Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 125

sādhanamālā 002|15 samabalā hasa hasa traya traya gaganamahābaralakṣṇe jvala

002|16 jvalanasāgare svāhā /


vol.1 002|17 tataḥ svaparābhyudayasādhanāṅgam evaṃ pūrvasevāvidhim anutiṣṭhet /
002|18 tatrādau prātatevotthāya sarvabuddhabodhisattvāna
^1 002|19 svāmino adhyāsayet / evaṃ praṇamet /
002|20 lokadhātuṣv ananteṣu yāvantaḥ samutā jināḥ /
1. 002|21 kāyena manasā vācā tān sarvān praṇmāmy aham //

oṃ namaḥ sarvabuddhabodhisattvebhyaḥ / ^3

śrīmātrisamayaṃ vande sarvasampatmukhodayam / 003|01 tato bodhicittam utpādayet-


bhavadurgatikhinnānāṃ cintartnam ivādbhutam // 003|02 utpādayāmi sambodhau cittaṃ bodhāya dehinām /
astyeva sādhanaṃ samyak pūrvācāryair ihoditam / 003|03 bhadracaryāṃ ciraṣyāmi sarvasattvahitodayāmi //
kin tu vistarabhīruṇā saṃkṣiptam upādiśyate // 003|04 tataḥ sarvavighnavināśārtham acalahṛdayam amoghacaṇḍaṃ vajramudrāṃ
iha khalu śrītrisamayajāje mahātantrarāje mahānantre 003|05 budhvā trir uccārayet / tatreyaṃ vajramudrā / dakṣiṇahastam
mantramaṇḍale rajomaṇḍale vā vidhival labdhādhikāro mantrī 003|06 ūrdhvaṃ prasṛtaṃ kṛtvā vṛddhāṅguṣṭhena tarjanyagramākramet /
taduktasamayasamvarasthaḥ pūrvasevāṃ cikīrṣaḥ pūrvatāraṇyādiṣu 003|07 śeṣo vajralakṣṇāḥ / mantraḥ / namaḥ samantavajrāṇāṃ trāṭ
guhāgṛhārāmalayanādiṣu vā viviktavijaneṣu 003|08 amoghacaṇḍa mahāroṣaṇa sphāṭaya huṃ bhramaya bhramaya huṃ traṭ hāṃ
manorameṣu vasan ādau tāvad imāṃ mūlavidyāṃ buddhapratimāyā 003|09 māṃ / svastikaṃ ca badhnīyāt / śliṣṭāṅgulimabhyantaramuṣṭiṃ
agrato maṇḍlakaṃ puṣpābhikīrṇaṃ kṛtvā praṇmya 003|10 kṛtvā madhyame sūcyau tarjānyau cāṅguṣṭhāgra īṣatsaṃsakte
bodhicittam utpādya sarvabuddhabodhisattvebhya ātmanaṃ niryātya 003|11 dhārayet / mantraḥ / oṃ hara hara mahānimitta huṃ phaṭ
tatpraṇāmālambanajāpamabhyasan sahasraṃ japet / tataḥ 003|12 svāhā /
sarvamantrāṇāṃ lakṣajāpaḥ kṛto bhavati / sarvarakṣādimantrāś 003|13 tato mukhaśaucādikaṃ kṛtvā sukhāsanopaviṣṭaḥ paṭapustaka-
cāsya siddhā bhavanti / tatreyaṃ vidyā- 003|14 pratimādīn āmanyatamasyāgrato daśadiksthitabuddhabodhisattvān
003|15 avalambya muktākusumāvakīraṇaṃ maṇḍalakaṃ kṛtvā pūrvavad
^2 003|16 gāthayā sarvāṅgutaḥ praṇmya bodhicittam utpādya eva sarva-
003|17 buddhabodhisattvebhya ātmānaṃ niryātayet / aham evaṃ nāmā
002|01 namaḥ sarvabuddhabodhisattvānām amalā malahārakā anantāḥ 003|18 sarvabuddhabodhisattvānām ātmānaṃ niryātayāmi sarvathā sarva-
002|02 samutaḥ sarvajinā asīmaniṣṭhā varadā mama dentu atyudāraṃ 003|19 kālaṃ pratigṛhṇantu māṃ sarvabuddhabodhisattvā adhitiṣṭhantu māṃ
002|03 varamagyraṃ sama sarvadā anantam / tatra ime vajrapadāḥ / arara 003|20 mahākāruṇikā nāthā siddhivaradāyakāś ca bhavantv iti /
002|04 asama sama samantānanta dharma te khaṇa khaṇa mahāvīrācale 003|21 tataḥ sarvapāpāni deśayet / sarvapāpān rāgadveṣamohajān
002|05 sama sama asahamahābale kaṇa kaṇa mahāvarāgrike haha haha
002|06 vajravajrāhvaye dhara dhara huṃ huṃ maṇḍlaṃ samabalāgravikrame kuru ^4
002|07 kuru turu turu sarvathā sarvaṃ hi jvala jvala agre agriṇi huṃ
002|08 phaṭ svāhā / 004|01 sārvakālikānaśeṣān deśayāmi yathā buddhā
002|09 tataḥ sarvakaramāvaraṇakṣayārthaṃ sarvatathāgatahṛdayaṃ śatākṣaraṃ 004|02 bhagavanto jānantīni /
002|10 tenaiva vidhinā aṣṭasahasraṃ japet / saddharmadūṣaṇānantaryādikaṃ 004|03 tataḥ puṇyam anumodyam / sarvabuddhabodhisattvānāṃ ye puṇya-
002|11 karmāvaraṇaṃ prahīyate / idaṃ ca tat- 004|04 jñānasambhārā laukikalokottarās traikalikās tān agryānumodanayā
002|12 namas traiyadhvikānāṃ tathāgatānāṃ sarvatrāpratihatāvaptidharmatāvalīnām 004|05 'numodeyā yathā buddhā bhavanto jānantīti /
002|13 oṃ asama sama samantato 'nantatāvatāptiśāsani 004|06 tataḥ paryaṅkāvasthita imāṃ samayamudrāṃ badhnīyāt /
002|14 hara hara smara smara vigatarāga buddhadharma te sara sara 004|07 praṇāmāñjaliḥ śirasi sthitaḥ samayamudrā / mantraḥ / namaḥ
004|08 susiddhe sādhani agre karuṇe varade tayi tayi atibale 006|02 samantavajrāṇāṃ oṃ haṃ huṃ vajramaṇḍale bandha bandha huṃ phaṭ /
004|09 namo 'stu varasiddhidāyakebhyo mahākṛpebhyaḥ svāhā / anayā 006|03 tatas tadupari vajrapañjaraṃ tanmudrayā nyaset /
004|10 sarvamudrāmantrāṇāṃ samayaḥ sandarśito bhavati / 006|04 praṇāmāñjaleranāmikāyugalaṃ tarjjanīyuglaṃ viparītapṛṣṭhabhagnam iti /
004|11 tataḥ pūrvavad vajramudrāṃ buddhā acalahṛdayam anusmaret / namaḥ 006|05 anāmikātarjanyor upari cakreṇa tāveva deyau ta eva deye
004|12 samantavajrāṇām acala kālacaṇḍa sādhaya huṃ phaṭ / tato 006|06 viparītapṛṣṭhabhagnaṃ madhyamā sūcī tathā kaniṣṭhikāṅguṣṭhau /
004|13 vajroṣṇīṣamudrāṃ śirasi nyaset, dakṣiṇamuṣṭau aṅguṣṭhakaṃ 006|07 pañjaramudrā / mantraḥ / namaḥ samantavajrāṇāṃ oṃ haṃ huṃ
004|14 sthitakaṃ kuryāt / mantraḥ / namaḥ sarvabuddhabodhisattvānāṃ vajrāgrabhuvane
004|15 triśikāgri namo 'stu te / samantāt triguṇācalāgradharme 006|08 muḥ huṃ phaṭ /
004|16 vidhunāhi kleśaduḥkhajalān jagataḥ sarvasukhān dadāhi 006|09 tato vajrajvalāvahitas tanmdrayā nyaset / abhayakarasyopari
004|17 cāśu tredaṃ trisamaye kuru svāhā / anayā mantrī 006|10 vāmaṃ saṃhatāṅgulīkaṃ dakṣiṇena bhrāmayet /
004|18 mahāyānān na parihīyate nirvighnasiddhiś ca bhavati / punaś 006|11 vajrajvālā / mantraḥ / namaḥ samantavajrāṇāṃ oṃ haṃ huṃ vajrajvāle
004|19 ca mahāṃ mahārakṣāṃ pañcasu nyaset / mahārakṣā 006|12 huṃ phaṭ /
004|20 bhavati / uttānam añjaliṃ kṛtvā kanyasānāmike karamadhye 006|13 tataḥ sīmāṃ badhnīyāt / dakṣiṇakaramuṣṭyā tarjanīmucchritāṃ
006|14 kṛtvā dakṣiṇena bhramayet / asīmā nāma sīmābandhanī /
^5 006|15 asyā mantraḥ / namaḥ samantavajrāṇāṃ oṃ haṃ huṃ mahāsīmābandhe
006|16 bandha bandha vajre vajriṇi huṃ phaṭ /
005|01 kanyasā bahiḥsūcīṣadavanatā anāmikā tasyā upari 006|17 tataḥ sa evaṃ kṛtarakṣāparikaraḥ svasthānasthitebhya eva
005|02 aṅguṣṭo nyaset / macyamā sūcīpūrvā tasyāḥ pārśvetarjanyau 006|18 buddhabodhisattvebhyas tathāgatasambhavamudrayā arghyaṃ prakalpayet /
005|03 kuñciyitvā tṛtīyaparve nyaset / asahā nāma mahāmudrā / 006|19 tatas te samanvāharanti siddhivaradāyakāś ca bhavanti /
005|04 mantraḥ / namaḥ samantavajrāṇāṃ om haṃ sphāṭayāmahe huṃ phaṭ / 006|20 muṣṭikarasaṃsthānā kaniṣṭhikābhyāṃ vikasitābhyāṃ tathāgatasambhavamdrā /
005|05 tato mahākavacamudrayā ajitavajrayā kavacaṃ kuryāt / 006|21 mantraḥ / namaḥ sarvabuddhabodhisattvānāṃ āḥ
005|06 anyasāṅguṣṭhau śaṅkulākāreṇa anyāḥ saṃsaktamūlamadhyāgrāḥ / 006|22 amalavikrāntatejini araje svāhā / tato bāhyagandhādyupacārā-
005|07 ajitavajrā / mantraḥ / namaḥ samantavajrāṇāṃ oṃ haṃ huṃ
005|08 vajramaye varakavace ho vajra vajra huṃ phaṭ / ^7
005|09 tad evaṃ mārādibhiḥ sutarāmadhṛṣyo bhavati / evam ātamarakṣāṃ
005|10 kṛtvā sthānarakṣāṃ kuryāt / tatra vajrāsanamudrayā 007|01 sambhave acalavajramudrayā pariśodhya gandhādīn
005|11 āsanaṃ vajramayam adhitiṣṭhet / paryaṅkaṃ baddhvā uttānavāmakarasyopari 007|02 prati prati svamantrair aṣṭavārān abhimantrya pūjāṃ kuryāt /
005|12 dakṣiṇakaraṃ niveśayedutsaṅge vajrāsanamudrā / 007|03 tatra gandhamantraḥ / namas traiyadhvikānāṃ sarvatathāgatānāṃ
005|13 mantraḥ / namaḥ samantavajrāṇāṃ oṃ haṃ huṃ vajrāsane vaṃ 007|04 asamagandhottame bhagavati sphura himaṃ gaganakaṃ
005|14 huṃ phaṭ / mahodeyesarvārthasādhani
005|15 tato vajramaṇḍapamudrayā svasthānaṃ vajram ayam adhitiṣṭhet / 007|05 svāhā / puṣpamantraḥ / namas traiyadhvikānāṃ sarvatathāgatānāṃ
005|16 praṇāmāñ jalyā tarjjanīdvayam anāmikādvayaṃ ca madhyaparvabhagnam 007|06 āvarttāvarttamahāpuṣpavati svāhā / dhūpamantraḥ /
005|17 abhyantarataḥ praveśya catuḥsthūṇākāreṇa śeṣāḥ sūcyākāreṇa 007|07 namaḥ straiyadhvikānāṃ sarvatathāgatānāṃ agre agraśikhe
005|18 vajramaṇḍapamudrā / mantraḥ / namaḥ samantavajrāṇāṃ oṃ haṃ huṃ 007|08 dhūmaśikhe svāhā / dīpamantraḥ / namas traiyadhvikānāṃ sarvatathāgatānāṃ
005|19 vajrāgrabhuvane maṃ huṃ phaṭ / tato vajraprākāraṃ tanmudrayā 007|09 ālante jvalante dīpajyotiśikhe svāhā /
005|20 nyaset / uttānamañjaliṃ kṛṭvā anāmikādvayaṃ madhye 007|10 naivedyamantraḥ / namas traiyadhvikānāṃ sarvatathāgatānāṃ arara
005|21 nyasya madhyamā sūcī tarjanīyugalaṃ vajrākāreṇa tṛtīyaparve 007|11 parara karara balede baliṃ dadāhi mahābali svāhā /
007|12 tato daśadiglokadhātusthitacitrapūjāṅgāny evaṃ niryātayet /
^6 007|13 praṇāmāñjaliṃ baddhvā ye asamā aparigrahā daśadiglokadhātuṣu
007|14 pūjāṅgaviśeṣāḥ stahlajā ratnaparvatakalpavṛkṣādayo
006|01 nyaset aṅguṣṭhau ca pārśvataḥ / prākāramudrā / mantraḥ namaḥ 007|15 jalajāḥ sāmudraratnādayaḥ kanakapaṅkajādayaś ca ye cānye
007|16 sarvalokadhātuṣu divyamanuṣyakāḥ sarvarūpaśabdagandharasa- 009|07 kaniṣṭhike ca śaṅkulākāreṇa madhyamānāmikāsūcyor madhye
007|17 sparśādayas tān sarvān buddhabodhisattvebhyo niryātayāmīty 009|08 aṅguṣṭhadvayaṃ samam ūrdhvamukhaṃ dhārayet śatākṣaramudrā /
007|18 udāharet / manomayāṃs tu pūjāmeghān evaṃ pravarttayet / pūrṇamudrāṃ pañcākṣaramudrā
007|19 saṅkucitāgrapraṇāmāñjalilakṣaṇāṃ baddhvā evaṃ vadet / 009|09 tu sampuṭāñjaliṃ kṛtvā tarjanīdvayenāṅguṣṭhāgraṃ pīḍayet,
007|20 sarvabuddhabodhisattvādhiṣṭhānabalena samapraṇīdhipuṇyabalena 009|10 śeṣās tu tathaiva sūcyākārāḥ / mantraḥ / namaḥ sarvabuddhabodhisattvānāṃ
009|11 āḥ vīra huṃ khaṃ /
^8 009|12 tataḥ sarvamudrāsaṅgrahabhūtaṃ samantāvabhāsoṣṇīṣaṃ dharmacakraṃ
009|13 vā badhnīyāt / prasṛtasamottānobhayapāṇinā 'nāmike karamadhye
008|01 vidyāmantrabalena ca sarvabuddhabodhisattvaparṣanmaṇḍaleṣu varodārāḥ 009|14 nakhena nakhaṃ paridhāyāṅguṣṭhāgreṇa nyaset / kanyasau
008|02 samantabhadrabodhisattvacaryābhir nirhṛtā mahāpūjāmeghāḥ 009|15 sūcyākāreṇa saṃhatāgrau tathaiva madhyamesamanakhaśikhāsaṃsakte
008|03 prasarantām iti cintayitvā imāṃ pūjādhiṣṭhānakartrīṃ 009|16 madhyapradeśinyau sūcyākāreṇa samantāvabhāsoṣṇīṣam / evaṃ
008|04 mahāvidhyārājñīm aṣṭau vārān uccārayet / namaḥ sarvabuddhabodhisattvānāṃ 009|17 tarjanyau saṃcārya nakhena nakam ālabheta maṇḍalākāreṇa /
008|05 sarvathā udgate sphura himaṃ gaganakaṃ samantataḥ 009|18 dharmacakramudrā / anayor yathākaramaṃ mantraḥ / āḥ maṃ haṃ / oṃ
008|06 svāhā / 009|19 dhuna yātaya cchinda cakreṇa vajriṇi huṃ anayor anyatarāṃ badhvā
008|07 tataḥ sarvabuddhabodhisattvānāṃ vicitraguṇavarṇasaṅgītimeghasamudrā
008|08 dharmamaṅgītimeghasamudrāś ca sarvalokadhātuviśodhakāḥ ^10
008|09 sarvatra pravarttantām iti cintayitvā imāṃ
008|10 stutisaṅgītimeghābhir nirhārakatrīṃ vidyārājñīm aṣṭau vārān uccārayet / 010|01 mantraṃ sakṛd uccārya sthito niṣaṇṇo vā japet / mārādibhir nābhibhūyate,
008|11 namaḥ sarvabuddhabodhisattvānāṃ sarvatra 010|02 siddhiś cāsyābhimukhībhavati / tataḥ śīghrasiddhyarthaṃ
008|12 saṅkusumitābhijñārāśini namo 'stu te svāhā / tataḥ 010|03 tāvad dharmodayamudrāṃ baddhvā tanmantram anusmaret / vāmahastena
008|13 sarvalokadhātusamudreṣu sarvatra sarvasattvātmabhāvasamāḥ 010|04 muṣṭiṃ baddhvā tarjjanīkaniṣṭhāṅṣṭau ca prasārayed ūrddhvaṃ
008|14 sarvabuddhabodhisattvanirmāṇameghāḥ sarvārambhaṇebhyo niścārya 010|05 dharmodyamudrā / mantarḥ / namaḥ sarvabuddhabodhisattvānāṃ āḥ
008|15 sarvasattvānāṃ sarvaduḥkhāni praśamayantu sarvalaukikalokottarasampade 010|06 sarvathā sarvatrāṇake svāhā / svamudrā ca mantraṃ sakṛd uccārya
008|16 yāvat samantabhadrakāyādiśuddhi prāpyantv iti 010|07 samayaṃ darśayet / svamudrā tu yathāyogaṃ vedetavyā /
008|17 cintayitvā imaṃ mahāvidyārājam aṣṭau vārān uccārayet / 010|08 tataḥ sarvabuddhabodhisattvapraṇāmālambanajāpam abhyasan
008|18 namaḥ sarvabuddhabodhisattvānāṃ namo 'stu te mahāvajra 010|09 yathābhilaṣitaṃ mantraṃ na drutaṃ na vilambitaṃ asatsaṅkalpavarjitaṃ
sarvasattvahitaṅkara 010|10 mantrākṣaragatacittaṃ tāvaj japet yāvan na khedo bhavati / tata
008|19 tiṣṭha sarvatra sarveṣāṃ dharmāṇām adhiṣṭhāya svāhā / 010|11 utthāyāryagaṇḍavyūhādisūtrāṇi tathāgatahṛdayaṃ sakṛd anusmṛtya
008|20 sarvaṃ caitat pūjādikaṃ mantrādibalenāvitathaṃ sambhavatīti 010|12 vācayet / pūjayitvā antataḥ prṇamya vā bhuñjīta / bhuñjatā
008|21 śraddheyam / kuśalamūlaṃ caitat anuttarasamyaksambodhāv evaṃ 010|13 cānena mantreṇāhāram aṣṭa vārān abhimantritaṃ kṛtvā agrapiṇḍaṃ
pariṇāmayet / 010|14 sarvabuddhabodhisattvebhyo nivedya madhyamātrayā bhoktavyam /
008|22 yathā buddhā bhavanto abhyanujānanti pariṇāmyamānam 010|15 tatrāyaṃ mantraḥ / namaḥ sarvabuddhabodhisattvānāṃ oṃ balandade
010|16 tejomālini svāhā / bhuktaśeṣād vāryācalāyāmoghacaṇḍahṛdayena
^9 010|17 sakṛd abhimantryotsṛṣṭapiṇḍo dātavyaḥ / sa tatrānubandhaḥ
010|18 sukhasiddhitāṃ dadāti / bhuktaviśrāntaś ca pāpadeśanādikaṃ
009|01 etat kuśalamūlaṃ tathāhaṃ pariṇāmayāmīty anena puṇyenāhaṃ 010|19 kṛtvā saddharmārāma eva tiṣṭhet / yadi śakto
009|02 samantabhadracaryayā bodhim abhisambudhya sarvasattvān api 010|20 bhavati aparāhṇe 'pi sarvam etat rakṣādiparikaraṃ pūjādikaṃ
009|03 samantabhadracaryāśuddhau pratiṣṭhāpayāmīti / 010|21 ca kṛtvā japet, no cet pūrvāhṇakṛtam eva rakṣādi
009|04 tataḥ sarvabuddhabodhisattvādhiṣṭhānapratilambhārthaṃ tanmudrāṃ
009|05 buddhā pūrvoktaṃ śatākṣaram anusmaret pañcākṣaraṃ vā / hastadvayam ^11
009|06 anyonyaghṛṣṭaṃ saṃsaktam ūrdhvamukhāṅgulīkaṃ saṃyojya tarjanyau
011|01 avisarjitaṃ sthitam eva dṛḍham adhimucyāryācalavajramudrayā 012|17 sarvabodhisattvabhūmir ākramati yāvad abhisaṃbuddhyate
011|02 samantrayā vidhnānutsārya pañcākṣarādīnām anyatamena mudrāsahitena 012|18 ceti / anyāś ca buddhabodhisattvadarśanacintāmaṇibhadraghaṭādi-
011|03 rakṣāṃ kṛtvā pūjāstutyādikaṃ vidhāya pūrvavat 012|19 sarvalaukikalokottarasiddhayo 'nenaiva vidhinā sāmānya-
011|04 jāpaṃ kuryāt / vikāle ca prākārapañjarādikaṃ visarjya 012|20 viṣayapaṭaladṛṣṭena vā vidhinā tantram avalokya nirvicikitsaiḥ
011|05 raśmimālinyā kavacaṃ kuryāt / anyonyāṅguliśliṣṭām 012|21 sādhanīyāḥ / niyataṃ siddhyantītyayamupāyavatāṃ
011|06 abhyantaram uṣṭiṃ kṛtvā madhyame sūcyākāreṇa prasārayet tarjanīyugalaṃ
011|07 tasyāsṛtīyaparve nyaset, aṅguṣṭhau ca pārśvataḥ / ^13
011|08 raśmimālinīmudrā / mantraḥ / namas traiyadhvikānāṃ tathāgatānāṃ
011|09 mahāsamayagatiṃ gate samate sama sarvathā sattvatrāṇake 013|01 sādhanavidhiḥ anupāyais tu yathāśakti sādhanaṃ karttavyam /
011|10 dharmadhātvabhyantarasaṅgate svāhā / pūrvarātrāpararātrajāgarikā 013|02 yathokte nāhaṃ śakta iti nāvasāditavyam / antata ekām
011|11 ca saddharmasvādhyāyādinā kartavyā / madhyame yāme 013|03 apy ātmarakṣāṃ kṛtvā sīmābandhanaṃ ca pūjādikaṃ ca cintayitvā
011|12 mañcakarahitāyāṃ śayyāyāṃ sarvabuddhabodhisattvān sarvāṅgataḥ 013|04 tanmantrānuccārya yāvad icchaṃ japet sādhayed vā / vīryānurūpaṃ
011|13 praṇamann eva svapet vijñaptiṃ ca kuryāt / adhitiṣṭhantu māṃ sarva- 013|05 karmānurūpaṃ cāvaśyam eva sidhyati / eko 'pi trailokyaṃ rakṣituṃ
011|14 buddhabodhisattvā anuttarasiddhivaradāyakāś ca bhavantu sarvopadravāṃś 013|06 śamati tantravacanāt / amoghasiddhiś cāyaṃ trisamayarājaḥ
011|15 ca praśamayantv iti / ayam eva vidhiḥ pratyahaṃ yāvat 013|07 nirvighnasiddhiś ca / manīṣitavidhir iti pūrvasevādividhirahitaṃ
011|16 paurṇamāsyāṃ lakṣajāpo vā yāvad vā siddhinimittāni 013|08 sarvabuddhabodhisattvālambanamātraṃ kṛtvā jagadarthacittena
011|17 prādurbhvanti / tataḥ paurṇṇamāsyāditithiṣu kṛtabhaktacchedopavāsaḥ 013|09 mantrānuṣṭhānam /
011|18 poṣadhasambarī pallavopaviṣṭaḥ kuśaṇḍikopaviṣṭo 013|10 atra ca yena tenāpi vidhinā manīṣitena vā
011|19 vā caityapaṭapuṭapustakapratimādīnām anyatamasyāgrataḥ 013|11 mantrāḥ sādhyamānāḥ sidhyanti / tad yathā atraivoktaṃ
011|20 kṛtakusumāvakīrṇṇamaṇḍalakaḥ kṛtarakṣāpūjādiparikaraḥ pūrvavad 013|12 viviktavijane sthāne saṅganikāyaparivarjite sattvān
013|13 anutāpinā nināpi pūjayā vināpi paṭena vināpi
^12 013|14 snānādisamudācāraṇe vinipatitenāpi sādhyam avaśyaṃ
013|15 sidhyatīti / punar uktaṃ dve cātyadbhute / yathā yathā mantrāḥ
012|01 dharmodayamudrāṃ baddhvā tanmantram anusmaret / tataḥ 013|16 sādhyante tathā tathā anurūpā bhavanti / yena ca vidhinā
svadevatāmudrāṃ 013|17 yojyante tenaiva sidhyantīti / punar apy uktam-
012|02 baddhvā tanmantraṃ saptāṣṭavārān uccārya samayaṃ darśayet / 013|18 bodhicittaṃ dṛḍhaṃ yasya niḥśaṅkā ca matir bhavet /
012|03 tataḥ sarvabuddhabodhisattvān praṇamya cakrapūjādikaṃ gṛhītvā 013|19 vicikitsā na kartavyā tasyedaṃ sidhyati dhravam //
012|04 samantabhadratathāgatakāyādiśuddhim abhilaṣan svasamīhitasiddhau 013|20 iti / tasmād vīryam utpādya vicikitsāṃ vihāya sādhayitavyam
012|05 hṛdayam ādhāya sarvabuddhabodhisattvapraṇāmālambanajāpam 013|21 avaśyaṃ sidhyati / atra ca siddhyarthinā samayarakṣaṇe
012|06 abhyasan
sarvabuddhabodhisattvapuṇyajñānasambhārānumodanābhyāsacetanayā ^14
012|07 sandhyārāgatāt prabhṛti tāvat japed
012|08 yāvat arddharātre sūryodaye vā tac cakrādikaṃ avaśyaṃ 014|01 dṛḍhatarayatnavatā bhāvyam / tanmūlatvāt sarvasiddhīnāṃ ca
012|09 prajvalati / jvalite cākāśāt buddhopāda iva mahānimittāni 014|02 sa ca samayaḥ / na saddharmaḥ pratikṣeptavyaḥ, na guruṣv avamanyanā
012|10 puṣpavṛṣṭidundubhidhvanidivyaghoṣatathāgatasādhukārādīni 014|03 kāryā, na madyapānaṃ kāryaṃ, na mañcaśayyā karyā, na
012|11 buddhakṣetrakampanādīni cātyadbhutāni bhavanti 014|04 vajrākārā bhakṣaṇīyā na laṅghanīyā ity evamādir avaśyaṃ tantre
012|12 sarvavidyādharakulāni ca sannipatanti / tair abhiṣicyate / 014|05 jñātavyaḥ / vistarabhayāt tu na likhyate / snātum icchatā ca
012|13 sarvalokadhātuṣu buddhabodhisattvārādhakaḥ pañcābhijñaḥ sarvabuddha- 014|06 trisamayajāpināryācalahṛdayenāmoghacaṇḍenaiva vajramudrāyuktena
012|14 bodhisattvābhinandito bodhisattvacaryācārī vidyādhararājo 014|07 sarvamṛttikādisnānīyadravyābhimantraṇaduṣṭotsāraṇasīmābandhādikaṃ
012|15 bhavati anantavidyādharastrīparivāraḥ sukhānuyāyī na ca 014|08 kāryam / tenaiva sarvavighnāḥ praśāmyanti /
012|16 tasmāt kāyāddhīyate / tenaiva ca kāyenānupūrvasambhāropacayataḥ
014|09 // iti trisamayarājasya sādhanaṃ samāptam 016|12 aśeṣāḥ siddhayo ramyā vipulā arthasampadaḥ /
014|10 kṛtir iyaṃ paṇḍitakumudākaramatipādānām // 016|13 sarvāśāparipūriṃ ca dadanti manasepsitāḥ /
016|14 jñānam āyurbalaṃ vegaṃ dadanti paramaṃ śubham //
^15 016|15 iti / etad eva stotraṃ vajramaṇḍalālālaṅkāramahāyogatantre
016|16 'pi sānusaṃsaṃ sampaṭhitam iti /
2. 016|17 namo buddhāya /
016|18 buddhāṃs traiyadhvikān natvā buddhaputrāṃś ca bhāvataḥ /
015|02 namaḥ sarvabuddhabodhisattvebhyaḥ 016|19 vakṣyāmi samayaṃ kiñcit śrīmantrasamayoditama //
016|20 na saddharmaḥ pratikṣepyo na santyajyaḥ kadācana /
015|03 asamācalāḥ samatasāradharmiṇaḥ 016|21 sambuddhā bodhisattvāś ca na kāryā teṣv anādṛtiḥ //
015|04 karuṇātmakā jagati duḥkhahāriṇaḥ /
015|05 asamantasarvaguṇasiddhidāyino ^17
015|06 amalācalāḥ samavarāgradharmiṇaḥ //
015|07 gaganasamopamakatā na vidyate 017|01 gurau vidheyā nāvajñā na hantavyāś ca dehinaḥ /
015|08 guṇaleśareṇukaṇike 'py asīmike / 017|02 na svayaṃ mantramudrāś ca kāryā nāśyāś ca naiva tāḥ //
015|09 sadasattvadhātuvarasiddhidāyiṣu 017|03 mātsaryaṃ madyapānaṃ ca kraṇīyaṃ na savathā /
015|10 vigatopameṣu asamantasiddhiṣu // 017|04 vajrākārā na laṅghyāś ca bhañjanīyāś ca naiva te //
015|11 satatāmalā karuṇavegatotthitā 017|05 na mañcaśayanaṃ kāryaṃ na mudrādiṣu gauravam /
015|12 praṇidhānasiddhir avirodhadharmatā / 017|06 na bāladharmatā kāryā gurau vā devatāsu vā //
015|13 jagato 'rthasādhanaparāsamantinīsatataṃ 017|07 abhicāro na kartavyaḥ suśīlānaparādhayoḥ /
015|14 virocati mahākṛpātmanām // 017|08 na kāryaṃ karaṇīyaṃ vā nānumodyaṃ ca kilviṣam //
015|15 na virodhatāṃ karuṇacārikākulā 017|09 saṅkṣepāt pratikūlaṃ yat tan na kāryaṃ parātamanoḥ /
015|16 vrajate trilokivarasiddhidāyikā / 017|10 samayo 'yaṃ mahākalpe śrīmantrisamaye smṛtaḥ //
015|17 amitāmiteṣu susamatāptitāṃ gatā 017|11 kaukṛtyam ājīvamalaṃ ratiṃ saṅgaṇikāsu ca /
015|18 gatiṃ gateṣv api aho sudharmatā // 017|12 vicikitsakatā bhūriḥ pariṣkāraparigrahaḥ //
015|19 trisamaye 'gradiddhi varadā dadantu me 017|13 ālasyaṃ līnacittatva ātmokarṣādayas tathā /
015|20 varadānatāgragatitāṃ gatāḥ sadā / 017|14 antarāyakarā dharmāḥ kalparāje 'tra kīrtitāḥ //
017|15 doṣair amībhir nirmuktaḥ pūrvoktasamaye sthitaḥ /
^16 017|16 sarvāsaṅgojjhitaḥ śrāddhaḥ sthirasambodhim ānasaḥ //
017|17 jagattrayahitodyuktaḥ vāṅmanaḥkāyaceṣitaḥ /
016|01 sakalās trilokivaradāgrasādhakā 017|18 siddhiṃ trisamayoktena sādhayed vidhinopsitām //
016|02 nāthās triyadhvagatikā anāvṛtāḥ // 017|19 [trisamayarājasādhanam /]
016|03 iti trisamayarājakalpoktā vajradharasaṅgītā stutiḥ /
016|04 idaṃ tat sarvabuddhānām adbhutaguṇavistaram / 017|20 // kṛtir iyaṃ paṇḍitaratnākaraguptapādānām //
016|05 sidhyanti sarvamantrā vai sakṛduccārito 'pi hi //
016|06 anena stotrarājñā vai toṣitās te tathāgatāḥ / ^18
016|07 dadanti vipulāṃ siddhiṃ kalpasthāṃ kalpacoditām //
016|08 darśayanti ca ātmānam āsecanakavigraham / 3.
016|09 vairocanamahānātham akṣobhyaṃ ratnasambham //
016|10 amitābhaṃ jinaṃ suddham amogharājaṃ ca sarvataḥ / 018|02 namaḥ śākyamunaye tathāgatāya /
016|11 rasaṃ rasāyanaṃ tattvaṃ pravadanti varāṇi ca //
018|03 natvā sarvatathāgatān guṇagaṇādhārān parārthaṃ guroḥ 020|02 mṛtyudevaputramārāḥ gauraraktakṛṣṇaśyāmavarṇāḥ / yathākrameṇa
018|04 śrīvajrāsananāmabhūṣitatanoḥ maṃsāradoṣagrahaiḥ / 020|03 mūrtim eṣāṃ vibhāvya ebhir māraiḥ parighāṭitasiṃhāsanaṃ
018|05 aspṛṣṭavarabuddhatādamaśamaṃ tatsādhanaṃ tattvato 020|04 tasyopari viśvapadmaṃ vajraṃ ca tatra sthitaṃ bhagavanta dvibhujaṃ
018|06 nānāvarṇatathāgatādircanādehaṃ tathā likhyate // 020|05 vajraparyaṅkaniṣaṇṇaṃ savyakaraṃ bhūsparśam udrānvitam
018|07 tataḥ purato bhagavantaṃ vakṣyamāṇavidhinā varṇabhujādi- avasavyabhutsaṅgasthitaṃ
018|08 samanvitabuddhaṃ sarvatathāgatādisamanvitaṃ vicintya puṣpādikaṃ 020|06 raktavastrācchāditagātraṃ śāntam ātmānaṃ
018|09 prayacchet / oṃ namo akṣobhyāya huṃ oṃ vajrapuṣpe 020|07 vibhāvayed yogī / tato 'haṅkāram utpādayet / oṃ dharmadhātusvabhāvātmako
018|10 huṃ svāhā / pratyekaṃ vāratrayaṃ dadyāt / oṃ namo vairocanāya 020|08 'haṃ / tato bhagavato dakṣiṇe mantreyaṃ
018|11 oṃ oṃ vajrapuṣpe huṃ svāhā / oṃ namo ratnasambhavāya trāṃ 020|09 bodhisattvaṃ gauravarṇaṃ dvibhujaṃ jaṭāmakuṭadhāriṇaṃ
018|12 oṃ vajrapuṣpe svāhā / oṃ namo 'mitābhāya hrīṃ oṃ savyagṛhītacāmararatnam
018|13 vajrapuṣpe huṃ svāhā / oṃ namo 'moghasiddhaye khaṃ oṃ vajrapuṣpe 020|10 avasavyena nāgakeśarapuṣpacchaṭādhāriṇaṃ
018|14 huṃ svāhā / oṃ namo locanāyai loṃ oṃ vajrapuṣpe 020|11 tathā vāme lokeśvaraṃ bodhisattvaṃ śuklavarṇaṃ dakṣiṇe gṛhītacāmararatnaḷ
018|15 huṃ svāhā / oṃ namo māmakyai māṃ oṃ vajrapuṣpe 020|12 vāmena kamaladhāriṇaṃ bhagavanmukhaṃ vyavalokayantau
018|16 huṃ svāhā / oṃ namo pāṇdarāyai pāṃ oṃ vajrapuṣpe huṃ 020|13 tau bhāvayet /
018|17 svāhā / oṃ nanas tārāyai tāṃ oṃ vajrapuṣpe huṃ svāhā / 020|14 paścāt ṣaḍaṅganyāsaṃ kuryāt / bhagavato cakṣuṣorubhayoś
018|18 punar apy akṣobhyarūpavajrāsanāya prabhūtaprabhūtataraṃ puṣpaṃ 020|15 candramaṇḍlaṃ tadupari kṣiṃkāraṃ śuklavarṇaṃ, śrotrayoś candramaṇḍaropari
018|19 dadyād anenaiva krameṇa / oṃ vajradhūpe huṃ svāhā, oṃ vajragandhe 020|16 jaṃkāraṃ nīlavarṇaṃ, nāsāpuṭayoś candramaṇḍalopari
020|17 khaṃkāraṃ pītavarṇaṃ, jihvāyāṃ candramaṇḍalopari gaṃkāraṃ
^19 020|18 raktavarṇaṃ, lalāṭacandramaṇḍalopari skaṃkāraṃ śyāmavarṇaṃ, stanadvaye
020|19 candramaṇḍalopari saṃkāraṃ śuklavarṇam iti ṣaḍaṅganyāsaṃ
019|01 huṃ svāhā, oṃ vajranaivedye huṃ svahā, oṃ vajradīpe
019|02 huṃ svāha, ityādibhiḥ pūjāvidhiṃ kṛtvā maitryādibhāvanāpuraḥsaraṃ ^21
019|03 tataḥ svahṛdyakārapariṇataṃ candramaṇḍalaṃ tasyopari
019|04 huṃkāraṃ suvarṇavarṇaṃ tadraśminirgatān gurubuddhabodhisattvān 021|01 vibhāvya, tataḥ svahṛdi candramaṇḍale huṃkārapariṇatavajraṃ
019|05 dṛṣṭvā snānapūjāmeghaprasaraiḥ sampūjya tataḥ pāpadeśanāṃ 021|02 tadvajravaraṭake candramaṇḍalopari huṃkāraṃ tatsarvaṃ pariṇāmya
019|06 puṇyānumodanāṃ pariṇāmanāṃ triśaraṇagamanaṃ 021|03 jñānasattvaṃ samayasattvavat vicintayet /
019|07 jinamārgaśrayaṇaṃ bodhicittotpādaṃ ca kuryād ratnatrayaṃ me 021|04 tataḥ śirasi candramaṇḍalaṃ tasyopari uṃkārapariṇataṃ
019|08 śaraṇamityādinā / tataḥ śunyatāṃ vibhāvayet / sarvadharmān 021|05 cakraṃ śuklavarṇaṃ tanmadhye candrastha-uṃkāraṃ ceti bhagavataḥ
019|09 niḥsvabhāvarūpān vibhāvya akṣararūpaṃ bodhicittasvarūpaṃ 021|06 kāyaviśuddhibhāvanā / kaṇṭhe candramaṇḍalaṃ tasyopari
019|10 prabhāsvaram ātmānaṃ paśyet / dṛḍhīkaraṇārthaṃ 021|07 āḥkārapariṇatāṣṭadalapadmaṃ raktavarṇaṃ tanmadhye candramaṇḍalasthaṃ
019|11 mantram uccārayet oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 021|08 āḥkāram iti bhagavato vāgviśuddhivāvanā / nābher ūrdhvaṃ
019|12 'ham / tad eva jyotīrūpapariṇataṃ candramaṇḍalam / 021|09 candramaṇḍalaṃ tasyopari huṃkārapariṇataṃ vajraṃ kṛṣṇavarṇaṃ
019|13 tasyopari huṃkāram akārādiṣoḍaśasvarapariveṣṭitaṃ punar api 021|10 tanmadhye candramaṇḍalasthaṃ hukāram iti bhagātaś cittaviśuddhibhāvanā /
019|14 kakārādivarṇena pariveṣṭitaṃ śuklavarṇaṃ sakalasamastapariṇataṃ 021|11 buddhatvaphaladāyinī buddhasiddhir iti / tataḥ
019|15 candramaṇḍalarūpaṃ vicintayet / tasyopari huṃkārākṣarabījaṃ 021|12 ākāśasthitaṃ bhagavantaṃ hṛdbījaraśminā ākṛṣya jaḥ huṃ vaṃ
019|16 tatpariṇataṃ vajraṃ pītavarṇaṃ tatrāpi 021|13 hoḥ ity akṣaracatuṣṭayena purataḥ sthāpayet / tasmai
019|17 vajravaraṭake huṃkāraṃ samastam etat pariṇamya vajrāsanarūpaṃ 021|14 arghyapādyācamanaṃ prokṣaṇaṃ ca dadyāt / paścāt kṣīrādibhojanaṃ
021|15 prayacchet ity amṛtāsvādo vihitaḥ / tataḥ sarvabuddhāna
^20 021|16 namasyāmīty anayā stutyā stutiṃ kuryāt / tato jñānasattvena
021|17 saha samayasattvam ekīkṛtya samayas tvaṃ samayas tvaṃ samayam ahaṃ
020|01 suvarṇavarṇaṃ tasya caturmārāsanam / te ca skandhakleśa- 021|18 oṃ āḥ huṃ ity anena mantreṇādvayaṃ kuryāt / paścād
023|15 hṛdbījasamākṛṣṭajñānasattvam arghyapādyādinānāvidha-
^22 023|16 pūjāsantarpaṇastutipraṇāmapūrvakaṃ samayasattvena sahaikīkṛtya oṃ
023|17 samayas tvaṃ samayas tvaṃ samayam ahaṃ oṃ āḥ huṃ iti
022|01 bhāvanākhinno japaṃ kuryāt / oṃ āḥ vajra huṃ svāhā 023|18 mantreṇādvayāhaṅkāram utpādayet / tato bhāvanākhinno mantraṃ japet /
022|02 iti japamantraḥ / paścāt samyaksambodhau puṇyaṃ pariṇāmya 023|19 oṃ āḥ vajra huṃ svāhā /
022|03 visarjya viharet yathecchayeti / anena puṇyena sarvasattvās
022|04 tathāgatajñānaprāptāḥ śīghrṃ bhavantu / 023|20 // iti vajrāsanasādhanaṃ samāptam //

022|05 // vajrāsanabhaṭṭārakasādhanopadeśavidhiḥ parisamāptaḥ // ^24

5.
4.
024|02 namo vajrāsanāya
022|07 pūrvoktena vidhānena śūnyatābhāvanānantaraṃ candramaṇḍale
022|08 nīlaṃ huṃkāram akārādisitaṣoḍaśasvarapariveṣṭitaṃ 024|03 ādau mukhādiśuddhiṃ vidhāya svahṛdyakārapariṇatacandre
022|09 tataḥ sitakakārādicatustriṃśadvyañjanapariveṣitaṃ sarvam etat 024|04 pītahuṃkāraṃ paśyet / tatkiraṇair ākṛṣya gurubuddhādīn pūjayet /
022|10 pariṇamya candramaṇḍalaṃ tadupari punas tad eva bījaṃ 024|05 tato 'pi pāpadeśanādikaṃ vidhāya śūnyatāṃ cāmukhīkṛtya
022|11 tatpariṇāmena pītavajraṃ tadvaraṭake 'pi tadbījaṃ sarvam etat 024|06 tanmantreṇādhitiṣṭhet / tataḥ pūrvapraṇidhānasaṃcodanayā
022|12 pariṇamya śrīmadvajrāsanabuddhabhaṭṭārakam ātmānaṃ jhaṭiti 024|07 rūpakāyam abhinirmāpayet sattvārthavidhaye / śaśimaṇḍalamadhye
022|13 niṣpādayet / dvibhujaikamukhaṃ pītaṃ caturmārasaṃghaṭita- 024|08 pītahuṃkāraṃ paśyet akārādisitaṣoḍaśasvaraveṣṭitam,
022|14 mahāsiṃhāsanavaraṃ, tadupari viśvapadmavajre vajraparyaṅkasaṃsthitaṃ 024|09 tato 'pi bahiḥ sitakakārādivarṇasamūhair veṣṭitaṃ tatsakalapariṇataṃ
022|15 vāmotsaṅgasthitavāmakaraṃ bhūsparśamudrādakṣiṇakaraṃ 024|10 śaśimaṇḍalam akalaṅkam avalokya savyakareṇa bhūsparśamudram
022|16 bandhūkarāgārunavastrāvaguṇṭhitatanuṃ sarvāṅgapratyaṅgāsecanakavigrahaṃ 024|11 utsaṅgasthitāvasavyahastaṃ kāṣāyavastrāvaguṇṭhanaṃ
022|17 vicintya oṃ dharmadhātusvabhāvātmako 'ham iti advyāhaṅkāraṃ 024|12 nīlagauraraktaśyāmacaturmāropari viśvapadmavajrāvasthitaṃ śāntaṃ
024|13 lakṣaṇavyañjanenānvitagātram / tasya bhagavato dakṣiṇe maitreya-
^23 024|14 bhodhisattvaṃ gauraṃ dvibhujaṃ jaṭāmukuṭinaṃ savyakareṇa cāmara-
024|15 ratnadhāriṇam avasavyena nāgakeśarapuṣpacchaṭādhāriṇam / tathā
023|01 kuryāt / tad anu bhagavato dakṣiṇe maitreyaṃ bodhisattvaṃ 024|16 vāmato lokeśvaraṃ śuklaṃ dakṣiṇakareṇa cāmaradharaṃ vāmakareṇa
023|02 suvarṇagauraṃ dvibhujaṃ jaṭāmakuṭadhāriṇaṃ gṛhītacāmaradakṣiṇakaraṃ 024|17 kamaladharam / bhagavan mukhāvalokanaparau ca tau bhāvayet / tataḥ
023|03 nāgakeśarapallavadharavāmakaram / tathā vāme lokeśvaraṃ 024|18 ṣaḍaṅganyāsaṃ kuryāt / bhagavataś cakṣuṣoś candrasthitaśuklakṣiṃkāraṃ,
023|04 bodhisattvaṃ śuklaṃ jaṭāmukuṭinaṃ cāmaradhāridakṣiṇabhujaṃ 024|19 śrotrayoḥ śaśimaṇḍalāvasthitaṃ jaṃkāraṃ nīlaṃ, nāsāpuṭe
023|05 kamaladhārivāmakaram / etad dvayaṃ bhagavan mukham abhivīkṣyamāṇaṃ
023|06 paśyet / tataḥ ṣaḍaṅganyāsaṃ kuryāt / bhagavataś cakṣuṣoś candrastha- ^25
023|07 sitakṣiṃkāraṃ śrotrayoś candrasthanīlajaṃkāraṃ tato nāsāpuṭe
023|08 candrasthapītakhaṃkāraṃ jihvāyāṃ candrasthalohitgaṃkāraṃ lalāṭe 025|01 candrasthapītakhaṃkāraṃ, jihvāyāṃ candrasthaṃ raktagaṃkāraṃ, lalāṭe
023|09 candrasthaharitaskaṃkāraṃ stanāntarāle candrasthasitasaṃkāraṃ / 025|02 candrasthaṃ śyāmaskaṃkāraṃ, stanamadhye candrasthaśuklasaṃkāraṃ
023|10 tato hṛdi candrasthahuṃkārajavajraṃ tadvaraṭake 'pi sacandrahuṃkāraṃ, cintayet /
023|11 kaṇṭhe candramaṇḍale āḥkārajapadme candrasthaāḥkāram iti 025|03 tad anu jñānasattvabhāvanāṃ kṛtvā śirasi candramaṇḍalopari
023|12 vāgśuddhibhāvanā / śirasi candre sita-oṃkārajāṣṭāracakre 025|04 oṃkārajaṃ sitam aṣṭāracakraṃ tadupari candrasthaṃ oṃkāraṃ,
023|13 candrastha-oṃkāram iti kāyaviśuddhibhāvanā / nābher ūrdhvaṃ 025|05 kaṇṭhe candropari āḥkārajam aṣṭadalapadmaṃ tanmadhye candrasthaṃ
023|14 candrasthasavajrahuṃkāram iti cittaviśuddhibhāvaneti / tato 025|06 āḥkāraṃ, hṛdi candrasthahuṃkārajaṃ vajraṃ svabījagarbhaṃ
025|07 kāyavākcittaviśuddhyā ca etad evaṃ bhāvayet / iti bhagavantam 027|10 nābhau praviśantaṃ cakrabhramaṇayogena imaṃ mantrarājaṃ sarva-
025|08 ākhedaṃ yāvad bhāvayitvā mantraṃ japet / tatraiṣa mantraḥ / 027|11 buddhahṛdayacintāmaṇikalpaṃ paśyed animittayogena / tato japaṃ
025|09 oṃ āḥ vajra huṃ svāhā / 027|12 kṛtvā bhramaṇapraveśanādikaṃ prāpyācireṇaiva kālena śrāddhaḥ
027|13 kṛpāvān gurubhakto yogī sidhyati /
025|10 // iti vajrāsanasādhanaṃ samāptam // 027|14 oṃ maṇipadme huṃ iti jāpamantraḥ / tata utthānakāle
027|15 imaṃ mantrarājam uccāryottiṣṭhet / oṃ vajrasattva samayamanupālaya
^26 027|16 vajrasattvenopatiṣṭha, dṛḍho me bhava, sutoṣyo me bhavaḥ;

6. ^28

026|02 āryaṣaḍakṣarīmahāvidyāyai namaḥ 028|01 supoṣyo me bhava, anurakto me bhava, sarvasiddhiṃ me prayaccha,
028|02 sarvakarmasu ca me cittaṃ śreyaḥ kuru, huṃ hahahaha hoḥ bhagavan
026|03 ādau tāvan mantrī sukhāsanopaviṣṭaḥ mukhaśaucādikaṃ 028|03 sarvatathāgatavajramā me muñca vajrībhava mahāsamayasattva
026|04 kṛtvā svahṛdi candrasthasitahrīḥkāravinirgataraśmibhir 028|04 āḥ / evam uktā yathāmukhaṃ vihared iti /
026|05 gurubuddhabodhisattvān purato buddhādīn dṛṣṭvā sampūjya
triśaraṇagamanādikaṃ 028|05 // āryaṣaḍakṣarīmahāvidyāsādhanaṃ samāptam /
026|06 kuryād ratnatrayaṃ me śaraṇam ityādinā /
026|07 yāvantaḥ sattvāḥ sattvasaṃgrahena saṃgṛhītāḥ aṇḍajā vā
026|08 jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā rūpiṇo vā 7.
026|09 saṃjñino vā asaṃjñino vā naivasaṃjñānāsaṃjñino
026|10 vā yāvat kaścit sattvadhātuḥ prajñapyamānaḥ prajñāpya 028|07 padmakulodbhavaṃ nāthaṃ sarvajñakṛtamaulinam /
026|11 te sarve mayā anupadhiśeṣanirvāṇadhātau pratiṣṭhāpayitavyā 028|08 praṇamya sādhanaṃ vakṣye sarvarogavināśanam //
026|12 iti / tataḥ oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 028|09 prathamaṃ tāvad ācāryānugatā siddhiḥ-
026|13 'ham iti vāratrayam uccārayet / tad anu śūnyatāṃ muhūrtam 028|10 tasmāc ca sarvabhāvena guruṃ pūjayed yatnataḥ /
026|14 ālambayet / tadanantraṃ svahṛdaye sitapadmopari candramaṇḍalaṃ 028|11 guruṇā parituṣṭena karmasiddhiḥ prajāyate //
026|15 tasyopari sitahrīḥkāraṃ tato niścarad anekaraśmiśatasahasraṃ 028|12 maṇḍalapraviṣṭasya siddhir anujñātā ca sarvathā /
026|16 dhyātvā tena sarvasattvānām aśeṣānādikālasañcitaṃ 028|13 svasamayasamvaraṃ rakṣayan sidhyate dhruvam //
026|17 rāgādikleśasamūhaṃ sattvānāṃ viśodhyante / tat 028|14 mukhaśaucādipūrvakaṃ devagṛhe paṭādigatabhaṭṭārakam avatārya
028|15 svahṛdaye ādyakṣareṇa candramaṇḍalaṃ tasyopari aṣṭamasya
^27 028|16 caturthakaṃ bījaṃ saptamadvitīyenāsanaṃ prathamacaturthena maṇḍitaṃ
028|17 ṣoḍaśena saṃyuktaṃ śuklavarṇaṃ manoramaṃ tato viśvaraśmīn
027|01 punas tatraiva praveśayet / tatpapariṇatam ātmānaṃ lokeśvararūpaṃ 028|18 niścārya tau raśmibhir niṣpannān gurūn sabuddhamūrtīn dṛṣṭvā
027|02 sarvālaṅkārabhūṣitaṃ śuklavarṇaṃ caturbhujaṃ vāmataḥ padmadharaṃ, 028|19 pūjayitvā abhivandya cānena mantreṇa oṃ vajrapuṣpe huṃ,
027|03 dakṣiṇato akṣarasūtradharaṃ, aparābhyāṃ hastābhyāṃ hṛdi 028|20 oṃ vajradhūpe huṃ, oṃ vajradīpe huṃ, oṃ vajragandhe huṃ,
saṃpuṭāñjalisthitaṃ 028|21 oṃ vajranaivedye huṃ tato-
027|04 dhyāyāt / dakṣiṇe maṇidharaṃ tadvadvarṇaṃ bhujānvitaṃ
027|05 padmāntaroparisthaṃ vāme tathaiva aparapadmasthāṃ ṣaḍakṣarīṃ ^29
027|06 mahāvidyāṃ / tataḥ oṃ mahāsukha vajrasattva jaḥ huṃ vaṃ
027|07 hoḥ suratas tvaṃ alalalalahoḥ aḥ aḥ aḥ aḥ ity adhiṣṭhānamantrajājam ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmy agham /
027|08 uccārayet / evaṃ dhyātvā tato lokeśvarātmahṛdayacandramaṇḍalād anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ //
027|09 akṣasūtrakāraṃ śuklavarṇaṃ mukhena nirgatya ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmaṃ gaṇottamam /
bodhau cittaṃ karomy eṣa svaparārthaprasiddhaye // maṇipadme huṃ / akṣaralakṣeṇa vigatakalmaṣo bhavati, dvitīye tṛtīye svapnāni paśyati,
utpādayāmi pramaṃ varabodhicittaṃ nimantrayāmi bahusarvasattvān / pañcānantaryakāriṇo 'pi koṭijāpena sidhyati /
iṣṭāṃ cariṣye varabodhicārikāṃ buddho bhaveyaṃ jagato hitāya // śrīmallokanāthasādhanaṃ samāptaṃ //
iti praṇidhipūrvakaṃ sarvadharmanairātmyaṃ bhāvayet anena mantreṇa /
oṃ śūnyatājñānavajrasvabhāvātmako 'ham /
bījaṃ māyopamākāraṃ traidhātukam aśeṣataḥ 9.
dṛṣyate spṛśyate caiva yathā māyā hi sarvataḥ /
na copalabhyate caiva sarvasya jagataḥ sthitiḥ // hrīḥkārajñānaniṣpanno hālāhalo mahadvapuḥ /
iti adhimucya / tato 'nādikālīnamasatkalpanābījam apanīya svabhāvam adhimuñcet / trinetraṃ trimukhaṃ caiva jaṭāmakuṭamaṇḍitam //
oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāśuddhāḥ sarvadharmāḥ svabhāvaśuddho ardhacandradharaṃ devaṃ kapālakṛtaśekharam /
'haṃ / tataḥ pūrvoktabījaniṣpannaṃ padmaṃ tasyopari hrīḥkāraṃ tatsarvaṃ niṣpanne jinabimbajaṭāntaḥsthaṃ sarvābharaṇabhūṣitam //
sati śrīmallokanāthaṃ vajrapadmagarbhacandrasthaṃ vajraparyaṅkaṃ śaśiprabhaṃ sitāravindanirbhāsaṃ śṛṅgārādirasānvitam /
kundenduvarṇam ujjvalaṃ jaṭāmakuṭadharaṃ śāntam amitābhakṛtaśekharaṃ ṣaḍbhujaṃ hasitaṃ vaktraṃ vyāghracarmasuvāsasam //
vyāghracarmanivasanaṃ caturbhujaṃ nānālaṅkārabhūṣitaṃ, dakṣiṇekare dakṣiṇe kare varadaṃ dvitīye cākṣamālikam /
akṣamālādharaṃ, vāmakare padmamaṇivibhūṣitaṃ, dvau hastau saṃyuktau tṛtīye śaranarttanaṃ vāme padmavibhūṣitam //
sarvarājendramudrā hṛdi saṃsthitaṃ tato 'haṅkāraṃ kuryāt aham eva lokeśvara iti / dvitīye kucadharaṃ caiva tṛtīye dhanur eva ca /
tato jñānasattvam ākṛṣya yathopadeśataḥ svamantreṇārghyapādyādikaṃ dadyāt / dakṣiṇe triśūlaṃ caiva sarpeṇa pariveṣitam //
samājamudrayā ekīkṛtyānena mantreṇa saha vinyaset / vāme pūrṇakapālaṃ tu puṣpair nānāsugandhibhiḥ /
oṃ suratavajra alalalalahoḥ samayas tvaṃ samayas tvaṃ samayam aham / raktapadmasthitaṃ caiva lalitākṣepasaṃsthitam //
yathopadeśato abhiṣekakavacapaṭṭabandhādhimokṣaṇasamatālapūjāstutiṃ ca kṛtvā ratnācalaguhāntaḥsthaṃ bhāvayed yogacintakaḥ /
bhāvanāpūrvakaṃ japaṃ kuryāt / svahṛdi candropari ṣaḍakṣaraṃ pradīpamālām iva sphuradbuddhamayair bimbaiḥ vividhaiḥ prātihāryakaiḥ //
gṛhāntaradyotinīṃ paśyet / mantraḥ sarvāhāraṃ tu bhuñjāno nirvikalpasamādhinā /
oṃ maṇipadme huṃ / akṣaralakṣaṃ japet / antarjalpo japen mantrān bhāvayet kramayogataḥ /
tato dvitīyatṛtīyena vigatakalmaṣo bhavati, pañcānantaryakāriṇo 'pi koṭijāpena kṣipraṃ ca prāpyate bodhir anuttarasukhāvahā //
siddhyati /
tata utthātukāmo 'rghyādikaṃ dattvā viśiṣṭāhaṅkāreṇa viharet / catuḥsandhyaṃ sarvakāmaprasādhanahālāhalaparitoṣaṇavajrā nāma samādhiḥ //
japitvā kuśalamūlaṃ pariṇamyābhipretasiddhaye ardharātrau jñānasattvaṃ visarjya
śatākṣaraṃ coccārya kāyavākcittarakṣāṃ ca kṛtvā yathāsukhaṃ vihared iti / yadi rogādi
nāśayituṃ icchati tadā yathopadeśataḥ puṣyanakṣatreṇāpatitagomayena 10.
bhaṭṭārakasyāgrataś caturasraṃ maṇḍalakaṃ kuryāt / abhipretaṣaḍakṣaravidarbhitam
aṣṭottaraśataṃ japet / ṣaṇmāsena sidhyati na saṃśaya iti / hṛccandre nyasya hrīḥkāraṃ dharmanairātmyabhāvanam /
// kāraṇḍavyūhāmnāyena racitaṃ sādhanaṃ samāptam // kṛtvā saṃsphārya tasmāc ca raktaraśmīn nabhaḥsamān //
taiś ca lokeśvarākāraṃ jagat sthāvarajaṅgamam /
kṛtvā sambodhisattvārthaṃ jātaṃ hṛdi praveśya ca //
8. hrīḥkāraṃ parāvṛtya jhaṭiti jñānayogataḥ /
taṃ sitaṃ raktavarṇaṃ tu padmarāgasamadyutim //
pūrvavidhānena candramaṇḍalaṃ saptatṛtīyakaṃ bījaṃ trayodaśākrāntam pañcabuddham akuṭadharaṃ harṣeṇotphullalocanam /
indubinduvibhūṣitaṃ tenaiva niṣpannaṃ śrīmallokanāthaṃ jaṭāmakuṭadharaṃ śāntaṃ vāmato sparddhayā nālaṃ dhṛtvā ṣoḍaśapatrakam //
candrāṃśum iva nirmalaṃ sarvālaṅkārabhūṣitaṃ vāmena padmadharaṃ dakṣiṇe padmaṃ vikāśayantaṃ ca hṛdi dakṣiṇapāṇinā /
varadaṃ padmacandrāsanasthaṃ bhāvayet / hastadvayena muṣṭiṃ kṛtvā mayūropari madhyasthe niṣaṇṇaṃ candramaṇḍale //
madhyamapadmasaṃkocam iva anayā mdrayā mudrayet / tato jāpaṃ kuryāt oṃ sattvaparyaṅkam ābhujya saśṛṅgārarasotsavam /
caityāntaḥsthamahākarma kuṭāgāravihāriṇam / 12.
bhāvayed vajradharmāgryaṃ nityaṃ bodhim avāpnuyāt //
bhāvanākhinno hṛccandre nyasya mālām ivāvikṣiptacitto japet / tatrāyaṃ japyo mantraḥ kvacit ṣaḍakṣarīsādhane bhagavān samaṇipustakāṅkitapadmadharaḥ, maṇidharas tu
oṃ vajradharme hrīḥ / pustakarahitamaṇipadmadharaḥ, ṣaḍakṣarī tu maṇirahitaustakapadmadharā /
sādhanopāyikā saṃkṣiptā vajradharmasya // pūjāmantraḥ oṃ lokeśvara puṣpaṃ pratīccha svāhā evaṃ dhūpaṃ dīpaṃ ityādi
boddhavyam / anyadevatāyāṃ tatsambodhanaṃ kāryam / jñānamaṇḍalākṛtaṣṭāvayaṃ
mantraḥ, oṃ mahāsukha vajrasattva jaḥ huṃ vaṃ hoḥ suratas tvaṃ alalalalahoḥ aḥ aḥ
11. aḥ aḥ //

namaḥ ṣaḍakṣarīlokeśvarāya / [ṣaḍakṣarīsādhanam]


samyak parahitodyuktamanasā ''lambya dehinām /
niḥśeṣaduḥkhopaśamaṃ satsukhe ca pratiṣṭhitam //
tanmanā hṛdi sañcintya bhāvayec chubhradīdhitim / 13.
tatprabhābhiḥ sphurantībhis tanuṃ svām avabhāsayet //
viśramya vidhivan mantrī saṃhṛtya sadvitarkkitaḥ / namaḥ khasarpaṇāya /
sphuṭam uccārayen mantraṃ śvetadhīdhitibhāsvaram //
svanābhimaṇḍalenaivaṃ praveśya hṛdi saṃharet / prathamaṃ tāvan mantrī sukhāsanopaviṣṭaḥ kṛgamukhaśaucādikaḥ śucāvavakāśe
iti kurvan tridhā dhyāyāt kāyavākcittaśodhanam // svahṛdi akāreṇa candramaṇḍalaṃ vibhāvya tadupari sitahrīḥkāraṃ
tatra svadehasaṃsthena kāyādeḥ śuddhim ātmanaḥ / tadraśmibhirākṛṣyāgrato 'mbre gurubuddhabodhisattvādīn ānīya
bahirgatena mantreṇa prāṇināṃ tu vicintayet // hṛdbījaraśmisambhavapūjāmeghaiḥ sampūjya pāpadeśanādikaṃ kṛtvā
dṛṣṭoccāritamantrotthaṃ purato devatātrayam / caturbrahmavihārabhāvanāṃ ca tataḥ śūnyatāṃ bhāvayet, oṃ
mantroccāraṇasaṃhārakramāt pratyekam ācaret // śūyatājñānavajrasvabhāvātmako 'ham iti cādhitiṣṭhet / tad anu pūrvavat hrīḥkāraṃ
vicitrapūjānirmāṇaṃ tanniṣpādanam eva ca / vibhāvya gaganakuhare saṃsphārya saṃhṛtya tadudbhūtaṃ lokeśvaram ātmānaṃ
paripūriṃ tataḥ śuddhim iṣṭārthe pariṇāmanām // bhāvayet śītāṃśukoṭiprabhaṃ jaṭāmakuṭinaṃ amitābhakṛtaśekharaṃ
mantrajāpaṃ tataḥ kuryāt vidhinā 'nte japasya tu / sarvālaṅkāravibhūṣitaṃ smeramukhaṃ ardhaparyaṅkena padmacandrāsanasthaṃ
pūjādi pūrvavat kṛtvā devatāṃ hṛdi saṃharet // dakṣiṇena varadaṃ vāmena padmadharam / dakṣiṇapārśve āryatārāsudhanakumārau
samādhipratilambhādau catuḥsandhyam imaṃ vidhim / vāmapārśve bhṛkuṭīhayagrīvau / tatah śirasi oṃkāraṃ, kaṇṭhe āḥkāraṃ, hṛdi huṃkāram
kurvan lakṣaṃ japen mantrī vijaneṣu gṛhādiṣu // iti sañcintya khedaparyantaṃ yāvat tiṣṭhet / khade tu mantraṃ japet / tatrāyaṃ
śvāsacintāṃ vinā kāryo jāpasphuraṇasaṃskṛtaiḥ / mantraḥ oṃ hrīḥ svāhā /
pāpakṣayādau sarvatra caturasraṃ ca maṇḍalam //
kārayitvā paṭādyasya puro dhyātvāthavā vibhum / //ity āryakhamarpaṇalokeśvarasādhanam //
maṇḍalārccanamarccāṃ vā kṛtvā kuryād amūn vidhīn //
tatrāyaṃ devatākāropadeśaḥ-
paryaṅkinaṃ sitaṃ sākṣamālābjaṃ sampuṭāñjalim / 14.
dṛṣṭvā vibhuṃ tatpratimāṃ devīṃ vīrāsanāśritām //
āryāṃ tu cintayet pītāṃ vāme ratnacchaṭābhṛtām / namaḥ khasarpaṇāya /
riktasavyakarāṃ ratnamailiṃ vīrāsanānugām //
abhimataphaladānodbhāsikalpadrumaśrīḥ
ity āryaṣaḍakṣarīmahāvidyālokeśvarabhaṭṭārakopadeśaparamparāyātasādhanavidhiḥ // sugatanayamahādhvakṣemakṛtsārthavāhaḥ /
bhavasamasamabhāvaḥ sarvabhāvasvabhāvaḥ śamayatu jagadaṃhaḥ so 'yam
ambhojapāṇiḥ //
prātarmukhādisaṃśuddhiṃ vidhāya vijanālaye / ^41
hṛccandrabījakiraṇaiḥ mṛduviṣṭarasaṃsthitaḥ //
svabījaṃ hṛdaye dhyātvā pūrṇanduparibhāsvaram / hayagrīvo raktavarṇaḥ kharvalambodaraḥ ūrdhvajvalatpiṅgalakeśaḥ bhujagayajñopavītī
saṃcodya tatkarair agre samānīya namo 'ṅgaṇe // kapilataraśmaśruśreṇīparicitamukhamaṇḍalaḥ raktavartulatrinetraḥ
śrīmatkhasarpaṇaṃ nāthaṃ gurubuddhaughasatsutān / bhrukuṭīkuṭilabhrūkaḥ vyāghracarmāmbaraḥ daṇḍāyudhaḥ dakṣiṇakareṇa
pūjayed vividhaiḥ pūjāmeghais tadbījasambhavaiḥ / vandanābhinayī / ete sarva eva svanāyakānanapreritadṛṣṭayo yathāśobham avasthitāś
tato 'bhivandya kurvīta pāpasya deśanādikam // cintnīyāḥ / tataḥ svahṛdi śaśimaṇḍalopari hrīḥkāraṃ vibhāvya tasmāc ca nānākārān
yad anādimati saṃsāre saṃsaratā mayā kṛtam akuśalaṃ kāritaṃ vā kriyamāṇaṃ vā raśmīn saṃsphārya traidhātukam āpūrya sarvasattvān lokeśvarapade pratiṣṭhāpya tān
pareṇābhyanumoditaṃ tat sarvaṃ bhagavatām agrato deśayāmi / raśmīn punas tatraiva bījākṣare praveśayet / punas tatkiraṇair eva jñānasattvam ākṛṣya
saṃbuddhabuddhaputrair āryair anyaiś ca yat kṛtaṃ kuśalam / samayasattvena saha kṣīranīrayor iva ekarūpatāṃ dhyāyāt / tataḥ
anumodya tad avaśeṣaṃ samyak pariṇāmayāmi sambodhau // kāyavākcittaviśuddhyā yathākramaṃ śirasi sitaṃ oṃkāraṃ kaṇṭhe raktam āḥkāraṃ hṛdi
kṛṣṇahuṃkāraṃ vicintayet / amī
^39 cānavarataniḥsaradanantakiraṇajālavidhvastanikhilasattvarāśikaluṣasaṅghātā iti
bhāvanāṃ yathāśakti sphuṭīkuryāt /
buddhaṃ gacchāmi śaraṇaṃ karuṇām ayam uttaram / pāṭavaṃ dhāraṇāṃ prajñāṃ saubhāgyārogyasampadam /
dharmaṃ ca sarvadharmeṇa rasarūpaṃ nirañjanam // labhate bhāvanāyogāt sākṣātkāraṃ ca vīryavān //
muditādibhūpraviṣṭaṃ ca bodhisattvaguṇaṃ tathā nivṛttiṃ ca kartukāmān buddhān bhāvanākhinnas tu mantram ekāgracetasā japet / tatrāyaṃ mantraḥ oṃ hrīḥ svāhā /
parahitavidhānāya cirasthitaye yācayāmi sarvāvaraṇavimūlanahetubhūtānāṃ bodhau amī ca varṇāḥ śaradamalatārakāmālikeva prabhāsvarāḥ sphuradanekaraśmayaḥ /
cittam utpādayāmi sasutasugataikamārgaṃ ca āśayaviśuddhyā samāśrito 'smi / tata japakhedāt tu puṇyaṃ pariṇamayya utthāya yathāsukhaṃ devatāhaṅkāram udvahan
ekānekaviyogād etat sakalam eva calācalaṃ jagat śūnyam iti vicintya oṃ viharet /
śūyatājñānavajrasvabhāvātmako 'ham iti śūnyātām adhitiṣṭhet / adhiṣṭhāya vidhāya sādhanaṃ hṛdyaṃ śrīmallokeśvarasya yat /
prakṛtiviśuddhyāḥ sarve ime dharmās tathāham ity avalokya oṃ svabhāvaśuddhyāḥ mayā puṇyaṃ samāsādi tenās tāṃ tatpadaṃ jagat //
sarvadharmāḥ svabhāvaśuddho 'ham iti paṭhet / tato vijñānamātrātmako bhāvakaḥ
pūrvapraṇidhisañcoditaḥ paṃkārapariṇataviśvavarṇakamale akārajaṃ //iti khasarpaṇasādhanaṃ samāptam /
sphuratkiraṇasamūhavyāptanabhaḥsthalaṃ vibhāvya tatpariṇataṃ svabījagarbhaṃ kṛtiḥ padmākaramatipādānām //
nālālaṅkṛtaṃ vikacakamalam avalokayet / tata etat sakalapariṇatam ātmānaṃ
bhagavantaṃ dhyāyāt himakarakoṭikiraṇāvadātaṃ deham ūrdhvajaṭāmakuṭam
amitābhaśikharaṃ viśvanalinaniṣaṇṇaṃ śaśimaṇḍale ardhaparyaṅkaniṣaṇṇaṃ 15.
sakalālaṅkāravigrahaṃ smeramukhaṃ dvir aṣṭavarṣadeśīyaṃ dakṣiṇe varadakaraṃ
vāmakareṇa sanālakamaladharaṃ karavigalatpīyūṣadhārābhyavahārarasikaṃ tadadhaḥ iha śubhaṅkaranāmā upāsakaḥ śubhakarmakārī karuṇāyamānaḥ sa kila
samāropitordhvamukhaṃ mahākukṣimatikṛśam atiśitivarṇaṃ sūcīmukhaṃ tarpayantaṃ potalakagamanodyataḥ gacchan khāḍīmaṇḍale khasarpaṇanāmā grāmo 'sti tatroṣitaḥ /
śrīmatpotalakācalodaranivāsinaṃ karuṇāsnigdhavilokanaṃ śṛṅgārarasaparyupāsitam tasya tu bhagavatāryavalokiteśvareṇa pratyādeśo dattaḥ / mā gaccha tvam ihāsmān
atiśāntaṃ nānālakṣaṇālaṅkṛtam / vairocanābhisaṃbodhitantrarājakrameṇa sthāpya tena mahān
tasya puratas tārā dakṣiṇapārśve sudhanakumāraḥ / tatra tārā śyāmā
vāmakaravidhṛtaṃ sanālam utpalaṃ dakṣiṇakareṇa vikāśayantī nānālaṅkāravatī ^43
abhinavayauvanodbhinnakucabhārā / sudhanakumāraś ca kṛtāñjalipuṭaḥ
kanakāvabhāsidyutiḥ kumārarūpadhārī vāmakakṣiṇavinyastapustakaḥ sattvārtho bhaviṣyati / tatrāsau bhagavantaṃ śrīghram eva kāritavān ity eṣā śrutiḥ /
sakalālaṅkāravān / tatra bhagavataḥ sādhanāya dṛṣṭisampattiḥ kriyate / tathāhi varaṃ bhikṣoḥ śīlavipattir
paścime bhṛktī hayagrīva uttare / tatra bhṛkuṭī caturbhujā hemaprabhā jaṭākalāpinī na punar dṛṣṭivipattir iti atas tatra tāvat kṣaṇikān nirātmakān sarvadharmān vyavalokya
vāme tridaṇḍīkamaṇḍaludhārihastā dakṣiṇe vandanābhinayākṣasūtradharakarā trinetrā / vyapagatasakalavikalpaḥ kṛpāśayo 'ho bata amī sattvāḥ kleśakarmādibhir upadrutāḥ,
tato jātijarāmaraṇaduḥkhair atīva pīḍyamānāḥ santo 'nekaprakāraduḥkham anubhanvati
/ tato 'haṃ lokeśvaro bhūtvā teṣāṃ duḥkhādyapanayāmi sarvajñajñāne dveṣajena rāvaṇaḥ, mohajena vaiśravaṇo yakṣo bhūtaḥ / ity ato rāgadveṣamohādīn
pratiṣṭāpayāmi / ity evaṃ pratijñāśayaṃ kṛtvā svahṛdi parihṛtya cittaviśuddhyā karuṇāmayacittena sarvāṇy eva dānādikuśalamūlāni
paṃkārajasahasradalapadmavaraṭakamadhye akāarajaṃ candramaṇḍalopari āḥ tāṃ kartavyāni /
suṃ bhṛṃ haṃ iti pañca bījāni vivyasya etad raśmimālābhiḥ sañcodyānīya tān
gurubuddhabodhisattvān gaganatale purovarttinaḥ kṛtvā // iti khasarpaṇasādhanaṃ samāptaṃ //
vandanāpūjāpāpadeśanātriśaraṇagamanādisaptavidhāṃ pūjām ekādaśavidhāṃ vā kṛtvā
matrīkaruṇādicaturbrahmavihārabhāavanāṃ kuryāt / tataḥ oṃ ^46
śūnyatājñānavajrasavabhāvātamako 'haṃ ity uccārya śūnyatābodhiṃ kṛtvā bhagavān
avalokiteśvaro yogātmanā bhūyate / sa ca śaratkāṇḍagauraḥ jaṭāmakuṭī śirasi 16.
amitābhadhārī sarvālaṅkārabhūṣitaḥ ratnasiṃhāsanopari sahasradalapadmasthaḥ
lalitākṣepaḥ dvibhujaikamukhaḥ vāmena namaḥ khasarpaṇāya /
prathamaṃ tāvan mantrī sukhāsanopaviṣṭaḥ svahṛdi akāreṇa candramaṇḍalaṃ tataḥ
^44 hrīḥkāraṃ sitavarṇaṃ tadudbhūṣitaraśmibhir agrato 'mbare gurubuddhabodhisattvān
paśyet / tān svahṛdbījaraśmibhiḥ sampūjya pāpadeśanādikaṃ kuryāt / oṃ
dakṣiṇenāmṛtadhārāsravadvaradaḥ sattvaparyaṅkāsīnaḥ / agaratas tārā śūnyatājñānavajrasvabhāvātmako 'ham iti adhiṣṭhet / ātmānaṃ śūnyatāyāṃ vyavalokya
kanakaśyāmavarṇā unnatapīnapayodharā sarvālaṅkārabhūṣitā pūrvoktahrīḥkāreṇa sphuraṇasaṃharaṇakrameṇa lokeśvararūpam ātmānaṃ bhāvayet
utpalakalikāsannakaradvayārpitanetrā / tad anu sudhanakumāraḥ kanakojjvalaḥ sarvāṅgasitavarṇaṃ jatāmukuṭamaṇḍitam amitābhakṛtaśekharaṃ
ratnābharaṇo ratnamakuṭī vāmakakṣāvasaktakamalikaḥ kṛtāñjalipuṭaḥ / tad anu bhṛkuṭī sarvābharaṇabhūṣitaṃ ardhaparyaṅkinaṃ dakṣiṇe varadahastaṃ vāme padmadharaṃ
jaṭāmakuṭinī murdhni caityālaṅkṛtā kanakojjvalā raktavastraparidhānā dakṣiṇahastena padmacandrāsanastham / dakṣiṇapārśve āryavasudhārāsudhanau, vāmapārśve
namaskāraṃ kurvāṇā apareṇakṣamālādharā vāmakarābhyāṃ bhṛkuṭīhayagrīvau / bhagavataḥ śirasi candre oṃ kaṇṭhe āḥ hṛdi huṃ evaṃ
tridaṇḍīkamaṇḍaluvyagrā / tad anu hayagrīvo jvaladbhāsuraḥ piṅgalordhvakeśaḥ vibhāvayet / dhyānāt khinno yogī mantraṃ japet / tatrāyaṃ mantraḥ oṃ hrīḥ svāhā /
nāgābharaṇo raktavarṇaḥ lambodaro vyāghracarmāmbaraḥ daṇḍahastaḥ / evaṃ
paṃcātamako bhagavān bhāvanīyaḥ saparivāraḥ pūjayitavyo 'py evaṃvidhaḥ / tataḥ āryāvalokiteśvarakhasarpaṇasādhanaṃ samāptam iti //
kṛtamaṇḍale tatrādau maṇḍalaṃ kṛtvā rakṣāṃ kuryāt / oṃ maṇidhari vajriṇi rakṣa rakṣa
māṃ huṃ phaṭ svāhā / oṃ vajrekhe huṃ maṇḍalamantraḥ / oṃ āgaccha bhagavan ^47
maṇḍalakasiṃhāsane oṃ āḥ iti mantrakṛto 'dhyeṣaṇāyāṃ
kṛtamaṇḍalamadhyasiṃhāsanopari sahasradalapadmasthaṃ pañcātmakaṃ pūjayed iti / 17.
tatra pūjāmantrāḥ - oṃ vajrapuṣpe huṃ / oṃ vajradhape huṃ / oṃ vajragandhe huṃ /
oṃ vajrāloke huṃ / oṃ vajrāhāre huṃ / iti saṃpūjya saṃstutya mantrajāpaṃ kuryāt / namaḥ siṃhanādāya /
oṃ sarvatathāgatapūjāmeghaprasarasamūhe huṃ / pūjādhiṣṭhāna- dvibhujaikamukhaṃ śuklaṃ trinetram siṃhavāhanam /
siṃhanādam ahaṃ vande sarvavyādhiharaṃ gurum //
^45 ādau tāvan mantrī mukhaśaucādikaṃ kṛtvā mano 'nukūle sthāne sukhāsanopaviṣṭaḥ
śuklākārapariṇataṃ candramaṇḍlaṃ tadupari śuklahrīḥkāraṃ hṛdi paśyet / tadraśmibhis
mantraḥ oṃ āḥ tāṃ suṃ bhṛṃ hūṃ phaṭ phaṭ svāhā / oṃ sarvathāgatasulalitanamitair traidhātukam avabhāsyākaniṣṭhabhuvanavarttinaṃ siṃhanādaṃ
namāmi bhagavantaṃ jaḥ huṃ vaṃ hoḥ pratīccha kusumāñjaliṃ nātha hoḥ iti sarvagurubuddhabodhisattvānākṛṣya purata ākāśadeśe saṃsthāpya tad anu
vandanāmantraḥ / oṃ muḥ svāhā iti visarjanamantraḥ / oṃ kha kha khāhi khāhi gṛhṇa pūjāpāpadeśanādikaṃ kṛtvā caturbrahmavihārān vibhāvya śūnyatājñānavajrasvabhāvāḥ
gṛhṇa gṛhṇantu sārvabhautikā imaṃ baliṃ svāhā iti balimantraḥ / atha pūjārambhakāle sarvadharmāḥ oṃ śūnyatām adhitiṣṭhet / tataḥ praṇīdhānam anusmṛtya
evam uccārya cittaṃ śodhanīyaṃ yat sarvaduścaritebhyo viratiṃ karomi, śuklapaṃkārapariṇataṃ kamalaṃ tadupari śuklākārapariṇataṃ candaramaṇḍalaṃ
sarvabuddhabodhisattvaśikṣāṃ śikṣiye, yāvat pūjāvidhiṃ na samarthayāmi / yad evaṃ tadupari śuklaāḥkārapariṇataṃ śvetasiṃhaṃ tadupari śuklāṃkārapariṇataṃ
na kriyate tadā rāgajaṃ dveṣajaṃ mohajaṃ kuśalamūlaṃ syāt / iha sarva eva sattvā śvetapadmaṃ tadvaraṭake śuklahrīḥkāraṃ sphuradraśmivisaraṃ etat sarvaṃ pariṇamya
rāgadveṣamohāśayāḥ / tathāhi rāgajakuśalamūlena nandopanandau nāgarājānau, siṃhanādarūpam ātmānaṃ paśyet sarvāṅgaśuklaṃ dvibhujaṃ ekamukhaṃ trinetraṃ
jaṭāmukuṭadharam amitābhālaṅkṛtaśirasaṃ mahārājalīlayā sthitaṃ siṃhāsane mañjughoṣaḥ kanakābhaḥ khaḍgapustakadhārakaḥ(riṇaḥ) /
vyāghracarmāmbaradharaṃ sphuratpañcatathāgataṃ aṃsalulitapañcacīraṃ gaganagañjo raktavarṇo nīlotpalavarapradaḥ //
ardhacandrālaṅkṛtaṃ vāmahastaśitaśuklapadmopari sitakhaṅgaṃ tatsamīpasithaṃ
śuklapadmopari nānāsugandhikusumaparipūrṇaśuklakaroṭakaṃ ^50

^48 viṣkambhī tu kṣāravarṇo ratnottamavarapradaḥ /


samantabhadraḥ pītābho ratnotpalavarapradaḥ //
dakṣiṇe sitapadmopari sitaphaṇiveṣṭitaṃ sitatriśūladaṇḍaṃ evaṃbhūtaṃ bhagavantaṃ dhūpadicaturdevī ca vajrāṅkuśyādidvāragāḥ /
dhyātvā dhyānāt khinno mantrī mantraṃ japet / tatrāyaṃ mantraḥ oṃ āḥ siṃhanāda varṇāyudhe yathāpūrvaṃ maṇḍalasyānusārataḥ //
huṃ phaṭ svāhā / vidhir atra pratimākṛteḥ paṭagatasya vā bhagavataḥ purataḥ evaṃvidhaiḥ samāyuktaṃ lokanāthaṃ prabhāvayet /
pratimaṇḍalam ekavāradhāraṇyā / tatreyaṃ dhāraṇī - namo ratnatrayāya nama sarvakleśamalātīto bhavet pūrṇamanorathaḥ //
āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā oṃ akaṭe atra mantraḥ oṃ hrīḥ svāha /
vikaṭe nikaṭe kaṭaṃkaṭe karoṭavīrye svāhā / apatitagomayam abhimantrya aṣṭau
maṇḍalakān kuryāt / pratimaṇḍalaṃ trayodaśa vārān āvarttayan dhāraṇīṃ //iti lokanāthasādhanaṃ samāptam //
pratimaṇḍalāmalitaśeṣagomayaṃ dhāraṇyā sapta vārān abhimantrya tena vyādhiṃ
pralepayet / saptame divase trayodaśe divase ekaviṃśatitame vā pañcānantaryakāriṇo
'pi sidhyanti yadi na sidhyanti tadā 'haṃ pañcānantaryakārī syām / 19.
// siṃhanādasādhanaṃ samāptam /
vidhāya sādhanaṃ dhanyaṃ yad alābhi śubhaṃ mayā / loṃbījāt sarvaṃ pūrvavad vidhāya śuddhiparyantaṃ tato loṃ pariṇamya lokanāthaṃ
siṃhanādasya nāthasya nirvyādhi syāt tato jagat // candraprabhaṃ sarvābharaṇojjvalaṃ jaṭāmukuṭinaṃ padmacandropari paryaṅkinaṃ
vāme padmadharaṃ dakṣiṇe varadaṃ cintayet / samayamudrā / muṣṭidvayaṃ baddhvā
kṛtir iyaṃ paṇḍitāvadhūtaśrīmadadvayavajrapādānām // madhyāṅgulyau padmasaṃkocākāreṇa yogayet / oṃ maṇipadme huṃ mantraṃ japet /

^49 //lokeśvarasādhanaṃ samāptam //

18. ^51

namo lokanāthāya // 20.


pūrvavat kramayogena lokanāthaṃ śaśiprabham /
hrīḥkārākṣarasaṃbhūtaṃ jaṭāmukuṭamaṇḍitam // namaḥ siṃhanādāya /
vajradharmajaṭāntaḥsthaṃ aśeṣaroganāśanam / prathamaṃ mukhaśaucādikaṃ kṛtvā sukhāsanastho yogī svahṛdi sūryamaṇḍale
baradaṃ dakṣiṇe haste vāme padmadharaṃ tathā // āḥkāraṃ dṛṣṭvā purato gurubuddhādīn ānīya pāpadeśanādikaṃ kuryāt / tataḥ śūnyatām
lalitākṣepasaṃsthaṃ tu mahāsaumyaṃ prabhāsvaram / āmukhīkṛtyādhiṣṭhāya ca praṇidhim anusmaret / tataḥ akārapariṇataṃ candraṃ
varadotpalakarā saumyā tārā dakṣiṇataḥ sthitā // tasyopari oṃkārapariṇataṃ raktapadmaṃ tadupari āḥkārapariṇataṃ śvetasiṃhaṃ
vandanādaṇḍahastas tu hayagrīvo 'tha vāmataḥ / tasyopari candre hrīḥkārasambhavaṃ siṃhanādabhaṭṭārakaṃ śvetaṃ jaṭāmakuṭinaṃ
raktavarṇo mahāraudro vyāghracarmāmbarapriyaḥ // trinetraṃ dvibhujaṃ tapasviveśadharaṃ mahārājalīlayā sthitaṃ vāmahastād
tadvaraṭakāṣṭadale padme maitreyādiṃ ca vinyaset / utthitapadmopari jvaladūrdhvakhaḍgaṃ dakṣiṇe sitatriśūlaṃ sitaphaṇiveṣṭitaṃ vāme
maitreyaḥ pītavarṇaś ca nāgapuṣpavarapradaḥ / nānāsugandhipuṣpaiḥ pūrṇaṃ śvetakapālaṃ amitābhamukuṭinaṃ
kṣitigarbhaḥ śyāmavarṇaḥ kalaśaṃ cābhayaṃ tathā // sphuratpañcatathāgataṃ mahānirmāṇarūpiṇaṃ dhyāyāt / japamantraḥ oṃ āḥ hrīḥ
vajrapāṇiś ca śuklābho vajrahasto varapradaḥ / siṃhanāda huṃ phaṭ /
khagarbho nabhaḥśyāmābho cintāmaṇivarapradaḥ //
// iti siṃhanādasādhanam // tad anantaraṃ dhāraṇī bhavati / namo ratnatrayāya nama āryāvalokiteśvarāya
bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā oṃ akaṭe nikaṭe kaṭaṃkaṭe
^52 karoṭe karoṭavīrye svāhā / ayaṃ mantropacāraḥ bhagavato 'grataḥ pratyūṣe
apatitagomayenāṣṭau maṇḍalakān kṛtvā pratimaṇḍalake trayodaśa vārān uccārayet /
21. gomayaśeṣaṃ saptābhimantrya vyādhim upalepayet / sarvavyādhīn anupaśamayati /
yadi saptame divase trayodaśa divase ekaviṃśatitame vā divase pañcānantaryakāriṇo
namo ratnatrayāya / 'pi na sidhyaty ayaṃ tadā 'ham eva pañcānantaryakārī bhaviṣyāmi /
nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā oṃ
akaṭe vikaṭe nikaṭe kaṭaṃkaṭe karoṭe karoṭavīrye svāhā / eṣā bhagavata // siṃhanādadhāraṇī samāptā //
āryāvalokiteśvarasya purato pratyūṣe apatitagomayenāṣṭau maṇḍalakān kṛtvā
pratimaṇḍlaṃ trayodaśa vārān uccārayitavyā / tataḥ sapta vārān gomayaśeṣam 24.
abhimantrya vyādhim upalepayet / sarvavyādhīn upaśamayati / yadi saptame divase
trayodaśe vā ekaviṃśatitame vā disave pañcānantaryakāriṇo 'pi na sidhyanti tadā ahaṃ namaḥ khasarpaṇāya /
pañcānantaryakārī syām iti / natvā khasarpaṇaṃ nāthaṃ nāthabhūtaṃ ca duḥkhinām /
saṃkṣipatāt vistaraṃ kiñcit sādhanaṃ tasya likhyate //
// siṃhanādānāma dhāraṇī samāptā // prathamaṃ tāvan mantrī pāṇipādādikaṃ vāriṇa prakṣālya paramaśucirbhūtvā
vijanagiriguhāyāṃ sthāne śucau vā kvacit cittānukūle mṛduviṣṭarāmalopaviṣṭaḥ svahṛdi
^53 prathamasvarapariṇataṃ nirdoṣadoṣākaramaṇḍalam ālokya cetasā tanmadhye

22. ^55

namaḥ siṃhānādāya / śaradindugataṃ kiraṇāvalīprayojjvalaṃ hrīḥkārabījaṃ paśyet / tato 'pi hrīḥkārabījāt


prathamaṃ tāvan mantrī mukhaśaucādikaṃ kṛtvā gṛduviṣṭare upaviśya niḥsṛtya jaganmohatamastomadhvaṃsakāribhir aṅkuśākārair marīcivisarair daśasu dikṣu
sukhāsanasthaḥ svahṛdi candramaṇḍale sitahrīḥkāraṃ dṛṣtvā tadraśmisamākṛṣṭān ye cānantalokadhātavaḥ avatiṣṭhante tān sarvān prakāśya tatra sthitā apy asaṅkhyeyā
purato gurubuddhabodhisattvān dhyāyāt / tad anu pūjāpāpadeśanādikaṃ kṛtvā aprameyāś ca gurubuddhabodhisattvā nabhodeśe cākṛṣya saṃsthāpyante / paścāt
śūnyatāṃ vibhāvya oṃ śūnyatājñānavajrasvabhāvātmako 'haṃ ity anenādhitiṣṭhet / teṣāṃ nabhodeśavarttināṃ paramakāruṇikānāṃ gurubuddhabodhisattvānāṃ
tato jhaṭiti paṃkārapariṇataṃ raktapadmaṃ tadupari siṃkārapariṇataṃ śvetasiṃhaṃ puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākādibhir
tasyopari candre hrīḥkārasambhavaṃ siṃhanādalokeśvararūpam ātmānaṃ dhyāyāt atiśayavatīṃ pūjāṃ vidhāya pāpadeśanāṃ kuryāt / yatkiñcit asyāṃ jātāvanyāsu vā
śuklam amitābhajaṭāmukuṭinaṃ trinetraṃ dvibhujaṃ tapasviveśadharaṃ mahārājalīlayā jātiṣv anādinidhāne jātisaṃsāre saṃsaratā mayā pāpakaṃ karma kāyena vācā
sthitaṃ vāmahastād utthitapadmopari jvalatkhaḍgaṃ dakṣiṇe sitatriśūlaṃ manasāpi kṛtaṃ kāritaṃ kriyamāṇam anumoditaṃ tatsarvaṃ bhagavatāṃ
sitaphaṇiveṣṭitaṃ vāme nānāsugandhipuṣpaiḥ pūrṇaṃ śvetakapālaṃ trailokyamahotsavānāṃ gurubuddhabodhisattvānāṃ purataḥ pratideśayāmīty anena
sphuratpañcatathāgataṃ mahānirmāṇarūpiṇaṃ dhyāyāt iti / japamantraḥ oṃ āḥ hrīḥ vidhinā pradeśya punar akaraṇasaṃvaraṃ pratigṛhya puṇyānumodanāṃ kuryāt /
siṃhanāda huṃ phaṭ / saṃbuddhapratyekaśrāvakabuddhānāṃ tatsutānām api bodhisattvānāṃ sattvānām api
trailokyodaravarttināṃ yad eva kuśalaṃ tatsarvaṃ anumodayāmīti / tad anu
// siṃhanādasādhanaṃ samāptam // ratnatrayaśaraṇagamanam / buddhaṃ śaraṇaṃ gacchāmi dvipadānām agryam,
dharmaśaraṇaṃ gacchāmi virāgāṇām agryam, saṅbhaśaraṇaṃ
^54
^56
23.
gacchāmi gaṇānām agryam iti / paścān mārgāśrayaṇam / mārgaḥ sambuddhoktaḥ sa
cāśrayaṇīyo mayā nānya iti / tadanantaram adhyeṣaṇāṃ kuryāt /
sattvārthamāsaṃsāraṃ kurvantu bhagavantaḥ saṃbuddhās tatsutā api monogrāhyaṃ grāhyābhāvāt / grāhakam api mano nāsti / tataś ca manaḥsvarūpāḥ
mahābodhisattvās tiṣṭhantu māmā parinirvāṇād iti / tad anu yācanāṃ tathāvidhāṃ sarvadharmāḥ / teṣāṃ grāhyagrāhakādisakalakalpanāprapañcaśūnyatātattvaṃ
niruttaradharmadeśanāṃ bhagavantas tathāgatā deśayantu yayā tvaritam eva sattvāḥ paramārtha iti yāvat / ayam artha advaitaprakāśamātrātmakaṃ sacarācaraṃ jagad iti
saṃsārāgādhasāgaraṃ tarantīti / tad anu yācanānantaraṃ puṇyapariṇāmanāṃ kuryāt / cintanīyam / imām eva śūnyatāṃ oṃ śūnyatājñānavajrasvabhāvātmako 'haṃ ity amunā
saptavidhānuttarapūjayā yad eva kuśalam utpannaṃ tad eva saṃbodhaye mantreṇādhitiṣṭhet / tad anu kalaṅkāṅkanirmukta-
pariṇāmayāmīti / atha vā samāsataḥ saptavidhānuttarapūjāsūcakān ślokānamūn paṭhet-
kāyena vācā manasā kṛtaṃ yat pāpaṃ jinānāṃ purato diśāmi / ^59
lokatrayāṇāṃ kuśalaṃ tu sarvaṃ nityaṃ pramodād anumodayāmi //
ratnatrayaṃ yāmi sadāham atra mārgaṃ jinoktaṃ śaraṇaṃ śraye ca / kṣapākaramaṇḍalāruḍhaṃ śubhrātiśubhraṃ hrīḥkārabījaṃ bhagavantaṃ
sattvārtham atrāpi kurvantu buddhāḥ sucāś ca teṣāṃ satataṃ bhavasya // śrīmatkhasarpaṇalokeśvaraṃ śaradamalahariṇāṅkamaṇḍalaśatodayatiśubhradehaṃ
paramaśṛṅgārojjvalaramaṇīyamūrtiṃ nānāratnādyābharaṇavirājitavigrahaṃ
^57 jaṭāmakuṭadhāriṇaṃ vikasitapuṇḍalīkalocanaṃ
bhagavadamitābhajinaratnaviśobhitaśirodeśaṃ
tiṣṭhantu yāvat sthitir eva tāvat nirvāntu māṃ te pitaraḥ prajānām / hemavālukāsalilakṣālitāvadātāmbarāvṛtaśarīraṃ śakaṭacakrapramāṇam
saṃdeśanāṃ te nanu tādṛśīṃ vā dharmasya kurvantu mahāprabhāvāḥ // atikramanīyasitāmbhoruhopari sthitaṃ niṣkalaṅkavidhumaṇḍalāsanasthaṃ
saṃsārasindhoḥ sahasāpi sattvāḥ pāraṃ yathā yanti sukhaṃ prabhūtam / ardhaparyaṅkinaṃ savyakareṇa varadaṃ avasavyena
puṇyaṃ prabhūtaṃ yadihāpi sarvaṃ saṃbodhaye tat pariṇāmayāmi // vikasitamanohārisitāravindadharaṃ evambhūtaṃ bhagavantaṃ niṣpādya tadrūpam
jinebhyas tat sutebhaś ca gurubhyo jgatāmaham / ātmānaṃ vibhāvayet / bhagavato dakṣiṇapārśve cāryatārā-sudhanau vāmapārśve ca
ātmānaṃ sarvabhāvena niryātayāmi sarvadā // bhṛkuṭī-hayagrīvau cintanīyāviti / śirasi niṣkalaṅkendumaṇḍalopari oṃkāram, tad anu
ity amībhiḥ saptavidhāṃ pūjāṃ vidhāya oṃ āḥ huṃ mur iti visarjayet / tadanantaram kaṇṭhe vimalasomamaṇḍalopari āḥkāram, hṛdaye yāvad icchati tāvad bhāvayet / tad
apramāṇāni catvāri maitrīkaruṇāmuditopekṣāṇi vakṣyamāṇakrameṇa dhyāyāt / anantaram asyaiva samayasattvarūpasya bhagavato lokanātharūpasya
tatreyaṃ maitri sarvasattveṣu atiśaitahitaikaputrakasnehalakṣaṇā / karuṇā tu kīdṛśī ? hṛdisthakalaṅkāṅkaviviktaśaśimaṇḍaloparisthitakārttikendukundasannibhahrīḥkārabījavin
agādhāpārasaṃsārasāgaramadhye patitānantasattvadhātūn irgatāparyantaraśmivisarais trailokyājñānāndhakārā-
samuddharāmītyadhyāśayaḥ / muditā punaḥ kīdṛśī? dhātutrayāvasthitānāṃ sattvānāṃ
yāni sucaritāni teṣu tadbogaiśvaryādiṣu hṛṣṭacittatā / keyam upekṣā? ^60
pratighānunayanibandhanam apahāya hitāhiteṣu sattveṣu paramahitācaraṇaṃ
catuḥpramāṇabhāvanānantaraṃ sarvadharmaprakṛtipariśuddhatāṃ pahāribhir gatvā anādisaṃsiddho bhagavān jñānasattvarūpaḥ sudūrād
dvīpadeśādānīyate / samānīya tam eva bhavagantaṃ purato nabhaḥpradeśe ca
^58 saṃsthāpya nānāratnakhacitacāmīkarādibhājanāvasthitasugandhodakena
surabhikusumena ca tasyaivānītajñānasattvarūpasya bhagavato lokanāthasya
cintayet / sarva evāmī dharmāḥ prakṛtyā svarūpeṇa pariśuddhāḥ aham api caraṇārghaṃ dattvā tad anu
prakṛtipariśuddha ityādikam āmukhayet / imām eva sarvadharmaprakṛtipariśuddhatāṃ divyapuṣpadhūpadīpanaivedyagandhamalyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpat
oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham ity anena dṛḍhīkuryāt / na ākādibhir bāhyaguhyapūjānivahair nānāprakārais tam eva bhagavantaṃ
ca prakṛtipariśuddhe sarvadharme sadyo muktiprasaṅgo durvāraḥ syāt / satyaṃ jñānasattvātmakam arcayet / punaḥ punar abhyarcya stutvā ca jaḥ huṃ vaṃ hoḥ ity
paramayaṃ prasaṅgo 'saṅgata eva / kuto 'saṅgataḥ? anenākṣaracatuṣṭayena mudrāṃ darśayet / kiñcid ucchritaṃ saṃpuṭāñjaliṃ kṛtvā
saṃsārahetukarāgādimalaśavalatvāt sarvadharmāṇām / kathaṃ punaḥ tadapagamaḥ madhyame sūcīkuryāt, śeṣāścāṅgulyaḥ kiñcit saṅkocya sammukhamasaṃśliṣṭā
syāt? viśiṣṭamārgabhāvanayā / tayā sa niruddhyate / ata evāha bhagavān nirodhaḥ dhārayet, aṅguṣṭhau tarjanīdvayasamīpe sthāpayed iti vikasitakamalamudreyam / anayā
sākṣāt kartavya iti / tasmāt prakṛtipariśuddhāḥ sarvadharmā ityādi vacanam mudrayā tam evānītaṃ bhagavantaṃ jñānasattvalakṣaṇaṃ paritoṣyāpi
upapannam eva ity alaṃ bahubhāṣitayā / sarvadharmaprakṛtipariśuddhatām samayasattvarūpe bhagavaty antarbhāvya oṃ āḥ huṃ ity anenānayor advaitam
āmukhīkṛtya sarvadharmaśūnyatāṃ dhyāyāt / tatreyaṃ śūnyatā manomātram evedaṃ adhimuñcet / tadanantaraṃ kalaṅkapaṭalanirmuktaśubhrāṃśumaṇḍalamadhyāvalīnāṃ
tena tenākāreṇa prakāśātmakaṃ pratibhāsate yathā svapne nāsti manso bāhyaṃ anauṣadhīśamaṇḍalaśatakaranikarojjvalahrīḥkārabījavinirgatā asaṃkhyeyā aprameyāś
ca bhagavataḥ śrīkhasarpaṇalokeśvarabhaṭṭārakadaśadigvarttino 'nekalokadhātūn śūnyatājñānavajrasvabhāvātmako 'haṃ iti / etad anantaraṃ pratibhāsamātrakaṃ
avabhāsya tatra sthitā- svakāyam avalokya raktarephapariṇataṃ raktāṣṭa-

^61 ^63

nām api sattvānāṃ dalapadmopari hrīḥkārapariṇāmena śvetasiṃhaṃ tasyopari pṛṣṭhacandre hrīḥkāraṃ


svarṇamāṇikyamuktārājapaṭapravālavaiḍūryendranīlādiratnavarṣaṇena saraśmikaṃ tenaivākṛṣya sarvatathāgatapreveśenātmakaṃ siṃhanādaṃ
dāridryādiduḥkham apaharanti / niruttarakṣaṇikanairātmyādidharmadeśanāyāḥ lokeśvararūpaṃ bhāvayet śvetavarṇaṃ trinetraṃ jaṭāmukuṭinaṃ nirbhūṣaṇaṃ
pīyūṣadhārāprabandhena tān santarpayanti / punaḥ punaranavaratanānāprakāraṃ vyāghracarmaprāvṛtaṃ siṃhāsanasthaṃ mahārājalīlaṃ candrāsanaṃ candraprabhaṃ
parārthaṃ kṛtvā jagad api bhagavallokeśvararūpeṇa niṣpādya tatrāpi bhāvayet / dakṣiṇe sitaphaṇiveṣṭitaṃ triśūlaṃ śvetaṃ, vāme
himārccimaṇḍalamadhyavarttini sphaṭikamaṇikiraṇasaṅkāśahrīḥkārbīje ta eva nānāsugandhikusumaparipūritapadmabhājanaṃ, vāmahastād utthapadmopari
bhagavantaḥ samāgatyāntarbhavantīty evamādi sphuraṇasaṃharaṇakrameṇa yāvat jvalatkhaḍgaṃ svakāye pañcatathāgataṃ sphurantaṃ paśyet / tato hṛdbījenākṛṣya
khedo na jāyete tāvad bhāvayet / tatrāpi bhāvanākhinno mantraṃ japet / tatrāyaṃ jñānasattvaṃ praveśayitvā tathāgatān sphāryābhiṣiñcedātmānaṃ
mantraḥ oṃ hrīḥ svāhā / mantro 'yaṃ bhagavato lokanāthasya hṛdayam / maulāvamitābhamudraṇaṃ cintayet / tato mantraṃ japet devatāmūrttinā / tatrāyaṃ
asādhāraṇaprabhāva evāsau mantrarājaḥ sarvair eva jinavarai abhyarcitaḥ satkṛto mantraḥ oṃ āḥ hrīḥ siṃhanāda huṃ phaṭ svāhā / tad anu sugandhādimaṇḍalaṃ kṛtvā
namaskṛtaś ceti / samādher utthito jagallokeśvararūpaṃ vīkṣya tadahaṅkāreṇa pūjārthaṃ puṣpādikaṃ ḍhaukayitvā arcayet / punar mālāmantraṃ japet / oṃ namo
yatheṣṭaṃ viharet iti / prāyo 'nena vidhinā bhagavantaṃ cintayet ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya /
khaḍgāñjanādipramukhasakalā mahāsiddhayaḥ samāgatya pādayoḥ patanti, kiṃ punaḥ tad yathā oṃ akaṭe vikaṭe nikaṭe kaṭaṅkaṭe karoṭe karoṭavīrye svāhā / anena mantreṇa
kṣudrasiddhayaḥ ? api tu tāś ca nitarām eva / ye vijanavanaśmaśānagiriguhāsīnā maṇḍalamṛttikāṃ gṛhītvā ekaviṃśativārān āvartya vyādhiṃ pralepya svastho bhavati /
bhagavantaṃ bhāvayanti te ca acirād eva niyatamatrabhagavantaṃ paśyanti / svayam // iti siṃhanādalokeśvarasādhanaṃ samāptam //
eva bhagavāṃs teṣāṃ āśvāsapraśvāsādikaṃ dadyāt / yātu kiṃ bahu-
^64
^62
26.
vacanīyaṃ paramātidurlabhaṃ buddhatvaṃ api teṣāṃ
pāṇitalāvalīnabadarakaphalamivāvatiṣṭhati iti / prathamaṃ tāvat mantrī sukhāsanopaviṣṭaḥ svahṛdi
// kiñcit vistaraṃ śrīkhasarpaṇalokeśvarasādhanaṃ samāptam / paṃkārapariṇatāṣṭadalakamalasyopari akārapariṇāmena candramaṇḍalaṃ tasyopari
śrī khasarpaṇanāthasya kṛtvā sādhanam uttamam / hrīḥkāraṃ saraśmikaṃ dṛṣṭvā tena raśminākṛṣyākaniṣṭhabhuvanavarttilokeśvaraṃ
yat puṇyamarjitaṃ tena yātu lokaḥ puraṃ muneḥ // purato nabhaḥsthalaṃ dṛṣṭvā pāpadeśanādikaṃ kuryāt / tad yathā pāpadeśanā,
/ kṛtiḥ sthavirānupamarakṣitānām // puṇyānumodanā, puṇyapariṇāmanā, triśaraṇagamanaṃ, ātmabhāvaniryyātanā,
adhyeṣaṇā, bodhicittotpādanaṃ kṛtvā caturbrahmavihāravān bhāvayet -
maitrīkaruṇāmuditopekṣāḥ / tataḥ śūnyatāṃ bhāvayet oṃ
25. śūnyatājñānavajrasvabhāvātmako 'ham / pratibhāsamātraṃ svakāyaṃ vyavalokya hṛdi
madhye paṃkārajāṣṭadalapadmasyopari akāreṇa candramaṇḍalaṃ tasyopari
siṃhanādam ahaṃ vande sarvavyādhiharaṃ gurum / raktahrīḥkāraraśminākṛṣṭasarvatathāgatapraveśenātmānaṃ lokeśvararūpaṃ
bhāvanāyogamātreṇa mucyate sarvakilviṣāt // vibhāvayet / śuklavarṇaṃ jatāmukuṭinaṃ dakṣiṇahastavaradaṃ
prathamaṃ tāvat mukhaśaucādikaṃ kṛtvā śucivastraprāvṛtaḥ pavitrabhūmau taditaraśubhrapadmahastaṃ ardhaparyaṅkinaṃ sarvālaṅkārabhūṣitaṃ amitābham
sukhāsanopaviṣṭaḥ svahṛdi vande hrīḥkāraṃ vibhāvya tena raśminākṛṣya akuṭinaṃ dvātriṃśallakṣaṇadharaṃ aśītyanuvyañjanaṃ candrāsanaṃ
sarvatathāgatān pūjayitvā pāpadeśanādikaṃ kuryāt / tato maitrīkaruṇāmuditopekṣāś ca candraprabhamātmānaṃ vibhāvayet / tato dakṣiṇe āryatārāsudhanau, vāme
vibhāvya svabhāśuddhamantroccāraṇapūrvakaṃ śūnyatāṃ bhāvayet oṃ bhṛkuṭīhayagrīvau, pūrve vairocanaḥ, dakṣiṇe ratnasambhavaḥ, paścime amitābhaḥ,
svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'haṃ oṃ uttare amoghasiddhiḥ, āgneyyāṃ locanā, naiṛtyāṃ māmakī,
^65 namo hālāhalāya /

vāyavyāṃ pāṇḍarā, aiśānyāṃ vajradhātvīśarī / tato hṛdbījaraśminākṛṣya jñānasattvaṃ siddhaṃ hālāhalaṃ natvā jagadvyādhivināśanam /
praveśayet / cakṣurādyadhiṣṭhānaṃ kāyavākcittādhiṣṭhānaṃ kṛtvā abhiṣekaṃ mahāmaāyāmayaṃ tasya vakṣyāmi sādhanakramam //
prārthayet / tatrādau tāvan mantrī kvacin mano 'kukūle pṛthivīpradeśe sthitvā ādyanutpannāḥ
yathāhi jātamātreṇa snāpitāḥ sarvatathāgatāḥ / sarvadharmaḥ prakṛtiparinirvṛtā māyāsvapnagandharvanagaropamā ity adhimokṣeṇa
tathāhaṃ snāpayiṣyami śuddhaṃ divyena vāriṇā // ādhyātmikam evam ahaṃjñānam adhiṣṭhāya
oṃ sarvatathāgatābhiṣekasamayaśriye huṃ phaṭ svāhā / locanādidaśadevatāṃ daśadiganantaparyantalokadhātuvyavasthitān
saṃsphārya pūjāstutiṃ kṛtvā mantram ājapet / tatrāyaṃ mantraḥ oṃ hrīḥ svāhā / buddhabodhisattvavidyākrodhagaṇānavalambya oṃ sarvavit pūra pūra āvartta āvartta
herityanena vividhapūjāmeghān sphārayitvā manasābhyarccābhāvena praṇamya
//khasarpaṇasādhanaṃ samaptam // dharaṇītalavinyastajānumaṇḍalo hṛdi kṛtāñjalir evaṃ brūyāt samanvāharantu māṃ
buddhā bhagavantā bodhisattvā mahākṛpāvidhyādevyā mahākrodhāḥ
sarvalokadhātuvyavasthitāḥ -
27. ābodhiśaraṇaṃ yāmi buddhaṃ dharmaṃ gaṇottamam /
dadāmi tebhya ātmānaṃ prati gṛhṇantu nāyakāḥ //
namo hālāhalāya / anādimati saṃsāre saṃsaratā mayāsmin vā janmani yatkāyavākyamanobhiḥ pāpakaṃ
karma ratnatrayācāryopādhyāyamātapitābhikṣubhikṣuṇīsāmānyasattvānāṃ
pūrvavac chūnyatāparyantaṃ bhāvayitvā - sāvadyābhyākhyānaṃ saṃvarttanīyaṃ dāridryaṃ saṃvarttanīyaṃ vyādhiṃ
hrīḥkārabījaniṣpannaṃ hālāhalaṃ mahākṛpam / saṃvarttanīyaṃ / atha vā yat svataḥ karma kṛtaṃ kāritam anumoditaṃ ca tatsarvaṃ
trinetraṃ trimukhaṃ caiva jaṭāmakuṭamaṇḍitam // yuṣmakaṃ purastāt yadā sadyaḥ kṛtaṃ yac ca tat sarvaṃ
prathamāsyaṃ sitaṃ nīladakṣiṇaṃ vāmalohitam / animittayogenānupalambhamānaḥ pratideśayāmi / anantabhūyo 'py evaṃ kariṣyāmi /
śaśāṅkārdhadharaṃ mūrddhni kapālakṛtaśekharam // yac ca prathamacittopādam upādāya yāvad anuttarā samayaksambodhir yāvac ca
jaṭāntaḥsthajinaṃ samyak sarvābharaṇabhūṣitam / nirupādhiśeṣā nirvāṇadhāturatrāntare
sitāravindanirbhāsaṃ śṛṅgārarasasundaram // sarvabuddhabodhisattvavidyākrodhagaṇaśrāvakapratyekabuddhānāṃ anyeṣāṃ ca
pṛthagjanānāṃ kuśalamūlaṃ tatsarvam amunodayāmi / buddhapremas tāvad
^66 anumodanayā -
utpādayāmi paramaṃ bodhicittam anuttaram /
ṣaḍbhujaṃ smeravaktraṃ ca vyāghracarmmāmbarapriyam // yathā traiyadhvikā nāthāḥ sambodhau kṛtaniścayāḥ //
varadaṃ dakṣiṇe pāṇau dvitīye cākṣamālikam / sarvaṃ caitat kuśalamūlaṃ pariṇāmayāmi / samyaksambodhau
tṛtīye śaranarttanaṃ ca vāme cāpadharaṃ tathā / samyaksambuddhavarttitayā pariṇāmanayā tato vajrāñjali-
dvitīye sitapadmaṃ ca tritīye stanam eva ca //
vāmajānunā sitāṃ svābhadevīṃ dadhanaṃ / vāmena kamaladharāṃ dakṣiṇena ^68
bhujena bhagavadāloṅganaparāṃ kusumaśobhitajaṭākalāpāṃ / dakṣiṇapārśve
sarppaveṣṭitaṃ triśūlaṃ, vāmapārśve padmasthakapālaṃ nānāsugandhikusumaiḥ r vibhāvya oṃ sarvatathāgatasaṃśitāḥ sattvānāṃ sarvasiddhayaḥ saṃpadyantāṃ
sampūrṇaṃ, raktapadmacandre līlākṣepasthitaṃ vibhāvayet bhavantam / tato mantraṃ sarvatathāgatāś ca mām adhitiṣṭhetām / oṃ svabhāvaśuddhāḥ sarvadharmāḥ
japet oṃ vajradharma hrīḥ / svabhāvaśuddho 'ham iti udīrayan svaśirasi muñcet / ata eva svabhāvaśuddhāḥ
// iti hālāhalalokeśvarasādhanam // sarvadharmā vimokṣāt vighnopaśamo bhavati iti nātra sandehaḥ kāryaḥ /
proktavikalpaprabandhād vighnān /
tad anu svahṛccandre akārodbhavahṛdayaṃ sphuradamitamayūkhaṃ vinyasya
28. sarvadharmanairātmyaṃ bhāvayet / tebhyaḥ svahṛdayākṣarebhyo raśmimeghāna
saṃsphārya tat sampaśyet sthiracalān sarvabhāvān / hālāhalarūpaṃ niṣpādya vicintayet ^70
/ tatraivaṃ praveśya māyopamaṃ sakalaṃ jagad ity avagacchan ātmānaṃ
hālāhalarūpaṃ - dvitīyaṃ kathyate -
śaśāṅkakoṭisaṃsṛṣṭaṃ jaṭāmakuṭadhāriṇam / suvarṇavarṇaṃ yadi vā trinetraṃ bujadvayopetasunīlakaṭham /
sitāravindanirbhāsaṃ nīlakaṇṭhaṃ trinetram // ratnācalasthaṃ sumamāhitaṃ tanuṃ halāhalaṃ piṅgalajaṭaṃ likhec ca //
mahāpannagasamuddhṛtaraktapadmopari sthitam / ākrāntapādau (pucchau) vasunīlarūpāvarddhaṃ gatoddaṇḍakṛtasvakāyau /
ratnācalaguhāntaḥsthaṃ vyāghracarmma(āmbara)subāsasam // pārśvadvaye nāthamudīkṣamāṇau likhec ca sarpau purataḥ kapālam //
paryaṅkena samādhisthaṃ(sthitaṃ) caturbhujavirājitam / puṣpair vicitraiḥ paripūrṇam etat padadvayaṃ hastadvayaṃ samāntāt /
kuṇḍikākṣadharaṃ vīraṃ amitābhakṛtaśekharam // (pramāṇam etat kathitaṃ jinena)
triśūlamuṛddhvakhaṭvāṅgaṃ kulikābaddhayaṣṭikam / adhas tu jānusthitadhūpahasto niveśanīyaḥ khalu sādhako 'tra //
citayet tasya vāmena dakṣiṇena kapālakam // ato 'nyatamapaṭaṃ prasārya prātarevāpatitagomayena maṇḍalakaṃ kṛtvā
kusumaparipūrṇaṃ kulikaṃ ca kṛtaphaṇaṃ bhagavantam avalokayantam / mūlamudrayā mantrasahitayā āvāhayed abhinayena paṭākṛtau pañcāṅganyāsaṃ ca
tataḥ pañcāṅgavinyāsaṃ mudrābhir mantrasaṃhatābhiḥ kuryāt / kuryāt pūrvoktavidhibhir eva mudrābhiḥ samantrasahitābhiḥ / tato mūlamudrayaiva
uttānabhājo karayor nibandhapārśve cañcalatayā śikhāyāḥ parvadvitīyaṃ khalu pañcopacāreṇa mānasībhiś ca pūjābhiḥ sampūjya bhagavantaṃ sambodhayan mudrām
saṃspṛśet / nyasyeta tālau karapārśvataś ca mūlamudreyam / upadarśayet kanyaśṛṅkhale(lā) vā sandhitārāpṛṣṭhe niveśetāṃ / śikhādhārāvidhiḥ yau
tarjjanyau kṛtasūcakau / oṃ visphuliṅgāṭṭahāsakeśari iti mantraḥ / tataḥ pūrvoktarūpam
^69 ātmānaṃ vicintayet / tadrūparahito vā navasṛtaṃ pūrvavat mālāmantraṃ trayodaśa
vārānuccārayet / maṇḍalakagomayena vyādhiṃ pralopayet / ṣaṇmāsaiḥ
asyā eva tu mudrāyāstarjjanyā viparītataḥ / sarvavyādhayaḥ
veṣṭayitvā ca tālābhyāṃ avaṣṭabhya śiro bhavet //
imām eva nyaset mūrddhni viparītaprayogataḥ / ^71
śikhā bhavati tasyaiva hālāhalaniṣevinaḥ //
pṛthag muṣṭidvayaṃ baddhvā madhyame kṛtaśṛṅkhale / praśāmyanti / atha vā lakṣam ekaṃ japet / sarvāśāparipūriṇo 'tra na kāryā vicāraṇā /
tāre śūcī ca tālau ca pārśvataḥ kavaco bhavet / tatrāryam āryahālāhalahṛdayamantraḥ / namaḥ sarvabuddhabodhisattvebhyo
vikṣipya tālātām eva kalpayedastrakarmabhiḥ // mahāpuruṣavṛṣabhebhyo namaḥ āryāvalokiteśvara-maheśvara-mahāsthāmaprāpta-
tārā tarjjanī, tālo 'ṅguṣṭhaḥ, dhārā 'nāmikā, madhyā śikhīti paryāyaḥ / athāsaṃ āryamaitreya-samantabhadra-āryavajrapāṇiprabhṛtibhyo mahābodhisattvaprabhṛtibhyo
mudrāṇāṃ mantrā bhavati / oṃ saḥ svahā hālāhalahṛdayaḥ / oṃ jvalini svāhā śiraḥ / namaskṛtvā bhagavann āryāvalokiteśvara tava-
oṃ prajvālanadīpāya svāhā śikhā / oṃ aghryāya svāhā kavacaḥ sarvāṅge / hṛdayam āvarttayiṣyāmi sarvakāmaprasādhanam /
anantaśaktigarbhā phaṭ astraṃ karadvaye / tad eva svayam evāhaṃ āryahālāhala ity adhṛṣyaṃ sarvabhūtebhyo bhavamārgavināśanam //
ahaṅkāravānātmānaṃ hālāhalaṃ bhāvayed yāvat khedo na jāyate / sati ca khede tad yathā / he bodhisattva priyabodhisattva mahābodhisattva he hale
svahṛccandre svajvālahuṃkāraṃ vinyasya tanmayūkhāvabhāsini ca paryanteṣu āryāvalokteśvara paramamaitracitta hitacitta mahākāruṇika kuru kuru mahāvidyeti
mantreṣu - dhuru dhuru dharādhara calendrācala namas te 'stu hrīḥ sarvasattvābhayaprada
mantākṣārāṇi vinyasya kuryāt japaṃ smāhitaḥ / harihariharivāhanodbhava bhavābhava bhavānagha kuru kuru kuru kuru dhuru dhuru
hṛdayaṃ vā japen mantraṃ mālāmantramathāpi vā // suru suru muru muru curu curu suprasāditāmalavimalamūrtti āryāvalokiteśvara
hṛnmantrakoṭijapte tu mālāyā lakṣajāpayā / mahākāruṇika kṛṣṇājinadhara akṣadhara daṇḍadhara
sarvathā tasya sidhyanti sampattivyādhayo 'khilāḥ // jaṭāmakuṭāvalambitapralambadhara mala mala kala kala cala cala tala tala nala nala
yāvad icchaṃ japaṃ kṛtvā bhāvanām api śaktitaḥ / phala phala hulu hulu hulula halāhala ho bodhisattva mahābodhisattva namas te 'stu
kṣamayitvā tato nāthaṃ preṣayet / mūlamudrayā // hṛṃ hṛṃ hṛṃ kuru kuru hṛdayamanusmara samayam anusmara jātim anusmara idaṃ
atha paṭavidhānena bhagavantam ārādhayitum icchati tadā paṭe pūrvoktarūpaṃ me kāryaṃ kṛtamanorathaṃ me paripūraya svāhā / preṣaṇaṃ ca sarvavad iti /
lakṣayet ity ayaṃ paṭavidhiḥ / iti puṇyajanaḥ sarvo bhūyād hālāhala iti /
ahaṃ ca mañjughaṣaḥ syāṃ jagadāśāprapūrakaḥ //
ābodhi mañjughoṣasya pādāmbujarajorasā / viṣabhṛdveṣṭitaṃ svaye triśūlaṃ ca tathāmbuje //
prajñāpālitanāmnāyaṃ kathitaḥ padmabhṛdvidhiḥ // amitābhamaṇisaccūḍaḥ kapālakṛtaśekharaḥ /
śaśikhaṇḍayutottuṅgajaṭāmakuṭasañcayaḥ //
// āryahālāhalasādhanaṃ samāptam // vidhūtakalpanājālaḥ sphuradbuddhaugharaśmikaḥ /
itthaṃ hālāhalo bhūtvā svahṛtkaṭhaśiraḥsu ca //
^72
^74
29.
huṃ āḥ oṃ bhāvayec candre nīlāruṇasitān kramāt /
natvā hālāhalaṃ bhaktyā sarvāśāparipūrākaṃ / hṛtkaṭhayos tathā madhye dhyeyo hrīḥ candrasaṃsthitaḥ //
saṃkṣepād ucyate sādhanaṃ karuṇātmanaḥ // tataḥ sthiracalān bhāvān bhāvayaṃs tāṃs tadākṛtīn /
ādau manohare sthāne sulipte candranādinā / sarvāsatkalpanirmukto japen mantraṃ samāhitaḥ //
avatārya paṭādisthaṃ bhagavantaṃ pūjayed iti // oṃ hālāhala hrīḥ /
puṣpādiḍhaukanamantraḥ oṃ vajrapuṣpe huṃ, oṃ vajradhūpe huṃ, oṃ vajradīpe antarjalpam atispaṣṭaṃ na drutaṃ na vilambitam /
huṃ ityādinā / oṃ sarvatathāgatapūjāmeghaprasarasamūhe sphura imaṃ gaganakaṃ yathāsukhaṃ japaṃ kṛtvā visṛṣṭau pratipūjya ca /
huṃ sarvapūjāḍhaukanamantraḥ / saṃstutya ca dṛḍhīkṛtya samuccārya śatākṣaram //
prapūjya puratas tasya niṣadya ca sukhāsane / tatredaṃ śatākṣaram - oṃ vajrasattva samayam anupālaya, vajrasattvatvenopatiṣṭha,
maitrīṃ vibhāvya jagati karuṇāṃ ca mahākṛpaḥ // dṛḍho me bhava, sutoṣyo me bhava, supoṣyo me bhava, anurakto me bhava,
vinyasya hṛdaye mantraṃ hrīḥkāraṃ candrapṛṣṭataḥ / sarvasiddhiṃ me prayaccha, sarvakarmasu ca me cittaṃ śreyaḥ kuru, huṃ hahahaha
paśyedgaganam āpūrṇaṃ sambuddhaiḥ sannataiḥ sphuṭam // hoḥ bhagavan sarvatathāgatavajra mā me muñca, vajrībhava mahāsamayasattva āḥ /
hrīḥkārāṃśujapūjābhis tān prapūjya gatabhramaḥ / oṃ kṛto vaḥ sarvasattvārthaḥ siddhir dattā yathānugā /
deśanādyaṃ tu pāpāder vidadhyāt puṇyavṛddhaye // gacchadhvaṃ buddhaniṣyaṃ punar āgamanāya ca //
triratnaśaraṇādyagryaṃ mantram enam udīrayet / anena sañcodya enaṃ mantram uccārayet / oṃ akāro mukhaṃ sarvadharmāṇām
sarvadharmāgranairātmyadyotakaṃ karuṇāmanaḥ // ādyam anutpannatvāt mur iti /
oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham iti / dhyānāt samutthito yogī dānaṃ dadyāt svaśaktitaḥ /

^73 ^75

mantrārtham āmukhīkurvana sarvaṃ vastu mahātmanā / rūpādikāmān bhuñjāno nirastāśeṣakalpanaḥ /


grāhyagrāhakanirmuktaṃ bhāvayet jñānamātrakam // prāpnoty anuttarāṃ bodhim acirāt sādhakottamaḥ //
pratyātmam avedyaṃ taṃ dṛṣṭvā hrīḥkāraṃ śaśisaṃsthitam / likhitvā sādhanaṃ prāptaṃ yan mayā śubham uttamam /
tajjamabjaṃ sitaṃ dhyāyāt hrīḥkārānvitapuṣkaram // tena kṛtsnaṃ jagad bhūyād acireṇa hālālahaḥ //
tataḥ saṃsphārya buddhaughaṃ jagad buddhaṃ vidhāya ca /
punaḥ praveṣya tatraiva bhūyād hālāhalaḥ svayam // // hālāhalasādhanaṃ samāptam iti //
trimukhaḥ ṣaḍbhujaḥ śānto ratnācalaguhāśrayaḥ /
raktapadmasthite candre lalitākṣepasaṃsthitaḥ //
sitapītamahānīlamūlavāmetarānanaḥ / 30.
vyāghracarmmāmbaras tryakṣaḥ sarvābharaṇasundaraḥ /
varadākṣaśarān savye vāme satkāminīkucam / pūrvoktavidhānena viśvapadmacandre raktahrīḥkārapariṇataṃ padmanartteśvaram
sitapadmaṃ ca kodaṇḍaṃ bibhrāṇam karapallavaiḥ // ātmānaṃ bhāvayet sattvaparyaṅkaniṣaṇṇaṃ dvibhujaikamukhaṃ raktaṃ
kapālaṃ vāmato nyasya nānāpuṣpaiḥ prapūritam / sakalālaṅkāradharaṃ amitābhamukuṭaṃ vāmapārśve pāṇḍaravāsinīsamāśliṣṭaṃ
āliṅganābhinayasthitavāmabhujena raktapadmadharaṃ narttanābhinayena sūcīmdrayā
vikāśayadaparadakṣiṇakaram / tataḥ oṃ kāyavākcittavajrasvabhāvātmako 'haṃ iti // iti padmanartteśvarasādhanam //
mantram uccārayet / tad anv aṣṭasu dikṣu aṣṭadevīṃ cintayet /
tatrāṣṭadalaraktapadmapūrvapatre vilokinī śuklā raktapadmadharā; dakṣiṇapatre tārā 33.
haritā palāśapadmadharā; paścimadale bhūriṇī pītā cakranīlotpaladharā; uttaradale
bhṛkuṭī śuklā pītapadmadharā; pūrvakoṇadale padmavāsinī pītā māñjiṣṭha- pūrvoktavidhānena śūnyatābhāvanāntaraṃ sitahrīḥkāraniṣpannaṃ
harihariharivāhanodbhavaṃ bhagavantam āryāvalokiteśvaraṃ sarvāṅgaśuklaṃ
^76 jaṭāmakuṭinaṃ śāntaveśaṃ, dakṣiṇakareṇa bhagavantaṃ tathāgataṃ sākṣiṇaṃ
kurvantaṃ, dvitīyena akṣamālādhāriṇaṃ, tṛtīyena duḥkuhakaṃ lokam upadeśayantaṃ,
padmadharā; dakṣiṇakoṇadale vajrapadmeśvarī ākāśavarṇā sitapadmadharā; vāmena daṇḍadharaṃ, tṛtīyena kṛṣṇājinadharaṃ, tṛtīyena kamaṇḍaludharaṃ,
paścimakoṇadale viśvapadmā śuklā kṛṣṇapadmadharā; uttarakoṇadale viśvavajrā siṃhagaruḍaviṣṇuskandhasaṃsthitam ātmānaṃ dhyātvā oṃ hrīḥ huṃ iti mantraṃ japet
viśvavarṇā viśvapadmadharā / sarvā etāḥ sattvaparyaṅkinyo dvibhujaikamukhāḥ /
saumyāḥ / karṇṇikāyāṃ tu bhagavān eva / tato mantraṃ japet / mantraḥ oṃ hrīḥ
padmanartteśvara huṃ / // harihariharivāhanodbhavasādhanam //

// padmanartteśvaralokanāthasādhanam // ^78

34.
31.
ādau tāvan mantrī sukhāsanāsīno jagadabhyuddharaṇāśayaḥ
namo padmanartteśvarāya / pāpadeśanādikasaptavidhānuttarapūjāṃ kṛtvā yaṃkāraniṣpannaṃ vāyumaṇḍalaṃ
tatra viśvapadmopari candre raktahrīḥkārapariṇataṃ padmanartteśvaraṃ dhanvākāraṃ nīlapatākāṅkitaṃ, tasyopari rophodbhavaṃ raktavarṇam agnimaṇḍalaṃ,
raktavarṇam ekamukhaṃ jaṭāmukuṭinaṃ trinetraṃ aṣṭabhujaṃ sarvālaṅkārabhūṣitaṃ trikoṇaṃ raktarekhāṅkitaṃ tadupari vaṃkārapariniṣpannaṃ vāruṇamaṇḍalaṃ vartulaṃ
sarpayajñopavītam ardhaparyaṅkena tāṇḍavaṃ, prathamabhujadvayena nṛtyābhinayaṃ śuklavarṇaṃ śuklapatākāṅkitaṃ tadupari laṃkārasambhavaṃ māhendramaṇḍalaṃ
dvitīyadakṣiṇabhujena hṛdi vikāśayantaṃ sūcīmudrāṃ vāmabhujena raktapadmaṃ śiraśi caturasraṃ pītavarṇaṃ pītatriṣucikavajracatuṣkoṇaśobhitaṃ tadupari
dhṛtaṃ tṛtīyabhujadvayena vajravaddaṇḍatriśūladharaṃ caturthabhujadvayena suṃkāraniṣpannaṃ saptaratnamayaṃ aṣṭāṅgaṃ sumeruṃ tasyopari paṃkārapariṇataṃ
akṣasūtrakuṇḍikādharaṃ aṣṭadevīparivṛtaṃ evaṃbhūtaṃ padmanartteśvaralokanāthaṃ viśvadalakamalaṃ tasyopari ātmānaṃ vicintya oṃ hrīḥ huṃ krameṇa śirasi kaṇṭhe hṛdi
bhāvayet / vinyasyātmānaṃ anādikālasaṃcitakarmāvaraṇavigataṃ harihariharivāhanodbhavaṃ
// padmanartteśvarasādhanam // lokeśvaramūrttiṃ suvarṇaratnaraśmijvālākulaṃ kumārarūpaṃ vicintayet mantrī / paścāt
svahṛdi puṇyajñānaviśuddhyā candramaṇḍalaṃ sūryamaṇḍalaṃ ca tatra
^77 hrīḥkāravinirgataraśmijvālābhir jñānasattvam ākṛṣya vakṣyamāṇarūpaṃ saṃpūjya
pūrvoktapūjābhiḥ jñānasattvasamayasattvayor ekīkaraṇāt bhagavantaṃ
32. harihariharivāhanodbhavaṃ bhagavallokeśvaraṃ sthiracittenātmānaṃ vibhāvayet
ṣaḍbhujaṃ śuklavarṇaṃ jaṭāmukuṭinaṃ śāntaveśaṃ dakṣiṇakareṇa sambuddhaṃ
pūrvoktavidhānena śūnyatābhāvanānantaraṃ viśvapadmasthacandropari sitahrīḥkāraṃ sākṣiṇaṃ kurvantaṃ dvitīyenākṣaālādharaṃ tṛtīyena durgatisthitalokaṃ śubham
vibhāvya tatpariṇāmena padmanartteśvarāmnāyenāryāvalokiteśvarabhaṭṭārakam upadeśayantaṃ;
ātmānaṃ vibhāvayet / ekamukhaṃ aṣṭādaśabhujam ardhaparyaṅkinaṃ
amitābhajaṭājūṭamaṇḍalaṃ, sarvakarair viśvapadmadhāriṇam, yoginīvṛndaparivṛtaṃ, ^79
dakṣiṇavāmapārśvasthitatārāsudhanabhṛkuṭīhayagrīvaṃ, divyālaṅkāravastrabhūṣaṇaṃ /
tato mantraṃ japet / oṃ hrīḥ padmanartteśvara huṃ / vyādhyādyupaśame vāmena daṇḍadharaṃ dvitīyena kṛṣṇājinadharaṃ tṛtīyena kamaṇḍaludharaṃ
mahānuśaṃsaḥ / bhagavantaṃ cintayet / tatra viśuddhiḥ / vāyvagnimaṇḍalābhyāṃ harir iti viśuddhiḥ
satataṃ bhāvayan yogī sarvasattvārthakaraṇasamartho bhavati, sarvajanapriyo bhavati, prathamaṃ tāvan mantrī mano 'nukūle sthāne yogipaṭaṃ prakāśya tasyāgrato
mahāprājño bhavati, nīrogo nirupadravaś ca dhanāḍhyo bhavati, vaśaviṣakarmāṇi māhendramaṇḍalamadhye kuṅkumena candramaṇḍalaṃ racayet anena mantreṇa oṃ
mahāsamartho bhavati / japamantraṃ gurūpadeśato jñeyam / vajrarekhe huṃ / jaḥ huṃ vaṃ padmasthahoḥ anena mantreṇāvāhanaṃ kṛtvā
maṇḍalamadhye trailokyavaśaṅkaralokeśvarabhaṭṭārakaṃ pūjayet anena mantreṇa oṃ
// harihariharivāhanodbhavalokeśvarasādhanam // trailokyavaśaṅkāya vajrpuṣpe huṃ pratīccha svāhā / oṃ munivajre muḥ
visarjanamantro 'yam / paścāt svahṛdi āṃkāraṃ cintayet / taṃ pariṇamya
sūryamaṇḍalaṃ niṣpadyate / tasyopari śaktibījaṃ bālāruṇasamaprabhaṃ draṣṭavyam /
35. etasya raśmibhir amitābhaṃ pūjayitvā pāpadeśanādikaṃ kṛtvā punaḥ śarīre
praviśantaṃ etat sarvaṃ pariṇamya jhaṭiti padmoparisthaṃ vajraparyaṅkinaṃ
prathamaṃ tāvat mano 'nukūle sthāne yogipaṭaṃ prakāśya tasyāgrato vikasitatrinetraṃ jaṭāmakuṭadhāriṇaṃ raktavarṇaṃ vajrāṅkitapāśāṅkuśahastaṃ
māhendramaṇḍalamadhye kuṅkumena candramaṇḍalaṃ kārayet oṃ vajrarekhe huṃ iti tribhuvanameṣadvaye pāśabaddhavajropari sthitā nānānirmāṇadhāriṇyo vajrayoginyo
mantreṇa / tad anu jaḥ huṃ vaṃ padmasthahor iti mantreṇāvāhanaṃ kṛtvā 'bhiṣekaṃ prayacchanti, tathā bodhisattvā nānābharaṇayuktāḥ pūjāṃ kurvanti, vidyā-
maṇḍalamadhye trailokyavaśaṅkarokeśvarabhaṭṭārakaṃ pūjayed anena mantreṇa oṃ
trailokyavaśaṅkarāya vajrapuṣpe huṃ pratīccha svāha / tataḥ oṃ munivajre mur iti ^82
visarjya svahṛdi raktāṃkāraṃ vicintya
dharahariharahiraṇyagarbhanānāyoginīgaṇā nṛtyavādyādikaṃ [kurvanti]
^80 nānābhūtagaṇādinānānaraśiraḥkapālamālāvṛtaṃ tathā nānācchatracamarādikaṃ paśyet
/ etādṛśe samaye amitābhas tathāgataḥ śirasi draṣṭavyaḥ / īdṛśam ātmānaṃ vicintayet /
tatpariṇāmena sūryaṃ raktahrīḥkāraṃ tadraśmisamākṛṣṭāmitābhatathāgataṃ paścān nābher upari sūryamaṇḍalaṃ raśmimayaṃ vicintayet / paścān nabher upari
saṃpūjya pāpadeśanādikaṃ kṛtvā trailokyaṃ ca vaśaṃ vidhaya raśmīn svabīje praveśya sūryamaṇḍalam raśmimayaṃ vicintya tasyopari vāme śaktibījaṃ hṛdi krodhabījaṃ
tatpariṇāmena jhaṭiti lokeśvaraṃ sarvāṅgamahārāgaraktam ekamukhaṃ dvibhujaṃ āḥkārasvarabhūṣitaṃ iti bhāvyamantraḥ / etat sarvaṃ dhyātvā
trinetraṃ jaṭāmakuṭamaṇḍitaṃ vajrāṅkitapāśāṅkuśahastaṃ raktapadme vajrātmakamantroccāraṇaṃ kṛtvā vajrātmakaṃ cintayet / oṃ
vajraparyaṅkaniṣaṇṇaṃ divyābharaṇavastravibhūṣitam ātmānaṃ vicintya śūnyatājñānavajrasvabhāvātmako 'haṃ iti vajrātmakamantraḥ / etaccābhyāsayogena
tribhuvanameṣadvayasthapāśavajroparisthitanānānirmāṇadhāribuddhabodhisattvavajray dhunanakampanāveśanaṃ kṛtvā advaitajñānam utpadyate / sa yogī dviradavat garjati,
oginī devādibhir abhiṣekaṃ vibhāvya śirasy amitābhaṃ dhyāyāt / tato hṛtsūrye hrīḥ madirāmatta iva pañcavarṇaṃ viharati / yadi pañcavarṇaṃ na viharati tadā tasya dehe
huṃ yāṃ iti jāpya tryakṣaramantraṃ dhyātvā oṃ śūnyatājñānavajrasvabhāvātmako dhunanakampanāveśanādikaṃ na tiṣṭhati / evaṃ pratīyaiva pañcavarṇaṃ vihartavyam,
'haṃ, oṃ vajrātmakāḥ sarvadharmā vajrātmako 'haṃ iti vajrātmakamantradvayaṃ tena siddhiḥ syāt / siddhe sati paradehe dhunanakampanāveśanaṃ kṛtvā
paṭet / evam adhyasyato dhunanakampanādiguṇo utpadyate / tad anu oṃ hrīḥ aḥ hāṃ rāgadveṣādikaṃ niṣedhayati / yathā siddhirasena viddhaṃ tāmraṃ kṛṣṇatāṃ tyajati
hārīti yakṣeśvarī svāhā iti piṇḍaṃ dadyāt / oṃ āṃ kroṃ hrīṃ tathā śarīram evādvaitarasena viddhaṃ rāgadveṣādikaṃ tyajati / hrīḥ huṃ yāṃ
sakalagaṇavīravīreśvarīṇāṃ parikarai a a avatara avatara avatarantu daśadiglokapālā japyamantraḥ / oṃ hrīḥ aḥ hāṃ hārītīti yakṣeśvarī svāhā hārītīti mantraḥ / aṃ āṃ kroṃ
idaṃ baliṃ gṛhṇa gṛhṇa huṃ svāhā iti baliṃ dattvā devatāyogena vihared iti /
^83
// sarahapādakṛtaṃ oḍḍiyānakrameṇa trailokyavaśaṅkaralokeśvarasādhanaṃ
samāptam // hrīṃ sakalagaṇavīravīreśvarīṇāṃ parikaraiḥ a a avatara avatara avatarantu
daśadiglokapālā idaṃ baliṃ gṛhṇa gṛhṇa huṃ svāhā balimantraḥ /
^71
// iti sarahapādāvatārita-oḍḍiyānavinirgatatrailokyavaśaṅkaralokeśvarasādhanaṃ
36. samāptam //

namo lokanāthāya /
37.
39.
namo lokeśvarāya /
namo lokanāthāya /
oṃ ciṭi cinaṭi vikloli vikloli amukaṃ sadhanaparivāraṃ me vaśam ānaya svāhā /
pūrvasevāyutaṃ japtā paścāt sādhanam ārabhet / dakṣinottarapārśve prathamaṃ tāvat sādhakaḥ prātarutthāya sukhāsane sattvaparyaṅkenopaviśya
tārābhṛkuṭīdevīdvayasahitaṃ āryāvalokiteśvarabhaṭṭārakaṃ raktavarṇaṃ hṛdaye prathamasvarapariṇatacandramaṇḍalopari pītahrīḥkāraṃ vibhāvya
raktamālyāmbarānulepanaṃ pāśāṅkuśadhanurbāṇadharaṃ caturbhujaṃ tanmarīcisamūhair bhagavantaṃ bhāvyamānam ānīya tasmād eva bījāt
śṛṅgāraikarasaṃ raktaṃ kusumavatāśokataroradhastādavasthitam ātmanaṃ vicintayet sphāritapuṣpadhūpādibhiḥ saṃpūjya tasya purataḥ pāpadeśanādikaṃ vidhāya
trisandhyam / lavaṇāhutīnāṃ aṣṭottaraśataṃ juhūyāt / saptāhāt striyaṃ puruṣaṃ vā maitryādicaturbrahmavihārabhāvanāṃ ca kuryāt / tad anu sabāhyābhyantaraṃ vastu
vaśam ānayanti, trisaptāhān mahāpuruṣam / lavaṇasahitena madanena putta- śūnyasvabhāvaṃ vibhāvya oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham
iti mantram āvarttayet / tad anantaraṃ nabhaḥpradeśe prathamasvareṇa
^84 candramaṇḍalaṃ tadupari pītahrīḥkāraṃ tenaiva raktapadmaṃ tadbījādhiṣṭhitaṃ tat
sarvaṃ pariṇamya bhagavantaṃ pītavarṇaṃ ardhacandrāṅkitajaṭāmakuṭinaṃ
likāṃ sādhayitvā pratikṛtiṃ caturaṅgulapramāṇāṃ kṛtvānirdhūme khadirāṅgāre amitābhopalakṣitaśiraḥpradeśaṃ raktapadmoparisthitaṃ kṛṣṇasārahariṇacarmaṇi
mantram uccārayan trisandhyaṃ tāpayet yasya nāmnā sa vaśe bhavati /
vajrodakabhāvitalavaṇaṃ parijapyāṣṭottaraśatavāraṃ yasya pradīyate sa ^86
bhakṣitamātreṇa vaśe bhavati /
vajrāparyaṅkinaṃ samādhimudropari nānāratnaparipūrṇakapāladhāriṇaṃ
// raktalokeśvarasādhanaṃ samāptam // eṇeyacarmakṛtayajñopavītinaṃ vyāghracarmāmbaradharaṃ nirābharaṇaṃ nīlakaṇṭhaṃ
nīlagulikāviśiṣṭakaṇṭhaṃ pārśvadvaye
parasparābhisambaddhapucchasamaṇiphaṇāviśiṣṭabhagavadavalokanaparordhvamukha
^38. kṛṣṇasarpadvayopalakṣitam ātmānam evaṃ vibhāvayet / tato mantraṃ japet / tatrāyaṃ
mantraḥ oṃ sphuliṅgāṭṭahāsa kṣaḥ /
pūrvoktavidhānena tathaiva śūnyatānantaraṃ raktahrīḥkārajaraktapadmaṃ
tanmadhye raktaāḥkārapariṇatam āryāvalokiteśvaraṃ raktavarṇaṃ (jaṭāmakuṭadharaṃ) // ity aparimitānuśaṃsaṃ nīlakaṇṭhāryāvalokiteśvarasādhanaṃ samāptam //
amitābhagarbhajaṭāmakuṭadharaṃ vāmakaragṛhītaraktapadmaṃ tat ca dakṣiṇakareṇa
vikāśayantaṃ vividhālaṅkāravastravibhūṣitam ātmānaṃ niṣpādya svahṛdaye
hrīḥkārajaraktapadmadaleṣu ṣoḍaśasvarapariṇatarūpān śubhrabhramarān cintayet / 40.
tataḥ sādhyahṛdaye 'pi pūrvavat padmaṃ vicintya svahṛdisthapadmāt svavajramārgeṇa
bhramarān niḥssārya oṃ bhramarāḥ sādhyahṛdi padmābhṛtam ākarṣaya jaḥ iti
mantreṇa sādhyavajre praveśya tatpadmasthābhṛtaṃ bhramarairākṛṣya tān puna- pūrvoktavidhānena śūnyatābhāvanānantaram ākāśe
rephodbhavasūryasthahuṃkārajaviśvavajrapariṇataṃ vajraprākāraṃ vajrapañjaraṃ ca
^85 vibhāvya tanmadhye ca nīlahrīḥkārasambhavaṃ bhagavantam āryāvalokiteśvaraṃ
kṛṣṇavarṇaṃ pratyālīḍhasthaṃ sūryamaṇḍalasthitaṃ pañcamukhaṃ trinetraṃ
r api tadvajreṇa niṣkāsya svavajramārgeṇa tatraiva praveśya dvādaśabhujaṃ sitaraktadakṣiṇamukhadvayaṃ tathāpītaharitavāmamukhadvayaṃ
taccittāmṛtamadhubindumudgiratas tān paśyed iti / mantraḥ oṃ huṃ tāvad bhāvayed dakṣiṇabhujaiḥ ḍamarukhaṭvāṅgāṅkuśapāśavajraśaradharaṃ vāmabhujais
avicchedaṃ yāvad dināni sapta / sādhyaṃ ca pādayoḥ patantaṃ dhyāyād iti / tarjanīkapālalaraktakamalamaṇicakracāpadharaṃ daṃṣṭrākarālasakalavadanaṃ
ṣaṇmudropetaṃ sārdra-
// lokeśvarasya vaśyādhikāravidhiḥ //
^87
oṃ pūrvoktavidhānena śūnyatābhāvanānantaraṃ śuklahrīḥkārodbhavaṃ
muṇḍamālālaṅkṛtaśarīraṃ nagnaṃ sarvāṅgasundaram ātmānaṃ jhaṭiti pratyākalayya sugatisandarśanalokeśvarabhaṭṭārakaṃ śuklavarṇaṃ ṣaḍbhujaṃ
hṛccandre hrīḥkāramadhyavarttī oṃ āḥ huṃ munivaravajre hrīṃ huṃ jaḥ iti mantram varadābhayākṣamālādharaṃ dakṣiṇe vāme padmakuṇḍītridaṇḍī[dhraṃ] ca
akṣasūtrākāraṃ japet / pañcānantaryakāriṇo 'pi lakṣajāpāt sidhyati / ratnābharaṇabhūṣitaṃ vratasūtradhāriṇaṃ jaṭāmukuṭaṃ padmopari
candramaṇḍalasthitaṃ saumyarūpaṃ bhāvayet / tasya jāpamantro 'yaṃ oṃ hrīḥ
// māyājālakramāryavalokiteśvarasādhanam // svāhā /

// iti sugatisandarśanalokeśvarasādhanam //
41.
^89
nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya tadyathā oṃ
cala cala cili cili culu culu kulu kulu mulu mulu huṃ huṃ huṃ huṃ phaṭ phaṭ phaṭ phaṭ 43.
padmahaste svāhā / dine dine pañca vārān trisandhyam uccārayet / gardabho 'pi
granthaśatatrayaṃ gṛhṇāti / padmahastā dhāraṇīyam / nama āryāvalokiteśvarāya iti śūnyatābhāvanānantaraṃ śvetahrīḥkārodbhavaṃ jaṭāmukuṭinaṃ ṣaḍbhujaṃ
bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā oṃ dharaṇīdhare dharādhare prathamabhujadvayena varadau dvitīyabhujadvayena ratnapustakau tṛtīyabhujadvayena
bhadre subhadre svāhā / somagrahe sūryagrahe vā pañcagavyena prakṣālya akṣamālātridaṇḍikaṃ sarvālaṅkārabhūṣitaṃ vrata(akṣara)sūtradhāriṇaṃ
aṣṭottaraśatamāṣān mukhe prakṣipya tāvaj japet yāvan na mukto bhavati / saumyamūrttiṃ padmopari candramaṇḍale sthitaṃ śvetavarṇaṃ vibhāvayet / mantraś
lokanāthasya paṭapratimāyā agrato bhūtvā ghṛtena pradīpaṃ prajvālya candanena ca tathaiva /
apatitagomayena vā maṇḍalakaṃ kṛtvā śucisācāram uttarasādhakaṃ dvāri sthāpayitvā
svayaṃ // pretasantarpitalokeśvarasādhanam //

^88
44.
candrasūryam apaśyan pūrvasevāyuta japtvā brahmacaryena sādhayet / aśrutāny api
śāstrāṇi vetti tatkṣaṇāt / namaḥ sthiracakrāya /
śrutāni na kṣayaṃ yānti dhāraṇībalabhāvataḥ /
yasya mūrdhni pradīyante cūrṇīkṛtya ca pādayoḥ // śrīmadgīrgarimānirastasakalabhrāntipratānojjvalaṃ
sa sarvovaśatāṃ yāti yāvac candradivākarau / prodyadgauragabhastibimbavimalaṃ buddhaṃ ca bālākṛtim /
rogās tasya na jāyante ḍākinīgrahataskarāḥ // bibhrāṇaṃ karavālamudgataruciṃ prajñāṃ ca natvādarāt ātmānusmaraṇāya likhyata
lopanāt sarvavyādhīnāṃ śāntir bhavati nityaśaḥ / idaṃ taccakraratnaṃ mayā //
hrīḥkārabījasambhūtaṃ lokanāthaṃ vibhāvya ca // dikṣvanantān susañcintya sarvajñān jñānasāgarān /
dvibhujaṃ varadaṃ savye vāme padmadharaṃ sitam / santrastānekasattvaughaparitrāṇasamudyatān //
jaṭāntaḥsthāmitābhaṃ ca viśvābjacandrasaṃsthitam /
vajraparyaṅkinaṃ nāthaṃ bhāvayed bidhivad vudhaḥ // ^90

// sopacāramāṣamukhā dhāraṇī samāptā // tebhyo nānāvidhāṃ pūjāṃ cetaś cintāmaṇiśrutām /


kṛtvā lokaṃ paritrātuṃ prayacched ātmavigraham //
tataḥ śubhābhivṛddhaye kuryād idaṃ mantrī -
42. sarvāṇi pāpāni diśāmi bhītaḥ prītyānumode jagataḥ śubhāni /
ratnatrayaṃ vai śaraṇaṃ prayāmi saṃbuddhabodhau vidadhāmi cetaḥ //
paścāt punar idam ārabheta -
grāhyagrāhakahānito jagad idaṃ svapnendrajālopamaṃ śuddhaṃ ca idaṃ hi cakraṃ hitamīhamānaiḥ kutūhalenāpi ca pakṣam ekam /
prakṛtiprabhāsvaratayā vyomopamāmāśritam / parīkṣyamāṇaṃ sugatasvarūpaṃ prabodhayiṣyatyacirād bhaveṣu //
ātmānaṃ ca manovilāsakalitaṃ niśritya saṃkṣepato muḥkāraṃ punaraṃśujālajaṭilaṃ yadīha kim api puṇyaṃ cakravinyāsajātaṃ amanasijajanānaṃ dīpyataṃ tena
tatsambhavaṃ bhāvayet // cakram /
tataḥ parāvṛttamakhaṇḍamaṇḍalaṃ himārcciṣaḥ kuṅkumapaṅkapiñjaram / navataraṇirivāstamohasāndrāndhakāraṃ vrajatu ca janateyam vāgvibhoḥ
svarojjvalanmālikayā samākulaṃ vicintayed dīdhitidīpatadiṅmukham // śrīvilāsam //
tataḥ punar muḥkṛtibījasambhavaṃ vibhāvayed rāgamarīcimaṇḍlam /
kakhādivarṇair akhilaṃ samāvṛtaṃ tadūrdhvamuddīdhitikuṅkumāruṇam // // sthiracakrasādhanaṃ samāptam iti //

^91
45.
tasmiṃś ca muḥkāram udīkṣya mantrī tatsambhavaṃ bhāsvarapatraramyam /
indīvaraṃ visphuradaṃśujālaṃ vicintayen muḥkṛtibījamadhyam // sthiracakram idaṃ śrīman mañjuvajrasya tāyinaḥ /
tatsambhūtamudaṃśubuddhavisarair āpūrayantaṃ jagat candrasthaṃ taṃ natvā bālabodhāya likhyate viśadaiḥ padaiḥ //
bhramarāndhabhāsvaratarair udbhāsvaraṃ cīrakaiḥ / sukhāsanopaviṣṭo yogī gurubuddhabodhisattvānākāśasthitān vicintya tebhyo
dhunvantaṃ nibiḍāndhakārapaṭalaṃ raktāṃśujālair aralaṃ manomayīṃ nānāvidhāṃ pūjāṃ vidhāya pāpadeśanādikaṃ kuryāt / tato viśvaṃ
sarvākāravarapradānanipuṇaṃ śrīmadgirāmīśvaram // cittamātraṃ
lālītyaśṛṅgārarasābhirāmaṃ vyājṛmbhamāṇāmburuhāsyalakṣmīm /
vīraṃ kumārābharaṇaṃ dadhānaṃ dhyāyāt padaṃ tasya samīhamānaḥ // ^94
evaṃ vicintya vāgīśaṃ muḥkāraṃ bhāvayed hṛdi /
jvalantaṃ raktavarṇābhaṃ nirgacchaddīptimaṇḍalam // grāhyagrāhakavivarjitaṃ svapanavat pratibimbavad ātmānaṃ niścitya kuṅkumāruṇaṃ
tasmāt sañjātam aṣṭāracakraṃ hārddatamopaham / muḥkārajātaṃ sphuradakārādisvararaśmiraktaṃ cakraṃ paśyet / tasyopari muḥkārajaṃ
pūrayed raśmibhir viśvaṃ paśyet jñanamayaṃ prabhum // bhāsvatkakārādiprabhāraktaṃ śaśāṅkamaṇḍalaṃ bhāvayet / tasyopari muḥkārajaṃ
nirmitaṃ bālatigmārccīrociṣāṃ sañcayair iva / sphuradamalamindīvaraṃ muḥkārādhiṣṭhitakialkaṃ vicintya tatpariṇataṃ
ākīrṇam akṣarai raktai raktauṣpotkarair iva // kuṅkumābhaṃ pañcacīraṃ kumārābharaṇaṃ śṛṅgāraikarasaṃ khaḍgapustakadharaṃ
tatraivaṃ tāvad akṣaraṇi cintayet cakrasyāreṣu pūrvadakṣiṇapaścimottareṣu vāgīśvaram ātmanaṃ candrasthaṃ dhyāyāt / tasya hṛdaye muḥkārajaṃ sthiram
yathākramaṃ arapacanān nābhau nakāraṃ āgneyanaiṛtyavāyavyaeśāneṣu ca pūrvavan aṣṭāracakraṃ raśmimayaṃ jvaladakārādimālikākalitaṃ bahiḥ
niṣprapañcān tathaivāntarāntare akārādīn svaraughān bahis tu kakārādīni vyañjanāni iti sphuratkakārādimālikopavītam / tasya ca nābhau akāraṃ pūrvāre rephaṃ dakṣiṇāre
niścalaṃ niśctya paścāc cakrasya varṇasaṃhateś ca raśmisamūhaṃ hārddaṃ pakāraṃ paścimāre cakāraṃ uttarāre nakāraṃ āgneyādikoṇeṣu ca niṣprapañcān
tamomaṇḍalam apanayantaṃ svaśarīraromakūpavivarebhyo niḥsṛtya akṣarān kuṅkumābhān vicintya taccakraraśmisamūhaṃ antaḥśrīram avabhāsya punas
daśadiglokadhātuvyavasthitatathāgatahṛdayajñānāmṛtaiḥ saha samarasībhūya tebhyo tair eva romakūpavivaraiḥ praviśyānataḥśarīram avabhāsayantaṃ ciraṃ vicintayet / oṃ
nirgatya tair eva romavivaraiḥ praviśya svaśarīram avabhāsayantaṃ ciraṃ dhyāyāt / arapacana muḥ iti japamantraḥ /
sthiracittasya paścāt sphuraṇasaṃharaṇanyāyena tāvad bhāvayet yāvat pratyakṣam sādhanaṃ sthiracakrasya kṛtvā puṇyam upārjitam /
abhāti / tena bhūyāt jagat sarvaṃ mañjuvjrasamaprabham //
mañjuśriyo dvaitadaśāṃ dadhānaiḥ sahaiva varṇaiḥ parirocamanaiḥ /
cakre sphuṭābhatvam upāgate 'smin aharnniśaṃ dhyānakṛtābhiyogāt // // muktakena sthiracakrasādhanam //
adṛṣṭāpūrveṣv api vāṅmayeṣu kalākalāpeṣv akhileṣu tasya /
matir yatheṣṭaṃ maṇidīpadīptā pravarttate hārddatamo nudantī // ^95

^93 46.
namaḥ śrīvādirāṅmañjughoṣāya / ^97

prathamaṃ tāvat mukhaprakṣālanādikaṃ kṛtvā mṛdusukhasanopaviṣṭaḥ svahṛdi cauradhvanipramukhakaṇṭakavarjite ca nirvarttye kṛtyam aparaṃ ca sukhaṃ
paṃkārajapadmasyopari akāreṇa candramaṇḍalaṃ tasyopari niṣadya //
maṃkāraraśminākṛṣyākaniṣṭhabhuvanavartti anādisaṃsiddhamañjuśrīkumāraṃ purato yatnataś cañcalaṃ cittam ekāgrīkṛtya nirbharam /
vibhāvya tato bāhyapūjāṃ puṣpadhūpādikāṃ kṛtvā abhivandya ca paścāt pāpadeśanāṃ parārthamāśaye kṛtvā bhāvayet tadanantaram //
puṇyānumodanāṃ puṇyapariṇāmanāṃ triśaraṇagamanaṃ bodhicittotpādaṃ sattveṣv ekatanujatoṣasamatāsaṃlakṣitāṃ mitratāṃ duḥkhāduḥkhanidānano 'pi
adhyeṣaṇāṃ ātmabhāvaniryātanāṃ kṛtvā caturbrahmavihārān bhāvayet / punaḥ jagatāmabhyuddidhīrṣāṃ dayām /
sakalavastutattvasārasaṃgrāhakabhūtāṃ śūnyatāṃ vicintayet oṃ cittaprītiviśeṣalakṣaṇavatīṃ sammodikāmantato 'sadvyāsaṅganivṛttarūpasahitāṃ
śūnyatājñānavajrasvabhāvātmako 'ham iti / punaḥ praṇidhānam anusmṛtya dhyāyād upekṣāṃ buddhaḥ //
pratibhāsamātraṃ svakāyaṃ vyavalokya svahṛdi padmacandrasyopari tad anu manasi kṛtvā yāvad icchāprakīrṇaṃ vimalarucihimārccirmaṇḍalaṃ
maṃkārabījaraśminā sarvatathāgatapraveśenātmānaṃ mañjuśrīrūpaṃ vibhāvayet / śuklavarṇam /
pītavarṇaṃ vyākhyānamudrādharaṃ ratnābharaṇaṃ ratnamukuṭinaṃ vāmenotpalaṃ tad upari sukumāraṃ nirmalasvarṇavarṇaṃ kalamamalapatraṃ bhāvayed aṣṭapatram
siṃhāsanasthaṃ akṣobhyākrāntamaulinaṃ candrāsanaṃ candraprabhaṃ bhāvayed //
ātmānam / tato dakṣiṇapārśve suṃkārabījasambhavaṃ sudhanakumāraṃ candrāmbhoruhayorudaṃśuvisaravyālolayor uttamāmūrddhaṃ
nānāratnābharaṇojjvalaṃ ratnamukuṭinaṃ sarvadharmaikapustakakakṣānikṣiptaṃ varddhanaśīlaraśmikuharaṃ svarṇākṛtiṃ maṃkṛtim /
saṃpuṭāñjalipūrvakaṃ tiṣṭhet / vāmapārśve yamāriḥ kṛṣṇavarṇahuṃkārabījodbhavaḥ pūrvābhyāṃ pihitaṃ hitāya jagatāṃ mantrī ciraṃ bhāvayet
vikṛtānanaḥ mudgarahastaḥ piṅgordhvakeśaḥ atyantottamamañjuvajrapadvīmicchan manuṣyottamaḥ //
paścāj jātivipattibādhakajarājāḍyādiduḥkhākulaṃ
^96 candrāmbhoruhayugmamaṃkṛtibhavaiśchannīkṛtaṃ raśmibhiḥ /
viśvaṃ vīkṣya cottamasukhe sarvaiḥ samaṅgīkṛtaṃ buddhais tulyamato 'pi
nāgābharaṇabhūṣitaḥ / tato dakṣiṇottarapārśve candraprabhasūryaprabhau pūrṇamanasaṃ svātmānamālokayet //
pūrvādidigbhāge vairocanaratnasambhavāmitābhāmoghasiddhayaḥ, āgneyādikoṇeṣu
locanā-māmakī-pāṇḍarā-tārāś ceti / tato jñānasattvapraveśena cakṣurādyadhiṣṭhānaṃ ^98
kāyavākcittādhiṣṭhānābhiṣekapūjāstuti ca kṛtvā śirasi akṣobhyamudraṇaṃ paścād
dhyānavān mantram ājapet / tatrāyaṃ mantraḥ oṃ dharmadhātuvāgīśvara muḥ svāhā / paścād dikṣu daśasvavasthitatanūnānīya tai raśmibhiḥ sarvāneva gurūṃs tathiva
sugatān śrībodhisattvān api /
// mañjuśrīsādhanam // kṛtvā tān purato manorathamayaṃ niṣpādya pūjāvidhiṃ
nānāpuṣpasugandhidhūpavividhākāreṇa saṃpūjayet //
pāpāder api deśanādipuratas teṣāṃ vidadhyāt tataḥ tānevāṃśubhir ekatām
47. upagatānaromavalīnāṃ bilaiḥ /
puñjākāratayā praviśya hṛdaye dṛṣṭvā tatas tadbhavaṃ dhyāyan
satsaukhyaṃ paramaṃ samastajagatamicchoranicchoḥ sukhaṃ svīyaṃ svalpam api mohamahādripāṭanapuṭaṃ śrīmañjuvajraṃ vibhum //
svabhāvamahataḥ samyag gurorājñayā / svacchaṃ ṣoḍaśavatsarākṛtidharaṃ śārddūlapuṣṭhasthitaṃ
prajñāpaṅkajinīvikāśakaraṇe dakṣasya saṃlikhyate mandasvalpadhiyā mayā vyākhyāvākulapāṇipadmayugalaṃ vāmārdhaparyaṅkinam /
bhagavato mañjuśriyaḥ sādhanam // dīrghaṃ nāpi na cāpi kharvvamasamaṃ saundaryarāśyāśrayaṃ
śraddhāṃ śubhasya jananīṃ samupāśritena tyaktā ca yena sakalākuśalakriyāpi / ratnasvarṇamaṇiprakāravividhālaṅkāramālākulam //
tenaiva śuddhamanasā guruto niśamya dhyānādikaṃ bhagavataḥ satataṃ nāsatyaṃ nāṣyasatyaṃ mukuratalam iva spaṣṭabimbāyamānaṃ dhyātvā vīraṃ
vidheyam // kumāraṃ sakalajanaparitrāṇadaṃ vādinātham /
ādau manobhir ucite nicite sugandhipuṣpādibhir bahuvidhair vijanapradeśe / paścād ātmānam eva vyapagatakaluṣaṃ mañjuvajrasya mūrttyā dhyāyed dīrghaṃ na
yāvad bhavati bhagavatā tulyadehomanīṣī //
tāntaṃ rāntaṃ tathā sāntaṃ vyañjanakramasaṃhitam / rāgavidveṣasammohais trividhaṃ kāyamānasam //
dhyānāt khinno japen mantraṃ okāraṃ sānunāsikam // saṃvegād deśayet pāpaṃ kṛtakāritamoditam /
aparam iha viśeṣaṃ sadguror eva vācā vimalamamalabuddheḥ pragrahīṣyanti āyatyāṃ saṃvaraṃ sattvaiḥ sārdhaṃ kuryāt punaḥ punaḥ //
santaḥ / saṃbuddhamañjughoṣādyair dānādijanitaṃ śubham /
saṃmodyādhyeṣya saṃyācya ciraṃ saddharmadeśanām //
^99 triratnaśaraṇaṃ gatvā bodhicittaṃ sanmārgakam /
āśritya oṃ śūnyatājñānavajrātmako 'ham //
pravaragurukṛtājño dhyānamantrakriyāyāḥ nahi sakalaviśeṣakhyāpane 'haṃ
samarthaḥ // ^101
mañjuśriyo yadi kutūhalacetasāpi saṃrādhanaṃ bhagavataḥ satataṃ vidhatte /
ārādhya sadgurupadaṃ matimāṃstathāpi jāḍyāndhakāranikaraṃ niyataṃ bhinatti // tato viśvapadmasthaṃ maṃkāreṇdūrdhvasaṃsthitam /
śrīmanmañjukumārasādhanam idaṃ samyag gurorājñayā kṛtvā mandadhiyā mayā sphuratpiṇḍākṣaraṃ dṛṣṭvā kṛtvā mañjuvaraṃ jagat //
yadamitaṃ puṇyaṃ samāsāditam / praviśyākṛṣya sanmantrī vādirājaṃ vibhāvayet /
tenāyāsamapāsya satvaramayaṃ śrīmañjuvajropamaḥ śrīcintāmaṇikalpavṛkṣasadṛśo kāśmīrāruṇasatkāyamāyānirjitamanmatham //
'py āstāṃ samasto janaḥ // siṃhasiṃhāsanākrāntaṃ nirbhrāntaṃ lalitāsanam /
vāmaprakoṣṭhapūrveṣu nīlendīvaradhāriṇam //
// śrīmadvādirāṭsādhanaṃ samāptam / saṃbuddhaguṇasandohaṃ ratnālaṅkārasojjvalam /
/ kṛtir iyaṃ paṇḍitaśrīcintāmaṇidattasyeti // niryadraśmisphuradbuddhasandohālokamālinam //
dharmacakramahāmudrānibaddhakarapaṅkajam /
tadvadindīvare tādṛk viśvakṛnmantraraśminā //
48. samānīya paraṃ nāthaṃ kūṭāgārādibhiḥ samam /
sadṛśatvaṃ samāpādya saṃśrāvya samayaṃ tridhā /
namo mañjunāthāya / samākṛṣya praveśyātha buddhaṃ samyak vaśaṃ nayet //
satkuṅkumāruṇakumārakarūpalakṣmīṃ saṃbuddharaśminihatāmitamohajālām / oṃ vajrasattva samayadṛṣyahoḥ samayas tvaṃ samayo 'haṃ samayas tvam ahaṃ
pārīndrabaddhalalitāsanamantradharmavyākhyākaraṃ namata kāmadavādirājam // jaḥ huṃ vaṃ hoḥ / oṃ kāyādhiṣṭhānaṃ āḥ vāgadhiṣṭhānaṃ huṃ cittādhiṣṭhānaṃ /
prathamaṃ prātarutthāya paṃ viśvapadme tu hṛdi / utpalamudrā piṇḍākṣareṇa jñānādhiṣṭhānaṃ ca kṛtvā
aṃ-candramaṇḍalasyordhvaṃ hrīṃkāraṃ kuṅkumāruṇam // raśmisañcoditasaṃbuddhakāyanirgatadevatākārāvarjitakumbhāmbujñānavajraśirā
bhavet /
^100 pūjito daśadigbuddhaiḥ buddhapūjāparāyaṇaḥ /
sambhūyodbhāvayed bhavyo bhavasaṃsiddhiśuddhaye //
dṛṣṭvā vandanaśaucādiṃ kṛtvā dhyānālaye śucau /
sukhāsanaṃ ca saṃviśya mantraṃ buddhaguṇākaram // ^102
maitrīṃ satputrasamprītisahasraguṇitāṃ jane /
duḥkhahetor duḥkhāñ ca kṛpāmuddharttukāmanām // bhūyo vibhāvya saṃprāpya praśrabdhiṃ kāyacittayoḥ /
nityaṃ sadguṇasaṃyojanecchāṃ pramuditāṃ tathā / hāradolakrameṇātha mantrajāpaṃ samārebhet //
nijakāryamanālocyopekṣāmanyārthakāritām // viśvamaśeṣaguṇodadhiṃ kṛtvā praveśādi prakurvantaṃ vibhāvayan oṃ āḥ huṃ ity
dhyātvā mantrī sphuradraśmivyūhenānīya tān jinān / ānīya kṣamāpayet /
tair nabhaḥ pūritaṃ dṛṣṭvā kṛtvā pūjāṃ manomayīm // svayaṃ mañjuvaro bhūtvā jagat paśyaṃś ca tanmayam /
abhyaṅgodvarttanasnānanānālaṅkārakāriṇaḥ / yatra yatra yujyate karma sattvārthe ca tathā nyaset //
sphuratpūjaughasanmeghān viśvak saṃsphārya devatām // ratnatrayaprasannānāṃ śiṣyāṇāṃ smṛtaye kṛtam /
praṇamya nirmitaiḥ kāyairasaṃkhyeyaiḥ pṛthak pṛthak / sādhanaṃ vādirājasya syād dhravaṃ lokasiddhaye //
sarvān gurubuddabodhisattvān iṣṭadevatām antarbhāvya taduddiśya samayasattvam utpādya hṛdbījasamākṛṣṭajñānasattvaṃ purato dṛṣṭvā samayas tvaṃ
maṇḍalakamārabheta / oṃ hrīḥ svāhā iti hastādiprakṣālanācamanamantraḥ / oṃ huṃ dṛśyahoḥ samayas tvaṃ samayo 'haṃ samayas tvam aham iti samayacodanāṃ kṛtvā
āsanādhiṣṭhānamantraḥ / oṃ vajrabhūme huṃ bhūmiparigrahamantraḥ / oṃ jaḥ huṃ vaṃ hoḥ iti caturbījākṣarair ākarṣaṇādikaṃ kārayet / mantras tvayam eva
sarvavighnānutsāraya huṃ svāhā gomayādipānīyamantraḥ / tataḥ varṇasandoharājaḥ /
sammārjjananiṣpanne oṃ vajrarekhe huṃ iti rekhādhiṣṭhānamantraḥ / punaḥ
puṣpaikaṃ maṇḍalake dattvā oṃ surekhe sarvatathāgatā adhitiṣṭhantu svāhā iti // iti vādirāṭsādhanaṃ samāptam //
paṭhitvā hastaṃ prakṣalayet / tad anu puṣpaikaṃ gṛhītvā oṃ maṇidhari vajriṇi
mahāpratisare rakṣa rakṣa māṃ huṃ phaṭ svāhā iti svaśirodaśe puṣpaṃ 105.
kṣipannātmarakṣāṃ kuryāt / punaḥ oṃ āḥ huṃ ity ātmarakṣādimantraḥ / tanmaṇḍalaṃ
viśvapadmarūpeṇālambya tad upari candraṃ tad upari kuṅkumāruṇaṃ bhagavadbījaṃ 50.
tadraśmisamākṛṣṭamanādisaṃsiddhiṃ bhagavantaṃ pradīpasaṃkramaṇanyāyenākṛṣya
tatraiva pūrvoktavidhānena prathamaṃ hṛdīndumadhye bījaṃ ṣaṣṭhasya pañcamaṃ
pañcamasvareṇa pūritaṃ śūnyadvayadevenākrāntaṃ
^103 tadbījaraśmijagurubuddhabodhisattvān dṛṣṭvā pūjiyitvābhivandya ca anena mantrenṇa
oṃ vajrapuṣpe huṃ, oṃ vajradhūpe huṃ, oṃ vajradīpe huṃ, oṃ vajragandhe huṃ, oṃ
ca praveśya bhagavantaṃ niṣpādayet / oṃ mañjughoṣāya vajrapuṣpe huṃ, oṃ vajranaivedye huṃ / tato ratnatrayaṃ me śaraṇam ityādi paṭhet, praṇidhānapūrvakaṃ
akṣobhyāya vajrapuṣpe huṃ, oṃ vairocanāya vajrapuṣpe huṃ, sarvadharmanairātmyaṃ bhāvayet oṃ śūnyatājñānavajrasvabhāvātmako 'ham / tato-
ratnasambhavāmitābhāmoghasiddhayaḥ, locanāmāmakīpāṇḍarātārāḥ / pūrvavat bījaṃ māyopamakāraṃ traidhātukamaśeṣataḥ /
puṣpadhūpadīpanaivedyasugandhavastrasamārambheṇa adhiṣṭhānaṃ dātavyam / dṛśyate spṛśyate caiva yathā māyā hi sarvataḥ /
vandanāpapadeśanāpuṇyāmodanāṃ kṛtvā mantraṃ japet / tato visarjayet oṃ vajra na copalabhyate caiva sarvasya jagataḥ sthitiḥ //
muḥ / oṃ akāro mukhaṃ sarvadharmāṇām ādyamanutpannatvāt / oṃ āḥ huṃ phaṭ ity adhimucya oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham /
svāhā iti sārvabhautikabalimantraḥ / oṃ hārītyai mahāyakṣiṇyai hara hara sarvapāpāni pūrvoktabījaniṣpannaṃ śrīmañjuvajraṃ pañcavīrakaśekharaṃ kumāraṃ
me kṣīṃ sarvayakṣiṇi praveśani svāhā hārītīmantraḥ / oṃ agraiṇḍāsanebhyaḥ svāhā sarvābharaṇabhūṣitaṃ kuṅkumāruṇaṃ vāmenotpalaṃ dakṣiṇena līlayā sthitaṃ
agrapiṇḍamantraḥ / oṃ utsṛṣṭapiṇḍāsanebhyaḥ svāhā utsṛṣṭapiṇḍamantraḥ / oṃ āḥ siṃhāsanastham ātmānaṃ kumārarūpeṇa cintayet / asya mudrā bhavati - hastadvayaṃ
sarvatathāgatābhiṣekasamayaśriye huṃ huṃ pratimādeḥ snānamantraḥ / sampuṭāñjaliṃ kṛtvā tarjanīdvayābhyāmanāmikānakhau pidhāya
utpalavikacasaṃsthitā / hṛdūrṇākaṇṭhamūrdhvaṃ vā lakṣajāpaḥ oṃ vāgīśvara muḥ /
// vajrayoginībhāṣitaṃ vādirājamañjuśrīsādhanaṃ samāptam //
// mañjughoṣasādhanam //
^104
^106
49.
51.
namo mañjuśriye /
namaḥ śrīvādirāḍmañjughoṣāya /
pūrvoktavidhānena śūnyatābhāvanānantaraṃ viśvapadmopari candramaṇḍale
raktathrīṃkāraṃ dṛṣṭvā tadraśmibhiḥ samānītatathāgatajñānam atraiva praveśya natvā jñānamayaṃ nāthaṃ sarvasiddhipradāyakam /
tatpariṇāmenotpalaṃ tanmadhyacandrasthaṃ tadbījaṃ tadvinirgataraśmibhir tatsādhanam ahaṃ vacmi kriyātantrānusārataḥ //
vādirāḍmañjuśrīrūpaṃ jagan niṣpādya nijabīja eva praveśya tatpariṇatam ātmānaṃ prathamaṃ tāvan mantrī mano 'bhirucite sthāne yathāsukham upaviśya duḥkhārṇave
jhaṭiti mañjuśriyam abhiniṣpādyayet / dvibhujaikamukhaṃ pītaṃ lalitākṣepamudrayā patitaṃ sattvadhātuṃ dṛṣṭvā praṇidhiṃ kuryāt / duḥkhitā amī sattvāḥ saṃsāre
siṃhāsanasthaṃ vyākhyānamudrāsalīlakaradvayaṃ ratnamakuṭinaṃ maṃsaranti te mayā mañjughoṣeṇa bhūtvā sarvasattvā anuttarapade
divyālaṅkārabhūṣitam utpalavāmabhujādhiṣṭhitamūrttikamakṣobhyamakuṭinaṃ evaṃ pratiṣṭhāpayitavyā iti / tataḥ paṭādigataṃ bhagavantaṃ mañjughoṣaṃ
gurubuddhabodhisattvāṃś ca purato 'valambya puṣpādibhiḥ sampūjya praṇipatya anena kuśalenāhaṃ buddhatvam adhigamya ca /
pāpadeśanāmakaraṇasaṃvaraṃ puṇyānumodanāṃ ātmabhāvaniryātanāṃ tārareyaṃ jagat kṛtsnamagādhād bhavasāgarāt //
triśaraṇagamanaṃ bodhicittotpādaṃ ca kuryāt anena gāthādvayena - tataḥ sarvadharmasamatāmadhyālambya sarvaṃ mañjughoṣamayaṃ paśyan
ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmyagham / svadevatāgarvamudvahan yathāsukhaṃ vihared iti / evaṃ catuḥsandhyaṃ trisandhyaṃ
anubode jagatpuṇyaṃ buddhabodhau dadhe manaḥ // vā karaṇīyam iti /
utpādayami varabodhicittaṃ nimantrayāmi ahaṃ sarvasattvān /
iṣṭāṃ cariṣye varabodhicārikāṃ buddho bhaveyaṃ jagato hitāya // iti sādhanam ādhāya yadavāpi phalaṃ mayā /
tato mārgāśrayaṇam / oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'haṃ ity tenāyaṃ tribhavo loko bhūyānmañjuvaro 'khilah //
arthānugamena vāratrayam uccārya svabhāvaśuddham adhimucya
sarvadharmamairātmyaṃ bhāvayet / traidhātukaṃ śūnyama- // āryaśrīmadvādirāḍmañjuśrīsādhanaṃ samāptam iti //

^107 ^109

lakṣaṇaṃ grāhyagrāhakavarjitaṃ dṛṣṭvā svahṛdaye akāreṇa candramaṇḍalaṃ tasyopari 52.


muḥkāraṃ taptacāmīkarābhaṃ tadudbhūtagabhastisamūhaiḥ
sarvalokadhātuprasarānavabhāsya yathābhavyatayā sattvānam arthaṃ kṛtvā prathamaṃ tāvan mantrī sugandhopaliptaṃ nānāpuṣpāvakīrṇaṃ bhūmibhāgaṃ kṛtvā
sarvatathāgatān sañcodya tasmin bīje praveśya tatsarvaṃ niṣpādya tanmadhyasukhāsane samupaviśya triśaraṇagāthām uccārayet / paścāt svahṛdaye
mañjughoṣasvarūpam ātmānaṃ bhāvayed drutakanakanibhaṃ dvibhujam ekamukhaṃ akāraṃ paśyet tatpariṇāmena candramaṇḍalaṃ tanmadhye muḥkāraṃ cintayet / tato
siṃhasyopari padmacandrāsane ardhaparyaṅkaniṣaṇṇaṃ tricīraṃ ratnamukuṭinaṃ muḥkārāt pañcavarṇān raśmimeghān svaromakūpebhyo niścārayet / taiś ca raśmibhir
candraprabhāmaṇḍalaṃ kumārākārarūpiṇaṃ sarvālaṅkārabhūṣitaṃ mañjughoṣarūpaiḥ saṃcchannaṃ gaganaṃ paśyet / tatas tān puṣpādibhiḥ pūjayet /
śṛṅgārarasasaṃyuktaṃ īṣaddhasitaṃ dvābhyāṃ hastābhyāṃ tataḥ pāpadeśanāṃ puṇyānumodanāṃ praṇidhānādikaṃ ca kuryāt / tataś catur
dharmacakramudrādharaṃ avasavyabhujāsaktaprajñapāramitāsahitendīvaraṃ brahmavihāraṃ bhāvayet / paścāt tat sarvaṃ śūnyaṃ dhyātvā oṃ
vāmajaṅghāśritayamāntakaṃ mahākrodhaṃ nīlavarṇaṃ vikaṭadaṃṣṭrākarālaṃ śūnyatājñānavajrasvabhāvātmako 'ham iti mantram uccārayet / tataḥ punar api
piṅgalakuṭilakeśamāraktamaṇḍalākṣaṃ bhayānakaṃ bhṛkuṭīghoramukhaṃ svahṛdyakāram paśyet / tat pariṇamya candramaṇḍalaṃ tanmadhye muḥkāraṃ
kapālamālāvibhūṣitaśirasaṃ savyakareṇa bhagavato jaṅghāvalagnaṃ vāme tatpariṇāmena mañjughoṣarūpam ātmānaṃ paśyet siṃhasthaṃ kanakagauravarṇaṃ
daṇḍadharaṃ evaṃ vibhāvya kāyavākcitteṣu candramaṇḍale oṃ āḥ huṃ iti tryakṣaraṃ sarvālaṅkārabhūṣitaṃ vyākhyānamudrāvyagrakaraṃ vāmapārśve utpaladharaṃ
sitaraktnīlavarṇaṃ yathākrameṇa vinyasya tataḥ pūjyapūjakayor abhedam ālambya akṣobhyamakuṭinaṃ dakṣiṇe sudhanakumāraṃ vāme yamāntakaṃ paśyed iti /
nānāvidhadevatābhiḥ saṃstūyamānam ātmānaṃ dṛṣṭvā sphuraṇasaṃharaṇena tāvad bhāvanāyāḥ khinno mantraṃ japet oṃ vāgīśvara muḥ /
bhāvayet yāvat khedo na jāyete
// vādirāṭsādhanaṃ samāptam //
^108
^110
evaṃ bhāvayato nityaṃ buddhabodhiprasiddhaye /
iha janmani prāpnoti mañjunāthamahākṛpām // 53.
bhāvanākhinnaḥ svahṛdi candramaṇḍale mantram vinyasya japed āsaktamānasaḥ /
tatrāyaṃ japamantraḥ oṃ dharmadhātuvāgīśvara muḥ / evaṃ japaṃ kṛtvā bhāvanāṃ prakṣālyārccanapāpadeśanaśubhāmodādimaitryādikam
cāpy akhedataḥ utthātukāmaścet punas tathaiva saṃpūjya saṃstutya kuśalaṃ mantropādhikasarvadharmatathatāṃ candradvayāntargatam /
pariṇāmya kṣamāpayed anayā gāthayā - pītāmbhojaṃ bibhartti pītavilasana maṃkārabījaṃ tataḥ candrādeḥ pariṇāmato jhaṭiti
yat kṛtam duṣkṛtaṃ kiñcit mayā mūḍhadhiyā punaḥ / sa syād vādirājaḥ svayam //
kṣantavyaṃ tat tvayā nātha yatas trātā 'si dehinām tataḥ prajñākaraṃ tāntaṃ rāntaṃ sāntaṃ supaṇḍitam /
jagaddhitāya praṇidhānaṃ kuryāt / tataḥ - īśvariṇaṃ japen mantraṃ ardhendubindunādinam //
// vādirāṭsādhanaṃ samāptam //
// prajñāvṛddhinidhivādirāṭsādhanaṃ samāptam /
/ kṛtir iyaṃ paṇḍitaśrīhariharasya //
55.

54. namo 'rapacanāya /

lokānugrahakāriṇe kumārākāradhāriṇe / śaśadharam iva śubhraṃ khaḍgapustāṅkapāṇiṃ suruciramatiśāntaṃ pañcavīraṃ


mañjuśriye namas tubhyaṃ tathatāpathadeśine // kumāram /
mañjuśrīkalpoktavidhinā vādirāṭsādhanaṃ nigadyate / prathamaṃ tāvat caturasraṃ pṛthurativaramokṣaṃ padmapatrāyatākṣaṃ kumatidahanadakṣaṃ mañjughoṣaṃ
caturdvāraṃ nānāratnakhacitavitānopaśobhitaṃ muktāmayaṃ dhvajapatākādimaṇḍitaṃ praṇamya //
maṇḍapaṃ vicintya tatra madhye paṭṭamasūrakaṃ tatropaviśya idānīṃ bodhicittam laghutaram upadeśaṃ cakraratnasya kuryāmarapacanasusiddhyai janmino yena
utpādayet / yāvantaḥ sattvāḥ sattvasaṃgraheṇa saṃgṛhītās te nūnam /
nikhilapadvīboddhrīṃ prāpnuvantyagrabuddhim aviratam abhiyogād bhāvayanto
^111 'rdhavarṣam //
surabikusumākīrṇe gandhayogopaskte samaśucisumanojñe mantravid bhūmibhāge /
sarve mayā mañjuśrījñāne pratiṣṭhāpayitavyā iti yadvā anityāḥ kṣaṇikā nirātmanaḥ kvacid atimṛduramye viṣṭare copaviśya sukharatimanimittaṃ bhāvayed bodhicittam //
cittaviṭhayitāḥ svapnendrajālasadṛśāḥ pratibhāsamātrā ādiśāntāḥ prakṛtipariśuddhā
abhāvā ajātā anutpannāḥ tathatābhūtakoṭiśūnyatāḥ sarvadharmā iti śūnyatāyā ^113
adhivacanam / tṛṣṇāvaśāt amī sattvā avidyāndhīkṛtā akarmavipākadarśinaḥ tebhyo
gambhīraṃ pratītyasamutpādakarmakriyāvatārāya dharmaṃ deśayitavyāmīti karuṇāyā svabhāvaśuddhaṃ samudīrya mantraṃ vibhāvya śūnyaṃ nikhilaṃ samantāt /
apy adhivacanam / ata evāha bhagavān samājādau - paramārthasārthaṃ punar ātmadehaṃ prabhāsvaraṃ taṃ sakṛd eva paśyet //
śūnyatākaruṇābhinnaṃ bodhicittam iti spṛtam / athāntarīkṣe svahṛdīndumaṇḍalaṃ svareṇa cādyena vibhāvya bhāsvaram /
asyotpādād utpāditaṃ bodhicittaṃ bodhisattva ity ucyate / tataḥ athātra dhīḥkāram udīkṣya pāṇḍaraṃ taṃ mañjughoṣaṃ vidadhīta nirmalam //
sarvabuddhaboddhisattvān manasaiva sampūjya tataḥ svahṛdi huṃkāraṃ raktavarṇaṃ śaśāṅkoṭidyutimādadhānaṃ nyasec ca sarvābharaṇojjvalaṃ tam /
sūryakoṭiśatasahasrajvalanabhāsurākāram ātmanaṃ jñānadeham avalokya tenaiva dhyānaikaniṣṭhaṃ kamaloparisthaṃ sarāgam īṣaddhasitaṃ manojñam //
sūryamaṇḍalaṃ vibhāvya tadupari candramaṇḍalaṃ kuṅkumābhaṃ tatra svahṛdi varamakāraṃ visphurantaṃ samīkṣya tamatulaghṛṇijālaṃ cakram
paramākṣaram anekapuṇyakoṭiśatasahasraniryātanaṃ muṃkāraṃ aṣṭārarūpam /
pañcavarṇasamāyuktaṃ digvyomaparyantaṃ samīkṣya tato jñānocchrekāt sañcodya tadupari śaśibimbaṃ bhāvayet tena mantrīḥ śaśadharakaragauraṃ mañjughoṣaṃ tam
bhagavantaṃ mañjuśriyaṃ taptakāñcanābhaṃ pañcavīrakumāraṃ eva //
dharmacakramudrāsamāyuktaṃ prajñāpāramitānvitanīlotpaladhāriṇaṃ siṃhasthaṃ vihasitasakaṭākṣāṃ dakṣiṇe cārurūpāṃ gurutarakucayugmāṃ keśinīṃ tasya paśyet /
lalitākṣepaṃ sarvālaṅkārabhūṣitaṃ śṛṅgārasāgarataraṅgaprabhayā suruciralalitāṅgīṃ vāmataś copakeśīṃ sakalaguṇanidhāne bhāvayet te ca nābhyām //
traidhātukamāpūrayantaṃ anavaratagadyapadmasañskṛtabahalanekarutadharmaṃ nyasyet purastāt khalu jālinīprabhaṃ suśubhrephodbhavam eva nirmalam /
deśayantaṃ sphuraṇasaṃharaṇapūrvakam ānīya
^114
^112
paṃkārajaṃ raśmimayaṃ manoharaṃ candraprabhaṃ taṃ vidadhīta pṛṣṭhataḥ //
praveśya oṃ mañjuvara huṃ ity anena dṛḍhīkṛtya mañjuvajrasvabhāvātmako 'ham iti jvalangabhastīnyatha cākṣarāṇi pṛṭhuprabhāvāni vibhāvayec ca /
bhāvayet / tato bhāvanayā khinnā japen mantraṃ oṃ mañjuvara huṃ / eṣā bhagavato añānaśailaṃ vidhamanti tāni kurvanti sujñānam anāvilaṃ ca //
vidhiḥ śucisācārasampannaḥ san sapta lakṣāṇi japet / cakraṃ bhramat śīghramadho vicintya mohāndhakāraṃ vidhamat samastam /
sadaiva tanniścalam eva paśyet śaśāṅkabimbaṃ bṛhadaṃśujālam //
śaśāṅkato vai pṛthuraśmimeghaṃ niḥsṛtya paśyed daśadigvrajantam / pāpaṃ kṛtaṃ kāritam eva yat yat sarvaṃ jinānāṃ purato diśāmi //
sattvān alaṅkṛtya tathātmadeham āgatya cāntye praviśantamindau // iti pāpadeśanā /
sadarapacanamantraṃ saṃjapan mantrimukho dṛḍhamatirūpadeśāt bhāvayan nāśu puṇyaṃ ca yat sarvatathāgatānāṃ anyac ca sambodhisamāśritānām /
bhūmīḥ / pratyekabuddhasya ca sadgurūṇāṃ sarvaṃ jinānāṃ svanumodayāmi //
varavimalamanojñāḥ pāramīścāpi sarvāḥ prahatavimatidoṣāḥ prāpnuyāt tā jinānām // iti puṇyānumodanā /
varagururativajrair agrasaddharmatejaiḥ sugatagaṇapurastād yo 'bhiṣikto vidhānāt / samastakālatrayavarttibuddhānanantadigvyāpikṛpāguṇaughān /
sumatirajitamitras tena saṃgranthitaṃ hi sadarapacanacakraṃ janmināṃ
buddhisiddhyai // ^117

^115 prahīnadoṣāryagaṇān sadharmān avetya bhaktyā śaraṇaṃ prayāmi //


iti triśaraṇagamanam /
saṃgrantha cakraṃ suvidhānam agryaṃ puṇyaṃ mayā' 'ptaṃ vipulaṃ samantāt / saṃśritya jainaṃ pariśuddhamārgaṃ brahmendrarudraprabhṛtiṣṭhanargham
yat tena loko nikhilojjhitāghaḥ sanmañjughoṣo 'stu sukaikaniṣṭhaḥ // itthaṃ mayopārjitapuṇyavṛndād utpādayāmy eṣa subodhicittam //
iti jinamārgāśrayaṇabodhicittotpādau / evaṃ saptavidhānuttarapūjānantaraṃ
// arapacanasādhanam // guruvacasā bāhyādhyātmyaśūnyatāṃ vibhāvya punas taddṛḍhīkaraṇārthaṃ oṃ
svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham iti gāthām uccārya tad anu
svacittaṃ pratibhāsamātraṃ svacchāpratigharūpamādisvarodbhavendumaṇḍalākāreṇa
56. svacittaṃ vicintya tadupari pūrvoktabījaṃ tadindubījapariṇataṃ khaḍgaṃ
sphuradrūpaṃ tad anu muṣṭimadhye śaśadharopari pūrvoktabījaṃ tataḥ
namo 'rapacanāya / khaḍgabījapariṇataṃ mañjughoṣaṃ śaratkāṇḍasamaprabhaṃ
daśadigālokakaranikaradharaṃ dvibhujaṃ kumārākṛtiṃ svayena
prathamaṃ tāvat mantrī mano 'nukūle pradeśe sukhāsanopaviṣṭaḥ samastājñānocchedanaikaparaprajñākhaḍgavyagrakaram sarvālaṅkārabhūṣitaṃ
svahṛdyādivarṇodbhavendau caturthasya caturthaṃ bījamīkārāntaṃ raktāmbaradharaṃ dhyānaikaniṣṭhaṃ prabuddhapadmānanaṃ kamaladalekṣaṇaṃ
bindudvayasaṃyutaṃ vibhāvya tatas tatkaranikarair arapasāsitakleśāndhakārahṛdayo utpāditamahāpuruṣalakṣaṇaṃ indranīlamaṇisannibhākuñcitapañcacīraṃ
maitrīkaruṇāmuditopekṣeti caturbrahmaviharaṃ bhāvayed vakṣyamāṇakrameṇa / kā sitāṣṭadalakamalendau vajraparyaṅkenopaviṣṭaṃ sarvatathāgatajñānasvarūpaṃ
mantrī ? yā sarvasattveṣv ekaputraprematā / kā karuṇā ? yā triduḥkhaduḥkhitānāṃ mañjuśrīrūpam ātmānaṃ vibhāvya, evaṃ samayasattvāhaṅkāravān
sattvānāṃ saṃsārasāgarāduddharaṇakāmatā / kā muditā ?
utpāditakuśalamūlaparabhogaiśvaryādiṣu hṛṣṭacittatā / kopekṣā ? sarvatra ^118
pratighānunayaparahitadharmatāyāṃ svarasavahinī pravṛttir iti
caturbrahmavihārabhāvanānantaraṃ svahṛdbījaraśmibhir eva yogī svahṛdi aṃkaraniṣpannaṃ śubhram aṣṭāracakraṃ sphuratkiraṇagaṇair
nirgatasamastākāśadeśavyāpi- aśeṣājñānavidhvaṃsanakaraṃ dakṣiṇāvarttakrameṇāstraṃ bhramaddṛṣṭvā
taduparyantarīkṣe ādivarṇodbhavendumaṇḍalaṃ tadupari pañcākṣaraṃ yathākrameṇa
^116 jvaladanalasaṅkāśaṃ saraśmikaṃ samastājñānocchedakaraṃ gurūpadeśato vibhāvya
devatākāraniṣpādanānalaso mantrī sphuraṇādikaṃ kṛtvā japaṃ kuryāt / atha vā
gurubuddhabodhisattvān sphuraṇasaṃharaṇākāreṇa jagadarthakriyākaruṇaikaparān hṛdīndumadhye śubhrākāraniṣpannamarapacanākhyaṃ sitaṃ sarvālaṅkārabhūṣitaṃ
dṛṣṭvā svahṛdbījakiraṇair eva divyagandhapuṣpaprakarādikam niścārya hṛṣṭaṃ dhyānaikaniṣṭhaṃ vajraparyaṅkenopaviṣṭaṃ dakṣiṇavāmakarābhyāṃ
maṇḍalapūrvakaṃ kṛtāñjalinā gurubuddhabodhisattvavaraṇakamalavinyastamūrdhnā asipustakau dhārayantaṃ indranīlasakalākuñcitapañcacīradharaṃ
praṇāmanā vandanā / tadraśmer eva sphuradindusamānanaṃ vadatāṃ varaṃ svabījenduyuktahṛdayaṃ vibhāvya, tasya
nirgatapuṣpadhūpadīpagandhacūrṇacīvaracchatradhvajaghaṇṭāpatākādibhis teṣāṃ ca purataḥ śuklarephodbhavajālinīprabhaṃ arapacanavad dvibhujādiyuktaṃ svahṛdīndau
bāhyadhyātmyapūjādibhiḥ saṃpūjanaṃ pūjā / tataḥ pāpadeśanādikaṃ kuryāt - svabījādhiṣṭhitaṃ dṛṣṭvā tad anu pṛṣṭhataḥ sitapakāraniṣpannaṃ candraprabhaṃ
dveṣāc ca rāgād atha mohato 'pi kāyena vācā manasā 'nyato 'pi / svahṛdīndau bījasaṃyuktam avalokya tato dakṣiṇe śubhracakāraniṣpannāṃ keśiṇīṃ
sitāṃ sarvālaṅkārabhūṣitāṃ pīnapayodharaṃ savyāvasavyenāsipustakadharāṃ 58.
svahṛdīndau bījānvitāṃ vicintya evaṃ uttareṇa śuklanakāraniṣpannām upakeśinīṃ ca
svahṛdīndau bījasamanvitāṃ vibhāvya sarvānarapacanasadṛśān vicintayet / itthaṃ sadyo 'nubhavamañjuśrīsādhanaṃ sādhu kathyate /
devatāgaṇahṛdbījakiraṇasphuraṇasaṃharaṇair jagadajñānavṛndam ucchedayan prajñārthijanāryaiḥ prajñāviṣavyāmohahānaye //
dharmāmṛtasakalaśāstraśilpakalāpaiḥ sarvasattvān santarpayan muhurmuhuḥ prathamaṃ tāvad yogī kvacin mano 'nukūle pradeśe
svacchāpratigharūpam ātmānaṃ vibhāvya gurūpadeśataḥ samā- akārasvarodbhavendusthitadhīḥkārabījavinirgatāṅguśākāraraśmyākṛṣṭārapacanādeḥ
pūjādikaṃ vidhāya śūnyatāṃ bhāvayet / tataś
^119 cittākārapariṇatakumudabandhusthitadhīḥkārābhinivarttitānimittanistriṃśaṃ paśyet /
tadagre ādisvarapariṇatābjopari asibījaṃ sarvam etat pariṇamya
hito mantrī japaṃ kuryāt / praṇavādipañcabījākṣaramadhye khaḍgapustakadhāriṇamākuñcitapañcacīraṃ raktavastrayugayutaṃ
samayasattvabījāntamantraḥ / yadā utthānāśayo bhavet tadā svamantraṃ gurūpadeśād śṛṅgāraveśadhāriṇṇaṃ smitavikasitavadanaṃ śaśāṅkakāntitulyaśobhaṃ
uccārya tad anu śatākṣaragāthāṃ paṭhet / oṃ vajrasattva samayam anupālāya, viśvadalakamalasthabaddhaparyaṅkaṃ sadyo 'nubhavārapacanarūpam ātmānam
vajrasattvatvenopatiṣṭha, dṛḍho me bhava, sutoṣyo me bhava, supoṣyo me bhava, īkṣeta / tataḥ svahṛdyādisvarapariṇatamaspṛśadaṣṭāracakraṃ taduparyaṅgurīmātreṇa
anurakto me bhava, sarvasiddhiṃ me prayaccha, sarvakarmasu ca me cittaṃ śreyaḥ svarādisaṃbhūtam aspṛśantam indumaṇḍalaṃ tatra ca candrabījajanitam asiṃ
kuru huṃ hahahaha hoḥ bhagavan sarvatathāgatavajra mā me mañca vajrībhava tatkoṭicandraṃ ca pūrvoktakhaḍgabījavirājitaṃ khadgādipariṇāmena ca tathiva
mahāsamayasattva āḥ iti śatākṣaramantrapaṭhanānantaraṃ sphuraṇādikaṃ visṛjya mañjughoṣaṃ vibhāvayet / tadagre ca rephajakhaḍgādisvaramoṣadhīśasthitarephaṃ
samayasattvagarveṇa sarveryāpatheṣu viharan samāhito yogī vibhāvya khaḍgādipariṇataṃ jālinīkumāraṃ bhagavadrūpaṃ paśyet / tathā pṛṣṭhe
samyagjñānasāgarapārago bhūtvā acireṇaiva kālenānuttarāṃ bodhiṃ prāpnotīti / tathaiva pañcamādhyakṣareṇa candraprabhaṃ dakṣiṇe tathaiva cakāreṇa keśinīṃ
saṃlikhya sādhanaṃ śubhraṃ muktakeneha muktage / stanabharavirājitāṃ nātharūpāṃ vāme copakeśinīṃ nakāreṇa tathaiva ca sarveṣāṃ
padmākarasya yat puṇyṃ tad astu bhavam uktaye // svahṛnniśākare sitaṃ svasva-

// muktakenārapacanasādhanaṃ samāptam // ^122

^120 bījaṃ vicintayet / tato nāyakahṛdbījavinirgatāṃśvākṛṣṭajñānasattvena sahaikatāṃ ca


cakraṃ śighraṃ bhramat candrasthadevatācatuṣṭayayuktaṃ cātmānaṃ sthitaṃ
57. akeṣavāṅmayaṃ sphuraṇasaṃharaṇaṃ ca dhyāyāt / dhyāyāt khinno japen mantram /
tatrāyaṃ mantrarājaḥ arapacanadhīḥ iti /
madhye mañjuśriyaṃ nyasyed raktavarṇaṃ pūrveṇa jālinīprabhaṃ haritavarṇaṃ sadyo 'nubhavamañjuśrīsādhanaṃ puṇyam ācitam /
rephākṣareṇa dakṣiṇena keśinīṃ pītavrṇāṃ pakāreṇa paścimena candraprabhaṃ yat kṛtvā tena loko 'stu mañjughoṣasamaḥ sadā //
candravarṇābhaṃ cakāreṇa nakāreṇa upakeśinīm raktavarṇāṃ likhet / varadam
utpalakaraṃ mañjuśriyaṃ vāmena padmadharaṃ varadaṃ jālinīprabhaṃ // sadhy 'nubhavavārapacanasādhanam //
utpalavaradahastām upakeśinīṃ varadapadmahastaṃ candraprabhaṃ
raktapadmadharāṃ keśinīṃ varadakarāṃ ca / nābhimūle cakram aṣṭāraṃ bhramantaṃ
vāhnisamaprabhaṃ tadupari candramaṇḍalaṃ tayopari caturāraṃ cakraṃ 59.
cakrāntargatāny akṣarāṇi dhyāyen mantrākṣarāṇy eva devatābimbam / teṣāṃ hṛdaye
tāny evākṣarāṇi / tataḥ sakalān varṇān sarvarasaguṇopetān daśadigvyāpakān iti yāvat / bījebhyaḥ spharayed raśmīnucchāsenātha raśmibhśiḥ /
niḥśvāsaugair jñānasattvaṃ bījeṣṭākṛṣya saṃharet //
// āryamañjuśrībhaṭṭārakabhāvanopadeśaḥ // viśramya jñānasattvādyabījakasphārasaṃhṛtī /
śvāsasya sthiradhīḥ kuryāt nirgamāgamayoḥ kramāt //
^121 asividhuvarabījaṃ candrabimboparisthaṃ kramagatipariṇaddhaṃ
vidrutāpattiśuddham /
tad anu ca matipuñjaṃ mañjughoṣādirūpaṃ bhavati su(ku)maticakraṃ ^125
koṭimokṣapradaṃ ca //
tāṃ vāyumaṇḍalamadhye āropya raśmimayenaiva pāśena subaddhakaṇṭhāmaṅkuśena
^123 dṛḍhaviddhadharmodayāṃ purataḥ samānīya
kṛtāñjalipuṭāmālātacakramadhyavartiraktahuṃkārapūritanetrahṛdayasarvāvayavāṃ
vidhau bījāsitanmuṣṭicandrabījāni rociṣāṃ / vibhāvayet / tatas tasyā api hṛdaye raktaṣoḍaśasvarasahitaṃ sahuṃkāranālaṃ
raśmīkṛtya gatāyāte cintayet pañca devatāḥ // ṣoḍaśadalakamalam ālokya kin tu mlānavarṇaṃ tanmadhye hrīḥkāravidarbhitaṃ
purvoktavidhānena śūnyatābhāvanānantaraṃ viśvapadmasūrye nāmākṣaraṃ dhyāyāt / tataḥ svamantrākṣaraviranaprabhavaḥ
pītavaṃkārabījapariṇataṃ jhaṭiti vajrānaṅgamañjuśrībhaṭṭārakam ātmānam suraktaniśitasūkṣmāṅkuśah padmanālasthahuṃkāraraśmibhiḥ ūrdhvagataiḥ
abhiniṣpādayet pītavarṇam ekamukhaṃ trinetraṃ ṣaḍbhujaṃ jaṭādharaṃ preritamadhukaranikarair anugamyamānaḥ svanāsikādakṣiṇetaravivarād vinirgatya
dviraṣṭavarṣaṃ saśṛṅgāraṃ pratyālīḍhapadaṃ khaḍgabāṇadarpaṇadharaṃ sādhyāsavyanāsikādvāreṇa taddhṛdayaṃ praviśya so 'ṅkuśaḥ tannāmākṣaram
dakṣiṇakaratrayaṃ kārmukakuvalayakaṃkellidhārivāmakaratrayaṃ ākarṣaṇasthitaḥ / te ca madhupāstatpadmaṃ sarabhasamālūnaviśīrṇaṃ kṛtvā
divyābharaṇavasanabhūṣitam akṣobhyamukuṭinaṃ dhyātvā madanaprayogena svamantratayā svarānācūṣayantīti suciraṃ niścalaṃ paśyet / tatas tataiva
bhāvayet / tathā hi - tacchvāsapreritāṅkuśastannāma haṭhādādāya te ca madhukarāḥ svakīyaṃ svaraṃ
iṣuṇā tu kucaṃ viddhvā aśokais tāḍayed hṛdi / āhṛtya tannāsikāvāmavivarapathena niḥsṛtān vīkṣeta / punar ānīya śvāsavāyunā
khaḍgena bhīṣayet sādhyāṃ darpaṇaṃ darśayet tataḥ / samākṛṣṭānaṅkuśabhramarān svanāsikādakṣiṇadvāreṇa praveśya tannāmākṣaraṃ
utpalena padaṃ baddhvā ākārṣayet sa vihvalām // svahṛdi mantreṇa gāḍham ākramya tāṃś ca svarān pratidalabhramarabalavaśīkṛtān
muktakeśām iti / oṃ amukīm ākarṣaya mañjughoṣa hrīḥ jaḥ / vicintayed ity anena krameṇa svavijñānaṃ tadvijñānenaikīkṛtya paśyet / tatas
tatpayodharaṃ niśitaraktopala-
// iti vajrānaṅgabhaṭṭārakasādhanaṃ samāptam //
^126
^124
kalkāśareṇa viddhvā mahārāgamūrcchāpatitāṃ ca tāṃ vilokya śṛṅkhalayeva kārmukena
60. taccaraṇayugalaṃ gāḍham ābaddhya svapṛhītotpalanālamayena pāśena gale baddhvā
samākṛṣya svapādayornipātyāśokena hṛdayaṃ santāḍya nirabhimāninīṃ kṛtvā khaḍgena
pūrvavat pāpadeśanādikaṃ kṛtvā śūnyatābhāvanānantaraṃ haṃkārajaṃ bhīṣayitvā anantaśaraṇāṃ kṛtvā punar darpaṇenātmīyasaṃsthāṃ muktakeśāṃ
haṃkārākrāntavaraṭakamadhye śareṇa yuktaṃ cāpaṃ dhyātvā tatpariṇataṃ vivastrāṃ atirāgavihvalāṃ virahakātaratarāmatibhaktāṃ darśayitvā svasaṃvedyam
vajrānaṅganāmāryamañjughoṣaṃ pītavarṇaṃ ṣaḍbhujaṃ mūlabhujābhyāṃ ātmānurāgaṃ kārayet / oṃ amukīmākarṣaya mañjughoṣa hrīḥ jaḥ iti svamantraṃ
ākarṇṇāpūritaraktotpalakarṇikāśarayuktakusumadhanurddharaṃ dakṣiṇadvayena nāmasahitam ekāgramanā japet / evam anantaroktakrameṇa śuklapratipadam ārabhya
khaḍgadarpaṇabhṛtaṃ vāmayugalenendīvararaktāśokapuṣpapallavadharam yāvac caturdaśīmayutamātraṃ japet / punaḥ paurṇamāsyāṃ mahatīṃ pūjāṃ vidhāya
akṣobhyādhiṣṭhitajaṭāmakuṭinaṃ pratyālīḍhapadaṃ ṣoḍaśavarṣākāraṃ sakalāṃ rātriṃ japet / tataḥ prabhāte sā niyatam āgacchati / āgatāṃ ca tāṃ
mahāśṛṅgārahitaṃ dhyāyāt / tato jñānasattvenaikīkṛtya oṃ mañjughoṣa hrīḥ jaḥ iti mahāmudrādisiddhyartī svadevatāpūjāśayena yathāsukham upamuñjīta /
mantraṃ japet / tribhuvanam api lakṣeṇa kiṅkarīkaroti / atha vā kaścit ākṛṣṭakāmaḥ
tadā anantaroktabhāvanāṃ kṛtvā tadahaṅkāragarvitamanāḥ svahṛdi // vajrānaṅgamañjuśrīsādhanaṃ samāptam //
raktaṣoḍaśadalakamalamānābhilambitanāsahitaṃ sakandam avalambya tannālamūle ca
raktahuṃkāraṃ dṛṣṭvā taddaleṣu pradakṣiṇato raktaṣoḍaśasvarān vibhāvya ^127
tatkiñjalkopari niśidivā yathākramabhavaṃ sūryacandramasormaṇḍalaṃ raktavarṇaṃ
tanmadhye ca raktahrīḥkāradvayavidarbhitaṃ vakṣyamāṇasvamantraṃ paśyet / tatas 61.
tān svarān raktabhramarānatihṛṣṭapuṣṭān vibhāvya svamantrāruṇakiraṇasañcayair
daśadiśam āpūrya yāvad abhīṣṭāyāḥ striyaḥ sthānaṃ gatvā tathaiva śūnyatādibhāvanānantaraṃ viśvapadmopari candre sitaāḥkārajaṃ
śrīdharmadhātuvāgīśvaraṃ sarvāṅguśuklaṃ caturmukham aṣṭabhujaṃ
pañcabuddhamukuṭinaṃ divyābharaṇavastraśṛṅgārādirasānvitaṃ padmaraktaṃ uttaraṃ pītaraktaṃ dvābhyāṃ bhujābhyāṃ dhanurbāṇadharaṃ
dharmacakramudrāṅkahastadvayaṃ kṛpāṇabāṇakuliśadakṣiṇahastatrikaṃ aparābhyāṃ pāśāṅkuśadharaṃ tathā aparābhyāṃ
prajñāpāranitāpustakacāpavajraghaṇṭāvāmakaratrikaṃ vajraparyaṅkinam ātmānaṃ prajñāpāramitāpustakakhaḍgadharaṃ tathā aparābhyāṃ ghaṇṭāvajradharaṃ tathā
niṣpādya svahṛccandre nīlahuṃjātasabījavajraṃ mahāmudrāsvabhāvaṃ, ūrṇāyāṃ vibhāvya makuṭakirīṭa-
pītatrāṃkāreṇa sabījaratnaṃ dharmamudrāsvabhāvaṃ, kaṇṭhe
raktahrīḥkārajasabījapadmaṃ samayamudrāsvabhāvaṃ, mūrdhni ^129
haritāḥkārajasabījaviśvavajraṃ karmamdrāsvabhāvaṃ, itthaṃ caturmudrānvitam
ātmānaṃ vibhāvya oṃ huṃ hrīḥ bhagavan jñānamūrtti vāgīśvara mahāvāca vinirgataraśmibhir ūrdhvagatānavabhāsya mahāraktān praṇatavigrāhān paśyet / yathā
sarvadharma gaganāmalasupariśuddha dharmadhātujñānagarbha āḥ iti pūrvadakṣiṇapaścimottarake 'dhodikṣv avasthitān
mantreṇādhitiṣṭhet / tato vajrabandhamadhyamādvayaṃ tṛtīyaparvabhagnaṃ prathamadvitīyatṛtīyacaturthapādaraśmibhir āpūryānurajjyānīya svavaśe sthāpitān
khaḍgākāreṇa dhārayitvā tarjjanīdvayam utthitāṅguṣṭhopari kuñcayitvā dhārayed iti manasā cintayanantarāntaraṃ mantraṃ japet oṃ mahārāgavajra rāgaya sarvasattvān
samayamudrā / tatah svajihvācandrastharaktahrīḥkārabījādhiṣṭhitāṃ dhyātvā hoḥ / tato niyataṃ sarvasattvā vaśībhavanti /
krodhavācā mantraṃ japet / tatrāyaṃ japamantraḥ oṃ
vajratīkṣṇaduḥkhacchedaprajñājñānamurttaye jñānakāya vāgīśvara arapacanāya te // iti niśitamatibhāvanīyā mahārāgarūparūpottamā
namaḥ / aṣṭaśatanāmadheyāṃ ca nāmasaṅgītiṃ yathākālaṃ paṭhed iti // mañjuvajrasarvasattvavaśīkaraṇasamādhiḥ //

// dharmadhātuvāgīśvarasādhanam //
64.
^128
tathaiva śūnyatābhāvanānantaraṃ vāruṇamaṇḍale sitāṣṭadalapadmavaraṭake
62. maraṇāpagatāḥ sarvadharmā ity adhimokṣataḥ candrasthasitāṃkārapariṇāmena
dvibhujaikamukhaṃ sitaṃ vajraparyaṅkopari
pūrvoktavidhānena śūnyatābhavanānantaraṃ padmacandrastharaktahoḥkāraparinatam samādhimudrāhastamaśeṣakumārābharaṇabhūṣitaṃ pañcacīrakaṃ
aṣṭabhujaṃ caturmukhaṃ mūlamukhaṃ raktagauraṃ dakṣiṇaṃ kuṅkumāruṇaṃ mañjuśrībhaṭṭārakarūpam ātmānaṃ jhaṭiti niṣpādya svahṛccandrapadmopari
paściamaṃ padmaraktaṃ uttaraṃ pītaraktaṃ dvābhyāṃ hastābhyāṃ khaṃkārajaṃ gaṃ khaṃ tanmadhye vajrajihva raṃ iti vajrajihvāṃ, jihvopari
dhanurbāṇadharaṃ aparābhyāṃ pāśāṅkuśadharaṃ punar aparabhyāṃ raktapadmaṃ tadupari buddham amitābhaṃ vicintya svatāludeśe adhomukhaṃ
prajñāpāramitāpustakakhaḍgadharaṃ tathāparābhyāṃ ghaṇṭāvajradharaṃ sravatsudhaṃ sitavaṃkāraṃ dhyāyāt / oṃ vakyedaṃ namaḥ iti japamantraḥ /
mahārāgaśṛṅgārarasojjvalaṃ lalitāsanasthaṃ viśvapadmacandre divyavastrābharaṇama
amitābhajaṭāmukuṭinaṃ hṛdbījaraśminā''nītasattvān svavaśe 'vasthāpya mantraṃ japet // mahānuśaṃsam idaṃ
oṃ mahārāgavajra rāgāya sarvasattvān hoḥ / dharmaśaṅkhasamādhisūcakadharmadhātuvāgīśvarasādhanam //

// iti dharmadhātuvāgīśvarasādhanavaśyavidhiḥ // ^130

65.
63.
prathamaḥ kvacid vijane manohāriṇi śucau bhūpradeśe mṛdumasūrakādyupaviṣṭaḥ
namo mañjunāthāya / triduḥkhaduḥkhitamanantaṃ sattvadhātum avalokya mayaite sattvā
mañjughoṣapadavīmāsādya tatpada eva nirviśeṣāḥ pratiṣṭhāpanīyā iti karuṇayā
śūnyatābhāvanāpūrvakaṃ candramaṇḍalopari hoḥkāreṇa niṣpannam ātmānaṃ samupasthāpitā anuttaracittair
mahārāgarūpaṃ raktaraugaṃ śṛṅgārarasojjvalaṃ lalitāsanasthaṃ caturmukham aviśeṣacatuṣkikācatuṣkopaśobhitacandrarantaghaṭitagandhakuṭītale
aṣṭabhujaṃ prathamamukhaṃ raktagauraṃ dakṣiṇaṃ kuṅkumaraktaṃ paścimaṃ vitatavicitravitānavilambamānagandhapuṭaparimalabhāvitāntarāle
bhramaḍgandhalubdhamadhukaraśreṇīpakṣavipakṣiptapuṣpaprakarratnanirmitavividhasi praviśantaṃ mayūkhasamūhaṃ punaḥ punaḥ yāvat khedaṃ cintayet / dhyānavirasaś ca
ṃhāsanasthāyino gurubuddhabodhisattvān avalambya citasā pañcopacārayā krameṇa pariṇataśaratkāṇḍapāṇḍurāṇi vadanato nirgacchanty akṣarāṇi vicintayan
nṛtyagītavādyādisvarūpayā ca pūjayā sampūjya mama dāridryasya na kiñcid anyadastīti ṣaḍakṣaraṃ mantrarājaṃ japet / atrāpi vimukha utthāya yathāsukhaṃ devatāhaṃkṛtir
ca śarīraṃ niryātya, buddhaṃ śaraṇaṃ gacchāmi ity ādi vacasā ratnatritayaśaraṇaṃ vihared iti /
upetya pāpaṃ deśayitvā punar akaraṇasaṃvaraṃ vidhāya puṇyaṃ cānumodya jhaṭiti kṛpāṇapāṇervaravāci cañcalaṃ girāṃ gurormañjuvarasya sādhanam /
sakalaṃ śūnyamālokayet / tato niyatam evaitad arthaṃ paśyan śanaiḥ vilikhya samprāpi mayeha yaddhitaṃ prayātu tenāśu jano jināspadam //
svabhāvaśuddhamantraṃ trir uccārayet / tadanantaraṃ ca tathaiva
śūnyatāvācakamantram api vāratrayaṃ āvarttayet / tato jhaṭiti // arapacanasādhanam //
trilokīmālokamayīmālokayet / tad anu svahṛdi paramākṣarapariṇate
pīyūṣagabhastibimbe śucirociṣā dhīḥkāreṇa nirvarttinaṃ niśitadhāraṃ kṛpāṇam ^133
avadhārayet / tanmuṣṭisthite ca prācīnavarṇaniṣpādite śvetabhānau khaḍgabījaṃ
66.
^131
śrīvajradharmaṃ dhūpadoṣajālaṃ vāṅmaṇḍalasphāritaraśmijalam /
paśyet / ātmanā saha pañcavarṇapariṇatyā ca vāmakarakalitapustakaṃ samastasambuddhavacaḥsvabhāvaṃ vāksādhanaṃ saṃpraṇipatya vacmi //
taditarahastavinyastaprajñākhaḍgaṃ pañcaratnālaṅkṛtamakuṭaṃ ākuñcitapañcacīraṃ mantraṃ svabhāvena viśuddharūpaṃ proccārya bījānilalālitaḥ san /
bandhūkakāntivasanayugalaṃ yathāyathamucitasthānaniveśitaruciraśṛṅgārābharaṇaṃ māyāmarīcyudakacandrakalpaṃ vibhāvayel lokam imaṃ samagram //
smitasphuratkapolasthalaṃ śaradabhravṛndam ivaikatra paṃkārabījaprabhavaṃ vibhāvya viśvāmbujaṃ sarvaviśuddharūpam /
kṛtāvasthānamandhakāracakitam iva puñjīkṛtamālokayet / tataḥ svahṛdi akārajanmānamanantabhāsaṃ saṃśuddhacandraṃ ca kalāsamagram //
sarvavarṇagrāmaṇīpariṇatam aṣṭāracakraṃ bhramadaṅgurīmaṇilatāṃ tanmuṣṭau ca punaś ca guhyaṃ paramaṃ pavitraṃ bījākṣaraṃ prakṣaradaṃśujālam /
tathābhūtam eva sañcayaṃ svadehe rociḥpravāhena plāvayantam iva nirantaraṃ bandhūkapuṣpadyutisannikāśaṃ vācāṃ prapañcaprasaraikahetum //
digantarāṇi niryaddviṣajjotiṣi viśvadalakamalopari sthitamakalaṅkaśaśāṅkamaṇḍale tadbījasambhūtam abhūtadoṣaṃ samādhimudrārpitapāṇipadmam /
racitaniviḍavajraparyaṅkasthitaṃ mañjuśriyam ātmānam avalokayet / tatra ca tad eva vajrāsanasthaṃ karuṇābhirāmaṃ śrīvajrarāgaṃ pariśuddharāgam //
mahāprāṇamakṣaramīkṣeta / khaḍgādipariṇāmena ca prāguktavarṇacihnādisamanvitaṃ
mañjughoṣaṃ bhāvayet / tadagrapṛṣṭhayoś ca ^134
svasvabījajanitanistraṃśānumodopāditendubimbātmanīnanidānaiḥ
sūryaprabhacandraprabhau nāyakākṛtī cintayet / anenaiva vidhinā romodarodbhūtaviśuddhabuddhaṃ jīmūtajālair jagato hitāni /
vicitraparidhānottarīye triratnamukuṭinyau svānurūpābharaṇabhūṣite keśinyupakeśinyau kurvantamatyantaviśuddhabuddhiṃ vibhāvayet sarvajagatsvabhāvam //
savyāvasavyavarttinyau dhyāyāt / pañcānām aṣṭāracakradevatānāṃ hṛccandrabimbe kuliśaṃ nirīkṣya jvālābhirudbhāsitasarvalokam /
tathāvidhasvahṛdayakumudinīprāṇanāthe svasvabījaṃ nīhārakaragaurajaṭilaṃ paśyet / huṃkāranādādupapannarūpaṃ pañcātmakaṃ nirgatabuddhamegham //
tato nāyakamano'ntaḥstha- tanmadhyasūcīsphuṭakoṭipīṭhaniviṣṭadehaṃ tribhāvabhāsam /
mahākṣaraṃ vikṣatabhūribhūtaṃ santānaduḥkhaprasarāndhakāram //
^132 tasyoccaraccārumarīcitanair balārkabimbāmalaramyaragaiḥ /
prajñāgradūtīṃ śubhavākprasūtiṃ jihvāṃ viniṣpādya ca vajrabhūtām //
bījakiraṇanālikāṃ kuṭilakoṭiṃ śirasā nirgatya tadagrabhāge lalitograrāge vicintayet tattvamudārarociḥ /
sakalatraidhātukamavabhāsayantīmāsanakamaladale dhārayitvā ātmaprabhāvairanivāryavīryair nirnāśyed vādivaraprabhāvam //
samayasattvābhinnasvarūpaṃ jñānasattvamānayantīṃ vibhāvayet / tena cāgrato
'vasthitena manasā vihitavividhapūjanena huṃ vaṃ jaḥ ^135
horityuccārayannaikyamālambeta / tadanantaraṃ jhaṭiti sthiradakṣiṇāvarttatvaritam
aṣṭāracakraṃ bhramat candramaṇḍalasthitāś ca pañcāryadevatāścalā nirīkṣeta / atha pratikṣaṇābhyāsabalopapatter vāksādhane siddhim upāgate 'smin /
romakūpavivaraiḥ niḥsṛtya sakalalokam avabhāsya āsanamṛgalāñchanānantaraṃ gadyena padyena vadatyajasraṃ śāstrāṇi citrāṇi ca vetti yogī //
śāstrāṇi citrāṇi karoty avaśyaṃ svayaṃ mahārthāni jagannimittam / ^138
jānāti cāsau paracittavṛttī rāgādyavadyopahatāś ca tāstāḥ //
tasmin samādhau dṛḍhatāṃ prayāte susūkṣmatīvrasphuṭaniścayena / skandhāḥ pañcatathāgatasvarūpā bhāvyante tatas te raśmayo bījākṣare praviśantaś
samantabuddhāspadamūrttidhārī bhavaty asau nātra vicāraṇīyam // cintanīyāḥ / tato nirmalībhūtacittasantāne karuṇāmaitrīmuditopekṣaṇā bhāvayet / tatra
abhyāsayogena bhavanti puṃsāṃ bhūtānyabhūtāni puraḥsthitāni / duḥkhād duḥkhahetoḥ samuddharaṇalakṣaṇā karuṇā, jagadekaputrapremalakṣaṇā
kāmākulānām iva ramyarāmaścittānuyātānanuyogayuktiḥ // maitrī, vyavasāyasaṃsiddhyupāyadarśanāt praharṣaṇaṃ muditā, bījākṣaram eva
iti kuśalam upārjitaṃ mayā yadvidadhatu tena janā jināgralakṣmīm / mañjughoṣarūpeṇātmānaṃ niṣpādayitum avadhāya aṣṭalokadharmeṣu upekṣaṇaṃ
upekṣā / itthaṃ ca caturbrahmavihāraṃ bhāvayitvā punar bījākṣarān niḥsmṛtaraśmibhiḥ
^136 ṣaḍgatikasattvānāṃ rāgadveṣamohamānadisamastadoṣā apanīyante / sattvān
niṣkleśīkṛtya pratinivarttante raṣmyo bījākṣare praviśanti / punar bījākṣarā niḥsṛtya
vigatabhayaviṣādaśokaśalyāṃ śaśadhararaśmimanoramāṃ samīhe // raśmyaḥ pariśuddhasattvadhātuṃ svakīyenāvabhāsenavabhāsya
aviratakuśalānuraktacittā guruvaralabdhasukhopadeśaśīlāḥ / siddhaikabīramañjughoṣarūpeṇa gaganatalam āpūrya pratinirvarttante raśmyo bījākṣare
iti sakalakulopanītavṛttiśriyam anuyāntu samādhivaśyaharṣāḥ // praviśanti / punar bījākṣarān niḥsṛtya raśmibhyo nirgatapūjādevībhiḥ
aham api sujano bhaveyam uccair jvaladanalāvalīm adhyavarttimūrttiḥ / siddhaikavīramañjughoṣabhaṭṭārakaḥ puṣpadhūpādibhiḥ pūjyate / pūjitaḥ san prasanno
gurutarakaruṇaḥ kapalamālī jaladharapūrṇaghanābhinīlalakṣmīḥ // bhavati / tatas teṣām agrataḥ pāpadeśanā-akaraṇasaṃvarapuṇyānumodanā-
kṛtaṃ sujanabhadrena vācāṃ sādhanam uttamam / puṇyapariṇāmanā-ātmabhāvaniryātanā-mārgāśrayaṇa-triśaraṇagamana
etena sādhayed vācaṃ vācām īśvaratāṃ vrajet // bodhicittotpādāḥ kriyante / paścāt pūjādevatyo bījākṣare praviśanti / paścāt-
oṃ āḥ hrīḥ huṃ // kṛto vaḥ sarvasattvārthaḥ siddhir dattā yathānugā /
gacchadhvam buddhaviṣayaṃ punar āgamanāya muḥ //
// vāksadhanam // iti visarjayet / etena puṇyasambhārārthaṃ yogī jagad ākalayati / yad etat
ghaṭapaṭaśakaṭalayanadevakulaparvatādi-
^137
^139
67.
carācaraṃ tat sarvaṃ pratibhāsamātraṃ vicāreṇa pratibhāsopamaṃ
siddhaikavīramañjughoṣasadhanārthaṃ caturasramaṇḍalakaṃ kṛtvā tanmadhye oṃ māyāsvapnasadṛśam, aham api niḥsvabhāvaḥ svapnopama itthaṃ śūnyatāṃ bhāvayan
vajrasattvasiddha huṃ svāheti puṣpaṃ dadyāt / pūrvādidikṣu oṃ vīrasattva adhiṣṭhāna śūnyatādṛḍhīkaraṇāya mantraṃ japet / oṃ svabhāvaśuddhāḥ sarvadharmāḥ
huṃ svāheti puṣpaṃ dadyāt / oṃ samayasattvavīra huṃ svāheti puṣpaṃ dadyāt / oṃ svabhāvaśuddho 'ham iti cintayan prākṛtaśarīrāhaṅkāraṃ tyaktvā
akṣayasattvajñāna huṃ svāheti puṣpaṃ dadyāt / oṃ jñānasattvavajra huṃ svaheti yogicittamātreṇāvatiṣṭhati / paścāt cintayati kim arthaṃ ahaṃ śūnyatāyāṃ gatas tiṣṭhati
puṣpaṃ dadyāt / evaṃ dhūpadikaṃ dadyāt / pūrvādidikṣu oṃ yamāntakāya huṃ / jagadartho mayā kartavya evaṃ cintayan taccittaṃ sitapaṃkārarūpeṇa dṛśyate /
svāheti puṣpaṃ dadyāt / oṃ prajñāntakāya huṃ svāheti puṣpaṃ dadyāt / oṃ tatpariṇataṃ ca sitapañcapatraṃ ca padmaṃ tadvaraṭake akārapariṇatacandramaṇḍale
vighnāntakāya huṃ svāheti puṣpaṃ dadyāt / āgneyādividikṣu oṃ ṭakkirājāya huṃ akārādiṣoḍaśasvarān dviguṇīkṛtya dvātriṃśallakṣaṇaviśuddhyā
svāheti puṣpaṃ dadyāt / oṃ nīladaṇḍāya huṃ svāheti puṣpaṃ dadyāt / evaṃ oṃ tatpariṇatacandramaṇḍalaṃ bhāvayet / tasyopari sitaoṃkāraṃ bhāvayet /
mahābalāya huṃ svāhā / oṃ acalāya huṃ svāheti puṣpaṃ dadyād iti maṇḍalapūjā ādarśajñānasvabhāvātmako 'haṃ iti paṭhati / tataḥ kakārādicatustriṃśadakṣarāṇi
yathāvibhavataḥ kāryā / adhyātmapūjāyai śucisamudācāro bhūtvā mano 'nukūle ṣaḍakṣarapraveśāt catvāriṃśadakṣaraṃ dviguṇīkṛtya aśītyanuvyañjanaviśuddhyā
pradeśe sukhāsanopaviṣṭaḥ svahṛdaye sitapaṃkārapariṇatasitapadmavaraṭake tasyopari dvitīyaṃ candramaṇḍalaṃ tayor ekībhāvāt samatā / tataḥ samatājñānavān
akārapariṇatacandramaṇḍalasyopari sitaoṃkāraṃ pañcavarṇaraśmikaṃ bhāvayet / tato samatājñānasvabhāvātmako 'ham iti paṭhati / candrasyopari oṃkāraṃ bhāvayet /
niḥsṛtaraśmibhir āpādatalād vālāgraparyāntaprāptaṃ bhāvyate / tadraśmyavabhāsena tatpariṇataṃ ca hetuphalabhūtaṃ nīlotpalaṃ bhāvayet / tasya varaṭake
pañca skandhā viśodhyante, anādikālīnarāgadveṣamohādayaścāpanīyante / teṣām candrasthaoṃkāraṃ bhāvayet / tataḥ pratyavekṣaṇājñānavān
apagamāt tataḥ pañca pratyavekṣaṇājñānasvabhāvātmako 'ham iti paṭhati / tato bījākṣarān niḥsṛtya raśmibhiḥ
ṣaḍgatikasattvānāmantrayet / yat siddhaikavīrarūpaniṣpanne mayi madīyaśarīre pūrvavat pāpadeśanādyanantaraṃ śūnyatām avalambya
praviśya mañjuśrīsukhaṃ candrasthamaṃkārabījaniṣpannam āryamañjughoṣaṃ pītam ekamukhaṃ dvibhujaṃ
pañcavīrakumāraṃ sarvālaṅkārabhūṣitaṃ utpaladhārivāmakaraṃ
^140 līlāvasthitadakṣiṇakaraṃ siṃhāsanasthapadmacandrāsīnam ātmānaṃ jhaṭiti dhyāyāt /
tato 'ñjaliṃ baddhvā tarjanyāvanāmikānakhāśrite kṛtvā vikacotpalamudrā deyā / oṃ
bhokṣya iti āmantrya te raśmayo bījākṣare praviśanti / tataḥ kṛtyānuṣṭhānajñānavān vāgīśvara muḥ iti japyamantraḥ /
kṛtyānuṣṭhānajñānasvabhāvātmako 'haṃ iti paṭhati / tato bījākṣarān niḥsṛtya raśmibhir
āmantrataṣaḍgatikasattvān bījākṣare praveśya samarasībhūya jījacihnaparāvṛttyā // mahārājalīlamañjuśrīsādhanam //
siddhaikavīro bhagavān candramaṇḍalasthaḥ candropāśrayo jagadudyotakārī dvibhuja
ekamukhaḥ śuklo vajraparyaṅkī divyālaṅkārabhūṣitaḥ pañcacīrakaśekharo ^142
nānāraśmigahana uttiṣṭhati; vāme nīlotpaladharo dakṣiṇe varadaḥ / hṛdaye 'sya
sitapadmasthacandramaṇḍale oṃkāraṃ tatpariṇatam utpalaṃ tadvaraṭake 70.
candrasthabījākṣaraṃ tato niḥsṛtaraśmibhyaḥ pūjādevatyaḥ sphuranti dvibhujāḥ
sitavarṇāḥ divyavāriparipūrṇakalaśahastā jayatu jayatu śrīsiddhaikavīra iti vadantyo namo mañuśriye /
bhagavantaṃ snāpayanti / tataś ca bhagavato maulau akṣobhyaṃ devatyaḥ pūjāṃ
kurvanti / tataḥ suviśuddhadharmadhātujñānavān oṃ ṣaṣṭhasya pañcamaṃ bījaṃ pañcamasvareṇopaśobhitaṃ śūnyenākrāntaṃ tenaiva
suviśuddhadharmadhātujñānasvabhāvātmako 'ham iti paṭhati / īdṛśaṃ bhagavantaṃ niṣpannaṃ śrīmañjughoṣaṃ pañcavīrakumāraṃ sarvālaṅkārabhūṣitaṃ dvibhujaṃ
yāvad icchaṃ bhāvayet / bhāvanānantaraṃ jāpaḥ oṃ vāmenotpaladharaṃ dakṣiṇena līlayā sthitaṃ siṃhāsane ātmānaṃ kumārarūpeṇa
vajratīkṣṇaduḥkhacchedaprajñājñānamūrttaye jñānakāya vāgīśvara arapacanāya te cintayet / asya mudrā hastasvayena sampuṭāñjaliṃ kṛtvā tarjanībhyāmanāmikānakhaṃ
namaḥ / kadācit oṃ vākyedaṃ namaḥ iti jāpanantaraṃ stutipūjāpraṇidhānaṃ kṛtvā pidhāya utpalavad vikacasaṃsthitau hṛdi ūrṇāyāṃ kaṇṭhe mūrdhni nyaset / oṃ
uttiṣṭhet / devatāhaṃkāreṇa sarvalaukikakāryaṃ kuryāt / vāgīśvara muḥ /

// siddhaikavīrasādhanaṃ samāptam // // mañjuśrīsādhanaṃ samāptam //

^141
71.
68.
mañjuvajraṃ praṇamyādau śratsomābhabhāsvaram /
pūrvavat śūnyatāṃ vibhāvya paṃkārajaviśvapadme akārajacandramaṇḍalaṃ tadupari vakṣe 'haṃ sādhanaṃ tasya saṃkṣepāt sphuṭam uttamam //
raktahrīḥkārapariṇatam ātmānam amitābharūpaṃ dhyāyāt samādhimudrādharam prathamaṃ tāvan mantrī mano 'nukūle śucibhūmipradeśe sukhāsanamadhyāsīnaḥ
aruṇavarṇaṃ vajraparyaṅkaniṣaṇṇam / tato hṛccandre huṃkārajapañcasūcikaṃ svahṛdyakārodbhavacandramasi maṃtattvaṃ śubhraṃ vinyasya tadraśmibhir
nīlavajramūrdhaṃ tanamadhye sūcikāgre raktaāḥkāraṃ dhyāyāt, jihvāgre vyomāpūrya bhagavantaṃ gurubhaṭṭārakaṃ ca gagane dṛṣṭvā tato bhagavataḥ purataḥ
raktahrīḥkāram iti / sthito mano mayyā pūjayā mañjuśriyaṃ gurubhaṭṭārakaṃ ca pūjayet vandeta ca

//vāksādhanam // ^143

śubhavṛddhyartham / tataḥ sarvapāpaṃ pratideśayāmi sarvapuṇyam anumodayāmi


69. taccānuttarabodhau pariṇāmayāmi ābodher buddhaṃ dharmaṃ saṅghaṃ śaraṇaṃ
gacchāmi utpādayāmi sambodhicittam / tato bhagavantaṃ nijabījena sahaikībhūtaṃ
namo vāgvajrāya dṛṣṭvā sarvaṃ traidhātukaṃ sthāvaraṃ jaṅgamaṃ pratītyasamutpannaṃ
svapnamāyāprativimbotpamam avicārāsahaṃ vicintya prakṛtiprabhāsvaram eva kevalaṃ
pariśuddham ātmānaṃ bhāvayet / oṃ svabhāvaśuddhāḥ sarvadharmāḥ
svabhāvaśuddho 'haṃ ity anena dṛḍhīkuryāt / punaḥ praṇidhānabalotpannacandramasi 72.
maṃ vīkṣya tadraśmisphuraṇair mañjuvajram ātmāni praveśyātmānaṃ
maṃkārodbhavaṃ dhyāyāt śaradinukarākāraṃ pañcacīrakaṃ sarvābharaṇabhūṣitaṃ pūrvoktavidhānena śūnyatābhāvanānantaraṃ sitapadmopari śukla-akārajacandre
vāmakare nīlotpaladharaṃ dakṣiṇakare varadaṃ viśvakamalacandrāsane sitadhīḥkārapariṇatam ātmanaṃ mañjuśrībhaṭṭārakaṃ siddhaikavīranāmānaṃ
paryaṅkasthitaṃ / tataḥ svahṛdīndau maṃcandrakāntimaṇiprabhāraśmibhir sarvāṅgadhavalaṃ paryaṅkaniṣaṇṇam ekamukhaṃ dvibhujaṃ dakṣiṇe varadaṃ vāme
gaganodaravarttibhir jagadarthaṃ kurvataṃ dedīpyamānaṃ tāvad bhāvayet, yāvat nīlotpaladharaṃ divyābharaṇasundaraṃ vicitraparidhānaṃ jhaṭiti niṣpādya
khedo na bhavati / bhāvanākhinno mantraṃ japet oṃ vākyedaṃ namaḥ upahṛdayaṃ śiraḥkaṇṭhahṛdaye candrasthaoṃ-āḥ-huṃkārān paśyet / āḥkārahuṃkārayor madhye
vā japet oṃ hrīḥ huṃ / tataḥ śatākṣaram paṭhitvā mañjuvajrāhaṅkāreṇotthāya tathaiva dhīḥKāraraśmibhir jagadarthaṃ kārayan mantraṃ japet oṃ
vihared iti / ṣaṇmāsena vāgīśvratāmāsādayati / satatābhyāsayogena ihaiva janmani vajratīkṣṇaduḥkhacchedaprajñājñānamūrttaye jñānakāya vāgīśvara arapacanāya te
buddhatvam api sādhayati / evaṃ dhyānasthitaḥ pūrvasevāsaptalakṣāṇi japtvā namaḥ /
khaḍgādisiddhayaḥ sādhanīyāḥ / tataḥ somagrehe sūryagrahe vā jātilohaghaṭitaṃ
khaḍgaṃ svahastena gṛhītvā candram apaśyan // siddhaikavīrasādhanam //

^144 ^146

tāvaj japed yāvan mukto bhavati khaḍgavidyādharo bhavati / evaṃ 73.


vajracakratriśūlaśaramudgarapāśāṅkuśādīni añjanapādalepatilakavaśīkaraṇadravyāni
melayitvā sādhanīyāni / vidyādharasādhanāni saṃskṛtya sādhanīyāni / kṣīrabhaktena namo 'limanmathāya
dadhibhaktena vā saghṛtena saśarkareṇa pātraṃ pūrayitvā hastena cāvaṣṭabhya japtvā
bhakṣaṇīyaṃ pañcaśatāyurbhavati / māṣān mukhe prakṣipya japed aṅkuritā bhavati sundarānandaniḥsyandaṃ śāstuḥ sambhogavigraham /
tānabhyavahṛtya kavirbhavati śrutidharo vāgmī medhāvī ca bhavati / bilvānāṃ natvā saṃkṣepato vakṣye bhṛṅgānaṅgasya sādhanam //
lakṣahomena trailokyarājyamāsādayati / yathālabdhasitakusumānāṃ caturlakṣaṃ hutvā ādau tāvad raktābjapuñjapratimaṃ śrīherukarūpam ātmanaṃ niṣpādya
vāksiddhir labhyate vāgīśvarasamatvaṃ ca / ghṛtāktapañcavrīhihomena vā / vijñaptimātraṃ ca traidhātukamākalayya svahṛdaye ca
caturlakṣamātreṇa yakṣiṇīm ākarśayati pātālakanyāṃ vā / brāhmīcūrṇaṃ suraktaṣoḍaśārdhadalamahotpalakarṇikayāmalikālisaṃkṣeparūpau
biḍālapadamātram aṣṭaśatābhimantritaṃ prabhāte maṇḍlakaṃ kṛtvā yathāvibhavaṃ sakalabuddhaguṇānuraktāvakārahuṃkārau manasā'bhilikhya tatas
bhagavantaṃ sampūjya ghṛtenāranālena vā pibet / vacāmarddhatolakapramāṇaṃ tābhyāmakārahuṃkārābhyāṃ suraktamadhuramarīcinicayaṃ niścārya tenaiva
tathivābhimantrya ghṛtena kṣīreṇa tailena vā māsam ekaṃ pibet / cārdrakaśmīrajapratimamarīcinicayena sattvabhājanalokān viśodhya teṣāṃ ca
jaḍatāgadgadamūkatvaṃ vinaśyati / ṣaṇmāsenāśrutāny api śāstrāṇi pratyakṣībhavanti, kāyavākcittaiḥ saha ekīkṛtyānīya tayor eva akārahuṃkārayor bindau praveśayet / tato
na jātu vinaśyanti / śrutidharo mattakokilamadhurasvaraḥ spaṣṭavākyo bhavati / 'kārahuṃkarapariṇataṃ bhramaramithunaṃ masṛṇakuruvindaratnopamaṃ
paramakāruṇyaṃmakarandapānamattaṃ anavaratamuktātidīrghanādahuṃkāram
^145 adhuravigrahaṃ nairātmāherukasvabhāvaṃ vicintayet / tato 'syaiva hṛdi
kausumbharāgarañjitajalabindusadṛśau saviśayasūkṣmākārahuṃkārau paśyet / tad anu
tatrāyaṃ śatākṣaramantraḥ - oṃ vajrasattva samayam aupālaya, tanmithunaṃ praśvāsavāyurathārūḍhaṃ nāsikāvivareṇa niḥsṛtya
vajrasattvatvenopatiṣṭha, dṛḍho me bhava, sutoṣyo me bhava, supoṣyo me bhava, traidhātukasaṃsthitānāṃ sattvānāṃ kāyavākcittāni viśodhya gṛhītva ca
anurakto me bhava, sarvamiddhaṃ me prayaccha, sarvakarmasu ca me cittaṃ śreyaḥ punarāśvāsavāyumāruhya tenaiva pathā svahṛtkamalakarṇikāyāṃ praviśet / praviśya
kuru, huṃ hahahaha hoḥ bhagavan sarvatathāgatavajra mā me muñca, vajrībhava cānītakāyavākcittānāṃ svakāyavākcittaiḥ samatām adhimuñcet / evaṃ
mahāsamayasattva āḥ /
^147
// āryasiddhaikavīrasādhanam //
punaḥ punar bhāvayet yāvaj jhaṭiti vyaktatarā pratītirupajāyate / paścāt sādhyasya
sādhyāyā vā hṛdaye jhaṭiti raktāṣṭadalakamalaṃ vibhāvya ātmano hṛtkamalakarṇikāyās // vajratīkṣṇabhaṭṭārakasya sādhanaṃ samāptam //
tadbhramaramithunaṃ praśvāsavāyvāruḍhaṃ nāmikāvivareṇa niḥsṛtya
sādhyanāsikāvivareṇa svakāyavākcittasvarūpahṛtkamalakarṇikāyāṃ praviśet / praviśya ^149
tasya hṛdayāravindasya kāyasvarūpeṇa parāgenātmānaṃ dhūsarayati / vāksvarūpaṃ ca
makaradaṃ pibati, cittasvarūpaṃ ca puṣkaraṃ khādati / tad anu sādhakaḥ 149001 75.
svakrīyaśvāsasamīraṇākṛṣṭaṃ sādhyasya nāsikāvivareṇa niḥsṛtya ātmano 149|02 namo mañjuśriye /
nāsikārandhreṇa hṛdayamahotpalakarṇikāyāṃ praviśya patantaṃ kampayitvā 149|03 śrīmañjuvajrasya vidhāya rūpaṃ
kāyasvarūpaṃ parāgaṃ tyajantaṃ vāksvarūpaṃ makarandaṃ cittasvarūpaṃ puṣkaraṃ 149|04 saṃraktavarṇojjvalaraśmiyuktam /
codvamantaṃ cintayet / punas tathaiva gatvā tathaiva praviśya tathaiva gṛhītvā 149|05 nirvartya samyak svaraṣoḍaśāni
tathaiva cāgatya tathaiva tyajantamudvamantaṃ ca cintayet / evaṃ punaḥ punar yāvad 149|06 sañcintya vajraṃ hṛdi padmamadhye //
anurāgaṃ darśayanti / anurāgadarśanād vidheyatā 'vagamyate / avagamya ca 149|07 bandhūkapuṣpākṛtitulyarūpā
yathābhimatasiddhyarthaṃ yateta / atra cānayā bhaganayā lalanāṃ 149|08 ālambanīyāḥ khalu ṣaṭpadakhyāḥ /
narmalālasamānasāṃ madanavihvaladehāṃ sādhakanāmāṅkavacanaprabandhāṃ 149|09 niḥśvāsavātena śanairaśeṣā
ratyutsukāṃ kārayitvā yadi doṣādarśanānnānuramate tadā mahad eva dūṣaṇam 149|10 niścāraṇīyā nijanāsayā 'mī //
āpadyate / tasmād ādāv eva sadviparyāsaviṣayo 'vadhāraṇīyaḥ / avadhārya ca bhāvanā 149|11 sañcintya sādhyaṃ purataḥ sthitaṃ ca
vidheyeti / 149|12 kṛtāñlaliṃ ghūrṇitanetrayugmam /
149|13 nāsāpuṭanaiva śilīmukhās te
^148 149|14 sādhyasya bhāvyā hṛdaye viśantaḥ //
149|15 ācūṣayanto hṛdi padmalīnaṃ
vidhāyāsāditaṃ puṇyamalimanmathasādhanam / 149|16 tasyaiva ceto makarandamāryaiḥ /
yadatyuccair janas tena bhūyāt śrīkaruṇācalaḥ // 149|17 niṣkramya tasmāc ca punar viśantaḥ
laḍahavilaāṇa hiāṃ māṇālasadhussiraṃ kāṃ jaṇe / rāṇaṃkareṇa raīaṃ 149|18 tatraiva cintyāḥ khalu līyamānāḥ //
alivammahasāhaṇaṃ teṇa // 149|19 vidhānam evaṃ sthirayuktacittāḥ
149|20 kurvanti ye sandhyacatuṣṭayaṃ tu /
// alimanmathasādhanam //
^150

74. 150001 ākhāṇḍalaṃ cāpi caturdaśordhvair


150|02 dinairalam te vaśamānayanti //
namo mañjunāthāya / 150|03 labdhaṃ mayā sadgurusannikāśāt
150|04 śrīmañjughoṣaikavidhānam etat /
prathamaṃ tāvat nirābhāsīkṛtya sacarācaram tadudbhūtam ātmānaṃ aṣṭvavarṣākṛtiṃ 150|05 ity atra kiñcin na vikalpanīyaṃ
śvetavarṇaṃ sarvālaṅkārabhūṣitaṃ bhāvayan mañjughoṣaṃ, nābhideśe huṃkāreṇa 150|06 bhaved idaṃ kiṃ na ca sambhaved vā //
sūryamaṇḍalaṃ, tadupari hokāreṇa vicitrotpalaṃ, tasyopari candramaṇḍalaṃ 150|07 ākṛṣṭim etāṃ khalu cittasaṃjñāṃ
bhāvayet / tadupari vajratīkṣṇaṃ kanakavarṇaṃ sarvālaṅkārabhūṣitaṃ dakṣiṇe kare 150|08 śubhākarākhyena yathopadiṣṭām /
khaḍgaṃ vāme kare prajñāpāramitāpustakaṃ dvīndriyasamapattyā bhāvayet / oṃ 150|09 kurvantu santaḥ parimucya sarvaṃ
vajratīkṣṇa suratas tvaṃ(tvaṃ) manasā japet / svadevatāmaṇḍalacakraṃ prati 150|10 kṛtā mayā 'sya guruṇāpi caiṣā //
bhāṣayet / mañjughoṣasama(yaṃ) ihaiva janmani bhavati - oṃ 150|11 yan me 'tra kiñcit kuśalaṃ sunirmalaṃ
śūnyatājñānavajrasvabhāvātmako 'haṃ, oṃ vajrābhiṣekaṃ sarvabuddhā dadantu 150|12 prāptaṃ likhitvā varaṣaṭpadāṣṭam /
mām / 150|13 tenaiva sattvā nikhilā bhavantu
150|14 śrīmañjunāthena sahaiva yuktāḥ // 152|06 tadbindukiraṇair dhyāyāt pratiromavinirgataiḥ /
150|15 // kṛtir iyam ācāryaśubhākarapādānām / 152|07 jagat sarvaṃ vitastyādikrameṇa viṣadīkṛṣam //
150|16 etāni sādhanāvarāṇi mayā likhitvā 152|08 sitadhīḥkārarūpaṃ ca bindum antargatatviṣam /
150|17 sarveṇa yat kuśalam āptamatīva śuddham / 152|09 dṛṣṭārapacanaṃ paśyet tatsarvapariṇāmataḥ //
150|18 tenaiṣa loka iha saukhyakaraṃ jinatvaṃ 152|10 antarnihitadhīḥkāraṃ hṛdi dṛṣṭendumaṇḍalam /
150|19 prāpnotu hīnabhavabhītir atiprakṛṣṭaḥ // 152|11 nāsayā niḥsaret paścāt tanmarīcikadambakam //
150020 / vaśyādhikāramañjuśrīsādhanam // 152|12 mañjughoṣākṛtīn sattvān dhyāyād ucchvāsavāyunā /
152|13 niḥśvāsavāyunā paścād dhīḥkāre saṃharedamūn //
^151 152|14 svāhāntaṃ praṇavādyaṃ tu mantrabījākṣaraṃ japet /
152|15 śaraccandrakarākāraṃ hṛccandramaṇḍalasthitam //
76.
152|16 // vidyādharapiṭakapratibaddhamañjughoṣasādhanam //
151|02 mañjuśrīsādhanaṃ śuddham adhunā sādhu kathyate /
151|03 saṃkṣiptamativispaṣṭamajñānatimirāpaham // ^153
151|04 pūrvoktavidhānena svahṛccandre pītamuḥkārapariṇataṃ mañjukumāraṃ
151|05 trimukhaṃ ṣaḍbhujaṃ kuṅkumāruṇanīlasitadakṣiṇetaravadanaṃ 79.
151|06 sattvaparyaṅkinaṃ khaḍgabāṇavaradaṃ dakṣiṇakaratrayaṃ
151|07 prajñāpāramitāpustakanīlotpalacāpavad vāmakaratrayaṃ 153|02 pradīpakalikākāranirmāṇābjendumadhyagaḥ /
151|08 saśṛṅgākumārābharaṇanivasanādikaṃ nānāpuṣpamahāśobhācīratrayavirājitaṃ 153|03 haṃkāradrāvako vīro raviguptena deśitaḥ //
151|09 tathāgataparamāṇuparighaṭitam ātmānaṃ dhyātvā 153|04 huṃ āḥ prajñāvṛddhyadhikāraḥ / jhaṭiti mañjuśrīyogam
151|10 oṃ muḥ iti mantraṃ japet / 153|05 ālambya nābhau candramaṇḍalopari sitabinduṃ pradīpakalikākāram
151|11 // mañjuśrīsādhanam // 153|06 saraśmikaṃ vicintya śirasi sitahaṃkāram
153|07 anāhataṃ lambamānam astakaṃ saraśmikaṃ dhyāyāt / tad anu
153|08 binduraśminā sañcodya dravībhūtena haṃkāreṇa taṃ bindum
77. 153|09 āplāvayan sthiracitto mantrī na cireṇa prajñām
153|10 abhibarddhayatīti /
151|13 pūrvoktavidhānena śūnyatābhāvanānantaraṃ padme candramaṇḍalopari 153|11 nābhideśopari vyaktaraktadharmodayāntare /
151|14 sitabinduṃ vibhāvya sphuraṇādipūrvakaṃ tatpariṇāmena 153|12 pañcāranīladambholikaro(raṭo)dbhāsitatejasaḥ //
151|15 sidhadhīḥkāraṃ kelvalam eva sitaṃ arapacanamañjuśriyaṃ 153|13 sitahaṃkārato jātaṃ śiraḥ sandhivinirgatam /
151|16 svabījahṛdaye vicintya oṃ dhīḥ svāheti mantraṃ japet / 153|14 paśyen nādaṃ nabhovyāpidhūmrahaṃkārasambhavam //
153|15 nādo raśmir eXā /
151|17 // iti vidyādharapiṭakīyasaṃkṣiptamañjuśrīsādhanam //
153|16 // iti prajñāvṛddhividhiḥ //
^152
^154
78.
80.
152|02 vidadhyādādito mantrī buddhādīnāṃ prapūjanam /
152|03 puṇyānāṃ pariṇāmādyaṃ tato maitryādibhāvanam // 154|02 gurupādaṃ sadā natvā vajrācāryaṃ tathaiva ca /
152|04 hṛccandrabimbamadhyasthaṃ mantrī binduṃ vicintayet / 154|03 praṇamyādau likhiṣyāmi mañjuśrīr yena sidhyati //
152|05 divākarakarotsṛṣṭahimabindusamaprabham // 154|04 sattvaparyaṅkam āsīno hṛdīndāvaḥkārabhūṣitam /
154|05 śaṅkhakundojjvalaṃ bījaṃ viśvaraśmisamākulam // 156|03 tasyopari candramaṇḍalaṃ tasyoparyaṅgulāntaraṃ tyaktvā ṣaḍaracakraṃ
154|06 tair niṣpannāḥ sambuddhagurubodhisattvā maharddhikāḥ, tān 156|04 satejaḥ tasyāreṣu dvādaśamātrāṇāṃ yugmayugmākṣaraṃ
154|07 dṛṣṭvā pūjayed anena mantreṇa oṃ vajrapuṣpe huṃ, oṃ vajradhūpe 156|05 nyaset / pratyekārsyopari mūlamantrasyaikakākṣaraṃ vinyasya
154|08 huṃ, oṃ vajradīpe huṃ, oṃ vajragandhe huṃ, oṃ varanaivedye 156|06 cakrābhyantaravaraṭake dhīḥkāraṃ makiraṇaṃ niścalaṃ bhāvayet /
154|09 huṃ / tataḥ - 156|07 bāhyavaraṭake kāliyogaṃ samujjvalaṃ ṅañaṇanamākṣararahitaṃ
154|10 ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmy agham / 156|08 cintayet / punar ūrdhvato 'ṅgulamantaraṃ tyaktvā candramaṇḍalaṃ
154|11 anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ // 156|09 tasyopari arapacana iti dṛṣṭvā śīghrataram cakaraṃ bhramad bhāvayed /
154|12 ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmaṃ gaṇottamam / 156|10 ṣaṇmāsān yāvat japed anena mantreṇa oṃ vajratīkṣṇa muḥ /
154|13 bodhau cittaṃ karomy eṣa svaparārthaprasiddhaye // 156|11 pratidinamayutam ekaṃ japet / tato jaḍo 'pi vākpatirbhavati,
154|14 utpādayāmi varabodhicittaṃ 156|12 medhāvī granthasahasraṃ gṛhṇāti, avicchinnasaṃskṛtavaktā
154|15 nimantrayāmy ahaṃ sarvasattvān / 156|13 mahākaviḥ sarvaśāstrapāragaḥ / siddhe sati khaḍgavidyādharādhipatir
154|16 iṣṭāṃ cariṣye varaboddhicārikāṃ 156|14 bhavati, vidyādharībhiḥ saha krīḍati / idaṃ cakravaraṃ
154|17 buddho bhaveyaṃ jagato hitāya // 156|15 gūḍhamācāryopadeśena boddhavyam /
154|18 iti / praṇidhipūrvakaṃ sarvadharmanairātmyaṃ bhāvayed anena mantreṇa 156|16 prajñācakram idaṃ śreṣṭhaṃ likhitvā yaḥ phalodayaḥ /
154|19 oṃ śūnyatājñānavajrasvabhāvātmako 'ham / 156|17 tena lokaḥ samasto 'yaṃ mañjuśrīpadamāpnuyāt //

^155 156|18 // prajñācakram idaṃ mañjuśrībhaṭṭārakasya sādhanaṃ samāptam //

155|01 bījaṃ māyopamākaraṃ traidhātukam aśeṣataḥ / ^157


155|02 dṛṣyate spṛśyate caiva yathā māyā hi sarvatāḥ /
155|03 na copalambhyate caiva sarvasya jagataḥ sthitiḥ // 81.
155|04 iti adhimokṣaṃ kuryāt / tato 'nādikālīnamasatkalpanā-
155|05 bījam apanīya svabhāvaśuddhim adhimuñcet / oṃ 157|02 namo mañjuśriye /
155|06 svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham iti / tataḥ
155|07 pūrvoktabījaniṣpannaṃ khaḍgaṃ tattsarumadhye candramaṇḍalaṃ tasyopari 157|03 tatreyaṃ dharmaśaṅkhasamādhiḥ / sitavartulavāruṇamaṇḍalopari
155|08 pūrvoktabījaṃ tatsarvaparāvṛttyā mañjuśrīrūpam ātmānaṃ 157|04 makeśarāṣṭadalapadmavaraṭake maraṇāpagatāḥ sarvadharmā iti
155|09 vicintayet aham eva sarvajagatpatiriti padmacandrāsanasthaṃ 157|05 dyotakamaṃbījaniṣpannaṃ dvibhujaṃ śuklavajraparyaṅkopari samādhihastaṃ
155|10 sattvaparyaṅkasamāsīnaṃ śaśiprabham anekakiraṇasphuraṇair 157|06 kumārabhāraṇaṃ pañcacīraṃ svacchanirmalajñānasvabhāvaṃ
155|11 vyāptanabhaḥsthalaṃ vicitraparidhānaṃ jagadānandasvarūpaṃ śuklavarnaṃ 157|07 mañjuśrīrūpam ātmānaṃ bhāvayet / svahṛccandropari padme khaṃkāreṇa
155|12 manoramaṃ pañcacīraṃ mahāvīraṃ sarvālaṅkārabhūṣitaṃ 157|08 śaṅkhaṃ tanmadhye oṃ vajrajihva raṃ iti vajrajihvāṃ,
155|13 dakṣiṇe udyatakhaḍgakaraṃ vāmahastena hṛdi gṛhītapustakam / 157|09 jihvopari raktapadme samādhisamāpannam amitābhabuddhaṃ tadupari
155|14 tato mudrāṃ badhnīyāt / hastadvayena samuṭāñjaliṃ kṛtvā 157|10 tāluni vakāram adhomukhaṃ amṛtabinduṃ sravantaṃ evam anukrameṇa
155|15 tarjanībhyāmanāmikānakhau pidhāya utpalavad vikacasaṃsthite 157|11 pakṣamāsaṣaṇmāsaparyantaṃ bhāvayet / siddhau labdhanimitto
155|16 hṛḍūrṇākaṇṭhamūrddhasu vinyasya mantreṇa paścān nābheradho bhruṃkāreṇa 157|12 maṇḍalam ālikhet / bāhyataś caturasraṃ caturdvāraṃ dvārapālasamavitaṃ
155|17 śuklavarṇam aśvatthapatrasadṛśaṃ cintayet candramaṇḍalam / 157|13 lāsyā-mālyā-gītā-nṛtyā-puṣpā-dhūpā dīpā-
155|18 tasyopari aṣṭam asya caturthaṃ prathamaṣoḍaśena bhūṣitaṃ saptamasya 157|14 gandhāś ca bāhyamaṇḍale nyasanīyāḥ / tadabhyantare vartulaṃ
157|15 śuklaikarekhāvṛtaṃ araṃ tanmadhye śuklapadmaṃ evaṃ likhitvā
^156 157|16 kārttikaphālgunavaiśākhādipaurṇamāsyāṃ pūjānaivedyādi-
157|17 pūrvakaṃ baliṃ dattvā samāhito maṇḍalamadhye vajraparyaṅkenopaviṣṭo
156|01 dvitīyena prathamaṃ caturthena ca bhūṣitaṃ tanniṣpannāṃ ṣaḍkajakalikāṃ 157|18 mañjuśrīrūpaparāvṛttam amitābhabuddharūpam ātmānaṃ
156|02 nābher upari haṃkāreṇa vikasitāṃ cintayet / 157|19 dharmadhātusamaṃ prabhāsvaraṃ bhāvayet / tataḥ sarvatathāgatānāṃ
157|20 kāyavākcittamudrāḥ sarvadigāyātāḥ svakāyavākcitteṣu 159|15 vajraprākārābhyantare hrīḥkāreṇa padmaṃ padmopari akāreṇa
157|21 praviṣṭā dṛḍhībhūtā iti sthiracittaḥ svahṛccandrapadmasthitaṃ 159|16 candramaṇḍalaṃ tadupari raktagauravarṇaṃ muḥkāram
anekabuddhasphuraṇa-
^158 159|17 saṃharaṇākāraṃ vibhāvya tatpariṇataṃ mañjuśrībhaṭṭārakaṃ raktagauraṃ
159|18 padmacandropari vajraparyaṅkaniṣaṇṇaṃ prathamamukhaṃ raktaṃ
158|01 śaṅkhaṃ spaṣṭaṃ paśyet / taṃ parinivāryāvasthitasarvākṣarasvabhāva- 159|19 dakṣiṇaṃ nīlaṃ vāme śuklaṃ iti trimukhaṃ hastacatuṣṭayena
158|02 keśarabindubhyo vākparamāṇavaḥ kaṇṭhadeśaṃ prāpya svararūpā 159|20 yathāyogaṃ prajñākhaḍgadhanurbāṇayoginaṃ ratnakirīṭinaṃ dvātriṃśal-
158|03 bhavanti / svarānnādo nādādakṣararūpā jihvāmāsādya
158|04 vajrākṛtiparamparayā niḥśeṣākāśadyotanakarāḥ sarvākāśa- ^160
158|05 sphurannādāvaraṇaṣoḍaśaghoṣākārāstāḥ paśyan ghoṣeṇa
158|06 pūrayan gaganaṃ oṃ vākyedaṃ nama iti mantraṃ japet / 160|01 lakṣaṇāśītyanuvyañjanavirājitaṃ kumāraṃ kumārābharaṇa-
158|07 paryaṅkam abhinandan sakalāṃ rātriṃ japataś ca siddhinimittāni 160|02 bhūṣitam ātmānaṃ vibhāvya hṛdayapadmacandropari sattvaparyaṅkaniṣaṇṇāṃ
158|08 bhavanti / jihvayā raśmayaḥ sphuranti / siddho 'sīti 160|03 sattvavatīṃ śuklāṃ vāme sparddhayā ghaṇṭādharāṃ dakṣiṇe
158|09 śabdaś ca śrūyate / oṣṭhād dantebhyaś ca vicitrā raśmayo 160|04 hṛdyutkarṣaṇayogena vajradhāriṇīṃ ūrṇāyāṃ tathaivāvasthitāṃ
158|10 niścaranti / tataḥ prabhṛti yathācintapadavākyavṛtta- 160|05 ratnavajrīṃ pītāṃ karadvayena śirasi puṣpamālāṃ badhnayantīṃ
158|11 gāthāmantravidyāhṛdayādīni śaṅkhādayatnata evaṃ niścaranti / 160|06 kaṇṭhe padmavajrīṃ raktagaurāṃ vāmena sagarvagṛhītapadmanālāṃ
158|12 anadhigatāni ca śāstrāṇy adhigacchanti, karoti ca / 160|07 dakṣiṇe tatpatravikāsinīṃ pūrvavad evāvasthitāṃ mūrdhni karmavajrīṃ
158|13 sarvajñatvaṃ cācirādeva bhavati / 160|08 haritavarṇāṃ trisūcikavajrānvitahastadvayenātmīyamūrddhānaṃ
160|09 dhārayantīṃ tathāvasthitāṃ vibhāvya oṃ vajrāṅkuśa jaḥ, oṃ
158|14 // iti dharmaśaṅkhasamādhimañjuśrī- 160|10 vajrapāśa huṃ, oṃ vajrasphoṭa vaṃ, oṃ vajrāveśa hoḥ ity ebhir
158|15 sādhanaṃ samāptam // 160|11 mantraiḥ padmacandropari yathākramaṃ jñānamaṇḍalam ākṛṣya praveśya
160|12 baddhvā vaśīkṛtya vajramuṣṭidvayaṃ baddhvā tarjanīkaniṣṭhābhiḥ
^159 160|13 śṛṅkhalāṃ kṛtvā racitavajracakramudrayā uttānataḥ svamukhavyasthāpayitvā
160|14 arghyapādyapuṣpadhūpādibhiḥ sampūjya jhaṭiti
82. 160|15 svaśarīre praveśayet / tad anu sarvatathāgatābhiṣekapūrvakam
160|16 akṣobhyamaulinam ātmānaṃ vicintayet / mantraḥ oṃ sarva-
159|02 namo mañjuśriye 160|17 dharmabhāvasvabhāva viśuddhavajra a ā aṃ aḥ prakṛtipariśuddhāḥ
159|03 prathamaṃ tāvat sādhakaḥ prātar utthāya mukhaśaucādikaṃ kṛtvā 160|18 sarvadharmā yad uta sarvatathāgatajñānakāyamañjuśrī-
159|04 dhyānagṛhaṃ praviśya sukhāsane paryaṅkenopaviśya svahṛt- 160|19 pariśuddhitām upādāyeti a āḥ sarvatathāgatahṛdaya
159|05 padmacandre raktagauramuḥkāraṃ bhāvayet / tatas tanmarīcisañcayair 160|20 hara hara oṃ huṃ hrīḥ bhagavan jñānamūrttivāgīśvara mahāvāca
159|06 aṅguśākārair ākṛṣya bhagavantaṃ 160|21 sarvagaganāmalasupariśuddhadharmadhātu jñānagarbha āḥ iti
vakṣyamāṇavarṇamukhabhujacihnāsanopetaṃ
159|07 purato vibhāvya manomayapuṣpadhūpādibhiḥ sampūjya ^161
159|08 tadagrataḥ pāpadeśanādikaṃ sarvaṃ vidhāya
maitryādibrahmavihāracatuṣṭayaṃ 161|01 mantreṇādimadhyāvasānādhiṣṭhānapūrvakaṃ nāmasaṅgītiṃ pratyahaṃ
159|09 vibhāvya sarvadharmaśūnyatām āmukhīkṛtya oṃ śūnyatā- pratisandhyaṃ
159|10 jñānavajrasvabhāvātmako 'ham iti mantreṇādhitiṣṭhet / tata 161|02 trīn vārān ekavāraṃ vā paryaṅkam abhinandan samāhitaḥ
159|11 ākāśe huṃkāreṇa pañcasūcikaṃ vajraṃ sabījaṃ vibhāvya 161|03 san paṭhet / evaṃ tāvat paṭhed yāvat siddhinimittāni
159|12 tadraśmibhiḥ yathāyogaṃ vajraprākāraṃ vajrapañjaraṃ vajrāraṃ vajramayīṃ 161|04 na paśyati / tadanantaraṃ yathātantraṃ siddher
159|13 bhūmimārasātalam avalambya vajramayaraśmībhūya vajraprākārād 161|05 upāyam anutiṣṭhed iti /
159|14 bahir gandhādirūpeṇāvasthitaṃ paśyet / tadanantaraṃ
161|06 // āryanāmasaṅgītisādhanaṃ samāptam // 163|01 tvaṃ vajrakāya samayāgra mahāhitārtha
163|02 sambodhivaṃśatilakaḥ samatānukampī /
163|03 kāmāhi māṃ guṇanidhiṃ bahuratnabhūtaṃ
83. 163|04 yadīcchase jīvitaṃ mañjunātha //
163|05 tato 'pi bhagavantaṃ taddevīgītyanurodhataḥ /
161|08 namaḥ śrīmañjuvajrāya / 163|06 māyābaddhas tu saṃcintya mantrarthaṃ [ca] vibhāvayet //
161|09 bhūtvā śrīmañjuvajro 'haṃ kuryāṃ sarvārthasampadam / 163|07 sphurabuddhaughanirmāṇaprasādhitajagattrayaḥ /
161|10 sattvānāṃ bhramaṭṭaṣtīnām ityādau paribhāvayet // 163|08 svatattvodbhavacihnotthamañjuvajraḥ svayaṃ bhavet //
161|11 hṛccandre nyasya maṃtattvaṃ pūjayitvā 'bhivandya ca / 163|09 kuṅkumāruṇāsaṃmūrttir nīlasitatrayānanaḥ /
161|12 guruṃ sambuddhasanmūrttiṃ gacchet triśaraṇādikam // 163|10 bhujadvayasamāśliṣṭasvābhavidyādharāsyadhṛk //
161|13 ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmy agham / 163|11 khaḍgabāṇabhujaś cāpanīlotpalaparigrahaḥ /
161|14 anumodo jagatpuṇyaṃ buddhabodhau dadhe manaḥ // 163|12 viśvadalābjacandrastho vajrāsanaśaśiprabhaḥ //
161|15 svābhāvābhāvataḥ śūnyaṃ nirnimittam ahetukam / 163|13 bhavasaṅgād hi saṃsāraḥ samasaṅgovirāgakṛt /
161|16 praṇidhirahitaṃ sarvaṃ vastūhāpagamānmatam // 163|14 śrīmañjuvajrasarvātmā sarvāṃ māyāṃ vicintayet //
161|17 oṃ śūnyatājñānavajrasvabhāvātmako 'ham / 163|15 oṃ dharmadhātusvabhāvātmako 'ham /
163|16 tataḥ praveśayed bījaiścakṣurādiṣu satprabhaiḥ /
^162 163|17 kṣiṃ yaṃ khaṃ skaṃmityebhiḥ sañjīvārthopasādhanam //
163|18 kṣitīśakuliśākāśalokeśaskambhibhadrakān /
162|01 tryasraṃ śukloccasaṃsthānaṃ viśvābjavajramadhyage / 163|19 yad vajyāyatanāny eva sauriṇāṃ maṇḍalaṃ sthitam //
162|02 caityaṃ vibhāvya sambuddhaṃ vajrasattvaṃ savidyakam // 163|20 svaśiraḥkaṇṭhahṛccandre oṃ āḥ huṃ mantrasatprabhaiḥ /
162|03 praveśyāsyena tasyaiva svacittaṃ vajranirgatam / 163|21 kāyavākcittavajrais tu mantrādhipatibhāvanam //
162|04 tryakṣarībhūtam abje tu hoḥkāradvayarañjitam //
162|05 tatprabhābhis tu tatkāyaṃ vilīnaṃ cintayet tataḥ / ^164
162|06 candrāruṇarasāveśamalalādiṣu saṃbhṛtam //
162|07 sthagitasarvadigdevyaścodanāgītitatparāḥ / 164|01 oṃ sarvatathāgatakāyavajrasvabhāvātmako 'ham, oṃ sarva-
162|08 utthānāya vicintyātmajagatsaukhyaprasiddhaye // 164|02 tathāgatavāgvajrasvabhāvātmako 'ham, oṃ sarvatathāgatacitta-
162|09 tvaṃ vajracitta bhuvaneśvara sattvadhāto 164|03 vajrasvabhāvātmako 'ham /
162|10 trāyāhi māṃ ratimanojñamahārthakamaiḥ / 164|04 trivajralakṣaṇaṃ vīkṣya hṛjjñānasattvabījataḥ /
162|11 kāmāhi māṃ janakasattva mahāgrabandho 164|05 sarvāśāvarttisambuddhavidyārcciḥkulasekabhṛt //
162|12 yadīcchase jīvitaṃ mañjunātha // 164|06 cakṣuḥkāyādyadhiṣṭhānasvamantrodbhavabhāsinīm /
162|13 tvaṃ vajrakāya bahusattvapriyāṅkacakra 164|07 śirohṛnnābhiguhye caraṇe kāyādivajrabhiḥ //
162|14 buddhārthabodhiparamārthahitanudarśī / 164|08 paśyed oṃhum iti svāāhākhyaiḥ pañcāṅgasatprabhām /
162|15 rāgena rāgasamayaṃ mama kāmayasva 164|09 kāyeśākṣobhyaratneśāmitābhāmoghasiddhibhiḥ //
162|16 yadīcchase jīvitaṃ mañjunātha // 164|10 vajrābjayogasambhūtān sarvadigbhyaḥ susaṃsthitān /
162|17 tvaṃ vajravāca sakalasya hitānukampī 164|11 saṃbuddhān saṃjaped yogī rūpavajrādibhis tathā //
162|18 lokārthakāryakaraṇe sadā sampravṛttaḥ / 164|12 oṃ sarvatathāgatapūjāvajrasvabhāvātmako 'ham, oṃ sarva-
162|19 kāmāhi māṃ suratacarya samantabhadra 164|13 tathāgatānurāgeṇa vajrasvabhāvātmako 'ham //
162|20 yadīcchase jīvitaṃ mañjunātha // 164|14 sarvadharmais tu yaṃ devaṃ pratiśabdasuśabdakaiḥ /
164|15 svāhaṅkāraparāveśe svamano 'dhipadaivatam //
^163 164|16 namas te varadavajrāgra bhūtakoṭi namo 'stu te /
164|17 namas te śūnyatāgarbha buddhabodhi namo 'stu te //
164|18 buddharāga namas te 'stu buddhakāya namo namaḥ / 166|12 sarvadaivatarūpāṃs tu viṣayānupāntaṃ japet //
164|19 buddhaprīti namas tubhyaṃ buddhamoda namo namaḥ // 166|13 śuddhendriyaprayogena trimukhān ṣaḍbhujāṃs tathā /
166|14 cakravajramahāratnapadmakhaḍgadharāyudhān //
^165 166|15 rūpaśabdamahāgandharasasprāṣṭavyadhārmikān /
166|16 kāyakuliśaratneśāmitābhāmoghabhāvajān //
165|01 buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ / 166|17 pañcaviṣayarūpāṃs tu sarvabuddhāvabodhataḥ /
165|02 buddhavāca namas te 'stu buddhabhava namo namaḥ // 166|18 svādhidaivatayogena svaparāṃś caiva pūjayet //
165|03 abhavodbhava namas te 'stu namas te buddhasambhava / 166|19 bhojanaṃ śayanaṃ snānam āsanaṃ sthānam eva ca /
165|04 gaganodbhava namas tubhyaṃ namas te jñānasambhava // 166|20 svādhidaivatayogena sarvam evaṃ prakalpayet //
165|05 māyājala namas tubhyaṃ namas te buddhanāṭaka /
165|06 namas te sarvasārvebhyo jñānakāya namo 'stu te // ^167
165|07 viśvamāravidanyac ca dahanaṃ soktapañcakam /
165|08 tryakṣarair amṛtaṃ bhuktaṃ kāyavākcittaśuddhikṛt // 167|01 saṃkṣepāc caturaṅgasya likhitārthasubhāṣitaḥ /
165|09 hetuśaktir acintyā hi rāgādivigatabhramaḥ / 167|02 mañjuvajro 'stu loko 'yaṃ sa syāt saukhyaphalapradaḥ //
165|10 eṣv eva ca parair bodhiṃ prāpnoti hi jagau muniḥ // 167|03 bhāvanākhinno mantraṃ japet oṃ vākyedaṃ namaḥ / upahṛdayaṃ
165|11 tryakṣarāntargataṃ mantraṃ sphuratkāyādivajribhiḥ / 167|04 vā japet oṃ hrīṃ huṃ /
165|12 ākāśaṃ vyāpya mantrānte saṃharaṃstaṃ japet sudhīḥ //
165|13 evaṃ japan khede tu mūrdhnīndau praṇavārdrataḥ / 167|05 // iti mañjuvajrasādhanam //
165|14 āpyāyane prayātyātha bodhicittaṃ japet punaḥ //
165|15 svapnamāyādivat sarvaṃ sarvaṃ kāryaṃ jagaddhitaṃ / 84.
165|16 mañjuvajratvaniṣpattau bhāvayed aniśaṃ prabhum //
165|17 kṛtapūjādiko mantrī sajjane jātasaspṛhaḥ / 167|09 namo mañjunāthāya /
165|18 tryakṣarāhitasambuddhaṃ dhyāyāt kāyādikalpitam /
165|19 prajñopāyātmakaṃ tattvaṃ jagad etena vañcitam // 167|08 thlīṃ nāma sarvakāryasamarthaḥ paramaguhyatamaḥ sārvakarmika
165|20 jagatas tattvaniṣpattau praṇidhānaṃ tu bṛhayet // 167|09 ekākṣaro nāma vidyārājo 'natikramaṇīyaḥ sarvasattvānāṃ,
165|21 śrīmato mañjuvajrasya bhāvanāptaśubhādataḥ / 167|10 adhṛṣyaḥ sarvasattvānāṃ, maṅgalaḥ sarvasattvānāṃ,
165|22 mañjuśrījñānakāyaḥ syāṃ jagatsarvabhūtapradaḥ // 167|11 sādhakaḥ sarvamantrāṇāṃ, prabhuḥ sarvalokānāṃ, īśvaraḥ sarvavitteśvarāṇāṃ,
167|12 maitryātmakaḥ sarvavidvidṣṭānāṃ, kāruṇikaḥ sarvajantūnāṃ,
^166 167|13 nāśakaḥ sarvavighnānām / saṃkṣepato yathā yathā
167|14 prayujyate tathā tathā karoti / asādhito 'pi sarvakarmāṇi
166|01 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaś ca kiñcana / 167|15 karoti / mantraṃ japan yaṃ spṛśati sa vaśo bhavati / vastram
166|02 tam eva nāthaṃ paśyeyaṃ mañjunātham avighnataḥ // 167|16 abhimantrya prāvaret subhago bhavati / dantakāṣṭham abhimantrya
166|03 daśadigvyomaparyantaṃ sarvasattvārthasādhane / 167|17 bhakṣayed dantaśūlam apanayati / śvetakaravīrakāṣṭhaṃ sapta
166|04 yathā carati mañjuśrīḥ saiva caryā bhaven mama // 167|18 vārān abhimantrya aprārthitam anulbhyate / akṣiśūle
166|05 yavatī prathamā koṭiḥ saṃsārasyāntavarjita /
166|06 bhāvayan sattvahitāyaiva cariṣyāmy amṛtākṣarīm // ^168
166|07 yāvantaḥ sarvabuddhā vai nirvṛtā lokabandhakāḥ /
166|08 teṣāṃ ca śāsanārthaṃ tu cāriṣyāmi yuge yuge // 168|01 raundhavaṃ cūrṇayitvā sapta vārān abhimantrya akṣi pūrayet, akṣiśūlam
166|09 bālādārakarūpeṇa vicariṣyāmi sarvataḥ / 168|02 apanayati / gajaviṣṭotthitagarjanasambhavāṃ chatrikāyāṃ
166|10 mantrarūpeṇa sattvānāṃ vinaśyāmi tadā tadā // 168|03 kiṃśukapatraṃ baddhvā mṛdvagninā pakvāṃ śuṣkalāpitāṃ sukhoṣṇāṃ
166|11 vyutthāya mañjunāthasya vahan garvaṃ samāhitaḥ / 168|04 saundhavacūrṇatāṃ kṛtvā sapta vārān abhimantrya karṇau pūrayet
168|05 tatkṣaṇād upakṣamayati / prasavanakāle striyā gūḍhagarbhāyāḥ 169|17 mantrī śubhābhivṛddhyarthaṃ kuryāt pāpasya deśanām //
168|06 śūlādibhūtāyā āṭaruṣamūlaṃ niṣprāṇakodakena piṣṭvā 169|18 tato 'numodya sambuddhabodhisattvagaṇasya ca /
168|07 nābhideśe lepayet sukhena prasavati / kaṣṭaśalyaṃ vā puruṣaṃ 169|19 śaukṣāśaukṣādisattvānāṃ kṛtsnaṃ puṇyaṃ svabhāvataḥ //
168|08 purāṇaghṛtam aṣṭaśatavārān abhimantrya pāpayet lepayec ca tatpradeśaṃ
168|09 tatkṣaṇād eva niḥśalyaṃ karoti / ajīrṇavisūcikātisāre ^170
168|10 śūle ca sauvarcalaṃ vā lavaṇaṃ sapta vārān abhimantrya bhakṣayet
168|12 tasmād vyādhito(dhīn) mucyate, tadahani svastho bhavati / 170|01 triratnaśaraṇāpannaḥ sambodhau dṛḍhaniścayaḥ /
168|13 piṣṭvā āloḍya pañcaviṃśatijaptena ṛtukāle pāyayet paradāravarjitena 170|02 bhāvayec caturo brahmavihārāṃs tu yathākramam //
168|14 svapatnīm abhiagamyeta, janayati sutam / ekāhika- 170|03 śūnyāṃs tallakṣaṇāyogād animittān ahetutaḥ /
168|15 dvyahikatryahikacāturthakasatatanityajvareṣu pāyasaṃ ghṛtasaṃyuktaṃ 170|04 praṇidhānavinirmuktān bhāvān bhāvād vibhāvayet //
168|16 aṣṭaśatamantritaṃ bhakṣayet svastho bhavati / ḍākinīgrahagṛhīteṣu 170|05 viśvābjasūryamadhyasthaṃ dhyāyāt huṃkārasambhavam /
168|17 ātmamukhaṃ aṣṭaśatābhimantritaṃ kṛtvā nirīkṣayet 170|06 raktacakṣurdvayaṃ vīraṃ dvibhujaṃ ratnamaulinam //
168|18 svasthito bhavati / bālamātaraṃ pūtanavetālakumāragrahādiṣu 170|07 sadyaḥ pāpaharaṃ nāthaṃ yathecchāparipūrakam /
168|19 sarvamānuṣaduṣṭavāruṇagṛhīteṣu ātmano hastam aṣṭaśatābhimantritaṃ 170|08 atasīpuṣpasaṅkāśaṃ sphuradbuddhāṃśu nirmalam //
168|20 kṛtvā gṛhītamastakaṃ spṛśet, svastho bhavati / 170|09 niṣpīḍyamānadaṃṣṭroṣṭhaṃ sarvābharaṇabhūṣitam /
168|21 ekajaptenātmarakṣā, dvijaptena mahārakṣā, trijaptena gṛharakṣā, 170|10 vāme tarjanikāpāśaṃ bhūmāvārūḍhajānukam //
168|22 caturjaptena grāmarakṣā, pañcajaptena nagararakṣā, evaṃ yāvat 170|11 khaḍgavyagrograhastaṃ ca śrīmahācaṇḍaroṣaṇam /
170|12 kekarākṣaraṃ mahāghoraṃ bhayasyāpi bhayaṅkaram //
^169 170|13 samayasattvavad dhyāyāt jñānasattvaṃ mahojjvalam /
170|14 tasyaiva hṛdaye mantrī bījaṃ cihnasamanvitam //
169|01 ṣaḍjaptena kaṭakacakrarakṣā kṛtvā bhavati / etāni cāparāṇi 170|15 dhyāyāt khinno japen mantraṃ devatākārayogataḥ /
169|02 kṣudrakarmāṇy anuktāny api karoti / anenaiva mantreṇa strīḥ 170|16 tato vibakṣitāṃ siddhiṃ prāpnoty eva na saṃśayaḥ //
169|03 pradarādirogeṣu alambuṣamūlaṃ kṣīreṇa piṣṭvā aṣṭaśatābhiḥ 170|17 tatrāyaṃ mantrarājaḥ oṃ caṇḍamahāroṣaṇa huṃ phaṭ / ayaṃ
169|04 mantritaṃ kṛtvā kṣīreṇāloḍya pibet svasthā bhavatīti / 170|18 mantrarājaḥ sakṛduccāritaḥ sarvapāpāni nirdahati, sarvatra
169|05 tāntarāntasamāyuktasāntāmīsvaraśobhitām / 170|19 rakṣām āvahati / māṣādibhis tāḍayan bhūtādibhayam apaharati /
169|06 indvarddhabindunā' 'krāntalipiṃ dṛṣṭvā japed gurau // 170|20 śarāve khaṭṭikayā 'bhilikhya dvāre lambāvayet /

169|07 // ekākṣarakalpakatipayaprayogaḥ samāptaḥ // ^171

171|01 abhinavaprasūtānāṃ bālānāṃ rakṣāṃ karoti / madanena


85. 171|02 puttalikāṃ kṛtvā caturaṅgulapramāṇataḥ tasyā hṛdaye sādhyanāmasahitaṃ
171|03 bhūrjamantram abhilikhya prakṣpet / kaṇṭakena
169|09 namo buddhāya / 171|04 tu tasyā mukhaṃ kīlayet, prativādimukhaṃ kīlitaṃ bhavati /
171|05 pādau kīlayet, gatiṃ stambhayet / hṛdayaṃ kīlayet, roṣaṃ
169|10 avaninihitajānuḥ savyahastaikakhaḍgaḥ 171|06 stambhayati / mānuṣajaṅghāsthikīlakena lohakīlakena vā nāma
169|11 tāditarakaramuṣṭau tarjanīsaktapāśaḥ / 171|07 gṛhītvā yāny aṅgāni kīlayet tāni tasya naśyanti /
169|12 niviḍaghanaśarīraś caṇḍaruk caṇḍacakṣuḥ 171|08 aridvāre nikhaned ucchādayet abhimantritaśmaśānabhasmanā
169|13 śamayatu bhavavighnaṃ vighnahantācalo 'yam // 171|09 dvārapaṭe nikṣiptenoccāṭayati / khaḍgam abhimantrya saṃgrāme
169|14 daśadikṣu sthitā buddhā bodhisattvāś ca nāyakāḥ / 171|10 praviśan jayamāsādayati / yasmin kārye samutpanne
169|15 tebhyo nānāvidhāṃ pūjāṃ kṛtvā puṣpādibhir dhiyā // 171|11 balim upasaṃharet tat, tasya sidhyati / yad yad icchati mantrī
169|16 santrastān duḥkhitān dṛṣṭvā prayacchedānmavigraham / 171|12 tat sarvaṃ śubham aśubhaṃ vā karma karoti japamātreṇa /
171|13 likhanād yan mayā 'vāptaṃ śubhaṃ sattvārthasādhakam / 173|05 muṣṭitamuṣṭikaṃ pariṇāmy ātmānaṃ caṇḍācalarūpaniṣpannaṃ
171|14 tenāyaṃ nikhilo loko bhūyāt sambodhibhājanam // 173|06 paśyet / sphuradvarttularaktapracaṇḍacakṣuṣaṃ pravikaṭabhṛkuṭīlalāṭataṭaṃ
173|07 niṣpīḍitadantauṣṭhaṃ kṣoṇīvinyastavāmajānuṃ dakṣiṇa-
171|15 // caṇḍamahāroṣaṇasādhanaṃ sakalpaṃ samāptam / 173|08 caraṇākrāntadurvāramāraṃ khaḍgavyagrogradakṣiṇapāṇiṃ tribhavabhaya-
171|16 / kṛtir iyaṃ prabhākarakīrteḥ // 173|09 haratarjanīmuṣṭipāśaṃ indranīlasamadyutiṃ jvaladanalamahācaṇḍaroṣaṃ
173|10 hṛdbījaraśmisamākṛṣṭajñānasattvaṃ samasattve
^172 173|11 praveśya abhiṣekaṃ gṛhṇīyāt / abhiṣekānantraṃ śirasi
173|12 akṣobhyaṃ paśyet / tato bhāvanā khinno mantraṃ japet /
86. 173|13 tatrāyaṃ mantraḥ oṃ caṇḍamahāroṣaṇaṃ huṃ phaṭ /

172|02 pūrvoktavidhānena śūnyatābhāvanānantaraṃ sitapadmopari 173|14 // [caṇḍamahāroṣaṇasādhanam] //


172|03 sūrye kṛṣṇahuṃkārapariṇataṃ śrīcaṇḍamahāroṣaṇaṃ bhagavantam
172|04 atasīpuṣpasaṅkāśamacalāparanāmānaṃ ekamukhaṃ dvibhujaṃ 88.
172|05 kekarākṣaṃ daṃṣṭrāvikarālamahāghoravadanaṃ ratnamaulinaṃ
daṃṣṭrānipīḍitādharaṃ 173|16 kvacin mano 'nukūle sthāne sukhāsanāsīnaḥ svahṛdaye
172|06 muṇḍamālāśiraskamāraktacakṣurdvayaṃ dakṣiṇaṃ 173|17 aṣṭadalakamalopari sūryamaṇḍale kṛṣṇahuṃkāraṃ vicintya
172|07 khaḍgadharaṃ tarjanīpāśahṛdayasthavāmakaraṃ sitasarpayajñopavītaṃ 173|18 tadraśminā' 'kāśadeśe gurubuddhabodhisattvān vakṣyamāṇacaṇḍa-
172|08 vyāghracarmanivasanaṃ nānāratnaviracitābharaṇaṃ bhūmilagnavāma- 173|19 mahāroṣaṇamanīya sampūjya pāpadeśanābodhicittotpāadanādikaṃ
172|09 caraṇamīṣadunnatadakṣiṇacaraṇaṃ sūryaprabhāmālinam ātmānaṃ 173|20 kṛtvā maitrīkaruṇāmuditopekṣācaturbrahmavihārān
172|10 vicintya samayasattvaṃ jñānasattvabhāvanāpūrvakam akṣobhyamukuṭinaṃ
172|11 dhyāyāt / tad anu jāpamantraḥ oṃ caṇḍamahāroṣaṇa huṃ phaṭ / ^174

172|12 // caṇḍamahāroṣaṇasādhanam // 174|01 bhāvayitvā jagad idaṃ niḥsvabhāvasvabhāvaṃ grāhyagrāhakavinirmuktaṃ


174|02 svapnamāyopamaṃ buddhvā śūnyatāṃ vibhāvayet oṃ
87. 174|03 śūnyatājñānavajrasvabhāvātmako 'ham / tad anu amalagaganāṅgane
174|04 aṣṭadalakamalopari sūryamaṇḍale kṛṣṇahuṃkārajakhaḍgamuṣṭau
172|14 yogī kvacin mano 'nukūle sthāne sukhāsanopaviṣṭaḥ 174|05 huṃkāraṃ tadraśmibhiḥ sakalabuddhasandoham ānīya huṃkāre
172|15 svahṛdaye sūryamaṇḍalopari kṛṣṇahuṃkāraṃ paśyet / tadraśmyākṛṣṭa- 174|06 praveśya tato huṃkārasambhavamanalpakalpānalajvālāmālākulaṃ
172|16 gurubuddhabodhisattvān ākāśe vyavalokayet / tatas 174|07 durvāramāravidhvaṃsinaṃ mahānīlajīmūtasaṅkāśadehaṃ
172|17 tān huṃkāraraśmivinirgatapuṣpādipañcopacāreṇa sampūjya 174|08 vividhābharaṇaratnavibhūṣitaṃ ratnasambaddhamaulisphuratpañcavīrakumāraṃ
172|18 tadagre pāpadeśanāpuṇyānumodanāpuṇyapariṇāmādikaṃ 174|09 karālasamullasatkundasaṅkāśadantauṣṭhapīḍanād
172|19 kuryāt / tato maitrīṃ sarvasatveṣvekaputraprematālakṣaṇāṃ, karuṇāṃ 174|10 duṣṭasantrāsabībhatsarūpaśriyaṃ bhṛkuṭīdanturanirīkṣaṇaṃ yugapat
172|20 duḥkhād duḥkhahetoḥ sumuddharaṇakāmatāṃ, muditāṃ pramodarūpāṃ 174|11 pātālasandarśitanetradvayaṃ medinīmaṇḍalāruḍhasavyaikajānuṃ
174|12 aravindasthasūryāsanāsīnavāmāṅghriṇotthātukāmaṃ dakṣiṇapāṇau
^173 174|13 huṃkāragarbhajvalannīlakhaḍgaṃ vāmamuṣṭau tarjanītarjita-
174|14 vyākulānekahariharahiraṇyagarbhādikleśavṛndāribandhanāya
173|01 upekṣāṃ asadvyāsaṅgaparihānisvabhāvāṃ bhāvayet / 174|15 vajrāṅkitasuvarṇapāśaṃ jagadvāñchitānantasampattidānaikaraktaṃ
173|02 tataḥ śūnyaṃ traidhātukam avalokya anena mantreṇādhitiṣṭhet 174|16 śrīcaṇḍamahāroṣaṇaṃ bhāvayet / mahākrodharājācalasya
173|03 oṃ śūnyatājñānavajrasvabhāvātmako 'ham / tato 'ntarīkṣe 174|17 bhagavato hṛdi padmasūryasthahuṃkārasambhavāṅkitagarghakhaḍgaṃ
173|04 padmopari sūryamaṇḍalasthaṃ huṃkārasambhavaṃ khaḍgaṃ 174|18 pariṇamya huṃkārajadvitīyaṃ caṇḍamahāroṣaṇaṃ hṛdayāntargatabhagavantaṃ
huṃkārādhiṣṭhita- 174|19 cintayet / tasyāpi hṛdaye padmasūryasthaṃ huṃkara-
174|20 jātaṛjukṛṣṇatadaṅkiagarbhakhaḍgaṃ tadraśmisamākṛṣṭaṃ jñānasattvaṃ
174|21 samayasattvavad dṛṣṭvā jaḥkāreṇājayet ācamanaprokṣaṇādikaṃ //ity āryakhadiravaṇītārāsādhanam //

^175
90.
175|01 dattvā huṃkāreṇa tatraiva praveśayet, vaṃkāreṇa bandhayet,
175|02 hoḥkāreṇa toṣayet / payasi paya iva ekībhūtaṃ nāyakaṃ namas tārāyai /
175|03 bhāvayet / bhagavataḥ cakṣuḥśrotrayor nāsāpuṭayor mukhaśirasi
175|04 citte yathāyogaṃ vairocanākṣobhyaratnasambhavāmitābhāmoghasiddhiṃ prathamaṃ svahṛdīndumadhyasthatāṃbījavinirgataraśmibhir niṣpannān
175|05 nairātmyām ṣadaṅgeṣu nyaset / hṛdayasthitahuṃkārān gurubuddhabodhisattvān dhyāyāt / tāṃś ca bāhyādhyātmyapūjābhiḥ
nirgatapañcatathāgatadevīgaṇaṃ raśmibhir ānīya pañcāmṛtapūrṇakumbhaiḥ sampūjya tadagre saptavidhānuttarapūjāṃ kuryāt / tataḥ
snāpayitvā maulau akṣobhyaṃ devībhir nānāvidhanṛtyavādyādi- śūnyatāṃ vibhāvya oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho
vividhapūjādibhir ānandayet / tato bhagavān 'ham ity uccārayet / tataś candre tāṃsambhūtāṃ sitotpalasthatāṃkārodbhūtāṃ
parārthodyataḥ sarvasattvān rāgadveṣamohādibhiḥ harigarahiraṇya- tārāṃ śyāmāṃ dvibhujāṃ dakṣiṇe varadāṃ
garbhakandarpādibhir mahāmohajālair mahādveṣajālair mahārāgajājair vāme sanālendīvaradharāṃ sarvābharaṇabhūṣitāṃ padma-candrāsane
avidyāndhakāreṇa bhavacakre bhrāmyatas tān paśyet /
tato hṛnmantrasphuritair mahākrodharājair anekasthān māravṛndān ^177
sasainyān digambarān muktakeśān krandamānān atrāṇān
vajrapāśena baddhvā' 'nīya vidhvaṃsya vicīrṇya tīkṣṇena khaḍgena paryaṅkaniṣaṇṇāṃ cintayet / samayamudrāṃ bandhayet / hastadvayena
cchittvā maitrīcittena punar nirmāya dharme vinetuṃ svapadāntike sampuṭāñjaliṃ kṛtvā tarjanīdvayena madhyame pidhāyāṅguṣṭhāgralagne
sthāpayet / dhyāyāt khinno mantraṃ japet / cittaṃ bhravorantarāle vikacotpalamudrā / tataḥ oṃ tāre tuttāre ture sṣāhā iti mantraṃ japet /
samāropya viśvaikatattvamūrttir mahācaṇḍamahāroṣaṇanāthasya
mantrajapamātreṇa durddāntadāntiṃ jagadavaśyaśāntiṃ // mahattarītārāsādhanaṃ samāptaṃ //
rakṣaṇaṃ varddhanaṃ tuṣṭiṃ puṣṭiṃ tathoccāṭanākarṣaṇamāraṇatrāsanaṃ
sarvakarma kurvīta / oṃ caṇḍamahāroṣaṇa huṃ phaṭ /
91.
// iti caṇḍamahāroṣaṇasādhanaṃ samāptam //
namas tārāyai /
^176
pūrvavat śūnyatāparyantaṃ vibhāvya paṃkārajaviśvakamalamadhye
89. akārejacandre śyāmatāṃkārajāṃ tārāṃ śyāmavarṇāṃ
sarvālaṅkāradharāṃ vāme nīlotpalavatīṃ dakṣiṇe varadāṃ
namas tārāyai / ardhaparyaṅkaniṣaṇṇāṃ sakṣiṇapārśve aśokakāntāṃ pītāṃ nānāratnamakuṭāṃ
vāmadakṣiṇahastayor aśokapallavakuliśadharāṃ tathā
pūrvavac chūnyatāparyantaṃ vibhāvya padmacandre tāṃbījapariṇatendīvaraṃ mahāmāyūrīṃ pītāṃ vāmetarakarayor mayūrapicchikācāmaradhāriṇīṃ
tāṃbījagarbhaṃ, tatpariniṣpannāṃ haritām amoghasiddhimakuṭīṃ vāmapārśve ekajaṭāṃ kharvāṃ kṛṣṇāṃ vyāghrājinadharāṃ
varadotpaladhāridakṣiṇavāmakarāṃ aśokakāntām trinetrāṃ daṃṣṭrākarālavadanāṃ jvalatpiṅgalordhvakeśāṃ kartrikapāladhāriṇīṃ
ārīcyekajaṭāvyagradakṣiṇavāmadigbhāgāṃ divyakumārīm tathā āryajāṅgulīṃ śyāmāṃ vāmadakṣiṇahastayoḥ
alaṅkāravatīṃ dhyātvā jñānasattvena sahaikīkṛtya kṛṣṇoragacāmaradhāriṇīṃ vibhāvayet / evaṃ ca
oṃ tāre tuttāre ture svāhā iti mantraṃ japtvā tanmanasaiva dhyānāt khinno mantraṃ japet / oṃ tāre tuttāre ture sṣāhā /
yatheṣṭaṃ viharet /
// iti varadatārāsādhanaṃ samāptam // dvibhujām ekavaktrāṃ ca sarvālaṅkārabhūṣitām /
dakṣiṇe dhūpatārāṃ ca dīpayaṣṭikarākulām //
^178 pīravarṇāṃ mahābhūṣāṃ calatkanakakuṇḍalām /
uttare gandhatārāṃ tu gandhaśaṅkhakarākulām //
92. raktavarṇanibhāṃ devīṃ bhāvayed garbhamaṇḍale /
dvārapālīs tato dhyāyād aṅkuśyādiprabhedataḥ //
tāṃkārajaṃ tāṃkārākrāntamadhyam indīvaraṃ dhyātvā pūrvadvāre vajrāṅkuśīm ekavaktrāṃ dvibhujāṃ vajrāṅkuśotpalahastāṃ
tatpariṇatām āryatārāṃ śyāmavarṇāṃ vāmenotpaladharāṃ dakṣiṇe dvikṛtavadanāṃ kṛṣṇavarṇāṃ, dakṣiṇadvāre vajrapāśīṃ
varadāṃ bhadrāsanasthitām amoghasiddhimakuṭīṃ dhyātvā jñānasattvenaikīkṛtya
oṃ tāre tuttāre ture amukaṃ amukīṃ vā ^180
vaśam ānaya svāhā iti sādhyanāmasahitamanantaroktena
saṃkhyāniyamena japet / śarādicihnābhāve 'pi sādhyagalam pītavarṇāṃ vikṛtānanāṃ ekavaktrāṃ dvibhjāṃ vajrapāśahastāṃ,
utpalena baddhvā svaśarīrāruṇakiraṇasañcayais taccharīram āpūrya paścimadvāre vajrasphoṭīṃ raktavarṇāṃ ekavaktrāṃ dvibhujāṃ vikṛtavadanāṃ
svavaśe sthāpayed iti / vajrasphoṭahastāṃ, uttaradvāre vajraghaṇṭhāṃ śvetavarṇāṃ
ekavaktrāṃ dvibhujāṃ vikṛtavadanāṃ vajraghaṇṭāhastāṃ, etā
// vaśyādhikāratārāsādhanaṃ samāptam // ālīḍhapadasthāḥ sūryāsanāḥ sūryaprabhā jvālāmālākulāḥ
sarpābharaṇā draṣṭavyāḥ /
ūrdhve ūṣṇīṣavijayāmadhaḥ sumbhāṃ vibhāvayet /
93. cakraṃ ca nāgapāśaṃ ca dhyātvā mantraṃ sphuran japet //
oṃ tāre tuttāre ture svāhā /
athātaḥ sampravaśyāmi vajratārāprasādhanam / daśākṣarair daśa devatyo daśapāramitāśrayāḥ /
homakarmavidhānena sarvakāmārthasādhakam // bhāvayīyāḥ prayogena sarvakāryaprasiddhaye //
tatremāni mantrapadāni bhavati - nama āryāvalokiteśvarāya etan mantravaraṃ śreṣṭhaṃ sarvabuddhair namaskṛtam /
bodhisattvāya mahāsattvāya mahākāruṇikāya paṭhitasiddhikaraṃ tīvraṃ vajrapañjarabhāṣitam //
tad yathā oṃ tāre tuttāre ture sarvaduṣṭapraduṣṭān mama kṛte anena mantreṇa paṭāñcalaṃ saptābhimantritaṃ kṛtvā granthiṃ
jambhaya stambhaya mohaya bandhaya huṃ huṃ huṃ phaṭ phaṭ phaṭ baddhvā vindhyāyām api gacchan na kenāpy avalīyate / vyāghrā-
sarvaduṣṭastambhani tāre svāhā / cauranakrasiṃhasarpadantimahiṣabhallukagavayādayo nāmasmaraṇamātreṇa
naśyanti vilīyante / anena mantreṇotpalānām
^179 aṣṭottaraśataṃ yāvad juhūyāt / oṃ tāre tutttāre ture
amukīṃ me vaśam ānaya svāhā, anenaiva mantreṇa kākapakṣaṃ
mātṛmaṇḍalamadhyasthāṃ tārādevīṃ vibhāvayet / dvātriṃśad vārān parijapyārigṛhe gopayet saptāhenoccāṭayati /
aṣṭabāhuṃ caturvaktrāṃ sarvālaṅkārabhūṣitām // oṃ tāre tuttāre ture cala pracala śīghragāmini
kanakavarṇanibhāṃ bhavyāṃ kumārīlakṣaṇojjvalām / devadattam uccāṭaya huṃ huṃ phaṭ /
pañcabuddhamahāmakuṭīṃ vajrasūryābhiṣekajām //
navayauvanalāvaṇyāṃ calatkanakakuṇḍalām / ^181
viśvapadmasamāsīnāṃ raktaprabhāvibhūṣitām //
vajrapāśatathāśaṅkhasaccharodyatadakṣiṇām / athāparo 'pi prayogo bhavati / oṃ tāre tuttare ture
vajrāṅkuśotpaladhanustarjanīvāmadhāriṇīm / amukābhidhānāṃ kumārīṃ mahyaṃ vivāhena tasyāḥ pitā
vajraparyaṅkayogena sādhayed bhuvanatrayam // prayacchatu svāhā /
pūrveṇa puṣpatārāṃ tu sitavarṇāṃ manoramām / madanaṃ caṇḍabījaṃ ca tathonmattakam eva ca /
oṃkārākṣaraniṣpannāṃ puṣpadāmakarākumālām // aśokapatraṃ puṣpaṃ ca juhūyāt sahasrapañcakam //
ghṛtamadhuguḍahomaṃ kanyāsiddhau praśasyate / athāparo 'pi prayogo bhavati / candroparāgasamaye
saptāhena tadā yogī labhet kanyāṃ svavāñchatām // tārādhāraṇīṃ japan sevāṃ kṛtvā tadbhūtalokeśvaraṃ gṛhya
athāparo 'pi prayogo bhavati / oṃ tāre tuttare ture śaṅkhacūrṇaṃ bhāvayet / pramadāyai dātavyam / pañcatāyām api
amukābhidhānāṃ svasthānata ākarṣaya mamāntike jaḥ, tam anuvartate /
anena mantreṇa badarīkaṇṭakānāṃ pañcasahasrāṇi svayambhūkusumāktāni athāparo 'pi prayogo bhvati / tārādhāraṇīmantreṇa
juhūyāt / anena kṛtena jṛpāṇām api madanaphalam aṣṭottaraśatavārān parijapya tena phalena hayagrīvena
kanyām ākarṣayed iti / sārdhaṃ yāṃ mrakṣati sā vaśyā bhavati /
athāparo 'pi prayogo bhavati / rajasvallākarpaṭe bhagavatīṃ athāparo 'pi prayogo bhavati / oṃ tāre tuttare ture
dvibhujām ekānanām aṅkuśotpalāpāśahastāṃ vilikhya tasyāḥ amukasya bandhamuktiṃ kuru muḥ svāhā, anena mantreṇārkadalaṃ
purataḥ pūjāṃ kṛtvā ime puṣpāḥ śubhā divyā ityādinā sādhyanām avidarbhitaṃ saṃlikhya kulīragartte sthāpayet,
paścāt mantraṃ japet bhāvānvitaḥ - oṃ tāre tuttāre ture bandhanamuktir bhavati /
amukīṃ mama īpsitasvapnaṃ kathaya huṃ phaṭ / pañcasahasreṇāgacchati /
pāśena galake baddhvā aṅkuśena vidārya ca sādhyaṃ // vajratārāsādhanaṃ samāptaṃ //
pādatale dhyātvā dāsīrūpeṇa bhuñjayet /
athāparo 'pi prayogo bhavati / tārādhāraṇīṃ saptābhimantritāṃ
kṛtvā' 'kṣidvayaṃ mārjayet / rājakulasyāntike 94.
praviśet / atha sa rājā śiṣyavad gauravaṃ karoti, viruddhaṃ
na vakti, prasādaṃ ca prayacchati, priyālāpaṃ kurute, dāsatāmupaiti, namas tārāyai /
kruddho 'pi vaśo bhaved iti dṛṣṭapratyayaḥ sadbhūtaḥ /
athāparo 'pi prayogo bhavati / tārādhāraṇīṃ śatadhā' athātaḥ sampravakṣyāmi vajratārāprasādhanam /
'varttya dvivadanāśīviṣaṃ bhasma kṛtvā raktavarṇago(gāvī)ghṛtena homakarmavidhānena sarvakāmārthasādhanam //
arkatūlena varttiṃ kṛtvā prajvālyāñjalanaṃ pātayet / tamañjanaṃ tatremāni mantrapadāni bhavanti / tad yathā, nama āryāvalokiteśvarāya
vajrasūryavajradharmābhyāṃ sammardya paramānnena dhūpayet / bhasmanā bodhisattvāya mahāsattvāya mahākāruṇikāya,
sārdhamakṣimañjayet / yāṃ paśyati cakṣur vajreṇa sā yadi tad yathā, oṃ tāre tuttāre ture sarvaduṣṭapraduṣṭān mama
padmanartteśvaraṃ na rakṣati tadā 'haṃ tārā na bhaveym, ghātitāś kṛte jambhaya stambhaya mohaya bandhaya huṃ huṃ huṃ phaṭ phaṭ phaṭ,
ca buddhā bhagavanto mayā bhaveyur iti / sarvaduṣṭastambhani tāre svāhā / tatrādau tāvat svahṛdi
athāparo 'pi prayogo bhvati / adaśanaśiśulolāṃ
gṛhītvā tārādhāraṇyā saptābhimantritāṃ kṛtvā bhṛṅgarājamūlena ^184
gorocanayā sārdham ekīkṛtya lalāṭe tilakaṃ paridhāya
yāṃ paśyati, tāṃ vaśyāṃ kurute, nānyaṃ ramate, nānyasmin candramaṇḍale tāṃkārabījaṃ dhyātvā tadraśmisamākṛṣṭagurubuddhabodhisattvān
gacchati, svayaṃ na tyajati / nānāvidhapūjādibhiḥ sampūjya pāpadeśanādikaṃ
athāparo 'pi prayogo bhavati / udarakīṭaṃ tārādhāraṇyā kṛtvā triśaraṇagāthāṃ paṭhet / tataś caturbrahmavihārān bhāvayitvā
saptābhimantritaṃ kṛtvā vajradharmeṇa sārdhaṃ kanyāyai oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti mantram
tāmbūlena dadyāt / abhyavahṛte yogavaraṇe muñcati, nānyaṃ uccārayet / tataḥ paṃkārajapadme candramaṇḍalopari tāṃkārabījaṃ
ramate, nānyasmin gacchati, svapatiṃ tyajati / punar api dhyātvā tatpariṇāmena -
athāparo 'pi prayogo bhavati / mahātailenātmānam abhyaṅgya mātṛmaṇḍalamadhyasthāṃ tārādevīṃ vibhāvayet /
tārādhāraṇīṃ japed ayutam ekaṃ bhāvanānvitaḥ / japānte aṣṭabāhuṃ caturvaktrāṃ sarvālaṅkārabhūṣitām //
śālipiṣṭakuḍamalyāśaṣkulikā yasyai dīpate, sā pañcatāyām pai na muñced iti / kanakavarṇanibhāṃ bhāvyāṃ kumārīlakṣaṇojjvalām /
viśvapadmasamāsīnacandrāsanasusaṃsthitām //
^183 pītakṛṣṇasitarktasavyāvarttacaturmukhām /
pratimukhaṃ trinetrāṃ ca vajraparyaṅkasaṃsthitām //
raktaprabhāṃ caturbuddhamakuṭīṃ vajraśaraśaṅkhavaradasaddakṣiṇalasatkarāṃ etan mantravaraṃ śreṣṭhaṃ sarvabuddhair namaskṛtam /
utpalacāpavajrāṅkuśavajrapāśasatarjjanīvāmasatkarām- paṭhitasiddhikaraṃ divyaṃ vajrapañjarabhāṣitam //
vajraparyaṅkayogena sādhayed bhuvanatrayam / iti /
tadagrataḥ puṣpatārāṃ sitavarṇāṃ manoramām // atrāyaṃ upacāraḥ / anena mantreṇa pṭāñcalaṃ gṛhītvā
oṃkārākṣaraniṣpannāṃ puṣpadāmakarākulām / saptābhimantritaṃ kṛtvā granthiṃ baddhvā vindhyāṭavīm api gacchan na
dvibhujāṃ caikavaktrāṃ tu sarvālaṅkārabhūṣitām // kenāpy avalīyate, vyāghracauranakrasiṃhasarpadantimahiṣabhallukagavayāśvādayo
dakṣiṇe dhūpatārāṃ ca kṛṣṇavarṇāṃ surūpiṇīm / naśyanti vilīyanta iti / tathā anena
dhūpaghaṭīkaravyagrāṃ sarvālaṅkāraśobhitām // mantreṇotpalānām aṣṭottaraśataṃ juhūyāt, oṃ tāre tuttāre
paścime dīpatārāṃ ca pītavarṇāṃ manoharām / ture amukīṃ me vaśam ānaya svāhā / yām icchati tāṃ vaśam
dīpayaṣṭidharāṃ divyāṃ calatkanakakuṇḍalām // ānayati / tathā anena mantreṇa kākapakṣaṃ dvātriṃśadvārān
uttare gandhatārāṃ vai gandhaśaṅkhakarākulām / parijapyārigṛhe gopayet, saptāhenoccāṭayati - oṃ tāre
raktavarṇanibhāṃ devīṃ bhāvayed garbhamaṇḍale // tuttāre ture cala pracala śīghragāmini devadattam uccāṭaya huṃ
phaṭ / iti uccāṭanavidhiḥ /
^185 athāparaḥ prayogaḥ / oṃ tāre tuttāre ture amukābhidhānāṃ
kumārīṃ mahyamudvāhena tasyāḥ pitā prayacchatu
etā ekavaktrā dvibhujāḥ sarvālaṅkārabhūṣitā svāhā /
vajraparyaṅkinyaśceti / etāḥ ṣaḍ devya īṣatkarālavadanā madanaṃ caṇḍabījaṃ ca unmattakaphalaṃ tathā /
lalitākṣepasaṃsthitāḥ / etāḥ sarvā maṇḍalacakre dhyātvā aśokapatraṃ puṣpaṃ ca juhūyāt sahasrapañcakam //
hṛdvījaraśmisamānītajñānacakraṃ jaḥ-huṃ-vaṃ-hor ityetair ākarṣaṇādikaṃ ghṛtamadhuguḍahomaṃ vai kanyāsiddhau praśasyate /
kuryāt / saptāhena tato yogī labhet kanyāṃ svavācchitām //
pūrvadvāre tato dhyāyād vajrāṅkuśīṃ sitadhutim / iti /
vajrāṅkuśasacihnakakarātmakamanoharām //
dakṣiṇadvāre vajrapāśīṃ kṛṣṇāmatiratipriyām / ^187
divyālaṅkārabhūṣāṅgīṃ vajrapāśadharāṃ varām //
vajrasphoṭāṃ pītavarṇāṃ vajrsphoṭāṅkasatkarām / athāparaḥ prayogaḥ / oṃ tāre tuttāre ture amukābhidhānāṃ
cintayet paścime dvāre nānālaṅkārabhūṣitām // svasthānata ākarṣaya mamāntike jaḥ ity anena mantreṇa
vajraghaṇṭām uttaradvāre vajraghaṇṭāyudhām atha / badarakaṇṭakāni pañca sahasrāṇi svayambhūkusumāktāni
raktavarṇāṃ śubhāṃ śaśvat paśyed vai divyarūpiṇīm // hotavyāni / etena nṛpāṇām api kanyām ākarṣayati /
ūrdhve uṣṇīṣavijayāṃ pītavarṇāṃ surūpiṇīm / athāparo 'pi prayogo bhavati / rajaḥsvalākarpaṭe bhagavatīṃ
dhyāyāt sambādhiphaladāṃ mantrī cakradharāṃ tataḥ // dvibhujām ekavaktrām aṅkuśapāśotpalahastāṃ vilikhya tasyāḥ
tadgarbhamaṇḍalasyādhaḥ kṛṣṇavarṇāṃ vibhāvayet / purataḥ pūjāṃ kṛtvā ime puṣpāḥ śubhā divyā ityādinā
sumbhāṃ bhāsvarasadrūpāṃ nāgapāśalasatarām // mantraṃ japet bhāvanānvitaḥ - oṃ tāre tuttāre ture amukīṃ
dvibhujā ekavadanāḥ sarvā jñeyā manoharāḥ / mamesmitaṃ svapnaṃ kathaya huṃ phaṭ / pañcasahasreṇāgacchati /
akṣarair daśabhiś caitā devatyo daśa nirmitāḥ / pāśena galakaṃ baddhvā aṅkuśena vidārya ca /
daśapāramitāḥ śuddhāḥ sarvakarmaprasiddhaye // caraṇāvutpalenaiva baddhvā' 'kṛṣya samantataḥ /
tatra daśākṣarāṇi - oṃ tāre tuttāre ture svāhā / sādhyaṃ pādatale dhyātvā dāsīrūpeṇa bhuñjayet //
athāparaḥ prayogaḥ / tārādhāraṇīṃ saptābhimantritāṃ
^186 kṛtvā akṣidvayamañjet / rājakulasyāntike praviśati, sa
rājā garavādikaṃ karoti, ekāntato vaśyo bhavatīti /
tathā cittavākkāyādhiṣṭhānābhiṣekabindusūkṣmayogajāpādayo athāparaḥ prayogaḥ / tārādhāraṇīṃ śatadhā' 'vartya dvivadanām
'pi dhyātavyā iti / āśīviśaṃ bhasma kṛtvā raktavarṇago(gāvī)ghṛtenārkatūlena
varttikāṃ ca kṛtvā prajvālyāñjanaṃ pātayet / tamañjanaṃ sūryavajrābhyāṃ vajratārāṃ samāṇḍaleyāṃ vakṣyamāṇabhujāyudhāṃ samālambyākāśe
sampādya paramānnena dhūpayet / tadbhasmanā sārdham akṣi puṣpādibhiḥ sampūjya -
añjayet / yāṃ paśyati cakṣurvajreṇa sā yadi padmanartteśvaraṃ ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmyagham /
na rakṣati, tadā 'haṃ tārā na bhaveyam, ghātitāś ca me buddhā anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ //
bhavanto bhaveyur iti / ity uccārya maitryādibhāvanāṃ kuryāt / sarvasattvā mayā
saṃsāraduḥkhād uddhṛtya mahāsukhe buddhatve [pratiṣṭāpayitavyā
^188 iti] sarvākāravaropetaśūnyatāṃ bhāvayet / cittam evedaṃ
bhrānta tena tenākāreṇa pratibhāsate / yathā svapne cittādanyatra
athāparaḥ prayogaḥ / udarakīṭakaṃ dhāraṇyā saptābhimantritaṃ grāhyaṃ na vidyate grāhyābhāvāt, cittam api grāhakaṃ
kṛtvā vajradharmeṇa sārdham ekīkṛtya tāmbūlena dadyāt / na bhavati, tasmād viśvam idaṃ niḥsvabhāvaṃ pratikṛtipariśuddhaṃ
abhyavaharati anena prayogavareṇa muñcati svapatnīvācarati / ādyam anutpannaṃ paśyet /
athāparaḥ prayogaḥ bhavati / adaśanaśiśulolāṃ gṛhītvā tad anu ākāśe pūrvapraṇidhānabalād utpannaṃ śuddhalaukikavjñānasvabhāvaṃ
tārādhāraṇyā saptābhimantritāṃ kṛtvā bhṛṅgarājagorocanayā rephodbhavaṃ sūryamaṇḍalaṃ tadupari kṛṣṇahuṃkāreṇa
sārdham ekīkṛtya lalāṭe tilakaṃ paridhāya yāṃ paśyati tāṃ pariṇatāṃ śukladharmodayāṃ ūrdhvasthitāṃ trikoṇāṃ
vaśaṃ kurute / antaḥśuṣirāṃ viśvapadmaviśvavajrādhiṣṭhitamadhyāṃ dhyātvā viśvavajravedikāyāṃ
athāparo 'pi prayogaḥ / mahātailenātmānam abhyaṅgya tārādhāraṇīm
ayutam api japet, bhāvayan japānte śālipiṣṭakena ^190
kuḍamalyā śaṣkulikāṃ kṛtvā yasmai dīyate sa pañcatāyām
api na muñcati / catvāri mahābhūtāni bhāvayet / laṃkārajaṃ
athāparo 'pi prayogaḥ / candroparāgamamaye tārādhāraṇīṃ pṛthvīmaṇḍalaṃ pītaṃ caturasraṃ koṇeṣu trisūci[ci]kavajrāṅkitam,
japan, sevāṃ ca kurvan, tadudbhavalokeśvareṇa śaṅkhacūrṇaṃ bhāvayet / tadūrdhve vaṃkārajaṃ varuṇamaṇḍalaṃ śuklaṃ vartulaghaṭāṅkam,
tad yasyā dīyate sā [yāvat] pañcatvam anuvartate / tadupari rephapariṇatam agnimaṇḍalaṃ trikoṇaṃ koṇeṣu rephāṅkitam,
aparaḥ prayogaḥ / tārādhāraṇyā madanaphalam aṣṭottaraśatavārān tadupari yaṃkārapariṇataṃ vāyumaṇḍalam ardhacandrākāramantadvayena
parijapya tena phalena hayagrīveṇa sārdhaṃ yāṃ mrakṣati sā vaśyā bhavati / calatpatākāṅkitaṃ dhūmravarṇaṃ cintayitvā, tatpariṇataṃ
aparo 'pi prayogo bhavati / oṃ tāre tuttāre ture kūṭāgāraṃ pañcaratnamayaṃ caturasraṃ caturdvāraṃ catustoraṇabhūṣitaṃ
amukasya bandhanamuktaṃ kuru svāhā anena mantreṇārkadale hārārdhahārapaṭṭasragdāmamaṇḍitaṃ aṣṭastambhopaśobhitaṃ
sādhyanāmavidarbhitaṃ vilikhya kulīragartte gopayet, stambhopari (vṛta)valayavajrāvalīvṛtaṃ madhyapuṭeṣu
bandhanamuktir bhavati / pañcasu dvāreṣu adha ūrdhve ca viśvapadmam / tatra madhyāsane
akārādiṣoḍaśasvarapariṇāmena candramaṇḍālamādarśajñānasvabhāvaṃ
// iti vajratārāsādhanaṃ samāptaṃ // tadupari kakārādicatustriṃśadvyañjanaiḥ sūryamaṇḍalaṃ
tayor ekatāṃ samatājñānaṃ tadupari tāṃkārajotpalakarṇikāyāṃ
^189 candrasthatāṃkāraṃ pratyavekṣaṇājñānaṃ tadbījaraśmibhir
ākṛṣṭānāṃ sarvatathāgatānāṃ praveśe kṛtyānuṣṭhānajñānaṃ
95. tad anu bhagavatyā niṣpattiḥ suviśuddhadharmadhātujñānam /
evaṃ pañcākārāṇi sambodhikrameṇaiva tāṃkāranirgatasvabīja-
namo vajratārāyai / cihnapariṇāmaniṣpannadaśadevatyā sahaiva niṣpannāṃ tāṃ
vajratārāṃ namas kṛtya gurupūrvakramāgatām / bhagavatīṃ cintayet pītavarṇāṃ pītakṛṣṇaraktaśvetam iti
tasyāś ca mādhanaṃ spaṣṭaṃ likhyate smṛtaye mayā // caturvaktrām aṣṭabhujāṃ vajrapāśaśaṅkhaśaravaradadakṣiṇākarāṃ
mano 'nukūle sthāne sukhāsanopariṣṭo yogī oṃ rakṣa vajrāṅkuśotpalakārmmukatarjanīvāmakarāṃ sarvālaṅkārabhūṣitāṃ
rakṣa huṃ huṃ phaṭ svāhā iti sthānātmayogarakṣāṃ kṛtvā raktaprabhāvibhūṣitāṃ navayauvanāṃ vajraparyaṅkinīṃ viśvapadmāsanasthitāṃ
hṛccandre tāṃkāraṃ dṛṣṭvā tadraśmibhiḥ samākṛṣṭāṃ bhagavatīṃ pañcatathāgatamukuṭinīṃ dhyāyāt /
pūrvadale puṣpatārāṃ śvetāṃ oṃkārajāṃ dvibhujāṃ puṣpamālādhāriṇīṃ japet oṃ tāre tuttāre ture svāhā / mālāmantraṃ vā oṃ
sarvālaṅkārabhūṣitām, tākāreṇa dakṣiṇe āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya,
tad yathā , oṃ tāre tuttāre ture sarvaduṣṭapraduṣṭānāṃ
^191 mama kṛte jambhaya stambhaya mohaya bandhaya huṃ
huṃ huṃ phaṭ phaṭ phaṭ sarvaduṣṭastambhani tāre svāhā /
dhūpatārāṃ kṛṣṇāṃ dhūpaśālākarām, rekāreṇa praścime dīpatārāṃ
pautāṃ dīpayaṣṭikarām, tukāreṇa uttare gandhatārāṃ vidhāya vajratārāyāḥ sādhanaṃ yan mayārjitam /
raktāṃ gandhaśaṅkarāṃ dhyāyāt, garbhamaṇḍale tākāreṇa śubhaṃ tena janā sarve mantrasambuddhabhāskarāḥ //
aṅkuśatārāṃ aṅkuśahastām, dakṣiṇe rekāreṇa pāśatārāṃ
kṛṣṇavajrapāśahastāṃ, paścime tukāreṇa sphoṭatārāṃ pītavarṇāṃ // iti vajratārāsādhanam //
nigaḍahastāṃ, uttare rekāreṇāveśatārāṃ raktāṃ ghaṇṭākarām,
adhasi svākāreṇa sumbhatārāṃ kṛṣṇāṃ nāgapāśakarām, ^193
ūrdhve hākāreṇa uṣṇīṣavijayatārāṃ pītāṃ cakradharāṃ
dhyāyāt / 96.
tad anu hṛccandrasthitacihnabījapariṇatajñānasattvahṛccandre
tāṃkāraṃ dṛṣṭvā tadraśmibhir jñānamaṇḍalam ākṛṣya sampūjya jaḥ huṃ namo vajratārāyai
vaṃ hoḥ ity anena mantreṇa ākarṣaṇapraveśanabandhatoṣaṇaṃ
kuryāt / tad anu cakṣurādiṣu mohavajrādayaḥ ṣaṭ cintanīyāḥ, vajratārāṃ namaskṛtya sitavarṇāṃ manoramām /
kāyavākcitteṣu oṃ-āḥ-huṃkārapariṇatāṃ khecarī- tatsādhanavidhiṃ vakṣye sarvasattvārthahetunā //
bhūcarīnairātmāś cintanīyāḥ / tad anu hṛdbījaraśmibhir ākṛṣṭān iha bhāvanādhikṛto yogī svahṛdi candramaṇḍale tāṃkāraṃ
tathāgatān sampūjya abhiṣekaṃ prārthayet / abhiṣiñcantu vicintya mukhaśaucādikaṃ kuryāt / atyantasukhāsanopaviṣṭaḥ
māṃ sarvatathāgatā iti / tais tathāgatair jñānāmṛtapūrṇakalaśair svahṛdbījāt raśmiṃ niścārya tena raśminā' 'kṛṣya tārābhaṭṭārikāṃ
abhiṣicyate / abhiṣicyamānānāṃ abhiṣekajināḥ purato 'ntarīkṣe 'vasthāpya gurubuddhabodhisattvāṃś ca
śirasi jāyante / tatra bhagavatyā ranasambhavaḥ, purataḥ pāpadeśanādikaṃ kuryāt / pāpadeśanā akaraṇasaṃvaraṃ
puṣpatārādīnāṃ yathākramaṃ vairocanākṣobhyāmitābhā 'moghasiddhayaḥ, anumodanā pariṇāmanā triśaraṇagamanaṃ bodhicittotpādanaṃ
aṅkuśatārādīnām api te eva / adhodevaty ūrdhvadevatyor mārgāśrayaṇaṃ caturbrahmavihārībhāvanā / oṃ śūnyatājñānavajrasvabhāvātmako
akṣobhyavairocanau hṛdbījanirgatapuṣpādibhiḥ sampūjya, 'ham iti śūnyatābhāvanāṃ ca vibhāvya
vīṇādibhiḥ saṃstutya, rasavajrādibhiḥ ḍhaukitaṃ samāsādya, bimbaniṣpattibhāvanāṃ ca bhāvayet / tataḥ paṃkārapariṇataṃ
pratyekaṃ sphuraṇenākhedanaparyantena jagadarthaṃ kārayitvā puṣpādayaḥ sitam aṣṭadalakamalaṃ tasyopari akārapariṇataṃ candraṃ candropari
krameṇa bhagavatyā hṛdaye pratiṣṭhāś cintanīyāḥ / bhagavatyā tāṃkārapariṇataṃ sitam utpalaṃ utpalamadhye candraṃ candramadhye
tāṃkāraṃ tāṃkārād gaganatalaṃ viśvaṃ ca tārārūpeṇa saṃsphārya
^192 tārārūpeṇa tribhuvanasthitān sattvān vyavasthāpya punas
tatraiva tāṃkāre saṃsphārya utpalacandre
api sphuraṇayogena sarvam eva viśvaṃ tāṃkārapariṇatatārābhaṭṭārikārūpeṇātmānaṃ
māyopamasvapnopamanijacintādhīnamāka[la]yya paśyati / sitavarṇāṃ sitakamalopari
svahṛdbīje pratisṭhā dhyeyā / tad anu candrāsanasthāṃ vajraparyaṅkināṃ sitacandrāśritāṃ
tadbījaṃ raśmipuñjākāraṃ kramāvalīnaṃ sūkṣmabindurūpaṃ mahāsukhamayaṃ ṣoḍaśaśābdapuṣmatīṃ nānābharaṇabhūṣitāṃ dakṣiṇe haste varadāṃ
dhyātvā tam api nirupalabdhiṃ kuryāt / punar jhaṭiti vāmenotpaladhāriṇīṃ aśeṣamāravidhvaṃsantīṃ svakāromakūpato
āvirbhūtaṃ maṇḍalaṃ dṛīṭvā baliṃ dadyāt oṃ akāro
mukhaṃ sarvadharmāṇāṃ ādyam anutpannatvāt / oṃ āḥ huṃ phaṭ ^194
svāhā ity anena mantreṇa dikpālebhyaḥ / tad anu mantraṃ
buddhabodhisattvān sphurantīṃ bhāvayet / īdṛśīṃ bhāvanāṃ tadvedikāvyāpīni caturmahābhūtamaṇḍalāni / yaṃkārapariṇataṃ
sthirīkṛtya mantraṃ japet / svahṛdi sitam aṣṭāracakraṃ vicintya ardhacandrākāraṃ nīlaṃ vāyumaṇḍlaṃ kaṭidvaye lalatpatākāṅkitam,
araṃ prati aṣṭau akṣarān vibhāvya madhye svāhākāraṃ dattvā tadupari raṃkārajaṃ agnimaṇḍalaṃ trikoṇaṃ
japet, manasā vācayen mantraṃ oṃ tāre tuttāre ture svāhā /
anena cintitamātreṇa sarvamārairavadhyo bhavati / ^196
kavitā vaktṛtā caiva prajñā cātyantanirmalā
kalpāntaṃ (api) jīvanopāyam uktaṃ vajrabhṛtā svayam // raktaṃ koṇūṣu rephāṅkaṃ tasyopari vaṃkārajaṃ varuṇamaṇḍalaṃ vartulaṃ
rājāno vaśagās tasya śāntāḥ purajanaiḥ saha / sitaghaṇṭāṅkaṃ tadupari laṃkārajaṃ mahendramaṇḍalaṃ pītaṃ
apyakhaṇḍitaromātmā sarvaśatruṣu sarvadā // caturasraṃ koṇeṣu trisūcikavajrāṅkitaṃ tatsvabhāvaṃ māyopamaṃ
(ārya)vajratārā mahātejāḥ sarvasiddhipradāyikā / vijñānaṃ viditvā caturmahābhūtapariṇāmajaṃ pariśuddhabuddhakṣetrasaṃkeparūpaṃ
dattvā tu dakṣiṇāṃ vā['pi] suvarṇarajatādikam // mahāmokṣapuraṃ vairocanasvabhāvaṃ viśvavajravedikāmadhye
śrotavyaṃ parayā bhaktyā paṇḍitena mahātmanā / nānāratnamayaṃ kūṭāgāram-
abhiṣikāgralabdho yo gurubhaktiparātmakaḥ // caturasraṃ caturdvāram aṣṭastambhopaśobhitam /
sa śrotā ca bhaved atra prokto jinagaṇaiḥ sadā / caturvedīparikṣiptaṃ catustoraṇamaṇḍitam //
anyathā naiva siddhyati yadi sākṣāt svayaṃ jinaḥ hārārddhahārapaṭṭā(ghaṇṭā)darśacāmaravicitrapatākāghaṇṭāvibhūṣiam /
tasya garbhapuṭe aṣṭadalaṃ padmaṃ sakeśaraṃ varaṭakopari
// vajrātārāsādhanaṃ samāptam / akārapariṇataṃ candramaṇḍalamādarśanasvabhāvaṃ tasyopari
taṃkāraṃ pītaṃ samatājñānasvabhāvaṃ sūryamaṇḍalākrāntam /
/ kṛtir idaṃ āryanāgārjunapādānām // tataḥ tāṃkārāpariṇataṃ kanakavarṇaṃ navasūcikavajraṃ
bījagarbhapratyavekṣaṇāsvabhāvaṃ tannirgataraśmibhiḥ sphuritvā
^195 daśasu dikṣu bhagavatyākāraiḥ sattvārthaṃ kṛtvā punas tatraiva
bījacihnasaṃharaṇakṛtyānuṣṭhānasvabhāvam / tato bījacihna-
94. candrasūryapariṇatāṃ bhagavatīṃ suviśuddhadharmadhātusvabhāvām-
vajratārāṃ caturvaktrāṃ sarvālaṅkārabhūṣitām /
prathamaṃ tāvan mantrī svahṛdyakārapariṇataṃ candramaṇḍalaṃ tatra aṣṭabhujāṃ kanakavarṇāṃ kumārīlakṣaṇojjvalām //
sithatāṃkāraṃ pītavarṇaṃ tatpariṇataṃ navasūcikavajraṃ tadvaraṭake navayauvanakāntimatīṃ calatkanakakuṇḍalām /
tāṃkāraṃ bhāvayet / tadraśmibhir ānītajñānasattvasvabhāvāṃ caturbuddhamahāmukuṭīṃ padmarāgaprabhānvitām //
bhagavatīṃ vakṣyamāṇabhujacihnādyalaṅkṛtāṃ aṣṭabhujāṃ caturvaktrāṃ
vajraparyaṅkaniṣaṇṇāṃ daśadevatīparivṛtāṃ nabhasi dṛṣṭvā ^197
svahṛdbījanirgatapuṣpādipañcopacārapūjābhiḥ sampūjya pāpadeśanā-
puṇyānumodanā-triśaraṇagamana-bodhicittotpāda- vajrapāśaṃ śaraṃ śaṅkhaṃ bibhratī dakṣiṇaiḥ karaiḥ /
maitrīkaruṇāmuditopekṣā bhāvayet / tataḥ sarvadharmān ātmānaṃ vāmaiḥ pītotpalaṃ cāpamaṅkuśaṃ tarjanīṃ tathā //
ca svapnopamaṃ niḥsvabhāvaṃ ādyam anutpannam adhimucya mantram uccārayet hemābhaṃ prathamaṃ vaktraṃ śukladakṣiṇam uttaram /
oṃ śūnyatājñānavajrasvabhāvātmako 'ham / tadanantaraṃ lohitaṃ paścimaṃ nīlaṃ vajraparyaṅkam āsanam //
bodhicittam anusmṛtya ākāśe raṃkārapariṇatṃ sūryamaṇḍalaṃ mantro hṛdbījasambhūto maṇḍalādhipater mukhāt /
tatra huṃkārapariṇataṃ trisūcikavajraṃ tadraśmisambhūtaṃ tāvad nirgato daśadevīnāṃ vibhakto bījatāṃ gataḥ //
icchāvistaraṃ jājvalyamānaṃ vajraprākāraṃ tadraśminirmitavajrapañjaraṃ oṃ tāre tuttāre ture svāhā / pūrvadigdaleṣu candramaṇḍalasthāni
vajrabhūmiṃ bāhyasīmābandhaṃ ca dhyātvā tadraśmibhir oṃ tāretu akṣarāṇi pūrvādidigdvāreṣu
vighnān utsārya pañjaramadhye ākāśasvabhāvāṃ dharmodayām ekārāārāṃ sūryamaṇḍalasthāni ttāreture akṣarāṇi ūrdhve sūryamaṇḍalasthaṃ
adhaḥ sūkṣmāgrām upari viśālāṃ suklāṃ vibhāvayet / svākṣaramadhaḥ sūryamaṇḍalasthaṃ hākṣaraṃ tadbījākṣarapariṇatāni
tanmadhye gaganasvarūpaviśvadalakamalakarṇikāsthitatrisūcikavajraṃ cihnāni bījagarbhāni bhāvayitvā tadraśmibhiḥ
sphuraṇasaṃharaṇaṃ kṛtvā tadbījacihnapariṇatā devyaḥ- bījākṣaraṃ paśyet /
vijñeyā daśa devatyo daśabhūmisvarūpataḥ / tato raśmibhir ānītaṃ jñānasattvasya maṇḍalam /
vajraparyaṅkayoginya ekāsyā dvibhujāś ca tāḥ // puṣpatārādidevatābhiḥ sphuritvā sarvapūjābhiḥ pūjayet /
candrāsthāṃ pūrvatas tārāṃ śuklavarṇāṃ vibhūṣitām / tato jñānasattvamaṇḍalaṃ dvārapālīprayogena samayamaṇḍale
puṣpadāmānvitakarāṃ bhāvayet praṇavodbhavām // praveśayet oṃ vajrāṅkuśi ākarṣaya jaḥ, oṃ vajrapāśi
dakṣiṇe dhūpatārāṃ tu (kṛṣṇāṃ) candre tākārasambhavām / praveśya huṃ, oṃ vajrasphoṭa bandhaya vaṃ, oṃ vajrāveśa vaśīkuru
dhūpaśākhanvitakarāṃ sarvālaṅkārabhūṣitām // hoḥ / tadanantaraṃ svahṛdbījanirgataraśmibhiḥ traidhātukasthiān
paścime dīpatārāṃ ca pītavarṇāṃ subhūṣitām / buddhān ānīya sampūjya mātṛbhir anunāthyate, abhiṣiñcantu
dīpavṛkṣānvitakarāṃ candre rekārasambhavām // māṃ sarvatathāgatā buddhajñāneneti / tatas tair buddhaiḥ herukarūpaiḥ
candre tukārasambhūtāṃ gandhatārāṃ tathottre / pañcāmṛtabhṛtapañcatathāgatātmakaiḥ kalaśaiḥ pañcabhir abhiṣicyate /
gandhaśaṅkhodyatakarāṃ raktavarṇāṃ subhūṣitām // abhiṣicyamāne puṣpakuṅkumavṛṣṭir dundubhiśabdaś ca
bhavati, devatābhiḥ pūjyate stūyate ca / abhiṣikte mūrdhni
^198 ratnasambhava utpadyate, madhyapuṭadevatīnāṃ yathākramaṃ
vairocanākṣobhyāitābhā'moghasiddhis
vidigdale tathā cihnam akṣobhyādiprabhedataḥ / tathāgatā dvārapālīnāṃ
vajracakraṃ tathā padmaṃ śaṅkhaṃ tadvarṇabhedataḥ // mukuṭeṣu bhavanti / uṣṇīṣāyā ratneśaḥ, sumbhāyā mukuṭe
dvārapālīs tathā dhyāyāt sūryasthāḥ sarpabhūṣaṇāḥ / akṣobhya utpadyate / tato bhagavatīṃ nirmaāoakāyaiḥ savāsu
pūrvadvāre 'ṅkuśīṃ śuklāṃ bījattākārasambhavām // dikṣu sattvārthaṃ kurvantīṃ dṛīṭvā mantraṃ japet oṃ tāre tuttāre
dakṣiṇe aṅkuśadharāṃ vāmato duṣṭatarjanīm / ture svāhā /
dakṣiṇe pāśīṃ pītāṃ bījarekārasambhavām //
sapāśatarjanīhastāṃ raktamaṇḍalasaṃścitām / ^200
sphoṭāṃ ca paścime raktāṃ tubījākṣarasambhavām //
vajrālīṃ tarjanīhastāṃ vajramaṇḍalasusthitām / etan mantravaraṃ śreṣṭhaṃ sarvabuddhair namaskṛtam /
śyāmām uttarato ghaṇṭāṃ bījarekārasambhavām / paṭhitasiddhikaraṃ divyaṃ vajrapañjarabhāṣitam //
vajraghaṇṭānvitakarāṃ raśmisthāṃ vāmatrjanīm // athāparo 'pi dhāraṇīmantraḥ - nama āryāvalokiteśvarāya
koṇabhāgeṣu cihnāni māmakyādiviśuddhitaḥ / bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā
bodhicittaghaṭo merurvahnikuṇḍaṃ mahādhvajaḥ // oṃ tāre tuttāre ture sarvaduṣṭapraduṣṭān mama kṛte jambhaya
ūudhve coṣṇīṣavijayāṃ sūrye svākārasambhavām / stambhaya mohaya bandhaya huṃ huṃ huṃ phaṭ phaṭ phaṭ sarvaduṣṭastambhani
śuklavajradharāṃ śuklāṃ vāme ca riputarjanīm // tāre svāhā /
nāgapāśadharāṃ nīlāṃ sūrye hākārasambhavām /
vāme ca tarjanīṃ ghorāmadhaḥ sumbhāṃ vibhāvayet // // vajratārāsādhanaṃ samāptam /
sarvāsāṃ cakṣurādyadhiṣṭhānaṃ mohavajrāṃ nyasyet /
netradvayeṣu vajrāṃ ca karṇayor mātsayikāṃ tathā / / kṛtir iyaṃ mahāpaṇḍitasthaviradharmākaramatipādānām //
ghrāṇe vaktre tu rāgāvajrikām /

^199 98.

kāye cerṣyāvajrāṃ tu mano nairātmyayoginī // namas tārāyai /


iti cakṣurādyadhiṣṭhānaṃ kṛtvā kāyavākcittādhiṣṭhānaṃ
oṃkāreṇa kāyādhiṣṭhānaṃ āḥkāreṇa vāgadhiṣṭhānaṃ huṃkāreṇa tārāṃ praṇamya mahatīṃ jananīṃ jinānāṃ
cittādhiṣṭhānam / tataḥ sarvāsāṃ devatīnāṃ hṛdi candramaṇḍalasthaṃ
niḥśeṣadoṣarahitāṃ guṇināṃ hitāya / saptavidhānuttarapūjāpāpadeśanākuśalamūlam upajātaṃ tat sarvaṃ
tatsādhanaṃ suviśadaiḥ supadaiś ca bhaktyā samyaksambodhaye pariṇāmayāmīti / atha vā samāsataḥ
saṃlikhyate vacanataḥ suhṛdābhihāpi // saptavidhānuttarapūjāsūcakaṃ ślokam enaṃ paṭhet-
nāpūrvaṃ likhyate kiñcit kin tu vākyād guror api / sarvaṃ pāpam ahaṃ diśāmi paramaṃ prītyānumode śubhān
śrutaṃ yat tad api smarttuṃ saṃkṣepataḥ pralikhyate // ājanmasthitaye 'rthaye bhagavataḥ saddharmaratnasya ca /
ratnānāṃ trayam abhyupaimi śaraṇaṃ bodhau dadhe mānasaṃ
^201 tanmārgaṃ ca samāśraye śubhavidhīn sambodhaye nāmaye //
ity anena saptavidhānuttarapūjāṃ vidhāya oṃ muḥ iti
prathamaṃ tāvat prātar utthāya mantrī mukhacaraṇādikaṃ visarjayet / atha vā -
prakṣālya pavitrībhūya vijaye mano 'nukūle sugandhopalipte śīlacandanaliptāṅgā dhyānaprāvaraṇāvṛtāḥ /
surabhikusumāvakīrṇe ca bhūpradeśe sukhāsanopaviṣṭaḥ svahṛdaye bodhyaṅgakusumākīrṇā viharadhyvaṃ yathāsukhaṃ //
prathamasvarapariṇataṃ śītāṃśumaṇḍalaṃ vicintya tanmadhye kamanīyanīlanīrajaṃ ity anena / tad anantaraṃ caturbrahmavihāraṃ maitrīkaruṇāmuditopekṣāsaṃjñakaṃ
tatkiñjalke niṣkalaṅkaśaśāṅkamaṇḍalaṃ vakṣyamāṇakrameṇa bhāvayet / tatra keyaṃ maitrī ?
tadupari pītatāṃkārabījaṃ paśyet / tato 'pi pītatāṃkārabījāt
niḥsṛtya jaganmohāndhakārāpahāribhir mayūkhasamūhair ^203
daśasu dikṣu ye cāparyantā lokadhātavo vidyante,
tān sarvānavabhāsya tatrasthānapyasaṃkhyeyānaprameyān buddhabodhisattvāṃś sarvasattveṣv ekaputraprematālakṣaṇā, atha vā hitasukhopasaṃhārākāreti /
cākāśadeśe 'py ānīyāvasthāpyante / tad anu teṣām karuṇā punaḥ kīdṛśī ? duḥkhād duḥkhahetoḥ
ākāśadeśāvasthitānāṃ mahākāruṇikānāṃ buddhabodhisattvānāṃ samuddharaṇakāmatā, triduḥkhamahānalaprajvalitasaṃsāralohabhavanapraviṣṭān
divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatra- janūn tato 'pi samuddharāmīty adhyāśayo
dhvajaghaṇṭāpatākādibhir mahatīṃ pūjāṃ kṛtvā pāpadeśanāṃ vā karuṇā, atha vā triduḥkhaduḥkhinānāṃ sattvānāṃ
kuryāt / yat kiñ cid anādisaṃsāre saṃsaratā mayā pāpakaṃ saṃsārāmbuddheḥ samuddharaṇecchā / muditā tu īdṛśī / pramodo
karma kāyena vā manasā 'pi kṛtaṃ kāritaṃ kriyamāṇam anumoditaṃ muditā, atha vā 'sadṛśe buddhitve tadupāye ca sarva eva
vā tat sarvaṃ pratideśayāmi, ity anena vidhinā saṃsāriṇaḥ sattvā mayā pratiṣṭhāpayitavyā ity adhyāśayo
pratideśya punar akaraṇasaṃvaraṃ pratigṛhya puṇyānumodanāṃ muditā, yad vā viśveṣāṃ yāni kuśalāni teṣu tadbhogaiśvaryādiṣu
kuryāt / sugatapratyekaśrāvakajinānāṃ tatsutānām api ca ākṛṣṭacittatā / kopekṣā ? pratighānunayanibandhanam
bodhisattvānāṃ sadevakasabrahmakalokānāṃ yat kuśalaṃ tat apahāya hitāhiteṣu jantuṣu paramahitācaraṇam
sarvam anumodayāmīti / tad anu ratnatrayaśaraṇagamanam - upekṣā, yad vā sarvasmin premānuśayarahitaparahitadharmatāyāṃ
buddhaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ / svarasavāhinī pravṛttir upekṣā, atha vā lābhālābhayaśo
'payaśonindāstutisukhaduḥkhetyādyaṣṭalokadharmapramukha-
^202 sakalāprastutavyāpāropekṣaṇam upekṣā / caturbrahmavihārabhāvanānantaraṃ
sarvadharmaprakṛtipariśuddhatāṃ bhāvayet / sarva
dharmaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ / eva dharmāḥ prakṛtyā svabhāvena pariśuddhā aham api prakṛtipariśuddha
saṅghaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ // ityādikam āmukhīkuryāt / imāṃ ca sarvadharmaprakṛtipariśuddhatām
iti / paścāt mārgāśrayaṇam, mārgas tathāgatoktaḥ sa anena mantreṇādhitiṣṭhet oṃ svabhāvaśuddhāḥ
cāśrayaṇīyo mayā nānya iti / tad anu adhyeṣaṇāṃ sarvadharmāḥ svabhāvaśuddho 'ham iti / yadi prakṛtipariśuddhāḥ
kuryāt / jagadarthamāsaṃsāraṃ kurvanto bhagavantas tathāgatās sarvadharmāḥ kutas tarhi saṃsāram āvahati ? grāhyagrāhakādimalāvṛtatvāt /
tatsutā api tiṣṭhantu māṃ parinirvāntu iti / tad anu tadvigamopāyaḥ sanmārgabhāvanā,
yācanā, tādṛṣṭīṃ niruttarāṃ dharmadeśanāṃ bhagavantas tathāgatā tayā sa niruddhaḥ syāt / ataḥ prakṛtipariśuddhāḥ sarvadharmā
deśayantu, yayā jhaṭity eva saṃsāriṇaḥ sattvā bhavabandhanān
nirmuktā bhavantīti / tadanantaraṃ puṇyapariṇāmanāṃ kuryāt / ^204
śliṣṭīkṛtya daśayed iti vikacopalamudreyam / anayā mudrayā
iti siddham / sarvadharmaprakṛtipariśuddhatāṃ vibhāvya tām eva bhagavatīṃ jñānasattvarūpāṃ santoṣya atraiva samayasattvarūpāyā
sarvadharmaśūnyatāṃ vibhāvayet / tatreyaṃ śūnyatā / bhagavatyā mantraṃ bhāvayed ityanayor advaitam adhimuñcet /
grāhyagrāhakādisakalakalpanāprapañcavañcitacitrādvaitaprakāśamātrātmakaṃ tad anu
sacarācaraṃ viśvam iti cintayet / imām eva viśīthinīnāthamaṇḍalamadhyaniviṣṭavikacanīlāmbujakiñjalkāntarlīnaniṣkalaṅkendumaṇḍa
śūnyatām anenāpi mantreṇādhitiṣṭhet oṃ śūnyatājñānavajrasvabhāvātmako loparisthitapītatāṃkārabījanirgatāś
'ham iti / tad anu pūrvahṛdisthamṛgāṅkamaṇḍala- cāparyantāś ca tārādevyā daśadiglokadhātūn
madhyavarttilasannīlotpalakiñjalkābhyantarasthitaniṣkalṅka- samavabhāsya tatsthitānām pai sattvānāṃ nānāratnavarṣaṇena
niśānāthamaṇḍaloparisthitāt pītatāṃkārabījād bhagavatīm dāridryādiduḥkham apanayanti / kṣaṇikanairātmyādi-
āryatārām uttamaśyāmavarṇāṃ dvibhujāṃ prahasitavadanāṃ
niruttarāśeṣaguṇaśālinīṃ niḥśeṣadoṣarahitāṃ ^206
divysuvarṇamāṇikyamuktāratnādyābharaṇabhūṣitāṃ
manohārihārāvalīśātālaṅkṛtakucayugmāṃ dharmadeśanāmṛtena tān santarpayanti / punaḥ punar nānāprakāraṃ
divyakaṅkaṇakeyūrādimaṇḍitabāhudvayāṃ jagadarthaṃ kṛtvā viśvam api tārārūpaṃ niṣpādya tatrāpi
mekhalāmalamaṇigaṇakiraṇāvalīsuśobhitanitambabhāgāṃ pītatāṃkārabīje tāścāntarbhavantīty evamādispuraṇasaṃharaṇakrameṇa
nānāratnakhacitaraṇannūpraviśobhitacaraṇayugalāṃ yāvat khedo na jāyate tāvad bhāvayet / bhāvanātaḥ
pārijātādikusumamañjarīparimalaparikalitacārunibaddhakeśāṃ khinno mantraṃ japet / tatrāyaṃ mantraḥ oṃ tāre tuttāre ture
bhagavadamoghasiddhitathāgataratnavirājitaśirodeśāṃ svāhā / mahāprabhāva evāyaṃ mantrarājaḥ sarvair eva tathāgatair
atiśayamūrttimatīṃ vanditaḥ pūjitaḥ satkṛtaś ceti dhyānād vyutthito jagat
paramaśṛṅgārojjvalavigrahāṃ abhinavayauvanavatīṃ tārārūpaṃ dṛṣṭvā bhagavatyahaṅkāreṇa yatheṣṭaṃ vihared iti /
śaradamalanīlotpalanetrrāṃ divyasarvapaṭāmbarāvṛtaśarīrāṃ prayo 'munā krameṇa bhagavatīṃ bhāvayato 'ṣṭamahāsiddhayaścaraṇayor
śakaṭacakrapramāṇasitakamaloparisitaraśmimaṇḍalopaviṣṭām nipatanti, kiṃ punar anayāḥ siddhayaḥ ? api tu tāś ca
ardhaparyaṅkasthitāṃ dakṣiṇakareṇa varadāṃ vāmena vikacakāntendīvaraṃ sutarām eva / yaś ca vijanagiriguhāsīnaḥ san bhagavatīṃ
bibhrātīṃ niṣpādya cintayet / evaṃ rūpāṃ bhāvayet sa khalu pratyakṣataḥ eva tāṃ paśyati / svayam eva
bhagavatīṃ yāvad icchati tāvad vibhāvayet / bhagavatī tasyāḥ śvāsapaśvāsādikaṃ dadāti / kiṃ bahu
vaktavyaṃ, paramadulabhaṃṃ buddhatvam api karatalagataṃ tasyāvatisṭhate /
^205
// iti kiñcid vistaraṃ tārāsādhanaṃ samāptaṃ /
tadanantaram asyā eva bhagavatyā hṛdisthahimāṃśumaṇḍala-
madhyāvasthitamañjunīlasarojakiñjalkāntargatakalaṅkāṅka- puṇyaṃ mayā bhagavataḥ khalu sādhane yat
vajritakumudabāndhavamaṇḍalamadhyāvalīnapītatāṃkārabīja- ptāptaṃ prakṛṣṭam amalaṃ vipulaṃ ca tena /
vinirgatānekamarīcimālābhis trailokyālokakāriṇībhir tāre trilokavidite varasādhanaṃ te
gatvā 'nādisaṃsiddhā bhagavatī jñānasattvarūpā 'py ākāśād ānīyate / kṛtvā jano jinapuraṃ tvatitaṃ prayātu //
ānīya tāmākāśadeśe 'vasthāpya ratnabhājanāvasthitasugandhateyena tārāyāḥ sādhanaṃ kiñcid vistaraṃ viracayya yat /
surabhikusumena ca tasyā eva labdhaṃ tena śubhaṃ lokaḥ prayātu śmapattanam //
bhagavatyāścaraṇārghaṃ dattvā divyapuṣpadhūpadīpanaivedyagandhamālya-
vilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākādibhir bāhyaguhyapūjābhir / kṛtir iyaṃ paṇḍitasthavirānupamarakṣitānām //
bahuvidhābhiś ca tām eva bhagavatīṃ pūjayet / punaḥ
punaḥ sampūjya stutvā ca mudrāṃ darśayet / sampuṭāñjaliṃ kṛtvā ^207
madhyame sūcīṃ kuryāt / tayoḥ parvatrayopari kiñcit saṅkocya
sthāpayet / anāmike karapaṭe sthāpya kaniṣṭhe prasārya 99.
sabījakartripariṇāmena kṛṣṇām āryatārābhaṭṭārikāṃ
nama āryāṣṭamahābhayatāriṇyai / caturbhujaikamukhīṃ trinetrāṃ kharvalambodarāṃ daṃīṭrākarālavadanāṃ
pratyālīḍhapadena śavārūḍhāṃ nāgāṣṭakabhūṣaṇāṃ vyāghracarmavasanāṃ
yasyāḥ smaraṇamātreṇa naṣṭam aṣṭabhayānakam / avalambamānamuṇḍamālāṃ pañcamudrāvibhūṣitāṃ khaḍga-
tāṃ praṇamya pravakṣyāmi sādhanaṃ ca śiśo śṛṇu // kartridhāridakṣiṇakarām utpalakapāladhārivāmakarāṃsākṣobhyanāthapiṅgalajaṭājūṭāṃ
dhyātvā gaganamadhye tu tārām aṣṭabhayāpahām / atighorāṭṭahāsabhīmarūpāṃ niṣpādya
pūjāṃ manomayīṃ kṛtvā kuryāt pāpasya deśanām // oṃ hrīṃ huṃ phaṭ iti mantraṃ viṣayaprjñādhikāreṇa japet /
puṇyānumodanāṃ paścād ātmapuṇyasya yātanām / niraṃśumālikāṃ dhyātvā khaḍgasthāne vicakṣaṇaḥ /
ātmabhāvaṃ tato dadyāt śaraṇāni tridhā punaḥ // sphuratsaṃhārayogena saṃjapet mantram uttamam //
karoty akraṇaṃ paścāt śūnyatāyāstvanantaram /
svahṛccandre tataḥ padmam aṣṭadalavikāśinam // // iti mahācīnakramāryatārāsādhanam //
tanmadhye tāṃ vicintyaiva nīlābham utpalaṃ tataḥ /
tasya madhye nunar bījaṃ vahniraśmiprabhāsvaram // ^209
tena devī samutpādya sarvālaṅkārabhūṣitām /
savyato varadāṃ devīṃ vāme tūtpalakarāṃ tathā // pratyālīḍhapadārpitāṅghriśavahṛdghorāṭṭahāsā parā
ekavaktrāṃ subimbāṃ ca navayauvanasaṃsthitām / khaḍgendīvarakartrikarpitabhujā huṃkārabījodbhavā /
sugandhipuṣpakeśāṃ ca padmacandroparisthitām // kharvā nīlaviśālapiṅgalajaṭājūṭogranāgair yutā
ardhaparyaṅkam avaṣṭabhya rakṣayed bhuvanatrayam / jāḍyaṃ nyasya kapālake trijagatāṃ hantyugratārā svayam //
aṣṭadevyantarāle ca bhāvayet tārarūpiṇīm / mahācīnakramāṃ natvā tārāṃ tribhavatāriṇīm /
sphuranmantratayā yogī kṛtvā dhyānamanāvilaḥ // tatsādhanam ahaṃ vakṣye yathā gurūpadeśataḥ //
oṃ tāre tuttāre ture svāhā / oṃ oṃ svāhā pūrve, ekalṅge śmaśāne vā śūnyāgāre ca sarvadā /
oṃ tā svāhā dakṣiṇe, oṃ re svāhā paścime, oṃ tatrsthaḥ sādhayed yogī vidyāṃ tribhavamokṣaṇīm //
tu svāhā uttare, oṃ ttā svāhā vahnikoṇe, oṃ re mṛdumasūraka(sa)māsīno 'nyeṣu komaleṣu vā /
svāhā naiṛtyāṃ, oṃ tu svāhā vāyavye, oṃ re svāhā viṣṭareṣu samāśritya sādhayet siddhim uttamām //
aiśānyām / jhaṭity ākārayogena trivajraṃ sumamāhitaḥ /
triṣu sthāneṣu taṃ dhyātvā raśmiṃ visphārayet tataḥ //
^208 tribhavacāriṇaḥ sattvānavabhāsyānayet punaḥ /
saṃhāre ca punar dhyāyācchūnyaṃ viśvaṃ samantataḥ //
sarvāḥ śvetāḥ sphuradrūpā yathā devī tathā parāḥ // tataḥ -
oṃ tāṃ tāriṇyai vajrapuṣpaṃ pratīccha svāhā puṣpaṃ deyam / paṭhet jinamantrakaṃ oṃ śūnyatādisvahāvakam /
gandhanaivedyādikaṃ utpalamudrayā nivedayed iti / antarīkṣaṃ tato dhyāyād āḥkārād raktapaṅkajam //
kṛtvā sādhanam evedaṃ navadevīsamanvitam / bhūyastasyopari dhyāyāt ṭāṃkārāt padmabhājanam /
hatvā 'ṣṭabhayaṃ ca sarvaṃ karotu jagad uttram // tasya madhye punar dhyāyāt huṃkāraṃ nīlasannibham //

// āryāṣṭamahābhayatārāyāḥ sādhanaṃ samāptam // ^210

tato huṃkārajaṃ paśyet kartrikāṃ bījabhūṣitām /


100. kartripariṇataṃ dhyāyād ātmānaṃ tāriṇīsamam //
pratyālīḍhapadāṃ ghorāṃ muṇḍamālāpralambitām /
pūrvoktavidhānena śūnyatābhāvanānantaraṃ raktaāḥkārajaraktapadmopari kharvalambodarāṃ bhīmāṃ nīlanīrajarājitām //
sitaṭāṃkārajapadmabhājane sūryasthanīlahuṃkāraja- tryambakaikamukhāṃ divyāṃ ghorāṭṭahāsabhāsurām /
suprahṛṣṭāṃ śavārūḍhāṃ nāgāṣṭakavibhūṣitām // dhyātvā' 'ryatārāṃ hṛdaye tasyāścakraṃ sitadyuti /
raktavartulanetrāṃ ca vyāghracarmāvṛtāṃ kaṭau / aṣṭakoṣṭakam aṣṭābhirakṣaraiḥ paripūritam //
navayauvanasaspannāṃ pañcamudrāvibhūṣitām // oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam /
lalajjihvāṃ mahābhīmāṃ sadaṃṣṭrotkaṭabhīṣaṇām / dhyāyād ekāgracittaḥ san ṣaṇmāsān dṛḍhaniścayaḥ //
khaḍgakartrikarāṃ savye vāmotpalakapāladhām // japed akhinnacittaḥ san mantram enaṃ daśākṣaram //
piṅgograikajaṭāṃ dhyāyāt maulāvakṣobhyabhūṣitām / tatraiṣa mantraḥ oṃ tāre tuttāre ture svāhā /
bhāvanācalaniṣpattau bhaved yogī mahākaviḥ // mṛtyudoṣair na liptaḥ syāt tārāhṛccakrabhāvakaḥ /
jaḍo 'pi yadi mūrkhaḥ syād bhāvanārasatatparaḥ / lābhī ca sarvasiddhīnāṃ ṣaṇmāsāvadhi tatparaḥ //
labhate mañjuvāṇīṃ tu lakṣamantrasya jāpataḥ //
tryakṣaro 'sau mahāmantraḥ huṃkārānto hṛdi sthitaḥ / // mṛtyuvañcanatārāsādhanam //
pañcaraśmisamāyukto ajñānendhanadāhakaḥ //
tasya dvāravidhiṃ vakṣye yogācārānusārataḥ / ^213
prathamaṃ haparaṃ dattvā caturthasvarabhūṣitam //
103.
^211
mṛtyudoṣair aliptaḥ syāt tārāhṛccakrabhāvakaḥ /
rephārūḍhaṃ sphuraddīptamindubindusamanvitam / lābhī ca sarvasiddhīnāṃ ṣaṇmāsāvadhi tatparaḥ //
traṃkāraṃ ca tato dadyāt caturthenaiva bhūṣitam // vāgīśvarakṛtādeśāt mṛtyuvañcanasaṃgrahāt /
dīrghakārasamāyuktaṃ haṃkāraṃ yojayet punaḥ / uddhṛtā sitatārāyā bhāvanā bhayanāśanī //
haṃkāraṃ ca tato dadyāt sampūrṇaṃ siddhamantrakam // turyavargādyasākāratviṣā visphuritā 'mbare /
niraṃśumālikāṃ dhyātvā khaḍgasthāne vicakṣaṇaḥ / sitābjendvāsanāṃ dṛīṭvā puratas triśaraṇaṃ paṭhet //
sphuratsaṃhārayogena saṃjapet mantram uttamam // muhūrtaṃ śūnyatāṃ paśyet prākṛtāropahānaye /
kalpayet sthiracittena paṇḍito 'haṃ mahākaviḥ / tataḥ prakṛtisāmarthyād bodhicittākṣaraṃ bhavet //
ajasrabhāvanābhyāsād bhavaty eva na saṃśayaḥ // sitārāvindamadhyasthacandrabimbāsanopari /
tārāyāḥ sādhanaṃ kṛtvā yanmayopacitaṃ śubham / ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm //
bhavantu prāṇinas tena paṇḍitā jinaśāsane // śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām /
kṛtiḥ śāśvatavajrasya seyaṃ medhāprasādhanī / sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuṣmatīm //
agādhāḥ paṇḍitā atra kṣantum arhanti sādhavaḥ // sarvasambuddhatatputramātaraṃ kāmarūpadhām /
dhyātvā' 'ryatārāṃ hṛdaye tasyāścakraṃ sitadyuti //
// mahācīnakramatārāsādhanaṃ samāptam // aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam /
oṃ hāvyañjanamadhyasthasādhyanāmādyanābhikam //
^211 dhyāyād ekāgracittaḥ san ṣaṇmāsān dṛḍhaniścayaḥ /
japed akhinnacittaḥ san mantram enaṃ daśākṣaram //
102.
^214
namaḥ sitarārāyai /
pūrvavacchūnyatāparyantaṃ vibhāvya / oṃkāram ādito dattvā paścāt tāre prayojayet /
sitāravindamadhyasthāṃ tāṃbhūtāṃ candraviṣṭarām / tuttāre syāt ture paścāt svāhāntaḥ sārvakarmikaḥ //
ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // brahmendraviṣṇucandrārkarudradikkālamanmadhyaiḥ /
śaraccandrakarākārāṃ pṛṣṭacandrasamāśritām / apy akhaṇḍitaromāgro mṛtyuṃ jayati muktavat //
sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuḥkramām // valipalitadaurbhāgyavyādhidāridryāsaṃkṣayaḥ /
siṃhādyaṣṭamahābhītiduḥkhasandohanāśanaḥ // trinetrāṃ varadākṣasūtraśaradharadakṣiṇatrikarāṃ
ayācitāmbarapānānnaharmyaratnādisaṅgamaḥ / utpalapadmacāpadharavāmapāṇitrayāṃ
khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // ardhaparyaṅkaniṣaṇṇāṃ candrāsanacandraprabhāṃ
kavitā vaktṛtā medhā prajñā caikāntanirmalā / jaṭāmukuṭasthitāmoghasiddhiṃ pañcamuṇḍavibhūṣitamastakāṃ
anyā ca vāñchatā siddhiścakrād asmāt prajāyate // ardhacandrakṛtaśekharāṃ
sādhanaṃ sitatārāyā mṛtyuvyādhivināśanam / nānālaṅkāradharāṃ dviraṣṭavarīākṛtim aṣṭaśmaśānam
uddhṛtya yacchubhaṃ tena jagat tārā svayaṃ bhavet // adhiyasthitāṃ hṛccandrasthitanijabījam ātmānaṃ vicintya
mantraṃ japet oṃ acale animittavare huṃ huṃ phaṭ phaṭ
// mṛtyuvañcanasitatārāsādhanam // svāhā / poṣadhena pūjāpuraḥsaraṃ catuḥsadhyāyāṃ māsaikaṃ
japataḥ śāntikādi bhavatīti /
^215
// ṣaḍbhujaśuklatārāsādhanam //
104.
^217
pūrvavacchūnyatādyanantaraṃ suṃkārapariṇataṃ nānāratnamayaṃ
sumeruṃ tadupari paṃkāreṇa śvetapadmaṃ tadupari akāreṇa 106.
candramaṇḍalaṃ tanmadhye śuklahuṃkāraniṣpannāṃ tārābhagavatīṃ
śuklāṃ trinetrāṃ caturbhujāṃ pañcatathāgatamukuṭīṃ nānālaṅkārāṃ jāṅgulītārāyai namaḥ /
bhujadvayenotpalamudrāṃ dadhānāṃ dakṣiṇabhujena cintāmaṇiratnasaṃyuktavradāṃ
sarvasattānām āśāṃ paripūrayantīṃ vāme natvā bhagavatīṃ tārāṃ jāṅgulīrūpadhāriṇīm /
notpalamañjarīṃ bibhrāṇāṃ dhyāyāt / tasyā dakṣiṇapārśve sattvānām anukampārthaṃ likhyate tatprasādhanam //
mārīcīṃ pītāṃ candrāsanāṃ nīlāmbarāṃ dvibhujāṃ vāmena prathamaṃ tāvan mantrī śuciḥ snātaḥ śuklamālyāmbaradharo
raktāśokapallavadharāṃ dakṣiṇena sitacāmaradharāṃ raktakañcukābharaṇāṃ vijane sulipte pradeśe śuklasugandhitoyopasikte śuklapuṣpaprakarāvakīrṇe
vāmapārśve mahāmāyūrīṃ priyaṅguśyāmāṃ dvibhujāṃ sukhāsanopaviṣṭo jagati maitrīṃ karuṇāṃ ca
vāmena māyūrapicchadharāṃ dakṣiṇena cāmaradharāṃ evaṃ vicintya vibhāvya oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham
oṃ bhagavati tāre mama hṛdaye praviśa svāhā ity ātmānam ity uccārayet / tataḥ śūnyatām āmukhīkṛtya cintayet śukla-
adhitiṇṭhet / tato mantraṃ japet / oṃ namas tāre manohare paṃkārajapadmaṃ śatapatraṃ śuklaṃ tadupari akārajacandramaṇḍalopari
huṃ hare svāhā / śuklahrīḥkāraṃ sphuradanekaraśminikaraṃ tadbhavāṃ jāṅgulīṃ
bhagavatīṃ bhāvayet śuklavarṇāṃ caturbhujāṃ jaṭāmukuṭinīṃ śuklāṃ
// sitatārāsādhanam // śuklottarīyāṃ sitaratnālaṅkāravatīṃ śuklasarpair bhūṣitāṃ sattvaparyaṅkāsanāsīnāṃ
mūlabhūjābhyāṃ vīṇāṃ vādayantīṃ dvitīyavāmadakṣiṇabhujābhyāṃ
^216 sitasarpābhayamudrādharāṃ candrāṃśumālinīṃ
dhyāyāt / śirasi kaṇṭhe stanāntare nābhau candramaṇḍalastha-
105. āḥ-hrīḥ-huṃkārān vibhāvayed ākhedaṃ yāvat /
tad anu mantraṃ japet hrīḥ / satalakṣaṃ japet, saptāyutaṃ juhūyāt
tathaiva śūnyatābhāvanānantaraṃ rephapariṇatasūryasthahuṃbhava- sitapuṣpaṃ sitālaṅkāradharaḥ san / tato bhavati guruḍeśvaraprabhāvaḥ
viśvavajrapariṇatavajraprākārādi vicintya tanmadhye paṃkārajapadmopari kaviḥ sarvaśāstraviśārada iti /
akārajacandre sitahuṃkārajaṃ sabījotpalaṃ paśyet / // āryajāṅgulītārāsādhanaṃ samāptam //
tatsphuraṇādipūrvakaṃ tatpariṇatāṃ bhagavatīṃ sitatārāṃ
trimukhāṃ ṣaḍbhujāṃ pītanīladakṣiṇetarmukhīṃ pratimukhaṃ ^218
107. vāyavyakoṇe dīpatārāṃ pītāṃ dīpayaṣṭidharām,
aiśānakoṇe gandhatārāṃ raktāṃ gandhaśaṅkhadharām / imā
nama āryatārayai / viśvapadmapatrasthacandreṣv aṣṭau śaśiprabhāḥ sattvaparyaṅkaniṣaṇṇā
vāmenotpaladhārikāḥ
tārā haritaikamukhī caturbhujā dvinayanā stavatuṣṭā / smeravadanā nānālaṅkāravastradhāriṇyaḥ /
yasyā maṇḍalacakre dvādaśa devyo dvinayanāś ca // pūrvadvāre vajrāṅkuśīṃ kṛṣṇāṃ vjrāṅkuśakarām, dakṣiṇe vajrapāśīṃ
bhagavaty āryatārāyā viśiṣṭam atidurlabham / vītāṃ vajrapāśahastām, paścime vajrasphoṭāṃ raktāṃ
pravakṣyāmi samāsena dhanadākramasādhanam // vajrasphoṭadhāriṇīm, uttare vajraghaṇṭāṃ śuklāṃ vajraghaṇṭāhastām /
prāptaḥ kṛtabodhicittotpādo yogī svahṛccandre haritatāṃkāraṃ
dṛṣṭvā kṛtamukhaśaucādikaḥ oṃ svabhāvaśuddhāḥ sarvadharmāḥ ^220
svabhāvaśuddho 'ham ity uccārya oṃ amṛte huṃ phaṭ ity anena
nānācchaṭābhir daśadigvighnānutsārya svahṛdi paṃkārajaraktakamalopari etāścaturdvārasūryeṣu paśyet sūryaprabhāḥ piṅgalordhvajvalatkeśā ālīḍhapadasthitā
akārajacandrasthaṃ svabījaṃ vibhāvya bhujaṅgabhūṣaṇā vikṛtavadanā
tatkiraṇākṛṣṭagaganasthagurubuddhabodhisattvān vyāghracarmāmbaradharā vāmakareṇotpaladhārikāḥ / tato
sampūjya pāpadeśanādikaṃ jñānasattvena sahaikīkṛtya svahṛtkamalagatasvabījam atisūkṣmaṃ
vidhāya śūnyatāṃ ca dhyātvā 'dhiṣṭya ca purato raktarephapariṇatasūryastha- bhāvayet viścalena manasā / tato mantraṃ japet oṃ tāre
kṛṣṇahuṃkārajaviśvavajraṃ vilokya tatkiraṇavajrair vajraprākāraṃ tuttāre ture dhanaṃ me dada svāhā / tata utthānasamaye oṃ
vajrapañjaraṃ vjrabhūmiṃ ca dhyāyāt / atha viśvavajravedikāyāṃ akāro mukham ityādinā mantreṇotpalamudrayā baliṃ dattvā
raktapaṃkārajakamalopari akārajacandrasthaśubhrabhruṃkārapariṇataṃ praṇidhiṃ vidhāya devatācakraṃ svabīje antarbhāvya svadevatāhaṅkāram
sitacakraṃ bhruṃkāramadhyaṃ dṛṣṭvā padmacandre udvahan yathāsukhaṃ viharet / madhyāhnasāyāhnasandhyayos
cakrabījapariṇāmajaṃ sarvaratnamayaṃ caturasrādiguṇayuktaṃ dvipuṭaṃ tu svahṛdbījāt jhaṭiti devatācakraṃ saṃsphārya pūrvavad
garbhapuṭasthakamalāṣṭadalakarṇikāsu navacandrarūpaśobhitaṃ caturdvārastha- dhyānajapādikaṃ kuryāt / sāyāhnamadhyāhnasandhyāyāṃ punar ayaṃ
viśeṣaḥ / puṣpādinā jñānamaṇḍalaṃ sampūjya oṃ tāre
^219 tuttāre ture mur ity anena visarjayed iti /

catuḥsūryabhāsuraṃ kuṭāgāraṃ paśyet / tato madhyacandropari // dhanadatārāsādhanam //


tam eva tāṃkāram, tataḥ sphuraṇasaṃharaṇam, tatas tadbījāṃ
tārābhagavatīm ātmānaṃ bhāvayet candrāsanaprabhāṃ ^221
saumyāṃ sattvaparyaṅkasthāṃ haritaśyāmām ekavadanāṃ dvilocanāṃ
caturbhujāṃ akṣasūtravaradotpalapustakadharāṃ vicitravastrālaṅkāravatīm / 108.
tataḥ oṃ śirasi, tā lalāṭe, re
cakṣuṣoḥ, tu kaṇṭhe, ttā bāhvoḥ, re hṛdaye, tu nābhau, re namo ratnatrayāya /
guhye, svā jānunoḥ, hā pādayor nyasyet / tato hṛdaye
padmacandrasthasvabījaraśmisañcoditalocanādibhir nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya
devībhir abhiṣiktam mahākāruṇikāya namas tārāyai, tad yathā, oṃ tāre tāraya
ātmānam amoghasiddhimukuṭaṃ dhyāyāt / atha vā puṭasthacandreṣu huṃ huṃ huṃ samayasthite bhara sarvābharaṇabhūṣite padme padme
vajratārādidevīr jhaṭiti dṛṣṭvā paścād vibhāvayet / padmabhuje padmāsanasthe hasa hasa trailokyavarade sarvadevadānavapūjite
pūrve vajratārāṃ kṛṣṇāṃ vajrahastām, dakṣiṇe ratnatārāṃ pītāṃ smarāhi bhagavattathāgatapurataḥ samayaṃ dhara
ratnahastām, paścime padmatārāṃ raktakamalahastām, uttare dhara mahāsattvāvalokite maṇikanakavicittābharaṇe oṃ
buddhatārāṃ puṣpadāmadharām, naiṛtyakoṇe dhūpatārāṃ kṛṣṇāṃ vilokaya bhavati tāre huṃ huṃ huṃ phaṭ svāhā / mūlamantraḥ
dhūpakaṭacchūhastām, sadhātuke caitye aṣṭottarasahasraṃ japet / tato hi pūrṇe sati
bhagavatīm āryatārāṃ paśyati, yam icchati tam varaṃ labhate / oṃ dedīpyamānaṃ sarvamohāndhakāraṃ daśadiggatamāmūlaṃ
maṇitāre huṃ lakṣajāpenāryā agrata upatiṣṭhati, yad icchati śodhayantaṃ mūrddhabījakṣaritāmṛtadhārābhiḥ plava(nyapla)mānaṃ
tam sarvaṃ dadāti / vinā maṇḍalakasnānopavāsena kevalaṃ sthiramanā dīrghaṃ bhāvayet / khinnaś ca tato jihvāruṇāmbujadale
jāpamātreṇa sidhyati / sarvakāryaṃ ca sādhayati / gurūpadeśato bījaṃ dhyātvā tato mantramālāṃ
niścarantīṃ maṇimantrauṣadhibalaṃ tathāgatajñānāmṛtaṃ cākṛṣya
// labdhā(ma)mitābhagarbhatantre bhagavatyāryatārāyāḥ jaṭharakūpe praviśya tānyadho vyāpya punar udvahantīṃ nirīkṣamāṇo
kalpoddeśaḥ samāptaḥ // yogī mantraṃ japet / yad evam ayaṃ karoti tadā 'sya
sapadyanubhavo mahān bhavati, evam eva yadi saptāhorātrān
^222 karoti dṛḍhadhyānas tadā mahāprājño vāgmī paṭuḥ padmamukhabhāṣo
gaṇajño 'viratavākyagadyapadyaṃ karoti(ṅkuheḍi) / saṃskṛtānyayatnato
109. vaktum alaṃ bhavati, nātra vikalpaḥ karaṇīya iti /
atha stutividhānam abhidhīyate / yo 'bhūt mahāpaṇḍitaḥ
namas tārāyai / śrīsarvajñamitranāmā bhagavatītārācaraṇenāviṣṭamānasaḥ
kāśmīrakavibudhajanacakravarttitilakas tena vaktrato 'pi saṅkaṭagatena
sragbhājo bhagavatyāstārāyāḥ katipayopacāro 'yam / tām eva ghagavatīm āryatārām ārādhya maraoābhilāṣaparāyaṇena
sarvājñānavināśanahetostajjais sadā kāryaḥ // manasā kṛtordhvadṛṣṭinā kṛtakarapuṭāñjalinā
sthāne śucau manojñe snāto mantrāmbuyogataḥ sthitvā / navanutikusumamālayā daridrasya mama mandakarmaṇaḥ sragdharā
pūjopacārayukte tadabhāve bhāvite vāpi // bhava mātaḥ parasminn api janmani bhagavatīcaraṇakmalalābhī
pūrvābhimukho yogī parahitamanasā vibhāvitāṃ devīm / bhaveyam iti kṛtapraṇidhinā bhagavaty abhiṣkṛtā tena sragdhareti
arjunanīrajacandre sthānam upetāmanekaguṇabahalām // nāma upapannam / sragdharānāmnā ca vṛttena racitatvād asyāḥ
śaradindudhāmadhavalīṃ navayauvanamaṇḍitāṅgalakṣamīkām / stuteḥ sragdhareti nāma samuditam, tannāmnā bhagavatyāḥ
nīlotpaladalanayanāṃ sīmānte bhaktanāgasambhūtām //
kuṇḍalarucakāṅgadakai ramanāmañjīraghurghurāsahitaiḥ / ^224
saṃśobhigātrayaṣṭiṃ muktāphalamālyacārukucayugmām //
maṇḍitadukūlavasanāṃ karṇotpalahāricāpa[va]dbhūkām / stutitvād vā, ubhayathā 'pi vā tannāmānayor utpannam iti vārttā /
cintāvacanavilokanahṛtpāpāṃ sarvasattvānām // iha hi prajñāpāramitāṃ sākṣādadhigantukāmo yogī
ratnāṃśujālabahalitajāmbūnadapaṭṭaśobhimūrddhānam / vidyādharo 'rdhamāsaṃ kālatrayaṃ pūrvoktavidhānasamāpannaḥ
amitābhabuddhamadhyāṃ jaṭikāṃ dadhatīṃ manoharām evam // pūrvoktasakalavratācārānupālaka ekamanā vijane bhagavatīṃ
yā bhagavatī so 'haṃ sā bhagavatīty ahaṅkāram stūyādajasram avicchinnam / tatra copadeśaḥ paṭhanavelāyām
utpādayet / sarvatra pūjāvidhānasya mantrādhiṣṭhānam āryakarmakena uccāraṇamātarimūlāvalagrāgreṣu yathākramaṃ tattvabījaśaktibījamāyābījāni
mantranītiprayogena na kartavyam / etac ca trisandhyaṃ vinyasya bhagavatividā kāla[tra]yocchalitaraśmisusnātaḥ
sarvadā ca nityasnātena gṛhītabrahmacaryeṇa trilocaparivartanatatpareṇa sannaham iti-
daśakuśalakarmaparhāravatā sarvākuśalapakṣakarmaparikṣayāyodyatena kkṛtvā vidhimatiyuktaṃ tārāyāḥ sragdharāyā yat kuśalam /
manasā sādhakena tāvad avirataṃ bhāvayitavyaṃ tena samastaṃ bhūyājjagadāśu tāriṇīsadṛśam //

^223 // sragdharāyāḥ stutividhiḥ samāptā //

yāvad asau bhagavaī svayaṃ na bhavati / atra copadeśo


hārdatamojālapaṭalavighanāpakaraṇīyaḥ / tad yathā 'ligu[pta]- 110.
madhyahariṇāṅkavalayopari māyābījaṃ sravatsudhādhāriṇaṃ
śuddhārkasannibhaṃ tadadho vātamaṇḍalīsthāne tattvabījasūryakoṭisamaprabhaṃ praṇamya tāriṇīṃ bhaktyā sarvasampattivardhanīm /
likhyate sādhanaṃ tasyā yathāmnāyaṃ samāptaḥ // viśvavajrakiraṇaiḥ pralayānaladuḥsahaiḥ sarvataḥ sphuritvā
prathamaṃ tāvat yogī surabhigandhapuṣpādimanoharadhyānāgārādikaṃ ghanībhūya racitaṃ tiryak caturasraṃ jvaladvajraprākāraṃ upariṣṭāc
praviśya sukhāsane paryaṅkaṃ baddhvā svahṛdaye ca vajrapañjaramadhastāt vajramayīṃ bhūmimārasātalaviracitāṃ
akārapariṇataṃ candramaṇḍalaṃ tasyopari pītatāṃkārabījaṃ paśyet / tato raviviśvavajrābhyāṃ raśmībhūya
tatkiraṇākṛṣṭam abhimukham ākāśadeśe bhagatīcakram avalokya daśadiśi sphuritvā ghanībhūya bahirdvāre sīmābandhaḥ kārya
svahṛdbījaniḥsṛtapuṣpādidevīḥ saṃsphārya puṣpādibhiḥ pūjāṃ iti ślokārthaḥ / tanmadhye ākāśamahābhūtasvabhāvaṃ dharmodayākhyaṃ
mahāvajradharasvabhāvaṃ śaracchaśadharadhavalamadhaḥ sūkṣmaṃ
^225 upari viśālaṃ triloṇaṃ antargaganasvarūpaṃ tanmadhye viśvadala-
kamalakarṇikāvasthitavipulaviśvavajraṃ tadvedikāyāṃ catvāri
vidadhyāt / tatas tasyaiva bhagavatīcakrasyāgrataḥ pāpadeśanādikaṃ mahābhūtāni caturmaṇḍalākārāṇi caturdevīsvabhāvāni
kuryāt / sarvam ātmānaḥ pāpaṃ pratideśayāmi, sarva- uparyupari paśyet / tatrādau yaṃkāreṇa vāyavyaṃ dhanvākāraṃ
buddhabodhisattvāryapṛthagjanānāṃ sarvakuśalam anumode sarvaṃ dhūmavarṇaṃ koṭidvaye calatpatākāṅkam, tato raṃkāreṇāgneyaṃ
cātmanaḥ kuśalam anuttarāyāṃ samyaksambodhau pariṇāmayāmi, trikoṇaṃ raktakoṇeṣu rephāṅkam, tato vaṃkāreṇa vāruṇaṃ
eṣo 'ham ābodher buddhaṃ śaraṇaṃ gacchāmi dvipadānām agryam, dharmaṃ vartulaṃ sitaghaṭāṅkam, tato laṃkāreṇa mahendramaṇḍalaṃ caturasraṃ
śaraṇaṃ gacchāmi samagraṃ mahāyānam, saṅghaḥ śaraṇaṃ gacchāmi
avaivarttikabodhisattvagaṇam, aho batāham anuttarāṃ samyaksaṃbodhim ^227
abhisaṃbuddheyaṃ sarvaṃ sarvasattvānām arthāya hitāya sukhāya
yāvad atyantaniṣṭhae nirvāṇadhātau buddhabodhau pratiṣṭhāpanāya ca pītaṃ koṇeṣu trisūcikavajrāṅkam, tadupari bhruṃkārajaṃ cakraṃ
eṣo 'ham anuttarasamyaksaṃbodhimārgam āśrayāmi yad uta vajrayānam / bhāvakastvidānīṃ tad eva lokottaraṃ jñānaṃ vyāpakatvena sthitaṃ
tatas triśaraṇagāthāṃ paṭhet / tataḥ sarvasattveṣu tato viśvavajraṃ vedikāmadhye caturmahābhūtapariṇāmajaṃ
sukhopamaṃhārākārāṃ maitrīm, sarvaduḥkhāpanayanākārāṃ pariśṃuddhabuddhakṣetraṃ
karuṇām, divyasukhāviyoganiyamākārāṃ muditām, kleśa- saṃkṣeparūpaṃ mahāmokṣapuraḥ vairocanasvabhāvaṃ
pratipakṣamārgopasaṃhārākārāṃ upekṣāṃ bhāvayet / nānāratnamayaṃ kūṭāāgāram-
tataḥ sarvadharmān manasā 'valambya vicācayet / cittam caturasraṃ caturdvāraṃ aṣṭastambhopaśobhitam /
evaitat tena tenākāreṇa bhrāntaṃ pratibhāsate / yathā svapne caturvedīparikṣiptaṃ catustoraṇamaṇḍitam //
nāsti cittān bāhyacittaṃ bāhyagrāhyābhāvāt cittam api hārārdhahārapaṭṭasragvitānādarśacāmarai ruciravajrasūtraiś ca
grāhakaṃ bhavati / tasmāc cittaśarīrāḥ sarvadharmāḥ teṣāṃ sphurabuddhabodhimaṃśubhiḥ calacitrapatākāgraghaṇṭāmukharadiṅmukhaṃ
grāhyagrāhakaśūnyatā paramārtha ity evam ekāntena niścitya paramaiḥ pañcakāmopahāraiś ca harṣaṇaṃ dvipuṭaṃ kiñjalkena bhāvayed
bhrāntisamāropitaṃ bhrānticihnaṃ sarvadharmāṇām ākāram apahāya ekaṃ trikoṇenāparaṃ smṛtam / tanmadhye dvigunālipariṇataṃ
teṣāṃ prakṛtim eva kevalām advayavijñaptilakṣaṇāṃ candraṃ tadupari tāṃkārapariṇataṃ vajraṃ tadvaraṭake tāṃkāraṃ
tato 'pi dviguṇopetaḍaḍhadadhayalopetadviguṇakālipariṇataṃ
^226 sūryaṃ dvayor malā mahāsukhaṃ paramānandam /
ādarśajñānavāṃścandraḥ sa tāvān saptasaptikaḥ /
śuddhasphaṭikasaṅkāśāṃ śaradamalamadhyāhnagaganopamāmanantāṃ bījaiś cihnaiḥ svadevyāś ca pratyavekṣaṇam ucyate /
paśyet / idam ucyate lokottaraṃ śūnyatājñānaṃ niṣprapañcaṃ sarvair aikyānuṣṭhānaṃ niṣpattiḥ śuddhadharmatā //
nirvikalpam / tatas tanmantreṇādhitiṣṭhet oṃ śūnyatājñānavajrasvabhāvātmako iti pañcākārābhiḥ sambodhiḥ / tadbījaraśmibhiḥ sattvām
'ham / saiva bhagavatī prajñāpāramitā ākṛṣya sveṣṭadevatācakraṃ tathaiva praveṣya ca yogī cihnabījapariṇatāṃ
saiva paramā rakṣā / tatas tasya niṣpandabhūtāmākāravatīṃ tārādevīṃ vibhāvayet -
rakṣāṃ śuddhalaukikajñānasvabhāvāṃ bhāvayet / tato repheṇa
sūryaṃ purato vibhāvya tasmin ravau huṃbhavaṃ viśvavajraṃ ^228
tenaiva vajreṇa vibhāvayec ca prākārakaṃ vajrapañjarabandhanaṃ ca
aṣṭabāhuṃ caturvaktrāṃ sarvālaṅkārabhūṣitām / ture svāhā /
kanakavarṇanibhāṃ bhavyāṃ kumārīlakṣaṇojjvalām // daśākṣarair devatyo daśapāramitāśrayāḥ /
caturbuddhamahāmukuṭīṃ vajrasūryābhiṣekajām / bhāvanīyāḥ prayogena sarvakarmaprasiddhaye //
navayauvanalāvaṇyāṃ calatkanakakuṇḍalām // mohavajrāṃ nyasen netre dveṣavajrāṃ ca karṇataḥ /
viśvapadmasamāsīnāṃ raktaprabhāvibhūṣitām / īrṣyāvajrāṃ tathā ghrāṇe vaktre tu rāgavajrikām //
vajrapāśaṃ tathā śaṅkhaṃ saccarodyatadakṣiṇām //
vajrāṅkuśotpalaṃ caiva vāme kārmukatarjanīm / ^230
vajratārātmako yogī sarvasattvārthapāragaḥ //
vajraparyaṅkayogena sādhayed bhuvanatrayam / saparśe mātsaryavajrāṃ vai sarvakleśatamo 'pahām /
pūrveṇa puṣpatārāṃ tu sitavarṇāṃ manoramām // āyataneṣu vijñeyā hṛdyā nairātmyayoginī //
oṃkārajñānaniṣpannaāṃ puṣpādāmakarākulām / iti cakṣurādyadhiṣṭhānam /
dvibhujām ekavaktrā ca sarvālaṅkārabhūṣitām // dvibhujāś caikavaktrāḥ syurnānārūpā hi yoṣitaḥ /
dakṣiṇe dhūpatārāṃ tu kṛṣṇavarṇāṃ surūpiṇīm / katrikapālakaravyagrā gataprāṇordhvasaṃsthitāḥ //
dhūpaśākhākaravyagrāṃ sarvālaṅkārabhūṣitām // tataḥ kāyavākcittādhiṣṭhānam /
paścime dīpatārāṃ ca dīpayaṣṭikarākulām / oṃkāro 'yaṃ mahāvajro kāyavajravibhūṣaṇaḥ /
pītavarṇāṃ mahābhūṣāṃ calatkanakakuṇḍalām // (huṃkāraḥ) cittavajro mohavajro vajrasattvapade sthitaḥ //
uttare gandhatārāṃ tu gandhaśaṅkhakarākulām / āḥkāraṃ paramaṃ tattvaṃ bāhyaḥ codghāṭakaṃ matam /
raktavarṇanibhāṃ devīṃ bhāvayed garbhamaṇḍale // sarvāsām eva mātQṇāṃ hṛdi jñānam ayaṃ jyaset //
dvārapālīs tato dhyāyāt aṅkuśyādiprabhedataḥ / sattvajñānaprayogena buddhabodhim avāpnuyāt /
aṅkuśaṃ dakṣiṇe haste vāmena duṣṭatarjanīm / svamantrākṣarasambhūtā mudrācihnasya kalpanā //
sūryamaṇḍalamadhyasthāṃ śuklavarṇāṃ manoramām // sphuraṇaṃ saṃharaṇaṃ kṛtvā māṇḍaleyānāṃ tu sambhavaḥ /
aṅkuśī / ākāśadhātumadhyasthaṃ bhāvayed jñānamaṇḍalam //
pañcajñānaguṇākīrṇaṃ nānārūpaṃ samantataḥ /
^229 pūjayet sarvapūjābhir mānayec ca na hāpayet //
dvārapālīprayogena jñānodahiṃ prasādhayet /
pāśadakṣiṇahaste tu vāmena duṣṭatarjanīm / samayacakre samāveṣya jñānacakraṃ mahojjvalam /
raktamaṇḍalamadhyasthāṃ gaurarūpāṃ manoramām // sarvabuddhasamo yogī advayī bhavati kṣaṇāt //
pāśinī / oṃ vajrāṅkuśī ākarṣaya jaḥ, oṃ vajrapāśī praveśaya
dakṣiṇe tu kare sphoṭāṃ vāmahastena tarjanīm /
vajramaṇḍalamadhyasthāṃ raktavarṇāṃ vibhāvayet // ^231
vajrasphoṭā /
vajraghaṇṭākaravyāgrāṃ vāmena duṣṭatarjanīm / huṃ, oṃ vajrasphoṭa bandhaya vaṃ, oṃ vajrāveśa vaśīkuru hoḥ /
raśmimaṇḍalamadhyasthāṃ rakta-utpalasannibhām // svahṛdbījaniḥsṛtaraśmibhir aṅkuśākārais traidhātukasthitān
vajraghaṇṭā / buddhānākṛṣyāṣṭamātṛbhiḥ saṃpūjyānunāthyate / abhiṣiñcantu
koṇabhāgeṣu cihnāni catvāri vidhiyogataḥ / māṃ sarvatathāgatāḥ -
bodhicittaghaṭo merur vahnikuṇḍaṃ mahādhvajaḥ // bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ /
ūrdhve coṣṇīṣavijayāṃ śuklavarṇāṃsurūpiṇīm / mamāpi trāṇanārthāya khavajrādyaṃ dadāhi me //
vajraṃ dakṣiṇahaste ca vāmena duṣṭatarjanīm // ity abhiṣeikayācanam /
nāgapāśaṃ dakṣiṇe haste vāmena duṣṭatarjanīm / abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam /
kṛṣṇavarṇāṃ mahāghorāmadhaḥ sumbhāḥ vibhāvayet // dadāmi sarvabuddhānāṃ triguhyālayasambhavam //
tato dhyātvā mantraṃ sphuran japet oṃ tāre tuttāre iti paṭhadbhir buddhair herukarūpaiḥ pañcāmṛtamṛtapañcatathāgatātmakaiḥ
kalaśaiḥ pañcabhir abhiṣicyate / abhiṣicyamāne puṣpavṛṣṭir tatrāntarbhāvya dharmadhātusamatayā sarvatathāgatahṛdayavarttijñānāmṛtam
bhavati, dundubhiśabdaścocchalati, kuṅkumavṛṣṭir bhavati, ākṛṣya tair eva sahaikīkṛtya tadupari tritattvaṃ
rūpavajrādibhiḥ pūjyate, vajragītyā locanādibhiḥ sūyate, dhyātvā tenaivābhimantrya sarvamāṇḍaleyahṛdaye maṇḍalacakaraṃ
abhiṣicyamāne mūrdhini vajrasūrya utpadyate / mukuṭasya caturdikṣu dhyātvā tajjihvāsu śuklahuṃkārajaṃ yavaphalapramāṇaṃ śuklavajraṃ
vairocanākṣobhyāmitābhāmoghasiddhayas tathāgatā madhyapuṭacaturdevīnāṃ dhyātvā tena pañcāmṛtena māṇḍaleyānātmānaṃ ca santarpayed
mukuṭe 'pi yathākramaṃ dvārapālīnām api, uṣṇīṣāyā iti / etena maṇḍalaṃ niṣpannaṃ trisandhyaṃ bhāvanāṃ kṛtvā
ratneśaḥ, sumbhāyā mukuṭe akṣobhyaḥ / tiṣṭhet / satataṃ devatāmūrttyā sthātavyam / tatrāyaṃ japamantraḥ
dveṣavajri namas tubhyaṃ mohavajri namo 'stu te / oṃ tāre tuttāre ture svāhā /
mātsaryavajri māṃ trāhi rāgavajri prayaccha me // etan mantravaraṃ śreṣṭhaṃ sarvabuddhair namaskṛtam /
mahāmātre maherṣyeti sarvavajri prasīda me / paṭhitasiddhikaraṃ tīvraṃ vajrapañjarabhāṣitam //
sarvavajrasamayanāthā sarvakarmaprasādhikā // athāparo 'pi dhāriṇīmantraḥ, nama āryāvalokiteśvarāya
stutiḥ / bodhisattvāya mahāsattvāya mahākāruṇikāya, tad yathā,
oṃ tāre tuttāre ture sarvaduṣṭapraduṣṭān mama kṛte jambhaya
^232 stambhaya mohaya bandhaya huṃ huṃ huṃ phaṭ phaṭ phaṭ sarvaduṣṭastambhani
tāre svāhā /
ime puṣpāḥ śubhā divyāḥ śucayaḥ śuciyonayaḥ / daśākṣarasya vidhānam - anena mantreṇa paṭāñcalaṃ
mayā niveditā bhaktyā pratigṛhya prasīda me // saptābhimantritaṃ kṛtvā granthiṃ baddhvā vindhyāyām api gacchan na
puṣpam / konāpyavalīyate / vyāghracauranakrasiṃhasarpadantimahiṣabhallukagavayādayo
vanaspatiraso hṛdyo gandhāḍhyo dhūpa uttamaḥ / nāmasmaraṇamātreṇa naśyanti vilīyante /
mayā nivedito bhaktyā pratigṛhya prasīda me // anena mantreṇa utpalānām aṣṭottaraśataṃ yāvat juhūyāt /
dhūpaḥ / oṃ tāre tuttāre ture amukaṃ me vaśamānaya svāhā /
rakṣoghnaś ca pavitraś ca tamobhidaḥ manaḥśubhaḥ / punas tenaiva mantreṇa kākapakṣaṃ dvātriṃśadvārān parijapyārigṛhe
mayā nivedito bhaktyā pratigṛhya prasīda me //
dīpaḥ / ^234
ime gandhāḥ śubhā divyāḥ śucayaḥ śuciyonayaḥ /
mayā niveditā bhaktyā pratigṛhya prasīda me // gopayet saptāhenoccāṭayati / oṃ tāre tuttāre ture
gandhaḥ / cala pracala śīghrayāmini devadattam uccāṭaya huṃ phaṭ /
tad anu nīlapaṃkārapariṇatadhanvābhadhvajāṅkitavāyumaṇḍale athāparo 'pi prayogo bhavati / oṃ tāre tuttāre ture
raktaraṃbījasambhūtatrikoṇāgneyamaṇḍalopari raktaāḥkārasambhūtapadmabhāṇḍe amukābhidhānāṃ kumārīṃ mahyamudvāhena tasyāḥ pitā
vuṃ-āṃ-jīṃ-khaṃ-huṃ-bījapariṇataṃ tadbījādhiṣṭhita- prayacchatu svāhā /
gandhārkacandrabhaiṣajyavārilakṣaṇaṃ yathā 'saṃkhyeyaṃ pañcatathāgata- madanaṃ caṇḍabījaṃ ca tathonmattakam eva ca /
svabhāvaṃ pañcāmṛtaṃ gokuṭadahanākhyaṃ ca pañcabījaṃ aśokapatraṃ puṣpaṃ ca juhūyāt pañcasahasrakam //
dhyātvā tadupari vitastimātram atikramya candrasthahuṃkāra- ghṛtamadhugaḍahomaṃ kanyāsiddhau praśasyate /
saṃbhūtaśuklapañcasūcikamahāvajraṃ dhyātvā tadadha oṃkāraṃ saptāhena tadā yogī labhet kanyāṃ svavāñchatām //
vicintya vāyupreritāgneyamaṇḍalāgninā upari vajrāgninā athāparo 'pi prayogo bhavati / oṃ tāre tuttāre ture
ca tat sarvaṃ pariṇataṃ dṛṣṭvā tadbāṣpasparśena praṇavaṃ vajravilīnaṃ amukābhidhānāṃ svasthānād ākarṣaya mamāntike jaḥ / anena
tasminn evāmṛte navanītavat samarasībhūtaṃ dhyātvā tadupari mantreṇa badarakaṇḍakānāṃ pañcasahasrāṇi svayaṃbhūkusumāktāni
śuklatāṃkāraraśmibhis trailokyodaravarttisarvāmṛtam ākṛsya hotavyāni / anena kṛtena nṛpāṇām api kanyām ākarṣayati /
athāparo 'pi prayogo bhavati / rajaḥsvalākarpaṭe bhagavatīṃ
^233 dvibhujām ekavadanām aṅkuśotpalapāśahastāṃ vilikhya tasyāḥ
purataḥ pūjāṃ kṛtvā ime puṣpāḥ śubhā divyā ityādinā
pūjayet / paścān mantraṃ japet bhāvanānvitaḥ oṃ tāre tuttāre hayagrīveṇa sārdhaṃ yāṃ mrakṣayati sā vakṣyā bhavati /
ture amukīṃ kanyāṃ mamepsitaṃ svapnaṃ karṇe kathaya huṃ phaṭ / athāparo 'pi prayogo bhavati / oṃ tāre tuttāre ture
pañcasahasreṇāgacchati / pāśena galake baddhvā aṅkuśena hṛdi amukasya bandhanamuktiṃ kuru muḥ svāhā ity anena mantreṇa
vidārya ca sādhyāṃ pādatale dhyātvā dāsīrūpeṇa bhuñjayet / arkadale sādhyanāmavidarbhitaṃ likhitvā kulīragarte gopayet /
athāparo 'pi prayogo bhavati / tārādhāraṇīṃ saptābhimantritāṃ tasyāvaśyaṃ bandhanamuktir bhavati /
kṛtvā ātmano 'kṣadvayaṃ añjayet / rājakulaṃ sādhanaṃ vajratārāyāḥ saṃlikhya yad upārjitam /
praviśataḥ sa rājā śiṣyavad gauravaṃ karoti, viruddhaṃ na tena puṇyena loko 'yaṃ vrajatāṃ sīgatīṃ gatim //

^235 // vajratārāsādhanaṃ samāptam /


/ kṛtir iyaṃ ratnākaraśāntipādānām //
vakti, prasādaṃ ca prayacchati, priyālāpaṃ ca kurute, dāsatāṃ
samupaiti, kruddho 'pi vaśo bhaved iti dṛṣṭapratyayaś ca sadbhūtaḥ / ^237
athāparo 'pi prayogo bhavati / tārādhāraṇīṃ śatadhā'
'vatārya dvivadanāśīviṣaṃ bhasma kṛtvā raktavarṇago(gābhī)ghṛtenārkadalena 111.
varttiṃ kṛtvā prajvālya kajjalaṃ pātayet / tat
kajjalaṃ vajrasūryavajradharmābhyāṃ sammardya paramānnena dhūpayet / saṃpūjya devīṃ karavīrapuṣpair
bhammanā sārdham akṣi añjayet / yāṃ paśyati cakṣurvajreṇa sā aṣṭau śatānyeva japet trisandhyam /
yadi padmanartteśvaraṃ na rakṣati tadāhaṃ tārā na bhaveyam, iṣṭaṃ varaṃ yācitam ekam eva
ghatitāś ca mayā buddhā bhagavanto bhaveyur iti / māsena dadyād dhruvam āryatārā //
athāparo 'pi prayogo bhavati / adaśanaśiśulolāṃ oṃ jambhe mohe svāhā, namas tārāyai, nama āryāvalokiteśvarāya
gṛhītvā tārādhāraṇyā saptābhimantritāṃ kṛtvā bhṛṅgarājamūlaṃ bodhisattvāya mahāsattvāya mahākāruṇikāya,
gorocanayā sārdhamekīkṛtya lalāṭe tilakaṃ paridhāya namo bhagavatyai āryatārāyai, oṃ tāre tuttāre ture vīre
yāṃ yāṃ paśyati tāṃ tāṃ vaśaṃ kurute / dugād uttāraya hrīṃ hrīṃ hrīṃ sarvaduḥkhān mocani bhagavati
athāparo 'pi prayogo bhavati / udarakīṭaṃ tārādhāraṇyā durgottarāṇi mahāyogeśvari hrīṃ namo 'stu te svāhā /
saptābhimantritaṃ kṛtvā vajradharmeṇa sārdhaṃ kanyāyai etāṃ bhagavatīṃ dugottāriṇītārāṃ muhuḥ śyāmāṃ caturbhujāṃ
tāmbalena saha dadyāt / abhyavahatamātreṇa yogavareṇa na vāmena pāśaṃ dakṣiṇenāṅkuśadhāriṇīṃ bhaktamāśvāsayantīṃ
muñcati, nānyaṃ ramate, nānyasmin gacchati, nānyaṃ puruṣam dakṣiṇena varadāṃ divyamālāmbaradhāriṇīṃ vāmena nīlotpalahastāṃ
icchati, svapatiṃ tyajati / sitavastrarāvṛtadehāṃ padmāsanasthāṃ trikālaṃ
athāparo 'pi prayogo bhavati / mahātailenātmānam abhyaṅgya dhyāyet / sarvaduḥkhebhya uttārayati / bandhanāt mocayati /
tārādhāraṇīṃ japet / amitaṃ japed bhāvayec ca / japānte śṛṅkhalāviniveṣṭitaṃ pāśena baddhaṃ grahagrastaṃ vā uttāryati /
śālipiṣṭakena kuḍamalyā śaṣkulikāṃ kṛtvā yasyai yasyai vā bandhasthena japtavyā / sahasram aṣṭaśataṃ vā dine dine japet
dīyate sā sa pañcatvaṃ gatā gato 'pi na muñced iti / mocayati / yadi na muñcati tadā mūrdhānaṃ sphuṭati
[bhūmfyāṃ] luṭhati / svastho vadati amukaṃ muñceti / taṃ yadi
^236 na muñcati tadā śirovedanā bhavati, jvaro mahān bhavati,
viṣamā visūcikā bhavati, sādhakasya darśanaṃ dadāti,
athāparo 'pi prayogo bhavati / candroparāgasamaye tārādhāraṇīṃ saptame divase 'vaśyaṃ mocayati / eṣā bhagavatī durgottāriṇī
japamānaḥ sevāṃ kṛtvā tataḥ samudbhūtaṃ lokeśvaraṃ
saṃgṛhya śaṅkhacūrṇena bhāvayet / tataḥ pramadāyai dātavyam, ^238
pañcatāṃ yāvad anuvartate tam eva param icchati nānyam /
athāparo 'pi prayogo bhavati / tārādhāraṇīmanreṇa kathitā hraṃ hrīṃ sapta vārān puṣpam abhimantrya dātavyam /
madanaphalam aṣṭottaraśatavāraṃ parijapya tena madanaphalena pūjā / saṃmadhye khaṃ tāṃ vāmāvartena vuṃ āṃ jīṃ huṃ /
vāmāvartena loṃ māṃ pāṃ tāṃ / anyā ca vāñchitā siddhiś cakrād asmāt prajāyate //

// iti durgottāriṇīsādhanaṃ samāptam // // iti mṛtyuvañcanopadeśatārāsādhanaṃ samāptam //

^240
112.
113.
utthāya pūrvasandhyāyāṃ bhūpradeśe manohare /
mṛdvāsanopaviṣṭaḥ san svahṛdi candramaṇḍale // viśvamātāyai namaḥ /
pañcam asya prathamaṃ tu dvitīyasvarayojitam /
ardhendubindusaṃyuktaṃ sitaraśmivibhūṣitam // dhyātvā candrārkamadhye tv alikalisahite yoyabījābjam ekaṃ
tasya śuklamayūkhais tu tārām ākṛṣya vyomani / tenotpannaikavaktrāṃ yamakarakamalāṃ devatīṃ candravarṇām /
dvibhujāṃ sitadehāṃ tu varadotpaladhāriṇīm // ārūḍhāṃ śvetanāgaṃ sitajalajakarīṃ cābhayāṃ śvetavastrāṃ
pañcopacārapūjābhiḥ pūjayitvā tu bhaktitaḥ / śvetālaṅkārayuktāṃ prahasitavadanāṃ preṣayan sādhyaveśma //
pāpānāṃ deśanāṃ paścāt tataḥ puṇyānumodanām / tasmāt sādhyaṃ gṛhītvā punar api ca vibhormaṇḍale sampraviṣṭā
tatpariṇāmanāṃ caiva triśaraṇagamanaṃ tathā // bhartuś cājñāṃ pralabdhāḥ punar amṛtaghaṭair locanādyāḥ prahṛṣṭāḥ /
oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti paṭhet / taṃ sādhyaṃ snāpayanti pravaradaśavidhāḥ śaktayaḥ pūjayanti
iti svaparaśūnyaṃ vai dhyātvā yogī vidhānavit / rūpādyāḥ poṣayanti prakaṭadaśabalāsyādayas toṣayanti //
sitāravindamadhyasthacandrabimbāsanopari // bhūtākhyāścāhvayanti pravaradaśavidhāḥ krodhajāḥ pālayanti
pūrvoktabījaniṣpannāṃ tārādevīṃ manoramām / nāginyaścumbayanti tv amarayuvatayo dvādaśāliṅgayanti /
ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // caṇḍāḥ kurvanti rakṣāṃ sakalabhuvitale yānti puṣṭyarthahetor
evaṃ sādhyaṃ ca sarvaṃ paramasukhakaraṃ yoginā bhāvanīyam //
^239
// viśvamātāsādhanaṃ samāptam //
śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām /
sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuṣmatīm // ^241
sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām /
dhyātvā' 'ryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // 114.
aṣṭakoṣṭhakam aṣṭhābhir akṣaraiḥ paripūritam /
oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // namas tārāyai /
dhyāyād ekāgracittaḥ san ṣaṇmāsān dṛḍhaniścayaḥ /
japed akhinnacittaḥ san mantram enaṃ daśākṣaram // pūrvakramaprayogena bhagamadhye śaśimaṇḍale /
oṃkāram ādito dattvā paścāt tāre prayojayet / hemavarṇāṃ mahāghorāṃ tārādevīṃ mahardhikām /
tuttāre syāt ture paścāt svāhāntaṃ sārvakarmikam // trinetrām aṣṭavadanāṃ bujaṣoḍaśabhūṣitām //
brahmedraviṣṇucandrārkarudradikkālamanmathaiḥ / ūrdhvapiṅgalakeśāṃ sārdraśatārdhamuṇḍamālākṛtahārām -
apy akhaṇḍitaromāgro mṛtyuṃ jayati muktavat // pratyālīḍhapadopetāṃ jagattrāṇāṃ mahābalām /
valipalitadaurbhāgyavyādhidāridryāsaṃkṣayaḥ / vicitravastranepathyāṃ hasantīṃ navayauṣanām //
siṃhādyaṣṭamahābhītiduḥkhasandohanāśanam // pradhānamukhaṃ pītaṃ dakṣiṇe dvitīyaṃ nīlaṃ tṛtīyaṃ śyāmaṃ
ayācitānnapānādiharmyavastrādisaṅgamaḥ / caturthaṃ gaganaśyāmaṃ vāme kundasannibhaṃ dvitīyaṃ raktaṃ tṛtīyaṃ
khaṭvāñjanapādalepabhadrakumbhādisiddhayaḥ // gaganaśyāmaṃ ūrdhvāsyaṃ dhūmravarṇābhaṃ mahāghoraṃ madhyāsayaṃ
kavitā vaktṛtā medhā prajñā caikāntanirmalā / vikaṭotkaṭaṃ dakṣiṇakareṣu khaḍgotpalaśaravajrāṅkuśadaṇḍakartri-
abhayadharāṃ vāmabhujeṣu sapāśatarjanikapāladhanuḥkhaṭvāṅgasavajrapāśa- tilakaṃ dattvā aṣṭasu sthāneṣu yojayet / śikhāyāṃ lalāṭe
brahmaśiroratnakalaśadharāṃ viśvapadmacandrasthāṃ sūryaprabhāvibhūṣitāṃ kaṇṭhe hṛdaye nābhau jānunoḥ(bhyāṃ) pādayoś ceti evaṃ mantrā
vāmapādenendraṃ dakṣiṇapādenopendraṃ pādadvayamadhye nyastavyāḥ / anenaiva gorocanayā akṣaṇyañjayet / tato
rudraṃ brāhmaṇaṃ cākramya sthitāṃ sarvāvaraṇavināśanīṃ rājakulapraveśe rājā samabhimukham avalokya kathayati /
bhāvayet / yogī laghu siddhim avāpnuyāt / japamantraḥ śatasahasrajāpena savasattvā vaśyā bhavanti / truṃ truṃ truṃ truṃ
oṃ prasannatāre amṛtamukhi amṛtalocane sarvārthasādhani [truṃ] oṃ asya mantrasya lakṣaṃ jāpayet / grāmasahasraṃ labhate,
sarvasattvavaśaṅkari huṃ phaṭ huṃ svāhā / bhagavatīṃ tārāṃ ca paśyati / dīpamantraḥ / oṃ ruṃ ruṃ ruṃ haḥ
haḥ huṃ phaṭ svāhā śikhābandhamantraḥ / oṃ tāṃ tāṃ tāṃtāṃ
// iti sarvārthasādhanyāḥ prasannatārāyāḥ sādhanaṃ samāptam // tāṃ bandha tā hā haḥ svāhā adhordhvamantraḥ / ayaṃ tārājāpavidhikramaḥ-
oṃ truṃ truṃ truṃ truṃ truṃ hṛdayamantraḥ / upahṛdayaṃ
^242 tā(ti te / anena) ayaṃ vaśakarmaṇi prayojayet / vaśīkaraṇamaṇḍalam
ālikhya śmaśānāṅgāreṇa prakṛtiṃ kṛtvā
115. śikhāyāṃ tāṃ, tāṃ guhye, ti pādayor evaṃ vinyasya karavīrapuṣpair
bhagaṃ tāḍayet / anena mantreṇa sā vaśyā bhavati /
namas tārāyai / ākārṣaṇe gorocanayā bhūrjapatre striyā vā puruṣasya vā
prakṛtiṃ kṛtvā ti śirasi, ti hṛdaye, ti guhyadeśe, ti
oṃ tāre tuttāre ture svāhā / oṃ kurukulle svāhā / pādayoḥ, taṃ lalāṭe evaṃ akṣaravinyāsaṃ kuryāt /
mūlamantraḥ śarīre nyastavyaḥ, hṛdayamantreṇa jāpaḥ kartavyaḥ, atha paṭavidhāne bhagavatīṃ tārāṃ likhet caturbhujāṃ raktaśyāmakṛṣṇaśuklavarṇāṃ
oṃkāraṃ śirasi nyastavyam, kukāraṃ śikhāyāṃ nyastavyam, viśvarūpāṃ ekahastena pāśaṃ apareṇa
rukāraṃ cakṣuṣi yuñjayet, kukāraṃ kavacaṃ kuryāt /
lakāraṃ mastakamūrdhni lekāraṃ hṛdaye nyaset / ^244
svākāraṃ nābhideśe tu hākāraṃ pādayor nyaset /
evaṃ akṣaravinyāsa ātmadehe sādhakena kartavyaḥ / khaḍgaṃ utpalaṃ tathā aṅkuśahastāṃ aṅkuśenākarṣayantīṃ cintayet /
oṃkāraṃ śvetavarṇābhaṃ kukāraṃ śyāmam eva ca / yojanaśatasahasrādapyākarṣayati / lakṣajāpo deyaḥ /
rukāraṃ raktam evoktaṃ kukāraṃ śvetam eva ca // yaṃ icchati taṃ vaśam ānayati / tato ḍṅguliṃ vinyaset / tataḥ
lakāraṃ pītamuddiṣṭaṃ lekāraṃ śyāmam eva ca / śatrornāmābhilikhya hastenāvaṣṭabhya tāvad japet yāvat
svākāraṃ raktam uddiṣṭaṃ hākāraṃ kṛṣṇam eva ca // tatkālagrahaḥ / kṛṣṇavarṇāṃ vicintayet / oṃ trāṃ trāṃ trāṃ
evam evākṣarāṇāṃ varṇaṃ kathitam / tārāyā mantram evam - trāṃ trāṃ oṃ asya lakṣajāpenābhiṣekabandho bhavati / atha
ehi devi bhagavati, prasādaṃ me devi kuru, pūjāṃ gṛhāṇātra nīlotpalapuṣpair bhagavatīṃ tārāṃ daśasahasrair arcayitvā asya
sannihitā bhava āvāhanamantraḥ / oṃ tāre tuttāre ture jāpo deyaḥ / ekainenārcayitvā japet / asyānuśaṃsāt
huṃ phaṭ svāhā arghamantraḥ / padmamudrāṃ baddhvā sugandhapuṣpair argho sarvajanapriyo bhavati trikālam aṣṭaśatiko jāpaḥ / evam eva
deyaḥ / oṃ tāre tuttāre ture sarvakarmasu yojayet tāṃkāraḥ / sevā / rājakule vā vyavahāre vā devāgāre vā araṇye
sa evaṃvidhiḥ oṃ tāṃ tāṃ tāṃ tāṃ tāṃ iti / anena vā sarvatra bhagavatī tārā rakṣāṃ karoti iti /
sarvaśatrūn stambhayati / aṅguliṣu nyastavyaḥ / sarvaśatror haste
darśayet, tataḥ stambhito bhavati / oṃ trāṃ trāṃ trāṃ trāṃ trāṃ punaḥ āryatārābhaṭṭārikāyāḥ kalpaḥ samāptaḥ /

^243
116.
yasya saṃpratyayato bhavati / tāṃkāraṃ lakṣaṃ japet / grāmaśataṃ
labhate / oṃ truṃ truṃ truṃ truṃ [truṃ] anena sarvarakṣā bhavati / mahāśrītārāyai namaḥ /
rājakulapraveśe gorocanāṃ aṣṭaśatābhimantritāṃ kṛtvā
ādau tāvan mantrī [oṃ] svabhāvaśuddha ityādi mantreṇādhitiṣṭya bhāvayed viṣapāte tu trikāyāṃ jāṅgulīṃ sadā /
śūnyatāṃ vibhāvya tadanantraṃ śubhrākārodbhūtacandramaṇḍalaṃ evaṃ hi bhāvyamānena cirād bodhiravāpyate //
tadupari haritatāṃkārabījasambhūtāṃ mahāśrītārāṃ hastdvayena sarpabhogākāreṇa mūrdhni phaṭcchatraṃ prayacchya
candrāsanasthāṃ śyāmavarṇāṃ dvibhujāṃ hastadvayena vyāsthānamudrādharāṃ
^247
^245
tena jāṅgulīmudrā / mantraṃ japet oṃ namaḥ śabarakumāri
ekavaktrāṃ sarvālaṅkārabhūṣitāṃ pāśvadvayenotpalaśobhāṃ ye cūrcchacāḍi cālaya cuccālaya saṃghaṭṭani mattamātaṅgi
suvarṇasiṃhāsanopari apāśrayādiśobhāṃ nānā- aḍaviddhe ahe oṃ jaḥ svāhā /
puṣpāśokacampakanāgeśvarapārijātakādibhīrājitām amoghasiddhimakuṭinīm
mahāśrītārāyāḥ pārśve ekajaṭām ardhaparyaṅkopaviṣṭāṃ // āryajāṅgulīsādhanam //
nīlavarṇāṃ kartrikapāladahrāṃ sakrodhāṃ lambodarāṃ piṅgalajaṭāvibhūṣitāṃ
vyāghracarmāmbaradharām, dakṣiṇe pārśve aśokakāntāṃ
pītavarṇāṃ raktamukuṭinīṃ vajrāśokadharām, punar vāme 118.
āryajāṅgulīṃ śyāmavarṇāṃ sarpavaradahastām, dakṣiṇe mahāmāyūrīṃ
māyūrapicchavaradahastām / bhāvanāvasānasamaye oṃ ilimitte tilimitte ilitilimitte dumbe
utpalamudrāṃ bandhayet / tato 'lātacakrākāraṃ paśyan mantraṃ dumbālīe dumme dummālīe tarkke tarkkaraṇe marmme marmmaraṇe
japet oṃ tāre tuttāre ture dhanaṃ dade svāhā / kaśmīre kaśmīramukte aghe aghane aghanāghane ili ilīe
milīe ilimilīe akyāie apyāie śvete śvetatuṇḍe
jājalīlāsthitā devī mahāśrīḥ karuṇānvitā / ananurakte svāhā /
iyamasmākaṃ bhikṣavo vidyā sarvaśvetā sudakṣiṇā / ya
iti mahāśrītāriṇyāḥ sādhanaṃ samāptam / imāṃ vidyāṃ sakṛt śṛṇoti sa sapta varṣāṇi ahinā na
daśyate, na cāsya kāye viṣa saṃkramiṣyati / ya imāṃ vidyāṃ
^246 bhikṣavo dhārayiṣyati sa yāvajjīvaṃ ahinā na daśyate, na
vā 'sya kāye viṣaṃ saṃkrāmati / yaścaimahirdaśet tasya
117. saptadhā sphuṭena mūrdhā arjakasyeva mañjarī /

pūrvoktena vidhānena svahṛdi raktamaṇḍale / // āryajāṅgulīdhāraṇī //


jāṃkārajñānaniṣpannā vidyā nāmnā tu jāṅgulī //
pītasaptaphaṇābhogā jvalatsanmaṇibhūṣaṇā / ^248
trinetrā tu trimukhā kumārīlakṣṇojjvalā //
saroṣahasitā caiva sarpamaṇḍitamekhalā / 119.
ṣaḍbhujā lalitākṣepā 'kṣobhyāvaṣṭabdhamastakā //
dakṣiṇe tu kare vajraṃ dvitīye khaḍgamudyatam / pūrvoktavidhānena śūnyatābhāvanānantaraṃ raktakamalacandre
tṛtīye nṛtyābhinayaṃ māratrāsiśarodyatā // pītajāṃkārapariṇatām āryajāṅgulīm ātmānaṃ jhaṭiti
vāme tarjanikāpāśau dvitīye viṣapuṣpakam / niṣpādayet pītāṃ trimukhāṃ ṣaḍbhujāṃ nīlasitadakṣiṇetaravadanāṃ
tṛtīye dhanurhastā ca puṣpamaṇḍitamekhalā // khaḍgavajrabāṇadakṣiṇahastacayāṃ satarjanīpāśa-
padmāsanasthā kanakavarṇā raktaprabhāmaṇḍalā viṣapuṣpakārmukavāmakaratrayāṃ sphītaphuṇāmaṇḍalaśiraḥsthāṃ
sphurantīndrāyudhanirmāṇajvālāparikaracchadā / sarvadivyavastrābharaṇabhūṣitāṃ kumārīlakṣaṇojjvalāṃ akṣobhyākrāntamastakāṃ
sphuradbuddhaughabimbāṃs tu candrakalaśān svahastān dhyātvā mantraṃ japet oṃ jāṅguli sarvaviṣapraśamani huḥ svāhā /
sekayantī viṣasuptāṃs tu jāṃkāramukharañjitā //
// āryajāṅgulīsādhanam // phuṭṭarahe phuṭṭaṭuṭuṇḍarahe nāge nāgarahe nāgaṭuṭuṇḍarahe
sarpe sarparahe sarpaṭuṭuṇḍarahe acche acchale ilavikalaviṣe
śīte śītavattāle hale halale tuṇḍe tutuṇḍe taṇḍite
120. taṇḍitaṭṭe sphuṭa sphuṭatu viṣaṃ svāhā /
iti hi bhikṣavo jāṅgulyā mahāvidyāyāḥ sarvadevāsuranāgayakṣabhūtasamāgame
evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ bhāṣitalapitamudīritaṃ pravyāhṛtaṃ
viharati sma jetavane anāthapiṇḍasyārāme mahatā bhikṣusaṅghena sarvaṃ tat tathā avitathā nānyathābhūtaṃ satyatathyam / tathā
sārdhaṃ ardhatrayodaśabhir bhikṣuśataiḥ sambahulaiś ca bodhisattvair yathāvadaviparītaṃ aviparyastaṃ buddhasatyam anusmara dharmasatyam
mahāsattvair anekaiś ca anusmara saṅghasatyam anusmara satyavādināṃ satyam anusmara /
devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanṣyaiś anena satyena satyavacanena idaṃ viṣaṃ aviṣaṃ bhavatu, dātāraṃ
ca sārdham / tatra khalu bhagavān bhikṣūṇām gacchatu, daṣṭāraṃ gacchatu, agniṃ gacchatu, kuḍyaṃ gacchatu, jalaṃ
āmantrayate sma / bhūtapūrvaṃ bhikṣavo bodhisattvabhūto gacchatu, stambhaṃ gacchatu, śāntiṃ gacchatu, svastyayanaṃ gacchatu,
viharāmi / himavantasyottarapārśve parvate gandhamādane tasya bhūmyāṃ nipatatu, viṣaṃ svāhā / idam avocat bhagavānānandaste
parvatarājasya prāgbhāre kumārīśatapuṇyalakṣaṇā- ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragatuḍa-
gandharvakinnaramahoragayakṣanāgaparṣad bhagavato bhāṣitam
^249 abhyanandad iti /

eṇeyacarmavasanā sarpamaṇḍitamekhalā / // āryajāṅgulīmahāvidyā samāptā //


āśīviṣasumbhalikā dṛṣṭiviṣāvataṃsikā //
khādantī viṣapuṣpāṇi pibantī mālutālatām / ^251
sāṃmālaeti lāeti(?) ehi vatsa śṛṇohi me //
jāṅgulīnāmāhaṃ vidyā uttamā viṣanāśanī / 121.
yatkincit mama nāmnā hi tatsarvaṃ naśyate viṣam //
tad yathā, oṃ ilimitte tilimitte ilitilimitte dumbe atha bhagavatyā hṛdayakalpaṃ vyākhyāsyāmaḥ / oṃ asijihve
dumbālīe dumme dummālīe tarkke tarkkeṇe marmme marmmaraṇe śrūlajihve vajrakāye grasa grasa jvala jvala mahājvāle
kaśmīre kaśmīramukte aghe aghane aghanāghane ili ilīe mahāyogeśvari huṃ huṃ phaṭ phaṭ svāhā / daśasahasrajāpāt
milīe ilimilīe akyāie apyāie śvete śvetatuṇḍe sarvaviṣakarmaśamanasamartho bhavati / japaścānena vidhinā
ananurakte svāhā / kartavyāḥ / trikālasnāyī madyamāṃsavasāpalāṇḍutailalavaṇa-
iyam asmākaṃ bhikṣavo vidyā sarvaśvetā sudakṣiṇā / ya vivarjitastrikālaṃ japet yāvad daśasanasrāṇi /
imāṃ vidyāṃ sakṛt śṛṇoti sa sapta varṣāṇi sahinā na tataḥ siddho bhavati / paścāt karmāṇi kārayed anena
daśyate / na cāsya kāye viṣaṃ saṃkramiṣyati / ya imāṃ vinyāsena /
vidyāṃ bhikṣavo dhārayiṣyati sa yāvajjīvam ahinā na daśyate, prathamaṃ tāvan mantrī ātmānam īdṛśaṃ cintayet kumāryākāraṃ
na cāsya kāye viṣaṃ saṃkrāmati / yaścainamahir daśet tasya haritavarṇaṃ saptaphaṭvirājitamūrdhajaṃ caturbhujaṃ ekamukhaṃ
saptadhā sphuṭet mūrdhā arjakasyeva mañjarī / ekahastena triśūlaṃ dvitīyena mayūrapicchaṃ tṛtīyena sarpaṃ
imāni ca mantrapadāni sarpasya purato na vaktavyāni caturthe prasāritābhayam / sarvāṅgena nūpuramekhalāvalayakuṇḍalādīn
yatkāraṇaṃ sarpā mriyante / tad yathā, irṇā cirṇā cakko vakko sarpākārān citayet / ekaikasmāt romavivarāt
agnijvālāṃ samantānniṣkāśamānāṃ vicintayet /
^250 evam ātmani kalpayet ahaṃ tāvad devatā / tataḥ sarpadaṣṭakaṃ
purataḥ saṃsthāpya tāmrādibhājane udakaṃ pratiṣṭhāpyānayā
koḍā koḍeti moḍā moḍeti kuruḍā kuruḍeti nikuruḍā vidyayā saptavārābhimantritaṃ taṃ sapta vārān śiraḥprabhṛtiviṣam
nikuruḍeti puruḍā puruḍeti nipuruḍā nipuruḍeti phuṭṭe ākṛṣya tato daka eva prakṣipet punaḥ punaḥ / etena
nirviṣo bhavati / calaṃ ca viṣaṃ yaṃ yam evāṅgaṃ muñcati kavitvaṃ sarvaśāstraviśāradatvaṃ sarvaviṣaharatvaṃ bhavati na
tasmin tasmin sthāne mṛttikayā saptajaptayā dhāraṇībandhaṃ sandehaḥ /
sarpākāravalayayogena kārayet / etau mudrāṃ sarpākārau /
// āryajāṅgulīsādhanaṃ samāptam //
^242
^254
huḥkāraṃ muñced daṣṭakasyāṅge pibantam iva viṣaṃ cintayet /
evaṃ karmasiddhir bhavati nānyathā / 123.
ity āryajāṅgulyā bhagavatyāḥ kalpaḥ samāptaḥ //
nama ekajaṭāyai /

122. ataḥ paraṃ pravkṣyāmi yathākalpopadeśataḥ /


tārām ekajaṭāmnāyāṃ natvā tasyāḥ prasādhanam //
namo bhagavatyai āryajāṅgulyai / oṃ huṃ vajrāṅge mama rakṣa rakṣa phaṭ svāhā ityanenātmarakṣāṃ
kṛtvā prathamaṃ tāvad yogī mukhaśaucādikaṃ kṛtvā
natvā bhagavatīṃ tārām āryajāṅgulirūpiṇīm / kvacid vijane ghanaśmaśānacatvārādau sakalajagadabhyuddharaṇotsāhavatsalaḥ
sattvānām anukampāya likhyate 'syāḥ prasādhanam // paramasukhābhyāsīnaḥ svahṛdi raktapadmopari
prathamaṃ tāvan mantrī śuciḥ snātaḥ śuklamālyāmbaradharaḥ candramaṇḍale kṛṣṇahuṃkāraṃ saraśmikaṃ dhyāyāt / tasya raśminā'
śuklagandhānulipto vijane sulipte pradeśe śuklasugandhitoyopasikte 'kāśe gurubuddhabodhisattvān dṛṣṭvā pūjayet / pāpadeśanā-
śuklapuṣpaprakarāvakīrṇe sukhāsanopaviṣṭo jagati puṇyānumodanātriśaraṇagamanabodhicittotpādādikaṃ kṛtvā
maitrīkaruṇāmuditopekṣāṃ vibhāvya oṃ svabhāvaśuddhāḥ sarvadharmāḥ ātmabhāvaniryātanāmārgāśrayaṇaṃ cāśayaviśuddhirahaṅkāra-
svabhāvaśuddho 'ham ity uccārya jagad grāhyagrāhakarahitaṃ mamakāraparityāgaśveti maitrīkaruṇāmuditopekṣāṃ ca bhāvayet /
paśyet / tadanantaraṃ cintayet paṃkāraṃ śuklavarṇaṃ tatpariṇtaṃ tataś ca -
padmaṃ sitaṃ vikasitaśatapatraṃ tadvaraṭake śuklākāreṇa cittamātraṃ tu vai tiṣṭhet bodhisambhārabhāvanaiḥ /
pratibhāsamātraṃ jñānaṃ oṃ śūnyatājñānavajrasvabhāvātmako
^253 'haṃ svaparaṃ vibhāvya śūnyaṃ prākpraṇidhim anusmaret / repheṇa
sūryaṃ purato vibhāvya tasmin ravau huṃbhavaviśvavajraṃ viśvavajrāntargataṃ
candramaṇḍalaṃ dṛṣṭvā tadupari śuklavarṇāhrīḥkārajātmānaṃ sūryamaṇḍalaṃ sūryamaṇḍalasyopari candramaṇḍale
āryajāṅgulīrūpāṃ sarvaśuklāṃ caturbhujāṃ ekamukāṃ jaṭāmukuṭinīṃ sphuradratnapradīpam iva huṃkāraṃ niścalaṃ dhyāyāt / tatas tasmād
śuklāṃ śuklanivasanottarīyāṃ sitaratnālaṅkārabhūṣitāṃ vinisṛtya nīlapītaraktahaitanānāvarṇaraśminikarai romavivaravinirgatai
śuklasarpair vibhūṣitāṃ sattvaparyaṅke upaviṣṭāṃ
mūlabhūjābhyāṃ vīṇāṃ vādayantīṃ dvitīyavāmabhujena sitasarpadhāriṇīṃ ^255
aparadakṣiṇenābhayapradāṃ candrāṃśumālinīṃ
dhyāyāt / śirasi kaṇṭhe stānāntare candramaṇḍale āḥ hrīḥ raktapaṃkārajaṃ raktakamalaṃ raktatanu vairocanādiparamāṇumayaiḥ
huṃkārān vibhāvayet / tad anu hrīḥkāraraśminā' 'kṛṣya pūrvādidikṣu caṃkramaṇena yamāntakādaystatrānīya
gaganasthān jñānasattvasamayasattvān ekīkṛtya vibhāvayet saṃpūjya tattvapūjādibhiḥ triśaraṇagamanādikaṃ
jaḥ huṃ vaṃ ho prayogeṇeti / punar api hrīḥkāraraśminākṛṣṭāḥ dhyāyāt tānyeva praveśayet iti buddhopasaṃhāro nāma
sarvatathāgatā gaganasthāḥ sattvārthodyataṃ māmabhiṣiñcantu / samādhiḥ /
suciraṃ bahalakāyaṃ cintayet / evaṃ dhyātvā japen mantram / tataḥ karuṇāmroḍitahṛdayo yathākramaṃ narakaniryak-
hrīḥ iti jāpamantraḥ saptalakṣaṃ japet, saptāyutaṃ sitapuṣpaṃ pretamanuṣyāsuradevatām avalokya tadvinirgatnānāraśmibhiḥ
juhūyāt sitālaṅkārabhūṣitaḥ / anena krameṇa garuḍeśvaratvaṃ saṃspṛśya vairocanāditathāgatarūpeṇa niṣpādya tatraiva praveśayed
iti samayasattvopakāro nāma samādhiḥ / raśmivisphurantaṃ dhyāyāt / buddhabodhisattvakrodhavidyādevatyo-
tataḥ ākāśadeśe raktapaṃkārajaṃ raktakamalaṃ viśvadalaṃ gaganatalatilakabimbam iva sūryāvasthitāścintayet / tair buddhādibhiḥ
keśarānvitaṃ tanmadhye raktaraṃkārapariṇataṃ sūryamaṇḍalaṃ tasyopari sattvān paripācya punar āgatya vajrabimbaṃ praviśantaṃ
kṛṣṇahuṃkārajaṃ sūryam, sūryasthahuṃkārodbhavaṃ karālavajraṃ paśyet / tad eva vajrabimbaṃ dvādaśamukhāṃ mahākṛṣṇavarṇāṃ caturviṃśatibhujāṃ
yavapramāṇaṃ vajramayaṃ raśmivikīrṇaṃ sakalamārasainya- caturmārasamākrāntāṃ śvetakapālopari pratyālīḍhapadāṃ
vināśayamānaṃ vicintayet / tato bhāmirūrdhvagatābhir vajrapañjaraṃ mahāpralayāgnisamaprabhāṃ vivṛtāsyāṃ hāhākārāṃ
pārśvagatābhir vajraprākaraṃ vajravitānamadhogatābhir lalajjihvāṃ saroṣāṃ vikṛtakoṭibhīmabhṛkuṭītaṭodbhrūnetra-
vajramayīṃ bhūmiṃ vidadhyāt / tanmadhye śaradindudhavalāṃ antaḥ- caladvartulāṃ bhayasyāpi bhayaṅkarīṃ kapālamālā śirasi
śūṣirāmūrdhvasthitatrikoṇāṃ ekārajāṃ dharmodayāṃ bhāvayet / bhūṣitāṃ vyāḍair alaṅkṛtāṃ ṣaḍmudropetāṃ prathamamukhaṃ mahākṛṣṇaṃ
tadgaganakuharāntargataṃ yaṃkārapariṇataṃ dhanvākāraṃ kṛṣṇābhaṃ tathā dakṣiṇamukhapañcakaṃ sitapītaharitaraktadhūmravarṇaṃ ca
vāyumaṇḍalaṃ dhvajāṅkitam, tadupari raṃkārajaṃ pītaṃ trikoṇarephāṅkitaṃ vāmamukhapañcakaṃ raktasitapītaharitasitaraktaṃ ca ūrdhvamukhaṃ
agnimaṇḍalaṃ tasyopari vaṃkārapariṇataṃ śvetavarṇaṃ dhūmraṃ vikṛtaṃ kruddhaṃ sarvamukhāni daṃṣṭrākarālavadanāni
cakrākāraṃ āpomaṇḍalaṃ ghaṭhāṅkitam, tadupari laṃkārajaṃ trinetrāṇi jvalitordhvapiṅgalakeśāni, saroṣāṃ kharvalambodarīṃ
pīnonnatapayodharāṃ vyāghracarmanivasanāṃ dakṣiṇadvādaśabhujeṣu
^256 khaḍga-vajra-cakra-raktacchaṭā-aṅkuśa-śara-śakti-mudgara-
musala-kartri-ḍamaru-akṣamālikāṃ ca vāmadvādaśabhujeṣu dhanuḥ-
śyāmavarṇaṃ caturasraṃ pṛthvīmaṇḍalaṃ viśvavajrāṅkitam, tatropari pāśa-tarjanī-patākā-gadā-triśūla-caṣaka-utpala-ghaṇṭā-
suṃkārapariṇataṃ mahāsumeruparvatarājaṃ catūrasnamayaṃ aīṭa- paraśu-brahmaśiraḥ-kapālaṃ ca -
śṛṅgopaśobhitam, tasyopari jhaṭiti raktakamalaṃ viśvadalaṃ suprahṛṣṭāṃ śavārūḍhāṃ nāgāṣṭakavibhūṣitām /
yāvad icchāvistaraṃ tatkiñjalke raviśaśisaṃpuṭayor madhye navayauvanasampannāṃ hāhāḍḍahāsabhāsurām /
huṃkāraṃ huṃkāreṇātmānaṃ vibhāvayet kāyavākcittātmakaṃ piṅgograikajaṭāṃ dhyāyāt maulāvakṣobhyabhūṣitām //
kṛṣṇahuṃkāram / punaḥ kṛṣṇahuṃkārapariṇataṃ viśvavajraṃ viśvavajrapariṇāmajaṃ
kūṭāgāram - ^258
caturasraṃ caturdvāram aṣṭastambhopaśobhitam /
hārārdhahārasaṃyuktaṃ vajrasūtrair alaṅkṛtam // oṃ āḥ huṃ kāyavākcittādhiṣṭhānaṃ kuryāt / oṃ
tasmin maṇḍalacakarāntargataṃ raviśaśisaṃpuṭayor madhye hrīṃ trīṃ huṃ vāyuvaruṇamahendrāgnimaṇḍaleṣu bījaṃ yathopadeśataḥ
dharmodaye gaganakuharāntargataṃ kṛṣṇahuṃkāraṃ dhyāyāt / tata evambhūto bhagavatyātmako mantrī punar gaganakuhare
ākāreṇa sūryamaṇḍalaṃ bhāvayet tadupari pītahuṃkārapariṇataṃ jñānacakram ākṛṣyāgrataḥ sphuṭīkṛtyāvalīya svasamayacakre
mahāvajradharaṃ sitavarṇaṃ dhyāyād ekavaktraṃ dvibhujaṃ praveśayet / praveśya ekīkṛtya devatāhaṅkāramudvahamānaḥ
trinetraṃ vajraghaṇṭādharaṃ dhyānastham ātmānaṃ tasya hṛdaye kṛṣṇahuṃkāraṃ svakāyavinirgataraśmisamūhaṃ tathāgatabodhisattvavidyādevatīkrodhādibhiḥ
nānāraśmīn niścārya daśadiganantaparyantāvasthitān pañcāmṛtaparipūtṇakalaśajalair abhiṣicyamānaṃ
tathāgatān buddhabodhisattvavidyādetatyaḥ krodhādīn vividhapūjāviśeṣaiḥ saṃpūjayet ātmānaṃ bhāvayet / uṣṇīṣe
sañcodya punar āgatya tasminn eva sūrye praviśantaṃ cintayet / huṃ lalāṭe oṃ kaṇṭhe āḥ hṛdi hrīṃ nābhau trīṃ nābhitale
tam eva mahāvajradharaṃ tān eva tathāgatādīn ekalolībhūtaṃ huṃ guhye trāṃ pādayoḥ aṃ aḥ phaṭ svāhā ity aṅganyāsaḥ /
praviśantaṃ paśyet / jvaladbhāsurākārāś ca yojanasahasravyāpinaṃ evaṃ samayī bhūtvā 'nena vidhinā yānyeva mantrākṣarāṇyuccāryante
tadupari kṛṣṇahuṃkāraṃ nānāraśmisaṃyutaṃ tāni devatīmukhānnirgatāni saraśmikāni svamukhaṃ
tato huṃkārād raśmiṃ niścarantaṃ paśyet / punas tatraiva praveśya praveśya kuliśamārgeṇa niścārya devīpadmapraviṣṭāni punar
devīmukhāt svamukham anena krameṇāvicchinnaṃ mantram āvartayet /
^257 evam ākhedaparyantaṃ parijapya tataḥ svahṛdaye raśmipuñjākāraṃ
krameṇa dīpaśikheva yāvad anupalabdhikaṃ kuryāt / yathoktāṃ
tadevākṣaraṃ vikarālakṛṣṇaṃ mahāvajraṃ śvetakapālasthaṃ nānā- utpalamudrāṃ baddhvā śirasi lalāṭakaṇṭhanābhinābhitalaguhyapādadvayeṣu
vinyasya mantraṃ japed animittayogena / tatrāyaṃ bhāvyate tatkṣaṇād devī nīlāñjanasamaprabhā /
mantraḥ - oṃ hrīṃ trīṃ huṃ phaṭ mūlamantraḥ, oṃ hrīṃ trīṃ huṃ caturbhujā trinetrā ca raktabhīmasulocanā //
huṃ phaṭ svāhā hṛdayamantraḥ, oṃ hrīṃ trīṃ huṃ upahṛdayamantraḥ / vyāghracarmaparidhānā kapālābharaṇojjvalā /
mauktikenaiva hāreṇa śobhanena virājitā //
^259 dviraṣṭavarṣākārā ca pīnonnatapayodharā /
supiṅgaikajaṭā devī lambodarasuśobhanā //
evaṃ vicintya dṛḍhīkṛtyātmānaṃ bhāvayet / athavā
paṭagatāṃ bhagavatīṃ bhāvayet / pūrvasevālakṣaṃ japet / ^261
daśāṃśena homaṃ kuryāt / śrīphalapuṣpaṃ patraṃ vā śvetārkapuṣpaṃ
śvetakaravīrapuṣpaṃ vā gavyaghṛtena homaṃ kuryāt / yathāvidhinā īṣaddaṃṣṭrākarālāsyā lalajjihvā bhayaṅkarī /
paṭaṃ likhāpayitvā pūjādhyānajāpaṃ kuryāt / pañcānantaryakāriṇo nīlasarpaiḥ sughoraiś ca maṇḍitā tīvraraśmibhiḥ //
'pi koṭijāpena sidhyati / sarvabhāvaniḥsvabhāvaṃ keyūranūpurādyaiś ca kiṅkiṇībhiḥ pramaṇḍitā /
kṛtvā jhaṭiti hṛdi kamalaṃ kamalopari raviśaśimadhye vāmahastena kapālaṃ ca dakṣiṇe kartriśobhanā //
raktahuṃkāraṃ sūkṣmarūpaṃ vālāgrasahasrabhāgaṃ bindurūpaṃ huṃkārānvitaṃ utpalaṃ cāpare haste kalikānālasaṃyutam /
vajranalanāsāyāṃ dhyāyāt / huṃkārodbhavāṃ vajrayoginīṃ punar dakṣiṇāhaste ca khaḍgaṃ vibhāvya yatnataḥ //
raktavarṇāṃ dvibhujaikamukhāṃ trinetrāṃ nagnāṃ muktakeśāṃ khaḍgapariṇāmayogenākṣamālā ca dṛśyate /
lalitakrodhāṃ ṣaṇmudropetāṃ dharmodayāntargatāṃ śavākrāntāṃ ālīḍhasthānaraktā ca kapālamadhyadeśataḥ //
adhaūrdhvapādasthitāṃ kartrikapāladharāṃ saroṣāṃ bhāvayed aharniśam / pralayānalapuñjābhā raśmijvālāsamavitā /
dhyānaṃ yaḥ kurute nityaṃ devyā bhaktisamanvitaḥ //
// vidyujjvālākarālīnāmaikajaṭāsādhanaṃ samāptam // jāpaṃ ca kurute yo hi sārdhākṣaracatuṣṭayam /
tasya vaśyaṃ jagat sarvaṃ yathā buddhena deśitam //
^260 punaḥ kapālamadhye ca sādhyaṃ prayātya yatnataḥ /
śiraḥ pādau ca sampīḍya padbhyāṃ sthānena tena ca //
124. nigrahaṃ kriyate nūnaṃ yadi dhyānamayaṃ manaḥ /
mantraś ca kathyate samyak yathā dvīprabodhakaḥ //
nama ekajaṭāyai / hāntaṃ hutāśanasthaṃ ca caturthasvarabhoditam /
bindumastakasaṃbhinnaṃ khaṇḍendusahitaṃ punaḥ //
tārā mārabhayaṅkarī suravaraḥ sampūjitā sarvadā etad bījaṃ mahadbījaṃ dvitīyaṃ śṛṇu sāmpratam /
lokānāṃ hitakāriṇī jayati sā māteva yā rakṣati / tāntaṃ vahnisamāyuktaṃ punas tenaiva bheditam //
kāruṇyena samāyutā bahuvidhān saṃsārabhīrūn janān
trātrī bhaktimatāṃ vibhāti jagatāṃ nityaṃ bhayadhvaṃsinī // ^262
ekajaṭodbhavaṃ madyaḥ sādhanaṃ ca bhaviṣyati /
jñānena cādhunā tena sarvakarma prasidhyati // nādabindusamāyuktaṃ dvitīyaṃ bhavati sthiram /
āmityakṣaram uccārya śūnyatā kriyate sadā / tṛtīyaṃ tu punar bījaṃ kathayāmi prayatnataḥ //
tadevākṣaram uccārya viśvapadmasya bhāvanā // hāntaṃ ṣaṣṭhasvarākrāntaṃ nādabindusamanvitam /
viśvapadmasya madhye tu ṭāmityakṣarabhāvanā / etad bījavaraṃ śreṣṭhaṃ trailokyadahanātmakam //
kapālaṃ bhāvyate śuklaṃ huṃkāra tasya madhyataḥ // kathayāmi caturthaṃ ca yathā buddhena bhāṣitam /
nīlaṃ caitadyuktaṃ ca nīlaraśmisamanvitam / phāntaṃ śuddhaṃ ca yathā buddhena bhāṣitam /
tatpariṇāmayogena ātmacittamayena tu // phāntaṃ śuddhaṃ sutejāḍyaṃ sarvasiddhipradāyakam //
bhāvyate tatkṣaṇād devī nīlāñjanasamanvitam / śṛṇu ardhākṣaraṃ samyak mantraniṣpattikāraṇam /
tatpariṇāmayogena ātmacittamayena tu // ṭāntamavihīnaṃ tu uccāreṇa tu rakṣaṇam //
devyā ekajaṭāyās tu mantrarājo mahābalaḥ / jagatkṣobhyavaśāveśaḥ trāsakṛd buddhabhāṣitaḥ //
asya śravaṇamātreṇa nirvighno jāyate naraḥ // ālīḍhapadmām ākramya sādhyaṃ mūrdhni padadvaye /
saubhāgyaṃ jāyate nityaṃ vilayaṃ yānti śatravaḥ / padmabhāṇḍe vibhāvyaivaṃ yogī mantraṃ sphuran japet //
dharmaskandho bhavennityaṃ buddhatuṃyo na saṃśayaḥ // mantras tu kathyate siddhaḥ samyag devīprabodhakaḥ /
ādyam agnirathārūḍhaṃ hāntamīsvarabheditam /
// idam ekajaṭāyāstu sādhanaṃ suṣṭhu samāptam // uddharedardhacandrārdhabindubhūṣitam astakam /
dvitīyaṃ tu tathā kin tu tāntarūpeṇa bhedayet //
^263 hāntam eva tṛtīyaṃ ca ṣaṣṭhasvarasamanvitam /
pūrvavacchīrṣaśobhaṃ ca caturthaṃ syāt phaḍantakam /
125. japen mantram imaṃ mantrī hrīṃ trīṃ huṃ phaḍitīdṛśam //

nama ekajaṭāyai / // āryaikajaṭāsādhanaṃ samāptam //

prathamaṃ tāvan mantrī mano 'nukūle dhyānālaye sukhāsanopaviṣṭo ^265


gurubuddhabodhisattvān bāhyādhyātmapūjābhiḥ sampūjya
triśaraṇagamanaṃ pāpadeśanādikaṃ vidhāya dṛḍhaṃ bodhicittam 126.
utpādya āmityakṣaram uccārya sarvadharmaśūnyatām āmukhīkṛtya
punaḥ āṃkārākṣaram uccārya tatpariṇataṃ viśvapadmaṃ vibhāvayet / pūrvoktavidhānena śūnyatābhāvanānantaraṃ viśvapadmopari
tatmadhye ṭāṃkārajaṃ padmabhājanaṃ candrakāntasamaprabhaṃ tanmadhye ṭāṃkārapariṇatakapālamadhye huṃkāraṃ sphuraṇasaṃharaṇapūrvvakaṃ
sphuranmayūkhāvabhāsitānantalokadhātuṃ indranīlaprabhaṃ huṃkāraṃ tatpariṇāmena bhagavatīm ekajatāṃ sarvvāṅgakṛṣṇāṃ caturbhujaika-
vicintya tatpariṇatāṃ indranīlamahāratnadyutivyāptajagattrayāṃ mukhīmāraktatrinayanāṃ vyāghracarmmavasanāṃ kapālamālāśiraḥ-
caturbhujāṃ mahābhīmāṃ raktabhīmatrilocanāṃ vyāghracarmāmbaradharāṃ piṅgorddhvakeśāṃ daṃṣṭrākarālalalajjihvāṃ lambodarīṃ nīlabhujaga-
padmabhāṇḍair alaṅkṛtāṃ nairaṃśukena hāreṇa maṇḍitāṃ vicitrābharaṇāṃ dviraṣṭavarṣāṃ pīnonatapayodharāṃ hārakeyūra-
caṇḍarūpiṇīṃ dviraṣṭavatsarākārāṃ pīnonnapatayodharāṃ kiṅkiṇīsragdāmānvitāsitasakalāvayavāṃ dakṣiṇabhujābhyāṃ
āpiṅgaikajaṭāṃ krūrnāgābharaṇavibhūṣitām - khaḍgakartridhāriṇīṃ vāmabhujābhyāṃ utpalakapaladhāriṇī-
īṣaddaṃṣṭrākarālāsyāṃ lalajjihvāṃ bhayaṅkarīm / m ātmānaṃ jhaṭiti niṣpādya mantraṃ japet oṃ hrīṃ [trīṃ]
lambodarīṃ mahāmaitrīkaruṇāviṣṭamānasām // huṃ phaṭ /
hāranūjpurakeyūrakiṅkiṇīmekhalādibhiḥ /
maṇḍitāṃ ca huṃkārajitamāramahācamūm // // ity ekajaṭāsādhanam //
vāmaāṇidhṛtāmbhojabhājanaṃ dakṣiṇe kare /
prollasanmārasantrāsivajravatkartridhāriṇīm //
utpalaṃ ca punar vāme sanālakalikākṛtam / 127.
dakṣiṇe tu kare khaḍgaṃ dṛṣṭvā tatpariṇāmataḥ //
oṃ āḥ huṃ oṃ vajrayogini pratīcchemaṃ baliṃ hrīṃ huṃ
^264 hahahaha haṃ haḥ phaṭ mama śāntiṃ kuru svāhā, oṃ āḥ
aralli hoḥ ityādīn uccārayet /
sphurattārāvalīkāntāṃ bhāvayed akṣamālikām / athātaḥ saṃpravakṣāmi dvibhujaikajaṭāsādhanam /
raktapūrṇakapālasya madhya ālīḍhasaṃsthitām // piṅgograikajaṭāṃ devīṃ kartrikaroṭadhārikām //
pralayānalavad raśmijvālāntarvrtivigrahām /
dhyāyād ekajaṭāṃ devīṃ sphuran mantraṃ japet tataḥ // ^266
mantras tv acintyasāmārthyaḥ sādyakṣaracatuṣṭayaḥ /
tathā caturbhujāṃ devīṃ kalpoktāṃ ca bravīmy aham / śrīmallasitaguptena tārāsādhanam ucyate //
śaraśaṅkhadharāṃ savye vāme cāpakaroṭakām //
tathā cāṣṭabhujāyās tu vakṣyāmi kramasaṃgatam / ^268
savye khaḍgaśaraṃ vajraṃ kartrikāṃ ca tathaiva ca //
cāpotpalaparaśuṃ ca vāme karoṭadhārikām / prathamaṃ tāvan mantrī kṛtamukhaśaucādikaḥ suviṣṭopaviṣṭaḥ
kṛṣṇavarṇā matāḥ sarvvā vyāghracarmmāvṛtāḥ kaṭau // surabhikusumanikarāvakīrṇe pradeśe vibhavānurūpataḥ pūjāṃ
ekavaktrāḥ trinetrāś ca piṅgorddhvakeśamuṛddhajāḥ // vidhāya svahṛdaye śuklavarṇaṃ huṃkāraṃ paśyet / huṃkārā-
sarvvā lambodarā raudrāḥ pratyālīḍhapadasthitāḥ // dātmano romavivareṇa mukhādidvāreṇa pañcākārān raśmīn
saroṣakarālavaktrā muṇḍamālāpralambitāḥ // niścarataścintayet / taiś ca raśmibhir anantāparyyantagaṅgānadī-
kuṇapasthā mahābhīmā maulāakṣyobhyabhūṣitāḥ / vālukāsamālokadhātavo 'vabhāsitāḥ / tato 'kaniṣṭhabhuvana-
navayauvanasampannā ghoraṭṭahāsabhāsvarāḥ // sthitā bhagavatī vakṣyamāṇavarṇādisahitā ko 'pi sattvo
ṭāṃkārabījasambhūtāḥ sadyaḥ prtyayakārikāḥ / māmadhyeṣayati tam adhiṣṭhāmi ity uktvā jhaṭiti purato 'va-
viśvapadmopari sūryye cintanīyāḥ prayatnataḥ // sthitā cintayitavyā paścāt / tata evaṃ huṃkārānnāpāpuṣpa-
hrīṃ trīṃ huṃ phaṭ / dhūpagandhamālyādīni niścāryya tato maitrīkaruṇāmudito-
niraṃśumālikāṃ dhyātvā khaḍgasthāne vicakṣaṇaḥ / pekṣāpāpadeśanāpuṇyānumodanāpuṇyapariṇāmanātriśaraṇa-
pūrvvoktakaṃ yathākrameṇa saṃjapet mantram uttamam // gamanādikaṃ kuryyāt / oṃ vajrapuṣpe oṃ āḥ huṃ ity anena
bhāvanābalaniṣpattau bhaved yogī mahākaviḥ / mantritaṃ puṣpaṃ evaṃ nāmacihnitamantreṇa dhūpādīny api dadyāt /
labhate mañjuvāṇīṃ tu lakṣamantrasya jāpataḥ // tata āmityakṣaram uccārayet / ādyanutpannāḥ sarvvadharmmā
ity uktvā sarvvasvabhāvaśūnyaṃ bhāvayet / mantram uccārayet oṃ
^267 svabhāvaśuddhāḥ sarvvadharmmāḥ svabhaāvaśuddho 'ham, oṃ śūnyatā-
jñānavajrasvabhāVātmako 'ham /
tārāyāḥ sādhanaṃ kṛṭvā puṇyamāsāditaṃ mayā / tataḥ pariṇadhisāmarthyāt aṃkārapariṇataṃ śuklavarṇaṃ padmaṃ
tenaiva prāṇinaḥ sarvve bhavantu tāriṇīsamāḥ // tanmadhye ṭāṃkāreṇa karoṭakaṃ candrakāntimaṇiprabhaṃ rudhirapari-
pūrṇaṃ tatra madhye huṃkāraṃ pañcaraśmikaṃ pañcātmakaṃ sundaraṃ śuklaṃ
// ekajaṭāsādhanaṃ samāptam / tatpariṇatāṃ nīlotpalakalikāṃ huṃkārādhiṣṭhitāṃ paśyet /
/ āryyanāgārjjunapādaiḥ bhoṭeṣu uddhṛtam iti // sarvvam ekatra pariṇamyātmānaṃ bhagavatīrūpaṃ vibhāvayet śuklāṃ
dvibhujām ekānanāṃ dakṣiṇe niraṃśukākṣamālādharāṃ vāme
nīlotapalakalikāṃ bibhratīṃ atipiṅgaikajaṭāṃ vyāpta-
128. brahmāṇḍakhaṇḍāṃ krūranāgābharaṇabhūṣitām; śiroveṣṭanaṃ

namaḥ śuklaikajaṭāyai / ^269

padmāvasthitapadmabhājanavare huṃkārajātā sitā karkkoṭako nīlaḥ, kaṇṭhā(va)bharaṇaṃ takṣako raktaḥ, nandopanandau


sādhyālīḍhapadasthitā gurukucā saṃraktacakṣurdvayā / karṇakuṇḍalau pītau, brahmasūtraṃ ananto sitaḥ, kaṭisūtraṃ
sitpiṅaikajaṭā niraṃśusahitā savye 'kṣamālādharā vāsukī śuklaḥ, dakṣiṇabhuje valayaṃ kulikaḥ pārāvatavarṇaḥ,
vāme nīlapayojakorakadharā devī sadā pātu vaḥ // itarabhuje valayaṃ śaṅkhapālo dhavalaḥ, nūpurau padmamahāpadmau
bhīmāṣṭanāgasahitā karuṇāvaśena raktau; hāranūpurakeyūrakiṅkiṇīmekhalādimaṇḍitāṃ śavopari
pūrṇātilolarasanā bhayakārihāsā / pratyālīḍhapadasthitāṃ atyantabhīmarūpāṃ īṣaddaṃṣṭrālalajjihvāṃ
citteśaśobhitaśirā mṛgaśatrucarmma- śrīmadakṣobhyālaṅkṛtamukuṭāṃ mahāmaitrīkaruṇāviṣṭamānasām /
vastrā bhavasya ca nihantu tamāṃsi tārā // tataḥ svahṛdaye śuklahuṃkāraṃ tadraśmyākṛṣṭajñānamaṇḍalaṃ paśyet /
śrīmadadvayavajrasya guror natvā padāmbujam / paścāt jaḥ huṃ vaṃ hoḥ ity anena krameṇākṛṣya praveśya baddhvā
toṣayet / tato nīrakṣīravat jñānasattvasamarasaṃ bhāvayet / ^271
tato bhaṭṭārikāhṛdaye kamalopari candre hrīṃkāraṃ śuddha-
sphaṭikamaṃkāśaṃ raśmikoṭiśatasarasraṃ (raśmīṇ) niścarantaṃ ratnatrayaṃ me śaraṇaṃ sarvvaṃ pratidiśāmy agham /
paśyet / bhāvanātaḥ khinno mantraṃ japet / punar mmantramahā- anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ //
sāmārthyamaṇḍalaṃ na drutaṃ navilambitaṃ nāspaṣṭaṃ na mātrāhīnaṃ ityādi paṭhet / tataḥ ṇidhipūrvvakaṃpra sarvvadharmmanairātmyaṃ
manasābhilikham / tatrāyaṃ mantroddhāraḥ - saptamasya caturthaṃ bhāvayed anena mantreṇa oṃ śūnyatājñānavajrasvabhāvātmako 'ham /
bahnisaṃyuktaṃ īkārabheditaṃ arddhendubindubhūṣitaṃ itthaṃ japet / tato -
nābhimadhye aṣṭadalakamalaṃ tadupari candre dedīpyamānaṃ bījaṃ māyopamākāraṃ traidhātukam aśeṣataḥ /
hrīṃkāraṃ jihvopari akāreṇa candramaṇḍalaṃ tadupari hrīṃ- oṃ svabhāvaśuddhāḥ sarvvadharmmāḥ svabhāvaśuddho 'ham / tataḥ
kāṛaṃ paśyet / akṣasūtragulikaṃ ca hrīṃ kāreṇa ganthikāḥ pūrvvoktabījaniṣpannaśrīcundādevīrūpeṇātmānaṃ bhāvayet
tāś cāvicchinnaṃ mukhānniḥsṛtya nābhimārgeṇa praviśanti ca śaraccandrābhāṃ caturbhujāṃ dakṣiṇena varadāṃ vāme pustakāṅkita-
svamukhānnirgacchanti cintayet / ekākṣaro 'yaṃ mantrarāja- padmadharāṃ karadvaye pātradharāṃ sarvvālaṅkārabhūṣitāṃ padmacandra-
ścintāmaṇikalpaḥ papavyādhināśano viśeṣeṇa jagadakṣobhya- sanasthāṃ bhāvayet, paścāt mudrāṃ bandhayet / hṛdūrṇākaṇṭha-
buddhabhāṣitaṃ mantram āvarttayet / dṛḍhamatiḥ evaṃ mantraṃ japet / mūrddhasu rakṣāṃ kṛtvā japaṃ kuryyāt / tatreyaṃ mudrā, hastadvayena
lakṣajāpena mahākavir bhavati śrutidharo vāgmī ca vajravāṇīṃ añjaliṃ kṛtvā tarjjanīdvayaṃ madhyamāmadhye kuṇḍalākāreṇa
ca labhate / mahādhano dīrghāyuḥ sarvva[śāstravi]śārado lagnaṃ aṅuṣṭhau pārśvataḥ / iyaṃ cundāyā mudrā, mantraś cāyam
oṃ cale cule cunde svāhā /
^270
// cundāsādhanaṃ samāptam //
garuḍeśvara iva tribhuvanaṃ nirviṣaṃ karoti / śīghraṃ ca bodhi-
m abhisambhotsyate nāsti atra sandehaḥ / oṃ āḥ hrīṃ huṃ haṃ ^272
haḥ ayaṃ mantrarājo buddhatvaṃ dadāti kiṃ punar anyāḥ siddhayaḥ /
oṃ āḥ hrīṃ huṃ ghāṭaya ghāṭaya sarvvaduṣṭān huṃ phaṭ svāhā 130.
imaṃ baliṃ dadyāt sarvvamāravināśanam /
prathamaṃ hṛdi candre śuklacuṃkārabījaṃ dṛṣṭvā tadraśmibhir buddhā-
// śuklaikajaṭāsādhanaṃ samāptam / dīnabhipūjya praṇamya saṃstutya ca pāpadeśanādisaptavidhā-
/ kṛtir iyaṃ lalitaguptapādānām // nuttarapūjānantaraṃ triśaraṇagāthāṃ paṭhitvā kṣamayitvā catu-
rbrahmavihārān vibhāvya śūnyatāṃ dhyāyāt / tato viśvadala-
padmacandre punaḥ nijabījaṃ dhyātvā tatpariṇāmenāryyacundāṃ
129. śaraccandrābhām ekamukhāṃ caturbhujāṃ varadadakṣiṇabhujāṃ pustakā-
ṅkitapadmavāmabhujāṃ pātradhāriśeṣabhujadvayāṃ nānābharaṇa-
namaś cundāyai / vibhūṣitāṃ vajrasattvamukuṭāṃ anekasattvārthakārisphuradvi-
natvā samyag jināṃs tāṃś ca cundādevīṃ maharddhikām / grahāṃ ātmānaṃ jhaṭiti niṣpādya nijabījaṃ ca hṛdi
tasyā ārādhanaṃ vakṣye saṃkṣepāt kṣiprasādhanam // vicintya mudrāṃ triṣu sthāneṣu nyaset / hastadvayenāñjaliṃ
prathamaṃ tāvan mantrī svahṛdīndumadhye bījaṃ tṛtīyavargādya kṛtvā tarjjanyārmadhye kuṇḍalākāreṇa lagnam aṅguṣṭhadvayaṃ pārśvato
prathamapañcamena pūritaṃ arddhendubindubhūṣitaṃ śaraccandrāṃśu- vidadhyāt / mantraḥ oṃ cale cule cunde svāhā /
mālitanaṃ sarvvabuddhair adhiṣṭhitaṃ divyaṃ tato raśmibhir niṣpannāṃ
bhagavatīṃ gurusaṃbuddhādīṃś ca dṛṣṭvā'bhivandyānena mantreṇa pūjayet / // iti cundāsādhanam //
oṃ vajradhūpe huṃ, oṃ vajrapuṣpe huṃ, oṃ vajradīpe huṃ, oṃ
vajragandhe huṃ, oṃ vajranaivedye huṃ / tato - ^273
131. vicitrābharaṇā ceti / rathavahakaśūkarāṇāmadha ādi-
tyādinavagrahā nānetyupadravarogasaṅkulāś ca manuṣyarūpe-
namaś cundāyai ṇādhaḥpatitāścintanīyāḥ / tato hṛccandrasthitamāṃbīja-

prathamaṃ hṛdīndumadhyasthahuṃbījavinirgatavicitraraśmibhi ^275


r nniṣpannān gurubuddhabodhisattvān dṛṣṭvā purataḥ pūjādikaṃ
kuryyāt oṃ vajrapuṣpe huṃ ityādimantraiḥ / tataḥ triśaraṇa- raśmibhis tathāgatānānīyābhiṣekaṃ gṛhītvā vairocanamudritā
gāthām uccārayet / tadanantaraṃ śūnyatāṃ vibhāvya oṃ śūnyatā- bhavati / tato hṛdbījādevākṣasūtrākāreṇa mantrākṣarāṇi
jñānavajrasvabhāvātmako 'ham ity uccārayet / tataś cuṃniṣpannāṃ niścāryya mukhānnābhau nābher mukhe mukhāt punar api nābhāvi-
cundāṃ śaraccandraprabhāṃ caturbhujāṃ sarvvālaṅkārabhūṣitāṃ dakṣiṇe tyādikacakrabhramaṇakrameṇa mantram āvarttayet / tatrāyaṃ mantraḥ -
varadāṃ vāme pustakapadmadharāṃ śeṣabhjābhyāṃ pātradharāṃ padma- oṃ mārīcyai māṃ huṃ huṃ phaṭ phaṭ svāhā / svabījādhiṣṭhitaṃ
candre sattvaparyyaṅkāsīnāṃ bhāvayet / paścān mudrayā hṛdūrṇā- ca sarrvabhojanādikam anuṣtheyam / khede ca śatākṣaramantra-
kaṇṭamūrdhasu saṃspṛśya rakṣāṃ kṛtvā japaṃ kuryyāt oṃ cale cule m uccārya yathāsukhaṃ vihared iti /
cunde svāhā / tatreyaṃ mudrā - hastadvayenāñjaliṃ kṛtvā
tarmmanyor madhyayor madhye kuṇḍalākāreṇa lagnāv aṅguṣṭhau pārśvataḥ // kalpoktadaśabhujāsitamārīcīsādhanaṃ //
sthitau /

// iti cundāsādhanam // 133.

^274 namo mārīcyai /

132. atha śūnyatābhāvanānantaraṃ candre pītamāṃbhavāśoka-


stavakaṃ tadupari māṃ tatpariṇatā pītā dvibhujaikamukhī vairo-
namo mārīcyai canasanāthartnamukuṭinī kanakanibhaśūkarapṛṣṭhaviśvapadmacandre
salīlamūrddhvasthitā aśokavṛkṣaśākhāvalagnavāmakarā varada-
pūrvoktavidhinā paṃkārajaviśvapadmopari candre sitamāṃ- dakṣiṇakarā hārādibhūṣitāṅgī navayauvanakāmyā ceti /
kārajāṃ mārīcīṃ śvetāṃ pañcamukhīṃ daśabhujāṃ catuścaraṇāṃ ittham enāṃ dhyātvā hṛdi māṃbījaspharitaraśmisanātha-
jhaṭity ātmānaṃ cintayet / tatra pradhānamukhaṃ śvetaṃ dakṣeṇaṃ śūkaranikarair duṣṭān sammardya sattvārthaman ekavidhaṃ ca vidhāya
kṛṣṇaṃ vāmaṃ vārāhaṃ raktaṃ paścānmukhaṃ haritaṃ mastakopari mukhaṃ oṃ mārīcyai māṃ svāhā iti mantraṃ japet /
pītaṃ nānāratnaviracitatriśikhālaṅkṛtajaṭāmukuṭīṃ dakṣiṇa-
pñcabhujeṣu sūryyamaṇḍalavajraśarāṅkuśasūcīhastāṃ vāma- // iti aśokakāntāmārīcyaiḥ sādhanam //
pañcabhujeṣu candramaṇḍalacāpāśokapallavasapāśatarjjanīsūtra-
hastāṃ vividhālaṅkāradharāṃ kumārīṃ navayauvanāṃ sita- ^276
kañcukottarīyāṃ caityagarbhasthāṃ saptaśūkararathārūḍhāṃ viṣṇvindra-
śaṅkarabrahmākrāntacatuścaraṇām / tadrathamadhyāvasthitabhakra- 134.
samākrāntā'nyatamā bhagavatī kṛṣṇā śūkaramukhī vajra-
tarjjanīdharadakṣiṇavavāmakarā; dakṣiṇadiśi aparā bhagavatī namo mārīcyai /
raktā śūkaramukhī caturbhujā aṅkuśasūcīdharadakṣiṇahastadvyā
sapāśatarjjanīsūtradharavāmahastadvayā divyālaṅkāradhara ceti; niruttarasukhāsaṅgaprajñāpāraṅgatān gurūn /
vāmadiśyaparā bhaṭṭārikā raktā śūkaramukhī ākarṇa- praṇamya kalpamārīcyāḥ sādhanaṃ likhyate 'dhunā //
pūritacāpaśarā vajrāśokapallavadhāriśeṣadakṣiṇavāmabhujā tarādau tāvad yogī sakalajagadabhyuddharaṇādhyāśayaḥ oṃ
phaḍiti mantreṇ ahṛtkaṇṭhorṇamūrddhasu krodhamuṣṭiṃ dattvā oṃ praduṣṭānāṃ mukhaṃ vaṃ svāheti paścimāyāṃ varālīm /
mārīcyai vighnānutsāraya huṃ phaḍityanena ca vibhnān vimardya tathā oṃ mārīcyai varttāli vadāli varāli varāhamukhi
svahṛdaye āṃkārapariṇatasūryye pītamāṃkāraṃ dhyātvā tadvi- sarvvasattvān vaśamānaya hoḥ svāhety anena cottarasyāṃ varāha-
nirgataraśminivahair ākāśe samākṛṣya bhagavatīm agrataḥ mukhīṃ ceti / oṃ mārīcyai māṃ huṃ huṃ phaṭ phaṭ svāheti
sthāpayet gaurīṃ trimukhāṃ trinetrām aṣṭabhujāṃ raktadakṣiṇa- bhāvanānantaraṃ mantrajāpaḥ / evam sandhyātrayam adhiṣṭhāya devatā-
mukhāṃ nīlavikṛtavāmakārāhamukhāṃ vajrāṅkuśaśarasūcīdhāri- yogena viharttavyam iti /
daksiṇacatuṣkarāṃ aśokapallavacāpasūtratarjjanīdharavāmacatu-
ṣkarāṃ vairocanamukuṭinīṃ nānābharaṇavatīṃ caityagarbhasthitāṃ // kalpoktamārīcīsādhanaṃ samāptam //
raktāmbarakañcukotarīyāṃ saptaśūkararathārūḍhāṃ pratyālīḍhapadāṃ
yaṃkārajavāyumaṇḍale haṃkārajacandrasūryyagrāhimahograhāhu-
samadhiṣṭhitarathamadhye devīcatuṣṭayaparivṛtām; tatra pūrvva- 135.
diśi varttalīṃ raktāṃ varāhamukhīṃ caturbhujāṃ sūcyaṅkuśadhāri-
dakṣiṇahastāṃ pāśaśokadhārivāmahastāṃ raktakañjukāṃ ceti, namo mārīcyai /
tathā dakṣiṇe vadālīṃ pītāṃ aśokapallavasūcīvāma-
prathamaṃ tāvat svahṛdi candre śuklamāṃkāraraśmisamākṛṣṭāṃ
^277 bhagavatīṃ nānopahāreṇābhipūjya pāpadeśanādikaṃ ca
kṛtvā caturbrahmavihārān bhāvayet / oṃ śūnyatājñānavajra-
dakṣiṇabhujāṃ vajrapāśadakṣiṇavāmakarāṃ kumārīrūpiṇīṃ svabhāvātmako 'ham ity uccāryya paṃkārajaviśvapadmopari candra-
navayauvanālaṅkāravatīm, tathā paścime varālīṃ śuklāṃ vajra- maṇḍale punar api sitamāṃkārapariṇatāṃ mārīcīṃ kundendu-
sūcīvaddakṣiṇabhujāṃ pāśāśokadharavāmakarāṃ pratyālīḍhapadāṃ sinnābhāṃ pañcamukhīṃ deśabhujāṃ catuścaraṇāṃ jhaṭity ātmānaṃ
surūpiṇīṃ ceti, tathottaradigbhāge varāhamukhīṃ raktāṃ citayet / tatra pradhānamukhaṃ śarīravarṇaṃ dakṣiṇamukhaṃ
trinayanāṃ caturbhujāṃ vajraśaravaddakṣiṇakarāṃ cāpāśokadhara- kṛṣṇaṃ vāmamukhaṃ vārāhaṃ raktaṃ paścānmukhaṃ haritaṃ mastakopari
vāmakarāṃ divyarūpiṇīm; dhyātvā pūjāpraṇāmastutipāpa- mukhaṃ pītaṃ nanāratnavicitratriśikhajaṭāmukuṭiṇīm dakṣiṇa-
deśanāpuṇyānumodanāpariṇāmanāyācanātriśaranagamana- pañcabhujeṣu sūryyamaṇḍalanīlavajraśarāṅkuśasūcihastāṃ vāma-
bodhicittotpādasārgāśrayaṇādikaṃ kṛtvā caturbrahmavihārāṃś ca pañcabhujeṣu candramaṇḍalacāpāśokapallavasapāśatarjjanīsūtra-
bhāvayitvā oṃ śūnyatājñānavarasvabhāvātmako 'ham iti
śūnyatāsamādhim ālambayet / ^279
tataḥ sūryyamaṇḍale oṃkārajaṃ vairocanaṃ siṃhāsanasthaṃ śuklaṃ
jaṭāmukuṭadharaṃ bodhyaṅgīmudrādharaṃ śāntaṃ svarrvālaṅkārabhūṣitaṃ hastāṃ vividharatnavicitakuṇḍalakeyūracūḍākiṅkiṇīvastra-
tasya hṛdi candre pañcaviṃśatyakṣaraparivāramāṃkārabījapari- bhūṣitaśarīrāṃ navayauvanāṃ sitakañjukottarīyāṃ caityagarbhasthāṃ
niṣpannāśokapallvaṃ tadupari candre māṃbījaṃ etat sarvva- saptaśūkararathārūḍhāṃ viṣṇvindraśaṅkarabrahmākrāntacatuścaraṇām /
pariṇāmena yathoktavarṇabhujādilakṣaṇaṃ mārīcīrūpam ātmānaṃ tasyāś ca rathamadhye sithamakarasamākrāntā'nyatamā bhagavatī
jhaṭiti dhyātvā oṃ mārīcyai varttāli vadāli varāli sā ca kṛṣṇā śūkaramukhī vajratarjjanīdakṣiṇavāmabhujā,
varāhamukhi ākarṣaya jaḥ svāhety anena varttalīṃ pūrvvasyāṃ dakṣiṇadiśi aparā bhagavatī sā ca raktā śūkaramukhī
diśi nyaset / tathā oṃ mārīcyai varttāli vadāli caturbhujā aṅkuśasūcidakṣiṇadvayahastā sapāśatarjjanīsūtra-
vrāli varāhamukhi sarvvaduṣṭapraduṣṭānāṃ mukhaṃ bandha bandha vāmadvayahastā divyālaṅkārabhūṣitā ceti, vāmadiśyaparā
huṃ svāhety anena dakṣiṇasyāṃ vadālīm / tathā oṃ bhaṭṭārikā sāpi ca raktavarṇā śūkaramukhī ākarṇapūrita-
mārīcyai varttāli vadāli varāli varāhamukhi sarvvaduṣta- cāpaśaravajrāśokapallavadakṣivāmabhujā vicitravastrā-
bharaṇā ceti, rathavāhakaśūkarāṇām adha ādityādinavagrahā
^278 nānāmṛtyūpadravarogasaṅkulāś ca patitā manuṣyarūpeṇa santi /
evaṃrūpāṃ bhgavatīṃ dhyātvā hṛccandre māṃkāravinirgataraśmi-
bhis tathāgatānānīyābhiṣekaṃ gṛhītvā śirasi vairocane- hṛdūrṇākaṇṭhamūrddhasu oṃ phaṭ iti mantreṇa saṃspṛśya dakṣiṇa-
nāṅkayet / tato hṛdbījādevākṣasūtrākāreṇa mantrākṣarā- krodhamuṣṭimunnāmya nirvibhnaṃ cintayet / tato mukhaśaucādikaṃ
nniścāryya mukhānnābhau nābher mukher mukhāt punar api nābhā- kṛtvā punar upaviśya svahṛdaye rātridinabhedena akārā-
vityādikacakrabhramaṇakrameṇa mantramāvarttayen trikoṭitathatāṃ kāraniṣpannau śaśisūryyau dṛṣṭvā tadupari pītaṃ aṃkāraṃ
manasi kuryyād iti / tatrāyaṃ mantraḥ - oṃ mārīcyai māṃ huṃ vibhāvya tadraśminiṣpannāṃ bhagavatīm agrato dṛṣṭvā yathālabdha-
phaṭ svāhā / svabījādhiṣṭhitaṃ ca sarvvaṃ bhojanādikamanu- puṣpādibhiḥ sampūjya tadagrataḥ pāpadeśanādikaṃ kṛtvā sakalaṃ
ṣṭheyam / khade ca śatākṣaramantram uccāryya yathāsukhaṃ vihared iti / śūnyaṃ vibhāvayet / tata oṃ svabhāvaśuddhāḥ sarvvadharmmāḥ
svabhāvaśuddho 'ham ity uccāryya tadāṃkārapariṇatam aṣṭāracakraṃ
// kalpoktavidhinā sitamārīcīsādhanaṃ samāptam // tanmadhyasthitamoṃkāraṃ pariṇamyātānaṃ vairocanarūpaṃ pītavarṇaṃ
jaṭāmukuṭadharaṃ raktāmbaraṃ śāntaṃ padmagarbhasiṃhāsane vajra-
^280 paryyaṅkasthaṃ sarvvābharaṇabhūṣitaṃ bodhyaṅībaddhamudrakaṃ dhyāyāt /
tasya hṛdaye candrasthamāṃkārapariṇataṃ aśokapuṣpaṃ tadupari
136. māṃkāraṃ tadraśmīn niścāryya sakalasattārthaṃ kṛtvā tatraivānīya
praveśayet / tato 'grato ākārapariṇataṃ sūryyamaṇḍale māṃkā-
namo mārīcyai / rajāṃ bhagavatīm aṣṭabhujāṃ raśmimayīm upadeśato dhyāyāt /
tadanantraṃ oṃ mām iti mantram uccārayann ātmānaṃ caityagarbhasthāṃ
oṃ āḥ hrīṃ svāhā iti śirolalāṭakaṇṭhahṛdayajānu- saptaśūkararathārūḍhāṃ mārīcīṃ vibhāvayet / rathasyādhastād
dvayeṣu ātamano vibhāvya oṃkārāt sarvvaṃ pūrvvavat śuddhi- yaṃkārajavāyumaṇḍale haṃkāranirmmito rāhuḥ / tatra bhagavatīṃ
pāṭhaparyantaṃ vidhiṃ vidhāya oṃkāreṇa niṣpannāṃ ca vajra-
dhātvīśvarīṃ mārīcīṃ hādaśabhujāṃ raktāṃ ṣaṇmukhīṃ lambodarāṃ ^282
jvalatpiṅgalorddhvakeśāṃ kapālamālnīṃ sarpamaṇḍitamekhalāṃ
vyāghracarmmāmbaradharāṃ caraṇayuganipatitānekavighnasantatiṃ ratnamukuṭāṃ aṣṭabhujāṃ trinetrāṃ trimukhāṃ supīṭāṃ mūlamukhaṃ
caityagarbhasūryyamaṇḍale pratyalīḍhasthitāṃ vairocanasanāthāṃ pītaṃ bandhūkajavākusumasadṛśādharaṃ dakṣiṇaṃ raktaṃ varttulaṃ vāmaṃ
nānāvarāhākṛṣyamāṇarathāṃ raktakṛṣṇaharitapītasitapratha- bārāhaṃ saroṣaṃ nīlaṃ lalajjihvaṃ vikṛtavadanaṇ bhiīṣaṇaṃ
mādipañcamukhīṃ ūrddhvakṛṣṇavarāhaikamukhīṃ dakṣiṇe khaḍgamuṣala- bhṛkuṭīkarālaṃ vāme tarjjanikāpāśaṃ dhanuraśokapallavaṃ sūtraṃ
śarāṅkuśaekasūcikavajraparaśūn vāme sapāśatarjjanīkapāla- ca dakṣiṇe sūcyaṅkuśau śaraṃ vajraṃ ca nānāvalayādisarvvā-
aśokapallavabrahmaśiraścāpatriśūlāni dhārayantīṃ trinetrāṃ bharaṇabhūṣitāṃ vicitraraktakañcukottarīyāṃ pratyālīḍhasthāṃ
lalajjihvāṃ karālavadanām atibhayānakākārāṃ cintayet / caturddevatīparivṛtāṃ cintayet / pūrvvato varttalīṃ ālīḍha-
ravamadhye dvibhujāṃ tarjjanīaśokapallavahastāṃ rathavāhikāṃ sthitāṃ caturbhujāṃ varāhaikamukhīṃ raktāṃ dakṣiṇe sūcyaṅkuśa-
pratyālīḍhāsanāṃ bhīṣaṇāṃ cintayet / sphuraṇādikapūrvvakaṃ dharāṃ vāme pāśapallavau, dakṣiṇe vadālīṃ pratyālīḍhasthitāṃ
stambhayan mohayan ghātayan duṣṭasattvān oṃ vajradhātvīśvari caturbhujāṃ varāhaikamukhīṃ pītavarṇāṃ dakṣiṇe sapuṣpāśoka-
sarvaduṣṭasattvān hana hana daha daha paca paca oṃ mārīcyai pallavasasūtrasūcīdharāṃ vāme pāśavajradharām, paścime varālīṃ
huṃ phaṭ svāheti mantraṃ japet / ālīḍhasthāṃ caturbhujāṃ pītavarṇāṃ varāhaikamukhīṃ dakṣiṇe
vajrasūcīdharāṃ vāme pāśāśokapallvadharām, tataivottare
// vajradhātvīśvarīmārīcīsādhanam // varāhamukhīṃ raktāṃ uditādityavarṇojjvalāṃ pratyālīḍhasthitāṃ
caturbhujāṃ dakṣiṇe śaravajradharāṃ vāme cāpāśokapallavadharām /
^281 sarvvā etāścaityakūṭāgārasthā nānālaṅkāraratnamukuṭarakta-
kañcukottarīyāstrinetrā vicitrābharaṇā dhyeyāḥ / tato jaḥ
137. huṃ vaṃ hoḥ jñānasattvapraveśo mudrāṃ bandhayet /

prathamaṃ tāvan mantrī sukhāsanopaviṣṭo vāmakrodhamuṣṭinā ^283


139.
ubhau hastau samau kṛtvā añjalyākāramiśritau /
kuryyād vikasitāvagrāvubhāvaṅguṣṭhanāmitau // pūrvvoktavidhānena pāpadeśanānantaraṃ śūnyatāṃ vibhāvya
madhyamāṅgulisamāśliṣṭau kuṇḍalākāracihnitau / viśvapadmasūryye raktamāṃkārabījapariṇaṭāṃ oḍiyānamārīcīṃ
paryyaṅkeṇopaviṣṭena nābhideśe tadā nyaset // raktavarṇāṃ ṣaṇmukhīṃ dvādaśabhujāṃ pratimukhaṃ trinetrāṃ raktakṛṣṇa-
tato bhāvanāpūrvvaṅgamaṃ mantraṃ japet oṃ mārīcyai śuklaharitapītadakṣiṇāvarttapañcamukhāṃ ūrddhvakṛṣṇaśūkaramukhāṃ
svāhā / nyūnādhikaṃ vidhiṃ śatākṣaramantreṇa pūrayet oṃ prathamapaḍdakṣinabhujeṣu yathākramaṃ khaḍgacakramuṣalaśaraparaśueka-
vajrasattvetyādi / visarjjanakāle tu oṃ mārīcyai mur iti sūcikavajrāṇi vāmabhujeṣu tarjjanīpāśakhaṭvāṅgakapāla-
svamudrāṃ muced iti / aśokapallavabrahmaśiraśrāpatriśūlāni caityagarbhasthām aṣṭa-
nāgendrabhūṣaṇaśarīrām ūrddhvapiṅgalakeśāṃ daṃṣṭrākarālavadanāṃ
// aṣṭabhujapītamārīcīsādhanam // śuṣkapañcamuṇḍamālāmaulikāṃ vigalanmuṇḍamālāprala-
mbitakandharāṃ anekaratnaviracitarathādhovicitrasapta-
śūkarārūḍhāṃ bahir aṣṭaśmaśānaparivṛtāṃ rathamadhyasthitāṃ
138. paryyaṅkaniṣaṇṇāṃ vajrasūciaśokatarjjanīdhāriṇīṃ(rīṃ) rakta-
varṇamārīcīṃ pītakañjukāṃ nānāratnābharaṇāṃ vyāghracarmma-
oḍiyānamārīcīsādhanaṃ bhavati / prathamaṃ tāvat vasanabhūṣitāṃ raktaprbhāṃ sphuratpañcatathāgatāṃ jhaṭiti dhyātvā
mantrī svahṛdi ākārapariṇataṃ sūryyamaṇḍalaṃ tasyopari taddhṛdayasūryye māṃbījaviniḥsṛtaraśmiśatasamānītair buddhodhi-
prathamasya trayodaśaṃ bījamarddhendubindubhūṣitaṃ tathaiva sarvvaṃ pāpa- sattvair abhiṣekaṃ gṛhītvā vairocanamukuṭinīm ātmānaṃ cinta-
deśanādikaṃ kṛtvā tenaiva niṣpannaṃ māṃkāraṃ tatsarvvapariṇatāṃ yet / tato nijabījaprasādhitayathālabdhasamayadravyasevā-
mārīcīṃ raktavarṇāṃ ṣaṇmukhāṃ dvādaśabhujāṃ prathamamukhaṃ raktaṃ
dvitīyaṃ kṛṣṇaṃ tṛtīyaṃ śyāmaṃ caturthaṃ pītaṃ pañcamaṃ sitaṃ ^286

^284 pūrvvakaṃ mantrī tadbījāc ca vinirgatākṣasūtramālākāreṇa


hṛdayān nirgatya nābhau nābheḥ punaḥ hṛdaya ity anena cakra-
śiraḥsthitaṃ tadūrddhvaṃ vārāhakṛṣṇaṃ ṣaṣṭhamukham, aśokacaityā- bhramaṇayogena mantraṃ japet oṃ mārīcyai māṃ huṃ huṃ phaṭ
laṅkṛtāṃ pītavairocananāthāṃ lambodarīṃ kapālamālā- phaṭ svāhā / uttarakālasamādhyupasaṃhāre japtvā tadyoge-
vibhūṣitāṃ ūrddhvapiṅgalakeśāṃ vyāḍair vibhūṣitāṃ vyāghracarmma- naiva yathāsukhaṃ vihared iti /
nivasanāṃ pratyalīḍhasthitāṃ śūkarākrāntavighnāṃ dakṣiṇakarai-
r khaḍgaṃ vajraṃ muṣalaṃ śaraṃ ekasūcikavajraṃ paraśuṃ vāme tarjja- // oḍiyānamārīcīsādhanam //
nikāpāśaṃ kapālaṃ aśokapallavaṃ brahmaśiraścāpaṃ triśūlam
trinetrāṃ raktavarttulāṃ daṃṣṭrākarālavadanāṃ rathamadhye sthitāṃ
aparāṃ devīṃ dvibhujāṃ tarjjanikāpāśapallavasahitāṃ bhāvayed 140.
aham eva bhagavatī / tato mudrāṃ bandhayet /
vajrāñjaliṃ amādhāya madhame 'tha nikuñcanāt / ādau hṛdi sūryyāsane huṃkārakiraṇair ānīya bhagavatī-
aṅguṣṭhadvayaparyyaṅkakuñcitāgrāgravigrahām // m ekavidhapūjābhiḥ sampūjya pāpadeśanādikaṃ kṛtvā
mantraḥ - oṃ mārīcyai oṃ māṃ huṃ huṃ phaṭ phaṭ svāhā / śūnyatābhāvanānantaraṃ viśvavajrākāraṃ cetaḥ saṃcintya
tatpariṇāmena vajrabhūmiṃ vajraprākārādikaṃ dhyātvā tanmadhye
// dvādaśabhujaraktavarṇaoḍiyānamārīcīsādhanam samāptam // śrīodiyānapīṭhaṃ trikoṇamāraktaṃ tanmadhye sūryyasthapañca-
sūcikavajraṃ oṃkārādhiṣṭhitvaraṭakaṃ tatpariṇāmena bodhi-
^285 cittarūpāṃ mahāpralayānalavisphuliṅgadurddharṣāmaṭṭāṭṭahāsāṃ
samākrāntacaturmārāṃ pratyālīḍhapadāṃ dvādaśabhujāṃ ṣaṇmukhīṃ
sarvvadharmmāḥ svabhāvaśuddho 'ham iti paṭhet / ttas tanmāṃkāreṇa
^287 pariṇatam aśokasatavakaṃ punar mmāṃkāraṃ tat sarvvaṃ pariṇamayya
bhagavatīṃ pītavarṇāṃ dvibhujāṃ ekamukhāṃ vairocanopaśobhita-
trinetrāṃ raktavarṇāṃ prathamadakṣiṇaṣaḍbhujeṣu khaḍgaviśva- śirobhāgāṃ ratnamukuṭinīṃ devīpyamānāṃ kanakavarṇāṃ
vajraekasūcikavajraparaśuśaramuṣalān dadhānāṃ vāma- śūkararūpāṃ viśvapadmacandre līlayā sthitāṃ navayauvanoddhatāṃ
bhujeṣu satarjjanīpāśikātriśūlāśokapallavacāpapāśa- ūrddhvasthitāṃ vāmakareṇaśokavṛkṣaśākhāvilagnāṃ dakṣiṇena
brahmaśirodhāriṇīṃ naraśiromālāpralambitasarvvāṅgāvayava- varadāṃ hārādivibhūṣitāṅgāṃ śvetavastranivasanāṃ svahṛdi
śobhāṃ vyāghracarmmottarīyavāsasaṃ mūlamukhaṃ raktaṃ sitakṛṣṇaṃ māṃkārād anekaśūkarākāraraśmisphuraṇena duṣṭān nivāra-
vāmamukhadvayaṃ pītakṛṣṇaṃ dakṣiṇamukhadvayaṃ kṛṣṇorddhvārāha- yantīṃ vicintayet / oṃ mārīcyai svāhā / tato yathāvad
mukhaṃ lalajjihvāmūrddhvajvalitapiṅglakeśāṃ vairocanamukuṭinīṃ visarya yathāsukhaṃ vihared iti / deśāntaragamane tu anena
bhujagāṣṭābharaṇabhūṣitāṃ nijakiraṇaiḥ sarvvato māravidhvaṃ- mantreṇātmīyottarīyāñcalaṃ gṛhītvā yathāvad granthiṃ kṛtvā
sinīṃ daśadikpalāyamānaḍākinībhūtavetāḍaphetkāra- gacchet / caurādibhir na muṣyate / prāpte abhimate deśe
hāhāravabhīṣaṇapariveṣṭitaśmaśānāṣṭakamaṇḍitāṃ śrīmado- granthiṃ mocayodityupadeśaḥ / yathāvad granthiṃ kṛtvā sapta
ḍḍiyānamārīcīm ātmānaṃ jhaṭiti niṣpādyaśiraḥkaṇṭha- vārānabhim antritamuttarīyāñcalaṃ kṛtvā deśo daśa vyavalokya
hṛdayeṣu oṃ āḥ huṃ sarvvāṅgeṣu phaṃkāraṃ cintayet / tato deṣṭānāṃ mukhacakṣurbandhaṃ karomi iti vicintya śvāsaṃ nivāryya
nābher api viśvakamale candrasūryyasampuṭamadhye huṃkārāt antarjjalpākāreṇa mantram uccārayen granthiṃ badhnīyād iti /
mṛṇālatantusvabhāvaṃ viśvavarṇam akṣaraṃ cintayet / oṃ vajra-
sattveśvari sarvvaduṣṭān hana hana daha daha paca paca oṃ // aśokakāntāmārīcyāḥ sādhanaṃ samāptam //
mārīcyai māṃ huṃ huṃ phaṭ svāhā hṛdayamantraḥ / oṃ āḥ huṃ
bhāvanāmantraḥ / oṃ vajravetāli huṃ phaṭ jāpamantraḥ / oṃ ^290

^288 142.

mārici oṃ māṃ huṃ huṃ phaṭ dvitīyajāpamantraḥ / tad anu samyak praṇamya mārīcīṃ vairocanakulodbhavām /
catuḥsandhyāsu balimantraḥ oṃ alalli hoḥ jaḥ juṃ vaṃ hoḥ oṃ kalpoktavidhinā tasyāḥ kathyate sādhanakramaḥ //
vajraḍākini samayas tvaṃ dṛśyahoḥ kha kha khāhi khāhi sarvva- tatra tāvan śrīmārīcyudayamaṇḍalābhiṣikto mantrī sva-
yakṣarākṣasabhūtapretapiśāconmādāpasmāraḍākaḍākinyādaya samayasaṃvaraparipālanaśuddhacittaḥ sakalasattvābhyuddharaṇāśaya
imaṃ baliṃ gṛhṇatha pibatha jighratha mātikramatha mahāsukha- oṃ phaṭ ity uccārayan krodhamuṣṭiṃ praviśya paṭādigatamūrttiṃ
vivṛddhaye mama sahāyakā bhavatha huṃ huṃ phaṭ phaṭ svāhā / bhagavatīm avatāryya mārīcīvighnotsāraṇamantreṇa gandhodakaṃ
bhojanādikaṃ ca hrīḥkāreṇa huṃkārādinā vā saṃśodhyā- parijapyānenaiva pañcopahārādikaṃ prapūjyam / tatrāyaṃ vighno-
cared iti / tsāraṇamantraḥ - oṃ mārīcyai huṃ sarvvavighnānutsāraya huṃ phaṭ /
tataḥ svahṛdayākṣareṇa niśi candramaṇḍlaṃ divā sūryyamaṇḍalaṃ
// dvādaśabhujaraktavarṇaoḍiyānasvādhiṣṭhāna- ākāreṇa dhyātvā tasyopari prathamatrayodaśabījaṃ arddhendu-
kramamārīcīsādhanam // bindubhūṣitaṃtaptacāmīkarābham / tato viśvaraśmīn niścāryya
tai raśmibhir niṣpannāṃ bhagavatīṃ mūrdhni gurubuddabodisattvāṃś ca
^289 dṛṣṭvā pūjayitvā abhivandya ca anena mantreṇa, oṃ mārīcyai
puṣpaṃ pratīccha svāhā, oṃ mārīcyai dhūpaṃ pratīccha svāhā,
141. oṃ mārīcyai svāhety arghaṃ parijapya oṃ mārīcyai arghaṃ
pratīccha svāhā, abhāve sati dhyānena vā / tataḥ -
svahṛdi viśvapadme candropari pītamāṃkāraṃ vinyasya tathaiva ratnatrayaṃ me śaraṇaṃ sarvvaṃ pratidiśāmy agham /
sarvvaṃ pratibhāsamātram ātmānaṃ cākalayya oṃ svabhāvaśuddhāḥ anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ //
mālāvakīrṇāṃ tasyāḥ śirasi vairocanaṃ nāthaṃ pūrvvokta-
^291 varṇamudropetam adhaḥstāt saptaśūkararathagatāṃ pratyālīḍhasthitāṃ
kumārīṃ navayauvanasthām, rathavāhakaśūkarāṇāṃ adhastāt
ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmmaṃ gaṇottamam /
bodhau cittaṃ karomy eṣa svaparārthaprasiddhaye // ~293
utpādayāmi varabodhicittaṃ
nimantrayāmi bahusarvvasattvān / yaṃbhavaṃ vāyavyamaṇḍale haṃkārapariṇataṃ rāhugrahaṃ hastābhyāṃ
iṣṭāṃ cariṣye varabodhicārikāṃ grastaṃ candrasūryyau vidā dinakāraṃ niśigataṃ candramasaṃ devī-
buddho bhaveyaṃ jagato hitāya // catuṣṭayaparivṛtāṃ dhyāyāt /
iti trir uccārya praṇidhipūrvvakaṃ sarvvadharmmanairātmyaṃ bhāva- tatra pūrvveṇa oṃ mārīcyai varttāli vadāli varāli
yed anena mantreṇa / oṃ śūnyatājñānavajrasvabhāvātmako- varāhamukhi siddhim ākarṣaya jaḥ svāheti eṣaṃ devīṃ raktavarṇāṃ
'ham iti paṭhitvā - varāhaikamukhīṃ caturbhujāṃ raktakañcukottarīyāṃ vāme pāśā-
bījaṃ māyopamākāraṃ traidhātuṃ ca viśeṣataḥ / śokahastāṃ dakṣiṇe vajrāṅkuśasūcidharāṃ sarvvābharaṇabhṛṣitāṃ
dṛśyate spṛśyate caiva yathā māyā hi sarvvataḥ / kalpoktavidhinā abhipretasiddhim ākarṣayantīṃ dhyāyāt /
na copalabhyate caiva sarvvasya jagataḥ sthitiḥ // oṃ mārīcyai varttāli vadāli varāli varāhamukhi
iti paṭhitvā pratibhāsamātram avagamya tato anādi- sarrvaduṣṭapraduṣṭānāṃ mukhaṃ bandha bandha huṃ svāhā / vadālīṃ
kāraṇāsatkalpanābījam apanīya svabhāvaśuddho ham iti devīṃ pūrvvoktavastrābharaṇatadrūpāṃ pītavarṇāṃ vāme pāśavajradharāṃ
vāratrayam uccāryya tataḥ pūrvvoktabījaniṣpannaṃ candraṃ tasyopari dakṣiṇe pallavasūtrīdharāṃ duṣṭānāṃ mukhacakṣuṣīṃ sīvantīṃ
oṃkāraṃ tatsarvvaṃ pariṇamya śrīmadvairocananāthaṃ padmagarbha- dakṣiṇato bhāvayet /
siṃhāsanasthaṃ vajraparyyaṅkaniṣaṇṇaṃ suvarṇacandre bodhyaṅgī- oṃ mārīcyai varttāli vadāli varāli varāhamukhi
samādhisamāpannaṃ jaṭāmukuṭadharaṃ śāntaṃ sarvvālaṅkārabhūṣitaṃ sarvvaduṣṭān stambhaya vaṃ svāheti varālīṃ devīṃ tadvat
dhyāyāt / tataḥ svahṛdi candramaṇḍalaṃ tasyopari pañca- vastrābharanavarṇāṃ tu dakṣiṇe vajrasūcihastāṃ vāme pāśā-
śokadharāṃ sarvaduṣṭān stambhayantīṃ paścime nyaset /
^292 oṃ mārīcyai vattāli vadāli varāli varāhamukhi
sarvvasattvān me vaśam ānaya hoḥ svāheti varāhamukhīṃ
viṃśatikam akṣaraṃ paramahṛdayaṃ prathamasya dvitīyena samāyuktaṃ devīṃ raktavarṇāṃ tathāvastrābharaṇāṃ ca savyena vajraśara-
arddhendubindubhūṣitaṃ vibhāvya niṣpannam aśokastavakaṃ tasyopari dhāriṇīṃ vāme aśokacāpadharāṃ sarvvasattānupasarpayantīṃ
candrasthamāṃkāraṃ dhyātvā tatsarvvapariṇatam ātmānaṃ mārīcī- uttarasyāṃ diśi nyaset /
rūpeṇa bhāvayet aham eva mārīcī bhagavatī iti / supītāṃ
jāmbūnadaprabhākārāṃ dīptadehāṃ caityagarbhasthāṃ rakāmbara- ^294
dharāṃ raktakañcukottarīyāṃ nānāvalayasarvvālaṅkārabhūṣitāṃ
kaṭakuṇḍalakaṭisūtrakiṅkiṇīnūpuraravāṃ aṣṭabhujāṃ trimukhāṃ tato vajrāṅkuśyādibhir mudrābhiḥ tanmantraiś cākarṣaṇādikaṃ
trinetrāṃ jvalatsphuradraśmimālinīṃ bandhūkajavākusumasadṛśā- kuryāt / jñānasattvam ākṛṣya praveśya baddhvā vaśīkṛtya sādhayet /
dharāṃ vairocanakṛtamūrddhajāṃ aśokamālā śirasi bhūṣitāṃ tarjanyaṅkuśabandhena kaniṣṭhayā sahāṅkuśī bāhugranthikaṭāgrābhyāṃ
vāmakarair akṣasūtrāśokacāpadharāṃ dakṣiṇe sphuradvajrasūcikā- śṛṅkhalāpṛṣṭhayoś ca pīḍanād iti / oṃ vajrāṅkuśi jaḥ
ṅkuśaśarollalanapriyāṃ prathamaṃ mukhaṃ saumyaṃ vikasitānanaṃ ity anena jñānasattvam ākṛṣya purato arghapādyādikaṃ dadyāt /
supītakanakāvadātaṃ utphullalocanaṃ sindūrareṇurañjitā- mārīcīmudraṇam / tataḥ oṃ vajrapāśa huṃ ity anena praveśayet,
dharaṃ śṛṅgārarasavibhramaṃ vāmamukhaṃ vārāhaṃ saroṣavikṛtaṃ oṃ vajrasphoṭa vaṃ anena bandhayet, oṃ vajrāveśa hoḥ
vikaṭotkaṭabhīṣaṇaṃ indranīlaprabhākāraṃ dvādaśārkasamaprabha- anena toṣayet / tataḥ samayadevatābhiḥ sadā 'dvayaṃ kuryāt /
murubhṛkuṭikarālaṃ lalajjihvaṃ bhayasyāpi bhayaṅkaraṃ dakṣiṇamukhaṃ tatreyaṃ mudrā -
suraktaṃ divyajvaladbhāsuram iva, harmyotthitāśokatarukusuma- ubhau hastau samau kṛtvā añjalyākāramiśritau /
kuryād vikasitāvagrāvubhāvaṅguṣṭhanāmitau // raktaṃ dvitīyaṃ kṛṣṇaṃ tṛtīyaṃ śyāmaṃ caturthaṃ pītaṃ pañcamaṃ sitaṃ
madhyamāṅkulisamāśliṣṭau kuṇḍalākārabandhitau / ṣaṣṭhamūrdhvaṃ varāhamukhaṃ kṛṣṇaṃ aśokacaityālaṅkṛtāṃ lambodarīṃ
paryaṅkenopavṣṭena nābhideśe tadā nyaset // kapālamālāśobhitāṃ ūrdhvakeśāṃ vyāḍair vibhūṣitṃ vyāghra-
eṣā mudrā varā śreṣṭhā sarvakarmasu yojayet / carmanivasanāṃ vighnaghātinīṃ nānāvarṇaśūkararathārūḍhāṃ savye
tato 'bhiṣekaṃ gṛhṇīyāt mahāmudrayā anayā // khaḍgavajramūṣalaśaraekasūcikavajraparaśūn dhārayantīṃ vāme
aṅguṣṭhasattvaparyaṅkā kuñcitāgrāgravigrahā / tarjanikāpāśaṃ aśokapallavabrahmaśiraścāpaṃ triśūlaṃ ca
samamadhyamottamāṅgā śeṣā vajrāñjaliprabhā // itthaṃ dvādaśabhujāṃ trinetrāṃ raktavarṇavarttulāṃ sukhoñcalalatkārāṃ
iti mūrdhni sthāpya oṃ bhūḥ khaṃ māṃ abhiṣiñceti mantreṇa rathamadhye dvibhujāṃ tarjanikāpallavagṛhītāṃ purato
vairocanaḥ kanakābho nodhyaṅgyavasthitaḥ śirasi dhyeyaḥ / dvitīyāṃ bhāvayet / aham eva mārīcī bhagavatīti tato
bhāvanākhinno japen mantram / svahṛdi candrasthaṃ mantraṃ dedīpyamānaṃ mudrāṃ bandhayet /
oṃ mārīcyai svāheti dṛṣṭvā japet / yathāśaktyā vajrāñjaliṃ samādhāya madhyame 'tha nikuñcanāt /
aṅguṣṭhadvayaparyaṅkakuñcitāgrāgravigrahām //
^295 oṃ mārīcyai māṃ huṃ huṃ phaṭ svāhā /

bhāvanāpūrvaṅgamaṃ sarvāṃ devatīṃ samuttejayantīṃ paśyan // mārīcīsādhanaṃ samāptam //


mantraṃ japet / paścān nyūnādhikavidhiḥ śatākṣareṇa pūrayet /
tatrāyaṃ mantraḥ - oṃ vajrasattva samayam anupālaya, vajrasattvatvenopatiṣṭha, ^297
dṛḍho me bhava, sarvasiddhiṃ me prayaccha, sarvakarmasu ca me
cittaṃ śreyaḥ kuru, huṃ hahahahahoḥ bhagavan sarvatathāgatavajra 144.
mā me muñca, vajrībhava mahāsamayasattva āḥ / visarjanakāle
tu sarvam etat kuśalaṃ pariṇamya abhipretāṃ siddhim abhiyācya śāsane kalpamātretthe sarvopadravaśāntye /
svamudrāṃ śirasi muñcet oṃ mārīcyai mur iti / svādhidaivatayogena mārīcīṃ bhāvayet prājñaḥ sarvajñākāraprāptaye //
bhojanasnānadānaśayanādikaṃ sarvaṃ prakalpayet / sarvakatryadhvasambuddhamadhyavarttiguroḥ punaḥ /
ity anena krameṇa kāyavākcittarakṣāṃ kṛtvā yathāsukhaṃ māṃhṛccandrāt samāpūjya vidhivad deśanādikam //
vihared iti / pratidiśāmy aghaṃ sarvam anumode jagacchubham /
mārīcyāḥ sādhanaṃ kṛtvā yacchubhaṃ samupārjitam / triratnaśaraṇaṃ yāmi sambodhau vidadhe manaḥ //
prāpnuvantu padaṃ sattvā mārīcījñānanirmalam // dvayāsadbhāvataḥ śūnyaṃ nirnimittamahetutaḥ /
oṃ kha kha khāhi khāhi gṛhṇa gṛhṇa gṛhṇantu sārvabhautikā ato hetoḥ praṇihitaṃ trivimokṣaṃ jagat svayam //
baliṃ mama śāntiṃ kurvantu svāheti balimantraḥ / dharmadhātuśite caitye dhātuhṛd buddhavartmani /
sphuradbuddhaughakhavyāpicaturasrādisaṃyute //
// kalpoktamārīcīsādhanaṃ samāptam / bahir antaś catuṣkoṇe triśūkāṅkendumaṇḍale /
/ kṛtir iyaṃ paṇḍitācāryagarbhapādānā // duṣṭasattvatalākrāntagirirājapratiṣṭhite //
bhāvayet tatra māṃtattvam aśokastavakodbhavām /
^296 śṛṅgāravīrasaddharṣairjāmbūnadasamaprabhām //
madhyendranīlavarṇasyāṃ bhayabībhatsaraudrakaiḥ /
143. karuṇādbhutaśāntaiś ca sphaṭikendvitarānanām //

namo mārīcyai / ^298

prathamaṃ sūryamaṇḍalaṃ tasyopari prathamatrayodaśaṃ bījam ardhendu- trivimokṣamukhais tyakṣāṃ dharmasambhoganirmitām /


binduśobhitaṃ tanniṣpannāṃ mārīcīṃ raktavarṇāṃ ṣāṇmukhāṃ prathamaṃ pītā(kṣa)bharaṇasadvastrāṃ mayūkhasukhavāsinīm //
sūcyākṣāsyāni sīvantīṃ bandhantīṃ mukhacakṣuṣī /
hṛdgale 'ṅkuśapāśābhyāṃ vindhantīṃ bāṇakārmukaiḥ // tair niṣpāditāḥ saṃbuddhāḥ bodhisattvā maharddhikā /
vajreṇa duṣṭahṛd bhittvā'śokenāsecamāparām / vanditvā sampūjyābhimantrya naivedyādi nivedayet //
vimokṣāṣṭāṣṭabhis tān duṣṭān naṣṭān prabhāvayet / anena manteṇa - vajrapuṣpe vajradhūpe vajradīpe vajragandhe
pādavikāśasaṃkocādātmadṛṣṭiṃ ca tadratim / vajranaivedye oṃ huṃ iti sarvatra / tato ratnatrayaṃ me śaraṇaṃ
prajñopāyapadākrāntāṃ mārīcīṃ bhāvayed vratī // bodhicittotpādanaṃ ca / praṇidhipūrvakaṃ sarvadharmanairātmyaṃ
sarvadiktryadhvabhāvātmasphuratsaṃhārakārakān / bhāvayed anena oṃ śūnyatājñānavajrasvabhāvātmako 'ham /
jaḥ hum vaṃ hoḥ bruvaṃstasmin sarvabuddhān praveśayet // tataḥ sthiracalasarvabhāvasvabhāvān vicintya bījaṃ ca tad anu
buddhāṅgodbhavavidhyābhir bhṛtakumbhāmṛtāmbudhiḥ / oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham / tadbīja-
ratnamukuṭapaṭṭāṅgāṃ paśyet śāśvatasekadhām // niṣpannacakraṃ tasya varaṭake, bhānumaṇḍalaṃ tasyopari ṣaṣṭhasya
sarvapūjākaravyagradhūpapuṣpādivajribhiḥ / pañcamabījaṃ ākāraindubinduśobhitaṃ tatsarvaṃ niṣpanne sati
pūjāṃ stutiṃ ca kuryād vai tena paśyed imāṃ tataḥ // mārīcīrūpeṇātmānaṃ vicintayet raktavarṇāṃ vaktradviguṇabhujāṃ
stambhayan kāyavākcittam āmantrya picuvāṃ japet / lalitavyāghrācarmanivasanāṃ ūrdhvāvabaddhajaṭāṃ ratna-
sarvaduṣṭapraduṣṭānāṃ caturthāntaṃ saśaṅkayā // mukuṭinīṃ trimukhīṃ ubhayavarāhānanāṃ prathamamukhaṃ saumyaṃ
catuḥsandhyaṃ trisandhyaṃ vā prātarvā'ṣṭaśataṃ japet / prahasitānaṃ saśṛṅgārarasavibhramaṃ sarvatra trinetrṃ vāmaṃ
bhāvayaṃs tāṃ mahāvidyāṃ mahārthe tu sahasrakam // raktaṃ vārāhaṃ vajramudgaragṛhītanamaskṛtaṃ dakṣiṇamukhaṃ vārāhaṃ
saindhavacchāyaṃ vajrapāśagṛhītapurandaravanditaṃ caityagarbhakṛṣṇa-
^299 kroḍālīḍhena sthitāṃ adho hariharabrahmādayo mardditā
vasulokapālāḥ sarve bhītāstrastā bhaṭṭārikāvandanāmājñāṃ
japtvā pūjāstutiṃ kṛtvā vināmya śubhamarthataḥ / ca kurvantaḥ sthitāḥ, ākarṇapūritadhanvīṃ aśokakalikānibhena
niveśyātmani sambuddhān gatasaṅgo visarjayet //
visarjanam adhiṣṭhānaṃ sāmānyaṃ tryakṣaraṃ smṛtam / ^301
pratiṣṭhāsamaye tatre kāyavākcittasādhane //
sandhyāntare 'pi pūjādipuraḥsaramito japet / śareṇa sādhyaṃ hṛdi vindhayantīṃ vicintayet;
prāgvidhinā puraḥ prātardevīsaṅgīticeditaḥ // raktakañcukottarīyāṃ sarvālaṅkārabhūṣitāṃ aśokabaddhamakuṭāṃ
imāṃ vidyāṃ tathā cānyāṃ bhāvayet sa samājapan / vāmakareṇāśokapuṣpavasupuṣpadhṛtāṃ hṛdi tarjanīsthitāṃ
tantrāmnāyena sanmantrī rucitaḥ sādhayed bhṛśam // vajrapāśamahākapālasūtraśirobhadraghaṭagṛhītahastāṃ dakṣiṇe
picuvāleśasaṃlekhād yat puṇyaṃ samupārjitam / sūciaṅkuśabhiṇḍipālakhaḍgakartrivajradaṇḍakuliśahastāṃ mṛpā-
tena loko 'stu sarvāśaḥ syāmahaṃ mañjurāṭ svayam // varttaka(?)varṇām / śrīmadvairocanaṃ vajraparyaṅkabodhyaṅgīsamāpannaṃ
jaṭāmukuṭadharam śāntaṃ jñānonmīsitacakṣuṣaṃ śirasi
// śrīmārīcīpicuvāsādhanaṃ samāptam // vicintya sarvakarma samārabheta / yathopadeśatah jñānasattvam
ākṛṣya praveśya baddhvā vaśīkṛtya sādhayet / abhiṣekaṃ
kavacapaṭṭabandhapūjāstutiṃ ca kṛtvā paścāt jāpaṃ samārabheta /
145. yathāhi gehe jvalati pradīpo akampamānānilaprayuktaḥ
tathāhi dharmo jvalate śarīre ekāgracittasya jape ratasya /
natvā ca mārīcīṃ devīṃ sarvaduṣṭapramardanīm / tato mudrāṃ bandhayet /
tasyāḥ sādhanaṃ vakṣye 'haṃ sarvakarmaprasādhakam // aṅgṣṭhasattvaparyaṅkā kuñcitāgrāgravigrahā /
sattvaparyaṅkam āsīnāṃ hṛdīndāvoṃkārabhūṣitām / samamadhyamottamāṅgā śeṣā vajrāñjaliprabhā //
raktavarṇāṃ jvaladdivyāṃ viśvaraśmisamākulām // hṛdūrṇākaṇṭhamūrdhni avasthāpyānena oṃ mārīcyai huṃ
sarvaduṣṭān mardaya huṃ phaṭ / aṣṭamasya tṛtīyacaturthayos tṛtīyaṃ
^300 saptacaturthena pūritaṃ, [tau] prathamadvitīyena bhūṣitau, śuklaṃ
indrānanaṃ pradoṣa madhyamayā śāntimantraṃ prakāśitam / oṃ saptaśūkararathagatāṃ pratyālīḍhapadāṃ kumārīṃ yauvanasthitāṃ
utphullalocanām / tadasyā mūlamukhaṃ saumyaṃ saśṛṅgāraṃ vāmaṃ
^302 kṛṣṇaṃ saroṣaṃ vārāhaṃ bhṛkuṭikarālabhayānakaṃ lalajjihavaṃ
dakṣiṇamukhaṃ suraktaṃ caṭulaṃ padmarāgasannibhaṃ harmyasthitāśoka-
mārīcyai devadattasya śāntiṃ kuru svāhā / prathamasya trayodaśaṃ tarukusumāvakīrṇāṃ adhastād vāyumaṇḍalaṃ haṃbhavarāhuṃ
bījam ardhendubinduśobhitam pratyūṣe madhyamayā pītaṃ kauborānanaṃ candrasūryau grasamānaṃ caturdevīparivṛtāṃ bhagavatīṃ dhyāyāt /
pauṣṭike mantram udāhṛtam / oṃ mārīcyai devadattasya puṣṭiṃ tatra pūrveṇa varttalīṃ devīṃ raktavarṇāṃ caturbhujāṃ vāmakarābhyāṃ
kuru oṃ / aṣṭamasya caturthaṃ ca prathamasya trayodaśaṃ ṣoḍaśena pāśāśokau dakṣiṇābhyāṃ vajrāṅkuśasūcidharāṃ
samāyuktaṃ ardharātrau vā 'nyat raktā 'nāmi(kā)kayā vaśya-
varṇaprabheditam / oṃ mārīcyai devadattasya vaśam ānaya hoḥ / ^304
haparaṃ ṣaṣṭhena saṃyuktam ardhendubinduśobhitaṃ madhyasādhyapraveśitaṃ
ṣaṣṭhasya tṛtīyakaṃ caturthyādyarthinaṃ kṛṣṇayāmyāsyo madhyāhne dakṣiṇato vadālīṃ devīṃ pītavarṇāṃ caturbhujāṃ vāmakarābhyāṃ
abhicāraṃ tarjanyā eṣa mantraḥ pracoditaḥ / oṃ mārīcyai pāśavajrau dakṣiṇe aṅkuśaikasūcidharām paścimato varālīṃ
devadattaṃ māraya huṃ phaṭ / tṛtīyātṛtīyakaṃ bījaṃ ṣoḍaśena devīṃ tadvadrūpadharāṃ vāmakarābhyāṃ pāśāśokau dakṣiṇābhyāṃ
samāyuktaṃ sarvākarṣaṇam uttamam / oṃ mārīcyai amukasya vajrasūcidharāṃ uttare varāhamukhīṃ devīṃ raktavarṇāṃ caturbhujāṃ
siddim ākarṣaya jaḥ / mārīcyā maṇḍalābhiṣikto gurubhakto vāmakarābhyāṃ aśokacapau dakṣiṇābhyāṃ śaravajradharāṃ
'tha satyavāk sidhyati / tasya devatājaptavidyasya na saṃśayaḥ / dhyāyāt / sarvāś caitā ratnamakuṭā varāhaikamukhāḥ trinetrā
koṭijāpena mantraḥ syāt / paṭasyāgrataḥ sujaptena sidhyanti vicitrābharaṇā raktakañcukottarīyā dhyāyāt / tato vajrāṅkuśyādi-
sarvakarmāṇi mano 'bhirucitaṃ yad bhavet / mudrābhis tanmantrair jñānasattvasyākarṣaṇādikaṃ kuryāt
jaḥ huṃ vaṃ hoḥ ity anena / jñānasattvam ākṛṣya praveṣya baddhvā
mārīcyudbhavatantrasya likhitaṃ sādhanaṃ varam / vaśīkṛtya toṣayet / tato mārīcīmudrayā 'dvayaṃ kuryāt /
anena kuśalamūlena sattvā bhavantu saugatāḥ // bhāvanāpūrvakaṃ jāpaṃ kuryāt oṃ mārīcyai svāhā / sarva-
kuśalaṃ pariṇamya visarjjayet oṃ mārīcyai mur iti /
mārīcyāḥ sādhanam //
// saṃkṣiptamārīcīsādhanaṃ samāptam //
^303
^305
146.
147.
saṃkṣiptamārīcīsādhanaṃ vidhīyate / svahṛdi candre māṃkāraṃ
dhyātvā tadraśmibhir niṣpannān gurubuddhabodhisattvān agrato namo mārīcyai
dṛṣṭvā vanditvā saṃpūjya pāpadeśanādikaṃ kuryāt / tataḥ
sarvadharmam ātmānaṃ ca māyopamākāreṇa pratibhāsamātraṃ bījaṃ sattvaparyaṅkasthito dhīmān ālambitamahākṛpaḥ /
vicintya svabhāvaśuddhim paṭhet / tataḥ śūnyatādhimokṣaṃ prātaḥ sāyaṃ ca hṛccandre sitauṃkāreṇa bhāvayet //
kuryāt / tatas tadbījapariṇataṃ aśokastavakaṃ tadupari vairocanāstham ātmānaṃ tatkaraiḥ satvataḥ sitam /
candrasthamāṃkāram etat sarvaṃ pariṇamyātmānaṃ mārīcīrūpaṃ prākāraṃ caturaṃ caityabhūṣitordhvaṃ jvalatprabham //
paśyet / tat pītavarṇāṃ trimukhāṃ trinetrāṃ aṣṭabhujāṃ rakṣārthaṃ purataḥ paścāt savye vāme 'tha mūrdhani /
raktāmbaradharāṃ raktakañcukottarīyāṃ sarvālaṅkārabhūṣitāṃ kramānmātrādi dārādi mātulādi sutādi ca //
vairocanakṛtamūrddhajāṃ sphuradraśmimālākulāṃ bandhūkajavā- pratimāpaṭakalpena miśrapuṣpādisambhavāt /
kusumasadṛśādharāṃ vāmakare tarjanīpāśacāpāśokapallava- tato hṛccandramāṃpītamārāśokacchaṭodbhavā //
sūtradharāṃ dakṣiṇe vajraśarāṅkuśasūcīdharāṃ caityagarbhasthitāṃ cintayed āryamārīcīṃ sūcīsūtradharārūpām /
utthānābhinayāṃ savye nāsārandhreṇa tāṃ punaḥ // svāhā / tato yathāvad visarjya yathāsukhaṃ vihared iti /
saṃsthāpya syūtanetrāsyaduṣṭān prākārato bahiḥ /
kurvāṇāmasakṛnnaddhabodhyaṅgīdhāraṇīṃ paṭhet // // parṇaśavarīsādhanam //
tata oṃādi mārīcyai svāhā mantro yathābalam /
japyo 'rthamantravid vāmanāsārandhreṇa tāṃ hṛdi // ^308

^306 149.

praveśyāśokakāntā syād raśmijaiḥ pītaśūkaraiḥ / pūrvoktavidhānena śūnyatābhāvanānantaraṃ viśvakamale


bahiḥ sampiṣṭya tadduṣṭaiḥ kurvāṇāṃ sīmabandhanam // candrasthaharitapaṃkārajaṃ parṇaśavarīṃ haritāṃ trimukhāṃ trinetrāṃ
homābhaśūkarārūḍhāṃ taptakāñcanabhāsvarām / ṣaḍbhujāṃ kṛṣṇaśukladakṣiṇavāmānanāṃ vajraparaśuśaradakṣiṇa-
līlayordhvasthitāṃ candrabimbāmbhoruhasaṃśrayām // karatrayāṃ kārmukapatracchaṭāsapāśatarjanīvāmakaratrayāṃ
aśokavṛkṣaśākhāgravilagnāṃ vāmapāṇinā / sakrodhahasitānanāṃ navayauvanavatīṃ sapatramālāvyāghracarma-
bibhratīṃ varadākāradakṣiṇakarapallavām // nivasanām īṣallambodarīṃ ūrdhvasaṃyatakeśīṃ adho'śeṣa-
dīptaratnopaśobhena maulinā buddhaśekharām / rogamārīpadākrāntām amoghasiddhimukuṭīm ātmānaṃ jhaṭiti
śvetavastrāṃ namasyāmi mārīcīm abhayapradām // niṣpādya mantraṃ japet oṃ piśāci parṇaśavari sarvamāri-
praśamani huṃ phaṭ svāhā /
// āryamārīcīdhāraṇīpāṭhopadeśaḥ //
// parṇaśavarīsādhanam //

^148
150.
parṇaśavaryai namaḥ /
namo ratnatrayāya, namo 'mitābhāya tathāgatāyārhate
parṇaśavarīsādhanam ucyate / pūrvavat sarvaṃ vidhāya svahṛdi samyaksaṃbuddhāya, nama āryāvalokiteśvarāya bodhisattvāya
sitapadmacandramaṇḍale pītapaṃkārajaṃ vajraṃ tadvaraṭake paṃkāraṃ mahāsattvāya mahākāruṇikāya, namo mahāsthāmaprāptāya
tatsarvapariṇatāṃ bhagavatīṃ pītavarṇāṃ trimukhāṃ trinetrāṃ bodhisattvāya mahāsattvāya mahākāruṇikāya /
ṣaḍbhujāṃ prathamamukhaṃ pītaṃ dakṣiṇaṃ sitaṃ vāmaṃ raktaṃ laita- vāmane tvāṃ namasyāmi vāmane tvāṃ bhagavati /
piśāci parṇaśavari pāśaparaśudhāriṇi //
^307
^309
hāsinīṃ sarvālaṅkāradharāṃ parṇapicchikāvasanāṃ nava-
yauvanoddhatāṃ pīnāṃ kharvalambodarīṃ lalajjihvāṃ dakṣiṇabhujaiḥ yāni kānicit bhayāny utpadyate yāḥ kāścit māryo
vajraparaśuśaradhāriṇīṃ vāmabhujaiḥ satarjanikāpāśāparṇapicchikādhanur- yāḥ kāścit mahāmāryo yāḥ kāścid ītayo ye kecid
dhāriṇīṃ puṣpāvabaddhajaṭāmukuṭasthākṣobhyadhāriṇīṃ upadravā ye kecid apāyā ye kecid ādhyātmikā bhayā ye
sūryaprabhāmaṇḍalinīṃ adho vighnān nipātya sitapadma- kecid upasargā upasargasambaddhā vā utpadyante sarvāṇi tāni
candrāsane pratyālīḍhasthāṃ hṛdvāmamuṣṭitarjanyādho vighna- sarvāstāḥ sarve te bālata evotpadyante na paṇḍitataḥ /
gaṇān santarjya dakṣiṇavajramuṣṭiprahārābhinayām / atha tad anena satyena satyavacanena satyavākyena jjaḥ jjaḥ jjaḥ jjaḥ
tathaiva caturbhujāṃ vāmabhujayoḥ satarjanikāpāśaparṇapicchike ebhiḥ paṇḍitādhiṣṭhitair mantrapadair mama sarvasattvānāṃ ca rakṣāṃ
dakṣiṇabhujayor vajraparaśudhāriṇīm atibhayadāṃ bhāvayet / tato kuru, paritrāṇaṃ kuru, parigrahaṃ kuru, paripālanaṃ kuru, śāntiṃ
mantraṃ japet oṃ piśāci parṇaśavari sarvamāripraśamani kuru, svasstyayanaṃ kuru, daṇḍaparihāraṃ kuru, śastraparihāraṃ
kuru, yāvad viṣadūṣaṇaṃkuru, agniparihāraṃ kuru, udaka- jvala jvala medhāvarddhani dhiri dhiri buddhivarddhani svāhā /
parihāraṃ kuru, kākhorddacchedanaṃ kuru, sīmābandhaṃ kuru, dharaṇī- anena mantreṇa saptābhimantritaṃ kṛtvā ayācitamāranālaṃ
bandhaṃ kuru / tad yathā, amṛte amṛte amṛtodbhave amṛtasambhave ṣaṇmāsaṃ yāvat pibet / mahārājño bhavati / oṃ praṃ
āśvaste āśvastāṅge mā mara mā mara mā sara mā sara śama svāhā ayaṃ mantraḥ / akṣobhyamudritā ceyam /
praśama upaśama sarvavyādhīnupaśama sarvākālamṛtyūnupaśama
sarvanakṣatragrahadoṣānupaśama sarvadaṃṣṭrināṃ copaśama bhavati // iti śuklaprajñāpāramitāsādhanam //
parṇaśavari tunna tunna vitunna vitunna tuṇa tuṇa tumule
^312
^310
152.
svāhā / oṃ gauri gāndhāri caṇḍāli mātāṅgi pūkvasi
svāhā / oṃ aṅkure maṅkure kurukure parṇaśavari svāhā / pūrvoktavidhānenākārajacandre pītadhīḥkārajaviśvapadme
oṃ namaḥ sarvaśavarāṇāṃ mahāśavarāṇāṃ bhavati piśāci pītahakāramakārādiṣoḍaśasvarapariveṣṭitaṃ bahiḥ kakārādi-
parṇaśavari piśāci parṇaśavari piśāci pāśaparaśudhāriṇi dvitriṃśadvarṇaparivṛtaṃ bhāvayet / tataḥ śrīlāsyā mālyā
yāni kānicid bhayāni(yau) svāhā / oṃ nṛtyā gītā puṣpā dhūpā dīpā gandhā ity aṣṭau yoginīḥ /
piśāci parṇaśavari hrīḥ huṃ phaṭ piśāci svāhā / etatsakalapariṇāmena jñānacandra udeti prabhābhāsvaraḥ tadupari
padmaṃ tadupari prajñāpāramitāpustakaṃ tadupari dvitīyaṃ
// āryaparṇaśavarītārādhāraṇī samāptā // caṇḍlamaṇḍalaṃ tadupari dvitīyapustakam / sarvam etat pariṇamya
bhagavatī prajñāpāramitā pītavarṇā dvibhujaikamukhī pañca-
tathāgatamakuṭī vyākhyānamudrāvatī viśvadalapadme candrāsanāsīnā
151. sarvālaṅkāravastravatī vāmadakṣiṇapārśve utpalastha-
prajñāpāramitāpustakadhāriṇī / mantraḥ - oṃ āḥ dhīḥ
oṃ nama āryaprajñāpāramitāyai / huṃ svāhā / pītaoṃkāro lalāṭe, śuklaāḥlāraḥ kaṇṭhe,
pītadhīḥkāro hṛdi, kṛṣṇahuṃkāro nābhāviti jāpakāle
athātaḥ sampravakṣyāmi prajñāpāramitodayam / catvāryakṣarāṇi anucintayet /
yasyāṃ bhāvitamātrāyāṃ nigrahaḥ sarvavādinām //
dvibhujām ekavadanāṃ sitavarṇāṃ manoramām / // iti kanakavarṇaprañāpāramitāsādhanaṃ samāptam //
ardhacarccarakeśāṃ ca śvetāmbhoruhasaṃsthitām //
padmaṃ dakṣiṇahaste tu raktavarṇaṃ vibhāvayet / ^313
prajñāpāramitāṃ vāme vajraparyaṅkasaṃsthitām //
153.
^311
pūrvoktavidhānena śūnyatābhāvanānantaraṃ raktapadmaṃ candrastha-
sarvālaṅkārasampūrṇāṃ bhāvayen nābhimaṇḍale / pītadhīḥkārapariṇatāṃ prajñāpāramitāṃ pītāṃ akṣobhyāntaḥstha-
aṃkārajñānasambhūtāṃ paramānandakāriṇīm // jaṭāmukuṭinīṃ vyākhyānamudrādharāṃ pustakamahitanīlotpalaṃ
samayasattvaṃ niṣpādya jñānasattvasya bhāvanā / vāmapārśve dhāriṇīṃ paṭṭāṃśukottarīyāṃ divyavastrālaṅkāriṇīm
ṣaṇmāsābhyāsayogena prajñāpāramitā bhāvet // ity evaṃ dhyātvā oṃ dhīḥ śrutismṛtivijaye svāhā
saptarātraprayogeṇa sarvaśāstraviśāradaḥ / iti mantraṃ japet /
lakṣajāpaprayogeṇa śataślokaṃ dine dine /
karoti cāprayotnena śatagranthaṃ ca dhārayet // // pītavarṇasaṃkṣiptaprañāpāramitāsādhanaṃ samāptam //
tatra mantrapadāni bhavanti - oṃ picu picu prañāvarddhani
akaraṇasaṃvaraḥ puṇyānumodanā ātmaniryātanaṃ
154. puṇyapariṇāmanaṃ bodhicittotpādo jinamārgāśrayaṇam / para-
saikhyasampadicchā maitrī, paraduḥkhāpanayanasamīhā karuṇā,
prajñāpāramitāyai namaḥ / modantāṃ sattvā ity ākārā muditā, mitrodāsīnaśatruṣu
anunayapratighavirahākārā saṃskārasamatayā sattvamātram
prajñāpāramitāyā yogaṃ tad ucyate / pūrvoktavidhānena etad ity ākṛtir upekṣā iti cintayet / tataḥ śūnyatā /
svahṛdi sitāravindendumaṇḍale sitapraṃkāraṃ vinyasya tathaiva śūnyatābodhako mantraḥ, oṃ śūnyatājñānavajrasvabhāvātmako
pūrvavat sarvaṃ vidhāya paṃkārapadmapariṇatāṃ bhagavatīṃ 'ham iti / tataḥ padmaṃ tataḥ candram vibhāvya tanmadhye bījaṃ
dvibhujāṃ ekamukhāṃ śuklāṃ āgamādhigamarūpāṃ ratnamakuṭa- tataḥ śuddhasphuṭikaghaṭitāṃ bhagavatīṃ ekānanāṃ kṛṣṇorddhacarccara-
dhāriṇīṃ prajñāpāramitāpustakāṅkitakamaladvayāṃ vāma- keśapāśāṃ dvibhujāṃ kutaparyaṅkāṃ raktādharapāṇipādatalāṃ

^314 ^316

dakṣiṇapārśvayor antarutthitaṃ sandhārya karābhyāṃ vyākhyāna- sarvālaṅkārabhūṣitāṃ śubhrāmbaradharāṃ sanālaraktakamalakṛta-


mudrām ābaddhya sitapadmacandre vajraparyaṅkinīṃ navayauvanoddhatāṃ dakṣiṇapāṇipallvāṃ tadanyakareṇa hṛdayavilikhitapustakāṃ
vicitravastrālaṅkārabhūṣitāṃ pratibhāsamātrāṃ prasphurannānā- ātmānaṃ prajñāpāramitāsvabhāvam utpādya nābhimaṇḍale evam
raśmisamūhair gaganamāpūrayantīṃ pradīpamālāmivāpratighāṃ aparām api bhagavatīṃ sarvālaṅkāradhāriṇīṃ bhāvayet /
anekaprajñāpāramitāsphuraṇasaṃharaṇayogena sarvam ekasvabhāvādhimokṣeṇa asyāś ca hṛdi padme candrabījaṃ tataḥ sphurantībhiḥ prabhābhir
ca tāvad bhāvayet yāvat prajñāpāramitāṃ aṅkuśākārābhir anādisaṃsiddhāṃ bhagavatīṃ jaḥ iti mantreṇākṛṣya
sākṣān na kuryāt / tata auddhatyaṃ yadā bhavet tadā samabhyarcya hūṃ iti praveśya vaṃ iti baddhvā hoḥ iti
sitapadmaṃ nāsāgre caṇakapramāṇamālikhitam iva vibhāvya mantoṣayet / tad anu bījāt sphuraṇena nirgatān aneka-
tatrasthāṃ prajñāpāramitāṃ atisūkṣmāmuktarūpāṃ ekāgramanāḥ lokadhātusthānāṃ sattvānām arthaṃ kṛtvā anantān prajñāpāramitā-
punaḥ punar ākalayan bhāvayet / tatra utpattipakṣe mantraḥ nirmāṇakāyān punas tatra tān saṃharan bhāvayet /
oṃ praṃ svāhā, niṣpannapakṣe mantro 'stīti paramārthakramaḥ khinnaḥ sphuraṇaṃ saṃhṛtya bhagavaty ahaṅkāreṇa vyavaharet / evaṃ
prajñāpāramitāyogopadeśalabdhaḥ / madhyamandhyāyāṃ avasānamandhyāyāṃ tu sphuraṇaṃ vibhāvya āhṛtya
saṅghadattasya putreṇa kulanāmnā ca yatnaḥ / tadahaṅkāreṇa suṣyād iti / punaḥ prabhātasandhyāyāṃ muḥkāreṇa
likhitaṃ sādhanaṃ spaṣṭaṃ sarvasattvārthahetutaḥ // visṛjya tathaiva bhāvayet / tatrāyaṃ japavidhiḥ / hṛdbījākṣaramadhyād
bahir devīmukhavivareṇa niḥsṛtāni nābhimaṇḍalena
// iti sitaprajñāpāramitāsādhanaṃ samāptam // tatraivānupravṣṭāni sphaṭikākṣamālākārāṇi śuklāni
mantrākṣarāṇi sphuraṇam upasaṃhṛtya devatāhaṅkāreṇa japet /
^315 tatrāyaṃ japyo mantraḥ - oṃ picu picu prajñāvarddhani jvala
jvala medhāvarddhani dhiri dhiri buddhivarddhani svāhā / evaṃ
155. bhāvayan yogī acireṇaiva kālena sarvaśāstrakovido
bhavati / iti prajñāpāramitābhāvanākramaḥ /
prajñāpāramitādevyā rājate bhāvanāvidhuḥ /
yasyodayena nidrāti vādināṃ mukhapaṅkajam // ^317
kṛpāvān sukhāsanastho yogī svahṛdi śuklapaṃkāra-
pariṇataṃ padmaṃ tataś ca abhavaṃ candramaṇḍalaṃ tatra śuklamakāram vidhāyāsāditaṃ puṇyaṃ prajñāpāramitodayam /
tato nirgatai raśmibhiḥ nabhasi guruṃ prajñāpāramitāṃ buddha- yat tenedaṃ jagad bhūyāt prajñāpāramitodayam //
bodhisattvāṃś ca paśyet / tān bījanirgatān pūjopahāreṇa
pūjayed iti pūjā / evaṃ vandanā triśaraṇagamanaṃ pāpadeśanā // śuklaprajñāpāramitāsādhanam /
/ kṛtir iyaṃ paṇḍitaśrīpadmavardhanapādānām //
kvacin manorame sthāne niṣadya ca sukhāsane /
maitrīkṛpānvito yogī mantarm uccārayet tridhā //
156. oṃ śūnyatākjñānavajrasvabhāvātmako 'ham /
iti sthiracalān bhāvanātmadehaṃ ca sarvathā /
svahṛdaye akārotthacandramaṇḍale dhīḥkāraṃ vinyasya śūnyaṃ vibhāvya cittena svapne svapnasamena tu //
tāvad vinirgataraśmibhir gurubuddhabodhisattvān sañcodyānīyāgrato paṃkārākṣaraniṣpannapadmacandrāsanasthitaṃ pītadhīḥkāram
vicitrāsanopaviṣṭān dṛṣṭvā manasā vandanāpūjā- āropya tenātmānaṃ bhagavatīṃ prajñāpāramtiāṃ dvibhujāṃ
pāpadeśanāpuṇyānumodanātriśaraṇagamanabodhicittotpāda- vicitrabhūṣaṇāṃ vicitravastradharāṃ vyākhyānamudrayā samupeta-
puṇyapariṇāmanākṣamāpanāḥ kuryāt / tato maitrīkaruṇā- satkārām -
muditopekṣābhāvanāḥ / tataḥ śūnyatājñānavajrasvabhāvātmako śṛṅgāraikarasopetāṃ vajraparyaṅkasaṃsthitām /
'haṃ ity uktvā śūnyatāṃ bhāvayet / tatas tad eva cittaṃ jhaṭiti sapustakanīlābjaṃ [ca] bibhrāṇāṃ vāmapārśvataḥ //
candrasthadhīḥkāraṃ dṛṣṭvā tatpariṇatāṃ prajñāpāramitāṃ jaṭāmukuṭinīṃ śiraḥkaṇṭhahṛdaye[ṣu] sthāneṣu candrasaṃsthitaḥ //
caturbhujāṃ ekamukhīṃ hastadvayena dharmamudrādharāṃ tritattvakaṃ oṃ āḥ hūṃ,
nānāratnābharaṇabhūṣitāṃ suvarṇavarṇojjvalāṃ vāmabhujāsakta- oṃ āḥkārayor madhyacandre dhīḥkāraṃ pītaraśmikam /
prajñāpāramitānvitanīlotpaladharāṃ vicitravastraparidhānottarīyāṃ vibhāvya ca tataḥ pītāṃ rūpiṇīṃ bhāvayed(t) [vratī] //
dakṣiṇahastenābhayapradāṃ raktapadmopari candrāsane prajñāṃ prajñāpāramitāṃ prajñāsambṛtiyogataḥ /
vajraparyaṅkasthām bhagavatīṃ vibhāvya tato dṛḍhāhaṅkāraṃ kuryāt paramārthaṃ gataṃ rūpaṃ vakṣye prajñātmakaṃ mahat //
yanniṣṭhāṃ prāpya sambodhir jāyate kramayogataḥ /
^318 vibhāvya sitaṃ citteśam śaraccandrasamaprabham //

yābhagavatī prajñāpāramitā sā 'haṃ sābhagavatī ^320


prajñāpāramitā / tato mantrasyāsaṃ kuryāt / kaṇṭhe oṃ dhīḥ,
jihvāyāṃ oṃ gīḥ, karṇayoḥ oṃ jjīḥ / tataḥ svahṛdaye viśvaṃ sacarācaram tādṛk paścāt tad api khopamam /
raktaāḥkārodbhavaraktāṣṭadalapadmaṃ karṇikākeśarānvitaṃ niḥśeṣakalpanāśūnyaṃ svayaṃ śūnyamarūpi vā //
vicintyākṣarāṇi vinyaset manasā padmapatre karṇikāyāṃ ca rūpaśabdagandharasasparśādigrāhyagrāhakakalpanairanāliptaṃ
pītāni / pūrvapatre namaḥ, āgneyyāṃ patre bhagavatyai, dakṣiṇa- cācintyapratyayodayaṃ samyaksambodhipadaṃ cittaṃ sarvajñatāpadam /
patre prajñāpāramitāyai, naiṛtyāṃ amṛtaguṇāyai, vāruṇapatre tatrāyaṃ japyamantraḥ oṃ prajñemahāprajñe śrutismṛtivijaye
bhaktivatsalāyai, vāyavyapatre sarvatathaṅatājñānaparipūritāyai, dhīḥ svāhā / prajñāpāramitābhāvanāṃ kurvatā mayā
kauveraputre sattvavatsalāyai, aiśānapatre tad yathā, oṃ dhīḥ yatpuṇyam avāptam -
karṇikāyāṃ, pūrveṇa śru, āgneyyāṃ ti, dakṣiṇe smṛ, naiṛtyāṃ tenāstu nikhilo lokaḥ prajñāpāraparāyaṇaḥ /
ti, vāruṇe vi, vāyavye ja, kauvere ye, aiśāne svāhā,
evaṃ mantrākṣarāṇi vinyasya japet / etāny evākṣarāṇi // prajñāpāramitāsādhanam //
vicintayet / trisandhyaṃ aṣṭasahasraṃ vā ṣaṇmāsān yāvat,
saṃvatsaraṃ vā, tataḥ śrutidharo bhavati / 158.

// kanakavarnaprajñāpāramitāsādhanaṃ samāptam // prathamaṃ tāvat sādhakaḥ sukhāsanasthitaḥ svahṛdi prathama-


svarapariṇatacandramadhye dhīḥkāraṃ vibhāvya tasmād vinirgata-
^319 puṣpādibhir bhāvyamānaṃ bhagavatīṃ hṛdbījagabhastibhir ānīya
tāṃ svapuraḥsthitāṃ sampūjya tasyāgrataḥ pāpadeśanādikaṃ
157. kuryāt / tadanantaraṃ caturbrahmavihārabhāvanāpūrvakaṃ muhūrtaṃ
śūnyatāṃ bhāvayet / mantraḥ, oṃ svabhāvaśuddhāḥ sarvadharmāḥ oṃ vajrapuṣpe huṃ svāhā, punar amitābhāmoghayor madhye oṃ
svabhāvaśuddho 'ham iti / pścād ākāśadeśe prathamasvarapariṇata- namaḥ pāṇḍarāyai pāṃ vajprapuṣpe huṃ svāhā, punar amoghasiddhi-
candramaṇḍale pītadhīḥkāram akārādiṣoḍaśasvaraparivṛtaṃ tataḥ vairocanayor madhye oṃ namas tārāyai tāṃ oṃ vajprapuṣpe huṃ
svāhā / tato 'kṣobhyasya sthāne oṃ namaḥ rajñāpāramitāyai
^321 dhīḥ oṃ vajprapuṣpe huṃ svāheti tridhā sarvapuṣpādikaṃ dadyāt /
oṃ sarvatathāgatapūjāvajrasvabhāvātmako 'ham iti nānāvidhāṃ
kakārādidvātriṃśadvyañjanāvaliparikalitaṃ dhīḥkārapariṇāmena divyapūjāṃ kārayed iti /
prajñāpāramitāpustakaṃ bījopalakṣitaṃ vibhāvya sarvaṃ maṇḍalakarma idānīṃ eva cintayati / amī hi sattvā
parinamyya bhagavatīṃ prajñāpāramitāṃ pītavarṇāṃ viśvapadmāsane bhavaduḥkhopahatāḥ santaḥ punaḥ punaḥ saṃṣāre saṃsaranti /
vajraparyaṅkinīṃ dvibhujām ekamukhīṃ vyākhyānamudrāvatīṃ sarvālaṅkāra- ahobata kaṣṭam eṣām iti karuṇācittam utpādya evaṃ hṛdi
bhūṣitāṃ ratnamukuṭinīṃ vāmapārśvasthitapadmamadhye
prajñāpāramitāpustakadhāriṇīṃ bhāvayet / pītaoṃkāro ^323
lalāṭe, śuklāḥkāraḥ kaṇṭhe, pītadhīḥkāro hṛdi, kṛṣṇa-
huṃkāro nābhau / japamantraḥ oṃ āḥ dhīḥ huṃ svāhā / karoti / prajñāpāramitāyogam āgamyānuttarāṃ samyaksambodhiṃ
prāpya ete 'pi mayā tatra vyavasthāpayitavyā yathaiṣāṃ punar duḥkhaṃ
// kanakavarṇaprajñāpāramitāsādhanam // na bhavati, saṃsārāt mucyante, sukhitāś ca bhavantīti praṇidhāṇa-
lakṣaṇaṃ cittam utpadayati / tataḥ svahṛdi nīhārahāraharahāsanibhaṃ
159. śubhram amṛtarāśim iva candramaṇḍalaṃ paśyet /
tato dhīḥkāraṃ kanakavarṇasadṛśam anekaraśmiśatasahasradīpita-
prajñāpāramitājñānam advayaṃ sā tathaṅataḥ / trisahasralokadhātuṃ anekabuddhakoṭiniyutaśatasahasrāṇi
sādhyatādarthayogena tacchabdaṃ granthamārgayoḥ // visphuritāni draṣṭavyāni / atraiva prajñāpāramitā 'pi
prajñāpāramitāṃ natvā bodhibījam anuttaram / locanādyāś ca devyaḥ kalyāṇamitraś ca anekāś ca puṣpadhūpadīpa-
likhyate sādhanaṃ tasyā advayajñānasiddhaye // gandhanaivedyacakraratnagajaratnāś ca, ratnastrīratnapuruṣaratnādayaś ca;
ādau tāvan mantrī samāhito bhūtvā prajñāpāramitāṃ tad eṣāṃ buddhānāṃ bhagavatā sarvāsāṃ ca devīnāṃ kalyāṇamitrasya
hṛdi kṛtvā candanena maṇḍalakaṃ kṛtvā tadbhavāṃ gomayena ca divyapūjāmeghair eva manoniryātaiḥ puṣpādibhiḥ
tatra madhye akṣobhyamuddiśya puṣpaṃ tadyāt anena mantreṇa kuryāt ātmaniryātanām triśaranagamanaṃ pāpadeśanāṃ
oṃ namo 'kṣobhyāya huṃ oṃ vajrapuṣpe huṃ svāhā / ekam akṣobhyāya puṇānumodanāṃ ca / tato buddhā bhagavanto locanādyāś ca
huṃ iti bījākṣaram uccārya anyebhyo 'pi oṃ vajrapuṣpe devyo visphuranti saṃharantīti aniśaṃ dhyāyāt / evaṃ
dhyāyataḥ prasthānalakṣanaṃ cittam utpadyate /
^322 tataḥ oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham iti
gāthā paṭhitavyā / tata ātmānam ekam eva paśyannantarīkṣagataṃ
huṃ svāhā, oṃ vajradhūpe huṃ svāhā, oṃ vajragandhe huṃ svāhā, sphuradamṛtapañcam iva nirmalaṃ pūrṇimācandram iva sakalakalākalāpa-
oṃ vajradīpe huṃ svāhā, oṃ vajranaivedye huṃ svāhā, iti paripūrṇaṃ devīpyanāmaṃ tata oṃ śūnyatājñānavajra-
sarvaṃ dātavyam / tasyāgrataḥ oṃ nāmo vairocanāya oṃ, oṃ svabhāvātmako 'ham iti paṭhitavyam / paśyann ātmānaṃ na rūpaṃ
vajrapuṣpe huṃ svāheti, tathāsyaiva dakṣiṇe pārśve oṃ namo
ratnasambhavāya trāṃ oṃ vajrapuṣpe huṃ svāhā, tathā paścime ^324
oṃ namo 'mitābhāya hrīḥ oṃ vajrapuṣpe huṃ svāhā, tathā
vāme oṃ namo 'moghasiddhaye oṃ khaṃ oṃ vajrapuṣpe huṃ svāhā, na sajñām apīti kintarhi sphuradālokapuñjam iva kevalam
ittham eṣāṃ pūjāṃ kṛtvā vairocanaratnasambhavayor madhye locanādevīḥ ity evaṃ dhyātvā punar akārparinatam candramaṇḍalaṃ tato dhīḥ-
pūjayet / oṃ namo locanāyai loṃ oṃ vajrapuṣpe huṃ kāraṃ tādṛśam eva vicintya tatpariṇatyā viśvapadmaṃ tanmadhye
svāhā, ratnasambhavāmitābhayor madhye oṃ namaḥ māmakyai māṃ haḥkāro draṣṭavyaḥ, akārādiṣoḍaśasvaraveṣṭhitaḥ tathā kakārādi-
dvātriṃśadvarnaiḥ / haḥkārādayaḥ sarvaśuklāḥ / tathā'syaiva namo vajrasarasvatyai /
dale lāsyā-mālā-gītā-nṛtyā-puṣpā-dhūpā-dīpā-gandhādy-
aṣṭayoginībhir veṣṭhita etat sarvam api parinamya jñānacakram natvā vajrasarasvatīṃ guṇamayīṃ saṃbuddhavāṇīndadāṃ
utpadyate / tato jāyate padmaṃ tasyopari prajñāpāramitāpustaksṃ sphurjaddurjayavādasundararasāṃ svārādhakānāṃ hitām /
dvitīyam / punar etat sarvaṃ pariṇamya viśvadalapadma- ghorājñānatamo 'pahāṃ bhavabhidaṃ tasyḥ samārādhanaṃ
sthitā vyākhyānamudrānvitā kanakavarṇā surūpā sarvāṅge- vakṣye sattvahitāya sūktavidhinā durbodhabuddhiṃ prati //
tathāgataiḥ kṛtālaṅkārā vāmadakṣiṇe cotpale prajñāpāramitā- ādāv eva mukhādiśuddhimagamat prātaḥ kṛpāvān kṣamī
pustakadvayaṃ vibhratī pañcatathāgatamukuṭā buddhabodhisattva- maitrīmodamadena yo muditavān mantrī śucāvāsane /
parivṛtā prajñāpāramitā upajāyate / tadīdṛśī prajñāpāramitā sthāne cāpi manohare rahasi vā dṛṣṭvā svahṛtpaṅkajaṃ
bhāvayitavyeti / yadā tu dhyātuṃ na pāryate tasmin nirmalamāṃbhavaṃ śaśadharam sambhāvayet tatra ca //
tadā mantrajāpaḥ kartavyaḥ anena mantreṇa oṃ āḥ dhīḥ huṃ doḥkāraṃ kiraṇair digantaramitaścāpūrayantaṃ tato
svāhā / jāpakāle ca oṃkāraḥ pīto lalāṭe draṣtavyaḥ, dṛṣṭvā buddhasamūham agrata idaṃ pūjādikaṃ bhāvayet /
tathā śuklaāḥkāraḥ kaṇṭhe, punaḥ pītadhīḥkāro hṛdi, puṣpādyair atha vandanāṃ punar asau pāpaprakāśaṃ tathā
huṃkāraś ca nīlo nābhāv iti / puṇyānām anumodānāṃ triśaraṇaṃ samyag vrajenmantravit //
ityādyapraṇidhānataḥ sukṛtinaṃ cātmānam ālambya saḥ /
^325 śūnyaṃ sarvavikalpajālam akhilaṃ viśvaṃ tato bhāvayet //
ekānekaviyogavat parikathāśuddhaṃ ca saṃjñānavit /
prajñāpāramitādevīm īdṛśīṃ bhāvayanti ye / paṭhet -- oṃ śūnyatājñānavajrasvabhāvātmako 'ham // (?)
sarvajñaṃ hi padaṃ dhīrāḥ prāpnuvanti na saṃśayaḥ //
^327
// prajñāpāramitāsādhanaṃ samāptam /
/ kṛtir iyaṃ ācāryāsaṅgapādānām // śūnyodbhūtasarojacandranihitaṃ doḥkāraraktaṃ punaḥ
nānāraśmisamūhasundarataraṃ tenāṣṭapatrāṅkajam /
tasmād raktamahādyutiṃ bhagavatīṃ sadbhūṣaṇālaṅkṛtāṃ
160. pratyālīḍhapadasthitāṃ trivadanāṃ ṣaḍbāhubhir bhūṣitām //
savye nīlamukhāṃ bibhartti ca kare padmāsikartrīṃś ca vai
prajñāpāramitām eva prāptaprajñāśrayodayām / vāme śuklamukhāṃ ca pātrasahitāṃ sadratnacakraṃ tathā /
prajñāprakhyātasatkīrtiṃ tāṃ prajñāṃ pranamāmy aham // hṛtpadmasthitacandramadhyanihitaṃ tasyāś ca dorbhāsvaraṃ
itaraṃ bodhisattvānāṃ sugataṃ gatakilviṣam / nānājñānatamo 'pahaiś ca kiraṇairāpūryamāṇaṃ jagat //
prajñāprāptāgranirvāṇaṃ namāmi karuṇātmakam // saṃhṛtya svahṛdīndubījavihitāṃ dṛṣṭvā punar niḥsṛtiṃ
yā sarvajñatayā nayatyupaśamaṃ śāntyaiṣinaḥ śrāvakān tasyaiveti muhur muhuḥ pratidinaṃ dhyāyāt sadā 'tandritaḥ /
yā mārgajñatayā jagaddhitakṛtā lokārthasampādikā / dhyānekhinna itīha bījasamayaiḥ saṃhṛtya mantrānasau
sarvākāram idaṃ vadanti munayo viśvaṃ yayā saṅgatā hārādoladivākarakramasaran mantraṃ japed īdṛśam //
tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ // oṃ picu picu prajñāvarddhani jvala jvala meghāvarddhani
dhiri dhiri buddhivarddhani svāhā /
// [prajñāpāramitāstutiḥ] // devīrūpamanāḥ sadā pramuditaḥ sandhyāsu sarvāsu vai
mantraṃ saṃparijapya sūktavidhinā sattvārthahetor imam /
^326 puṇyaṃ vā pariṇāmya kāryakaraṇe dhyānaikaniṣṭhaścared
yāvan na śamapūritaṃ bhavati cāpūrṇe ca karmakramaḥ //
161.
^328
ṣaṇmāsaiḥ sarasvatīsamao bhavatīti / atha bhaiṣajyam ucyate -
sarvākāravipakṣatām upagato dhyānaṃ karoty eva sa ajākṣīrābhayāvyoṣapāṭhogrāsigrusaindhavaiḥ /
śukāyāṃ pratipadyatīva sumanā yāvacchaśāṅkasthitiḥ / siddhaṃ sārasvataṃ sarpiḥ pibet samābhimantritam //
tāvat saṃskṛtam eva vai pratiniśaṃ yāvat supūrṇaṃ śaśī caturguṇe ajākṣīre ghṛtaprasthaṃ vipācayet /
tasyām eva ca niḥśvāso bhavati vai siddhiḥ kavir durjayaḥ // auṣadhaiḥ palikāmātraiḥ śanair mṛdvagninā sudhīḥ //
śrīmatkṛṣṇayamāritantranihihā śrīkṛṣṇarājena yā māsatrayaṃ prayuñjīta vāṇīṃ prāpnoty uttarām /
śrīmadvajrasarasvatī bhagavatī tasyāḥ samārādhanam / ṣaṇmāsopayogena sākṣād vāgīśvaro bhavet //
sattvānāṃ hitahetave racayatā puṇyaṃ mayā sāmprataṃ mattakokilanirghoṣo jāyate madhurasvaraḥ /
prāptaṃ tena jano 'stu kṛṣṇasadṛśao durvārasiddhaḥ kaviḥ // saṃśayo neha kartavyo vicitrā bhāvaśaktayaḥ //
akāri śrīdhareṇedaṃ sādhanaṃ bauddhayoginām /
śrīmadvajrasarasvatyā vidhyvastadhvāntamāntaram // // iti mahāarasvatīsādhanam //

// āryavajrasarasvatīsādhanam //
163.
^329
pūrvoktavidhānena hṛdi raktasarojacandre raktadoḥkāra-
162. bījapariṇataraktāṣṭadalakamalaṃ svabījagarbhaṃ tatpariṇatāṃ
bhagavatīṃ vajrasarasvatīṃ trimukhāṃ ṣaḍbhujāṃ sarvāṅgaraktāṃ
sarasvatyai namaḥ / trinayanāṃ nīlasitadakṣiṇavāmamukhīṃ padmakhaḍgakartridhara-

pūrvoktavidhānena śūnyatāṃ yāvad abhimukhīkṛtyādhiṣṭhāya ca ^331


mitakamalaṃ saptahastapramāṇaṃ tadupari śaśimaṇḍalaṃ tanmadhye
hrīḥkāraṃ śuklaṃ tena sitakamalaṃ svabījagarbhaṃ bhāvayet / dakṣiṇakarāṃ kapālaratnacakradhārivāmakarāṃ prtyālīḍhapadāṃ
tena ca bhagavatīṃ mahāsarasvatīm anuvicintayet śaradindu- kumārīṃ nvayauvanavatīṃ nānālaṅkāradharāṃ hṛdayādhiṣṭhita-
karākārāṃ sitakamalopari candramaṇḍalasthāṃ dakṣiṇakareṇa cihnabījena parārthakaraṇotsukāṃ ātmānaṃ vibhāvya oṃ picu
varadāṃ vāmena sanālasitasarojadharāṃ smeramukhīmatikaruṇāmayāṃ picu prajñāvarddhani jvala jvala medhāvarddhani dhiri dhiri
śvetacandranakusumavasnadharāṃ mukutāhāropaśobhitahṛdayāṃ buddhavarddhani svāhā iti mantraṃ japet /
nānāratnālaṅkāravatīṃ dvādaśavarṣākṛṭiṃ muditakucamukuladanturorastaṭīṃ
sphuradanantagabhastivyūhāvabhāsitalokatrayām / // vajrasarasvatīsādhanam //
tatas tatpurato bhagavatīṃ prajñāṃ dakṣiṇato medhāṃ paścimato
matiṃ vāmataḥ smṛtiṃ etāḥ svanāyikāsamānavarṇādikāḥ
sammukham avasthitāś cintanīyāḥ / tataḥ svanābhipradeśe candramaṇḍale 164.
sitamoṃkāraṃ dhyātvā tato niścarantīm aśeṣa-
vāṅmayamālām avicchinnapravāhāṃ cintayan mantram āvartayet / namo vajrasarasvatyai /
tatrāyaṃ mantraḥ - oṃ hrīḥ mahāmāyāṅge mahāsarasvatyai namaḥ /
evaṃ poṣadhiko bhūtvā maunādavatiṣṭhan nirantaraṃ devatāhaṅkāramudvahan śrīghanaśaradāmṛtāśorniruttarā kaumudīva yā jagataḥ /
mantarmapyāvarttayannananyakarmā māsena sārasvatīṃ jādyatamaḥśamayitrī sā kuliśasarasvatī jayati //
sopadeśaṃ samāsena tasyāḥ sādhanam ucyate /
^330 darśitaṃ ḍākinīvajrapañjare sarvadarśinā //
sthāne śucau manojñe ca niṣaṇṇastādṛśāsane /
svatīṃ vāṇīṃ labhate / māsatrayena brahmaghro 'po sidhyati / śraddhayā'nanyakarmā ca dhyāyāt sandhyātrayānugaḥ //
dayāprabhāvāt sambodhau kṛtapraṇīdhir uddhuraḥ / nābhimadhye sabījasya siddhasyaivopaḍhokanam //
svapnamāyopamaṃ viśvam akhilaṃ kalpayet tataḥ // evaṃ samādhim ālambya japel lakṣan anāvṛtau /
hṛccandrabījakiraṇair upanītatathāgatān / āvṛtau punar adhyuṣṭalakṣāṇyevākṣaravrataḥ //
sampūjya pāpam akhilaṃ diśed viśvahitāśayaḥ // pāṭhamātrācchatagandhadhāraṇaṃ phalam asya /
tataḥ punar akaraṇaṃ pratijñāya vidhāya ca / yadṛcchayā śatalokakaraṇaṃ ca dine dine //
puṇyānumodanāṃ tac ca sambodhau pariṇāmayet // brahmacaryām iṣatyāgamadyapānavivarjanam /
praty ahaṃ snānam ity eṣa vidhir atropadiśyate //
^332 tricelaparivartaś ca vikālabhojanaṃ ca yat /
pānīyapratyavekṣā cetyayaṃ vidhir apīṣyate //
ratnatrayaṃ ca śaraṇaṃ prapadyābodhisampadaḥ / brahmacaryasya rakṣāyām arakṣāyāṃ parasya ca /
ātmānaṃ dāsabhāvena sarvajñeṣu nivedayet // phalam ālambate kintu na śīghraṃ nāpi sarvathā //
maitryādibhāvanām evaṃ kuryād dveṣādiśāntaye /
tataḥ kiraṇasandarbhe bījagarbhe niveśinī // ^334
sarvāśāvadanodbhāsisitāṃśupaṭalojjvalām /
padmacandrasamāsīnāṃ vajraparyaṅkaśālinīm // pālane brahmacaryasya madyācārasya varjane /
ardhacarccarabhṛṅgāṅgaśrīsatkeśair alaṅkṛtām / anvayavyatirekābhyāṃ samānaphalatā smṛtā //
unnidrāruṇarājīvarājatsavyakaraśriyām // tasmād iṣṭaphalāśaṃsī sampūrṇavidhim ācaret /
citranepathyasaubhāgyāṃ lakṣmīkhyātāṅgasampadam / viśvavismāpane śaktir asmād asyopajāyate //
prajñāpāramitābhāsvadvāmapāṇisaroruhām // āsanāmbhoruhavarṇā rucayaś ca sitā matāḥ /
dviraṣṭavatsarākārāṃ sitavarṇāmbarām atha / akākaruditaṃ tajjñā bhāsvato 'nudayaṃ viduḥ //
candrabījādiniṣpannāṃ paśyed āryasarasvatīm // anvayavyatirekaṃ vā vidyāt siddhir yathāyatham /
hṛdi sphaṭikabhīmābham indumaṇḍalamadhyagam / dīpasya darśanāt svapne viplutāviplutasya ca //
satārārdhavidhuprāyabindunādam avasthitam // pibed akākarudite vatsarārdhamayācitam /
sarvataḥ sphuraduddāmadhāmalakṣmīvibhūṣitam / āranālaikaculukaṃ svamantreṇābhimantritam //
bibhratīṃ bījamaṃkāraṃ girām iva samuccayam // svayaṃ grahaḥ svasṅketair anyair ākhyānam eva vā /
mantrair jaḥkārādibhir ākarṣādiprasādhanopāyaiḥ / yatra nāsti tam evāhurayācitavidhiṃ budhāḥ //
svavapurnijādhidaivatarūpābhinnaṃ prasādhayet tad anu // prajñādisādhanam idaṃ sugtopadiṣṭaṃ
imāmāveśanirmāṇāṃ jinānāṃ mūrtim udvahan / ākhyāya naḥ suvipulaṃ kuśalaṃ yadāsīt /
adhibījaṃ sṛjenmantrī tattvayogād aharniśam // tenāśu vismayakaraṃ ca niruttaraṃ ca
sarvajñatā'pi padam asya janasya bhūyāt //
^333 // [vajrasarasvatīsādhanam] //

ṣaṇmāsābhyās ataḥ prajñāparyantam adhigacchati / / kṛtir iyaṃ ācāryāvalokiteśakramakamalānatidahuta-


saptarātrābhiyogena sarvaśāstreṣu kovidaḥ // kalmaṣasya matinayaviduṣa udārakīrtiprabhava-
dhyānād upetakhedas tu japaṃ kuryād ananyadhīḥ / manoratharakṣitasya bhikṣoḥ //
nābhau śaśini bījāntarvarṇānāṃ nirgamāgamāt //
vaktrād bahis tataś cādhas tasmād ūrdhvam iti kramaḥ / ^335
muktāratnākṣasūtreṇa samaṃ sarvāvabhāsanāt //
upary upari vṛttīnāṃ varṇānāṃ madhyavāhinām / 165.
āvṛttir mantramālāyās tulyakālāvalambinī //
vaṃkāraje ca lakṣāṃśau bījam ādau niveśayet / ādau cakradhara tataḥ picuyugāt prajñānvito varddhani
tasmāc ca jvalayugmam asya tu pare medhāparo varddhani / vajrasarasvatyai namaḥ /
etasmāc caramaṃ dhiridvayamato buddhis tathā varddhani
svāhāntaḥ kathitaḥ sa eṣa sugatair mantraḥ kavitvādibhūḥ // dṛṣṭvā'kāraṃ hṛdi vinihitaṃ cintayec candrabimbaṃ
dharmapādaṃ praṇamyādau prajñātattvopadeśakam / tasmin padmaṃ tadupari lasad hrīṃkṛtiṃ tat samantāt /
sārasvatam idaṃ vakṣye cakraṃ lokahitodayam // paścād romāvalibilagataṃ bhāvayed bāhyaraśmiṃ
kvacit sukhāsanastho 'sau yogī śūnyaṃ vibhāvayet / devī tatra prabhavati mahābuddhibījāṅkaraśrīḥ //
yathāvidhi tato bījaṃ bījād abjaṃ tathaiva ca // śubhrāmbujopari lasattanumādadhānāṃ
saptamasya dvitīyastham aṣṭamasya caturthakam / netratrayaṃ mukuṭasaṃsthitam ardhacandram /
prathamasya caturthena bhūṣitaṃ tat sabindukam // vāmena pustakadharāmbujam anyahaste
tadudbhavāṃ sarasvatīṃ vīṇāvādanatatparām / paścāt svadehasamatāmanayat prayatnāt //
candrāvadātanirbhāsāṃ sarvālaṅkārabhūṣitām // tatas tu dhyānakhinno 'sau japen mantraṃ samāhitaḥ /
niṣpādya tāṃ mahādevīṃ cintayet tad hṛdi sthitam / gurvādeśavaśāllabdhaṃ śucisācāratāṃ gataḥ //
āṃ-ityakṣaraniṣpannacakram aṣṭārachūṣitam // hāntarāntasamāyuktaṃ sāntamīsvaraśobhitam /
tanmadhye candrabimbasthaṃ tadbījaṃ cintayet sthiram / indvardhabindunā''krāntaṃ lipiṃ dṛṣṭvā japed gurau //
tatra tasyāvabhāsena dyotayed ātmavigraham //
tatas taṃ romakūpena niścāryāśeṣasambhavam / // vajraśāradāsādhanaṃ samāptam //
ajñānatimiraṃ hatvā punas tasmin praveśayet //
^338
^336
167.
pañcamādhaḥsthitaṃ ṣaṣṭhaḥ svaro bindudvayāṅkitaḥ /
ā ī pūrvaṃ tathā ū e au astadvadudāhṛtam // bhāsvatprvālamaṇisannibhadivyakāntiṃ
hṛdi śirasi śikhāyāṃ kaṇṭhe netre ca skandhake / vatratrayāṃ kuliśapūrvasarasvatīṃ tām /
nyāsam itthaṃ vidhānena prakuryād brahmacaryataḥ // padmāsikartrisitacakranavāṃśaratna-
tad anu bhrāmayeccakraṃ hṛdayasthamaharniśam / brahmābjabhājanadharāṃ śirasā namāmi //
niścalaṃ tu svahṛdbījaṃ bhāvayet sthirabuddhimān // namo 'nukūle vijanapradeśe mṛdumasūrakādāv upaviśya
lakṣajāpaṃ tataḥ kuryāt saptasaṅkhyāsamanvitam / svahṛdi candramaṇḍalam ādisvarasambhavaṃ bhāvayet / tadupari
prasannā vicaret tasya hṛdi devī sarasvatī // doḥkārabījaṃ padmarāgamaṇiprabhaṃ tato raśmīn niścārya tai
gadyapadyamayāśeṣaṃ dvitīya iva gīṣpatiḥ / raśmibhir gurubuddhabodhisattvān sañcodya purovarttinaḥ kuryāt /
jānātyadṛṣṭapūrvaṃ ca sarvamaitryādivāṅmayam // tato vajrapuṣpādibhir mantrair manomayībhiḥ pūjābhiḥ pūjayet /
idaṃ hi cakraṃ kavirājatārthibhir tataḥ pāpadeśanādikaṃ kuryāt / tataḥ oṃ svabhāvaśuddhāḥ
niṣevitavyaṃ varṣārdham udyataiḥ / sarvadharmāḥ svabhāvaśuddho 'ham iti saptadhā paṭhet / oṃ
niṣevyamāṇaṃ svaramasvarūpaṃ śūnyatājñānavajrasvabhāvātmako 'ham iti sarvadharmaśūnyatāṃ
samarpayiṣyatyacirādatulyam // vibhāvayet / tataḥ purato raktapadmaṃ saptahastapramāṇaṃ vibhāvayet /
tadūrdhvaṃ candramaṇḍalaṃ īṣadraktaṃ akārasambhavaṃ tadūrdhvaṃ
// vajravīṇāsarasvatīsādhanam // doḥkārasambhavaṃ paṅkajaṃ punaḥ padmasyopari candramaṇḍalaṃ tadūrdhvaṃ
doḥkāraṃ punaḥ / tato raśmimeghaṃ niścārya ṣaḍgatisaṃgṛhītān
^337 sattvān anuttarāyāṃ samyaksambodhau pratiṣṭhāpya vajrasarasvaty-
ākāreṇa doḥkāre praveśayet / tataḥ svayaṃ praviśet /
166.
^339
tṛtīyaṃ bimbaniṣpattiṃ caturthaṃ nyāsam akṣaram //
svayaṃ praviṣṭamātreṇa sarvaṃ pariṇamya trimukhāṃ ṣaḍbhujāṃ
devīṃ nānālaṅkārabhūṣitāṃ piṅgordhvakeśīṃ pratyālīḍhapadena // iti vajrasarasvatīsādhanaṃ samaptam //
raktacandroparisthitāṃ vibhāvayet / tasyāḥ prathamaṃ mukhaṃ raktaṃ
dakṣiṇaṃ śuklaṃ vāmaṃ kṛṣṇaṃ prathamadakṣiṇabhuje kamalaṃ prajñāpāramitā- ^341
pustakāṅkitaṃ dvitīye asiṃ tṛtīye kartīṃ prathama-
vāmabhuje sitacakram aṣṭāraṃ dvitīye navāṃśaratnaṃ tṛtīye 169.
brahmakapālam / yathā śūnyatāsamādhyanantaraṃ devatāniṣpattaye
bījākṣaraṃ tathā punar bhagavatyā hṛdi vibhāvayet / tato pūrvoktavidhānena pītabhQṃkāraniṣpannāṃ caturbhujaikamukhīṃ
bījād raśmīn niścārya jñānasattvam ānīya pūjayet pītāṃ trinetrāṃ navayauvanāṃ varadākṣarasūtradharadakṣiṇakarāṃ
praveśayec ca / tato mantraṃ japet mantrī susamāhitamānasaḥ / tridaṇḍīkamaṇḍaludharavāmakarāṃ amitābhamudritāṃ padma-
lakṣadvayaṃ tu japtvā tataḥ prārabhyate kriyā / tatrāyaṃ mantraḥ - candrāsanasthāṃ bhagavatīṃ dhyātvā mudrāṃ bandhayet / prasārita-
oṃ picu picu prajñāvarddhani jvala jvala medhāvarddhani dhiri hastadvayāṅguṣṭhābhyāṃ kaniṣṭhikānakhadvayaṃ pidhāya tato mantraṃ
dhiri buddhivarddhani svāhā / śuklapakṣapratipadam ārabhya candramsamālokayan japet oṃ bhQṃ svāhā /
saṃskṛtaṃ kuryād yāvad astameti candramāḥ
yāvat pūrṇamāsīm / pūrṇamāyāṃ divāśāyī yāvat karma // bhṛkuṭīsādhanam //
tāvad bhāvayet / tato 'śrutapūrvāṇy api śāstrāṇy abhimukhībhavanti,
sahasragranthaṃ dhārayed dine dine, sarvavādipramardakaḥ, ^342
priyo devamanuṣyānām /
170.
kṛṣṇayamāritantroddhṛtavajrasarasvatīsādhanaṃ samāptam //
namo bhṛkṭyai /
^340
pūrvoktavidhānena svahṛdīndumadhye bījaṃ ṣaṣṭhasya caturthaṃ
168. prathamāṣṭamena pūritaṃ śūnyadevenākrāntaṃ ardhendunā śirasi
bhūṣitaṃ tenaiva niṣpannāṃ bhṛkuṭīṃ pītavarṇāṃ caturbhujāṃ
namo vajrasarasvatyai / jaṭāmakuṭadharāṃ śāntāṃ dakṣiṇe varadāṃ akṣarasūtradharāṃ
vāmena tridaṇḍīkamaṇḍaludharāṃ padmacandrāsanasthāṃ bhāvayet /
caturbrahmakrameṇa sādhanaṃ likhyate / pūrvavad aṃkāraṃ tato mudrāṃ bandhayet / pūrvavat hastadvayaprasāritenāṅguṣṭhena
dhyātvā hṛccandre pāpadeśanādiśūnyatābodhiparyantaṃ paṃkāraja- kaniṣṭhikānakhaṃ pidhāya pṛthak pṛthak śeṣā vajralakṣaṇāḥ,
śvetābjendau aṃbījāt sphuraṇādinā sambhūtāṃ sitavarṇāṃ iyaṃ bhṛkuṭīmudrā / paścāt mantraṃ japet oṃ bhQṃ svāhā /
manoramāṃ dakṣiṇena raktāmbujadhāriṇīṃ vāmena prajñāpāramitā-
pustakadhāriṇīṃ vajrasamājamudrayā oṃ vajrasamāja // bhṛkuṭīsādhanam //
jaḥ jaḥ jaḥ jñānasattvapraveśādipūrvakaṃ prajñāpāramitāṃ
vajraparyaṅkasamāsīnāṃ bhāvayet / tasyā hṛdayacandrasthaṃ
aṃkāraṃ dhyātvā sphuraṇasaṃharaṇakrameṇa mantraṃ japet oṃ picu vol.2
picu prajñāvarddhani jvala jvala medhāvarddhani dhiri dhiri
buddhivarddhani svāhā / pradīpapaṅktim iva jvalantīṃ mukhānnirgatya ^343
nābhimaṇḍalaṃ praviśantīṃ vicintya ekamanyeṣāṃ
draṣṭavyam / tathā coktam - sādhanamālā /
prathamaṃ śūnyatābodhiṃ dvitīyaṃ bījasaṃyutam / dvitīyo bhāgaḥ /
tābhir viśodhitā dhyeyā niḥśeṣā lokadhātavaḥ //
171.
^345
namas tārodbhavakurukullāyai /
śodhyaṃ bodhyaṃ sarvaṃ raśmibhir buddhakoṭayaḥ /
prathamaṃ tāvan mantrī kvacin manohare sthāne mṛdumasūra- viśatastānutpale dhyāyāt ttas tārodayo bhavet //
kādyupaviṣṭaḥ paṭādigatāṃ bhagavatīm avatārya bāhyapūjāṃ caturbhujāṃ raktavarṇāṃ raktapadmāsanasthitām /
kṛtvā svahṛdi nirmalaṃ pūrṇacandrābham ādisvarasamudbhavaṃ candraṃ raktavastrayugāṃ bhavyāṃ raktatāṭaṅkamaulikām //
vibhāvya bījaṃ tasyopari nyaset / savyabhujābhyām abhayaṃ śaraṃ ca dadhatīṃ punaḥ /
ūṣmāṇāṃ ca caturthaṃ tu agnivarṇopari sthitam / avasavyadvitaye cāparaktotpaladhāriṇīm //
īkāreṇa samāyuktam ākāśadvayabhūṣitam // kurukullādriguhāntasthām ārolikamaulikām /
tasya citramayūkhābhiḥ kṛtvā nirmalinaṃ gatam / raktapadmāsanādhas tāt rāhus tasyopari sthitaḥ //
sahādidhātukaṃ śodhya kurukullaparvate gatām // kāmadevaḥ sapatnīko bhāvanīyo 'tivihvalaḥ /
sañcodya ca tathā tārām ānayitvā puraścaret / rāhor upar sapatnīkakāmadevasthitāsanām /
tasmād bījāt mahāpūjāmeghāṃś ca sphārayed buddhaḥ // vajraparyaṅkinīṃ tatra sarvacitrakalāvatīm //
puṣpadhūpatathādīpagandhanaivedyasañcayaiḥ / dhyātvā bhagavatīṃ samyak sarvālaṅkārabhūṣitām /
lāsyamālyanṛtyagītavādyapūjādibhis tathā // samayamūrtiṃ samāsādya jñānacakraṃ samāhvayet //
jhaṭity ākāraniṣpannaṃ jñānacakraṃ puraḥsthitam /
^344 jaḥ huṃ vaṃ hor ityānenakṛṣya praveśya baddhvā toṣayet //
samayamudrāprayogeṇa sukhamārge niveśayet /
ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmy agham / pāṇibhyām añjaliṃ kṛtvā māṃsalau nāmitau yadā //
anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ / dīrghabhyāṃ tu kṛtā sūciḥ sūcimadhye tv anāmike /
iti mantraṃ tridhā vācyaṃ tataḥ kṣantavyam ity api // latābhyāṃ madhyamau śliṣṭau dvāv aṅguṣṭhāvadhogatau //
tatreyaṃ gāthā - anena bandhayet samayonayā jñānacakraṃ praveśayet /
yat kṛtaṃ duṣkṛtaṃ kiñcit mayā mūḍhadhiyā punaḥ / tato 'bhiṣekaṃ prārthayet buddhān iti paṭhan kṛtī //
kṣantavyaṃ tat tvayā devi yatas trātā'si dehinām //
cittaṃ maitrī vihāre [ca] niveṣṭavyam punas tadā / ^346
karuṇācittam utpādyaṃ pramodicittam āvahet //
paścād upekṣate sarvaṃ cittamātravyavasthayā / bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ /
cittaṃ śūnyaṃ tataḥ kuryāt prakṛtākārahānaye // mamāpi trāṇanārthāya khavajrādyaṃ dadāhi me //
śūnyatāvāhinā dagdhā pañcaskandhāḥ punar bhavāḥ / te dadanti mahadbhūtā rājyābhiṣekanāmataḥ /
[paṭhitvā] oṃ śūnyatājñānavajrasvabhāvātmako 'ham // puṣpābhiṣekavat prājñaḥ pañcabhir locanādibhiḥ //
muhūrtaṃ śūnyatāyogaṃ kuryāt cittasya viśramam / abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam //
pratijñāṃ prāktanīṃ smṛtvā bījamātraṃ punaḥ smaret // buddhābhiṣekatas tārādharmacūḍāmaṇir bhavet /
pratāritā mayā sattvā ekāntaparinirvṛtāḥ / raktacittaprabhābābhir bhāsayantī jagattrayam //
kathaṃ tān uddhariṣyāmi agādhād bhavasāgarāt // prāptabhiṣekaratnas tu sarvasiddhiṃ prasādhayet /
iti sattvakṛpāviṣṭo niśceṣṭāṃ śūnyatāṃ tyajet / varṣārdhaṃ ca dṛḍhāveśāt yathoktavidhinā puraḥ //
dharmadhātumayaṃ cittam utpādayati cetasā // trisandhyāsu baliṃ datvā bhāvanākramapūrvakaḥ /
buddhādhiṣṭhānato bījam utpalākhyaṃ tato bhavet / tārāhṛdayenānena japet mantraṃ samāhitaḥ //
utpale candrabimbaṃ tu akārasvarasambhavam // oṃ kurukulle hrīḥ huṃ svāhā / tataḥ pūrvasevām akṣaralakṣaṃ
tasmiṃś candre punar bījaṃ tasmād gabhas tayo gatāḥ / japtvā paścāt karma samārabhet /
aṃśena vardhate prajñā aparāṃśena vaśyakṛt / anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ //
aṃśenaiva tṛtīyena viṣākarṣī bhaven naraḥ // iti tridhā paṭhet / tataś caturbrahmavihārabhāvanāpūrvakaṃ
sarvasya lokasya bhavet sa pūjyaḥ sarvvadharmmaśūnyatāṃ vibhāvya tadadhiṣṭhānamantraṃ paṭhet - oṃ
strīṇāṃ madenāpi hi garvitānām / śūnyatājñānavajrasvabhāvātmako 'ham / tad anu sakalaṃ jagat
yathecchayā mantrī varo vibhuṅkte duḥkhitaṃ karuṇayā 'valambya svacittaṃ bījarūpam avalokya
abhyāsayogāt surasundarīṇām // tatpariṇataṃ raktakuvalayopari prathamasvarapariṇatacandrasthita-
bījaraśmibhiḥ pūrvvavat jagadavabhāsyānantatathāgatakoṭīḥ
^347 sañcodyānīyāntarbhāvayet / tadutpalādipariṇaṭāṃ raktavarṇāṃ
raktapadmacandrāsanāṃ raktapaṭṭāṃśukottarīyāṃ raktaprabhāvalayāṃ
hrīḥkāraṃ madanātapatranihitaṃ strīṇāṃ bhavet srāvakaṃ raktatāṭaṅkakirīṭinīṃ caturbhujāṃ savye abhayapradāṃ dvitīye
jihvāyāṃ ca tad eva buddhijananaṃ hṛnmadhyake caiva tat / samāpūritaśarāṃ vāme ratnacāpadharāṃ dvitīye raktotpala-
daṣṭānāṃ paribhāvitaṃ viṣaharaṃ dharmākṣaraṃ svakṣaraṃ dharāṃ amitābhatathāgatamukuṭāṃ kurukullaparvvataguhāsthita-
tārāyā hṛdayaṃ trilokavijayi jñeyaṃ kṛpāśālibhiḥ // rāhumastakasthitasapatnīkakāmadevoparisthitāṃ śṛṅgāra-
kurukullāṃ vibhāvya svāṃ tārodbhūtāṃ saror uhe / rasānvitaprathamayauvanopetāṃ kurukullāṃ bhāvayet / evaṃ
sādhyam antargataṃ kṛtvā bhāvayet kāmavihvalām // samayasattvaṃ niṣpādya jhaṭiti jñānasattvaṃ purataḥ samānīya
jñānasattvābjapīyūṣadhārāṃ tanmūrdhni cinatayet /
patantīm iti samāhaṃ trisandhyaṃ bhāvayet kṛtī // ^349
kramābhyāsāt kṣudrasiddhiṃ sādhayitvā vicakṣaṇaḥ /
sādhayec ca mahāsiddhiṃ sarvathā nātra saṃśayaḥ // sampūjya samayamudrayā sukhamārgeṇa antarbhāvayet / tatreyaṃ
samayamudrā - sampuṭāñjalermadhyamāsūcimadhye anāmike
// kalpoktatārodbhavakurukullāsādhanaṃ samāptam // praveśya madhyamāpṛṣṭhe latādvayaṃ saṃsthitaṃ dvāvaṅguṣṭhāvadhaḥ
praveśyotpalamudrā tadākārā / tad anu -
bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ /
172. mamāpi trāṇanārthāya khavajrādyaṃ dadāhi me //
iti prārthya -
namas tārodbhavakurukullāyai / abhisṣekaṃ mahāvajraṃ traidhātukanamaskṛtam /
dadāmi sarvvabuddhānāṃ triguhyālayasambhavam //
yasyāḥ smaraṇamātreṇa sadevāsuramānuṣāḥ / iti paṭhantībhir buddhājñayā locanādibhir abhiṣekaṃ dīya-
dhrvaṃ kiṅkaratāṃ yānti tāṃ namasyāmi tāriṇīm // mānaṃ dhyāyāt / makuṭe amitābho vyavasthitaḥ / evaṃ
prathamaṃ tāvan mantrī kvacin mano 'nukūle sthāne strījana- bhāvanāṃ kṛtvā japaṃ kuryyāt, na drutaṃ na vilambitaṃ nāspaṣṭaṃ
saṃsargādirahite sukhāsanīhaḥ svahṛdi prathamasvarapariṇata- na mātrāhīnaṃ asatsaṅkalparjjitam - oṃ kurukulle hrīḥ huṃ
candramaṇḍalopari saraśmikahrīḥkārabījavinirgatarakta- svāhā / evaṃ trisandhyakrameṇa piṣṭakaśarkarādibalidāna-
māyūkhasamūhair jagadavabhāsanapūrvakaṃ kurukullaparvatasthitakurukullāṃ puraḥsaraṃ sādaranirantaradṛḍhāveśena eṇmāsān bhāvayet,
siddhinimittāni bhavanti / tad anu prathame māse rogādyupa-
^348 (drava)śamaṃ bhavati, dvitīyamāse bhojanaṃ praṇītamayācitam,
tṛtīye nānāvidhavastralābhaḥ, caturthe tāmbūlaṃ nānāvidha-
kullāṃ bhagavatīṃ sañcodyanīya purato gaganadeśe sañcintya manavarataṃ labhet, pañcame vicitrarūpādiguṇasamudita-
hṛdbījaraśminirmmitavividhapuṣpadhūpādipūjābhiḥ pūjayet / svīsaṅgamaḥ, ṣaṣṭhe māse sadevanāgayakṣagandharvakinnarādidivya-
tad anu vandanā pāpadaśanā puṇyānumodanā pariṇāmanā
triśaraṇagamanaṃ bodhicittotpādapūrvakam - ^350
ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmy agham /
strīsaṅgamaḥ / prāyena bhagavatīṃ bhāvayataḥ strīṇām evopadravo
bhavati / tad etāni mārakarmmāṇi parityajya bhāvayato namaḥ kurukullāyai /
bhagavantyāḥ svapnesākṣāt vā pratyādeśo bhavati / khaṅgāñjanapāda- pūrvva[va]t śūnyatāparyyantaṃ vibhāvya repheṇa pariṇatasūryye
lopāntarddhānarasarasāyanakhecarabhūcarapātālasiddhipramukhāḥ hrīḥkāraṃ sphārasaṃhāravigrahaṃ ca dhyātvā jhaṭiti tatpari-
siddhīḥ sādhayet / yadi pratyādeśe na bhavati tadā ṇāmataḥ kurukullāṃ bhagavatīṃ aṣṭabhujāṃ raktavarṇāṃ raktāṣṭa-
pūrṇamāsyāṃ sakalāṃ rātriṃ japet / tato jvalati siddha- dalapadmasūryye vajraparyyaṅkaniṣaṇṇāṃ kūṭāgaramadhyanivāsinīṃ
ś ca bhavati / tayā mudrayā brahmendrarudranārāyaṇaprabhṛtaṃ
sampādayanti / tataḥ prabhṛti janmajarāmaraṇarahitaḥ siddho ^352
lokadhātūn gatvā tathāgatān paśyati, bhūmi-
dhāraṇyādikaṃ prāpnoti / prathamakaradvayena trailokyavijayamudrādharāṃ avaśiṣṭadakṣiṇa-
karaiḥ aṅkuśaṃ kākarṇapūritaśaraṃ varadamudrāṃ dadhānāṃ pari-
// muktakena tārodbhavakurukullāsādhanaṃ samāptam // viṣṭavāmabhujaiḥ pāśaṃ cāpaṃ utpalaṃ dadhānāṃ sakalālaṅkāra-
vatīṃ bhāvayet / pūrvvadale prasannatārāṃ dakṣiṇadale niṣpanna-
tārāṃ paścimadale jayatārāṃ uttaradale karṇatārāṃ aiśānadale
173. cundāṃ āgneyadale aparājitāṃ nairṛtyadale pradīpatārāṃ
vāyavyadale gaurītārāṃ ca dhyāyāt / etāś ca sarvvā rakta-
namaḥ kurukullāyai / varṇāḥ pañcatathāgatamukuṭā vajraparyyaṅkaniṣaṇā dakṣiṇa-
bhujābhyāṃ varadamudyā''karṇapūritaśaradharā vāmabhujābhyāṃ
ādau mantrī sukhāsanopaviṣṭaḥ savahṛdbījaraśmibhir agrato utpalacāpadharāḥ / pūrvadvāre vajravetālīṃ lambodarāṃ
bhagavatīṃ buddhabodhisattVāṃścānīya sampūjya triśaraṇa- vikṛtamukhīṃ raktavarṇāṃ akṣobhyamukuṭāṃ dakṣiṇahastābhyāṃ
gamanādikaṃ kuryyāt / tataḥ śūnyatām adhimucya mantreṇā- tarjjanyaṅkuśadharāṃ vāmakarābhyāṃ vajraghaṇṭāpāśadharām, dakṣiṇa-
dvāre aparājitāṃ pītavarṇāṃ ratnasambhavamukuṭāṃ dakṣiṇa-
^351 hastābhyāṃ daṇḍāṅkuśādharāṃ vāmahastābhyāṃ ghaṇṭāpāśadharām,
paścimadvāre ekajaṭāṃ kṛṣṇavarṇāṃ ūrddhvakeśāṃ lambodarāṃ
dhiṣṭhāya akārasambhavacandramaṇḍale tāṃkāraṃ raśmimālitaṃ dantāvaṣṭabdhauṣṭhāṃ amitābhamukuṭāṃ dakṣiṇakarābhyāṃ vajrā-
vicintya tatpariṇatāṃ kurukullāṃ bhagavatīṃ paśyet raktāṃ ṅkuśadharāṃ vāmakarābhyāṃ ghaṇṭāpāśadharām, uttaradvāre vajra-
raktāṣṭadalapadmasūryyāsane vajraparyyaṅkaniṣaṇṇāṃ ṣaḍbhujāṃ gāndhārīṃ kanakaśyāmāṃ amoghasiddhimukuṭāṃ vikṛtamukhīṃ
savyāvasavyaprathamabhujābhyaṃ trailokyavijayamudrādharāṃ dvitīya- lambodarāṃ dakṣṇabhujābhyāṃ khaḍgāṅkuśadharāṃ vāmabhujābhyāṃ
dakṣiṇavāmakarābhyāṃ aṅkuśaraktotpaladharāṃ pariśiṣtabhujadvaye- ghaṇṭāpāśadharāṃ cintayet / etāś catasra ālīḍhapadasthāḥ /
nākarṇapūritadhanuḥśarāṃ raktāmbarādharāṃ pañcatathāgatamakuṭiṃ tatreyaṃ trailokyavijayamudrā - talau pṛṣṭhalagnau, anāmikādvayaṃ
sādhyasya hṛdi raktotpalavaraṭake candramaṇḍale raktavarṇaṃ tāṃkāraṃ granthiṃ kṛtvā kaniṣṭhāṃ madhyamāṅguṣṭhenāvaṣṭabhya tarjjanyau
vibhāvya vāyumaṇḍalārūḍhaṃ taṃ hṛdyaṅkuśena vidhvā''nnīya hṛdaye
tasyopaviśya raktotpalakalikāśaraṇe sādhyaṃ punaḥ punaḥ vidhyan ^353
mantraṃ japet / tatrāyaṃ mantraḥ - oṃ kurukulle hrīḥ amukaṃ me
vaśamānaya hoḥ svāhā / tatas taṃ vihvalaṃ vaśībhūtaṃ pādayo- aṅkuśākāreṇa salīlaṃ lalāṭadeśe dhārayet / bhāvanākhinno
r nipatitaṃ dṛṣṭvā preṣayet / evaṃ śakram api vaśamānayati / mantraṃ japet, oṃ kurukulle hrīḥ svāhā / ayutajāpena
sarvve janā vaśyā bhavanti, niyutena mantriṇaḥ, lakṣeṇa
// iti ṣaḍbhujakurukullāsādhanam // rājānaḥ / utpalaṃ ghṛtamadhyvāktaṃ aśvatthasamidhaś ca juhūyāt,
iṣṭaṃ padaṃ prāpnoti / śrīphalakāṣṭhenāgniṃ prajvālya ghṛta-
madhvāktānāṃ śrīphalānāṃ lakṣaṃ juhūyāt, rāja-
174. mantriṇo vaśyā bhavanti iti / utpalasahasraṃ juhūyāt,
ghṛtapradīpasahasraṃ devyā agrato nivedayet / sarvve rājāno praviśya sādhyaṃ jñānadehaṃ raktavarṇaṃ pāśena galake baddhvā
vaśyā bhavatīti / aṅkuśena hṛdi viddhvā nāsāpuṭena niścāryya yaṃkāra-
pariṇatavātamaṇḍalārūḍhaḥ, utpalena hṛdi bhage vā''tāḍya
// aṣṭabhujakurukullāsādhanaṃ samāptam /
/ kṛtir iyam indrabhūtipādānām // ^355

tam ānīya vāmapārśve uttanaṃ saṃsthāpya raśmīn svahṛdi


175. hrīḥkāreṇa dakṣiṇapuṭena praveśayet / paścāt punaḥ hṛdbījo-
tthitaraktotpalakārarśmirekhābhyantareṇaiva bhrūvivaram āgamya
atha mantrī strīpurṣau vaśīkartukāmaḥ śuklapratipada- vāmakarṇaṃ saṃspṛśya mastakaṃ veṣṭayitvā dakṣiṇakarṇavivareṇa
m ārabhya trisandhyam ayutam ekaṃ pratyahaṃ japet bhagavatīm avalambya nirgatya tayā kalikāraśmirekhayā ākarṇākṛṣṭotpala-
raktavastraṃ paridhāya gātraṃ ca prāvṛtya / tatrāyaṃ kramaḥ - kalikānālaśaraśuṣire praveśya kiñcit kalikāmukhaṃ
svahṛdi ravistharaktahrīḥkārajaraktāṣtadalakamalaṃ yoni- vikāśya sādhyasya liṅge bhāge vā grasananyāyena muhur muhuḥ
paryyantagatanālaṃ vicintya taddaleṣv aṣṭasu bhramarānaṣṭau vedhayet / bījeneti kecit / śarāghātapraviṣṭaraśminā
ā ī ū ṝ ḷḷ e au aḥ ity aṣṭasvarapariṇatān sarvvāṅge vyāptaṃ sravantaṃ vihvalaṃ aśaraṇaṃ paśyet / yadi
atihṛṣṭapuṣṭakruddharaktavarṇānanukramasthitān svanāsikāpavana- utthitaṃ tādayet tadā svapādatale patitaṃ sādhyaṃ vicintya
punas tathaiva vedham anuṣṭhayet / yadā tu vedhanāsamartho bhavati
^354 tadā hṛdbījarandhre sādhyam utthāpya nābhikamalopari uttānaṃ
kṛtvā vāmapārśvasthamastakaṃ saṃsthāpya bījaraśminā tuṣāra-
preritān dṛṣṭvā svavāmanāmikāvivareṇa niḥsṛtya sādhyāyā kaṇāsamūhavat sarvvāṅgavyāptaṃ vihvālībhūtaṃ vicintya mantra-
dakṣiṇanāsikāvivarapraviṣṭānāṃ lūnaviśīrṇatayā a i u m āvarttayet - oṃ kurukulle hrīḥ svāhā / svādhiṣṭhāna-
ṛ ḷ e o aṃ iti hrasvāṣṭasvarapariṇatān tān dhyātvā kramopadeśaścāyam anyo 'pi /
ākarṇapūritaraktotpalakalikāśaranikaraiḥ sādhyāyāḥ
kañcalkaṃ viddhvā tatpariṇataśarān ādāya tadvāmanāsikā- // kurukullopadeśakramaḥ //
vivareṇa niḥsṛtya yogī dakṣinanāsikayā tān svahṛdi-
praviṣṭān vicintayet / paścād utpalanalena galake baddhvā ^356
yoniṃ ca viddhvā aṅkuśena pīḍayitvā raśmijvālayā para-
vaśīkṛtya ca tām āruhya sānando mantraṃ japet - oṃ kuru- 177.
kulle hrīḥ amukīṃ me vaśam ānaya svahā / saptāhat
sidhyatīti / oṃ namaḥ kurukullāyai /

// bhramarīyogakurukullāsādhanam // prathamaṃ sukhāsanopaviṣṭaḥ kurukullārūpaṃ kṛtvā sakala-


sattvaṃ vaśaṃ karttum ārabheta / svahṛdi sūryyamaṇḍalaṃ tasyopari
raktavarṇatāṃkāraṃ tataḥ pañca raśmayo niḥsṛtya tathāgatān
176. sampūjya ratnatrayaṃ me śaraṇam ityādina pāpadeśanādikaṃ
kṛtvā śūnyatāṃ vibhāvya paścād raktotpalaṃ tasyopari sūryya-
praṇamya kurukullakaṃ mātaraṃ siddhidāyinīm / maṇḍalaṃ tasyopari raktatāṃkāraṃ etat sarvvaṃ pariṇamya
upadeśo likhyate 'syāḥ sarvvasiddhipradāyakaḥ / kurukullābhaṭṭārikāṃ raktavarṇāṃ caturbhujāṃ dakṣiṇabhuje śarābhaya-
kurukullāyogayukto bhāvayed upadeśakam // hastāṃ vāme dhanur utpaladharāṃ vajraparyyaṅkasthitāṃ rakta-
hṛtsūryyaraktotpalakiñjalkasthitahrīḥkāranirgatapāśāṅkuśo- kañcukottarīyāṃ ātmānaṃ bhāvayet / adhasi kāmadevaṃ
tpalarūparir aṃśubhir nāsāvāmapuṭena nirgatya sādhyasya dakṣiṇapuṭe sapatnīkaṃ cintayet / paścāt mantraṃ japet bhāvanānvitaḥ -
oṃ kurukulle [hrīḥ] svāhā /

// kurukullāsādhanam // 179.

prathamaṃ tāvan bhāvanādau pañcagandhānulipte pṛthivī-


178. pradeśe hṛṣṭacetā vratī samāhita upaviśya mṛduviṣṭare tataḥ
paścāt hṛdi rephapariṇataṃ sūryyamaṇḍalaṃ jvālāmālā-
hṛccandramaṇḍale hrīḥkārajaṃ hrīḥkārākrāntamadhyaṃ raktotpalaṃ karālinaṃ tasya nābhau raktahrīḥkāraṃ cintayet / tato
dhyātvā tatpariṇatām āryyakurukullāṃ raktavarṇāṃ raktapadma- hrīḥkārān niḥsṛtya marīcijālair daśadiśāvasthitasattvadhātū-
candrāsanāṃ raktaprabhāmaṇḍalāṃ raktavicitravasanottarīyāṃ n avabhāsya śrīkurukullārūPeṇāvasthāpya punar āgatya tasminn eva
amitābhamukuṭāṃ caturbhujāṃ mūlabhujābhyāṃ ākarṇākṛṣṭarakto- praviṣṭāṃ marīcijvalāṃ vibhāvayet / tataḥ paścād ākāśe
tpalakalikāśaravirājitakusumabāṇacāpadharāṃ vāmena purato dvir aṣṭavarṣākārāṃ jvalatpiṅgalorddhvamūrddhajāṃ pañcakapāla-
śirodharāṃ śavārūḍhāṃ muṇḍamalālaṅkṛtahārāṃ arddhaparyyaṅka-
^357 nāṭyasthāṃ īṣaddaṃṣṭrākarālavadanāṃ lalajjihvāṃ cakrīkuṇḍala-
kaṇṭhikākeyūramekhalānūpurakṛtabhūṣaṇāṃ vyāghracarmmanivasanāṃ
sakandavikacaraktotpaladharāṃ dakṣiṇena varadāṃ mahāśṛṅgāra- caladraktavarttulacāpāropitatrinetrāṃ amitābhanāthamukuṭīṃ
rasojjvalāṃ dṛṣṭvā jñānasattvenaikīkṛtya svaśarīrāruṇakiraṇā- caturbhujāṃ ākarṇapūritaraktotpalakalikāśarapūritarakta-
ṅkuśākṛṣṭān devāsuragaruḍakinnaramahoragayakṣanarānarīśata- kusumadhanurddharāṃ śeṣadvibhujābhyāṃ raktpuṣpakṛāṅkuśaraktotpala-
sahasrādigaṇān praṇatavigrahān atibhaktān paravaśān daśasu dhāriṇīṃ vicintayet / tasyā eva pūjārthaṃ svahṛtsūryya-
dikṣu paśyan oṃ kurukulle hrīḥ svāhā iti mantraṃ japet
lakṣam ārabhya yāvat paryyantaṃ bhagavatīṃ sākṣāt [na] kuryyāt / ^359
atha kaścit vaśīkarttukāmaḥ kṛtalakṣajāpo yathoktayogaṃ
vidhāya bhaktipraṇataḥ surāsurādimadhyavarttisvadeharaśmyaṅkuśā- maṇḍalasthahrīḥkārodbhavapañcopacārapūjābhiḥ puṣpadhūpadīpa-
kṛṣṭāṃ sādhyām agrataḥ saṃsthāpya svahṛdi ṣoḍaśadalaraktotpalam gandhanaivedyādibhiḥ pūjayet / pūjayitvā paramakāruṇiko
taddhṛdi ca vicintya pūrvvavat āryyavajrānaṅgoktakrameṇa yogī bhaktinamraḥ kāyādinā kāyādivandayā(nā)
bhramarāṅkuśabhāvanayā tannāmākṣaraṃ svahṛdi mantreṇa gāḍha- vandate / tato yadakāri mayā pāpaṃ kāritam anumoditaṃ ca
m ākramya / tathaiva śareṇa hṛdi viddhvā mahārāgamūrcchitāṃ ca tad bhagavatyāḥ pratyakṣe deśayati / tad anu saṃsārasāgarapatita-
kodaṇḍena pādayor utpalapāśena ca gale baddhvā samākṛṣya sattvadhātūddharaṇarūpaṃ bodhicittaṃ bibhartti / tataś caturbrahmavihāraṃ
svapādayor nipātya - puruṣaṃ ced aṅkuśena hṛdi vindhet, striyaṃ bhāvayet / tad anu śūnyatābhāvanā / tatra cittamātram adhi-
cet dharmmodye oṃ kurukulle amukaṃ amukīṃ vā ākarṣaya tiṣṭhed anena mantreṇa, - oṃ śūnyatājñānavajrasvabhāvātmako-
hrīḥ svāheti mantraṃ japet / ākṛṣṭe tu sādhye tam eva mantraṃ 'ham / iti cittādhiṣṭhānam / tad anu ākāśadeśe rephapariṇataṃ
vaśamānayeti vidarbhya japet / śatajāpena sāmānyena nara- sūryyamaṇḍalaṃ jvālākarālinaṃ vibhāvayet / tasyopari
nārīgaṇo rājamātyaś ca vaśo bhavati, ayutena prajālokaḥ, kṛṣṇahuṃkārapariṇataṃ viśvavajraṃ prakāraṃ pañjarabandhanaṃ ca
vajramayīṃ bhūmiṃ vibhāvayet iti rakṣācakram / tato madhye
^358 ekārākṛtiṃ divyaṃ dharmmodayajñānaṃ śuklavarṇaṃ vibhāvayet /
tanmadhye raktahrīḥkārodbhavaraktāṣṭadalapatrakamalaṃ tasyopari
lakṣeṇa rājā, saptalakṣeṇa surāsurakanyāś ca, koṭyā garuḍai- kiñjalke rephapariṇataṃ raviṃ tadupari punar api sūryya-
rāvatādayo divyapaśavaḥ sāmānyapaśavaś ca, sādaranirantara- maṇḍalaṃ caturaśītivyañjanarūpaṃ raktavarṇaṃ tayor madhye
dīrghakālam anantajāpena tribhuvanam api vaśīkuryyād iti / raktahrīḥkārapariṇataraktotpalakalikāśaraiḥ svacittapraviṣṭaṃ
vibhāvayet / paścāt candrasūryyaśarair ekībhūtaṃ dravam ivātmānaṃ
// āryyaśrīmatīkurukullāsādhanam // pūrvvavat kurukullārūpaṃ vibhāvayet / vibhāvya svahṛdi repheṇa
// iti uḍḍiyānavinirgatakurukullāsādhanam //
^360
^362
sūryyamaṇḍalaṃ tannābhau hrīḥkāraṃ punar api bhāvayet / tad udbhava-
raśmibhir ākṛṣyāmitābhanātham ānīya guhyetarapūjābhiḥ 180.
sampūjya cābhiṣekaṃ yācayet / tatreyaṃ yācanā, abhiṣiñcatu
māmamitanātha iti / tatas tenāmitanāthena pañcāmṛta- kurukullāṇ namaskṛtya bālānāṃ buddhivṛddhaye /
pūrṇān svahṛdayāt sphuritān pañcakalaśān vibhāvayet / gurupādaprasādena kathyate bhāvanākramaḥ //
tatas taiḥ pañcāmṛtaparipūrṇakalaśair abhisnāpayitvā svahṛdi prathamaṃ mantriṇā sarvvasattvān ātmānaṃ ca sarvvaduḥkhebhyo
kalaśān praveśayet / tatra praveśya yogī śirasi amitā- vimoktukāmena prabhātasandhyām utthāya mukhaprakṣālanādikaṃ
bhanāthaṃ bhāvayed iti trisandhyaṃ vibhāvya mantraṃ japet / tataḥ kṛtvā mano 'nukūle sthāne sukhāsane copaviśya sarvvacintā-
mantraḥ oṃ kurukulle hrīḥ svāhā / raktacandanena viśeṣato parāṅmukhena tritattvamantreṇa sthānātmayogarakṣāṃ kṛtvā svahṛdaye
jāpaḥ / oṃ āḥ huṃ iti mukhādhiṣṭhānaṃ kāryyam / śubhraśaśāṅkamaṇḍalaṃ bhāvayet / tadupari nijabījaṃ sphuradra-
atha mantrī strīpuruṣau vaśīkarttukāmaḥ śuklapratipada- śmikaṃ tai raśmibhir dharmmadhātau bhagavatīm ākṛṣya purataḥ saṃsthāpya
m ārabhya trisandhyam ayutam ekaṃ pratidinaṃ bhagavatīmūrttim avalambya nānāvidhavicitrasugandhipūjābhiḥ sampūjya vandanādikaṃ
raktavastraṃ paridhāya prāvṛtya gātraṃ ca tad anu svahṛdi vidhāya kṣamāpayitvā puṇyaṃ pariṇāmya praṇīdhānaṃ vidadhīta /
ravisthasvahṛdavasthitaraktahrīḥkārapariṇataraktam aṣṭadalakamalaṃ paścāt oṃ śūnyatājñānavajrasvabhāvātmako 'habhityanena
yonipariyyantagatanālaṃ vibhāvayet / taddaleṣṭhaṣta bhramarān mantreṇa śūnyatāṃ vibhāvya tritattvenādhiṣṭhāya punar ātmāna-
aṣṭāntaḥ svarapariṇatānatihṛṣṭapuṣṭakruddharaktānanukramapari- m ākāśe citralikhitam iva prabhāsvararūpaṃ cintayet / tada-
paṭhitān svanāsikāpavanapreritānuḍḍīya savyetaranāsikā- nantaraṃ svahṛdaye śubhracandramaṇḍalaṃ tadupari hrīḥkārabīja-
vivareṇa niḥsṛtya sādhyasya dakṣiṇanāsikāvivareṇa janitendīvaraṃ tadupari amṛtāṅkamaṇḍalamūrddhvasthitabījā-
praviṣṭān sarabhasamālūnaviśīrṇatayā''dyāṣṭasvarān dhiṣṭhitaṃ sphuraṇasaṃharaṇaṃ kṛtvā tritattvamantreṇātmānaṃ bhagavatī-
m akṣasūtrotpalāmṛtakuṇḍīṃ savyāvasavyapāṇibhyāṃ dadhānāṃ
^361 trinetrāṃ padmadhṛkpramukhaiḥ sarvvatathāgataiḥ vīṇādiṣoḍaśadevī-
bhir abhiṣiktāsṃ amitābhavirājitanānāpuṣpopaśobhitajaṭā-
kiñcid raktān patrayutān vicūṣayet iti paśyed yogī / mukuṭāṃ śṛṅgārādirasopetāṃ kiñcit savyapāṇipallavasthākṣa-
paścād ākarṇapūritaraktotpalakalikāśareṇa dṛṣṭamuṣṭiyuto sūtramālokamānāṃ kṣīrāmbhodhiśvetavarṇābjasthām amṛtāṅko-
mantrī kiñjalkaṃ prativedhayet / tatas te bhramarāḥ svasamayena
coditā vāmanāsikāvivareṇa niḥsṛtya ekaikaṃ svaraṃ ^363
gṛhītvā yogino dakṣiṇanāsāvivareṇa praviṣṭā iti svahṛdi
svaparajñānenaikībhāvaṃ kuryyāt / paścāt utpalena gale baddhvā pari sattvaparyyaṅkāsanasthāṃ kaṅkaṇakeyūrakuṇḍalanūpuramuktā-
yonimaṅkuśena tu pīḍitāṃ śarajālair vicintya vaśamānayet / hāradivyavastrādivibhūṣitāṃ nīlānantabaddhakeśīṃ pīyūṣa-
alātacakrārūḍhāṃ sādhyāmānayet mantrarūpeṇa sādhakaḥ varṇavāsukikṛtahārāṃ raktatakṣakakṛtakarṇograkuṇḍalāṃ dūrvvā-
sadānando upenmantraṃ sopadeśaṃ sunirṇayaḥ / śyāmakarkkoṭakakṛtayakṣopavītāṃ śuklapadmanāgendrakṛtahārāṃ
oṃ kurukulle hrīḥ amukīṃ me vaśam ānaya svāhā / mṛṇālavarṇamahāpadmakṛtanūpurāṃ pītaśaṅkhapālakṛtakaṅkaṇāṃ
samastaṃ caitadaharnniśaṃ kuryyāt / tataḥ sā vihvalībhūtā dhūmābhravatkulikakṛtakeyūrāṃ śubhravarṇāṃ sravadamṛtavigrahāṃ
satī āgacchati mantracoditā / karuṇārdracittāṃ bhāvayet / tadanantaraṃ svahṛdaye vidhu-
muktakeśī vivastrā vā cānaṅgavivaśāturā / maṇḍalopari pūrvvabījaṃ sphuradraśmikaṃ vibhāvya tadraśmibhiḥ
tāṃ prāpya sveṣṭayogena pūjayed buddhamaṇḍalam // sarvvasattvān bhagavatīrūpaṃ niṣpādyānīya oṃ jaḥ huṃ vaṃ hoḥ
vipulā siddhir na kenāpi vihanyate / ity anena mantreṇa kṣīrodakam iva ekalolīkṛtya svaśarīre
praveśya pūrvvārccitabhagavatīṃ ca tritattvena śuklaraktakṛṣṇena
santosya dṛḍhīkṛtya śiraḥkaṇṭhahṛdi mudrayet / tad anu hṛdbīja- mānuṣīṃ ca labhate / nāś caryyaṃ siddham etat / acintyo bhavavān
sphāritaraśmibhiḥ sukhāvatīsahādilokadhātusthān amita- buddhaḥ buddhadharmmā apy acintyāḥ, acintyā buddhasiddhayaḥ,
nāthapramukhān sarvvatathāgatān vīṇādiṣoḍaśadevīsamanvi- acintyo hi maṇimantrauṣadhīnāṃ prabhāva iti / pūrvvavat
tān pañcatathāgatātmakapañcāmṛtakarpūrakuṅkumakastūrisugandha- kumārīkarttitasūtreṇa kṛtapoṣadhatantravāyeṇa(ya)ḥ citrakareṇa
pariPūritagṛhītakalaśān ānīyābhiṣekaṃ gṛhṇīyāt / ca puṭṭaṃ vidhāya triṣkālam agrīkṛtya sugandhipuṣpair abhyarcya
gāthāpāṭhapūrvvakam / tatreyaṃ gāthā - sāhaṅkāro mantro japtavyo maitracittena / styānasiddhauddhatya-
bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ / vicikitsālayasaṃśayayuktasyānyacittasya mandasya vṛthaivetyāha
mamāpi trāṇanārthāya khavajrādyaṃ dadāhi me // sarvvaviditavacanāt / ete styānādayaścittasyāśu nigrahāya
yatnataḥ parivarjjanīyāḥ / daśākṣaratārāmantraś ca japtavyo 'nena
^364 kurukullāyogena sarvvavighnopaśāntaye sattvānāṃ vaśāya
tārākurukullayor abhedāt /
abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam / prajñāvidhiḥ /
gṛhṇāmi sarvvabuddhānāṃ triguhyālayasambhavam // gṛhābhidhānapatrāṇi śaṭīṃ yaṣṭimadhu tathā /
yathā hi jātamātreṇa snāpitāḥ sarvvatathāgatāḥ / brāhmīṃ [ca] māgadhīṃ caiva sakṣaudrāṃ bhakṣayet kṛtī //
tathāhaṃ sanāpayiṣyāmi śuddhaṃ divyena vāriṇā // asyāyam upadeśaḥ - saptākṣaramantreṇa saptavārānabhimantrya
abhiṣiñcantu māmamitanāthapramukhāḥ sarvvatathāgatā bhaiṣajyam amṛtamayaṃ niṣpādya ātmānaṃ bhagavatīrūpam ālambya
vīṇādiṣoḍaśadevīsamanvitāḥ / oṃ sarvvatathāgatābhiṣeka-
samayaśriye āḥ huṃ ity anena te 'py abhiṣiñcya mukuṭe ^366
praviṣṭā amitābhaś ca śirasi sthito nāyakatvena - abhi-
ṣekagrahaṇam / tad anu svanābhau kamalasthendau ūrddhvasthitam agni- paṭādigatāṃ bhagavatīm avatāryyābhyarcya kalye bhakṣayet /
bījārūḍhaṃ sāntamindubindunādacaturthsvarayutaṃ alikali- śayanakāle ca poṭṭalikāṃ kṛtvā mukhe prakṣipya supyāt /
sphurantaṃ sudhāmayaṃ śubhraṃ dīpāt pradīpam iva devīpyamānaṃ etena mahāprājño bhavati / oṃ kurukulle svāheti -
sukhadvāreṇa niścāryya sarvvamaṇimantrauṣadhīnāṃ prabhāvaṃ jhaṭiti prajñātantravidhiḥ /
gṛhītvā nābhidvāreṇa nāde praveśayet / punaḥ punar yogī ghṛtaṃ tagaramūlaṃ ca cakrāṅkitaṃ tathaiva ca /
svarūpasamṛtiyuktaḥ kumārīkarttitasūtreṇa navaguṇaṃ kṛtvā daṃṣṭrāghātapralepena pāpena ca hared viṣam //
ekapañcāśatsphaṭikagulikayā 'kṣasūtraṃ vidhāya patrañjīvena(?) viṣatantram /
vā madhyamāṅguṣṭhābhyāṃ trisandhyaṃ catuḥsandhyaṃ vā ciraṃ vibhāvya pūrvvoditacihnabījaraktavarṇapariṇatāṃ bhagavatīṃ karuṇārdra-
jñānākarṣaṇayogataḥ tam eva mantrākṣaraṃ japet / dṛḍhacittena cittaparyyantāṃ vibhāvya svahṛdi raktacandropari ṣaṭkoṇacakrasthaṃ
nimagnamānasaḥ pūrvvasevākṛtlakṣaḥ pratidināyutajāpena oṃ kurukulle svāheti saptabījasphuradraśmibhir bhagavatīṃ
sārddhamāsadvayena kavir bhavati, viṣanāśaṃ kurute / mandapuṇyo 'pi jñānasattvarūpām ānīya sukhadvāreṇa pūrvvoktamantreṇa pūrvvavat
trisaptalakṣajāpena trisaptābhimantritāṃ kaṭhinīṃ hastaṃ vā praveśya ekalolīkṛtya sarvvaṃ tritattvādikaṃ kṛtvā hṛdbī-
trisaptābhimantritaṃ yasya haste mastake [vā] dīyate sa mūrkho 'pi jaraśmibhir ākṛṣṭāṃ sādhyām akṣasūtrapāśena baddhvā''nīya pāda-
tale nipātya muktakeśāṃ vihvalāṃ mṛtām iva dṛṣṭvā tenaivākṣa-
^365 sūtrapāśena kṛtāṅkuśena mahāsukhadvāreṇa avadhūtīrandhreṇa
sādhyasya bhadvāerṇa vijñānam ākṛṣya raktacandanena pravālena
san kavir bhavati / parṣadanabhibhavanīyo vādī ca bhavati vā ṣadviṃśatiguṇākṣasūtreṇānāmikāṅguṣṭhagṛhītena saṃrakta-
mañjuśrīsamaprabhaḥ / aśrutāny api sarvvaśāstrāṇi cintayati / cittena saptākṣaramantraṃ japet / pūrvvavat raktahrīḥkāraṃ punaḥ
idaṃ vā mantraṃ gurūpadeśato japtavyaṃ prajñāvṛddhaye - oṃ kurukulle kamalakiñjalkakarṇike draṣṭavyam /
hrīḥ vada vada vāgvādini svāhā / saptākṣaramantro 'kṣaralakṣa- vaśyavidhiḥ /
japena homāktavidhānayuktatrimadhurāktaśuklapuṣpāśīti-
sahasrahomena nāgakanyām api ākarṣayati, aprārthitadivya- ^367
tatas tu [vi]likhet mantraṃ homakuṇḍapramāṇataḥ /
punar api pramadāṃ vaśīkarttukāmenāśokāṣṭabhyāṃ aśoka- śāntikaṃ varttulaṃ kāryyaṃ hastamātraṃ tu sūtrayet //
vṛkṣatale gatvā raktāmbaraṃ paridhāya ekāgracittena atīvo-
tkaṇṭhitāśayo bhṛtvā kurukullāyogaṃ vidhāya madanaphalaṃ ^369
bhakṣayitvā kāmārcikā(?)rasena tilakaṃ [paridhāya]
vaśyānuraktacittena mantraṃ japtavyam / tatrāyaṃ mantraḥ - oṃ arddhahastaṃ khaned bhūmau śvetaraṅgaṃ tu dāpayet /
hrīḥ amukī me vaśam ānaya svāhā / saptākṣaramantreṇa vā pārśvayos tu samālikhya cakrākāraṃ samantataḥ //
svāhāntena vā nāma pravidarbhya mantraṃ japet / devatān pauṣṭikaṃ tu dvihastakaṃ ekahastaṃ tataḥ khanet /
vaśaṃ karoti kiṃ punaḥ kṣudramānavān / mahākālo 'pi vaśī- caturasraṃ samaṃ tena lekhyaṃ ca pītagaurikaiḥ //
kṛto hārītyā mahāyakṣiṇyā anena kurukullāmantreṇeti - abhicārakaṃ trikoṇaṃ tu viṃśatyaṅulavistaram /
vaśyavidhiḥ / khanitvā viṃśayarddhaṃ ca jvālāmālākulaṃ likhet /
jārī caṇḍālikā caiva snehamallī svaśukrakam / arddhacandraṃ samālekhyaṃ vaśyākarṣaṇayos tathā /
mṛtāścodarakīṭāś ca vaśyaṃ kurvvanti bhakṣaṇe // homakuṇḍaṃ samuddiṣṭaṃ diśo bhāgaṃ vinirddiśet //
mṛtasya netraṃ hṛdayaṃ ca lolaṃ uttarābhimukho bhūtvā mantrī śāntikam ārabhet /
lalāṭamāsaṃ ca tathaiva nāsikām / pauṣṭikaṃ tu sadā pūrvve abhicāraṃ tu dakṣiṇe //
saṃgṛhya piṣṭvā ca vipacya taile paścime tu sadā proktaṃ ākarṣoccāṭanādikam /
puṣye ca ṛkṣe vaśakaṃ janasya // abhicāraṃ sadā kṛṣṇaṃ pañcaraṅgena vaśyayoḥ //
vaśyatantravidhiḥ / tilataṇḍulakṣīraṇe ghṛtena madhunā saha /
oṃ kurukulle sarvvaduṣṭān nāśya nāśya kīlaya kīlaya pañcāmṛtena(ta) yuktena śāntikaṃ pauṣṭikaṃ matam //
bhañjaya bhañjaya marddaya marddaya dhvaṃsaya dhvaṃsaya apasāraya apa- samidhāni ca sarvvāṇi kṣīravṛkṣasugandhayoḥ /
sāraya abhitamaṃ me kuru śāntiṃ me kuru puṣṭiṃ me kuru sarvva- bhakṣyaṃ nānāvidhiṃ dadyāt baliṃ vā sārvvabhautikam //
śāntikaṃ śaratkāle tu hemante pauṣṭikaṃ tathā /
^338 grīṣme 'bhicārakarmmāṇi kuryyāt sarvvāṇi sādhakaḥ //
pradoṣe śāntikaṃ proktaṃ pratyūṣe pauṣṭikaṃ tathā /
sattvān vaśān me kuru svāhā oṃ hrīṃ śrīṃ huṃ haṃ hāṃ madhyāhne arddharātre vā prakuryyād abhicārakam //
hāḥ anena mantreṇa vāyvagnimaṇḍalopari maṇḍalasthapadma- na hi momakarmmaṇaḥ saṅkhyāṃ ye caiva vadanti ca /
bhājene bhaktādikam amṛtamayaṃ pāradasadṛśaṃ dṛṣṭvā tryakṣareṇādhi- te ācāryyā mahāśāntā buddhaśāsanasammatāḥ //
ṣṭhāya bhagavatyai sarvvabhūtebhyo dīyate / oṃ murityanena sarvva-
pūjādikaṃ visarjjayet / etena mahāvighnaśāntir bhavati / ^370
balividhiḥ /
atha homakuṇḍavidhiṃ vakṣye - rāgacetasastvanye [ca] dveṣiṇaḥ paradūṣakāḥ /
śāntike śāntacittena puṣṭike puṣṭicetasā / garvvitā mohayuktās te varjjitā buddhaśāsane //
vaśye cotkaṇṭhacittena udvignena tu māreṇa // iti homakuṇḍavidhiḥ /
śāntike maṇḍalākāraṃ vāyvākāraṃ tu pauṣṭike / anyaś ca kāladaṣṭo yas tu kāmena gurūpadeśataḥ kālaṃ
vaśye cārddhacandrākhyaṃ khadhātur iva māreṇa // jñātvā ātmānaṃ śeṣanāgarūpaṃ dhyātvā sitavarṇaṃ svahṛdaṣṭa-
hastāyāmaṃ bhavecchāntau dvihastau pauṣṭike tataḥ / dalakamalopari prajñāmaṇdalasthaprajñābījaṃ mahāsukhāmṛtaṃ
yathā vaśye tathā''kṛṣṭau māraṇe viṃśatyaṅulam // pibantaṃ cakṣurbhyāṃ niścāryya sādhyaṃ śiraścakṣurmukhahastaguhya-
hastārddhaṃ ca bhavecchāntau hastamātraṃ tu pauṣṭike / pādaparyyantaṃ plavantaṃ ekāgradṛḍhacittena dhyātavyam / noced vā
dvipañca māraṇe 'ṅguṣṭhaṃ homaṃ paurṇamāsyāṃ tu pauṣṭikam / poṣadhayuktāṃ anāmikāṃ pūrvvoktamaṇḍalabījasthāṃ susādhvī-
abhicāraṃ caturddaśyāṃ aṣṭābhyāṃ vaśyakarmmaṇi // kṛtya bījayuktena ghaṇṭādhaḥ spṛśet / laguḍaṃ dattvā tarjjanikayā
iti / apare - vā jīvasthayā vastreṇācchādya nocedanāhatena pūrvvoktasthāneṣu
spṛśet / pūrvvapoṣadhaṃ dātavyaṃ nocet śaśimaṇḍalasthaṃ plavantaṃ svahṛdyādyasvareṇa candramaṇḍalaṃ tataḥ saparaṃ bījamadho vahni-
dhyātavyam / suraghoṣaṭaṅkanamadhunā pānaṃ dātavyam / aṅga- vibhūṣitaṃ caturthasvarabheditaṃ tato bījān niḥsṛtya marīci-
nyāsaṃ hastena sadā karttvyam / tritattvena daṣṭaṃ mokṣitavyaṃ jālai daśadiksthithān sarvvalokadhātūn avabhāsya śrīkuru-
etenottiṣṭhen na sandehaḥ / punaḥ phaṇīndreṇa gale baddhvā daṣṭaṃ kullārūpeṇāvasthāpya punar āgatya tasminn eva bīje praviṣṭān
cañcupīḍitaṃ khaṃ nīyamānaṃ khagendreṇa khaṃ praviṣṭaṃ nirviṣaṃ marīcijālān vibhāvayet / tataḥ paścād ākāśadeśe purataḥ
bhavet / apakṣarat satārakāccandrādadho dhyātaṃ jalāvila- dvir aṣṭavarṣākārāṃ jvalitapiṅgorddhvamūrddhajāṃ pañcakapālaśiro-
kapālikam iva nrtya(ntī)nnirvviṣaṃ bhavati nānyathā / dṛṣṭaṃ dharāṃ tārkṣyāsanāṃ vajraparyyaṅkaniṣaṇṇāṃ śuklaprabhāmaṇḍalānvitāṃ
govindam iva daṣṭaṃ suptamanantabhogopari kṣīrāmbhodhipayaḥ - ṣadbhujāṃ savyāvasavyaprathamakarābhyāṃ trailokyavijayamudrā-
snātaṃ nirviṣaṃ nānyathā / dharāṃ dvitīyavāmadakṣiṇakarābhyām abhayasitakundakalikā-
dharāṃ pariśiṣṭabhujadvayenākṣasūtrakamaṇḍaludharāṃ saśṛṅgārarasaṃ
^371 bibhratīṃ kanakavalayapūritabāhulatikāṃ navayauvanagarvitāṃ
sitavstraparidhānāṃ śuklakañcukottarīyāṃ sarvvābharaṇabhūṣitāṃ
asatātītaṃ ca śāntaṃ stobhanaṃ kurute param / pañcatathāgatamukuṭāṃ hṛdi sitotpalavaraṭake candramaṇḍale
śuklaṃ viṣaharaṃ jñeyaṃ pītaṃ stambhakaraṃ punaḥ // tadbījaṃ vinyasya vibhāvya ca evam ahaṅkāraṃ kuryyāt aham eva
[saṃkrāmaṇaṃ ca raktena] kṛṣṇena cālanaṃ matam /
caturbhujaṃ yathāyogaṃ caturbījasamanvitam / ^373
stambhanoccāṭanaṃ nyāsaṃ stobhanaṃ kurute dhruvam //
parastambhameruḥ prayoktavyaḥ kin tu stobhanaṃ cālanaṃ karttavya- kurukullā bhaṭṭāriketi / tataḥ svahṛdi ādisvarasambhūtacandra-
mānānvitaṃ praṇidhāṇaṃ yo ruṇaddhi svahastābhyāṃ mukhākṣi- maṇḍalastham aṣṭamaṃ bījaṃ tasyodbhavapañcopacārapūjānvito
karṇanāsikāṃ sa grūpadeśato haṃsoccāraṇena viṣaṃ hanti / nānāvidhadevīḥ pūjābhrajālavisaraiḥ pūjayed iti pūjā,
muṣṭyā visam ākṛṣya saṃkrāmayen na sandehaḥ / svavirecakayogata- pūjayitvā paramakāruṇiko yogī bhaktinamraḥ kāyavāk-
s tattvaṃ vyoṣabhakṣaṇād viṣaṃ naśyati / samudrajasauvīraṃ pāna- cittena vandayed iti vandanā, vandayitvā ca pāpadeśanā-
yogāc ca viṣaṃ hanti / cakrāṅkitaṃ śvetaphaṇinaṃ punar narai- puṇyānumodanādikaṃ kurute / yat kṛtaṃ mayā pāpakaṃ karma
r niḥśaṅkaṃ dhriyate (phaṇī) - kāritam anumoditaṃ tad adya bhagavatyāḥ pratyakṣato deśitaṃ
guho siho candro sujo eka yesāṃ sāpuḍa / sarvvam iti / tad anu bodhicittaṃ bibhartti / bhavasāgare patitān
ruṭhella kāla ki karai so bāpuḍa // sattvān teṣām uddharaṇaṃ karttuṃ cittavajraṃ śreṣṭhaṃ karomy ahaṃ iti
bodhicittotpādaḥ / tataḥ paścāt caturbrahmavihārān tān
// śuklakurukullāsādhanaṃ samaptam // bhāvayet / tad anu sarvvabhāvān vicāryya prākṛtkāyapari-
tyāgāya svabhāvaśuddhamantram āmukhīkurvvan śūnyatāṃ trailikya-
^372 tmikāṃ vibhāvya mantreṇānena svacittam adhitiṣṭhet - oṃ
śūnyatājñānavajrasvabhāvātmako 'ham / paścāt pūrvvāhitapraṇi-
181. dhānabalāt sattvārtham abhivīkṣamāṇo mantrī divyakāya-
m utpādayet / mantranyāsakremeṇa divyakāyasūcanā / tadanvā-
namaḥ kurukullāyai / kāśadeśe 'ṣṭamaṃ bījaṃ tena niṣpannaṃ puṇḍarīkaṃ vikasitaṃ
alilulitavikāśāmbhojasaṅkāśanetrā- tasyoparyy aṣṭamaṃ bījam arddhendubindubhūṣitam adhaḥ ṣaṣṭhasvarabheditaṃ
m abhinavavanalakṣmīhārisarvvāṅgaśobhām / tatpariṇataṃ viśvavajraṃ tena vajramayīṃ bhūmiṃ vajravitānaṃ
sphuṭavalayacāpasphūrjjadiṣṭāṅkuśāṅkāṃ vajraprākāraṃ ca cintayet / tato madhye ekārākṛti divyaṃ
praṇamata kurukullāṃ kāmasarpāpahantrīm // dharmmodayajñānaṃ śuklaṃ vibhāvayet / tanmadhye śuklam aṣṭamaṃ bīja-
prathamaṃ tāvat bhāvanādau pañcagandhopalipte vijane pṛthivī- madho vahnivibhūṣitaṃ mūrddhani caturthasvarabheditaṃ savisargaṃ
pradeśe hṛṣṭacetā vratī mṛduviṣṭare copaviśya tataḥ paścāt
hṛdi raktarepheṇa sūryyamaṇḍalaṃ jvālāmālākarālinaṃ tataḥ ^374
savye prāṇapraveśena saraviśaśigatair bandhanam /
tasyodbhavaśuklāṣṭadalakamlaṃ tasyopari kiñjalke saptamaṃ bījaṃ savye vāme ca kṛtvā prāṇabandhaṃ kuryyād jāpaṃ sadā mantrī //
tasyodbhavaṃ sūryyādyasvarasambhūtaṃ candrasūryyaṃ aśītyanu- sphaṭikamuktāphalenākṣasūtrakeṇāṣṭottaraśatena gulikāḥ
vyañjanair vyañjitaṃ candramādarśātmakaṃ dvātriṃśallakṣanavibhū- sūtrair granthayet / prāṇanirgamakāle na cālayed gulikām -
ṣitaṃ aneyor mmadhye śuklatadbījapariṇataśuklotpalakalikāyāṃ prāṇāveśe japen mantraṃ yadīcchet siddhim ātmānaḥ /
svacittaṃ praviṣṭaṃ cinatayet / paścāt candrāsanaravīnducittai- oṃ kṣaḥ kurukulle hrīḥ namo vauṣaṭ svāhā - devyā
r ekībhūtaṃ dravam ivātmānaṃ vibhāvya tataḥ pūrvvamuktakurukullā- hṛdayamantraḥ / oṃ śvete huṃ phaṭ śiraḥ, oṃ śvetajaṭini,
rūpam ātmānaṃ vibhāvayet / tato vibhāvya svahṛdi repheṇa svāhā śikhā, oṃ ratnāmitābhapadma[sambha]vāyeti kavacam
sūryyaṃ vibhāvya tannābhau bījaṃ punar api bhāvayet / tadudbhava- oṃ (cakṣu)samantacakṣuviśodhane svāhā netram, oṃ bhayanāśani
raśmibhir ākṛṣyāmitābhanātham ānīya guhyetarābhiḥ pūjābhiḥ
taṃ sampūjya cābhiṣekaṃ yācayet / tatreiṣā yācanā, abhi- ^376
ṣiñcantu mām abhitābhanātha iti / tatas tenāmitābhanāthena
pañcāmṛtapūrṇān svahṛdayāt sphāritān kalaśān cāsani trāsa trāsa trāsaya trāsaya sarvanāgayakṣabhūtān
vibhāvayet / tatas taiḥ pañcāmṛtapūrṇakalaśaiḥ saṃsnāpayed bhaga- bhṛti taṭi vaitaḍi śvete śvetajaṭini huṃ huṃ phaṭ phaṭ
vantam iti / tatas tān kalaśān svahṛdi praviṣṭān cintayet / svāhā astram / muktāphalākṣasūtreṇa mantrajāpaḥ / pañcāmṛtaṃ
tato vinyasya mūrdhny amitābhanāthaṃ cintayed iti / tata- bakṣyaṃ śodhayitvā matritaṃ oṃ āḥ huṃ iti tryakṣareṇa /
s trisamdhyaṃ bhāvanāṃ vibhāvya nyāsaṃ kṛtvā mantraṃ japet / nyāsa- tritattvais tadadhiṣṭhānam, adhiṣṭhānāt mantrasiddhir iti /
mantrasyoddhāraḥ - ṣaṣṭhasya tṛtīyabījamarddhendubindubhūṣtitamadhaḥ svahṛdi ādisvaraṃ dhyātvā kapālatrayopari padmabhāṇḍaṃ
pañcasvarabheditaṃ stānād ūrddhvaṃ viśarabhāgaparyyantaṃ nyaset, śukla- tanmadhye pañcabījāni tato bījān niḥsṛtya pullīramalayaṃ
mādyasvarasambhūtamarddhenduvibhūṣitaṃ nyaset kaṇṭhe, raktaṃ ttīyasya gatvā punar jālandharaṃ yāvat tato jālandharagatān tathā-
tṛtīyaṃ bījam arddhenduvibhūṣitaṃ adho vanhivibhūṣitaṃ caturtha- gatān bodhayet / tān sarvānekībhūtān drutaṃ candramaṇḍala-
svarabheditaṃ nyaet nābhyadhobastiparyyantaṃ, pītaṃ prathamasya rūpaṃ paśyed amṛtam, ghaṇṭikārandhramārgeṇa sravad amṛtaṃ skandha-
dvitīyaṃ bījam arddhenduvibhūṣitaṃ nyaset pādadvayaparyyantaṃ, haritaṃ dhātvāyatanāni prīṇayet / prīṇayitvā tatpātre ca tiṣṭhati /
pṛthivyaptejovāyurākāśaś ca pañcamaṃ kṣiṃ jaṃ khaṃ gaṃ saṃ jaḥ huṃ tatra ghaṇṭikopari huṃkāramadhye mukhavilambitaṃ tatropari
vaṃ hoḥ khaṃ raṃ śirasi ca hṛdaye mūrddhni nābhau ca kaṇṭhe kṛtvā oṃkāraṃ paśyet / tataḥ svahṛtpadmabhāṇḍe jñānāmṛtaṃ svaccham,
tato yaṃkārapariṇataṃ vāyumaṇḍalaṃ dhvajāṅkaṃ dhanvābhaṃ nīlam,
^375 tatropari repheṇāgnimaṇḍalaṃ trikoṇākāraṃ jvālāṅkitam,
dīpyamānāṃśutejasā tasyopari nābhybjaṃ śuklam aṣṭapatrasaṃyuktaṃ
nyāsaṃ harati viṣaṃ kālakūṭādisambhavam / athāto mūla- sakarṇikaṃ sanālaṃ meḍhragataparyyantaṃ citayet / tanmadhye
mantrasyoddhāraḥ - ādau varṇeśvaraṃ dattvā tataḥ pañcamasya hrīḥkāraṃ jvālāmalākulaṃ sudīptaṃ tatpariṇatāṃ kurukullāṃ
pañcamam, saptamasya pañcamaṃ cānte tadbindudvayabhūṣitam, tataḥ bhagavatīṃ jñānāmṛtena santarpayet / pañcatathāgatair adhiṣṭhitāṃ
prathamasya prathamaṃ bījaṃ pañcamasvarabheditam, ṣaṣṭhasya dvitīyaṃ tāṃ vibhāvayet / etaj jñānāmṛtavarṣiṇīṃ dhyātvā sarvvavāraṃ
bījaṃ pañcamasvarabheditam, punaḥ prathamasya prathamaṃ bījaṃ pañcama- viṣābhibhūtānāṃ yojayet mantravit sadā /
svarabheditam, ṣaṣṭhasya tṛtīyaṃ bījaṃ [punaḥ ṣaṣṭhasya tṛtīyaṃ bījaṃ]
tat pratha[maikādaśe]na vibhūṣitam, saptamasya caturthaṃ bījaṃ ^377
adho vahnivibhūṣitaṃ mūrddhni caturthasvarabheditaṃ kṛtvā ante
savisargakam - atha mantrī viṣam apahantukāmaḥ śuklapratipadam ārabhya
namaścānte punar ddatvā vauṣaḍantaṃ tu yojayet / trisandhyāyām ayutam ekaikam evaṃ pratidinaṃ bhagavatīmūrtti-
svāhā caiva punaś cānte evaṃ sarvvatra kārayet // m avalambya śuklavastraṃ paridhāya prāvṛtya ca gātraṃ tad anu
etaiḥ pañcadaśabhir bījair mantram akṣarasaṅkhyayā / svahṛdi candraśuklahrīḥkārapariṇatam aṣṭadalakamalaṃ yoni-
japel lakṣaṃ homayeddaśāṃśakena kusumādikāḥ // paryyantagatanālaṃ vibhāvayet / tad daleṣv aṣṭa bhramarān aṣṭa-
svarapariṇatān hṛṣṭatuṣṭapuṣṭakṛṣṇaraktānanukramapaṭhitān
svanāsikāpavane preritān uḍḍīya svanāsikāsavyetareṇa 182.
niḥsṛtya sādhyasya viṣāturasya dakṣiṇanāsikāsavyetareṇa
praviṣṭān sarabhasamālūnaviśīrṇatayā nirvviṣīkṛtya aṣṭā- saṃkṣepeṇa tārodbhavakurukullārūpam ātmānaṃ vicintya
dyasvarān kiñcit śuklān patrayutān vicūṣayet / iti dharmmodaye sādhyaṃ dṛṣṭvā svahṛdayasthajñānaraśminā tam abhiṣiñcya
vicintya viṣāturasya dakṣiṇanāsāpuṭavivareṇa niḥsṛtā pariśuddhaṃ sampuṭāñjalikaṃ vaśībhūtam āraktavarṇaṃ dhyāyād iti
iti cintayan yogī paścād akṣamālābhighātaṃ kamaṇḍalu- vaśyavidhiḥ /
jalābhiṣecanaṃ kṛtvā viṣārttam utthāpayati / atha bhagavatyāḥ kurukullāyāḥ sādhanaṃ vakṣye / prathamaṃ tāva-
kālatrayaṃ vibhāvī syāt tārkṣyacūḍāmaṇiḥ svayam / n mantrī sukhāsanopaviṣṭaḥ paṭādigatāṃ kurukullāṃ buddhabodhi-
alātacakrarūpeṇa mantrarūpeṇa sādhakaḥ / sattvāṃś ca purato 'valambya manomayīṃ pūjāṃ vidhāya praṇipatya
sadānando japed yogī sopadeśaḥ sunirṇayam // triśaraṇagamanādikaṃ kuryyād anena -
anantādikulikāntān nāgān nyaset sarvveṣu sthāneṣu - ratnatrayaṃ me śaraṇaṃ sarvvaṃ pratidiśāmy agham /
akṣarāṇāṃ purā nyāsaṃ svarāṇāṃ ca viśeṣataḥ / anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ //
tatpaścād anantakulikau keśavandhanasthitau // utpādayāmi varabodhicittaṃ
hemābhastakṣakaḥ karṇabhūṣākṛtodyamaḥ śiraḥ / nimantrayāmi bahu sarvvasattvān /
maṇibandhe mahāpadmastaptacāmīkaraprabhah // iṣṭāṃ cariṣye varabodhicaryyāṃ
buddho bhaveyaṃ jagato hitāya //
^378 ity ādinā bodhicittaṃ utpādayet /
tadanantaraṃ oṃ svabhāvaśuddāḥ sarvvadharmmāḥ svabhāvaśuddho 'haṃ
yajñopavītakriyayā sthitaḥ karkkoṭakaḥ sitaḥ / iti vāratrayam uccāryā svabhāvaśuddham adhimucya śūnyatāṃ vibhāvya
vāsukirmekhalāyāṃ tu raktapadmāmaladyutiḥ // svahṛdyādyasvarasambhave candramaṇḍale tāṃkāraṃ raśmimālinaṃ
kundabandhūkasaṅkāśau padmaśaṅkhau ca pādayoḥ / vicintya tadudbhavaraśmisamūhair ddaśadiglokadhātūn avabhāsya sarvva-
īdṛśaurābharaṇair ugrair bhūṣito mantravit sadā // sattvān vaśīkṛtya tasmin bīje kurukullātmadehaṃ praveśenā-
kurukullārūpasaṃśitaḥ garuḍopari samāsīnaḥ sādhayet tmānaṃ kurukullārūpaṃ paśyet raktvarṇāṃ padmasūryyāsanavajra-
sacarācaraṃ evam anenānukrameṇa / paryyaṅkaniṣaṇṇāṃ suprabhāmaṇḍalāṃ ṣaḍbhujāṃ savyāvasavyaprathama-
sādhako bhāvitātmā syāt tārkṣyacūḍāmaṇiḥ svayam /
tatrasthaś ca japen mantrī trisandhyaṃ susamāhitaḥ // ^380
anenaiva ca mantreṇa dadhyannamarkapatrakaṃ kṛtvā bhojayan
mantrī hared viṣasāgarān / pūrṇakumbhaṃ dakṣiṇāvarttaśaṅkhaṃ vā bhujābhyāṃ trailokyavijayamudrādharāṃ dvitīyadakṣiṇavāmakarābhyāṃ
ekaviṃśativārān parijapya udakaṃ pāyayet viṣāturān / aṅkuśaraktotpaladharāṃ pariśiṣṭakaradvayena ākarṇapūrita-
śuklaṃ dhyānaṃ lalāṭe bindurūpaṃ nirvviṣīkaroti / pītaṃ dhanuḥśarāṃ saśṛṅgārarasavibhramāṃ kanakavalayapūritabāhu-
dhyānaṃ stambhanaṃ karoti / raktaṃ dhyānaṃ nāgarūpaṃ viṣastobhaṃ latikāṃ navayauvanoddhatāṃ raktavastraparidhānāṃ raktakañcu-
kurute / raktaṃ dhyānaṃ viṣasaṃkrāmaṇaṃ kurute / haritaṃ dhyānaṃ kottarīyāṃ sarvvābharaṇabhūṣitāṃ pañcatathāgatamukuṭām / hṛdi
pratyujjīvanaṃ kurute / iti dhyānaviśeṣaḥ kathitaḥ / raktotpalavaraṭake candramaṇḍale bandhūkajavākusumasannibhaṃ
tāṃkāraṃ vinyasya evaṃ vibhāvyāhaṅkāraṃ kuryyāt aham eva
// śrīmanmāyājālamahāyogatantrāt ṣoḍaśasāhasrikā- kurukullābhaṭṭāriketi / tato nānāvidhadevatābhih pūjābhra-
dākṛṣṭakurukullāsādhanaṃ samāptam / jālavisarādibhiḥ pūjitaṃ saṃstutaṃ dṛṣṭvā vāyumaṇḍalārūḍhaṃ
hṛdi aṅkuśena viddhvā sādhanīyasya hṛdaye upaviśya sāṭopa-
/ kṛtir iyam ācāryyaśrīkṛṣṇapādānām // m uccārayet / raktotpalakalikānibhena śareṇa sādhyaṃ punaḥ
punar vvibandhayet / tatrāyaṃ mantraṃ - oṃ kurukulle hrīḥ amukaṃ
^379 vaśamānaya hoḥ svāhā / tataḥ sādhyaṃ vihvalībhūtaṃ
pādayor nipatitaṃ dṛṣṭvā preṣayet / evaṃ trisandhyaṃ bhāvayato tpalapāśāṅkuśadhāriṇīṃ cintayet / tacchiraḥkaṇṭhahṛdayeṣu
nityaṃ śakram api vaśamānayati / pūrvvasevā 'sya abhinavapaṭe oṃ āḥ huṃkārān paśyet / tataḥ svahṛtsūryyastharaktotpala-
keśādyapagate poṣadhikena citrakareṇa pracchanne pradeśe paṭo karṇikāsūryye raktahrīḥkāraṃ dṛṣṭvā tadraśmibhiḥ sarvvatathāgatān
lekhayitavyaḥ / evaṃ niṣpanne paṭe pratitiṣṭhite śubhe ahani sañcodyānīya prārthya pañcāmṛtapūrṇakalaśaiḥ abhiṣicyate /
tasyāgrataḥ sitacandanena maṇḍalakam upalipya ghṛtapradīpaṃ abhiṣicyamānāyā mukuṭe bhagavān amitābha utpādyate /
prajvālya pañcopacārair bhagavatīṃ ca sampūjya ayutaṃ japet / tatah svahṛdbījādaṣṭau devīr niścāryya svasvabodhicittādi-
tatrāyaṃ mantraḥ - oṃ kurukulle hrīḥ svāhā / tataḥ sarvvakarmma- dravyaiḥ sampūjya tasminn eva bīje saṃharet /
samartho bhavati / akkharavaramantavivajjiyao
na u so vinda ṇa vitta /
// ṣaḍbhujakrukullābhaṭṭārikāyāḥ sādhanaṃ samāptam // eso paramamahāsuhao
na u phoḍia ṇa u khitta //
^381 ity anena stūyāt / tato 'mṛtāsvādavidhinā pañcāmṛta-
pradīpaṃ niṣpādya sitahuṃkārajavajramayīṃ jihvāṃ kṛtvā
183. tryakṣareṇādhiṣṭhāya tena kurukullārūpam ātmānaṃ prīṇayet /
dhyānakhinno mantrī mantraṃ japet / tathiva hrīḥkāraṃ saṃveṣṭya
hevajratantrasambandhāṃ trailokyavaśakāriṇīm / sthitāṃ oṃ kurukulle hrīḥ svāhā ity aṣṭākṣaramantramālāṃ
kurukullām ahaṃ natvā vakṣye tatsādhanaṃ sphutam // dīpamālām iva jvalantīṃ manasābhilikhya drutavilambitādi-
iha tantre bhāvanādhikṛto mantrī prāptaḥ śayanād utthāya doṣarahito raktacandanākṣamālayā japet / koṭijāpena
hṛdaye raṃkāraparinatasūryyamaṇḍale raktahrīḥkāraṃ dṛṣṭvā
tatkiraṇair vakṣyamāṇakurukullābhagavatīṃ agrato dṛṣṭvā pañco- ^383
pacārameghaiḥ sampūjya tasyāḥ purato ratnatrayaṃ me śaraṇa-
m ityādighāthāṃ triḥ paṭhet / tatas triduḥkhaduḥkhitān ṣadgaticakrapatitān sattvān vaśīkaroti / sandhyāntare tu
sattvān manasā'valambya tadduḥkhoddharanalakṣaṇāṃ mahākaruṇāṃ jhaṭiti niṣpannaṃ kurukullārūpam ātmānaṃ vicintya pūjāstu-
bhāvayet / tato dharmmapuḍgalayor grāhyagrāhakasvabhāvayor abhāva- tyādikaṃ kuryyāt / śrutavyāsthānādisarvvakriyāṃ kurvvāṇo
svabhāvām advayavijñaptilakṣaṇāṃ śūnyatāṃ vibhāvya tanmantreṇādhi- bhagavaty ahaṅkāreṇaiva kuryyāt / tato yathāśayanapraṇidhanāno
tiṣṭhet - oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti / tata- kuryyād iti /
s tadevādvayacittam ākāśe sūryyamaṇḍalaṃ dṛṣṭvā tanmadhye rakta- upadeśaś cātra guruparamparāyāto likhyate / svahṛdbījaṃ
hrīḥkārapariṇataraktotpalakarṇikāsūryye tad eva bījaṃ tataḥ sravad amrtadravaṃ hṛdayād utthāya mastakaṃ vāmavarttena saṃveṣṭya
sphuraṇasaṃharaṇaṃ kṛtvā tatraiva praveśya tatsarvvaṃ pariṇamya dakṣiṇakarṇavivareṇa niṣkramya dakṣinakare dhanurguṇasthaśara-
śrīkurukullārūpam ātmānaṃ paśet, raktāṣṭadalakamalamadhye puṅkhavivareṇa tatkalikākarṇikāyāṃ praveśya tadraśminā tān
śavahṛtsūryyopari arddhaparyaṅke tāṇḍavena sthitāṃ sūryyaprabhā- vikāśya sphuraṇena vibhagatasattvahṛdayeṣu praveśya tatka-
maṇḍalāṃ digvidikṣu aṣṭaśamśānaparivṛtāṃ raktavarṇāṃ malāni sañcodyānīya punas tatraiva praveśya kalikāṃ kṛtvā
dvir aṣṭābdāṃ ūrddhapiṅgalakeśīṃ śirasi paūcabuddhamayīṃ pañca- śarāt karṇavivarena mastakaṃ dakṣiṇāvarttīkṛtya bhrūmadhye sthitvā
kapāladhāriṇīṃ sadyomuṇḍamālālaṅkṛtahārāṃ daṃṣṭrākarāla- avadhūtīmārgena kaṇṭhahṛdayanābhiparyyantamahāsukhāloka-
vadanāṃ lalajjihvāṃ raktavarttulavāmāropitatrinetrāṃ krodha- sthānāṃ yathopadeśaṃ praviśet / tataḥ prajñopāyāmalasamādhi-
śṛṅgārarasāṃ tryasthimayacakrīkuṇḍalakaṇṭhikārucakamekhalā- sambhūtasatsukhāpūrnam iva svadehaṃ trailokya ca paśyet /
keyūranūpurakṛtabhūṣaṇāṃ mūlabhujābhyāṃ ākarṇapūritarakto- tatkṣaṇam imāṃ gāthāṃ ca smaret -
āi ṇa anta ṇa majjhu nahi na u bhava ṇa u nivvāṇa /
^382 ehu so paramamahāsuhao ṇa u para ṇa u appāṇa //
evaṃ [punaḥ] punar yāvat sattvān vaśīkṛtya tan mahābodhau
tpalakalikāśarayuktaraktakusumacāpadharāṃ śeṣabhujābhyāṃ rakto- sākṣād evaṃ niyojanakṣamo bhaved iti / evaṃ sādhyasya sādhyāyā
vā kurukullārūpabhāvitāyās tadbījaṃ tathaiva sādhakaśarāt pariṇāmanāṃ triśaranagamanabodhicittotpādanaṃ kṛtvā catu-
rbrahmavihāran bhāvayet / parahitacintāṃ maitrīṃ padaduḥkhanāśa-
^384 kriyāṃ karuṇāṃ parasukhatuṣṭiṃ muditāṃ paradoṣope[kṣām upe]kṣāṃ
bhāvayet / tataḥ śūnyatāmantram uccāret oṃ śūnyatājñāna-
sādhyakarasthaśarakalikāyaṃ tadraśmivibuddhayāṃ tathā dakṣiṇa- vajrasvabhāvātmako 'ham / atha pūrvvoktahrīḥkāreṇa sphuraṇa-
karṇena praveśya tathaiva gatvā tathaiva sthitvā tathaiva praviśya saṃharaṇaṃ kṛtvā ādikrameṇa sitavarṇāṃ kurukullām ātmānaṃ
tatsthānaṃ gatvā tathiva tiṣṭhet śrīkurukullārūpeṇa ca bhāvayet / svahṛdaye sitavarṇāṣṭadalapadmaṃ līnaṃ tadupari
hrīhkāraṃ madanātapatranihitam ityādy uktam / tato 'vaśyaṃ sā sūryyamaṇḍalaṃ tatraiva hrīṃkārasambhavāṃ devīṃ vicitrarūpāṃ
sādhyasādhakapravaśahṛdayā sarvvakāryyakaraṇotsukā bhavatīti / sitavarṇāṃ caturbhujāṃ vāme cāpadharāṃ dakṣiṇenākarṇapūrita-
vidhāyāsāditaṃ puṇyaṃ kurukullākhyasādhanam / śarāṃ vāme sitotpalāṃ dakṣiṇenābhayahastāṃ padmāsanasthitāṃ
tena sarvvajanāḥ santu vaśyabodhiniyojane // divyavastraśobhitāṃ śvetapaṭṭāṃśukottarīyāṃ vikaṭadaṃṣṭrāṃ trinetrāṃ
ūrddhapiṅgalakeśāṃ amitābhamukuṭinīṃ sūryyāsane sūryyaprabhāṃ
// śrīhevajratantrakrameṇa svādhiṣṭhānakurukullāsādhanaṃ samāptam / nānābharaṇabhūṣitāṃ nīlānantabaddhakeśāṃ raktatakṣakakuṇḍalāṃ
/ kṛtir iyaṃ sahajavilāsasya // pītaśaṅkhapālakaṇṭhikāṃ viśva[varṇa]kulikakeyūrāṃ harita-

^386
184.
karkkoṭakayajñopavītāṃ sitavāsukimekhalāṃ mṛṇāladhavalamahā-
pūrvvoktavidhānena kintu svahṛdīndau hrīḥkārabīja- padmahārabhūṣaṇāṃ sitanandapanandonāgarājena kṛtapāda-
niṣpannāṃ raktavarṇāṃ dakṣiṇena śarodyatahastāṃ vāmena rakto- nūpurām / atha punar aṣṭakurukullānāgāḥ kṛtāñjalyo bhūtvā
tpaladhanur dhāriṇīṃ dhyāyāt / tata ākarṇapūritadhanūrakto- pādatale nivasanti/ evaṃ samayasattvaṃ niṣpādya jñānasattvena
tpalakalikānibhaśareṇa sādhyaṃ purato vicintya hṛdi sahaikīkṛtya bhāvayan pūjayed iti / pūrvādidikṣu akṣobhya-
vindhayet / pūrvvoktamudrayā hṛdūṛṇākaṇṭhamūrddhasu vinyasya tato vairocanaratnasambhavāmoghasiddhayaḥ / agnikoṇādiṣu locanā-
jāpaḥ - oṃ kurukulle hrīḥ devadattaṃ vaśam ānaya svāhā // māmakīpāṇḍarātārāḥ /
etāś ca bhāvanāḥ kṛtvā pūjayet kramayogataḥ /
// saṃkṣiptakurukullāsādhanaṃ samāptam // pūjāṃ kṛtvā dṛḍhīkṛtya jāpamantram anusmaret /
yasyāś ca jāpamātrena trailokya vaśam ānayet //
^385 oṃ kurukulle hrīḥ svāhā / etajjāpamātreṇa trailokya-
vijayī bhavati / sitavarṇena nirviṣīkaraṇaṃ sphaṭikena
185. labhate prajñāṃ hemena vaśyāṃ puṣkarena vināśanam /
atha purakṣobhamantraṃ kathayiṣyāmi yena sidhyanti
namaḥ śuklakurukullāyai / tridaśāḥ / oṃ kurukulle amuka ca ṭa ta pa ya śa hrīṃ phaṭ
svāhā / aṣṭasiddhināma mantram idam / aṣṭau parīkṣā-
kurukullāṃ namasyāmi sitavarṇāṃ caturbhujām / pradāyikāṃ aṣṭaiśvaryyatāṃ bhāvayet / tridaśair api pūjyate /
iṣukārmmukahastābhyāṃ sitotpalābhayapradām // athāparadhyānaṃ vakṣye -
padmāsanasthitāṃ divyāṃ [raktāṭaṅkamaulikām] / guhyāt guhyataraṃ jāpaṃ kathitaṃ siddhihetunā /
daṃṣṭrākarālatrinetrāṃ piṅgorddhvakeśamūrddhajām // mastakatālukaṇṭheṣu hṛdaye stanayugmake //
atha sukhāsanopaviṣṭaḥ svahṛdaye candramaṇḍalaṃ tadupari kaṭyāṃ vakṣe pādadvaye nyaset mantram / yo 'rthasiddhaye kṣobhayet
hrīḥkāraṃ dṛṣṭvā sitavarṇasphaṭiko 'yaṃ śubhrajyotīraśmivisphu- bhuvananāgān ākarṣayec ccāsuradevatā api brahmarudrādi-
ritān tadraśmyākṛṣṭaśubhrabuddhabodhisattvān purataḥ pūjayitvā devān api kiṃ punaḥ kṣudramānuṣān / uccārito hi mantrāṇāṃ
śirasā praṇamya tadagrataḥ pāpadeśanāpuṇyānumodanāṃ tataḥ
^387
// hevajrakramakurukullāsādhanaṃ samāptam //
anuccārito 'yaṃ japet, uccāro 'nuccāravarjjitaḥ ayutasahasraṃ
japet / evaṃ jāpamātreṇa trailokyavyāpī yogī gacchet ^389
bhuvanacaturddaśam / svecchādarśanaṃ dadāti / kathitaṃ mantra-
sādhane - 187.
lakṣaikena devarājā prajā[loko ']yutena tu /
paśupakṣādayaḥ koṭyā saptalakṣeṇa cāsurāḥ // namaḥ kurukullāyai /
śatasahasreṇa mantreṇa vajragarbhābhisambodhipadaṃ labhate /
atropdeśo 'yam - prātaḥ pronmīladarkkadyutimatimasṛṇajyorirakṣīṇalakṣī-
taṃ kurukullārūpa kariye hy agra m udbhāsvadrāgavajrasphuradurukiraṇāsaṅgipiṅgorddhvakeīm /
ahaṇīsi bīa hante dehyagra / yām ekāgraṃ vicintya tridaśapuravadhūdorlatābandhanāni
guruvāṇe diḍha kari māṇahu prāpyante tāṃ namāmo jagadasamavaśīkārabhauṣajyasiddhim //
bhaṇā sabarapā visaḍhā kare hāṇahu // adhyāsīnaḥ śmaśāne gahanagiriguhāgahvarakrodhasandhyau
trailokyo[ttamā] vidyā sitakurukullāyāḥ / vṛkṣe vā'tha svagehe kvacid api vigatopadrave vā pradeśe /
sādhanaṃ viṣadantasya sarvvakarmmakaraṃ śubham // śrīhevajrakrameṇa tribhavapariṇatajñānanisyandamūrttiṃ
dhyāyād raktotpalāstradyutidalitajagaddvandvanirvvāṇa-
// sitakurukullāsādhanaṃ samāptam / māyām //
/ kṛtir iyaṃ siddhaśabarapādānām // ādau sattveṣu maitrīṃ hitatanayagatasneharūpāṃ vicintya
glānaikāpatyabodhāt tad anu karuṇayā bhāvayan sarvva-
^388 sattvān /
paśyaṃs tat saukhyasampadbharamatimuditaḥ satparārthaikamūrttiṃ
186. dhyāyāt tatsarvvasattveṣvahitamatimlānaśūnyām upekṣām //
etat sarvvaṃ samāpya svahṛdayakalitasphūrjjadarkkastharakta-
prathamaṃ svahṛdi raktavarṇaṃ candramaṇḍalaṃ vibhāvya raktavarṇaṃ hrīḥkārāṃśuyutāṃs tair gurusugatasutaiḥ sārddham ākṛṣya buddhān /
hrīḥkāraṃ paśyet / tataḥ pāpadeśanādikaṃ nivedayet / yat kiñcij janmajanmasukṛtam anumataṃ kāritaṃ vā tadeṣu
paścāt śūnyatāṃ bhāvayet / śūnyatāyāṃ sthito yogī repheṇa mlānaṃ karmma prakāśya kuśalam api tathaivānumodyaṃ ca teṣām //
sūryyaṃ purato vibhāvya tadupari huṃkāraṃ nīlavarṇaṃ vibhāvayet sarvvaṃ kālavyatītaṃ tad anu bhagavatah sadgurorājñayaiva
matimān / tatpariṇataṃ viśvavajraṃ tatpariṇatāṃ vajramayīṃ jñātvā dhyāyāt tadagraṃ sahajam anupamaṃ dharmmarūpaṃ jinānām /
bhūmiṃ vajraprākāraṃ vajrapañjarabandhanaṃ ca / oṃ rakṣa rakṣa
huṃ huṃ huṃ phaṭ phaṭ phaṭ svāhā / paścāt yogī raktavarṇaṃ padmaṃ ^390
tadupari candramaṇḍalaṃ tadupari raktavarṇahrīḥkārapariṇataṃ
raktotpalam, tadupari punaś candramaṇḍalam, tatpariṇataṃ tatsārvvajñyaṃ tad eva tribhuvanam akhilaṃ tattadābhāgamūrttyā
kurukullām ātmānaṃ vicintayet arddhaparyyaṅkena nāṭyasthāṃ sarvvāsāṃ pāramīṇāṃ paramapariṇataṃ mañjutattvaṃ tad eva //
ca vyāghracarmmāvṛtakaṭiṃ pañcamudrāvibhūṣitāṃ ūrddhvakeśāṃ nirmmagras tatra yogī praṇīdhighaṭanayā dharmmakāyasvabhāvo
piṅgalakacāṃ amitābhanāthaśobhitaśikhāṃ dhanurbāṇa- jātaḥ sambhogarūpārajanitakiraṇasphāram ekārkacakram /
tathotpalāṅkuśahastām / atra sthānaniyamo nāsti, nāpi huṃkāras tatra nīladyutirathajanaye viśvavajraṃ tadātma-
bhojane niyamaḥ / atra mantrajāpas tu kriyāmāṇaḥ yathā na prākāraṃ pañjaraṃ ca prabalavaramahāmāravīrair bhedyam //
kaścāt pratyeti tathā karttavyaḥ / oṃ kurukulle hrīḥ svāhā / paścād raktāravindapraṇayinītaraṇau bhāsamānaṃ kaṇābhaṃ
lakṣaikena vaśo rājā prajāloko 'yutena tu / hrīḥkārodbhūtaraktotpalam upari tato visphurat sūryyabimbam /
paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurāḥ // tasminnugro 'tiviśvabhramadaruṇamahārocirābhāsuro hrīḥ
devī syād ugramāravyatikaradahanoddāmatīvrānalaśrīḥ // cādhiṣṭhāya hṛdbījaniṣpannaraktakuvalaye akārajacandramaṇḍale
prācīnārkaprakāśāṃ niratiśayamahāyauvanavyaktgarvvāṃ
bhāsvatpiṅgorddhvakeīṃ stanajaghanabharāṃ mṛduśṛṅgāra- ^392
sārām /
vāmāsaktāruṇābhatrinayanakiraṇaspṛṣṭadaṃṣṭrākarālāṃ tāṃ vibhāvya tatsarvvapariṇatāṃ bhagavatīṃ raktavarṇāṃ raktacandra-
prasphūrjjadvaktragarbhabhramadururasanākoṭiruddāmarociḥ // padmāsanāṃ raktāmbarāṃ raktakirīṭavatīṃ caturbhujāṃ savye
viśvāgnisphāradīptadyutismṛmaraśavāsaktavāmāṅghrikoṭi- abhayapradāṃ anyena samāpūritaśarāṃ vāmena ekena ratna-
vinyasyorddhvaṃ sphurantī aditaracaraṇaṃ vāmajānorupānte / cāpadharāṃ apareṇa raktotpaladharāṃ amitābhamukuṭīṃ kuru-
vistīrṇadvīpidehacchadakalitaguruśroṇibhārālasāṅgi kullāparvvatodaranivāsinīṃ śṛṅgārarasojjvalāṃ navayauvanāṃ
niryyadraktāmbudhārāmurasi naraśiraścakramalāṃ vanantī // kurukullāṃ bhāvayet yāvat khedo na bhavati, khede tu mantraṃ
unnālonnidramukhasphuradaruṇaviśālotpaladvaitaklṛpta- japet / tatrāyaṃ mantraḥ - oṃ kurukulle hrīḥ svāhā / sādhyaṃ
krīḍatkodaṇḍakāṇḍaprakaṭitacikaṇakarṇasandhānapūrṇām / vaśīkarttukāmas tu raktośokatale sindūreṇa trikoṇamaṇḍalakaṃ
ākṛṣyogrāṅkuśena tribhuvanam akhilaṃ pālayantīva dhātrīṃ kṛtvā tatra raktakusumair devīṃ sampūjya svayaṃ tu raktāmbaraḥ sādhyaṃ
raktābjaṃ vāmapāṇau nirupamasahajaṃ rāgarājyaṃ tad eva // pādena ākramya nagnaṃ ?hvalaṃ muktakeśāṃ hṛdi raktotpala-
kalikayā vidhyann iva japen mantraḥ / tatraiva mantraḥ - oṃ
^391 kurukulle hrīḥ amukaṃ me vaśīkuru svāhā /

svacchandenduprakāśaśriyam upahasataḥ pañcamaulau kapālān // iti kurukullāsādhanam //


pañcāṅgaṃ pañcamudrābharaṇapariṇataṃ pañcabuddhakrameṇa /
bibhrāṇā rāgavajraṃ śirasi bhagavatī tanmayaḥ sādhakenda-
stanmantraṃ klīvajāpo japati yadi suraurvvandanīyastadaṅghriḥ // 189.
etat sādhanam uttamaṃ bhagavato līlāśanerājñayā
yat kṛtvā karuṇābhidhānakavinā puṇyaṃ samāsāditam / oṃ kurukulle svāhā / āryyatārāyā hṛdaye apratihata-
tenāstāmatiniṣkalaṅkavimalaprajñodayasphāritāṃ śaktiṃ tribhuvanavaśakarmmaṇi prathitaṃ pūrvvoktasamādhistho 'kṣara-
svacchandaprasaraprabhāsvaramahāsaukhyapratiṣṭhaṃ jagat // lakṣaṃ japet / paścāt puṣpadhūpavilepanagandhacūrṇatāmbūlādi
yasyānenābhimantrya dīyete sa vaśo bhavati / sugandhidhūpena
// kurukullāyāḥ sādhanaṃ śrīhevajratantroddhṛtaṃ samāptam /
/ kṛtir iyaṃ kevaḥ karuṇābhidhānasya / evaṃ ślokāḥ 12 // ^393

svam ātmānaṃ dhūpayet, sarvvajanapriyo bhavati / bandhūka-


188. kusumāni homayet, yasya nāmnā sa vaśo bhavati / khānaṃ
pānaṃ cābhimantrya yasya dīyate sa vaśo bhavati / mahā-
oṃ kurukullāyai namaḥ / puruṣavaīkaraṇe śvetasarṣapo hotavyaḥ / paścāt sutithi-
nakṣatrādinā ca bhagavatyāḥ pūjādikaṃkṛtvā kuṅkuma-
yasyāḥ smaraṇamātreṇa sadevāsuramānuṣāḥ / gorocanākarpūrādaiḥ bhūrjje vastre vā ṣoḍaśāram utpalapatrākāraṃ
dhravaṃ kiṅkaratāṃ yānti kurukullāṃ namāmi tām // cakram abhilikhya cakramadhye mantrasahitaṃ sādhyasādhyānāṃ nāma
ādau mantrī kṛtamukhaśaucādikaḥ sukhāsanasthaḥ svahṛdya- likhanīyam / patreṣu ku ru ku lle akṣaracatuṣṭayayantritaṃ
kārajaccandrasthitahrīḥkāraraśmisamānītakurukullādevīṃ hṛdbīja- sādhyasya kevalaṃ nāma likhanīyam / bahirāḥkāreṇa triguṇī-
janiryātapūjāviśeṣaiḥ sampūjya vandanāṃ pāpadeśanāṃ puṇyānu- kṛtaṃ cakraṃ raktasūtreṇa saṃveṣṭya madanamayaputtalikāyā hṛdaya-
modanāṃ tatpariṇāmanāṃ triśaraṇagamanaṃ bodhicittotpādanaṃ madhye nikṣipya khadirāṅgāreṇa tāpayet, pādākṛṣṭiṃ kurute /
caturbrahmavihārībhāvanāṃ ca kṛtvā śūnyatāṃ vibhāvya mantreṇa puruṣasya striyo vā vaśīkaraṇe tāmrasūcyā yonau pādayo-
r viddhvā tāpayet, vaśībhavaty atra na saṃśayaḥ / mahatyā pratimukhaṃ trinayanāṃ śuklāṃ nīlāruṇadakṣiṇavāmamukhīṃ
śraddhayā imaṃ mantrarājaṃ bhagavatyāḥ pūjāṃ kṛtvā japtavyam / cakrāṅkuśadhanurddharadakṣiṇakarāṃ sitavajraśarapāśatarjjanīdhara-
evam anena krameṇa sarvvasiddhir bhavati / vāmakarāṃ sakrodhadṛṣṭikāṃ sarvvagrahavidhvaṃsinīṃ divyālaṅkāra-
vastravatīṃ vairocananāyakāṃ dhyātvā mudrāṃ bandhayet / dakṣiṇa-
// iti karmmaprasaraprayogaḥ // hastamuṣṭitarjjanīṃ hṛdi saṃsthāpya vāmahastamuṣṭim utthāpayet /
jāpaḥ - oṃ sitātapatrāparājite sarvvagrahān trāsaya
^394 trāsaya hana hana hruṃ hruṃ huṃ phaṭ svāhā /

190. // ity āryyasitāpatrāparājitāsādhanam //

gaṃ raṃ vaṃ yaṃ paṃ śaṃ caṃ ḍaṃ kurukulle sarvvaduṣṭān nāśaya
nāśaya kīlaya kīlaya bhañjaya bhañjaya marddaya marddaya dhvaṃsaya 193.
dhvaṃsaya apasāraya apasāraya śāntiṃ me kuru puṣṭiṃ me kuru
abhimataṃ me kuru sarvvasattvān vaśyaṃ me kuru hrīḥ svāhā / pūrvvoktavidhānena śūnyatābhāvanānantaraṃ aṣṭadalakamalo-
oṃ hrīṃ śrīṃ huṃ hoṃ haṃ hāḥ / pari sūryyasthahuṃkārajavajraṃ vaṃkārādhiṣṭhitavaraṭakeṃ dhyātvā
tatpariṇatāṃ vajracarccikāṃ trinetrām ekamukhīm arddhaparyyaṅka-
// kurukullālā balividhiḥ // tāṇḍavāṃ mṛtakāsanasthāṃ kṛśāṅgīṃ daṃṣṭrotkaṭabhairavāṃ
naraśiromālāvibhūṣitakaṇṭhadaśāmasthyābharaṇavibhūṣitāṃ
pañcamudrādhāriṇīm akṣobhyamukuṭinīṃ vyāghracarmmanivasanāṃ
191. muktakeśīṃ ṣaḍbhujāṃ dakṣiṇe vajrakhaḍgacakradhāriṇīṃ
vāme kapālamaṇikamaladharāṃ raktavarṇāṃ karmmānurūpataḥ
nama uṣṇīṣavijayāyai / śuklādivarṇayuktāṃ ca dhyātvā svahṛccaṃkārakarānītajñānacakraṃ

pūrvvoktavidhānena candre sitabhrūṃkārajāṃ śuklāṃ trimukhāṃ ^396


trinetrāṃ navayauvanāṃ nānālaṅkāradharāṃ aṣṭabhujāṃ bhagavatīṃ
cintayet pītakṛṣṇadakṣiṇetaravadanāṃ dakṣiṇacaturbhujaiḥ puraḥ saṃsthāpya pūjādikaṃ nirvvarttya praveśayet tato mantraṃ
viśvavajrapadmasthabuddhabāṇavaradamudrādharāṃ vāmacaturbhujaiḥ cāpa- japet - oṃ vajracarccike huṃ svāhā /
tarjjanīpāśābhayahastapūrṇakumbhāḥ caityaguhāgarbhasthitāṃ // iti vajracarccikāsādhanam //
vairocanamukuṭinīṃ niṣpādya svabījam padmasthaṃ hṛdi dhyāyāt /
tad anu vikhālalāṭakaṇṭhanābhicaraṇeṣu yathākramaṃ huṃ trāṃ
hrīḥ aṃ aḥ iti pañcākṣarāṇi paśyet / tato mantraṃ 194.
japet, oṃ bhrūṃ svahā /
namo mahāpratisarāyai /
// uṣṇīṣavijayāsādhanaṃ
pūrvvoktavidhānena śūnyatābhāvanānantaram akārajendu-
^395 maṇdale pītapraṃkārajaṃ kṛtavividharaśmiparārthaṃ pariṇamya
bhagavatīṃ mahāpratisarāṃ jhaṭity ātmānaṃ niṣpādayet, pītāṃ
192. caturmmukhāṃ trinetrāṃ aṣṭabhujāṃ prathamamukhaṃ pītaṃ dakṣiṇaṃ
sitaṃ paścimaṃ nīlaṃ vamaṃ raktaṃ dakṣuṇabhujaī khaḍgacakra-
pūrvvoktavidhānena hṛdi candramaṇḍale sitaoṃkārajāṃ triśūlaśaradharāṃ vāmabhujaiḥ paraśucāpapāśavajradharāṃ viśva-
sitātapatrāparājitāṃ bhagavatīṃ trimukhāṃ ṣaḍbhujāṃ padmacandrāsane lalitākṣepasaṃsthitāṃ raktaprabhāmaṇḍalāṃ
sarvvābharaṇabhūṣitāṃ vicitravastravasanāṃ paṭṭāṃśukottarīyāṃ sarvvasiddhiṃ me prayaccha sarvvakarmmasu ca me cittaṃ śreyaḥ kuru huṃ
nānāratnamukuṭīm / evaṃ vicintya tataḥ kāyavākcittacandreṣu hahahahahoḥ bhagavan sarvvatathāgatavajra mā me muñca vajrībhava
oṃ āḥ huṃ sitapītanīlatryakṣarāṇi cintayet / tataḥ mahāsamayasattva āḥ - śatākṣaramantraḥ / utthānakālasamaye
stānāntare candrasthapraṃkāraṃ vicintya nānāvidhadevatībhi- pūjādikaṃ kṛtvā kṣamāpayet /
r ātmānaṃ pūjitaṃ dṛṣṭvā tāvad bhāvayet yāvat khedo na
japet / khedo sati svahṛccandre muktāhāropamaṃ mantraṃ // iti mahāpratisarāyāḥ sādhanaṃ samāptam //
paśyan japet / oṃ maṇidhari vajriṇi mahāpratisare huṃ huṃ
phaṭ phaṭ svāhā /
196.
// mahāpratisarāsādhanam //
mantrīṃ sarvvajane 'pi janmamaraṇavyādhivyathāvihvale
^397 kāruṇyaṃ muditām upekṣaṇamatiṃ kṛtvopadeśādataḥ /
māyāsvapnasamaṃ samagramakhilaiḥ śūnyaṃ vikalpair jagat
195. vijñānaikavapur vibhāvya purato mantrī tatas tena ca //
śubhrākāraśaśāṅkabinbaluṭhitāṃ pītākṛtiṃ praṃkṛtiṃ
prathamaṃ yogī samāhitacitto bhūtvā hṛdi paṃkārapariṇataṃ kurvvāṇāṃ nijaraśmibhiḥ pratidiśaṃ viśvasyasadvāñcchitam /
viśvapadmaṃ tatropari akārapariṇataṃ candramaṇḍalaṃ tatra pītaṃ
praṃkāraṃ vinyasya tadvinirgataraśmibhiḥ gurubuddhabodhisatvvān ^399
sañcodyānīyāgrato vicitrāsanopaviṣṭān vandanāpūjanā-
pāpadeśanāpuṇyanumodanātriśaraṇagamanabodhicittotpāda- dhyātvā viśvasarojagarbhavilasaccandrāsanasthāyinī
puṇyapariṇamanākṣamāpanāḥ kuryyāt / tato maitrīkaruṇā- pītāpītasitāsitāruṇamukhaṃ netratrayālaṅkṛtam //
muditopekṣābhāvanā / oṃ śūnyatājñānavajrasvabhāvātmako mailīratnamayaṃ vicitravasanaṃ raktaprabhāmaṇḍalaṃ
'ham ity uccāryya śūnyaṃ vibhāvya tataḥ svacitte jhaṭiti candraṃ līlākṣiptapayodharayugāsaktottarīyāṃśukam /
pītapraṃkāraṃ [ca] vibhāvya tatpariṇāmena pratisarāṃ supītāṃ khaḍgaṃ cakraśaratriśūlaparaśuśrīpāśavajraṃ dhanu-
ratnamukuṭinīṃ pītaśuklapītaraktacaturmmukhīṃ trinetrām aṣṭabhujāṃ r bibhrāṇā bhujapallavaiḥ pratisarā bhūyāt svayaṃ sādhakaḥ //
dakṣiṇabhujaiḥ khaḍgacakratriśūlaśaradhāriṇīṃ vāmabhujaiḥ pāśa- oṃ āḥ huṃ iti cākṣaraiḥ paṭumatir dehe girisvaāntake
paraśucāpavajradhāriṇīṃ padmacandrāsane lalitākṣepasthitāṃ dṛṣṭvā candragataṃ sitaṃ vidhiyutaṃ pītaṃ ca nīlātmakam /
nānāratnābharaṇavibhūṣitāṃ vibhāvya tasyāḥ śiraḥkaṇṭha- saccandre kucayugmamadhyamilitapraṃkārajanmārcciṣā
hṛdayopahṛdayeṣu candrasthaśuklaraktapītakṛṣṇān oṃ āḥ praṃ niṣpannaiḥ paripūritaṃ nijavapurdhyāyāt sa devīgaṇaiḥ //
huṃkārān vinyasya etan mantroccāreṇātmānaṃ devīrūpam adhiti- evaṃ ca sphuraṇe 'pi saṃhatividhau sañcātakhedo yadā
ṣṭhet / tataḥ svahṛdayān nirgataraśmibhir akṣobhyādīn sañcodyā- muktādāmanibhaṃ tadā sthiramatiḥ raśmipratānojjvalam /
nīya abhiṣekaṃ gṛhītvā mukuṭe adhipatim akṣobhyaṃ cintayet / hṛccandropari mantrarājamasamaṃ dhyāyan japed īdṛśaṃ
nityaṃ sādaramañjasā bahutāraṃ kālaṃ viśuddhāśayaḥ //
^398 tatrāyaṃ mantrarājaḥ - oṃ maṇidhari vajriṇi mahāprati-
sare huṃ huṃ phaṭ phaṭ svāhā /
tataḥ svahṛdayāt pūjādevīḥ saṃsphāryya pūjayitvā śatākṣara-
mantram āvarttya ca tāvad bhāvayet yāvat khedo na jāyate / // pratisarāsādhanam //
khinne citte sati mantraṃ japet - oṃ maṇidhari vajraṇi
mahāpratisare huṃ huṃ phaṭ phaṭ svāhā / tato 'pi mantraḥ - ^400
oṃ vajrasattva samayam anupālaya vajrasattvatvenopatiṣṭha dṛḍho me
bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava 197.
pustakavatī jīṃbījā amitābhamukuṭī arddhaparyyaṅkasthitā
pūrvvoktavidhānena viśvapadmacandre haritamāṃkārajāṃ mahā- nānālaṅkāravatī sūryyasanaprabhā ceti /
māyūrīṃ haritavarṇāṃ trimukhāṃ ṣaḍabhujāṃ pratimukhaṃ trinetrāṃ
kṛṣṇaśukladakṣiṇetaravadanāṃ dakṣiṇatrihasteṣu yathākramaṃ // ity āryyamahāsitavtīsādhanam //
mayūrapicchabāṇavaradamudrāḥ tathā vāmatrihasteṣu ratnacchaṭā-
cāpotsaṅgasthakalaśā vicitrābharaṇāṃ śṛṅgārarasāṃ nava-
yauvanāṃ candrāsane candraprabhāvatīṃ arddhaparyyaṅkinīmamogha- 201.
siddhimakuṭāṃ bhāvayed ātmānam / tato 'syāḥ śiraḥkaṇṭha-
hṛdayanābhisthacandreṣu yathākramaṃ oṃ āḥ māṃ huṃ ity akṣara- athāmnāyāntareṇa pañcamahādevatyo nirddiśyante / tatra
catuṣṭayaṃ vibhāvya sphuraṇasaṃharaṇaṃ kurvvīta / tato mantraṃ mahapratisarā pītā trimukhī pratimukhaṃ trinayanā daśa-
japet - oṃ mahāmāyūrī vidyārājñī huṃ huṃ phaṭ phaṭ bhujā kṛṣṇasitadakṣiṇetaravadanā dakṣiṇapañcabhujeṣu yathā-
svāhā / kramaṃ khaḍgavajrabāṇavaradahṛdayaśāyihastasthacchatrāṇi tathā

// ity āryyamahāmāyūrīsādhanam // ^402

^403
198.
^404
pūrvvoktavidhānena viśvapadmacandre buṃkārodbhavāṃ mahā-
sāhasrapramarddanīm ātmānaṃ dhyāyāt śuklām ekamukhīṃ ṣaḍ- cakrāṇi, vāmaṣadbhujeṣu khadvāṅgāṅkuśadhanuḥparaśupāśa-
bhujāṃ dakṣiṇatribhujeṣu khaḍgabāṇavaradamudrāḥ, vāmatribhujeṣu hṛttarjjanyaḥ, prathamamukhaṃ kṛṣṇaṃ aparāṇi mukhāni pañcavarṇāni
dhanuḥpāśaparaśavaḥ, vicitrālaṅkāradharāṃ rūpayauvana- viśvapadmasūryyāsanā ceti / oṃ huṃ huṃ huṃ svāheti
śṛṅgāravatīṃ vairocanakirīṭayuktāṃ padmacandrāsanaprabhām / jāpamantraḥ /
atraiva bhavati dhāriṇī - namo ratnatrayāya, namaś caṇḍa-
// ity āryyamahāsāhasrapramarddanīsādhanam // vajrapāṇaye mahāyakṣasenāpataye, namo bhagavati mahā-
vajragāndhāri anekaśatasahasraprajvalitadīptatejāyai ugra-
^401 bhīmabhayānakāyai yoginīyai bhīṣmabhaginīyai dvādaśa-
bhujāyai vikīrṇakeśīyai anekarūpavividhaveśadhāriṇīyai,
199. ehy ehi bhagavati mahāvajragandhāri trayāṇāṃ ratnānāṃ
satyena ākaṭa ākaṭa baladevādikaṃ ye cānye samaye na
mahāmantrānusāriṇī caturbhujaikamukhī kṛṣṇā dakṣiṇa- tiṣṭhanti tānāvarttayiṣyāmi, śīghraṃ gṛhṇa gṛhṇa gṛhṇa oṃ
bhujadvaye vajravaradavatī vāmabhujadvaye paraśupāśavatī huṃkāra- ala ala ala ala hulu hulu mulu mulu culu culu
bījā akṣobhyakirīṭinī sūryyāsanaprabhā ceti / dhama dhama rakṣa rakṣa rakṣāpaya rakṣāpaya pūraya pūraya
āviśa āviśa bhagavati mahāvajragandāri siddhacaṇḍa-
// ity āryyamahāmantrānusāriṇīsādhanam // vajrapāṇirājñāpayati hrīḥ haḥ huṃ svāhā / asyāḥ
karmmaprasaro 'nekavidhiḥ /

200. // iti vajragandhārīsādhanam //

mahāsitavatī caturbhujaikamukhī raktā dakṣiṇabhujadvaye ^405


akṣasūtravaradavatī vāmabhujadvaye vajrāṅkuśahṛtpradeśastha-
206. sphuraṇsaṃharaṇayogena sādaranirantarābhyāsenāvalambya tasyā
jāpamantraḥ - oṃ maṇidhari vajriṇi mahāpratisare huṃ huṃ
nama āryyapratisarāyai / phaṭ phaṭ svāhā /
tasyā mahāpratisarāyāḥ pūrvvasyāṃ diśi tathaiva pūrvva-
prathamaṃ tāvan mantrī mukhaśaucādikaṃ kṛtvā mano 'nukūle yogam adhikṛtya viśvapadmamadhye huṃkāreṇa vajracihnapariṇamena
sthāne sukhāsane upaviśya oṃ āḥ huṃ rakṣa rakṣa huṃ phaṭ mahāsāhasrapramarddanī kṛṣṇavarṇā piṅgalorddhvakeśā nara-
svāheti sthānātmayogena rakṣam adhitiṣṭhet / tataḥ svahṛdi kapālālaṅkṛtā bhrūbhṛkuṭidaṃṣṭrākarālavadanā sphuratsūryya-
akārajaṃ candramaṇḍalaṃ tasyopari dṛṣṭvā mahāpratisarāpramukhān maṇḍalāsanā lalitākṣepeṇa mahābhūtamahāyakṣānākrama-
sagaṇaparivārān pūjayet / puṣpadhūpadīpagandhabalinaivedyā- māṇā kaṭakakeyūramaṇḍitā hāranūpurabhūṣitā, tasyā dakṣiṇa-
dīni ḍaukayitvā pāpaṃ pratideśayet, triratnaśaraṇaṃ gacchet,
bodhicittam utpādayet, kuśalamūlaṃ praiṇāmya kṣamāpayet, ^307
tataś caturbrahmavihārān bhāvayet - tadduḥkhoddaraṇā karuṇā
sukhapratiṣthānā maitrī sthirasukhatvena muditā tathatarūpatvo- prathamabhuje varadavajraṃ dvitīye aṅkuśaṃ tṛtīye śaraṃ caturthe
pekṣā / tataḥ sarvvadharmmān manasā 'valambya nirvvikalpakaṃ khaḍgaṃ vāmaprathamabhuje tarjjanīpāśaṃ dvitīye paraśauṃ tṛtīye
vicintya oṃ śūnyatājñanavajrasvabhāvātmako 'ham / tato dhanuḥ caturthe padmopari ṣoḍaśaratnam, tasyā mūlamukhaṃ kṛṣṇaṃ
huṃkāreṇa viśvavajramayīṃ bhūmiṃ adhitiṣthet / tataiva ca dakṣiṇe śvetaṃ pītaṃ vāme haritaṃ sarvvaṃ trinetram, nānā^
vajreṇa vajrapañjaraṃ vajraprākāraṃ vajravitānaṃ ca vicintya ratnādyalaṅkṛtaśarīrā mahābala%kramā raudraveśā vaṭavṛkṣopa-
tanmadhye suṃkārapariṇataṃ sumeruparvvataṃ mahāmoksapurabhavanaṃ śobhitā saptamātrādidevatāsantrāsanakarī revatyādigrahāṇāṃ
nānākusumābhikīrṇam, tasyopari huṃkāreṇa viśvavajraṃ santrāsitamanāḥ vāsukyādyaṣṭanāgasantrāsanakarī vāta-
paṃkārapariṇataṃ viśvapadmaṃ karṇikākeśarānvitam, tasyopari pittaśleṣmādisaṃśodhanakarī raudratamo 'ndhakārameghasphuṭanakarī
candramaṇḍalamadhye paṃkāraraśmiṃ saṃsphāryya taiḥ pañcajñānātmakaṃ sarvvāpamṛtyunivāraṇakarī / tasyā jāpamantraḥ - oṃ amṛta-
ākṛṣya sarvvatathāgataiḥ sahaikīkṛtya dravībhūtabīja- vare varapravaraviśuddhe huṃ huṃ phaṭ phaṭ svāhā /
pariṇāmena vakṣyamāṇavarṇākṛtiḥ mahāpratisarā gauravarṇā tato mahāpratisarāyā dakṣiṇadigbhavane viśvapadmopari
dviraṣṭavarṣākṛtiḥ caityālaṅkṛtamūrddhā candrāsanasthā sūryya- candramaṇḍalamadhye māṃkārabījapariṇāmena jhaṭiti mahā-
maṇḍalālīḍhā vajraparyyaṅkinī trinetrā aṣṭabhujā cala- māyūrī pītavarṇā sūryyamaṇḍalālīḍhā sattvaparyyaṅkinī
trimukhā trinetrā aṣṭabhujā ratnamukuṭinī sarvvābharaṇabhūṣitā
^306 tasyā dakṣiṇaprathamabhuje varadaṃ dvitīye ratnaghaṭadharā tṛtīye
mayūrapicchaṃ tṛtīye ghaṭopari viśvavajraṃ caturthe ratnadhvajam,
tkuṇḍalaśobhitā hāranūpurabhūṣitā kanakakeyūramaṇḍita- tato mūlmukhaṃ pītaṃ dakṣiṇe kṛṣṇaṃ vāme raktam, aśoka-
mekhalā sarvvālaṅkāradhāriṇī, tasyā bhagavatyāḥ prathamamukhaṃ vṛkṣopaśobhitā tatpārśvasthitā, sasaptaviṣasañchādanakarī
gauravarṇaṃ dakṣiṇaṃ kṛṣṇaṃ pṛṣṭhe pītaṃ vāme raktam, dakṣiṇaprathamabhje saraudrakapilādirākṣasīvidhvaṃsanakarī samastanāgādīnāṃ
cakraṃ dvitīye triśūlaṃ tṛtīye dhanuḥ caturthe paraśuṃ, santrāsanakarī devanāgayakṣagandharvair namaskaraṇīyā sasapta-
bodhivṛkṣopaśobhitā nānāpuṣpaphalādyalaṅkṛtā brahmāviṣṇu- viṃśanakṣatrādinavagrahādibhiḥ sevanīyā sasthāvarajraṅgama-
maheśvaranandikeśvarādibhiḥ saṃstutā, devanāgayakṣagandharvvai-
r dakṣiṇapārśve satkaraṇīyā, indrayamavaruṇavaiśravaṇāsuragaruḍa- ^408
kinnaramahoragādibhiḥ devaiḥ stutā, rāgadveṣamohavāsanānu-
sandhipāśacchedanakarī, paramantramudrāviṣakākhorddacūrṇaprayoga- viṣavimocanīyā sadevadaityāsurasammohanakarī / tasyā
viddheṣaṇābhicārakāṇāṃ ca duṣṭacittānāṃ vidhvaṃsanakarī, bhagavatyā jāpamantraḥ - oṃ amṛtavilokini garbhasaṃrakṣaṇi
sarvvabuddhabodhisattvāryyagaṇavarapūjābhirātānāṃ paripālanakarī, ākarṣaṇi huṃ huṃ phaṭ phaṭ svāha /
mahāyānodgrahaṇalikhanapaṭhanavācanasvādhyayanaśravaṇadhāra- tasyāḥ pratisarāyāḥ paścimadiśi viśvāpdmopari candra-
ṇābhiyuktānāṃ parirakṣaṇakarī / evaṃbhūtāṃ bhagavatīṃ maṇḍalamadhye maṃkārabījapariṇāmajāṃ mahāmantrānusāriṇīṃ
bhāvayet śuklavarṇāṃ dvādaśabhujāṃ trimukhāṃ trinetrāṃ sphuratsūryya- cchinnaṃ japet /
maṇḍalālīḍhāṃ ratnamukuṭinīṃ sarvvālaṅkāraśobhitāṃ nava-
yauvanopetāṃ hāranūpurakuṇḍalālaṅkārāṃ śirīṣavṛkṣepa- ^410
śobhitām, tasyāḥ prathamabhujābhyāṃ dharmmacakramudrā dvitīya-
bhujābhyāṃ samādhimrdrā tṛtīye varadaḥ caturthe abhayaḥ pañcame jvare gare tathā gore saṃgrāme ca tathaiva ca /
vajraṃ ṣaṣṭhe śaraḥ tṛtīye tarjjanīpāśaḥ caturthe dhanuḥ pañcame ḍākinī[sa]bhūtocchuṣmadīśatrupratīḍite //
ratnacchaṭā ṣaṣṭhe padmāṅkitakalaśaḥ, mūlamukhaṃ śuklaṃ dakṣiṇe aśanividyunmeghānāṃ pūrvvate vanamārgayoḥ /
kṛṣṇaṃ vāme raktam, nānākusumābhikīrṇā sāṣṭaloka- tasmān mantraṃ smaern nityaṃ sarvvaśaṅkānisūdanam //
palādidevaiḥ saṃpūjanīyā sacaturmahārājikadevasaṅghaiḥ tatraiva kramaḥ -
saṃstutā samalāvidyādharair arccitā / tasyā jāpamantraḥ - oṃ sarvvasattvahitārthāya sarvvasattvahitodayam /
vimale vipule jayavare amṛte viraje huṃ huṃ phaṭ phaṭ svāhā / yena kenacidadhyeṣyamāyuṣo vṛddhihetutaḥ //
tato mahāpratisarāyā uttarasyāṃ diśi viśvapadmopari pañcarakṣāvidhānaṃ ca likhyate svastyayanaṃ mayā /
candramaṇḍalamadhye trāṃbījapariṇāmajā mahāsitavatī sattvānāṃ ca hitārthāya varttayan maṇḍalaṃ śubham //
haritavarṇā sūryyamaṇḍalālīḍhā trimukhā trinetrā ṣaḍbhujā śucibhūmyāṃ śubhe ramye gomayenopalepite /
tathāgatamukuṭinī sarvvābharaṇālaṅkṛtā divyavastropacchādanī, vitānavitate caiva nānāvastrapralambite /
samāntālliptagandhena candanena viśeṣataḥ /
^409 viṃśāṣṭa(ka)maṅguliṃ kṛtvā maṇḍalaṃ varttayet tataḥ //
śvetena raktacūrṇena śāntikarmma praśasyate /
tasyāḥ prathamabhuje abhayaṃ dvitīye vajraṃ tṛtīye vāma^ padmasyāṣṭadalaṃ kuryyāt karṇikākeśarānvitam //
prathamabhuje tarjjanīpāśaṃ dvitīye dhanuḥ tṛtīye ratnadhvajam, kalaśān pañca saṃsthāpya sragdāmavastraśobhitam /
mūlamukhaṃ haritaṃ dakṣiṇe śuklaṃ vāme raktam, campakavṛkṣopa- chatrapatākāsaṃyuktapallvaena tu chāditam //
śobhitā sakāmadevādipramukhaiḥ sampūjya stutā sahārītyādi- pustakaṃ dharmmadhātuṃ ca paṭaṃ cāgrāvalambitam /
yakṣayakṣiṇīvidhvaṃsanakarī kākolūkagṛdhraśyenakapotādi- puṣpaṃ dhūpaṃ ca gandhaṃ ca balinaivedyaḍhaukitam //
vidrāvaṇakarī sabhūtapretapiśācavetālarākṣasādisaṃmohana- dūrvvākundasamāyuktaṃ śuklapuṣpaṃ viśeṣataḥ /
karī / asyā jāpamantraḥ - oṃ bhara bhara sambhara sambhara digvidikṣu ca devānāṃ pūjayec ca yathāvidhi //
indriyabalaviśodhani huṃ huṃ phaṭ phaṭ svahā / guḍabhaktaṃ śuklapuṣpaṃ pāyasaṃ ca viśeṣataḥ /
evaṃ yathānirddiṣṭaṃ maṇḍalaṃ vibhāvya tasyā raśmisamūha- gandharvvāṇāṃ baliṃ dattvā pūrvvastāne tu sthāpayet //
vyāptāt svasvabījāt raśmīn niścāryya tāś ca raśmayaḥ
samastatraidhātukam abhivyāpya tatraivākṣare praveśayet / puna- ^411
r gaganakuhare sphārayitvā jñānacakram ākṛṣya saṃstutya saṃcāryya
svasamayacakre praveśayet / tato dvayam ekalolībhūtaṃ vibhāvya tilakṛṣṇasurāpūrṇaṃ matsyamāṃsapalāṇḍakaiḥ /
tasmāt raśmibhiḥ sarvvatathāgatān ākṛṣya sampūjya prārthaye- kumbhāṇḍānāṃ baliṃ dadyāt dakṣiṇe diśi sthāpayet //
d abhiṣekam, sicyamānam ātmānaṃ [ca] paśyet / pūjāstutya- pāyasaṃ dadhi kṣīraṃ ca sarjjanaṃ ca viśeṣataḥ /
mṛtāsvādapūrvvakaṃ bhāvayet vicakṣaṇaḥ - cakṣuṣormohavajrī paścimāyāṃ diśi sthāpya nāgānāṃ ca mahābalim //
mahāpratisarā, śrotrayor dveṣavajrī mahāsāhasrapramarddanī, ghrāṇe māṣamuḍgakulasthānāṃ jāmbuḍīsīdhum eva ca /
mātsaryyavajrī mahāmāyūrī, vaktre rāgavajrī mahāmantrānu- uttarasyāṃ diśi sthāpya yakṣāṇāṃ tu baliṃ dadet //
sāriṇī, spharśe īrṣyāvajrī mahāsitvatī / evaṃ rūpavedanā- īśānīṃ diśam ārabhya yāvad vā pathagocare /
saṃjñāsaṃskāraviññānaskandhadhātvāyatanasvabhāvā evaṃ devatā- śuklaraktaṃ ca haritaṃ sragdāma ca pralambitam //
viśuddhito jñātavyā viśeṣataḥ / tatraiva samayī bhūtvā mantraṃ madhyaśvetaṃ sragdāma nānāpuṣpaviśeṣataḥ /
japed anena vidhinā / yāny eva mantrākṣarāṇy uccāryyante tāni kṣīrarudhiraśarāvāṇāṃ sarjjaragandham eva ca //
devatāyogena sādhyanāmavidarbhitena śāntamānasena avi- tattadvastu[vi]śeṣāṇāṃ arghaṃ dattvā yathārthataḥ /
phalāphalaṃ yathāprāptaṃ laḍḍumodakaśaṣkuli // nihatāḥ sarvvarogāś ca svasti bhavati marvvadā /
piṣṭakādi yathoktaṃ ca khaṇḍakṣīraviśeṣataḥ / pāṭha svādhyāyayogena nirvvighno bhavati niścitam //
dakṣiṇe baliṃ saṃsthāpya aṣṭacihnena śobhitam //
tathā ca - // pañcarakṣāvidhānam //
dharmmabhāṇaka ācāryaḥ karmmvajrī tathaiva ca /
snānaṃ kṛtvā śucirvastraṃ āsanaṃ ca śucirmatam //
pūrvvābhimukhaṃ tiṣṭhet pāṭhayet maulinaṃ sadā / 207.
piṇḍapātikabhikṣūṇāṃ śuci śīlaṃ praśasyate //
ācāryyāṅgulimā kaścit pāṭhayet pariśuddhitaḥ / namo vajraśṛṅkhalāyai /
ekavārādikārabhyaikaviṃśādi pravarttayet //
pūrvvoktavidhānena hṛdi candramaṇḍale haritahuṃkārajñāna-
^412 niṣpannāṃ vajraśṛṅkhalāṃ trimukhāṃ ṣaḍbhujāṃ nīlaśukla-
dakṣiṇetaramukhīṃ trinetrāṃ vajraśṛṅkhalaśaravaddakṣiṇakaratrayāṃ
nyūnādhikavidhau pāṭhe samyaksiddhir na jāyate / tarjjanīpāśacāpavadvaāmakaratrayāṃ haritaśyāmavarṇāṃ īṣaddha-
dhairyyavīryyeṇa sampannaḥ karuṇāsattvārthamudyamāt // sitamukhīṃ sarvvālaṅkārāṃ duṣṭasattvanisūdanīm ātmānaṃ dhyātvā
tena svastyayanaṃ kuryyāt pūrvvabuddhena bhāṣitam / mudrāṃ bandhayet / hastadvayena pṛthak pṛthak vajramuṣṭiṃ kṛtvā
śuklabhājanabhaktānāṃ āmiṣaṃ ca vivarjjayet // kanīyasīṃ tarjjanīṃ ca śṛṅkhalākāreṇa bandhayet / oṃ
sarvvaṃ nirāmiṣaṃ kṛtvā sarvvaśāstre tu sammatam / vajraśṛṅkhale huṃ phaṭ svāhā iti jāpamantraḥ /
uttarābhimukhācāryyaḥ tatra karmma samārabhet //
bhāvayet pūrvvam uddiṣṭaṃ devatālambanaṃ prati / // vajraśṛkhalāsādhanam //
stutipūjāsamāyukto ghaṇṭāvādanatatparaḥ //
namo 'stu buddhāya anantagocare ^414
namo 'stu te satyaprakāśake mune /
satye pratiṣṭhāya prajāya mocake 208.
sarvve ca kāmāḥ saphalā bhavantu //
namas te puruṣavīra namas te tu tathāgatāḥ / pūrvvoktavidhānena śūnyatābhāvanānantaraṃ viśvakamala-
namas te devatāḥ sarvvā dharmmadhāto namo 'stu te // sūryyasthaharitaśyāmahuṃkārajāṃ haritāṃ trimukhāṃ aṣṭabhujāṃ
dūrvvākundasamāyuktaṃ sādhyanāmavidarbhitam / prathamamukham īṣaddhāsarasaṃ dakṣiṇaṃ kapilaṃ kapilalocanaṃ ca
arccayed devatāmūrdhni dharmmadhātuṃ tathaiva ca // vāmaṃ raktaṃ bhṛkuṭīdaṃṣṭrākarālaṃ dakṣiṇeṣu catuḥkareṣu abhaya-
sakṛduccāryya mantreṇa sakṛd yogena arccayet / vajraśṛṅkhalaśaradharāṃ vāmacatuḥkarai rudhirapūrṇakapālatarjjanī-
ayutena tu karmmeṇa āyurvarddhati sarvvavit // pāśacāpadharāṃ lalitākṣepāsanasthāṃ vicintya oṃ vajraśṛṅkhale
yena kenacid adhyeṣyaṃ (tasyā) maṇḍalaṃ ca pravarttayet / huṃ phaṭ svāheti mantraṃ japet /
rājyaṃ rāṣṭraṃ tathā yāmaṃ goṣṭham udyānam eva ca //
amanuṣyāvatārarogamaḍakadurbhikṣaṃ naśyati / // iti āmnāyāntareṇa vajraśṛṅkhalāsādhanam //
tena karmmeṇa rakṣante śuṣkadārūṇy api svayam //

^413 209.

acintyakarmmaduḥkhāni yadarthaṃ karttum icchati / ādau tāvan mantrī sukhāsanopaviṣṭaḥ śūnyāḥ sarvvadharmmā
tato rakṣāvidhānena rakṣā bhavati niścitam // ity evam uccārya evam ādyebhyaḥ śūnyā dharmmā prabhavantī-
vātajāḥ pittjā rogāḥ śleṣmajāḥ sannipātajāḥ / ty eva dṛṣṭisampattim utpādya ratnatrayaśaraṇādigamanaṃ kuryyāt /
tato yāvantaḥ sattvāḥ sattvasaṃgraheṇa saṃgṛhītāḥ, te sarvve mayā pariṇamya saṃgrāmatāriṇīṃ devīṃ pītavarṇāṃ manoramāṃ catu-
sarvvajñajñāne pratiṣṭhāpayitavyā iti / tato hṛdaye viśvadala- rvaktrabhujāṃ kruddhāṃ pratyālīḍhāṃ lambodarīṃ śubhāṃ raktavarttula-
kamalaṃ tadupari sūryyabandhacchedanīṃ duṣṭasattvanisūdanīṃ śyāmāṃ trinetrāṃ sunīlāmbaradhāriṇīṃ asicakrasavyahastāṃ vāmābhyāṃ
trimukhīṃ trinetrāṃ dvibhujaikapiṅgalalocanāṃ vāme bhṛkuṭī- tarjjanīpāśakṛtṣṇavajrāṅkitaśvetamūṣaladharāṃ vāmāṅgāśliṣṭa-
mukhīṃ raktadaṃṣṭrākarālāṃ prathame īṣaddhasitānanāṃ aṣṭabhujāṃ triśūlāṃ prathamaṃ pītānanāṃ vāme raktetarasitāṃ ūrddhvavikṛta-
prathamadakṣiṇakareṇābhayadadāṃ dvitīye vajraṃ tṛtīye vajra- dhūmābhāṃ raktapiṅgorddhvajaṭābaddhāṃ kapālapañcaśobhanāṃ padma-
śṛṅkhalāṃ caturthe śaraṃ vāmakare rudhirapūritakapālaṃ dvitīye sūryyamadhyasthāṃ ātmānaṃ bhāvayet sthiram / evaṃ samayasattvaṃ
niṣpādya sūryyasthahṛdbījaraśminā jñānasattvam ānīya sampūjya
^415 jaḥ huṃ vaṃ hoḥ ebhir akṣarair ākṛṣya praveśya baddhvā vaśaṃ nayet /
tatas tathāgatān yācayet - abhiṣiñcantu māṃ sarvva-
tarjjanikāṃ tṛtīye pāśaṃ caturthe dhanuḥ, sphurantīṃ buddhameghān tathāgatāḥ / tato 'kṣobhyādibhiḥ tathāgataiḥ svahṛdayāt
sulalitāsanasthāṃ mārjjāracarmmottarīyāṃ bhāvayet (oṃ) visphāritapañcāmṛtaparipūritakanakakalaśahastair abhiṣicya-
vajraśṛṅkhalām / kṣaṇena prāpyate bodhiḥ kiṃ punar anyāḥ siddhayaḥ / mānam ātmānaṃ bhāvayet / tatreyaṃ abhiṣekagāthā -
oṃ vajraśṛṅkhale huṃ phaṭ svāhā / abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam /
dadāmi sarvvabuddhānāṃ triguhyālayasambhavam //
// vajraśṛṅkhalāsādhanopāyikā samāptā // oṃ sarvvatathāgatābhiṣekasamayaśirye āḥ huṃ svāhā /
tataḥ pariśiṣṭapānīyaṃ pariṇamya mukuṭe akṣobhyo jāyate /
namtram āvarttayen nityaṃ satyavādī dayāparaḥ /
210. oṃ bhagavati dhvajāgrakeyūre parasainyavidhvaṃsanakari
svasainyaparipālani ūrṇāmukhi kha kha khāhi khāhi para-
namo dhvajāgrakeyūrāyai / sainyaṃ anantamukhena anantabhujena prahara prahara huṃ huṃ phaṭ
phaṭ svāhā - hṛdayamantraḥ / oṃ sarvvagrahanakṣatradhyāmīkaraṇi
natvā dhvajāgrakeyūrāṃ sarvvāpāyabhayāpahām /
tasyāḥ sādhanasaṃsiddhir likhyate śraddhayā mayā // ^417
ādau tāvan mantrī mukhaśaucādikaṃ kṛtvā mano 'nukūle
pradeśe sukhāsanopaviṣṭaḥ svāhā - upahṛdayamantaraḥ / mālāmantras tu dhāraṇyāṃ draṣṭavyaḥ /
sanmaitryādimanaḥśuddho danapāramitāparaḥ / utthānakāle -
bhāvayen māravidhvaṃsakāriṇīṃ tāriṇīṃ raṇe // kṛto vaḥ sarvvasattvārthaḥ siddhir dattā yathānugā /
oṃ vajrārkavimale svāheti mantram uccāryya svahṛdi gacchadhvaṃ buddhaviśayaṃ punar āgamanāya muḥ //
akārākārapariṇatacandrasūryyasampuṭopari dhvaṃkārapīta- ity anena mantreṇa visarjjayitvā viharet /
raśmibhir ākāśadeśe buddhabodhisattvān dṛṣṭvā manomayapuṣpā- // iti dhvajāgrakeyūrāsādhanaṃ samāptam /
dibhiḥ sampūjya triśaraṇagāthāṃ paṭhet / tadanantaraṃ oṃ svabhāva-
śuddhāḥ sarvvadharmmāḥ svabhāvaśuddho 'ham iti mantram uccāryya muhūrttaṃ / kṛtir iyaṃ paṇḍitamadhyamakarucorddharmmākaramateḥ //
śūnyatāṃ bhāvayet / tataḥ oṃ śūnyatājñānavajrasvabhāvātma-
ko 'ham ity āhaṅkāram utupādya sattvādyuddharaṇāśayaḥ pratibimba-
sannibhaṃ candrasūryyasampuṭopari dhvaṃkārapītaraśmibhir ananta- 211.
sattvān buddhabodhisattvarūpeṇālaṅkṛtya taddhṛdi praviśya punar ā-
nama āryyoṣṇīṣavijayāyai /
^416
prathamaṃ tāvan mantrī mukhaśaucādikaṃ kṛtvā sukhāsanopa-
gatya raśmisamūhaṃ bīje praviśantaṃ bhāvayet / tat sarvvaṃ viṣṭaḥ caturbrahmavihārān bhāvayet / tadanantaraṃ svahṛdyakāra-
pariṇataṃ candramaṇḍalaṃ dhyātvā tadupari sitabhruṃkāraṃ dṛṣṭvā
tadvinirgataraśmisamūhair jagad avabhāsya purataḥ sarvvabuddhabodhi- praṇamya padmaṃ jagannāthaṃ dhyānāsaktajagatpriyam /
sattvān vicintya pūjāpāpadeśanādikaṃ kuryyāt / tataḥ punar api uṣṇīṣārādhanaṃ vakṣye svasmaraṇāya sādhanam //
svahṛdīndau paṃkārajaṃ viśvadalakamalaṃ dhyātvā tadupari kvacid deśe vihāre vā bhūdharādau manorame /
candrabimbamadhyaśaṃsitabhurṃkāraṃ dṛṣṭvā tatparinatāṃ uṣṇīṣa- sukumārāsanāsīno yogī citte vicintayet //
vijayāṃ caityaguhāntaḥsthāṃ sitavarṇāṃ trimukhāṃ trinetrāṃ aṣṭa- sattvanāṃ śaṅkaraṃ tatra sabhruṃkāraṃ sphuratprabham /
bhujāṃ sarvvālaṅkārabhūṣitāṃ viśvadalakamalacandrasthāṃ baddha- buddhān tasyāvabhāsane pūjayet tryadhvavirttinaḥ //
vajraparyyaṅkāṃ prathamasitavadanāṃ dakṣiṇe pītamukhāṃ vāme sampūjya puratas teṣāṃ pāpaṃ kāyādikarmmajam /
nīlamukhāṃ daṃṣṭrāpuṭāvaṣṭabdhauṣṭhāṃ dakṣiṇacaturbhujeṣu viśvavajra- kṛtādibhedasañjātaṃ deśayed upadeśavit //
raktāravindastha-amitābhajinaśaravaradahastāṃ vāmacaturbhujeṣu anumodyaṃ śubhaṃ sarvvaṃ tatrasūtaṃ viśodhayet /
triratnaśaraṇaṃ ghacchet saprapañcaṃ yathākramam //
^418 upadeśaṃ dṛḍhīkṛtya yāvad ābodhisādhanam /
ālambya kṛpayā sattvān bodhicittaṃ vibhāvayet /
dhanuḥtarjjanīpāśa-abhayabhadraghaṭahastāṃ vairocanamukuṭinīṃ tatrākārodbhavāmbhojasthite śītāṃśumaṇḍale //
divyavasanaparidhānottarīyāṃ sitaprabhāmālinīṃ paśyet / devīṃ tadbījasambhūtāṃ trimukhīṃ ca trilocanām /
tasyā dakṣiṇe lokeśvaro vāme padmadhārī dakṣiṇe cāmara- navayauvanasampannāṃ śṛṅgārādirasāspadām //
hastaḥ, vāme vajrāpāṇiḥ kuvalayadalaśyāmaḥ vāme kuvalayastha- sarvvabuddhaguṇākīrṇāṃ sarvvālaṅkārabhūṣitām /
vajradhārī dakṣiṇe cāmarahastaḥ / etau niṣaṇṇau cintanīyau / prabhālīruddhasarvvāśāṃ śaradgaganasannibhām //
tataḥ pūrvvadakṣiṇapaścimottareṣu acalaṭakīrājanīladaṇḍa- jāmbūnadaprabhākārāṃ śāntasavyānanojjvalām /
mahābalāḥ / sarvve nīlā dvibhujā ekamukhāḥ trinetrāḥ pralayāmbhodharodbhāsibhīmatīvratarānanām //
pratyālīḍhā vyāghracarmmāmbarā ūrddhvakeśā aṣṭanāgābharaṇā
viśvadalakamalasūryyākrāntā vāme tarjjanīpāśahastā ^420
dakṣiṇe khaḍga-aṅkuśavajradaṇḍahastā bhavanīyāḥ / upari
śuddhāvāsakāyikau devaputrau cintanīyau pūrṇakumbhabhṛtāmrtaṃ viśvahṛdayasaṃsaktakuliśaṃ savyapāṇinā /
pravarṣmāṇau / dvitīyenāmbujāsīnaṃ buddham anyena mārgaṇm //
evaṃ saparivārāṃ bhāvatīṃ dhyātvā nyāsaṃ kuryyāt / oṃ vandādaṃ caturthena vāmenāpi yathākramam /
śirasi, āḥ kaṇṭhe, huṃkāraṃ hṛdaye, trāṃ lalāṭe, hrīḥ tarjjanīnihitaṃ pāśaṃ cāpaṃ cāpi tathābhayam //
nābhau, aṃ aḥ pādayoḥ / tato mudrāṃ bandhayet sampuṭāñjaliṃ dadhānaṃ pūrnakumbhaṃ ca dhyāyāt caityaguhalayām /
kṛtvā tarjjanyau saṅkocya / jyeṣṭhāṅguṣṭhābhyāṃ sādhukāraṃ dattvā sabījaṃ cintayet padmaṃ taddhṛdistham anuttaram //
oṃkāratrayasahitāṃ dhāraṇīm ekavāram āvarttya paścāt vinā tasyaśuklaprabhājālacodanāśīlitaṃ nabhaḥ /
mudrayā āvarttayet / oṃ bhruṃ svāhā - hṛdayamantraḥ /oṃ buddhamegair mahāvyūhair bodhisattvaiḥ samantataḥ //
amṛtāyur dade svāhā - upahṛdayāmantraḥ / oṃ amite mahākṛpātmakāste 'pi mantreṇa tryadhvavarttinaḥ /
amitodbhave amitacakrānte amitāgātre amitagāmini cintanīyāḥ prayatnena sadā sekapradāyinaḥ //
amitāyur dade gaganakīrttikari sarvvakleśakṣayaṃkarīye caityāntargatamoṃkāraṃ trāmākāraṃ prabhāsvaram /
svāhā - iti mālāmantraḥ / huṃ hrīḥ aṃ aḥ ity etad bījajātaṃ yathākramam //
śikhālalāṭakaṇṭhasthaṃ hṛnnābhicaraṇasthitam /
// āryyoṣṇīṣavijayāsādhanaṃ samāptam // candramaṇḍalamadhyasthaṃ dhyāyāt yogī maheśvaram //
śaradinduprabhākārau sphuradgabhastimālinau //
^419 padmavajradharau tasyāḥ pārśvayoḥ savyavāmayoḥ /
kekaraṃ purato 'tyagraṃ ṭakkirājaṃ ca dakṣiṇe //
212. nīladaṇḍaṃ tu pṛṣṭhasthaṃ vāme mahāvalaṃ nyaset /
kṛpāṇāṅkuśasadvajradaṇḍasambhūtapāṇayaḥ //
sadvidyudvajrasampātapralayāmbhodaniḥsvanāḥ / pūrvvavac chūnyatāparyyantaṃ vibhāvya jhaṭiti jambhalarūpa-
grīṣmārkanayanālokaduṣṭaprāṇaharā amī // m ātmānaṃ dhyātvā svahṛdaye candramaṇḍalamadhye vaṃkārabīja-
nirjātāṃ vasudhārāṃ bhagavatīṃ dhyāyāt kanakavarṇāṃ
^421 sakalālaṅkāravatīṃ dhānyamañjarīdharām akṣobhyadhāriṇīm / purato
bhagavatīṃ śrīvasundharāṃ dakṣiṇato vasuśriyaṃ paścimataḥ śrīvasu-
viśvahṛdayasaṃsaktakuliśaṃ savyapāṇinā / mukhīṃ vāmato vasumatiśriyam / etāścādyākṣarabījāḥ svanā-
dvitīyenāmbujasīnaṃ buddhan anyena mārgaṇam // yikāsamānarūpāścintanīyāḥ / evaṃ vibhāvya mantra-
varadānaṃ caturthena vamenāpi yathākramam / m āvartayet - oṃ vasudhāriṇi svahā, oṃ vasu svāhā,
tarjjanīnihitaṃ pāśaṃ cāpaṃ cāpi tathābhayam // oṃ vasuśriye svahā, oṃ vasumukhi svāhā, oṃ vasu-
dadhānāṃ pūrṇakumbhaṃ ca dhyāyāt caityaguhālayām / matiśriye svāhā / pratyahaṃ gomayena dvihastapramāṇaṃ catu-
sabījaṃ citayet padmaṃ taddhṛdistham anuttaram // rasraṃ maṇḍalakaṃ kṛtvā trisandhyaṃ sugandhikusumair abhyarcya sahasra-
tasya śuklaprabhājālacodanāīlitaṃ nabhaḥ /
buddhameghair mahāvyūhair bodhisattvaiḥ samantataḥ // ^422
mahākṛpātmakāste 'pi mantreṇa tryadhvavarttinaḥ /
cintanīyāḥ prayatnena sadā sekapradāyinaḥ // catuṣṭayaṃ japatāṃ ṣaṇmāsāt manorathaṃ paripūrayati / yathā-
caityāngargatamoṃkāraṃ trāmākāraṃ prabhāsvaram / labdhakusumānāṃ catur lakṣam āhutiṃ kṛtvā mahatī śrīr bhavati /
huṃ hrīḥ aṃ aḥ ity etad bījajātaṃ yathākramam //
śikhālalāṭakaṇṭhasthaṃ hṛnnābhicaraṇasthitam / // iti vasudhārāsādhanam //
candramaṇḍalamadhyasthaṃ dhyāyāt yogī maheśvaram //
śaradinduprabhakārau savye cāmaradhāriṇau //
padmavajradharau tasyāḥ pārśvayoḥ savyavāmayoḥ / 214.
kekaraṃ purato 'yugraṃ ṭakkirājaṃ ca dakṣiṇe //
nīladaṇḍaṃ tu pṛṣṭhasthaṃ vāme mahābalaṃ nyaset / atha vasudhārāṃ bhāvayitum icchati, tadā sarvvam eva
kṛpāṇāṅkuśasadvajradaṇḍasambhūtapāṇayaḥ // pūrvvavat kin tu ṣaṣṭhasya tṛtīyakaṃ bījaṃ arddhendubindu-
sadvidyudvajrasampātapralāyāmbhodaniḥsvanāḥ / bhūṣitaṃ tenaiva niṣpannāṃ vasudhārāṃ pītavarṇāṃ dhānya-
grīṣmārkanayanālokaduṣṭaprānaharā amī // mañjarīnānāratnavarṣamāṇaghaṭavāmahastāṃ dakṣiṇena varadāṃ
sarvvālaṅkārabhūṣitāṃ sakhījanaparivṛtāṃ bhāvayet aham eva
^421 vasudhāreti / hastadvayena muṣṭiṃ baddhvā madhyamātṛtīyaparvvabhagnā
vasudhārāmudreyam / tato jāpaṃ kuryyāt - oṃ śrīvasunidhāna-
savye tarjjanikapāśair avasavyakarodyatāḥ / kṣetre svāhā / paṭṭagatāṃ bhagavatīṃ avatāryya mahatī pūjāṃ
jvālāmālākulā dhyeyā viśvapadmārkamaṇḍale // kṛtvā bhāvayet svapec ca / tataḥ siddhā bhavati bhagavatī /
ittham aharniśaṃ mantrī bhāvayed yas tu yogavit /
sa prāpnoty acirād bodhiṃ jvarayānapravarttanīm // // vasudhārāsādhanam /

// ity uṣṇīṣavijayāsādhanam //
215.

213. pūrvoktavidhānena pītavaṃkāraparinatāṃ dvibhujaikamukhīṃ


pītāṃ navayauvanābharaṇavastravibhūṣitāṃ dhānyamañjarīnānā-
vasudhārayai namaḥ / ratnavarṣaghaṭavāmahastāṃ dakṣiṇena varadāṃ anekasakhījanapari-
vṛtāṃ viśvapadmacandrāsanasthāṃ ratnasambhavamukuṭinīṃ svabīja- vaśāt / samādhervyutthāya ākāśe yaṃraṃvaṃlaṃpariṇatāni
dhanustrikoṇavarttulacaturasrāṇi harinnīlaraktaśvetāni catu-
^423 rmmahābhūtamaṇḍalāni uparyyupari paśyet / tadupari suṃkāra-
sambhavaṃ sumeruṃ caturasraṃ ca catūratnamayaṃ aṣṭaśṛṅgopaśobhitaṃ
hṛdayāṃ jhaṭiti niṣpādya mudrāṃ bandhayet / hastadvayena muṣṭiṃ vicintya tadupari oṃ medinī vajrībhava vajrabandha huṃ, oṃ
kṛtvā madhyamā tṛtīyaparvvabhagnā vasudhārāmudrā / tataḥ vajraprākāra huṃ vaṃ huṃ, oṃ vajrapañjara huṃ paṃ huṃ, oṃ vajravitāna
oṃ vasudhārā ratnanidhānakṣetre svāhā iti mantraṃ japet / huṃ khaṃ huṃ, oṃ vajraśarajāla trāṃ śaṃ trāṃ, oṃ vajrajvalānālārkka

// vasudhārāsādhanam // ^425

huṃ huṃ huṃ - etair mmantrair vajrabhūmyādiṣaṭkaṃ vidhāya tadabhyantare


216. caturasrādisarvvalakṣaṇasaṃyuktaṃ kūṭāgāraṃ vicintya tanmadhye
raktapaṃkārajam aṣṭadalapadmaṃ tadvaraṭake ālikālipariṇatacandra-
vasudhārāyāḥ paṭasya pratimāyā vā agrataścandanena catu- sūryyasampuṭamadhye raktavajrāntargataṃ raktavaṃkāraṃ prakṛtiprabhāsvaraṃ
rasraṃ maṇḍalakaṃ kṛtvā tatra bhagavatīṃ manasā' 'ropya pūjayitvā paśyet / etat sarvvapariṇāmenātmanaṃ bhagavatīṃ vajra-
candranāliptapāṇiḥ vasudhārādhāraṇīpustakasūtrāvabaddha- vārāhīṃ dāḍimakusumaprakhyāṃ dvibhujāṃ dakṣiṇena vajra-
kusumamālāṃ purataḥ sthāpitodakabhājanena nikṣipya sarvva- tarjjanikākarāṃ vāmena karoṭakakhaṭvāṅgadharāṃ ekānanāṃ
sattveṣu mahāmaitrīcittamālāmbyābhimatasiddhyai hṛdayam ādhāya trinetrāṃ muktakeśāṃ ṣaṇmudrāmudritāṃ digambarāṃ pañcajñānā-
vasudhārādhāraṇīṃ paṭhet / paṭhaś ca svāhānvitamantrāṇāṃ tmikāṃ sahajānandasvabhāvāṃ pratyālīḍhapadākrāntabhairavakāla-
svāhāśabdam uccārayan sitapuṣpadūrvvāsahitākṣatataṇḍulā- rātrikāṃ sārdramuṇḍamālālaṅkṛtagātrāṃ sravadrudhiraṃ pibantīṃ
nyudakabhājane dadyāt ṣaṇmāsaṃ yāvat / pāṭhāvasāne ca bhāvayet /
śucipradeśe tadudakaṃ visarjjayed iti / tathā pūrvvādicaturddaleṣu yathākramaṃ vāmavarttena ḍākinī-
lāmākhaṇḍarohārūpiṇīḥ kṛṣṇaśyāmaraktagaurāḥ; etā
// vasudhārādhāraṇyupadeśaḥ // ekavaktrāḥ caturbhujā vāme kapālakhaṭvāṅgakapālahastāḥ
dakṣiṇe ḍamarukartrikāḥ trinetrā muktakeśā nāgnā ālīḍhāsana-
^424 saṃsthitāḥ pañcamudrāvibhūṣitā bhāvayet / vidigdaleṣu
catvāri bodhicittādipūrṇāni kapālāni vicintayet /
217. tad anu bhagavatīhṛdbījavinirgataraśmibhir jaḥkāeṇa jñāna-
cakram ānīya huṃkāreṇa svasamayacakrajale jalam iva praveśya
prātar utthāya yogī mukhaśaucādikaṃ kṛtvā samayagulikāṃ vaṃkāreṇa bandhanaṃ hoḥkāreṇa teṣaṇaṃ kuryyāt / tataḥ bhruṃhuṃkhaṃ-
mukhe prakṣipya girigahvarādimanorame sthāne viśvavajrā- āḥḍāṃḍaṃkāreṇāyatanāni bodhayet / ṣaḍdevatīśuddhai-
sanāsīna ālikāliṃ vāratrayam uccāryya ahaṃ vajravārāhī
bhūtvā tadākāraṃ jagat sarvvaṃ kariṣyāmīti kṛtaniścayaḥ ^426
svahṛdabjasūryye raktavaṃkāraṃ paśyet / tadīyaraktaraśmibhiḥ
pralayānaladuḥsahairakaniṣṭhabhuvanavarttinīṃ vajravārāhīṃ vakṣya- r mmantrapadair bhagavatīṃ kavacayet / oṃ vaṃ nābhau, hāṃ yāṃ
māṇabhujāyudhāṃ gurubuddhabodhisattvāṃśānīyākāśe purataḥ hṛdi, hrīṃ moṃ vaktre, heṃ hrīṃ mūrddhni, huṃ huṃ śikhāyāṃ , phaṭ
saṃsthāpya hṛdraśmivinirgatapūjābhiḥ sampūjya ca tadagrataḥ phaṭ sarvvāṅgeṣv astram / tato bhagavtīkāyavākcittapatheṣu oṃ
pāpadeśanāpuṇyānumodanāpuṇyapariṇāmanātriśaraṇagamana- āḥ huṃ ity arpayet / dhyānāt khinno mantraṃ japet / tatra
bodhicittotpādādikaṃ kṛtvā caturbrahmavihārān vibhāvya mantraḥ - oṃ vajravairocanīye huṃ huṃ phaṭ svāhā / trisandhyaṃ
tataḥ oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti mantrārtha- balipūrvvakaṃ bhagavatīṃ bhāvayet / bhāvayan bhagavatīrūpeṇa
m āmukhīkurvvan muhūrttam apratiṣṭharūpena tiṣṭhet pūrvvapraṇidhāna- sarvvadā vihared iti /
svabhāvaśuddho 'ham iti / tadanantaraṃ pūjyapūjāpūjakān
// vajravārāhīsādhanaṃ samāptam // sarvvadharmmāṃś ca śūnyānimittāpraṇihitākāreṇa svapna-
pratyayavat pratyātmavedyam adhimuñcan hṛnmantrakiraṇājālai-
// kṛtir iyaṃ mahāpaṇḍitāvadhūtaśrīmadadvaya-
vajrapādānām iti // ^428

r nirābhāsīkṛtya oṃ śūnyatājñānavajrasvabhāvātmako 'ham ity a-


218. haṅkāraṃ kuryyāt /
tataḥ svacittaṃ raktapaṃkārarūpeṇa pariniṣpannaṃ tat pari-
namo vajravārāhyai / ṇamya raktapadmopari aṃkārajataraṇimaṇḍale sitahuṃ-
kāreṇa sūryyasthahrīḥkārādhiṣṭhitāruṇapañcasūcikavajraṃ dhyātvā
kumatidahanadakṣāṃ dhvastadaurvvācyapakṣāṃ sphuraṇasaṃharaṇapūrvvakaṃ tatpariṇatāṃ ṣoḍaśavarṣākārāṃ śara-
viṣahatajanarāśerhelayopāttamokṣām / dindudhavalāṃ raktavarttulatrinetrāṃ īṣaddaṃṣṭrākarālavadanāṃ nānā-
praśamasukhasamṛddhāṃ vajravārāhidevīṃ kusumavirājitamuktakeśārddhvabaddhavirājitāṃ kṛṣṇavajrāvalī-
likhati nicayamasyāḥ kokadatto hi natvā // dvayamadhyīkṛtakapālamālābaddhatriśikhāṃ cakrīkuṇḍalakaṇṭhī-
tatrārddhayāmāvaśeṣāyāṃ rajanyāṃ vidhinotthitaḥ kvacit rucakamekhalālaṅkṛtāṃ vilasattripatākojjvalasavyakarapallava-
śmaśānādau mano 'nukūle sthāne saccandanādyupalipte nānā- sthitapūrvvoktavajreṇa ajñānapuruṣasya bhayānuvidhāyinīṃ ava-
puṣpaprakaropaśobhite sākṣāt śavāsane vā yathāsukham upaviśya savyena adha ekasū[ci]kordhvakṛṣṇapañcasū[ci]kasitadaṇḍānu-
maitryādibhāvanāpūrvvakaṃ svahṛdi aṃkārajasūryyamaṇḍale gataśuṣkasārdraśiroviśvavajrakanakakalaśamūlavinirgataraṇa-
tsūkṣmaghaṇṭikānvitaviśvapatakavirājitabāhudaṇḍāsaṃsakta-
^427 khaṭvāṅgaṃ caturmmārāsṛgāpūrṇapadmabhājanaṃ dhārayantīṃ kṣaradrudhira-
sārdrāntragrathitapañcāśacchiromālāpralambinīṃ raktapadmopari
sitahrīḥkārajaraśmijālaiḥ prakāśīkṛtya vajravārāhī- sūryyasthājñānapuruṣe ālīḍhapadasthāṃ vivastrāṃ pracaṇḍasūryya-
pramukhaguruyoginībodhisattvatathāgatān yathāsthāne puraḥ prabhāṃ sphuradromamālinīṃ pratibimbasamāṃ śṛṅgārādirasopetāṃ
saṃvīkṣya hṛdbījanirgata-pracaṇḍā-caṇḍākṣī-prabhāvatī-mahā- nānānirmmāṇair daśadikṣu jagadarthaparāṃ sūryyasthhrīḥkārādhi-
nāśā-vīramatī-kharvvarī-laṅkeśvarī-drumacchāyā-citta- ṣṭhitasūryyasthavajrahṛdayāṃ vajravārāhīm ātmānaṃ dhyāyāt /
cakrāṣṭābhiḥ, airavatī-mahābhairavā-vāyuvegā-surābhakṣī- tato hṛdbījaraśmijālaiḥ sarvvasattvān tadrūpāpannāṃ niṣpādya
śyāmādevī-subhadrā-hayakarṇā-khagānanā-vākcakrāṣṭābhiḥ; ātmani praveśyāham eva bhagavatī vajravārāhīty ahaṅkāraṃ
cakravegā-khaṇḍarohā-śauṇḍinī-cakravarmmiṇī-suvīrā-mahā- kuryyāt /
bālā-cakravarttinī-mahāvīryyā-kāyacakrāṣṭābhiḥ; nīla-
raktasitavarṇābhiḥ akṣobhyāmitābhavairocanaśirodharābhiḥ; ^429
candrāsanatrinetrapañcamudrādhārābhiḥ; vajrapadmacakrakapālamālā-
vabaddhatriśikhālaṅkṛtaśirobhiḥ; karttrikapālakhaṭvāṅgānvita- tad anu svanādau viśvapadmāruṇasūryyamaṇḍale sita-
pūjāvyagrakarapallavābhiḥ; arghādipuraḥsaraṃ pūjayitvā vandanā- hrīḥkāraṃ dṛṣṭvā tanmantramālām akṣasūtrākārāṃ sitāṃ cakra-
pāpadeśanā-akaraṇasaṃvarapuṇyānumodanātriśaraṇagamanabodhi- bhramaṇayogena vadanavivaraṇe niścāryya buddhaguṇagaṇamaṇimantrau
cittotpādamārgāśrayaṇa-ātmabhāvaniryyātanā-adhyeṣaṇāyā- ṣadhicandratārālipiśāsrakalādiprabhāvam ādāya nābhivivare
canā vidhivad vidhāya puṇyaṃ pariṇāmya śūnyatājñānaprati- praviśantīṃ svapareṣāṃ sarvvājñānadahanātmikāṃ dhyāyāt /
pattaye śirasi sampuṭāñjaliṃ kṛtvā gāthāpāṭapūrvvakaṃ tato hṛdbījaraśmisañcoditagaganasthāṃ jñānadevīṃ purato
tathāgatān adhyeṣayet / tatreyaṃ gāthā - oṃ sarvvatathā- dṛṣṭvā pūrvvoktadevīgaṇair arghyādipuraḥsaraṃ pūjayitvā phetkāra-
gatāḥ śaṃsitāḥ sarvvasattvānāṃ sarvvasiddhayaḥ saṃpadyantāṃ mantrapāṭhapūrvvakaṃ jvālāmudrāṃ baddhvā lalāṭe vāmāvarttena
asrvvatathāgatāścādhitiṣṭhantu oṃ svabhāvaśuddhāḥ sarvvadharmāḥ bhrāmayan tām āvāhayet / tatra ekalolībhāvānmantrā-
haṅkāraṃ kuryyāt / tatrāyaṃ mantraḥ - oṃ yogaśuddhāḥ sarvvadharmmāḥ
yogaśuddho 'ham / tatas taddhṛdbījasañcoditan gaganasthān trisandhyaṃ catuḥsandhyaṃ japet yogī / suṣupsuḥ pūrvvavidhinā
akṣobhyāditathāgatān ānīya taiḥ pañcāmṛtabhṛtapañcatathā- supyāt / evaṃ japabhāvanātmako vidhivat labdhānujño
gatātmakakalaśaiḥ tannirmmitanānātūryyaśaṅkhamṛdaṅgapaṇavavīṇā- aṣṭalokadharmmanirmmuktaḥ śrāddhaḥ samayasaṃvarasthaḥ kṛpāvān
veṇugītadhvanibhiḥ devāsuraiś ca jojotkārapaāyaṇaiḥ kuṅkuma- kalyāṇamitrārādhanatatparo yogī saptalakṣajapena sarvva-
karpūrakasūrīsugandhikusumapravarṣibhiḥ - śāstrakalākalāpeṣy abhijño bhavati / medhāvī śūro
yathā hi jātamāteṇ snāpitāḥ sarvvatathāgatāḥ / viśāradaḥ parṣadanabhibhavanīyo vādī ca bhavati / jvaragara-
tathā snāpayiṣyāmi śuddhaṃ tu divyena vāriṇā // viṣaḍākinyādibhir anupadruto bhavati / yad bhakṣayati tadamṛtaṃ
gāthāṃ paṭhantībhir ātmānam abhiṣicya oṃ sarvvatathāgatā- bhavati / siddhe sati mantrajāpe 'smin etanmantrābhi-
bhiṣekasamayaśriye huṃ ity anenādhiṣṭhāya tāṃ viśvapadma- mantritā kaṭhinī yasyaiva haste dīyate sa mūrkho 'pi kavi-
sūryyasthākṣobhyādhiṣṭhitaśiraskāṃ cintayet / tatas tannirmmita- r bhavati / tasya gandhamātreṇa pannagādayaḥ sannihitā na
pracaṇḍādidevībhiḥ tannirmmitanānāvidhapūjābhiḥ ātmāna- bhavanti / abhir upadravair upadrutānām anyeṣām api sarvvopakāra-
m abhipūjya vakṣyamāṇakrameṇāmṛtāsvādaṃ kṛtvā yāvad icchaṃ samartho bhavati / kiṃ bahunoktena mayāpi jaḍadhiyā śāstre
akṛtakleśena vikṣiptacetasā asya mantrasya lakṣadvyajāpena
^430 idaṃ prajñālokasādhanaṃ kṛtam / ye punaḥ sthiracetasaḥ ananta-
roktagurṇair yuktā teṣāṃ sutarāṃ siddhiḥ syād iti /
dhyātvā sphuraṇasaṃharaṇapūrvvakaṃ drutādidoṣarahitaṃ mantraṃ
japet / tatrāyaṃ mantraḥ - hrīḥ / yadā utthātukāmaḥ tadā ^432
mantramālāṃ nābhisthahrīḥkāre antarbhāvya pūjāpuraḥsaraṃ praṇi-
dhānaṃ vidhāya puṇyaṃ pariṇāmya śatākṣaraṃ ca tridhoccāryya 219.
devyahaṅkāramudvahan sarvvadharmmāṃś ca tadrūpāpannān paśyan yathā-
sukhaṃ vihared iti / sattvān vaśīkṛtya caturāryyasatye 'vatāraṇāya vaśyavidhi-
tatrāyaṃ śatākṣaramantraḥ - (oṃ āḥ) oṃ vajrasattva r ucyate / tataḥ pūrvvoktakrameṇa niṣpannāṃ bhagavatīṃ evaṃ rakta-
samayam anupālaya vajrasattvatvenopatiṣṭha dṛḍho me bhava sutosyo bījacihnapariṇāmato raktavarṇāṃ vibhāvya sampūjya stutiṃ
me bhava supoṣyo me bhava anurakto me bhava sarvvasiddhiṃ me prayaccha kuryyāt akṣobhyavajretyādigāthābhiḥ / tritattvaniryyātādho-
sarvvakarmmasu ca me cittaṃ śreyaḥ kuru huṃ hahahaha hoḥ bhagavan mukhakaroṭatrayopari raktaāḥkārajavajrapadmabhāṇḍe daśa-
sarvvatathāgatavajra ma me muñca vajrībhava mahāsamayasattva samayān ṣoḍaśasvarakakārādicatustriṃśadvyañjanair adhiṣṭhitā-
āḥ (huṃ) iti / nadho yaṃraṃpariṇatavāyvagnimaṇḍalābhyāṃ jvālānalatāpanaṃ
sandhyāntare 'pi jhaṭiti devyākāram abhimukhīkṛtya pūjādi- kṛtvā samayanyastabījaraśmicoditatathāgatasamūhān ānīya
puraḥsaraṃ yāvad icchaṃ vibhāvya prāgvan mantraṃ japtvā pūrvvavat tatrāntarbhāvya ādyasvarajātacandropari huṃkārajacandrasthaṃ
sarvvaṃ kuryyāt / arddharātrasandhyāyāṃ tu pūrvvavat sarvvaṃ kṛtvā tadadhiṣṭhitasitapañcasūcikavajrasphuritaraśmijālair vajradhara-
śayanakāle śiraḥsthāne gurubuddhabodhisattvān dṛṣṭvā sampūjya m api candravajrasya ca praveśāt utpātakatāvicikitsādi-
aṣṭāṅgapātapraṇāmāśayena siṃhaśayyāyāṃ supyāt / tataḥ toṣāpagate tadupari oṃkāraṃ dhyātvā tatkīraṇais tathā-
prabhātasandhyāyāṃ devīprabodhitaḥ san pūrvvavat sarvvaṃ kuryyā- gatān amṛtarūpāpannān nānālokadhātusthāmṛtam api tatra
d iti / yad vā anena krameṇa kvacit pradeśe śavaparyyaṅkena praveśya praṇavaśya ca praveśāt / yathāvanniṣpannam amṛtaṃ dṛṣṭvā
sukhasanopaviṣṭaḥ kṛpayā 'valambya sarvvasatvvān pāpade- vāratrayaṃ tritattvair adhiṣṭhāya vidhivad amṛtāsvādaṃ kṛtvā yāva-
śanām ārabhya yāvad bodhicittotpādapūrvvakaṃ āḥkārapari- dicchaṃ vibhāvya svnāmākṣarapariṇataṃ sādhyaṃ purovarttinaṃ
ṇatāyāṃ svajihvāyāṃ padmadalākārāyāṃ hrīḥkāraṃ jvaladbhāsuraṃ dṛṣṭvā tanmantramalānirgataraśmibhiḥ tam ānīya tatrāntarbhāvya
yāvadicchaṃ vibhāvya sthirīkṛtya śatārddhagulikāmalakṣasūtreṇa tasya cittam akārapariṇataṃ āraktacandramaṇḍalākāraṃ dhyātvā
tanmantramalānirgatāṃ devīṃ raktavarṇāṃ vāmakareṇa hrīḥkāra-
^431 pāśadharāṃ dakṣiṇakareṇa raktotpalakalikānibhavajrāṅkuśadharāṃ
na japaṃ na vrataṃ tasya nopavāso vidhīyate /
^433 akleśato bhavet siddhir devi satyaṃ vadāmy aham //
mantraṃ tava mahāmāye sarvvatrailokyasādhike /
sādhyapurovarttinīṃ dṛṣṭvā oṃ āḥ hrīḥ amukasya cittamā- pravakṣyāmi mahāyoge divyairakṣarapaṅktibhiḥ //
karṣaya huṃ jaḥ iti tām ajñāpayati yogī / tataḥ sā devī oṃ namo bhagavati vajravārāhi āryyāparājite
vidhivat praviśya pāśena saṃveṣṭyāṅkuśena codayantī yathā- traiokiyamātre mahāvidye sarvabhūtabhayāvahe mahāvajre vajrā-
vad ānīya svacitte praveśayet/ devī tu mantramālāntargatā
draṣṭavyā / tatas taṃ muktaśikhaṃ vihvalaṃ galaṃ (?) ^435
rantukāmecchayā ekāntaparavaśībhūtaṃ kṛtakarapuṭāñjalikaṃ
sādhakābhimukhaṃ kiṃ karomīti [brūte] / sane ajite aparājite vaśyaṅkari abhrabhrāmaṇi viṣa-
śodhani krodhani karālini santrāsani māraṇi sugra-
// vajravārāhīsādhanaṃ samāptam // bhedani parājaye vijaye jambhani stambhani mohani vajra-
vārāhi mahāyogini kāmeśvari khage tadyathā protaṃge protaṃge
hana hana prāṇān kiṅkiṇi kiṅkiṇi khekhiṇi khekhiṇi
220. dhuna dhuna vajrahaste śoṣaya śoṣaya khaṭvāṅgakapālaśāriṇi
mahāpiśitamāṃsāsani manuṣyāntraprāvṛte sārdranaraśiro-
digambarā muktakeśī vajravārāhī nābhideśe kartti- mālāgrathitadhāriṇi sumbhanisumbhe hana hana prāṇān
kapāladhāriṇī nṛtyantī cintyā / vaśyaṃ bhagavatīti / sarvvapāpasattvānāṃ sarvvapaśūnāṃ māṃsacchedani krodhamūrtte
daṃṣṭrākarālini mahāmudre śrīherukadevasya agramahiṣi
// vajravārahyā vaśyavidhiḥ // sahasraśire sahasrabahvae śatasahasrānane jvalitatejase
jvālāmukhi piṅgalalocane vajraśarīre vajrāsane mili
^434 mili timili timili he he huṃ huṃ kha kha dhu dhu dhuru
dhuru muru muru advaite mahāyogini paṭhitasiddhe dreṃ dhraṃ dreṃ
221. dhaṃ dhaṃ graṃ graṃ he he ha ha bhīme hasa hasa vīre hā hā ho ho
huṃ huṃ trailikyavināśani śatasahasrakoṭitathāgataparivārite
oṃ namo bhavagavyai āryyavajravārāhyai / huṃ phaṭ siṃharūpe khaḥ gajarūpe gaḥ trailokyodare mahāsamudra-
mekhale grasa grasa phaṭ vīrādvaite huṃ huṃ hā hā mahā-
athāto bhagavatīnāṃ guhyeśvarīṇāṃ sarvvadevatīnāṃ mahā-
dhiyānāṃ - ^436
mahāntaṃ ca mahāguhyaṃ mahāmāyāṃ maheśvarīm /
trailokyaṃ saṃharatyeṣā trailokyaṃ sṛjate punaḥ // paśumohani yogeśvari tvaṃ ḍākini sarvvalokānāṃ vandani
guhyakānām iyaṃ mātā mahāmāyeti viśrutā / sadyaḥ pratyayakariṇi huṃ phaṭ bhūtatrāsani mahāvīre parama-
trailokyatrāsanī vidyā prapadyeyaṃ maheśvarī // siddhe mahāvidyeśvari huṃ huṃ phaṭ svāhā /
yayā vijñātamātrayā vidyayā sādhakeśvaraḥ /
sadevagandharvagaṇān sayakṣāsuramānuṣān // // jvālāmukhīsādhanaprayogaḥ //
vidyādharapiśācāṃś ca rakṣāsoragakinnarān /
vaśamānayati bhūtāni jalajasthalajāni ca //
mahāścaryyakarī vidyā indrajālakarī tathā / 222.
mohanaṃ stambhanaṃ caiva vidveṣoccāṭanādikam //
vaśyākarṣaṇajambhaṃ cānekavidhakutūhalam / eṣā bhagavatī mahāmāyā paṭhitasiddhā / asyāḥ sādhanaṃ
paṭhitā kurute vidyā vācāṃ siddhiṃ ca sādhake // bhavati / somagrahe sūryyagrahe vā grahamapaśyan ekaviṃśati-
vārān pravarttayet / tataḥ siddho bhavati / yāvad āvarttayati tāvat ^438
strīsahasrair anugamyate / sakṛduccāritenākrṣayati mārayati
kruddhacetasā uccāṭanavidveṣaṇastambhanaṃ ca kurute / icchāvaśāt pañcamudropetāṃ caturbhujāṃ dakṣiṇe vajravajrāṅkuśadharāṃ vāme
kusumaṃ sakṛt parijapyākāśe kṣipet brahmādīn ākarṣayati / kapālakhaṭvāṅgatarjjanīpāśadharāṃ ekamukhīṃ trinetrāṃ bhūkuṭī-
śmaśānāṅgāraṃ sakṛjjaptaṃ gṛhe grāme nagare vā kṣipet, dāhaṃ karālavadanāṃ vajraghoṇāṃ subhīṣaṇāṃ bṛhadudarāṃ lalajjihvāṃ
darśayati, mayūrapicchakaṃ sakṛjjaptaṃ ākāśe bhrāmayet, puna- bhāvayet / oṃ vajravārāhi āveśaya sarvvaduṣṭān hrīḥṃ
r upaśamayati / śarkarāṃ sakṛjjaptāṃ cturddiśaṃ kṣipet, catu- svāhā upahṛdayam, oṃ huṃ hrīṃ hāṃ - hṛdayaṃ lakṣaṃ
raṅgabalaṃ darśayati / mayūrapicchakaṃ viparītaṃ bhrāmayet, pratyā- japet samāhito bhūtvā / sidhyati nātra saṃśayaḥ /
nayakaṃ kṛtaṃ bhavatīti / oṃ aḥ hrīṃ huṃ hāṃ haḥ / anena mantreṇa mahāmāṃsacūrṇaṃ
kṛtvā dhūpaṃ dadyāt paṭāgrataḥ / sidhyati dinaikaviṃśatyā
// mahāmāyājvālāmukhīvajravārāhīprayogasadhanam // yāvannānyathā / oṃ hrīṃ haṃ hāṃ haḥ haḥ haḥ hīḥ hīḥ heṃ
heḥ phetkāraṃ dadyān niśāyāṃ baliṃ sarvvamārapraśamanārtham /
^437 niśābaliḥ pañcopacāreṇ dātavyaḥ / yasya kasyacin na
kathanīyam / vajrayoginyo 'dhitiṣṭhanti tannātra saṃśayaḥ /
223. śrūvajravārāhīkalpaḥ sarvārthasādhakaḥ /

adhunā mahāmāyāyāḥ śmaśānāny ucyante / pūrvvādi- // vajravārāhīsādhanam //


digbhāge maṇḍalasya sādhakānugrahaṃ nāma śmaśānaṃ
uttareṇādvaitakaraṃ paścime krodhānanaṃ dakṣiṇe ghorāndhakāraṃ
āgneyyāṃ mahāpralayaṃ naiṛtyāṃ mahāmelāpakayogabahulaṃ 225.
vāyacye siṃhanadamahāphetkāraṃ aiśāne sarojabījaṃ nāma
śmaśānam / eṣu ca yathāyogaṃ dagdhārddhadagdhāṅgakhaṇḍitāṅgārddha- paṃkārapariṇataṃ raktapadmaṃ tasyopari yaṃkārapariṇataṃ vāyu-
khaṇḍitāṅgavibhīṣaṇākāraṃ bhayaṅkaraṃ śūlabhinnorddhvārddhaśavāḥ maṇḍalaṃ kṛṣṇaṃ dhanvākāraṃ dhvajāṅkaṃ rephapariṇataṃ raktaṃ trikoṇa-
pāṭhalakaṅkelicūḍāśirīṣaudumbaravaṭāśvatthanāgakeśarapādapā m agnimaṇḍalaṃ vajrālāṅkaṃ vaṃbhavaṃ abmaṇḍalaṃ śvetaṃ varttulaṃ ghaṭāṅkaṃ
yathākrameṇa mahiṣamārjjārabhallukavyāghrāśvagṛdhraśūkarapiśāca- laṃkārajaṃ pṛthivīmaṇḍalaṃ caturasraṃ haritaṃ suṃkārasambhavaṃ sumeruṃ
mukhā maharddhikā yakṣāḥ samantataś ca śmaśānāṣṭake śṛgāla-
gṛdhrolūkavāyasāś ca vetālabhūtādaya iti / ^439

// mahāmāyādevyāḥ śmaśānam // caturasraṃ caturdvāraṃ aṣṭaśṛṅgopaśobhitaṃ tanmadhye paṃkārapariṇatāṃ


padmaṃ tasyopari huṃsambhavaṃ viśvavajraṃ tadvaraṭake ālikāli-
yogaṃ tanmadhye vaṃkārapariṇataṃ vajram / etatpariṇatāṃ vajra-
224. vārāhīṃ raktāṃ trinetrāṃ muktakeśāṃ nagnāṃ khaṇḍamaṇḍitamekhalāṃ
śatārddhasārdranaraśiromalāpralambitāṃ vāmabhuje vajra-
namo vajravārāhyai / vārāhīṃ raktāṃ trinetrāṃ muktakeśāṃ nagnāṃ khaṇḍamaṇḍitamekhalāṃ
oṃ hrīḥ dhātaya sarvvaduṣṭān huṃ phaṭ svāhā / baliṃ śatārddhasārdranaraśiromālāpralambitāṃ vāmabhuje kapālaṃ
dattvā dhyānaṃ kuryyāt / nābhimadhye raṃbhavaṃ trikoṇam agni- duṣṭamārādyasṛgdharaṃ dakṣiṇe
maṇḍalaṃ tanmadhye caturddalapadmaṃ raktavarṇaṃ tadupari hrīḥkāraṃ tarjjayantīṃ diśaḥ sarvvaduṣṭatarjjanavavajrikām /
kalpāgnivad devīpyamānaṃ tatpariṇatam ātmānaṃ vajravārāhīṃ kalpavahnimahātejāṃ sravantīṃ rudhirapriyām //
raktavarṇāṃ caturddaleṣu pañcāmṛtabhṛtapadmabhājanaṃ dhyātvā ūrddhapādasthitāṃ bhāvayet / padmasya pūrvvādipatre
pretāsanasthāṃ ālīḍhapadāṃ nagnāṃ ūrddhvakeśāṃ kapālamukuṭāṃ ḍākinīṃ tu tathā lāmāṃ khaṇḍarohāṃ tu rūpiṇīm /
vidikpatre tathā bhāvyāḥ karoṭāścatkāraḥ śobhanāḥ //
mantraṃ cātra - oṃ sarvvabuddhaḍākinīye vajravarṇanīye huṃ huṃ dadyānniśārddhake - oṃ kha kha khāhi khāhi sarvvayakṣarākṣasa-
phaṭ phaṭ svāhā / bhūtapretapiśāconmādāpasmāraḍākaḍākinyādaya imaṃ baliṃ
gṛhṇantu samayaṃ rakṣantu samayasiddhiṃ prayacchantu yathaivaṃ yatheṣṭaṃ
// śrī oḍiyānavajrapīṭhavinirgataūrdhvapādavajra- bhuñjatha pibatha mātikramatha mama sarvvākārasatsukhaviśuddhaye
vārāhīsādhanaṃ samāptam // sahāyakā bhavantu huṃ huṃ phaṭ phaṭ svāhā - balimantraḥ / oṃ
vajravairocanīye huṃ phaṭ svāhā - hṛdayamantraṃ daśākṣaram /
^440 oṃ sarvvabuddhaḍākinīye vajravarṇanīye huṃ huṃ phaṭ phaṭ svāhā /
upahṛdayam ekaviṃśatyakṣaram / oṃ sarvvavajrakāmini sarvvabhakṣyaṃ
prathamaṃ tāvad yogī śmaśānādau manorame sthāne śodhaya guhyavajriṇi huṃ svāhā - sarvvabhakṣyaśodhanamantraḥ /
svahṛdīndau oṃkārakiraṇair gurubuddhabodhisattvān anīya purato-
'valambya pūjāpāpadeśanādikaṃ kṛtvā khasamaṃ traidhātukaṃ ^442
vicintya huṃvajrīkṛtabhūmau śmaśānāṣṭakamadhye dharmmo-
dayāntargatapadmavaraṭake candrasthavisomasampuṭasthavaṃkāravajraṃ athavā upadeśaḥ svacittaṃ sthirīkarttukāmaḥ svanābhi-
tadbījasamudbhavāṃ bhagavatīṃ vajravārāhīṃ pralayānalasannibhāṃ kamalopari somapuṭāntasthasarṣapasūkṣmavaṃkāravinirgatamṛṇāla-
ekavaktrāṃ dvibhujāṃ dakṣiṇe - tantvākāraraśimiṃ dhyāyāt, traidhātukaṃ prabhāsvaraṃ mahā-
tarjjayantīṃ diśaḥ sarvvaduṣṭatarjjanavajrikām / sukhākāraṃ paśyed iti /
vāme kapālaṃ viśvapatākāvirājitabahudaṇḍāsakta-
khaṭvāṅgadharāṃ bhairavakālarātryākrāntāṃ pratyālīḍhena tāṇḍavāṃ // saṃkṣiptavajravārāhīsādhanaṃ samāptam //
digvāsāṃ muktakeśāṃ khaṇḍamaṇḍitamekhalāṃ daṃṣṭrākarālavadanāṃ
trinetrāṃ vikṛtānanāṃ viśvavajradharāṃ mūrdhni vajramālākapāla-
śobhitāṃ muṇḍasragdāmadehobhayaśobhāṃ sarvvālaṅkārabhūṣitāṅgīṃ 227.
sarvvabuddhābhiṣekabhujāṃ vairocanakulodbhavāṃ sarvvasiddhipradayikāṃ
sphuratsaṃhāravigrahām - namo vajravārāhyai
pūjāstutyamṛtāsvādaṃ kṛtvā yogī samāhitaḥ / nabhonibhaṃ jaganmatvā sambodhiṃ ca tathā manaḥ /
sādaraṃ bhāvayan nityaṃ laghu buddhatvam āpnute // sthāpayāmi jagad bodhau vajravārāhikātmakaḥ //
bhāvanāṃ kṛtvā nyāsaṃ kuryyāt baliṃ ca dadyāt yogavit / mano'nukūle śmaśānādau svahṛdi candre oṃkāra-
Oṃ vaṃ vajravārāhī nābhau, hāṃ yāṃ yāminī hṛdi, hrīṃ moṃ kiraṇair nabhasi gurubuddhabodhisatvvān dṛṣṭvā pāpadeśanādikaṃ
kuryyāt / tato nirālambaśūnyatāṃ bhāvayet / huṃ vajrī-
^441 bhūtabhūmyādau śmaśānāṣṭakamadhye dharmmadhātumayadharmmodayānta-
rgatapadmavaraṭake candrastharavisomasampuṭasthavaṃkāravajrasambhavāṃ
mohanī vaktre, hre hrīṃ sañcālanī śirasi, huṃ huṃ santrāsanī bhagavatīṃ bhāvayet vajravārāhīṃ pralayānalasannibhāṃ
śikhāyām, phaṭ phaṭ caṇḍikā sarvvāṅgeṣvastram - dvibhujaikavaktrāṃ dakṣiṇe tarjjyantīṃ duṣṭatarjjanavajrikāṃ vāme
nābhau hṛdi tathā vakre śiraḥ śikhāstarm eva ca / kapalakhaṭvāṅgadharāṃ bhairavakālaratryākrāntāṃ pratyālīḍhena
kṛtvāgragraṃthyā khalu madhyasūcī satāṇḍavāṃ digambarāṃ muktakeśāṃ khaṇḍamaṇḍitamekhalāṃ daṃṣṭrā-
aṅguṣṭhavajro dṛḍhaṃ saṃprapīḍya / karālavadanāṃ trinetrāṃ viśvavajradharāṃ vajramālākapalamūrddhajaṃ
saṃsthāpyatāmadho lalāṭadeśe muṇḍasragdāmadehaśoboāṃ sarvvālaṅkāraśobhitāṃ sarvvabuddhābhi-
āvarttyāvarttena ca vibhrāmayet // ṣekāṃ vairocanakuloḍbhāṃ sarvvasiddhipradāyikāṃ sphura-
ākrantapādorddhvadṛṣṭis tu mūrdhnā pheṃkāranādataḥ daśadi- tsaṃhāravigrahām /
glokadhātusthā vīrayoginīḥ ākarṣayet - oṃ yogaśuddhāḥ
sarvvadharmmāḥ yogaśuddho 'haṃ oṃ acaṇḍi hoḥ jaḥ huṃ vaṃ hoḥ ^443
vajraḍākinyaḥ samayas tvaṃ dṛśyahoḥ / vajrāñjalyā ūrddhvavikacabaliṃ
pūjāstutyamṛtāsvādaṃ kṛtvā yogaparāyaṇaḥ / hārārddhahārasaṃyuktaṃ vajrasūtrai alaṅkṛtam //
sādaraṃ bhāvayan nityaṃ laghu buddhatvam āpnuyāt / tasminṃś cakre gataprāṇān pañcadaśaṃ vibhāvayet /
bhāvanākhinno mantraṃ japet - oṃ vajravairocanīye yoginīkakubhoddeśāt āsanaṃ pañcadaśaṃ matam //
svāhā / atropadeśaḥ svanābhikamalopari somasampuṭānta- āsanopari candra ca candrasyopari bhāskaram /
rgatamṛṇālatantvākāraraśmiṃ dhyāyāt / tataḥ traidhātukaṃ prabhā- anayor madhyagataṃ bījaṃ mūlasvarādikaṃ nyaset //
svaratayā tat cittaṃ sukhaśāntamādyam anutpannaṃ paśyed iti / ādarśasamatājñānau candrasūryau prakīrttitau /
aṅkārasambhavā karttriḥ pratyavekṣaṇam ucyate //
// saṃkṣiptavajravārāhīsādhanaṃ samāptam //
^445

228. eṣām aikyam anuṣṭhānaṃ niṣpattiḥ śuddhadharmmatā /


pañcajñānātmakaṃ dehaṃ yoginīnāṃ prakīrttitam //
namo nairātmyāyai / candrārkābhyāṃ ca karttyrā śabalībhūtaṃ yathā jalam /
ḍombīherukapādair devīcakrasya bhāvanā kathitā / miśrībhūya punaḥ paścāt jñeyā nairātmyayoginī //
sañcintya sakalaṃ tattvaṃ hevajrāt yoginītantrāt // kṛṣṇavarṇā mahāghorā pañcamudrāvibhūṣitā/
nabhasi bhaṭṭārakaṃ dṛṣṭvā gurukuliśeśvaraṃ prabhum / savye karttrir mahābhīmā 'vasavye padmabhājanam /
pūjayet vandayet dhīmānakṣobhyapratirūpakam // avasavye vajrakhaṭvāṅgaṃ vyāghracarmmāvṛtā kaṭau //
svabījaṃ hṛdaye dhyātvā pūjāmeghaṃ prakalpayet / a ā i ī u ca kathitāni tu nairātmyādīnām, ū ṛ Q
aṣṭābhir mātṛbhir nityaṃ pañcāmṛtaprayogataḥ // ḷ iti ca proktāni pukkasyādīnām, ḷḷ e ai o
gauryyādyāḥ pañca yoginyaḥ pañcāmṛtadharā matāḥ / bījānīti gauryyādīnām, au aṃ bīje punar api kathite
śabarī canḍālī ḍombī rasārdrāliṅganair yutāḥ // adhorddhvavāsinyāḥ / cittaśāśvataratneśāmitābhāmoghsiddhibhiḥ
aghaṃ ca deśayonnityaṃ puṇyaṃ caivānumodayet / tān mudrayet nairātmyādīn prajñāpuṭe vyavasthitām /
triratnaśaraṇaṃ yāyād bodhau cittaṃ bibhartti ca // cittaśāśvataratneśa-amitāyustathāgataiḥ /
vidiksthān pukkasyādīn mudrayed anulomataḥ //
^444 dveṣamohapiśunais tu rāgavajreṇa mudraṇam /
yoginīnāṃ catasṛṇāṃ dvārasthānāṃ sadaiva tu //
prathamaṃ dhyāyān maitrīṃ tadanu karuṇāṃ vibhāvayet / kāyavāṅmudraṇaṃ kuryyāt adhorddhveṣu samāhitaḥ /
punar api muditāṃ dhyāyād upekṣāṃ sarvvaśeṣataḥ // mudryate lakṣaṇeneti mudraṇaṃ tena bhaṇyate //
tadanu jinamantraṃ paṭhet - oṃ śūnyatājñānavajrasvabhāvā- indre vajrā yame gaurī vāruṇyāṃ vāriyoginī /
tmako 'ham / svaparaṃ vibhāvya śūnyaṃ praṇidhānam anusmared yogī / kaubare vajraḍākī ca madhye nairātmyayoginī //
repheṇa sūryyaṃ purato vibhāvya aiśane pukkasī khyātā pāvake śabarī tathā /
tasmin ravau huṃbhavaviśvavajram / caṇḍālī rākṣasāśāyāṃ vāyavye ḍombinī tathā //
tenaiva vajreṇa vibhāvayec ca
prākāratatpañjarabandhanaṃ ca // ^446
svadhātau cintayed dhīmān prajñām ekārarūpiṇīm /
tasmin vibhāvayet pṛthvīṃ caturasrāṃ harītikām // pūrvvadvāre punar gaurī dakṣiṇe caurikā tathā /
pṛthvīmaṇḍalamadhyasthāṃ abmaṇḍalaṃ vibhāvayet / vetālī paścime dvāre uttare ghasmarī tathā //
apsu tejaḥ punar dhyāyād agnau ca marunmaṇḍalam // adhare bhūcarī khyātā ūrddhve ca khecarī smṛtā /
marunmaṇḍalamadhyasthaṃ ātmānaṃ cintayet tataḥ / paramānandāḥ sarvvā yatha nairātmyayoginī //
miśrībhūya bhavec cakram ekākāreṇa cātmanā // svabījaṃ hṛdaye dhyātvā raśmīn niścārayet tataḥ /
catuṣkoṇaṃ caturdvāraṃ aṣṭastambhopaśobhitam / ākṛṣya tena sambudhān pūjayed aṣṭamātṛbhiḥ //
bhagavantaḥ sarvvatathāgatā abhiṣekapadaṃ māṃ dadantu // ^448
paścād amṛtabhṛtaiḥ kumbhair abhiṣicyate buddhaḥ /
secayen sarvvasambuddhaiḥ citteśamukuṭo bhavet // purakṣobhamantraḥ --- akacaṭatapayasa svāhā / sārvvabhautika-
prathamaṃ bhāvayet kṛṣṇāṃ dvitīye raktāṃ vibhāvayet / balimantraḥ --- Om akāro mukhaṃ sarvvadharmmāṇām ādyam anutpanna-
tṛtīye bhāvayet pītāṃ caturthe haritāṃ tathā // tvāt oṃ āḥ huṃ phaṭ svāhā /
pañcame nīlavarṇābhāṃ ṣaṣṭhe suśukladehikām / nairātmyayoginyā[ścaiva] saṃvaraṃ kathāymi te /
ṣaḍaṅgāṃ bhāvayet yogī paścāt varṇavivarjitām // mahāmudrā sthitā nābhau mahāsukhakarā śubhā /
rūpaskandhe bhaved vajrā gaurī vedanayāṃ smṛtā / tīkṣṇatvād agnirūpeṇa ruṣitā sā tu mātṛbhiḥ //
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī // ādisvarasvabhāvā sā dhīti budhaiḥ prakalpitā /
vijñānaskandharūpeṇa sthitā nairātmyayoginī / vyāpya tiṣṭhati traidhātuṃ na jñātā sā pṛthagjanaiḥ //
maṇḍale sā sthitā bhīmā bhayasyāpi bhayaṅkarī //
pṛthivī pukkasī khyātā abdhātuḥ śabarī matā /
tejaścaṇdālinī jñeyā vāyurḍombī prakīrttitā //
rūpe gaurī sadā khyātā śabde caurī prakīrttitā /
vetālī gandhaviṣaye rame ca ghasmarī tathā //

^447

sparśe ca bhūcarī khyātā khecarī dharmmadhātutaḥ /


sadā hy asāraviśuddhyā vai sidhyanti tattvayoginaḥ //
cakṣuṣormohavajrī ca karṇayordveṣavajrikā /
ghrāṇe mātsaryyakī khyātā vaktre ca rāgavajrikā /
sparśe īrṣyāvajrī ca mano vairātmyayoginī //
kavacamebhir mahāśuddhyā indriyāṇāṃ viśuddhaye /
navamāryyaṃ dhṛtaṃ muṇḍaṃ karttrikā devacchedanī //
kapālakleśamuṇḍena skandhasyopari cāśanam /
gurvvācāryyeṣṭadevasya namanārthṃ cakrikā dhṛtā //
durbhāṣasyāśravaṇāya guror vajradharasya ca /
kuṇḍalaṃ śravaṇayor dhāryyaṃ mantraṃ japtaṃ ca kaṇṭhikā //
rucakaḥ prāṇīvadhaṃ tyaktaṃ mudrāṃ bhajituṃ ca mekhalām /
pañcabuddhasya sūtreṇa śarīraṃ mudritaṃ sadā //
mantraḥ / oṃ a ā i ī u ū ṛ Q ḷ ḷḷ e ai
o au aṃ aḥ svāhā / mātrāviśuddhiṃ kathayāmi ---
akṣobhyaś cakrirūpeṇāmitābhaḥ kuṇḍalātmakaḥ /
ratneśaḥ kaṇṭhamalāyāṃ haste vairocanaḥ smṛtaḥ //
mekhalāyāṃ sthito 'moghaḥ pañcaite śuddhamātrikāḥ /
doṣaparihāṇito dhāryyā yoginībhiḥ sadā dhṛtāḥ //
adhyātmarūpaṃ kathayāmi ---
strīrūpeṇa vaśaṃ loke krodharūpeṇa trāsanam /
ālikālisamapattyā bāhyadvandvaṃ niṣevitam //

You might also like