vande mahbhayahara gururjamantram || 182||

. #it ISkNdpura[e %ro{fe $rpavRtIs<vade


|| iti rskandapure uttarakhae varaprvatsavde

gugIta smaa.
gurugt sampt ||

. I gudev cr[apR[mStu.
|| r gurudeva cararpaamastu ||

You might also like