Download as pdf or txt
Download as pdf or txt
You are on page 1of 36

KOHAM? (Who am I ?

Sri Ramanasramam
Tiruvannamalai - 606 603.
2008
Koham ? (Who am I ?) Published by V. S. Ramanan, President, Sri Ramanasramam,
Tiruvannamalai - 606 603. Phone : 04175-237200
email : ashram@sriramanamaharshi.org Website : www.sriramanamaharshi.org
Sri Ramanasramam
Tiruvannamalai.
Salutations to Sri Ramana Who resides
in the Heart Lotus

PREFACE TO THE FIRST EDITION

Many were the devotees who were attracted to the


presence of Bhagavan Sri Ramana while he was living
in the Virupaksha Cave, situated in the holy region of
Arunachala, the Heart Centre of the world, which confers
liberation on those who (merely) think of It. They were
drawn to him on account of his wonderful state of tapas
- absorption in the silence of yoga samadhi, which is
difficult of achievement.
One among these devotees was Sivaprakasam Pillai who
approached Maharshi in 1901-02 with devotion, faith
and humility and prayed that he may be blessed with
instructions on Reality.
The questions raised over a period of time by
Sivaprakasam Pillai were answered by the silent
Maharshi in writing - in Tamil.
The compilation (of the instruction) in the form of
questions and answers has already been translated into
Malayalam and many other languages.
May this Sanskrit translation now made, be crowned
with success !
PUBLISHER'S NOTE

The Sanskrit translation of Sri Bhagavan's


Who am I ? entitled Koham? by Jagadiswara
Sastry was published earlier in 1945.

We are happy to bring out a second


edition. The special feature of this edition is
that the text is in Sri Bhagavan's handwriting.

A transliteration of the text into English


has also been provided. It follows the
standard diacritical notation excepting the
use of :
ch for c
chh for ch
~
jn for n
sh for s.
-
hr.daya kamala va-sine sri mate raman -
. aya namah.

a-mukham

bhu-mand.ala hr.daya-tmake smaran.a- nmuktide sminnarun.a--


chala divya kshetre viru-pa- kshaguha- ya- m bhagavatah. sri-
raman.asya-tyadbhuta kat.hina mauna tapassama-dhiyogena
svanikat.ama-kr.sht.eshu bahushu janeshvanyatamena
sivapraka-sam pil.l.ai na-makena kenachidbhaktena 1901-1902
kristusaka-bde maharshi-nabhigamya mama tatvopadesena--
nugrahah. kartavya iti bhakti sraddha- vinaya-di purassaram pra--
rthana-m kr.tva- paripr.sht. a-na-m prasna-na-m, tada- tada- maunina-
maharshin.a- dra-vid.a bha-sha-ya-m likhitva-dattamuttaramidam
prasnottara-ka-ram keral.a-di na-na- desabha-sha-nu-ditamapi-da-ni-m
gi-rva-n.a va-n.ya-manu-dyama-nam vijayatetama-m
|| subham ||
om namo bhagavate sri-mate raman.a- ya

koham?
- mapi ji-va
sarvesha - na
- m duhkha- nushan.gam vina-tyantika
.
sukhitvaka- mana- ya- ssatvena, sarvesha- m svasminparamapremno
.
- -
vidyamanatvenacha, premn.ascha sukhanidanatvena,
manovihi-na-ya-m nidra-ya- m dine dine svayam anubhu-yama-nam
sva sva-bha-vikam tatsukhamupalabdhum svena svasya jna-nama-
vasyakam | tasya "koham"iti vicha-ra eva mukhyam
-dhanam |
sa
prasnah 1. koham?
uttaram ||. saptadha-tubhirnishpannoyam sthu-ladeho
na-ham | sabdasparsa ru-pa rasa gandha-khya-n pancha vishya-n
.
pr.thakpr. thag vija-nanti srotra tvangnetra jihva- ghra-n.a-khya-ni
jna-nendriya-n.i pancha-pi na-ham | vachana gamana-da-navisarga-
nanda-khya panchakr.tya kara-n.i va-kpa-dapa-n.i pa-yu-pastharu-pa-n.i
pancha karmendriya-n.i cha na-ham | sva-sa-di panchaka-ryakara-n.i
pra-n.a-dayah. pancha va-yavopina-ham | sankalpa-tmakam
manopi na-ham | sarvavishaya sarvaka - rya su
- nyam, sarva
vishayava - sana
- ma
- tra va-sitamajna-namapi na-ham |
2

pra-2|| etatsarvam na- hamiti chettarhi koham?


u : evametatsarvam na- hamiti neti kr. tva-vasisht.a jnaptireva--
ham |

pra-3 : jnaptessvaru-pam kim?


u : jnaptessvaru-pam sachchida-nandam |

pra-4 : svaru-pa darsanam kada- nulabhyeta ?


u : drsye jagati niva-rite dr.gsvaru-pa darsanam ja-yeta |

pra-5 : drsye jagati (pratibha- sama-ne) sati svaru-pa


darsanam na ja- yeta kinnu?
u : na ja-yeta |

pra-6 : kutah?
u : dr.k drsyam cha rajjuvatsarpavachcha bhavati | kalpita
sarpajna-na vina-sa-bha-ve tadadhisht.ha-na rajjujna-nam yatha-
nodeti, tatha- kalpita jagaddr.sht.i vina-sa-bha-ve tadadhisht.ha-na
svaru-padarsanam na ja-yeta |

pra-7 : dr.syam jagatkada- vinasht.am sya- t ?


u : sarva vijna-na-na-m, sarvaka-rya-n.a-m cha sa-dha-ran.a ka-ran.e
manasi li-ne jagalli-nam sya-t |
3

pra-8 : manasassvaru-pam kim tarhi?


u : a- tmasvaru-pa nisht.ha- ka-chana-tisayita saktireva
mana ityetanna-ma | tadeva sakalasmaran.a-nyapi janayati |
sarva-n.yapi smaran.a-ni nishidhya nirodhe kr.te na
.
pr.thanmanasassvaru-pam kinchidupalabhyate | tatascha
smaran.ameva manasassvaru-pam | smaran.a-ni viha-ya
na-nyatkinchijjagattattvamasti | nidra - ya-m smaranam na-sti,
.
jagadapi nasti | jagratsvapnayossmaran.ani santi, jagadapya--
- - -
ste| yathorn.ana-bhissvasma-ttantu-nbahirudbha - vya svasminneva
punarapi sama-karshayati, tatha- manopi svasma-jjagadudbha-vya
svasminneva punarapi vila-payati | manassva-tmano yada-
bahirmukham bhavati, tada- jagadbha-ya-t | tato bha-ti cha jagati
na svaru-pam bha-ya-t | svaru-pe bha-ti sati na jagadbha-ya-t |
manasassvaru-pe kramen.a vicha-ryama-n.e manah. svam
bhavati | svama-tmasvaru-pameva | manascha sthu-lam
kinchitsatatam avalambyaivam tisht.het | na-navalambya
pr.thaktisht.het | mana eva su-kshma sari-ramiti, ji-va iti cha
vyavahriyate |

pra-9 : manasassvaru-pam vicha- rya vijna- tum ko va-


ma- rgah. ?
4

u : dehesminn "aham"iti yaduttisht.hati, tadeva manah. |


ahamitismr.tischa dehesmin kva nu vibha-sata iti vima-rgite
"hr.daya" iti pratyavabha-seta | tadeva manaso janmastha-nam |
"aham" "aham" itya-vr.tti ma - trekrtepi tatraiva- (hrdaya eva)-
. . .
ntatah. praptissyat | manasi jayamananam sarvesha-mapi
- - - - - -
. . .
sankalapa-na-m ahamiti sankalpa eva prathamassankalpah. |
.
prathamam manassankalpe ja- ta eva-nye
.
sankalpa-ssamujjr.mbhante | uttama purusho (ahami)-
dbhava-nantaram hi prathama madhyamau vijna-yete | uttama
purusham vina- prathama madhyamau naiva bhavatah. |

pra-10 : manah. katham vili-yeta?


u : "koham"iti nirantara vicha-ran.enaiva mano vili-yeta |
aham ka iti smr.tih. svetara sakala smr.ti-h. pravila-pya
savada-haka dan.d.avat svayamapyantato vili-yate | tatascha
svaru-padarsanam bhavet |

pra-11 : "koham"iti vicha- ram sarvada- valambitumupa- yah.


kah. ?
.
u : ba-hya sankalpeshu ja-teshu, ta-nparipu-rayitumapraya-
.
tama-na eva "ete sankalpa-h. kasyodita-" iti vicha-ram kurya-t |
. .
ja-yanta-m na-ma kiyantova- sankalpa-h. | ekaikasminsankalpe
samudbhu-te,
5

tatka-la eva "kasya-yamudbhu-ta" iti sa-vadha-nam yadi vicha--


ryate, tada-, "mameti" pratibha-seta | "aham ka" iti vicha-rite cha
manassvajanmastha-nam pratya - varteta | anavaratamevama-bhya-
se kr.te, tatpa-t.avena manasassvajanmastha-na eva chiraka-la-
vasthiti saktirabhivardheta | su-kshmamidam mano buddhi-
ndriya dva-ra- bahirmukhi- bhavati chet, sthu-la-ni-ma-ni na-ma
ru-pa-n.i ja-na-ti | hr.daya eva pratyavatisht.hate yadi, tada- na-ma ru-
pa-n.i na ja-na-ti | bahirmukha vishaya pravr.ttermanah. pratya-
vr.tya hr.daya-vastha-panameva "ahammukham" iti
"antarmukham" iti cha gi-yate | hr.daya-dbahih. pravr.ttireva
"bahirmukham" ityuchyate | evam manasi hr.daya pratisht.hite
.
sati sakala sankalpa-vikalpa ka-ran.am aham vili-nam
satsa-rvadika svasvaru-pama-tram praka-seta | sarvamapi ka-ryam
.
ahanka-ram parityajya kurya-t | tatha- kr.te sarvamapi
sivasvaru-pam bha-seta |

pra-12 : mano nigraha-rthamanya upa- ya- h. kim na santi?


u : mano nirodhe vicha-ram vina- na-nye samuchita--
ssantyupa-ya-h. | upa-ya-ntara
- valambanena manonigraha-ya
pravr.ttau, manonigr.hi-tamiva bhu-tva- punarapi bahirudbhavet |
pra-n.a-ya-mena-pi
6

mano niruddham bhavati | kintu pra- n.arodho ya-vat ka-lam


bhavati ta - vatka - laparyantam mano niruddhamiva bhu-tva - , pra
- ne
.
(nirodha-vastha-m viha-ya) bahih. pravr.tte svayamapi bahirmukhi-
bhu-ya va-sana-vasa-nmanopi tatastato dha-vet | manasah.
.
pra-n.asyacha janmastha-namekameva | manasassankalpanameva
.
svaru-pam | "aham"iti sankalpanameva manasah.
.
prathamasankalpah. | tadeva-han.ka-ro na-ma | ahan.ka-rascha yato
nishpadyate, tata eva pra-n.opi nishpadyate | tatascha manasi
nigr.hi-te pra- n.ah. pra- n.e pragr.hi-te manascha vili-yate | parantu
sushuptau manasi prali-nepi pra-n.o na prali-yate | deha
samrakshan.a nimittam "mr.torva-yam deha" iti madhyastha
.
sanka-vyavachchhedana-rtham chaivam pra-n.a ja-garan.ami-svara
niyati siddham vijayate | ja-grati, sama-dhau cha vili-na-vasthe
manasi, pra-n.opi vili-yate | manasassthu-laru-pameva pra-n.a iti
bhavati | a-pra-yan.a-chchhari-re pra-n.amavastha-pya pra-yan.a
samaye mana eva pra-n.ama-kr.shya gachchhati | tasma-t
pra-n.aspandanirodho manolayopa-yo bhavannapi na tanna-sopa-yo
bhavati | pra-n.a-ya-ma iva mu-rtidhya-na mantra japa-ha-raniyama--
dya-scha mano nirodhe sa-ha-yyama-tram kurvanti | mu-rti
dhya-nena, mantra japena cha mana eka-grata-masnute |
manascha
7

sada- chanchala svabha-vameva vartate | vetan.dasya sun.da- dan.de


samarpita-ya-m sr.n.khala-ya-m sa cha yatha- ta-meva-nyadvastu
viha-ya-valambama-no gachchati, tatha - manopi kinchinna - maru-pam
chira- bhya-sagocharitameva-valambeta | anavadhika-sankhyeya
.
sankalpa vikalpa-di vr.tti bhedairmanaso vika-sa pra-ptau
.
ekaikasya-ssankalpavyakter daurbalyam, naishphalyam cha
.
bhavati | sankalpeshu kramen.opasamam pra-piteshveka-grata-
siddhidva-ra- pra-balyam pra-ptasya manasassva-tmavicha-ra
siddhiratisulabha- bhavati | sakala niyama sresht.hena hitamita
medhya-sana niyamenodbhu-ta satvagun.a bhu-yist.ham mana
.
eva-tma vicha-ra-ntaranga sa-dhanam bhavati-ti sopi
sa-ha-yyamasnute |
.
pra-13 : vishaya va- sana- janita- ssankalpa- h.
. . .
samudrochchalattunga taranga bhanga- iva santatam hi
sambhavanti! te cha katham va- kada- va- prasamam pra- pnuyuh.?
u : pat.utama svasvaru-pa dhya-ne kramen.odite te sarve
vinasyeyuh. |
pra-14 : ana- di ka- la- gata- khila vishaya va-sana- ssvasmin pravila-
pya kevala svaru-pa ma- trataya- vastha- nam sambhavativa -?
u : svaru-pa ma-tra-vasthitissambhavati va- na veti sandeha-tmaka
san.kalpasya-pyavaka-samaprada-ya svaru-pa-nusandha-nameva
sudhr.d.hataya- hat.ha-davalambani-yam | api chetsudura-cha-raratah.
pa-pi- kaschit
8

sopi "aham pa-paka-ri- ja-tah. katham va- mokshati-ram


pra-pnuya-m" iti santa-pachinta- m samu-lamunmu-lya svaru-pa
dhya-na tatparo bhavati chennu-nam kr.takr.tyo mukto bhavati |
sobhanam manah. asobhonam mana iti na manassvaru-pato
dvividam vartate | ekameva manah. | kintu va-sana- eva subha-
asubha- iti dvividha- bhavanti | yadi subha va-sana-nvaya
vasagam mano bhavati tada- subhamiti asubha va-sana-nvaya
vasagam yada- tada- tadasubhamiti vyavahriyate | prapancha
vishayeshu anyaka-ryeshu cha na manah. prachodaya-t | anyesha-
m dussvabha-vavatvepi teshu dvesho na ka-ryah. | ra-ga dvesha-
vubha-vapi heyau stah. | parasya kriyama--n.assarvopyupaka-
rassvasyaiva kriyama-n.o bhavati | etattatvam jna-yate yadi, kova-
nyasmai nopakartum prayateta | ahamyudbhu-te
sarvamapyudbhavati | ahamyupasa - nte sarvamapyupasa- myati |
ya-vadya-vad vinayena sanchara-massta--vatta-vat sa-dhu bhavati |
mana upasa-ntischeda-pyate yatra kutra va- niva-so na viruddho
bhavati |

pra-15 : vicha- ran.a- kiyadavadhi kartavya- ?


u : manasi ya-vadavadhi vishayava-sana- vasanti, ta-vatka-la
paryantam "koham" iti vicha-ran.a-nusartavya- | yada- yada-
vishayava-sana-h. prasphuranti, tada- tada- tadutpattistha-na eva
vicha-ren.a
9

vina-sam ta-h. pra-pan.-iya-h. | ya-vat svaru-pamupalabhyate


ta-vannirantaram svaru-pa smaran.ameva kartavyam |
tadeva-lam | pra-ka-ra pravisht.a-ssatravo ya-vadantarvasanti,
ta-vattato bahira-gachchhanti; bahira-gata-scha te yadi chhidyante,
tada- sa-lassvavaso bhavitumarhati |

pra-16 : svaru- pasya kassvabha- vah. ?


u : a-tma-svaru-pa eka eva yatha-rtha bhu-tah. | jagajji-vesvara--
ssukta-viva rajatam tatra kalpita-h. | jagajji-vesvara trayam
etadekasminnevaka-la udbhu-ya, ekasminneva samaye
tirobhavati | ahamiti dhi-h. kinchidapi yatra na-sti, tadeva stha-nam
svaru-pamuchyate | tadeva "maunam" iti cha-bhidhi-yate |
svaru-pameva jagat | svaru-pameva-ham | svaru-pamevesvarah. |
sarvam khalvidam siva svaru-pameva |

pra-17 : Sarvamidami-sa- dhi-nam nanu?


.
u : ichcha- sankalpa prayatnamantara- samaya-ddyushite savitari
tatsannidhi matren.a-yaska-nta sya-nalodvamanam
ta-marasa kusumasya vika-sah. salila-na-m samsoshanam
laukika-na-m sarvesha-mapi jana-na-m sva sva ka-ryeshu pravr.ttih.
ka-ntopala sannidhau su-chika- cheshta- cha yatha- bhavati, tatha-
-isasya sannidhiviseshama-trena pravrttasya srshtya-di krtyatrayasya
. . . . .
va, pancha kr.tyasya va jivah. paravasi-bhu-ya
- - - -
10

svasvakarma-nusa-ren.a chesht.itva- vinivartante | kintu sa


.
i-svarassankalpa sahito na bhavati | na cha ta-ni sr.sht.ya-di karma-
n.i tam limpanti | yatha- su-ryam lokakr.ta-ni karma-n.i na limpanti,
yatha- va- chaturbhu-tagun.a- a-ka-sam na samavayante, ta-
dr.gevaitat |

pra-18 : bhakteshu kova- bhakto visishyate ?


u : yah. khalu sva-tma-nameva bhagavati sve mahimni
svaru-pe samarpayati, sa eva visisht.o bhaktimatsu |
a-tmachinta-tirikta-na-tmachinta-ya-h. kinchidapyantaramaprada-ya--
tma nisht.ha-tatparataiva bhagavati sva-tmasamarpan.am na-ma |
bhagavati samarpitam sarvamapi bharanya-sam sa cha
samvahati | pa-ramesvari- ka-chanasaktih. ka-ryaja-tam sarvam
nirvahati | tatra bharanya-sa purassaram tadadhi-nata-sthitim
viha-ya "evam kartavyam, manevam kartavyam" ityevam
nassantatachintaya- kim? dhu-masakat.e sakala bha-rava-hini jna-te
sati tada-ruhya gachchadbhirasma-bhissvaki-yamalpamapi
mu-tam tatraiva praks.hipya sukhena-vastha-tum
asaknuvadbhistanmu-ta tatra-pi svasirasi samudu-hya kimartham
duh.khamanubhoktavyam?

pra-19 : vaira- gyam na- ma kim?


.
u : sarvesha-mapi sankalpa-na-mutpattistha-na eva-tyantika
11

vina-sa sampa-danameva vaira-gyam bhavati |


jaladhijat.haragatam mukta-phalam gr.hi-tum, kat.itat.e kimapi sila-
khan.dam sama-baddhya, jaladhi jat.haramanupravisya, yatha-
loke tadupalabhyate, tatha- mumukshavopi vaira - gya- di sa
- dhana
sampattya - svayameva sva-ntaranupravisya sva-tma mukta-
phalamupalabheran |
-
pra-20 : isvaren.a gurun.a- cha ji-va- mochayitum sakyante va- ?
u : -isvaro guruscha mokshopayoga ma-rgapradarsaka-veva |
na khalu svayameva ji-vanmoksham pra-payatah. | -isvaro
guruscha na parasparam vastuto bhinnau | vya-ghra
mukhapatitam pra-n.i ja-tam yatha- nirji-vam bhavati tatha-cha-r-ya-
nugraha dr.sht.i nipatitassarvopi pra-n.-i, nirji-va- mr.ti-bha-va sampa-
danena samrakshyata eva, na saji-vam parityakshyate | sarvopi
ji-vassvena paurushen.a prayatnena sarvesvaren.a gurun.a- va-
sandarsite samyagdarsanama-r g e sa-vadha-nataya- pravr.ttim
sampa-dya muktim pra-ptumarhati | svenajna-na chakshusha-
svama-tma-nam svenaiva jna-tum sakyate | katham khalu paren.a
jna-tum sakyate | na hi ra-massvama-tma-nam ra - ma iti jna-tum
a-darsam anyam apekshate |

pra-21 : mukti ka - masya pumsah (prapancha) tatva vicha


--
.
ropya- vasyako v a- ?
12

u : yatha- du-ratah. paritya-jyasya-vakara nikarasya


viparighat.t.anena na kimapi prayojanam dr.syate, tatha- sva-tma--
nam vividishurapi puma-n sva-tmasvaru-pa-va-raka-ni-ma-ni tatva-ni
du-ratoparityajya, ta-ni kiyanti, tesha-m gun.a-scha ki-dr.sa iti
tesha-m parigan.anena va- vicha-ren.a va- na kimapi phalamasti |
atascha prapan~ chassarvopi svapnasama-na svabha-va iti
mumukshubhirnirn.etavyam |
pra-22 : ja- gratah. svapnasya cha parasparam bhedo na kim?
u : ja-graddi-rgha ka-lam, svapnah. kshan.ika iti di-rghatva
kshan.ikatva bhedam vina- na-nyo bhedosti | ja-grati ja-ta-
vyavaha-ra- yatha- satya-h. praka-sante, tathaiva svapnenubhu-ya-ma-
na-ssarve vyavaha-ra-scha tatka-le satya-ssandr.syante | kintu
svapne ja-graddehabhinnam deham mano gr.h.na-ti |
ja-gratsvapnayor dvayorapi vijna-na-ni, jneya na-ma ru-pa-n.i cha
yugapada-virbhavanti |
pra-23 : mumukshu- n.a- m sa-strapat.hanena kimapi
prayojanamasti va- ?
u : sastreshu muktipra-ptaye manonigrahasyaivopa--
yatayopadesena, "tesha-m mano nigrahopa-ya pradarsana eva
paramam ta-tparyam" iti siddha-nta tatve (guru mukha-t) avagate
sati bahusa-stra-bhya-sa parisramen.a na kinchidasti prayojanam |
sva manonigraha-rtham
14

svayameva svasmin sva-tma-nam "koham" iti vicha-ram viha-ya,


katham bahusa-stra vicha-ren.a mano-nigrahassulabho bhavati ? |
svam svenajna-nachaks.husha- svasmin svayameva
hyavagantavyam | svam cha pan~ cha kosa-ntaravabha-sate |
sa-stra grantha-scha pan~ chakosa ba-hyastha- bhavanti | tasma-t
pan~ cha kosa-napi "neti neti-ti" nishidhya-nvesht.avyassva-tma-sa--
streshvanveshan.ena katham jna-tum sakyate | atassa-stracharcha-
vr.thaiva | abhyastamakhilam sa-stramapi kasminschit
ka-laviseshe vismaran.-iyata-miya-deva |

pra-24 : k i m s u k h a m ?

u : a-tmasvaru-pameva sukham bhavati | sukhasya-tmasvaru-


pasya cha bhedo na-sti | prapan~ cha vastushu kasminschidapi
na-sti sukhalesopi | tebhyassukham bhavati-ti vayam aviveka-d-
avagachchha-mah. | mana a-tmano bahira-gamana ka-le
duh.khamanubhavati | asmanmanoratha paripu-rti samayeshu
sarveshvapyasma-kam manassva yatha-stha-nam pra-pyaiva-tma
sukhameva- nubhavati | evameva sushupti-sama-dhi-mu-rchha-su,
isht.a pra-pti samaye, anisht.a-vastu-viyoga kshane cha mana
antarmukham sada-tmasukhameva-nubhavati | evam manah.
a-tmanobahira-tmani cha gamana-gamanekurvadavisra-ntam
bhramati | taroradhasta-chcha-ya-
15

sukhakari- bhavati | tarorbahih. pradese bha-noru-shma-


duh.khakaro bhavati | bahissancha-ri- pathikah. kaschichchha-ya-ma--
sritya si-tali- bhavati | evam kshan.am sthitva- punarapi bahirgatva-
su-ryoshman.a- parisra-ntah. punarapi taruchchha-ya-m pra-pya
sukhamanubhavati | evam chha-ya-tah. bahirgachchhan, ba-hya-
chchha-ya-ma-gachchhan pathiko vartate | ayamevam kurva-n.a eva-
viveki-ti gi-yate | viveki-tu chha-ya-m parityajya bahireva na
gachchhet | evameva jna-nino manopi brahma kada-chidapi na
parityajati | ajna-nina-m manastu ba-hya prapanche bhra-mam, bhra-
mam duh.khamanubhu-ya, kshan.aka-lam brahma pra-pya sukham
cha-nubhavati | mana evajagat | jagati tirohite vismr.tim pra-pite
manassva-nandamanubhavati | atirohite (bha-ti) jagati mano
duh.khamanubhavati |

pra-25 : jna- nadr.sht.irityetat kim?

u : tu-shn.-im sthitereva "jna-nadr.sht.i"-riti vyavaha-rah. |


manasassva-tmani pravila-panameva tu-shn.-im bha-va-vastha- | evam
sthitireva jna-nadr.sht.irityuchyate | anya-bhipra-ya-bhijnata-, trika-la
jna-tr.tvam, du-radesa pada-rthagrahan.amityevama-dayo na
jna-nadr.sht.i padavyapadesya - bhavitumarhanti |

pra-26 : nira- sa-ya-jna- nasya cha kassambandhah. ?


u : nira-saivajna-nam | nira-sa-nya-, jna-nam cha-nyaditi na
bhavati | etadvayamapi vastuta ekameva | a-tmanonyatra
manaso' pravr.ttireva nira-seti niruchyate | a-tmanonyasya
kasyachidapratibha-sa eva jna-namiti vyapadisyate |
anyatra- pravr.ttirvaira-gyamathava- nira-sa- bhavati |
svasvaru-pa-paritya-ga eva jna-nam |

pra-27 : vicha-rasya dhya- nasya cha ko bhedah. ?

u : sva-tmani manaso dha-ran.ameva vicha-rah. | sva-tmanah.


brahmeti, sachchida-nandamiti cha nirantara bha-vanam dhya-nam
bhavati |

pra-28 : muktih. ka- ?

u : baddhah. aham ka iti vicha-ren.a sva yatha-rtha svaru-pam


- tannishthataiva muktih ||
viditva . .

|| subhamastu ||
|| sri- ramana- rpan.amastu ||

vi. jagadi-svara sa-stri


8-10-41

You might also like