Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Written in 1996 in Sanskrit language in %asdayk kve &gv

u z
< jat,
the classical metre of Vasanta Tillakam,
by PVR Narasimha Rao lmIshaedr klaTmk aGydaiyn!,

kamaidragkr dETygurae suzIl,


nvh kravl<b Staem!
Izudev mm deih kravl<bm!.

JyaetIz dev uvny mUlze,


e;;
E [ariht zat kalp,
gaenaw asur suraidirIf(man,
Dayasund
< n ymaj rce,
n[a< vIyRvrdayk Aaiddev,
ka*inkr xIvr m<dgaimn!,
AaidTy ve* mm deih kravl<bm!.
matafjat mm deih kravl<bm!.

n]naw sumnaehr zItla<zae,


matafpU[z
R izmdRk raEve;,
IagRvIiyshaedr etmUt,
eR
spaRixnaw surIkr dETyjNm,
]IraiBxjat rjnIkr cazIl,
gaemie xkar[aist idaiyn!,
ImCDza<k mm deih kravl<bm!.
Iradev mm deih kravl<bm!.

aTmjat buxpUijt raEmUt,


eR
AaidTysaempirpIfk icv[R,
{y m<gl xraTmj buizailn!,
he is<ihkatny vIr ujg
< naw,
raegaitRhar \[maeck buidaiyn!,
m<dSy muOyso xIvr muidaiyn!,
IUimjat mm deih kravl<bm!.
Iketd
u v
e mm deih kravl<bm!.

saemaTmjat surseivt saEMymUt,


eR
matafc<kjsaEMyb&hSptInam!,
naray[iy mnaehr idVykIte,
R
zuSy aSkrsutSy c ramUt>eR ,
xIpaqvd supi< ft caai;n!,
ketae y> pQit Uir kravl<b,
I saEMydev mm deih kravl<bm!.
Staem! s yatu sklaM mnaerwaran!.

veda<txIitpiri; buxidve*,
` za<it> za<it> za<it>
aidv<idt gurae surseivta<,
e
` tt! St!
yaegIz gu[Ui;t ivyaen,
e

vagIz dev mm deih kravl<bm!.


navagraha karvalamba stotram
jyota deva bhuvanatraya mlaakte | mandasya mukhyasakha dhvara muktidyin |
gontha bhsura surdibhiryamna | rketudeva mama dehi karvalambam ||
nca vryavaradyaka dideva |
ditya vedya mama dehi karvalambam || mrtacandrakujasaumyabhaspatnm |
ukrasya bhskarasutasya ca rhumrte |
nakatrantha sumanohara talo | ketoca ya pahati bhri karvalamba |
rbhrgavpriyasahodara vetamrte | stotram sa ytu sakalmca manorathrn ||
krbdhijta rajankara crula |
rmacchaka mama dehi karvalambam || om nti nti nti
om tat sat
rudrtmajta budhapjita raudramrte |
brahmaya magala dhartmaja buddhilin |
rogrtihra amocaka buddhidyin |
rbhmijta mama dehi karvalambam ||

somtmajta surasevita saumyamrte |


nryaapriya manohara divyakrte |
dhpavaprada supaita crubhin |
r saumyadeva mama dehi karvalambam ||

vedntadhtipariikta budhadivedya|
brahmdivandita guro surasevitghre |
yoga brahmaguabhita vivayone |
vga deva mama dehi karvalambam ||

ullsadyaka kave bhguvaajta |


lakmsahodara kaltmaka bhgyadyin |
kmdirgakara daityaguro sula |
rukradeva mama dehi karvalambam ||

dveaiarahita vata klarpa |


chysunandana yamgraja krracea |
kadyaniakara dhvara mandagmin |
mrtajta mama dehi karvalambam ||

mrtapraaimardaka raudravea |
sarpdhintha surabhkara daityajanma |
gomedhikbharaabhsita bhaktidyin |
rrhudeva mama dehi karvalambam ||

dityasomaparipaka citravara |
he sihiktanaya vra bhujagantha |

You might also like