Sura Mem 1

You might also like

Download as rtf, pdf, or txt
Download as rtf, pdf, or txt
You are on page 1of 23

ragama Mantra

Namas Tathgatoa
Sittapatram Aparjita
Pratyagira Dhra

Section 1: The Vajra


Division (Eastern
Direction)
1 | nama sarva-tathgatya
sugatyrhate samyak-
sabuddhya
2 | nama sarva-tathgata-
koyuya
3 | nama sarva-buddha-
bodhisattvebhya
4 | nama saptn samyak-
sabuddha-kon sa-
rvaka-saghn
5 | namo loke 'rhantn
6 | nama srotpannn
7 | nama sakdgamn
8 | namo 'ngamn
9 | namo loke samyag-
gatn samyak-
pratipannn
10| namo ratna-trayya
11| namo bhagavate dha-
sra-sen-pra-haraa-rjya
tathgatyrhate samyak-
sabuddhya
12| namo bhagavate
amitbhya tathgatyrhate
samyak-sabuddhya
13| namo bhagavate
akobhyya tathgatyrhate
samyak-sabuddhya
14| namo bhagavate
bhaiajya-guru-vairya-
prabha-rjya
tathgatyrhate samyak-
sabuddhya
15| namo bhagavate
sapupit-slendra-rjya
tathgatyrhate samyak-
sabuddhya
16| namo bhagavate
kyamunaye
tathgatyrhate samyak-
sabuddhya
17| namo bhagavate ratna-
kusuma-ketu-rjya
tathgatyrhate samyak-
sabuddhya
18| namo bhagavate
samanta-bhadra-rjya
tathgatyrhate samyak-
sabuddhya
19| namo bhagavate
vairocanya tathgatyrhate
samyak-sabuddhya
20| namo bhagavate vipula-
netrotpala-gandha-ketu-rjya
tathgatyrhate samyak-
sabuddhya
21| namo bhagavate
tathgata-kulya
22| namo bhagavate padma-
kulya
23| namo bhagavate vajra-
kulya
24| namo bhagavate mai-
kulya
25| namo bhagavate gaja-
kulya
26| namo bhagavate kumra-
kulya
27| namo bhagavate nga-
kulya
28| namo devarn
29| nama siddh-vidy-
dharn
30| nama siddh-vidy-
dhara-rn
31| pnu-graha-
samarthn
32| namo brahmane
33| nama indrya
34| namo bhagavate rudrya
um-pati-sahyya
35| namo nryaya lakm-
sahyya paca-mah-mudr-
namas-ktya
36| namo mah-klya
37| tripura-nagara-vidrpaa-
krya adhi-muktika-mana-
vsini mt-gaa-namas-ktya
38| ebhyo namas-ktv imn
bhagavatas tathgatoa
sittapatra namo 'parjita-
pratyagira
39| sarva-deva-namas-kta
40| sarva-devebhya pjita
41| sarva-deve ca pari-
plita
42| sarva-bhta-graha-
nigraha-kary
43| para-vidy-chedana-
kary
44| dur-dntn sattvn
damaka dun
nivray
45| akla-mtyu-pra-amana-
kary
46| sarva-bandhana-mokaa-
kary
47| sarva-dua-du-svapna-
nivray
48| catur-atn graha-
sahasrn vi-dhvasana-
kary
49| aa-viatn
nakatrn pra-sdana-
kary
50| an mah-grahn
vi-dhvasana-kary
51| sarva-atru-nivray
52| ghor du-svapnn
ca nany
53| via astra agni udaka
uttaray
54| aparjit-ghor mah-
bala-ca mah-dpta
mah-teja mah-veta
jvala mah-bala
55| riy para-vsiny
rya-tr
56| bh-kuy ced vj
vajra-maleti
57| vi-rut padmaka
vajra-jihva ca ml ce
vparjit-vajra-da
58| vil ca nta-vaideha-
pjita-saum-rpa-mah-
vetrya-tr
59| mah-balpara-vajra-
sakal ce va vajra-kaumr
60| kula dhri vajra-hast
ca mah-vidy
61| tath-kcana-mallik
kusumbha-ratna
62| ce va vairocana-ku-
drtho
63| vi-jmbha-mn-ca-vajra-
kanaka-prabha-locan
64| vajra-tu ca vet ca
kamalka ai-prabh
65| itydi-mudra-gaa sarve
raka kurvantu mamsya

Section 2: The Jewel


Division (Southern
Direction)
66| o
67| i-gaa-pra-asta-
tathgatoa-sittapatra
68| h bhr jambhana
h bhr stambhana h
bhr mohana h bhr
mathana
69| h bhr para-vidy-
sa-bhakaa-kara
70| h bhr sarva-
dun stabhana-kara
71| h bhr sarva-yaka-
rkasa-grahn vi-
dhvasana-kara
72| h bhr catur-atn
graha-sahasrn vinana-
kara
73| h bhr aa-
viatn nakatrn pra-
sdana-kara
74| h bhr an
mah-grahn vi-
dhvasana-kara
75| raka raka m
76| bhagavns
tathgatoa
77| mah-pratyagire mah-
sahasra-bhuje sahasra-re
koi-ata-sahasra-netre
78| abhedya-jvalita-naanaka
mah-vajrodra-tri-bhuvana-
maala
79| o svastr bhavatu mama

Section 3: The Lotus


Division (Western
Direction)
80| rja-bhaya cora-bhaya
agni-bhaya udaka-bhaya via-
bhaya astra-bhaya paracakra-
bhaya dur-bhika-bhaya aani-
bhaya akla-mtyu-bhaya
dharai-bhmi-kampa-bhaya
ulk-pta-bhaya rja-daa-
bhaya nga-bhaya vidyud-
bhaya supar-bhaya
81| deva-graha nga-graha
yaka-graha gandharva-graha
asura-graha garua-graha
kinara-graha mahoraga-
graha rkasa-graha preta-
graha pica-graha bhta-
graha ptana-graha
kaaptana-graha kumbha-
graha skanda-graha unmda-
graha chya-graha apa-smra-
graha ka-kin-graha
revat-graha
82| oj-hrny garbh-
hrny jt-hrny jvit-
hrny rudhir-hrny vas-
hrny ms-hrny
medh-hrny majj-hrny
vnt-hrny aucy-hrny
citt-hrny
83| te sarve sarva-
grahn vidy chedaymi
klaymi
84| pari-vrjaka-kta vidy
chedaymi klaymi
85| ka-kin-kta vidy
chedaymi klaymi
86| mah-paupati-rudra-
kta vidy chedaymi
klaymi
87| tattva-garua-sahya-
kta vidy chedaymi
klaymi
88| mah-kla-mt-gaa-
kta vidy chedaymi
klaymi
89| kplika-kta vidy
chedaymi klaymi
90| jaya-kara-madhu-kara-
sarvrtha-sdhana-kta
vidy chedaymi klaymi
91| catur-bhagin-kta
vidy chedaymi klaymi
92| bhgi-riika-
nandikevara-gaa-pati-
sahya-kta vidy
chedaymi klaymi
93| nagna-ramaa-kta
vidy chedaymi klaymi
94| arhanta-kta vidy
chedaymi klaymi
95| vta-rga-kta vidy
chedaymi klaymi
96| brahma-kta vidy
chedaymi klaymi
97| rudra-kta vidy
chedaymi klaymi
98| nryaa-kta vidy
chedaymi klaymi
99| vajra-pi-
guhyakdhipati-kta vidy
chedaymi klaymi
100| raka raka m

Section 4: The Buddha


Division (Central
Direction)
101| bhagavan sittapatra-
namo-'stute
102| asita-nalrka-prabha-
sphua-vi-kas sittapatre
103| jvala jvala dhakka
dhakka vi-dhakka vi-dhakka
dara dara vi-dara vi-dara chida
chida bhida bhida
104| h h pha pha
svh hehe pha
105| amoghya pha
apratihatya pha
106| vara-pradya pha asura-
vidrakya pha
107| sarva-devebhya pha
sarva-ngebhya pha sarva-
yakebhya pha sarva-
gandharvebhya pha
sarvsurebhya pha sarva-
garuebhya pha sarva-
kinarebhya pha sarva-
mahoragebhya pha
108| sarva-rkasebhya pha
sarva-bhtebhya pha sarva-
picebhya pha sarva-
kumbhebhya pha sarva-
ptanebhya pha sarva-kaa-
ptanebhya pha sarva-dur-
laghitebhya pha sarva-du-
prekitebhya pha
109| sarva-jvarebhya pha
sarva-ktya-krmai-
kkhordebhya pha
sarvpasmrebhya pha
sarva-ramaebhya pha
sarva-trthikebhya pha
sarvonmdebhya pha sarva-
vidycryebhya pha
110| jaya-kara-madhu-kara-
sarvrtha-sdhakebhyo
vidycryebhya pha catur-
bhaginbhya pha
111| vajra-kaumr-kula
dhar-vidy-rjebhya pha
mah-pratyagirebhya pha
112| vajra-sakalya
pratyagira-rjya pha mah-
klya mt-gaa-namas-
ktya pha
113| indrya pha brhmaiye
pha rudrya pha viave pha
114| viaviye pha brhmiye
pha varhiye pha agniye pha
mah-kliye pha raudriye pha
kla-daiye pha aindriye
pha mtre pha cmuiye
pha kl-rtriye pha kpliye
pha
115| adhi-muktaka-mana-
vsiniye pha
116| ye ced citt sattva-
mama

Section 5: The Karma


Division (Northern
Direction)
117| dua-citt ppa-citt
raudra-citt vi-dvea-citt
amitra-citt
118| ut-pdayanti klayanti
mantrayanti jpanti juhanti
119| ojhr garbhhr
rudhirhr mshr
medhhr majjhr
vashr jthr
jvithr balyhr
mlyhr gandhhr
puphr phalhr
sasyhr
120| ppa-citt dua-citt
raudra-citt
121| deva-grah nga-
grah yaka-grah
gandharva-grah asura-
grah garua-grah
kinara-grah mahoraga-
grah rkasa-grah preta-
grah pica-grah bhta-
grah ptana-grah
kaaptana-grah
kumbha-grah skanda-
grah unmda-grah chy-
grah apa-smra-grah
ka-kin-grah revat-
grah jmika-grah akun-
grah mtnndi-grah
muik-grah kahapain-
grah miika-mahiaka-
grah mgarja-grah
mtk-grah kmin-grah
mukha-maitik-grah
lamb-grah
122| jvar ekhik
dvaityak traityak
cturthak nitya-jvar
viama-jvar vtik paittik
laimik s-niptik
sarva-jvar iro'rt ardhva-
bdhak arocak
123| aki-roga mukha-
roga hrda-roga ghra-
la kara-la danta-
la hdaya-la marman-
la prva-la pha-
la udara-la kai-la
vasti-la ru-la nakha-
la hasta-la pda-la
sarvga-pratyaga-la
124| bhta-veta-ka-
kin-jvar dadr ka
kiibh lt vaisarp loha-
lig
125| astra-sagara via-
yoga agne udaka mra vaira
kntra akla-mtyo
126| tryambuka trai-laka
vcika sarpa nakula siha
vyghra ka taraka camara
jvi bh te sarve
127| mah-sittapatra-mah-
vajroa mah-
pratyagira
128| yvad-dvdaa-
yojanbhyantarena sm-
bandha karomi di-
bandha karomi para-vidy-
bandha karomi tejo-
bandha karomi hasta-
bandha karomi pda-
bandha karomi sarvga-
pratyaga-bandha karomi
129| tadyath o anale anale
viada viada bandha bandha
bandhani bandhani vra-vajra-
pi pha h bhr pha
svh
130| namas tathgatya
sugatyrhate samyak-
sabuddhya sidhyantu
mantra-pad svh

You might also like