Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 27

RUDRA POOJA

Om, Nadas Sabda Mayi Ghenta Sarva vigno paharinim


Bhujadewan samuntrena dewasya prikaranam

Aagamaarthanthu Devaanaam, Gamanaarthanthu Raakshasaam,


Kuru Ghantaa Ravam Thathra, Devatha Aahvaana Laanchanam.
Ghantaa Dwanim Kruthvaa.

Visnu-Sakhte, samudbande sankar varne mahi tade


Anekarad vasumbande bumi dewi namostute

Prithvi tvaya dhrita loka devi tvam vishnu na dhrita


tvamcha dharaya mam devi,pavitram kuruchasanam

teekshna damstr mahakaya kalpnt dahanopama


bhairavya namastubhyam anut nym dtumarhasi

sumukhaScaikadaMtaSca kapilO gajakarNakaH |


laMbOdaraSca vikaTO vighnanaaSO GanadipaH ||

dhoomrakEturgaNaadhyakShO phaalacaMdrO gajaananaH |


dwaadaSaitaani naamaani gaNESasya tu yaH paThEt ||

vidyaarthee labhatE vidyaaM dhanaarthee vipulaM dhanam |


iShTakaamaM tu kaamaarthee dharmaarthee mOkShamakShayam ||

vidhyaaraMbhE vivaahE cha pravESE nirgamE tathaa |


saMgraamE sarva kAryeShu vighnastasya na jaayatE ||

SuklaaMbaradharaM viShNuM SaSivarNaM caturbhujam |


prasannavadanaM dhyaayEtsarvavighnOpaSaantayEH ||

tadeva lagnaM sudinaM tadeva tArAbalaM cha.ndrabalaM tadeva .


vidyA balaM daivabalaM tadeva laxmiipateH te.nghri.ayugaM smarAmi

OM shrii lakshmiinaaraayaNaabhyaaM namaH


OM shrii umaamaheshvaraabhyaaM namaH .
OM Shrii Vanif Hiranyagarba bhyaaM namaH
OM Shrii Sita RaamabhyaaM namaH
OM Shrii Sachi purandarabhyaaM namaH
Om Shree Arun Dewatabhyaam namaH
OM Durgayai namaH
OM Ganapataye Namaha
OM Ksetrapalaya NamaH
OM Vastupurusaya namaH
OM MatruByo Namaha
OM PitruByo NamaH
OM gurubyo namaH
OM Acarye Byo NamaH
OM ishhTadevataabhyo namaH
OM kuladevataabhyo namaH
OM Brahmanedevataabhyo namaH
OM graamadevataabhyo namaH
OM sarvebhyo devebhyo namo namaH
OM sarvebhyo braahmaNabhyo namo namaH
OM Visnu Dewata Byo Namaha
OM sthaanadevataabhyo namaH/ yetad.h karmapradhaanadevataabhyo
namaH
Ayam Muhurta ssumuhurto Astu/
avighnamastu ..

Om vishnur vishnur vishnu


Visnorajnaya Pravartamane Adyasmin Brahmande,
Bhuloke,Jambudvipe, Bharatakhande, Bharatavarse, Meror Daksina
Digbhage Brahmanosya Dvitaye Parardhe, Sri Sveta Varaha Kalpe,
Vaivasvata Manvantare, Astavimsati-Tamae, Yuga-Catuske,
Atrakaliyuge, Prathama- Carane Buddha Vatare, Salivahana Sake,
Vartamane, Samvatsare-Ayane-Ritau-Mase-Parse Tithau-Vasarae Ewam
Guna Visesena Visista-Yam Subha-Tithau, Mamopatta Durita-Ksaya-
Dvara-Sri Saiswara-Prityartham Sri Surya Ganapati Durga Saiva Visnu
Devata prasada sidhyartham, Asmaham Sakudumbanam shemasya,
dhairyasya, dhairya, vijaya, ayur, arogya, ishwarya, abhivrithyartham
Ishta kamyartha sidhyartham / Sakala Vigna Nivruthi Dwara Karya
Sidhyartham / Sakala Vyathi Nivruthyartham/ Gnana vaapthyartham /
Dhana Dhaanya samruthyartham/Dharamartha kama moksha
chathurvidha phala purushartha sidhyartham/ Sakala san Mangala
vapthyartha Aroogya druda gathratha sidhyartham /Panca Mrtam
Abhisekam Rudra Abhisekam aham karishye, Adau nirvighnatA
siddhyarthaM shrImahAgaNapati Pratana JagadiShye .....

Om Gannaanaam Tvaa Ganna-Patim Hava-Amahe Kavim Kaviinaam-


Upama-Shravas-Tamam |Jyessttha-Raajam Brahmannaam
Brahmannas-Pata Aa Nah Shrnnvan-Nuutibhih-Siida-Saadanam||
Vakratunda mahakaya surya koti samapraba nirvignam kurume dewa
sarva kaesusawada

Kalasa Puja
kalaSasya mukhe vishNuH kaNThe rudraH samASritAH
mUle tatra sthito brahmA madhe mAtR-gaNAH-smRtAH
kukshau tu sAgarAs-sarve sapta-dvIpA vasundharA
Rgvedotha yajur-veda sAmavedohyatharvaNaH
angaiSca sahitAs-sarve kalaSAmbu samASritAH
atra gAyatrI sAvitrI shAMti puShTikarI tathA
AyAntu deva-pUjArthaM durita-kshaya-kArakAH
sarve samudrAH saritaH tIrthAni jaladA nadAH .
gange ca yamune caiva godAvarI saraswatI
narmade sindhu kAverI jale-smin sannidhiM kuru
kalashadevatAbhyo namaH Jalaganda shodaracaran pujam
Samarpayami

OM Vam vahnimaNDalAya Dharma pradvAdaSa-kalAtmane namaH


OM Am arkamandalaDalAya artha pradvAdaSa-kalAtmane namaH
Pranave Om iti jalama purya
OM som soma-maNDalAya Kama pradvAdaSa ShoDaSa-kalAtmane
namaH //

Sangka Puja
chakramudrAM pradarshya
surabi mrudaya
dhenumudrAM pradarshya \
Shangkamudram pradarshya

OM pA~nchajanyAya vidmahe pAdmA GharbAya dhImahi tannaH


shaMkhaH prachodayAt

Sangka tirta Kalasodakena


Pooja Dravyani Samprokshya
Devam
Aatamanam Samprokshya

shaMkhamadhyasthitaM toyaM bhrAmitaM keshavopari .


a~NgalagnaM manuShyANAM brahmahatyAyutaM dahet

Punah shaN^khe jalam purya itva


devasya dakShiNadigbhAge sthApayet

Yo vedadau svara proktah vedante ca pratistitaha


tasya prakriti linasya yah parahssa mahesvaraha
Tasyaa sikayaaa madhye paramaatma Vyavasthitaha
Sa Brahma Sa siva ssa hari syen drasso ksharah parama svarati

OM Atala ya Namah/ OM Witala ya Namah/ OM Sutala ya Namah


OM Tala-tala ya Namah/ OM Rasa tala ya Namah/ OM Mahatala ya
Namah/ OM Patala ya Namah/ OM Bhur loka ya Namah/ OM Bhuwar
loka ya Namah/ OM Swar Loka ya Namah/ OM Mahar loka ya Namah/
OM Jano loka ya Namah/ OM Tapo loka ya Namah/ OM Satyo loka ya
Namah/ Om Catur-Dasa Bhuvana iswaraya Namaha - uttaras cande
aishwaryAya namaH ..

Atha Mantaparcanam
Om Yakse Byo NamaH/ Om Rakse Byo NamaH/ Om Atare Byo NamaH
Om Gandarve bhyo namah/ Om kinare byo namah/ Om Guru Byo
NamaH/ Om Dewa Matru Byo NamaH - OmMantapa-IstaDEwataByo
Namah

Atha dwAradevatA pUjA..Karisye.....


OM pUrvadwAre dwArashriyai namaH \- dhAtre namaH /vidhAtre
namaH ..
OM dakShiNadwAre dwArashriyai namaH \- chaNDAya namaH
prachaNDAya namaH
OM pashchimadwAre dwArashriyai namaH \- jayAya namaH vijayAya
namaH ..
OM uttaradwAre dwArashriyai namaH \- Sangkai nijai namah Puspanijai
namah
dwAradevatA pUjAM Samarpayami....

Om, Bhaskaraya Vidmahe Mahadyutikaraya Dhimahi Tanno Adityaf


Pracodayat
Sri Surya ya Namaha Avahayami Stapayami Pujayami

Om, Ekadantaya Vidmahe Vakratundaya Dhimahi Tanno Dantif


Pracodayat
Sriman Maha Ganapataye Namaha Avahayami Stapayami Pujayami

Om,Katyayanaya Vidmahe Kanyakumari Dhimahi Tanno Durgif


Pracodayat
Sri Durgayai Namaha Avahayami Stapayami Pujayami

Om,Tatpurusaya Vidmahe mahadevaya dhimahi tanno Rudraf


pracodayat
Sri Samba Sada Shiva ya Namaha Avahayami Stapayami Pujayami

Om,Narayanaya Vidmahe Vasudevaya Dhimahi Tanno visnuf Pracodayat


Sriman Maha Visnave Namaha Avahayami Stapayami Pujayami

AvA atha Sri Surya ganapatyam durga saiva visnu dewata byo Namaha
dyayami dyanam samarpayami
Avahayami ratnasiMhAsanaM samarpayAmi ..
pAdAravindayoH pAdyaM pAdyaM samarpayAmi ..
hastayoH arghyamarghyaM samarpayAmi ..
mukhAravinde AchamanIyamAchamanIyaM samarpayAmi ..

Om ksire somaya namah Somam Avahayami Stapayami Pujayami


Om Dadhini Vayave namah/ Vayu Avahayami Stapayami Pujayami
Om, Grithe ravaye namah ravim Avahayami Stapayami Pujayami
Om, Madhuni visvebyo devebyo namah visvam devam Avahayami
Stapayami Pujayami
Om, Sharkaraayaam savitre namah/ Savitaram Avahayami Stapayami
Pujayami
Ava Sri Panca-Mrtam dewata byo namah/ Jalaganda puja samarpayami

MahaAbhisekam Mantram
Adau malApakarShaNasnAnaM Karisye....
om po his th mayobhuvah |
t na rje dadhtana | maheran ya caks
ase |
yo vah
ivatamo rasah | tasya bhjayate ha nah |
uatriva mtarah | tasm araga mma vah |
yasya ks ayya jinvatha | po janayath ca nah ||
malApakarShaNasnAnaM samarpayAmi

Panca Mrtam Abhiseka


Ksire snanam karisye :
Om Apyaayasva sametute viswatas-soma vrishniyam bhavaa vaajasya
sangathe |
Ksire Snanam Samarpayami | Ksire snaanaa-nanthara shuddhodaka
snaanam karisye
Om Sadyoejaatam prapadyaami sadyoejaataaya vai namah |
Bhavebhave naatibhave bhajasva maam bhavoed-bhavaaya namah ||
shuddhodaka snaanam samarpayani

Dadih Snanam karisye :


Om Dadhikraa vannoe akaarisham jishnoerasvasya vajinah |
surabhinoe mukhaa karat prana aayoo(gam) shi taarishat ||
Dadih Snanam Samarpayami | Dadhi snaanaa-nanthara shuddhodaka
snaanam karisye

Om Vaamadevaaya namoe jyeshthaaya namoe rudraaya namah |


Kaalaaya namah kala-vikaranaaya namoe bala-vikaranaaya namoe
bala-pramathanaaya namas-sarvabhoota-damanaaya namoe
manoenmanaaya namah ||shuddhodaka snaanam samarpayani

Gratha snaanam Karisye :


Om Sukramaci jyotiraci tejoeci devoevas-savitoet-punaatu acchidrena
pavitrena vasoes sooryasya rasmibhih| gratha snaanam samarpayaami
| Gratha snaanaa-nanthara shuddhodaka snaanam karisye.

Aghoerebhyoe-atha ghoerebhyoe ghoera-ghoeratarebhyas-sarvatas-


sarva sarvebhyoe namaste astu rudra-roopebhyah || shuddhodaka
snaanam samarpayani

Madhu snanam Karisye :


Om Madhuvaataa ritaayate madhuksharanti sindhavah | maadhveernah
santva oshadheeh | madhunakta mutoeshaci madhumat
paarthiva(ga)m rajah | madhu dyaurastu nah pitaa | madhmaannoe
vanaspatir-madhumaa(ga)m astu sooryah | madhveergaavoe bhavantu
nah||
Madhu snanam samarpayami | Madhu snaanaa-nanthara shuddhodaka
snaanam karisye

Om Tatpurushaaya vidmahe Mahaadevaaya dheemahi tannoe rudrah


prachoedayaat ||
shuddhodaka snaanam samarpayani

Sharkara snaanam karisye :


Om, Swaaduh pavasya divyaaya janmane | svaadurindraaya suhaveetu
naamne| svaadurmitraaya varunaaya | vaayave brihaspataye madhu
maam adaabhyah ||
sharkara snaanam samarpayaami | Sharkara snaanaa-nanthara
shuddhodaka snaanam karisye

Om Easaanas-sarva-vidyaanaam-eesvaras-sarva-bhootaanam-brahma-
adhipatir-brahmanoe-adhipati-brahmaa sivoe may astu sadaasivom |
shuddhodaka snaanam samarpayani
Ksiran dadih grtan caiwa madhu sarkaraya mrtam
pancamrtam kaharenan jagatnatha namostute
panca mrtam abhisekam snanam samarpayami

Atha mahaabhiseka viniyogaha :


Om bhadra karn
ebhih
rrun
uyma devh
| bhadra
pahyemkabhiryajatrh |
sthirairangaistus
tuvg sastanbhih
|vyaema devahita yadyuh
|
svasti na indro vrddharavh
|svasti nah
ps
vivavedh
|svasti
nastrkyo aris
tanemih
|svastir no brhaspatirdadhtu ||o ntih

ntih
ntih
||

Ganapathi Atharwa Shirsam


OM Namo Bhagavate Gajananaya
OM Namaste Ganapataye Tvameva prathyaksham tat-twam-asi
Tvameva kevalam kartasi. Tvameva kevalam Dharthasi Tvameva
Kevalam Hartasi
Tvameva sarvam khalvidam brahmasi.Tvam saksadatma si nityam. [ 1 ]

Rtam Vacmi. Satyam Vacmi Ava tvam mam Ava vaktaram.


Ava srotaram Ava dataram. Ava dhatharam Avanucanamava sisyam. [ 2
]

Ava pascattat Ava purastat Avottarattarat. Ava daksinattat


Ava cordhvattat. Avadharattat. Sarvato mam pahi pahi samantat. [ 3 ]

Tvam vangamayastwam cinmayah Tvamanandamayastvam


brahmamayah
Tvam saccidananda dvitiyosi/Tvam pratyaksam brahmasi
Tvam jnanamayo vijnanamayosi.[ 4 ]

Sarvam Jagadidam tvatto jayate Sarvam Jagadidam tvattastisthati


Sarvam Jagadidam tvayi layamesyati Sarvam jagadidam tvayi pratyeti
Tvam bhumirapo nalo nilo nabha. Tvam catvari vakpadani. [ 5 ]

Tvam gunatrayatitah, tvam avasthatrayatitah Tvam dehatrayatitah,


Tvam kalatrayatitah, Tvam muladharasthito si nityam Tvam
saktitrayatmakah Tvam yogino dhyayanti nithyam,Tvam brahma tvam
visnustvam Rudras-tvamindras-tvam Agnis-tvamVayus-Tvam
suryastvam candramas-tvam Brahma bhur bhuvah swarom. [ 6 ]
Ganadim purvamuccarya Varnadim stadanantaram Anusvarah
paratarah Ardhendulasitam.Tarena rddham Etattava manusvarupam
Gakarah purvarupam Akaro Madhyamarupam,Anusvarascantyarupam
Binduruttararupam Nadah sandhanam Sagmhita sandhih,Saisa
Ganesavidya Ganaka rsih Nicrdgayatricchandah Sri Maha
Ganapatirdevata.
Om Maha-Gam Ganapatayei Namah. [ 7 ]
Omekadantaya vidmahe vakratundaya dhimahi Tanno dantih
pracodayat. [ 8 ]

Ekadantam caturhastam pasamankusadharinam


Radam ca varadam hastairbibhranam musakadhvajam
Raktam lambodaram surpakarnakam raktavasasam
Raktagandhanuuliptangam raktapuspaih supujitam
Bhaktanukampinam devam Jagatkaranamacyutam
Avirbhutam ca srstayadau prakrteh purusatparam
Evam dhyayati yo nityam sa yogi yoginam varah [ 9 ]

Namo vratapataye, namo ganapataye, namah


pramathapataye,Namaste astulambodharayaikadantaya vighnanasine
sivasutaya Sri Varadamurtaye namo namah [ 10 ]

Om sahana-vavatu, sahanau bhunaktu


Saha viryam karavavahai
Tejaswina-vadhita-mastu ma vidvisavahai
Om santih santih santihi

[LAGUNYASAM]
Atha Atmane Dewata devath sthpayet
prajanane brahm tis
thatu | pdayor-vis
n
ustis
thatu | hastayor-
harastis
thatu | bhvorindrastis
tatu | jat
hare agnistis
thatu | hrdaye
ivastis
thatu | kan
the vasavastis
thantu | vaktre sarasvat tis
thatu |
nsikayor-vyustis
thatu | nayanayo-candrdityau tis
tetm |
karn
ayoravinau tis
tetm | lalt
e rudrstis
thantu |
mrthnyditystis
thantu | irasi mahdevastis
thatu | ikhym

vmadevstis
thatu | pr s the pink tis
thatu | puratah
l tis
thatu |
pryayoh
ivakarau tis
thetm | sarvato vyustis
thatu | tato bahih

sarvato agnir-jvlml-parivrtastis
thatu | sarves
vages
u sarv devat
yathsthnam
tis
thantu | mgm
raks
antu | Om Agnirme vci ritah
|
vgdhrdaye | hrdayam
mayi | ahamamrte | amrtam
brahman
i|
vyurme prn
e ritah
| prn
o hrdaye | hrdayam
mayi | ahamamrte
| amrtam
brahman
i |sryo me caks
us
i ritah
| caks
ur-hrdaye |
hrdayam
mayi | ahamamrte | amrtam
brahman
i |candram me
manasi ritah
| mano hrdaye | hrdayam
mayi | ahamamrte |
amrtam
brahman
i | dio me rotre rith
| rotragm
hrdaye |
hrdayam
mayi | ahamamrte | amrtam
brahman
i |pome retasi rith

| reto hrdaye | hrdayam
mayi | ahamamrte | amrtam
brahman
i|
prthiv me arre rith
| arragm
hrdaye | hrdayam
mayi |
ahamamrte | amrtam
brahman
i | os
adhi vanaspatayo me lomasu
rith
| lomni hrdaye | hrdayam
mayi | ahamamrte | amrtam

brahman
i | | parjanyo me mrdni ritah
| mrdh hrdaye | hrdayam

mayi | ahamamrte | amrtam
brahman
i | no me manyau ritah
|
manyur-hrdaye | hrdayam
mayi | ahamamrte | amrtam
brahman
i|
tm ma tmani ritah
| tm hrdaye | hrdayam
mayi | ahamamrte
| amrtam
brahman
i | punarma tm punaryu rgt | punah
prn
ah

punarktamgt | vaivnaro ramibhir-vvrdhnah
|
antastis
thatvamrtasya goph
||
Isana avahayami svaamin sarva jagannaatha yaavat
puujaavasaanakaM .
taavattvaM priiti bhaavena li.ngesmin sannidhiM kuru ..

asya r rudrasy prana sya, anus


tup candasyaha , aghora r sih
,
amertanustup Chandaha Srii sakars
an
a mrti svarpo yo svdityah

sa es
a paramapurus
ah
Parambrahman Trayambakam Mrtunjaya rudro
devat | agnikratuscaraya mayavistakayam sakalasya rudra jayasya Sri
Rudro Dewata Eka-Gayatri Chandaha tristup nustu baha tistrah
pantayaha sapta nustupbyo jagaTyo parame rsihi/Jagati chandaha
asmakem sarvesam samasatah papayarte nyase viniyogaha
om
agnihotrtmane agus
thbhym
namah
|
om daraprn a mstmane tarjanbhym namah |
om ctur-msytmane madhyambhym namah |
om nird
ha paubandhtmane anmikbhym namah
om jyotis
tomtmane kanis
thikbhym
namah |
om sarvakratvtmane karatala karapr s thbhym namah

om agnihotrtmane hrdayya namah |


om daraprn
a mstmane irase svh |
om ctur-msytmane ikhyai vas at
|
om nird
ha paubandhtmane kavacya hum |
om jyotis
tomtmane netratrayya vaus at
|
om sarvakratvtmane astryaphat |

bhrbhuvassuvaromiti digbandhah
||

[DHYNAM ]
ptla-nabhah sthalnta-bhuvana-brahmn da-mvisphurat
jyotih spht ika-liga-mauli-vilasat-prn endu-vntmrtaih |
astokpluta-meka-ma-maniam rudrnu-vkjapan
dhyye-dpsita-siddhaye dhruvapadam vipro bhis ice-ccivam ||
brahmn da vyptadeh bhasita himaruc bhsamn bhujagaih
kan the klh kapardh kalita-aikal-can da kodan da hasth
|
tryaks rudrks amlh prakat itavibhavh mbhav mrtibhedh
rudrh rrudraskta-prakat itavibhav nah prayaccantu saukhyam ||

Kailasasi kasi rambe Shankara sasi walaye


dewataaa tatra mondate tanmey Manasshiva sankalpamastu

uddhasphat
ikasakam
sudha vidya pradayakam |
suddam purnam cidanandam sada shivam maham bhayet ||

om am
ca me mayaca me priyam
ca me nukmaca me kmaca
me saumanasaca me bhadram
ca me reyaca me vasyaca me
yaaca me bhagaca me dravin
am
ca me yant ca me dhart ca me
ks
emaca me dhrtica me vivam
ca me mahaca me sam
vicca me
tram
ca me sca me prasca me sram
ca me layaca ma rtam

ca me mrtam
ca me yaks
mam
ca me nmayacca me jvtuca me
drghyutvam
ca me namitram
ca me bhayam
ca me sugam
ca me
ayanam
ca me ss
ca me sudinam
ca me ||

oMid
devahr-manur-yaanr-brhaspatirukthmadniagm
sis
ad-
vive-devh
sktavcah
prthivimtarm m higm
sr-madhu manis
ye
madhu janis
ye madhu vaks
ymi madhu vadis
ymi madhumatm

devebhyo vcamudysagm
urs
en
ym manus
yebhyastam
m dev
avantu obhyai pitaro numadantu
|| om
ntih
ntih
ntih
||

[NAMAKAM]
om
namo bhagavate rudrya || om
namo bhagavate vasudewaayaa ||
om namaste rudra manyava utota is
ave namah
|namaste astu
dhanvane bhubhymuta te namah
| y ta is
uh
ivatam ivam

babhva te dhanuh
|iv aravy y tava tay no rudra mrdaya | y
te rudra iv tanraghor ppakin | tay nastanuv antamay
giriantbhickahi |ymis
um
girianta haste bibhars
yastave | ivm

giritra tm
kuru m higm
sh
purus
am
jagat| ivena vacas tv
giricchvadmasi |yath nah
sarvamijjagadayaks
magm
suman
asat |adhyavocadadhivakt prathamo daivyo bhis
ak | ahg-ca
sarvjambhayantsarvca ytudhnyah
|asau yastmro arun
a uta
babhruh
sumagalah
| ye cemgm
rudr abhito diks
u rith

sahasrao vais
gm
hed
a mahe | asau yo vasarpati nlagrvo
vilohitah
| utainam
gop adran-nadran-nudahryah
| utainam

viv bhtni sa dr s to mrd
ayti nah
| namo astu nlagrvya
sahasrks
ya md
hus
e | atho ye asya satvno ham

tebhyokarannamah
|pramuca dhanvanas-tvamubhayorrtni
yorjym |yca te hasta is
avah
par t bhagavo vapa | avatatya
dhanustvagm
sahasrks
a ates
udhe | nirya alynm
mukh ivo
nah
suman bhava | vijyam
dhanuh
kapardino vialyo bn
avgm uta
| anean-nasyes
ava bhurasya nis
agathih
|y te hetir-md
us
tama
haste babhva te dhanuh
|tay smn, vivatas-tvamayaks
may
paribbhuja | namaste astvyudhyntatya dhr sn
ave |
ubhbhymuta te namo bhubhym
tava dhanvane | pari te
dhanvano hetirasmn-vrn
aktu vivatah
| atho ya is
udhistavre
asmannidhehi tam || 1 ||

Srii ambhave namah


|
namaste astu bhagavan-vivevarya mahdevya tryambakya
tripurntakya trikgniklya klgnirudrya nlakan
thya
mrtyujayya sarvevarya sadivyashankaraya r satya Sai-
mahdevya Namo namah ||
namo hiran
ya bhave sennye dim
ca pataye namo namo
vrks
ebhyo harikeebhyah
panm
pataye namo namah
saspijarya
tvis
mate pathnm
pataye namo namo babhluya vivydhine
nnnm
pataye namo namo harikeyopavtine pus
tnm
pataye
namo namo bhavasya hetyai jagatm
pataye namo namo
rudrytatvine ks
etrn
m
pataye namo namah
styhantyya
vannm
pataye namo namo rohitya sthapataye vrks
n
m
pataye
namo namo mantrin
e vn
ijya kaks
n
m
pataye namo namo
bhuvantaye vrivaskrt-yaus
adhnm
pataye namo nama uccair-
ghos
ykrandayate pattnm
pataye namo namah
krtsnavtya
dhvate sattvanm
pataye namah
|| 2 ||

namah
sahamnya nivydhina vydhinnm
pataye namo namah

kakubhya nis
agin
e stennm
pataye namo namo nis
agin
a
is
udhimate taskarn
m
pataye namo namo vacate parivacate
stynm
pataye namo namo nicerave paricaryran
ynm
pataye
namo namah
srkvibhyo jighgm
sadbhyo mus
n
atm
pataye namo
namoasimadbhyo naktacaradbhyah
prakrntnm
pataye namo
nama us
n
s
ine giricarya kulucnm
pataye namo nama
is
umadbhyo dhanvvibhyaca vo namo nama tan-vnebhyah

pratidadhnebhyaca vo namo nama yacchadbhyo visrjad-bhyaca
vo namo namo ssadbhyo vidyad-bhyaca vo namo nama snebhyah

aynebhyaca vo namo namah
svapadbhyo jgrad-bhyaca vo namo
namastis
thadbhyo dhvad-bhyaca vo namo namah
sabhbhyah

sabhpatibhyaca vo namo namo avebhyo vapatibhyaca vo namah

|| 3 ||

nama vydhinbhyo vividhyantbhyaca vo namo nama


ugan
bhyastrgam
-hatbhyaca vo namo namo grtsebhyo
grtsapatibhyaca vo namo namo vrtebhyo vrtapatibhyaca vo namo
namo gan
ebhyo gan
apatibhyaca vo namo namo virpebhyo
vivarpebhyaca vo namo namo mahadbhyah
, ks
ullakebhyaca vo
namo namo rathibhyo rathebhyaca vo namo namo rathebhyo
rathapatibhyaca vo namo namah
senbhyah
sennibhyaca vo
namo namah
, ks
attrbhyah
sagrahtrbhyaca vo namo
namastaks
abhyo rathakrebhyaca vo namo namah
kullebhyah

karmrebhyaca vo namo namah
pujis
tebhyo nis
debhyaca vo
namo namah
is
ukrdbhyo dhanvakrd-bhyaca vo namo namo
mrgayubhyah
vanibhyaca vo namo namah
vabhyah
vapatibhyaca
vo namah
|| 4 ||
namo bhavya ca rudrya ca namah
arvya ca paupataye ca
namo nlagrvya ca itikan
thya ca namah
kapardhine ca
vyuptakeya ca namah
sahasrks
ya ca atadhanvane ca namo
giriya ca ipivis
tya ca namo md
hus
tamya ces
umate ca namo
hrasvya ca vmanya ca namo brhate ca vars
yase ca namo
vrddhya ca sam
vrdhvane ca namo agriyya ca prathamya ca nama
ave cjirya ca namah
ghriyya ca bhyya ca nama rmyya
cvasvanyya ca namah
strotasyya ca dvpyya ca || 5 ||

namo jyes
thya ca kanis
thya ca namah
prvajya cparajya ca
namo madhyamya cpagalbhya ca namo jaghanyya ca
budhniyya ca namah
sobhyya ca pratisaryya ca namo ymyya
ca ks
emyya ca nama urvaryya ca khalyya ca namah
lokyya c
vasnyya ca namo vanyya ca kaks
yya ca namah
ravya ca
pratiravya ca nama us
en
ya curathya ca namah
rya
cvabhindate ca namo varmin
e ca vardhine ca namo bilmine ca
kavacine ca namah
rutya ca rutasenya ca || 6 ||

namo dundubhyya chananyya ca namo dhr sn


ave ca pramrya
ca namo dtya ca prahitya ca namo nis
agin
e ces
udhimate ca
namas-tks
n
es
ave cyudhine ca namah
svyudhya ca sudhanvane
ca namah
srutyya ca pathyya ca namah
kt
yya ca npyya ca
namah
sdyya ca sarasyya ca namo ndyya ca vaiantya ca
namah
kpyya cvat
yya ca namo vars
yya cvars
yya ca namo
meghyya ca vidyutyya ca nama dhriyya ctapyya ca namo
vtyya ca res
miyya ca namo vstavyya ca vstupya ca || 7 ||

namah
somya ca rudrya ca namastmrya crun
ya ca namah

agya ca paupataye ca nama ugrya ca bhmya ca namo
agrevadhya ca drevadhya ca namo hantre ca hanyase ca namo
vrks
ebhyo harikeebhyo namastrya namaambhave ca
mayobhave ca namah
akarya ca mayaskarya ca namah
ivya
ca ivatarya ca namastrthyya ca klyya ca namah
pryya
cvryya ca namah
prataran
ya cottaran
ya ca nama tryya
cldyya ca namah
as
pyya ca phenyya ca namah
sikatyya ca
pravhyya ca || 8 ||

nama irin
yya ca prapathyya ca namah
kigm
ilya ca ks
ayan
ya ca
namah
kapardine ca pulastaye ca namo gos
thyya ca grhyya ca
namas-talpyya ca gehyya ca namah
kt
yya ca gahvares
thya ca
namo hrdayyya ca nives
pyya ca namah
pgm
savyya ca
rajasyya ca namah
us
kyya ca harityya ca namo lopyya
colapyya ca nama rmyya ca srmyya ca namah
parn
yya ca
parn
aadyya ca namo paguramn
ya cbhighnate ca nama
khkhidate ca prakhkhidate ca namo vah
kirikebhyo devngm

hrdayebhyo namo viks
n
akebhyo namo vicinvat-kebhyo nama nir
hatebhyo nama mvat-kebhyah
|| 9 ||

drpe andhasaspate daridran-nlalohita | es


m
purus
n
mes
m

pan m bherm ro mo e kicanmamat | y te rudra iv
tan iv vivhabheaj | iv rudrasya bheaj tay no m a jvase
|| img rudrya tavase kapardine kayadvrya prabharmahe
matim | yath na amasad dvipade catupade viva pua
grme
asminnanturam | m
no rudrota no mayaskdhi
kayadvrya
namas vidhema te | yaccha ca yoca manuryaje pit tadayma
tava rudra pratau | m no mahntamuta m no arbhaka m na
ukantamuta m na ukitam | m novadh pitara mota mtara
priy m nastanuvo rudra rria | m nastoke tanaye m na yui
m no gou m no aveu rria | vrnm no rudra bhmitovadhr-
havimanto namas vidhema te | rtte goghna uta pruaghne
kayadvrya sum-namasme te astu | rak ca no adhi ca deva
brhyath ca na arma yaccha dvibarh | stuhi ruta gartasada
yuvna mganna
bhmamupahantumugram | m
jaritre rudra
stavno anyante asmannivapantu sen | pario rudrasya hetir-
v
aktu pari tveasya durmati raghyo | ava sthir maghavad-
bhyas-tanuva mh-vastokya tanayya m aya
| mhuama

ivamata ivo na suman bhava | parame vk
a yudhannidhya
ktti
vasna cara pinka bibhradgahi | vikirida vilohita
namaste astu bhagava | yste sahasrag hetayonyamasman-
nivapantu t | sahasri sahasradh bhuvostava hetaya |
tsmno bhagava parcn mukh kdhi
|| 10 ||

sahasri sahasrao ye rudr adhi bhmym | teg sahasrayojane


vadhanvni tanmasi | asmin-mahat-yarave ntarike bhav adhi |
nlagrv itikah
arv adha, kamcar | nlagrv itikah

divag rudr uparit |ye vk
eu saspijar nlagrv vilohit | ye
bhtnm-adhipatayo viikhsa kapardina | ye anneu vividhyanti
ptreu pibato jann | ye path pathirakaya ailabd
yavyudha |
ye trthni pracaranti skvanto
niagia |ya etvantaca
bhyg saca dio rudr vitasthire | teg sahasrayojane
vadhanvni tanmasi | namo rudhrebhyo ye pthivy
ye antarike
ye divi yemanna vto var-amiavas-tebhyo daa prcrdaa
daki daa pratcr-dao-dcr-daordhvs-tebhyo namaste no
m ayantu
te ya dvimo yaca no dvei ta vo jambhe dadhmi ||
11 ||

Om,Namah Shivaya.. Om, Namo Narayanaya....


tryambaka yajmahe sugandhi puivardhanam
|
urvrukamiva bandhann-mtyor-muk
ya m mtt

yo rudro agnau yo apsu ya oadhu yo rudro viv bhuvan vivea


tasmai rudrya namo astu / Sarvo vai rudra-stasmai rudraya namo
astu | puruso vai rudra-ssanmaho namo namah
Visvam bhutam bhuvanam citram bahuda jatam jayamanam ca yat |
yat sarvo hyesa rudra-stasmai rudraya namo astu |Kadrudraya
pracetase midhustamaya tavyase | vocema santamagm hrde | sarvo
hyesa rudra-stasmai rudraya namo astu | |
tamu uhi
ya sviu sudhanv yo vivasya kayati bheajasya |
yakvmahe saumanasya rudra namobhir-devamasura duvasya
| aya me hasto bhagavnaya me bhagavattara | aya me
vivabheajo yag ivbhimarana | ye te sahasramayuta p
mtyo
martyya hantave |tn yaasya myay sarvnava yajmahe
| mtyave
svh mtyave
svh |
Om,Namo Bhagavate Rudraya Visnave Mrtyurme pahi/ prn
granthirasi rudro m vintaka | tennnenpyyasva || sadivom |

[CHAMAKAM]
O agnvi o sajoasemvardhantu v gira | dyumnair-
vjebhirgatam | vjaca me prasavaca me prayatica me
prasitica me dhtica me kratuca me svaraca me lokaca me
rvaca me rutica me jyotica me suvaca me praca me
pnaca me vynaca me suca me citta ca ma dhta ca me
vkca me manaca me cakuca me rotra ca me dakaca me
bala ca ma ojaca me sahaca ma yuca me jar ca ma tm ca
me tanca me arma ca me varma ca me gni ca me sthni ca me
parg i ca me arri ca me || 1 ||
jaihya
ca ma dhipatya ca me manyuca me bhmaca me
maca meambhaca me jem ca me mahim ca me varim ca me
prathim ca me varm ca me drghuy ca me vddha
ca me
vddhica
me satya ca me raddh ca me jagacca me dhana ca
me vaaca me tviica me kr ca me modaca me jta ca me
janiyama ca me skta ca me sukta
ca me vitta ca me
vedya ca me bhta ca me bhaviyacca me suga ca me supatha
ca ma ddha
ca ma ddhica
me klupta ca me kluptica me matica
me sumatica me || 2 ||

a ca me mayaca me priya ca me nukmaca me kmaca me


saumanasaca me bhadra ca me reyaca me vasyaca me yaaca
me bhagaca me dravia ca me yant ca me dhart ca me
kemaca me dhtica
me viva ca me mahaca me sa vicca me
tra ca me sca me prasca me sra ca me layaca ma ta

ca me mta
ca me yakma ca menmayacca me jvtuca me
drghyutva ca me namitra ca me bhaya ca me suga ca me
ayana ca me s ca me sudina ca me || 3 ||

rkca me snt
ca me payaca me rasaca me ghta
ca me
madhu ca me sagdhica me saptica me k ica
me v ica
me
jaitra ca ma audbhidya ca me rayica me ryaca me pua
ca
me puica
me vibhu ca me prabhu ca me bahu ca me bhyaca me
pra ca me pratara ca me kitica me kyavca me nna ca
me kucca me vrhayaca me yavca me mca me tilca me
mudgca me khalvca me godhmca me masurca me
priyagavaca me avaca me ymkca me nvrca me || 4 ||

am ca me mttik
ca me girayaca me parvatca me sikatca me
vanas-patayaca me hiraya ca me yaca me ssa ca me trapuca
me yma ca me loha ca me gnica ma paca me vrudhaca ma
oadhayaca me k
apacya
ca me k
apacya
ca me grmyca
me paava rayca yaena kalpant vitta ca me vittica me
bhta ca me bhtica me vasu ca me vasatica me karma ca me
aktica me rthaca ma emaca ma itica me gatica me || 5 ||

agnica ma indraca me somaca ma indraca me savit ca ma


indraca me sarasvat ca ma indraca me p ca ma indraca me
bhaspatica
ma indraca me mitraca ma indraca me varuaca ma
indraca me tvah
ca ma indraca me dht ca ma indraca me
vi uca ma indraca me vinau ca ma indraca me marutaca ma
indraca me vive ca me dev indraca me pthiv
ca ma indraca me
antarika ca ma indraca me dyauca ma indraca me diaca ma
indraca me mrdh ca ma indraca me prajpatica ma indraca me
|| 6 ||

ag uca me ramica me dbhyaca me dhipatica ma upg uca


me ntarymaca ma aindravyavaca me maitrvaruaca ma
vinaca me pratiprasthnaca me ukraca me manth ca ma
grayaaca me vaivadevaca me dhruvaca me vaivnaraca ma
tugrahca
me tigrhyca ma aindrgnaca me vaivadevaca me
marutvatyca me mhendraca ma dityaca me svitraca me
srasvataca me pau aca me ptnvataca me hriyojanaca me ||
7|

idhmaca me barhica me vedica me di iyca me srucaca me


camasca me grvaca me svaravaca ma uparavca me
dhiavae ca me droakalaaca me vyavyni ca me ptabhcca
ma
dhavanyaca ma gndhra ca me havirdhna ca me ghca
me
sadaca me puroca me pacatca mevabhthaca
me
svagkraca me ||8||
agnica me gharmaca me rkaca me sryaca me praca me
vamedhaca me pthiv
ca me ditica me ditica me dyauca me
akvarragulayo diaca me yaena kalpantmkca
me sma ca
me stomaca me yajuca me dk ca me tapaca ma tuca
me
vrata ca mehortrayor-d y
bhadrathantare
ca me yaena
kalpetm || 9 ||

garbhca me vatsca me tryavica me tryavca me dityav ca me


dityauh ca me pacvica me pacv ca me trivatsaca me trivats
ca me turyav ca me turyauh ca me pahav
ca me pahauh
ca
ma uk ca me va ca ma abhaca
me vehacca me nav ca me
dhenuca ma yur-yaena kalpat pro yaena kalpatm-apno
yaena kalpat vyno yaena kalpat cakur-yaena kalpatg
rotra yaena kalpat mano yaena kalpat vg-yaena
kalpatm-tm yaena kalpat yao yaena kalpatm || 10 ||

ek ca me tisraca me paca ca me sapta ca me nava ca ma


ekdaa ca me trayodaa ca me pacadaa ca me saptadaa ca me
navadaa ca ma ekavig atica me trayovig atica me
pacavig atica me sapta vig atica me navavig atica ma
ekatrig acca me trayastrig acca me catas-raca me au
ca me
dvdaa ca me oaa ca me vig atica me caturvig atica me
vig
atica me dvtrig acca me a-trig
acca me
catvrig acca me catu-catvrig acca me catvrig
acca me
vjaca prasavacpijaca kratuca suvaca mrdh ca vyaniya-
cntyyana-cntyaca bhauvanaca bhuvana-cdhipatica || 11 ||
oM i devahr-manur-yaanr-bhaspatirukthmadni
ag siad-
vive-dev sktavca pthivimtarm
m hig sr-madhu maniye
madhu janiye madhu vakymi madhu vadiymi madhumat
devebhyo vcamudysag ureym manuyebhyasta m dev
avantu obhyai pitaro numadantu ||
|| oM shAntiH shAntiH shAntiH ||

[NYASA]
Om agnihotrtmane hdayya
nama |
Om darapra mstmane irase svh |
Om ctur-msytmane ikhyai vaa |
Om nirha paubandhtmane kavacya hum |
Om jyotiomtmane
netratrayya vaua |
Om sarvakratvtmane astryapha |
Bhrbhuvassuvaromiti digbandhaa ||

uddhaspha ikasaka sudha vidya pradayakam |


suddam purnam cidanandam sada shivam maham bhayet ||

[DURGA SUKTA]
Om jtavedase sunavma soma martyato nidahti veda|
sa na paradati durgni viv nveva sindhum durittyagni

t-magnivarnm tapas jvalantm vairocanm karmaphaleu juam|



durgm devgm aranamaham prapadye sutarasi tarase nama||

agne tvam pray navyo asmnthsvastibhirati durgni viv|


puca prthv bahul na urv bhav tokya tanayya amyo||

vivni no durgah jtavedah-sindhunna nv durittipari|


agne atrivanmanas grnno-smkam bodhyavit tanunm||

prtan jitagm sahamnamugramagnigm huvema paramtsadhastht|


sa na paradati durgni viv kmaddevo ati durittyagni||

pratnoika mdyo adhvareu sancca hot navyaca satsisvncgne


tanuvam piprayasvsmabhyam ca saubhagamyajasva||
gobhirjuamayujo
nisiktam tavendra vinoranusancarema|
nkasya prhamabhi
samvasno vainavm loka ihamdayantm||
ktyyanya vidmahe kanyakumri dhmahi| tanno durgipracodayt||

OM sa -samid yuvase v annaghne


vivnyarya |
ias
padesamidhyase sa no vasny bhara ||

sa ghachadhva sa vadadhva sa vo man si jnatm |


dev bhgha yath prve sa jnn upsate ||

samno mantra samiti samn samna mana saha cittamem |


samna mantramabhi matraye va samnena vohavi juhomi ||

samn va kti samn hdayni


va | samnamastu vomano yath
va susahsati ||
namo brahmaNe namo astavgnaye namaH pRRithivyai namaH
oshhadIbhyaH |
Namo vAche namo vAchaspataye namo vishhNave mahate karomi
o nti nti nti

OM bhir-grbhi ryadatona nampyyaya harivo vardhamna | yad


stotbhyo
mahi gotr rujsi bhyihabhjo
adha te syma | brahma
prvdima tanno m hst || o nti nti nti || Hari Om..

OM vyoma-vyApine, vyoma-rUpAya/sarva-vyApine shivAya, anantAya


anAthAya anAshR^itAya dhruvAya shAshvatAya yogapITha-
saMsthitAya nitya-yogine dhyAna-hArAya, OM namaH shivAya sarva-
prabhave shivAya IshAna-mUrdhAya tat-puruSha-vaktrAya aghora-
hR^idayAya vAmadeva-guhyAya sadyojAta-mUrtaye OM namo namaH
guhyAtiguhyAya goptre /anidhanAya sarva-vidyAdhipAya/ sarva-
yogAdhikR^itAya jyotirUpAya parameshvara-parAya achetanAchetana ,
vyomin vyomin, vyApin vyApin, arUpin arUpin, prathama prathama
tejas-tejaH, jyotirjyotiH/arUpa anagniH adhUma abhasma anAde na na
na na dhU dhU dhU dhU OM bhUH OM bhuvaH OM suvaH anidhana
nidhana nidhanodbhava shiva sharva paramAtman /maheshvara
mahAdeva sadbhAveshvara mahAtejaH yogAdhipate/ mu~ncha
mu~ncha prathama prathama sharva sharva bhava bhava bhavodbhava
sarva-bhUta-sukha-prada sarva-sAnnidhyakara
brahmA-viShNu-rudra-bhuvana-trayArchita architArchita
asaMskR^itAsaMskR^ita pUrva-stitha pUrva-stitha sAkShin sAkShin
kuru kuru pata~Nga pata~Nga pi~Nga pi~Nga j~nAna j~nAna shabda
shabda sUkShma sUkShma shiva sharva /sarvadaha/
OM namo namaH shivAya Om namo Namah

Dhoopam
Deepam

Maha-Naivedyam
Tambulam

Om,Sri Samba Sadha Shivaya Namaha, Tambulam Nivedayami


Panca Aarati

Om,Sri Samba Sadha Shivaya Namaha, Pancaratim Sandarsayami

Karpura Neerajanam
Om, Somo Va Etasya Rajya Madhate Yo Raja Sanrajyo Va Somena
Yajate Devasuva Metani Havigmsi Bhavanti Etavanto Vai Devanagm
Savah Ta Evasmai Savan Prayacchanti Ta Enam Punah Suvante
Rajayaya Dewa Suraja Bhavanti Na tatra suryo bhati na candra
tarakam nema vidyuto bhanti kutoyam agnihi tameva bhantam
anubhati sarvam tasya bhasa sarvam idam vibhati/

Mantra Pushpam
Mrtunjayay-Rudraya Nilakantaya Shambavae Amritesarvaya
Mahadevayade Namaha,
Om Bhur Bhuvah Suvah, om avahitabhyah sarvabhyo devatabhyo
namah Vedoktra mantra puspanjalim samarpayami
Daksinam

Atma Pradaksina :
Yani kani cha papani Janmanthara krithani cha
Thani thani vinashyanthi Pradakshinam pade pade
Papoham Papa karmaham papatma papa sambhava
Trahi Mam kripaya deva saranagata vatsala
Anyatha saranam nasty tvameva saranam mama
Tasmat karunya bhavena raksa mam Parameswaraha
Srii Samba Sada Shivaya Namaha Atma Pradaksina namaskaram
Samarpayami

Atha Argyam :
Om, Bhaskaraya Vidmahe Mahadyutikaraya Dhimahi Tanno Adityaf
Pracodayat
Sri Surya ya Namaha idam Argyam idam Samarpayami

Om, Ekadantaya Vidmahe Vakratundaya Dhimahi Tanno Dantif


Pracodayat
Sriman Maha Ganapataye Namaha idam Argyam idam Samarpayami

Om,Katyayanaya Vidmahe Kanyakumari Dhimahi Tanno Durgif


Pracodayat
Sri Durgayai Namaha idam Argyam idam Samarpayami
Om,Tatpurusaya Vidmahe mahadevaya dhimahi tanno Rudraf
pracodayat
Sri Samba Sada Shiva ya Namaha idam Argyam idam Samarpayami

Om,Narayanaya Vidmahe Vasudevaya Dhimahi Tanno visnuf Pracodayat


Sriman Maha Visnave Namaha idam Argyam idam Samarpayami

Atha Pratana
Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Ca Divya-Ambaram
Naanaa-Ratna-Vibhuussitam Mrga-Madaa-Moda-Angkitam Candanam |
Jaatii-Campaka-Bilva-Patra-Racitam Pusspam Ca Dhuupam Tathaa
Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1||

Sauvarnne Nava-Ratna-Khanndda-Racite Paatre Ghrtam Paayasam


Bhakssyam Pan.ca-Vidham Payo-Dadhi-Yutam Rambhaa-Phalam
Paanakam |
Shaakaanaam-Ayutam Jalam Rucikaram Karpuura-Khannddo[a-
U]jjvalam
Taambuulam Manasaa Mayaa Viracitam Bhaktyaa Prabho Sviikuru ||2||

Chatram Caamarayor-Yugam Vyajanakam Ca-Adarshakam Nirmalam


Viinnaa-Bheri-Mrdangga-Kaahala-Kalaa Giitam Ca Nrtyam Tathaa |
Saassttaanggam Prannatih Stutir-Bahu-Vidhaa Hye[i-E]tat-Samastam
Mayaa
Sangkalpena Samarpitam Tava Vibho Puujaam Grhaanna Prabho ||3||

Aatmaa Tvam Girijaa Matih Sahacaraah Praannaah Shariiram Grham


Puujaa Te Vissayo[a-U]pabhoga-Racanaa Nidraa Samaadhi-Sthitih |
San.caarah Padayoh Pradakssinna-Vidhih Stotraanni Sarvaa Giro
Yad-Yat-Karma Karomi Tat-Tad-Akhilam Shambho Tava-Araadhanam ||
4||

Kara-Caranna-Krtam Vaak-Kaaya-Jam Karma-Jam Vaa


Shravanna-Nayana-Jam Vaa Maanasam Va-Aparaadham |
Vihitam-Avihitam Vaa Sarvam-Etat-Kssamasva
Jaya Jaya Karunna-Abdhe Shrii-Mahaadeva Shambho ||5||

Manasa Puja Pratana Samarpayami

Bilva Patra
OM Tridalam triguNaakaaram trinetram cha triyaayudham
trijanma paapasamhaaram eka Bilvam shivaarpaNam
OM Nidhanapataye namah | Nidhanapatantikaya namah |1
OM Urdhvaya namah | Urdhvalingaya namah |2|
OM Hiranyaya namah | Hiranyalingaya namah |3|
OM Survarnaya namah | Survarnalingaya namah |4|
OM Divyaya namah |Divyalingaya namah |5|
OM Bhavaya namah |Bhavalingaya namah |6|
OM Sarvaya namah |Sarvalingaya namah |7|
OM Sivaya namah |Sivalingaya namah |8|
OM Jvalaya namah |Jvalalingaya namah |9|
OM atmaya namah |Atmalingaya namah|10|
OM Paramaya namah |Paramalingaya namah |11|
OM Etatsomasya suryasya sarva-lingagg sthapayati panimantram
pavitram|12|
Sri Samba Sada Shiva ya Namaha Bilva-Patram Samarpayami

You might also like