Download as pdf or txt
Download as pdf or txt
You are on page 1of 9

. kpURraid Staem!.

ImhakalkameraSwayE ImhakameyER nm>

kpURr< mXymaNTySvrpirriht< seNvamai]yu<

bIj< te matretiTpurhrvxu i>kt< ye jpiNt,

te;a< g*ain p*ain c muokhrasNTyev vac>

SvCDNd< XvaNtxaraxricicre svRisi< gtanam!. 1.

$zan> seNvamv[pirgtae bIjmNyNmheiz

N< te mNdceta yid jpit jnae varmek< kdaict!,

ijTva vacamxIz< xndmip icr< maehyMbuja]I-

v&Nd< cNaxRcUfe vit s mha"aervalavt<se. 2.

$zae vEanrSw> zzxrivlsamnee[ yuae

bIj< te NmNyt! ivgiltickre kailke ye jpiNt,

ear< iNt te c iuvnmip te vZyav< nyiNt

s&Naxarayxrvdne di][e y]reit. 3.

^XveR vame kpa[< krkmltle iDmu{f< twax>

sVye caIvRr ijgd"hre di][e kailke c,

jvEtam ye va tv mnuivv< avyNTyetdMb


te;amaE krSwa> kiqtrdne isy(MbkSy. 4.

vgaR*< vis<Sw< ivxuritlilt< tTy< kcRyuGm<

laN pat! iSmtmuio tdxy< yaejiyTva,

matyeR ye jpiNt Smrhrmihle avyNt> Svp<

te lmIlaSylIlakmldlz> kampa viNt. 5.

Tyek< va y< va ymip c pr< bIjmTyNtgu<

taa yaejiyTva sklmip sda avyNtae jpiNt,

te;a< nearivNde ivhrit kmla vzua<zuibMbe

vaGdevI deiv mu{fgitzylsTki{Q pInStnaF(e. 6.

gtasUna< bakrktkaIpirls-

itMba< idGva< iuvnivxaI inynam!,

ZmzanSwe tLpe zvid mhakalsurt-

yua< Tva< Xyayn! jnin jfceta=ip kiv>. 7.

izvai"aeRrai> zvinvhmu{faiSwinkrE>

pr< sI[aRna< kiqtictaya< hrvxUm!,

iva< sNtuamupirsurtenaityuvtI

sda Tva< XyayiNt Kvicdip c n te;a< pirv>. 8.


vdamSte ik< va jnin vymuEjRfixy>

n xata napIzae hirrip n te vei prmm!,

twaip Tvi> muoryit caSmakmimte

tdett! ]NtVy< n olu pzurae;> smuict>. 9.

smNtadapInStnj"nx&GyaEvnvtI-

rtas> n< yid jpit Stv mnu<,

ivvasaSTva< Xyayn! giltickrStSy vzga>

smSta> isaE"a uiv icrtr< jIvit kiv>. 10.

sma> suSwIUtae jpit ivprIta< yid sda

ivicNTy Tva< xayitzymhakalsurtam!,

tda tSy ]aE[Itlivhrma[Sy iv;>

kraMaeje vZya purhrvxU isiinvha>. 11.

sUte s<sar< jnin vtI palyit c

smSt< i]Tyaid lysmye s<hrit c,

AtSTv< xatais iuvnpit> Ipitrip

mhezae=ip ay> sklmip ik< StaEim vtIm!. 12.

Aneke sevNte vdixkgIvaR[invhan!

ivmUFaSte mat> ikmip nih janiNt prmm!,


smaraXyama*a< hirhriviraidivbuxE>

pae=iSm SvEr< ritrsmhanNdinrtam!. 13.

xirI kIlal< zuicrip smIrae=ip ggn<

Tvmeka kLya[I igirzrm[I kail sklm!,

Stuit> ka te matinRjk[ya mamgitk<

sa Tv< Uya vmnun UyaNmm jnu>. 14.

ZmzanSw> suSwae giltickrae idKpqxr>

shNTvkaR[a< injgiltvIyeR[ ksumm!,

jpn! TvTTyek< mnumip tv Xyaninrtae

mhakail SvEr< s vit xirIpirv&F>. 15.

g&he sMmajRNya pirgiltvIy ih ickr<

smUl< mXyae ivtrit ictaya< kjidne,

smuayR eM[a mnumip skt! kail stt<

gjaFae yait i]itpirv&F> sTkivvr>. 16.

Svpu:pErakI[ ksumxnu;ae miNdrmhae

purae Xyayn! Xyayn! yid jpit Stv mnum!,

s gNxvRe[Ipitrip kivTvam&tndI-

ndIn> pyRNte prmpdlIn> vit. 17.


ipare pIQe zvizvid Smervdna<

mhakalenaeEmRdnrslav{yinrtam!,

smasae n< Svymip rtanNdinrtae

jnae yae Xyayevamiy jnin s Syat! Smrhr>. 18.

slaemaiSw SvEr< pllmip majaRrmiste

prDaE+< mE;< nrmih;yaeZDagmip va,

bil< te pUjayamiy ivtrta< mTyRvsta<

sta< isi> svaR itpdmpUvaR vit. 19.

vzI l]< m< jpit hiv:yaznrtae

idva matyuR:mr[yuglXyaninpu[>,

pr< nae nae inxuvnivnaeden c mnu<

jpe]< s Syat! Smrhrsman> i]ittle. 20.

#d< Stae< matStv mnusmuar[jnu>

SvpaOy< padaMbujyuglpUjaivixyutm!,

inzax va pUjasmymix va yStu pQit

lapStSyaip srit kivTvam&trs>. 21.

kra]Iv&Nd< tmnusrit emtrl<


vzStSy ]aE[Ipitrip kberitinix>,

irpu> karagar< klyit c t< keilklya

icr< jIvNmu> vit s > itjnu>. 22.

. #it ImNmhakalivrict< Imi][akailkaya> idVySvpaOy< kpURraid Stae< smam!.

|| karprdi stotram ||

rmahklakmevarkasthyai rmahkmevaryai nama

karpra madhyamntyasvaraparirahita senduvmkiyukta


bja te mtaretattripuraharavadhu trikta ye japanti |
te gadyni padyni ca mukhakuhardullasantyeva vca
svacchanda dhvntadhrdhararucirucire sarvasiddhi gatnm || 1 ||

na senduvmaravaaparigato bjamanyanmahei
dvandva te mandacet yadi japati jano vrameka kadcit |
jitv vcmadha dhanadamapi cira mohayannambujk-
vnda candrrdhace prabhavati sa mahghoravlvatase || 2 ||

o vaivnarastha aadharavilasadvmanetrea yukto


bja te dvandvamanyat vigalitacikure klike ye japanti |
dvera ghnanti te ca tribhuvanamapi te vayabhva nayanti
skkadvandvsradhrdvayadharavadane dakie tryakareti || 3 ||

rdhve vme kpa karakamalatale chinnamua tathdha


savye cbhrvaraca trijagadaghahare dakie klike ca |
japtvaitannma ye v tava manuvibhava bhvayantyetadamba
temaau karasth prakaitaradane siddhayastryambakasya || 4 ||

vargdya vahnisastha vidhuratilalita tattraya krcayugma


lajjdvandvaca pact smitamukhi tadadhahadvaya yojayitv |
mtarye ye japanti smaraharamahile bhvayanta svarpa
te lakmlsyallkamaladalada kmarp bhavanti || 5 ||

pratyeka v dvaya v trayamapi ca para bjamatyantaguhya


tannmn yojayitv sakalamapi sad bhvayanto japanti |
te netrravinde viharati kamal vaktraubhrubimbe
vgdev devi muasragatiayalasatkahi pnastanhye || 6 ||

gatsn bhuprakaraktakcparilasa-
nnitamb digvastr tribhuvanavidhtr trinayanm |
manasthe talpe avahdi mahklasurata-
prayukt tv dhyyan janani jaacet'pi kavi || 7 ||

ivbhirghorbhi avanivahamusthinikarai
para sakrn prakaitacity haravadhm |
pravih santumuparisuratentiyuvat
sad tv dhyyanti kvacidapi ca na te paribhava || 8 ||

vadmaste ki v janani vayamuccairjaadhiya


na dht npo harirapi na te vetti paramam |
tathpi tvadbhakti mukharayati csmkamamite
tadetat kantavya na khalu pauroa samucita || 9 ||

samantdpnastanajaghanadhgyauvanavat-
ratsakta nakta yadi japati bhaktastava manu |
vivsstv dhyyan galitacikurastasya vaag
samast siddhaugh bhuvi ciratara jvati kavi || 10 ||

sam susthbhto japati vipart yadi sad


vicintya tv dhyannatiayamahklasuratm |
tad tasya kautalaviharamasya vidua
karmbhoje vay puraharavadh siddhinivah || 11 ||

praste sasra janani bhavat playati ca


samasta kitydi pralayasamaye saharati ca |
atastva dhtsi tribhuvanapati rpatirapi
maheo'pi prya sakalamapi ki staumi bhavatm || 12 ||

aneke sevante bhavadadhikagrvanivahn


vimhste mta kimapi nahi jnanti paramam |
samrdhymdy hariharaviricdivibudhai
prapanno'smi svaira ratirasamahnandaniratm || 13 ||

dharitr klla ucirapi samro'pi gagana


tvamek kaly giriarama kli sakalam |
stuti k te mtarnijakaruay mmagatika
prasann tva bhy bhavamanuna bhynmama janu || 14 ||

manastha sustho galitacikuro dikpaadhara


sahasrantvark nijagalitavryea kusumam |
japan tvatpratyeka manumapi tava dhynanirato
mahkli svaira sa bhavati dharitrparivha || 15 ||

ghe sammrjany parigalitavrya hi cikura


samla madhyhne vitarati city kujadine |
samuccrya prem manumapi sakt kli satata
gajrho yti kitiparivha satkavivara || 16 ||

svapupairkra kusumadhanuo mandiramaho


puro dhyyan dhyyan yadi japati bhaktastava manum |
sa gandharvarepatirapi kavitvmtanad-
nadna paryante paramapadalna prabhavati || 17 ||

tripacre phe avaivahdi smeravadan


mahklenoccairmadanarasalvayaniratm |
samsakto nakta svayamapi ratnandanirato
jano yo dhyyettvmayi janani sa syt smarahara || 18 ||

salomsthi svaira palalamapi mrjramasite


parachaura maia naramahiayochgamapi v |
bali te pjymayi vitarat martyavasat
sat siddhi sarv pratipadamaprv prabhavati || 19 ||

va laka mantra prajapati haviyanarato


div mtaryumaccaraayugaladhynanipua |
para nakto nagno nidhuvanavinodena ca manu
japellaka sa syt smaraharasamna kititale || 20 ||

ida stotra mtastava manusamuddhraajanu


svarpkhya pdmbujayugalapjvidhiyutam |
nirdha v pjsamayamadhi va yastu pahati
pralpastasypi prasarati kavitvmtarasa || 21 ||

kuragkvnda tamanusarati prematarala


vaastasya kaupatirapi kuberapratinidhi |
ripu krgra kalayati ca ta kelikalay
cira jvanmukta prabhavati sa bhakta pratijanu || 22 ||

|| iti rmanmahklaviracita rmaddakikliky divyasvarpkhya karprdi


stotra samptam ||

www.kamakotimandali.com

You might also like