Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

BG Ch 2 V 20

kwmiviy AaTmeit itIyae m>


kathamavikriya tmeti dvityo mantra

n jayte iyte va kdaicay< UTvaivta va n Uy>,


Ajae inTy> zatae=y< pura[ae
n hNyte hNymane zrIree . 20.
na jyate mriyate v kadci
nnya bhtvbhavit v na bhya |
ajo nitya vato'ya puro
na hanyate hanyamne arre || 10 ||

n jayte naeTp*te jinl][a vStuiviya naTmnae iv*te #TywR>, twa n


iyte va, vazBdawe,
R n iyte ceTyNTya ivnazl][a iviya it;Xyte,
na jyate notpadyate janilaka vastuvikriy ntmano vidyate ityartha | tath
na mriyate v | vabdacrthe | na mriyate cetyanty vinalaka vikriy
pratiadhyate |

kdaicCDBd> svRiviyait;ex>E s<bXyte n kdaicayte n kdaiciNyte


#Tyevm!, ySmadymaTma UTva vniyamnuy
U padivtaav< gNta n
Uy> pun> tSma iyte,
kadcicchabda sarvavikriypratiedhai sambadhyate na kadcijjyate na
kadcinmriyate ityevam | yasmdayamtm bhtv bhavanakriymanubhya
pacdabhavitbhva gant na bhya puna tasmnna mriyate |

10

BG Ch 2 V 20 Continued

yae ih UTva n ivta s iyte #TyuCyte laek,


e
vazBdazBdaaymaTmaUTva va ivta dehv Uy>, tSma jayte, yae
UTva ivta s jayt #TyuCyte, nEvmaTma, Atae n jayte,
yo hi bhtv na bhavit sa mriyate ityucyate loke |
vabdnnaabdccyamtmbhtv v bhavit dehavanna bhya | tasmnna
jyate | yo hyabhtv bhavit sa jyata ityucyate | naivamtm |

ySmadev< tSmadjae ySma iyte tSmaiTy, y*ip Aa*NtyaeivRiyyae>


it;exe svaR iviya> iti;a viNt twaip mXyaivnIna< iviya[a<
SvzBdErev it;ex> ktRVyae=nuanamip yaEvnaidsmStiviya[a< it;exae
ywa SyaidTyah zat #Tyaidna,
yasmdeva tasmdajo yasmnna mriyate tasmnnityaca | yadyapi
dyantayorvikriyayo pratiedhe sarv vikriy pratiiddh bhavanti tathpi
madhyabhvinn vikriy svaabdaireva pratiedha
kartavyo'nuktnmapi yauvandisamastavikriy pratiedho yath
sydityha vata itydin |

zat #Typ]yl][a iviya iti;Xyte, zv> zat>, nap]Iyte


Svpe[ inrvyvTvat!, naip gu[]ye[ap]yae ingu[
R Tvat!,
vata ityapakayalaka vikriy pratiidhyate | avadbhava vata |
npakyate svarpea niravayavatvt | npi guakayepakayo nirguatvt |

11

BG Ch 2 V 20 Continued

Ap]yivprItaip v&il][a iviya iti;Xyte pura[ #it, yae


vyvagmenaepcIyte s vxRte Ainv #it caeCyte,
apakayavipartpi vddhilaka vikriy pratiidhyate pura iti | yo
hyavayavgamenopacyate sa vardhate abhinava iti cocyate|

Ay< TvaTma inrvyvTvaTpuraip nv @veit pura[ae n vxRte #TywR>, twa n


hNyte, hiNtr ivpir[amaweR Vyae=puntayE,
aya tvtm niravayavatvtpurpi nava eveti puro na vardhate ityartha |
tath na hanyate | hantiratra viparimrthe draavyo'punaruktatyai |

n ivpir[Myte #TywR>, hNymane ivpir[Mymane=ip zrIre,


AiSmNme ;favivkara laEikkvStuiviya AaTmin iti;XyNte,
svRkariyariht AaTma #it vaKyawR>, ySmadev< tSmaaE taE n
ivjaintirit pUv[
eR me[aSy s<bNx>. 20.
na vipariamyate ityartha | hanyamne vipariamyamne'pi arre |
asminmantre abhvavikr laukikavastuvikriy tmani pratiidhyante |
sarvaprakrakriyrahita tm iti vkyrtha | yasmdeva tasmdubhau tau na
vijnitariti prvea mantresya sambandha || 20 ||

12

You might also like