Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

सर्वा रिष्ट निर्विण स्तोत्र

ॐ गं गणपतये िमः। सर्ा-नर्घ्न-नर्िवशिवय, सर्वा रिष्ट निर्विणवय, सर्ा -सौख्य-प्रदवय, बवलविवं बुद्धि-प्रदवय,
िविव-प्रकवि-धि-र्वहि-भूनम-प्रदवय, मिोर्वं नित-फल-प्रदवय िक्वं कुरू कुरू स्ववहव।।

ॐ गुिर्े िमः, ॐ श्रीकृष्णवय िमः, ॐ बलभद्रवय िमः, ॐ श्रीिवमवय िमः, ॐ हिुमते िमः, ॐ नशर्वय िमः,
ॐ जगन्नवथवय िमः, ॐ बदिीिविवयणवय िमः, ॐ श्री दु गवा -दे व्यै िमः।।

ॐ सूयवा य िमः, ॐ चन्द्रवय िमः, ॐ भौमवय िमः, ॐ बुधवय िमः, ॐ गुिर्े िमः, ॐ भृगर्े िमः, ॐ
शनिश्चिवय िमः, ॐ िवहर्े िमः, ॐ पुच्छवियकवय िमः, ॐ िर्-ग्रह िक्व कुरू कुरू िमः।।

ॐ मन्येर्िं हरिहिवदय एर् दृष्ट्वव द्रष्टेषु येषु हृदयस्थं त्वयं तोषमेनत नर्नर्क्ते ि भर्तव भुनर् येि िवन्य
कनिन्मिो हिनत िवथ भर्वन्तिे ऽनप। ॐ िमो मनणभद्रे । जय-नर्जय-पिवनजते ! भद्रे ! लभ्यं कुरू कुरू
स्ववहव।।

ॐ भूभुार्ः स्वः तत्-सनर्तुर्ािेण्यं भगो दे र्स्य धीमनह नधयो यो िः प्रचोदयवत्।। सर्ा नर्घ्नं शवं न्तं कुरू कुरू
स्ववहव।।

ॐ ऐं ह्ी ं क्ीं श्रीबटु क-भैिर्वय आपदु िविणवय महवि् -श्यवम-स्वरूपवय नदर्वा रिष्ट-नर्िवशवय िविव प्रकवि
भोग प्रदवय मम (यजमविस्य र्व) सर्ारिष्टं हि हि, पच पच, हि हि, कच कच, िवज-द्वविे जयं कुरू कुरू,
व्यर्हविे लवभं र्ृद्धिं र्ृद्धिं, िणे शत्रुि् नर्िवशय नर्िवशय, पूणवा आयुः कुरू कुरू, स्त्री-प्रवद्धतं कुरू कुरू, हुम्
फट् स्ववहव।।

ॐ िमो भगर्ते र्वसुदेर्वय िमः। ॐ िमो भगर्ते , नर्ि-मूताये, िविवयणवय, श्रीपुरूषोत्तमवय। िक् िक्,
युग्मदनधकं प्रत्यक्ं पिोक्ं र्व अजीणं पच पच, नर्ि-मूनता कवि् हि हि, ऐकवनिकं द्ववनिकं त्रवनिकं चतुिनिकं
ज्विं िवशय िवशय, चतुिनि र्वतवि् अष्टवदष-क्यवि् िवं गवि् , अष्टवदश-कुष्ठवि् हि हि, सर्ा दोषं भंजय-भंजय,
तत् -सर्ं िवशय-िवशय, शोषय-शोषय, आकषाय-आकषाय, मम शत्रुं मविय-मविय, उच्चवटय-उच्चवटय,
नर्द्वे षय-नर्द्वे षय, स्तम्भय-स्तम्भय, निर्विय-निर्विय, नर्घ्नं हि हि, दह दह, पच पच, मथ मथ, नर्ध्वंसय-
नर्ध्वंसय, नर्द्रवर्य-नर्द्रवर्य, चक्रं गृहीत्वव शीघ्रमवगच्छवगच्छ, चक्रेण हि हि, पव-नर्द्वं िे दय-िे दय,
चौिवसी-चेटकवि् नर्स्फोटवि् िवशय-िवशय, र्वत-शुष्क-दृनष्ट-सपा -नसंह-व्यवघ्र-नद्वपद-चतुष्पद अपिे बवह्यं
तविवनभः भव्यन्तरिक्ं अन्यवन्य-व्यवनप-केनचद् दे श-कवल-स्थवि सर्वा ि् हि हि, नर्द् युन्मेर्-िदी-पर्ात, अष्ट-
व्यवनध, सर्ा-स्थविवनि, िवनत्र-नदिं , चौिवि् र्शय-र्शय, सर्ोपद्रर्-िवशिवय, पि-सैन्यं नर्दविय-नर्दविय, पि-
चक्रं निर्विय-निर्विय, दह दह, िक्वं कुरू कुरू, ॐ िमो भगर्ते , ॐ िमो िविवयणवय, हुं फट् स्ववहव।।

ठः ठः ॐ ह्ीं ह्ीं। ॐ ह्ीं क्ीं भुर्िेियवा ः श्रीं ॐ भैिर्वय िमः। हरि ॐ उद्धच्छष्ट-दे व्यै िमः। डवनकिी-सुमुखी-
दे व्यै, महव-नपशवनचिी ॐ ऐं ठः ठः। ॐ चनक्रण्यव अहं िक्वं कुरू कुरू, सर्ा -व्यवनध-हिणी-दे व्यै िमो िमः।
सर्ा प्रकवि बवधव शमिमरिष्ट निर्विणं कुरू कुरू फट् । श्रीं ॐ कुद्धिकव दे व्यै ह्ीं ठः स्ववहव।।
शीघ्रमरिष्ट निर्विणं कुरू कुरू शवम्बिी क्रीं ठः स्ववहव।।

शवरिकव भेदव महवमवयव पूणं आयुः कुरू। हे मर्ती मूलं िक्व कुरू। चवमुण्डवयै दे व्यै शीघ्रं नर्ध्नं सर्ं र्वयु कफ
नपत्त िक्वं कुरू। मन्त्र तन्त्र यन्त्र कर्च ग्रह पीडव िडति, पूर्ा जन्म दोष िडति, यस्य जन्म दोष िडति,
मवतृदोष िडति, नपतृ दोष िडति, मविण मोहि उच्चवटि र्शीकिण स्तम्भि उन्मू लिं भूत प्रेत नपशवच जवत
जवदू टोिव शमिं कुरू। सद्धन्त सिस्वत्यै कद्धिकव दे व्यै गल नर्स्फोटकवयै नर्नक्त शमिं महवि् ज्वि क्यं
कुरू स्ववहव।।

सर्ा सवमग्री भोगं सत नदर्सं दे नह दे नह, िक्वं कुरू क्ण क्ण अरिष्ट निर्विणं , नदर्स प्रनत नदर्स दु ःख हिणं
मंगल किणं कवया नसद्धिं कुरू कुरू। हरि ॐ श्रीिवमचन्द्रवय िमः। हरि ॐ भूभुार्ः स्वः चन्द्र तविव िर् ग्रह
शेषिवग पृथ्वी दे व्यै आकवशस्य सर्वा रिष्ट निर्विणं कुरू कुरू स्ववहव।।

ॐ ऐं ह्ी ं श्री ं बटु क भैिर्वय आपदु िविणवय सर्ा नर्घ्न निर्विणवय मम िक्वं कुरू कुरू स्ववहव।।

ॐ ऐं ह्ी ं क्ीं श्रीर्वसुदेर्वय िमः, बटु क भैिर्वय आपदु िविणवय मम िक्वं कुरू कुरू स्ववहव।।

ॐ ऐं ह्ी ं क्ीं श्रीनर्ष्णु भगर्वि् मम अपिवध क्मव कुरू कुरू, सर्ा नर्घ्नं नर्िवशय, मम कवमिव पूणं कुरू
कुरू स्ववहव।।

ॐ ऐं ह्ी ं क्ीं श्रीबटु क भैिर्वय आपदु िविणवय सर्ा नर्घ्न निर्विणवय मम िक्वं कुरू कुरू स्ववहव।।

ॐ ऐं ह्ी ं क्ीं श्रीं ॐ श्रीदु गवा दे र्ी रूद्रवणी सनहतव, रूद्र दे र्तव कवल भैिर् सह, बटु क भैिर्वय, हिुमवि सह
मकि ध्वजवय, आपदु िविणवय मम सर्ा दोषक्मवय कुरू कुरू सकल नर्घ्न नर्िवशवय मम शुभ मवं गनलक
कवया नसद्धिं कुरू कुरू स्ववहव।।

एष नर्द्व मवहवत्म्यं च, पु िव मयव प्रोक्तं ध्रुर्ं। शम क्रतो तु हन्त्येतवि् , सर्वा श्च बनल दविर्वः।। य पुमवि् पठते
नित्यं , एतत् स्तोत्रं नित्यवत्मिव। तस्य सर्वा ि् नह सद्धन्त, यत्र दृनष्ट गतं नर्षं।। अन्य दृनष्ट नर्षं चैर्, ि दे यं संक्रमे
ध्रुर्म्। सं ग्रवमे धवियेत्यम्बे, उत्पवतव च नर्संशयः।। सौभवग्यं जवयते तस्य, पिमं िवत्र संशयः। द्रुतं सद्ं
जयस्तस्य, नर्घ्नस्तस्य ि जवयते।। नकमत्र बहुिोक्तेि, सर्ा सौभवग्य सम्पदव। लभते िवत्र सन्दे हो, िवन्यथव र्चिं
भर्ेत्।। ग्रहीतो यनद र्व यत्नं , बवलविवं नर्नर्धैिनप। शीतं समुष्णतवं यवनत, उष्णः शीत मयो भर्ेत्।। िवन्यथव
श्रुतये नर्द्व, पठनत कनथतं मयव। भोज पत्रे नलखेद् यन्त्रं, गोिोचि मयेि च।। इमवं नर्द्वं नशिो बध्वव, सर्ा िक्व
किोतु मे। पुरूषस्यवथर्व िविी, हस्ते बध्वव नर्चक्णः।। नर्द्रर्द्धन्त प्रणश्यद्धन्त, धमाद्धस्तष्ठनत नित्यशः।
सर्ाशत्रुिधो यवद्धन्त, शीघ्रं ते च पलवयिम्।।

‘श्रीभृगु संनहतव’ के सर्वा रिष्ट निर्विण खण्ड में इस अिुभूत स्तोत्र के 40 पवठ कििे की नर्नध बतवई गई है ।
इस पवठ से सभी बवधवओं कव निर्विण होतव है ।
नकसी भी दे र्तव यव दे र्ी की प्रनतमव यव यन्त्र के सवमिे बैठकि धूप दीपवनद से पूजि कि इस स्तोत्र कव पवठ
कििव चवनहये। नर्शेष लवभ के नलये ‘स्ववहव’ औि ‘िमः’ कव उच्चविण किते हुए ‘र्ृ त नमनश्रत गुग्गुल’ से
आहुनतयवाँ दे सकते हैं ।

You might also like