॥ अमरकोश अथवा नामलिङ्गाऽनुशासनं काण्ड ३ ॥

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 24

॥ अमरकोश अथवा नामलिङ्गाऽनुशासनं काण्ड ३ ॥

तृ तीयं सामान्यकाण्डम् । अथ लवशेष्यलनघ्नवर्ग ः ।


(३.०.१) लवशेष्य लनघ्ननः सं कीर्णै नाग नाऽथैरव्ययन रलि
(३.०.२) लिङ्गाऽऽलि सं ग्रहन वगर्ाग ः सामान्ये वर्ग संश्रयाः
िररभाषा ।
(३.०.३) स्त्रीिाराऽऽद्यनयगि् लवशेष्यं यादृशनः प्रस्तु तं ििन ः
(३.०.४) र्ु र्णद्रव्यलियाशब्दास्तथा स्युस्तस्य भे िकाः
(३.१.५) लवशेष्यलनघ्नवर्ग ः
(३.१.६) क्षे मङ्करोऽररष्टतालतश्शिवतालतश्शिवङ्करः
(३.१.७) सु कृती िुण्यवान् धन्यो महे च्छस्तु महाशयः
(३.१.८) हृियािुः सु हृियो महोत्साहो महोद्यमः
(३.१.९) प्रवीर्णे लनिुर्णाऽलभज्ञलवज्ञलनष्णातलशलक्षताः
(३.१.१०) वन ज्ञालनकः कृतमु खः कृती कुशि इत्यलि
(३.१.११) िूज्यः प्रतीक्ष्यः सां शलयकः सं शयािन्नमानसः
(३.१.१२) िलक्षर्णीयो िलक्षर्णाहग स्तत्र िलक्षण्य इत्यलि
(३.१.१३) स्युवगिान्यस्थू ििक्ष्यिानशौण्डा बहुप्रिे
(३.१.१४) जनवातृ कः स्यािायु ष्मानन्तवाग लर्णस्तु शास्त्रलवत्
(३.१.१५) िरीक्षकः कारलर्णको वरिस्तु समर्द्ग कः
(३.१.१६) हषग मार्णो लवकुवाग र्णः प्रमना हृष्टमानसः
(३.१.१७) िु मगना लवमना अन्तमगनाः स्यािु त्क उन्मनाः
(३.१.१८) िलक्षर्णे सरिोिारौ सु किो िातृ भोक्तरर
(३.१.१९) तत्परे प्रलसताऽऽसक्तालवष्टाथोि् यु क्त उत्सुकः
(३.१.२०) प्रतीते प्रलथतख्यातलवत्त लवज्ञातलवश्रुताः
(३.१.२१) र्ु र्णनः प्रतीते तु कृतिक्षर्णाऽऽहतिक्षर्णौ
(३.१.२२) इभ्य आढ्यो धनी स्वामी त्वीश्वरः िलतरीलशता
(३.१.२३) अलधभू नाग यको नेता प्रभु ः िररवृ ढोऽलधिः
(३.१.२४) अलधकलधग ः समृर्द्ः स्यात् कुटु म्बव्यािृतस्तु यः
(३.१.२५) स्यािभ्यार्ाररकस्तश्शिन्नु िालधश्च िुमानयम्
(३.१.२६) वराङ्गरूिोिेतो यश्शसंहसं हननो लह सः
(३.१.२७) लनवाग यगः कायग कताग यः सम्पन्नः सत्वसम्पिा
(३.१.२८) अवालि मूकोऽथ मनोजवसः लितृ संलनभः
(३.१.२९) सत्कृत्याऽिङ्कृतां कन्यां यो ििालत स कूकुिः
(३.१.३०) िक्ष्मीवान् िक्ष्मर्णः श्रीिः श्रीमान् लिग्धस्तु वत्सिः
(३.१.३१) स्याि् ियािुः कारुलर्णकः कृिािुः सू रतसमाः
(३.१.३२) स्वतन्त्रोऽिावृ तः स्वनरी स्वच्छन्दो लनरवग्रहः
(३.१.३३) िरतन्त्रः िराधीनः िरवान् नाथवानलि
(३.१.३४) अधीनो लनघ्न आयत्तोऽस्वच्छन्दो र्ृ ह्यकोऽप्यसौ
(३.१.३५) खििूः स्याि् बहुकरो िीर्गसूत्रलश्चरलियः
(३.१.३६) जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः लियासु यः
(३.१.३७) कमगक्षमोऽिङ्कमाग र्णः लियावान् कमगसूद्यतः
(३.१.३८) स कामगः कमगशीिो यः कमगशूरस्तु कमगठः
(३.१.३९) भरण्यभु क् कमगकरः कमगकारस्तु तत् लियः
(३.१.४०) अििातो मृतिात आलमषशी तु शौष्कुिः
(३.१.४१) बु भुलक्षतः स्यात् क्षु लधतो लजर्त्सुरशनालयतः
(३.१.४२) िरान्नः िरलिण्डािो भक्षको र्िरोऽद्भरः
(३.१.४३) आि् यू नः स्यािौिररको लवलजर्ीषालववलजगते
(३.१.४४) उभौ त्वात्मम्भररः कुलक्षम्भररः स्वोिरिूरके
(३.१.४५) सवाग न्नीनस्तु सवाग न्नभोजी र्ृ ध्नुस्तु र्धग नः
(३.१.४६) िुब्धोऽलभिािुकस्तृ ष्णक् समौ िोिुििोिुभौ
(३.१.४७) सोन्मािस्तू न्मलिष्णुः स्यािलवनीतः समुर्द्तः
(३.१.४८) मत्ते शौण्डोत्कटक्षीबाः कामुके कलमताऽनुकः
(३.१.४९) कम्रः कामलयताऽभीकः कमनः कामनोऽलभकः
(३.१.५०) लवधे यो लवनयग्राही विनेश्शस्थत आश्रवः
(३.१.५१) वश्यः प्रर्णे यो लनभृ तलवनीतप्रलश्रताः समाः
(३.१.५२) धृ ष्टे धृ ष्णर्् लवयातश्च प्रर्ल्भः प्रलतभाश्शिते
(३.१.५३) स्यािधृ ष्टे तु शािीनो लविक्षो लवियाश्शिते
(३.१.५४) अधीरे कातरस्त्रस्ते भीरुभीरुकभीिुकाः
(३.१.५५) आशंसुराशंलसतरर र्ृ हयािुग्रगहीतरर
(३.१.५६) श्रर्द्ािुः श्रर्द्या यु क्ते ितयािुस्तु िातु के
(३.१.५७) िज्जाशीिेऽित्रलिष्णुवगन्दारुरलभवािके
(३.१.५८) शरारुर्ाग तुको लहं स्रः स्याि् वश्शर्द्गष्णुस्तु वर्द्ग नः
(३.१.५९) उत्पलतष्णुस्तूत्पलतताऽिङ्कररष्णुस्तु मण्डनः
(३.१.६०) भू ष्णुश्वगलवष्णुभगलवता वलतग ष्णुवगतगनः समौ
(३.१.६१) लनराकररष्णुः लक्षप्ुः स्यात् सान्द्रलिग्धस्तु मेिुरः
(३.१.६२) ज्ञाता तु लविु रो लवन्िु लवग कासी तु लवकस्वरः
(३.१.६३) लवसृ त्वरो लवसृ मरः प्रसारी ि लवसाररलर्ण
(३.१.६४) सलहष्णुः सहनः क्षन्ता लतलतक्षुः क्षलमता क्षमी
(३.१.६५) िोधनोऽमषगर्णः कोिी िण्डस्त्वत्यन्तकोिनः
(३.१.६६) जार्रूको जार्ररता र्ूलर्णग तः प्रििालयतः
(३.१.६७) स्वप्क् शयािुलनग द्रािुलनगद्रार्णशलयतौ समौ
(३.१.६८) िराङ्मुखः िरािीनः स्यािवाङ्प्यधोमुखः
(३.१.६९) िे वानञ्चलत िे वद्र्यङ् लवश्वद्र्यङ् लवश्वर्ञ्चलत
(३.१.७०) यसहाञ्चलत सध्र्यङ् स स लतयग ङ् यश्शस्तरोऽञ्चलत
(३.१.७१) विो विाविो वक्ता वार्ीशो वाक्पलतसमौ
(३.१.७२) वािोयु श्शक्तिटु वाग ग्मी वाविू कोऽलतवक्तरर
(३.१.७३) स्याज् जल्पाकस्तु वािािो वािाटो बहुर्ह्यगवाक्
(३.१.७४) िु मुगखे मु खराऽबर्द्मुखौ शक्लः लप्रयम्विे
(३.१.७५) िोहिः स्यािस्फुटवार्् र्ह्यगवािी तु कद्विः
(३.१.७६) समौ कुवािकुिरौ स्यािसौम्यस्वरोऽस्वरः
(३.१.७७) रवर्णः शब्दनो नान्दीवािी नान्दीकरः समौ
(३.१.७८) जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतु मलशलक्षते
(३.१.७९) तू ष्णींशीिस्तु तू ष्णीको नग्नोऽवासा लिर्म्बरे
(३.१.८०) लनष्कालसतोऽवकृष्टः स्याििध्वस्तस्तु लधक्कृतः
(३.१.८१) आत्तर्वोऽलभभू तः स्याि् िालितः सालधतः समौ
(३.१.८२) प्रत्यालिष्टो लनरस्तः स्यात् प्रत्याख्यातो लनराकृतः
(३.१.८३) लनकृतः स्याि् लवप्रकृतो लवप्रिब्धस्तु वलञ्चतः
(३.१.८४) मनोहतः प्रलतहतः प्रलतबर्द्ो हतश्च सः
(३.१.८५) अलधलक्षप्तः प्रलतलक्षप्तो बर्द्े कीलितसं यतौ
(३.१.८६) आिन्न आित्प्राप्तः स्यात् काश्शन्दशीको भयद्रु तः
(३.१.८७) आक्षाररतः क्षाररतोऽलभशस्ते सं कसु कोऽश्शस्थरे
(३.१.८८) व्यसनातोिरक्तौ द्वौ लवहस्तव्याकुिौ समौ
(३.१.८९) लवक्लवो लवह्विः स्यात् तु लववशोऽररष्टिु ष्टधीः
(३.१.९०) कश्यः कश्याहे सन्नर्द्े त्वाततायी वधोद्यते
(३.१.९१) द्वे ष्ये त्वलक्षर्तो वध्यः शीषगच्छेद्य इमौ समौ
(३.१.९२) लवष्यो लवषेर्ण यो वध्यो मुसल्यो मुसिे न यः
(३.१.९३) लशलश्विानोऽकृष्णकमाग िििलश्चकुरः समौ
(३.१.९४) िोषनकदृक् िुरोभार्ी लनकृतस्त्वनृजुः शठः
(३.१.९५) कर्णे जिः सू िकः स्यात् लिशुनो िु जगनः खिः
(३.१.९६) नृशंसो र्ातु कः िूरः िािो धू तगस्तु वञ्चकः
(३.१.९७) अज्ञे मूढयथाजातमूखगवनधेयबालिशाः
(३.१.९८) किये कृिर्णक्षु द्रलकम्पिानलमतम्पिाः
(३.१.९९) लनःस्वस्तु िु लवग धो िीनो िररद्रो िु र्गतोऽलि सः
(३.१.१००) वनीयको यािनको मार्ग र्णो यािकाऽलथगनौ
(३.१.१०१) अहङ्कारवानहं युः शुभंयुस्तु शुभाश्शितः
(३.१.१०२) लिव्योििािु का िे वा नृर्वाऽऽद्या जरायु जाः
(३.१.१०३) स्वेिजाः कृलमिं शाऽऽद्याः िलक्षसिाग ऽऽियोऽण्डजाः ।
इलत प्रालर्णवर्ग ः अत्र मूिश्लोकाः ५० ॥

(३.१.१०४) उश्शद्भिस्तरुर्ु ल्माऽऽद्या उश्शद्भिु श्शद्भज्जमुश्शद्भिम्


(३.१.१०५) सु न्दरं रुलिरं िारु सु षमं साधु शोभनम्
(३.१.१०६) कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जु िम्
(३.१.१०७) रम्यं मनोहरं सौम्यं भद्रकं रमर्णीयकम्
(३.१.१०८) तिासे िनकं तृ प्तेनाग स्त्यन्तो यस्य िशग नात्
(३.१.१०९) अभीष्टेऽभीश्शितं हृद्यं िलयतं वल्लभं लप्रयम्
(३.१.११०) लनकृष्टप्रलतकृष्टाऽवग रेफयाप्याऽवमाऽधमाः
(३.१.१११) कुिूयकुश्शत्सताऽवद्यखेटर्ह्याग ऽर्णकाः समाः
(३.१.११२) मिीमसं तु मलिनं कच्चरं मििू लषतम्
(३.१.११३) िूतं िलवत्रं मेध्यं ि वीध्रं तु लवमिाऽथगकम्
(३.१.११४) लनलर्णग क्तं शोलधतं मृष्टं लनःशोध्यमनवस्करम्
(३.१.११५) असारं फल्गु शून्यं तु वलशकं तु च्छररक्तके
(३.१.११६) क्लीबे प्रधानं प्रमुखप्रवे काऽनु त्तमोत्तमाः
(३.१.११७) मुख्यवयग वरे ण्याश्च प्रवहोऽनवराध्यगवत्
(३.१.११८) िराध्याग ऽग्रप्राग्रहरप्राग्रयाऽग्रयाऽग्रीयमलग्रयम्
(३.१.११९) श्रेयान् श्रेष्ठः िुष्किः स्यात् सत्तमश्चाऽलतशोभने
(३.१.१२०) स्युरुत्तरििे व्याघ्रिुङ्गवषगभकुञ्जराः
(३.१.१२१) लसं हशािू ग िनार्ाऽऽद्याः िुंलस श्रेष्ठाऽथगर्ोिराः
(३.१.१२२) अप्राग्रयं द्वयहीने द्वे अप्रधानोिसजग ने
(३.१.१२३) लवशंकटं िृथु बृ हि् लवशािं िृथुिं महत्
(३.१.१२४) वडरोरुलविुिं िीनिीव्नी तु स्थूििीवरे
(३.१.१२५) स्तोकाऽल्पक्षु ल्लकाः सू क्ष्मं श्लक्ष्र्णं िभ्रं कृशं तनु
(३.१.१२६) श्शस्त्रयां मात्रा त्रु लटः िुंलस िविेशकर्णाऽर्णवः
(३.१.१२७) अत्यल्पेऽश्शल्पष्ठमल्पीयः कनीयोऽर्णीय इत्यलि
(३.१.१२८) प्रभू तं प्रिुरं प्राज्यमिभ्रं बहुिं बहु
(३.१.१२९) िुरुहः िुरु भू लयष्ठं स्फारं भू यश ि भू रर ि
(३.१.१३०) िरः शताऽऽद्यास्ते ये षां िरा सं ख्या शताऽऽलिकात्
(३.१.१३१) र्र्णनीये तु र्र्णे यं सं ख्याते र्लर्णतमथ समं सवग म्
(३.१.१३२) लवश्वमशेषं कृत्स्नं समस्तलनश्शखिाऽश्शखिालन लनःशे षम्
(३.१.१३३) समग्रं सकिं िू र्णगमखण्डं स्यािनू नके
(३.१.१३४) र्नं लनरन्तरं सान्द्रं िेिवं लवरिं तनु
(३.१.१३५) समीिे लनकटाऽऽसन्नसं लनकृष्टसनीडवत्
(३.१.१३६) सिे शाऽभ्याशसलवधसमयाग िसवे शवत्
(३.१.१३७) उिकण्ठाऽश्शन्तकाऽभ्यर्णाग ऽभ्यग्रा अप्यलभतोऽव्ययम्
(३.१.१३८) सं सक्ते त्वव्यवलहतमििान्तरलमत्यलि
(३.१.१३९) नेलिष्ठमश्शन्तकतमं स्याि् िू रं लवप्रकृष्टकम्
(३.१.१४०) िवीयश्च िलवष्ठं ि सु िूरं िीर्गमायतम्
(३.१.१४१) वतुग िं लनस्तिं वृ त्तं बन्धुरं तू न्नतानतम्
(३.१.१४२) उच्चप्रां शून्नतोिग्रोश्शच्छरतास्तु ङ्गेऽथ वामने
(३.१.१४३) न्यङ्नीिखवग ह्रस्वाः स्युरवाग्रे ऽवनताऽऽनतम्
(३.१.१४४) अरािं वृ लजनं लजह्ममूलमगमत् कुलञ्चतं नतम्
(३.१.१४५) आलवर्द्ं कुलटिं भु ग्नं वे श्शल्लतं विलमत्यलि
(३.१.१४६) ऋजावलजह्मप्रर्ु र्णौ व्यस्ते त्वप्रर्ु र्णाऽऽकुिौ
(३.१.१४७) शाश्वतस्तु ध्रु वो लनत्यसिातनसनातनाः
(३.१.१४८) स्थािुः श्शस्थरतरः स्थेयानेकरूितया तु यः
(३.१.१४९) कािव्यािी स कूटस्थः स्थावरो जङ्गमेतरः
(३.१.१५०) िररष्णु जङ्गमिरं त्रसलमङ्गं िरािरम्
(३.१.१५१) ििनं कम्पनं कम्प्रं ििम् िोिं ििाििम्
(३.१.१५२) िञ्चिं तरिं िन व िाररप्लविररप्लवे
(३.१.१५३) अलतररक्तः समलधको धृ ढसं लधस्तु सं हतः
(३.१.१५४) खक्खटं कलठनं िूरं कठोरं लनष्ठु रं धृ ढम्
(३.१.१५५) जरठं मूलतग मन् मूतं प्रवृ र्द्ं प्रौढमेलधतम्
(३.१.१५६) िुरार्णे प्रतनप्रत्निुरातनलिरन्तनाः
(३.१.१५७) प्रत्यग्रोऽलभनवो नव्यो नवीनो नूतनो नवः
(३.१.१५८) नू त्नश्च सु कुमारं तु कोमिं मृिुिम् मृिु
(३.१.१५९) अिर्िक्षमनुर्ेऽनुििं क्लीबमव्ययम्
(३.१.१६०) प्रत्यक्षं स्यािन श्शन्द्रयकमप्रत्यक्षमतीश्शन्द्रयम्
(३.१.१६१) एकतानोऽनन्यवृ लत्तरन काग्रन कायनावलि
(३.१.१६२) अप्येकसर्ग एकाग्र्योऽप्येकायनर्तोऽलि सः
(३.१.१६३) िुंस्यालिः िूवगिौरस्त्यप्रथमाऽऽद्या अथाऽश्शस्त्रयाम्
(३.१.१६४) अन्तो जर्न्यं िरममन्त्यिाश्चात्यिलश्चमाः
(३.१.१६५) मोर्ं लनरथगकं स्पष्टं स्फुटं प्रव्यक्तमुल्बर्णम्
(३.१.१६६) साधारर्णं तु सामान्यमेकाकी त्वे क एककः
(३.१.१६७) लभन्नाऽथगका अन्यतर एकं त्वोऽन्येतरावलि
(३.१.१६८) उच्चाविं ननकभे िमुच्चण्डमलविश्शम्बतम्
(३.१.१६९) अरुन्तुिस्तु ममग स्पृर्बाधं तु लनरर्ग िम्
(३.१.१७०) प्रसव्यं प्रलतकूिं स्याििसव्यमिष्ठु ि
(३.१.१७१) वामं शरीरे सव्यं स्याििसव्यं तु िलक्षर्णम्
(३.१.१७२) सङ्कटम् ना तु सं बाधः कलििं र्हनं समे
(३.१.१७३) सं कीर्णे सं कुिाऽऽकीर्णे मुश्शण्डतं िररवालितम्
(३.१.१७४) ग्रश्शितं सं लितं दृब्धं लवसृ तं लवस्तृ तं ततम्
(३.१.१७५) अन्तर्ग तं लविृ तं स्यात् प्रआप्तप्रलर्णलहते समे
(३.१.१७६) वे श्शल्लतप्रेङ्श्शखताऽऽधू तिलिताऽऽकश्शम्पता धु ते
(३.१.१७७) नुत्तनुन्नाऽस्तलनष्ठयू ताऽऽलवर्द्लक्षप्ते ररताः समाः
(३.१.१७८) िररलक्षप्तं तु लनवृ त्तं मूलषतं मुलषताऽथगकम्
(३.१.१७९) प्रवृ र्द्प्रसृ ते न्यस्तलनसृ ष्टे र्ु लर्णताऽऽहते
(३.१.१८०) लनलिग्धोिलिते र्ू ढर्ु प्ते र्ु श्शण्ठतरूलषते
(३.१.१८१) द्रु ताऽविीर्णे उि् र्ू र्णोद्यते कालितलशश्शिते
(३.१.१८२) घ्रार्णघ्राते लिग्धलिप्ते समुिक्तोि् धृ ते समे
(३.१.१८३) वे लष्टतं स्याि् विलयतं सं वीतं रुर्द्मावृ तम्
(३.१.१८४) रुग्णं भु ग्नेऽथ लनलशतक्ष्र्णु तशातालनते लजते
(३.१.१८५) स्याि् लवनाशोन्मुखं िक्वं ह्रीर्णह्रीतौ तु िश्शज्जते
(३.१.१८६) वृ त्ते तु वृ तव्यावृ त्तौ सं योलजत उिालहतः
(३.१.१८७) प्राप्यं र्म्यं समासाद्यं स्यन्नं रीर्णं िुतं स्रु तम्
(३.१.१८८) सं र्ूढः स्यात् सं कलितोऽवर्ीतः ख्यातर्हग र्णः
(३.१.१८९) लवलवधः स्याि् बहुलवधो नानारूिः िृथश्शिधः
(३.१.१९०) अवरीर्णो लधक्कृतश्चाप्यवध्वस्तोऽविूलर्णग तः
(३.१.१९१) अनायासकृतं फाण्टं स्वलनतं ध्वलनतम् समे
(३.१.१९२) बर्द्े सं िालनतं मूतमुलितं सं लितं लसतम्
(३.१.१९३) लनष्पक्वे क्वलथतं िाके क्षीराऽऽज्य हलवषां शृतम्
(३.१.१९४) लनवाग र्णो मुलनवह्न्याऽऽिौ लनवाग तस्तु र्ते ऽलनिे
(३.१.१९५) िक्वम् िररर्णते र्ू नं हन्ने मीढं तु मूलत्रते
(३.१.१९६) िुष्टे तु िुलषतं सोढे क्षान्तमुद्वान्तमुद्गते
(३.१.१९७) िान्तस्तु िलमते शान्तः शलमते प्रालथगतेऽलिग तः
(३.१.१९८) ज्ञप्तस्तु ग़्यलिते छन्नश्छालिते िूलजते ऽलञ्चतः
(३.१.१९९) िूर्णगस्तु िूररते श्शक्लष्टः श्शक्ललशते ऽवलसते लसतः
(३.१.२००) प्रु ष्टप्लु ष्टोलषता िग्धे तष्टत्वष्टौ तनूकृते
(३.१.२०१) वे लधतश्शच्छलद्रतौ लवर्द्े लवन्नलवत्तौ लविाररते
(३.१.२०२) लनष्प्रभे लवर्ताऽरोकौ लविीने लवद्रु तद्रु तौ
(३.१.२०३) लसर्द्े लनवृग त्तलनष्पन्नौ िाररते लभन्नभेलितौ
(३.१.२०४) ऊतं स्यूतमुतं िेलत लत्रतयं तन्तु सन्तते
(३.१.२०५) स्यािलहग ते नमश्शस्यतनमलसतमििालयताऽलिगताऽिलितम्
(३.१.२०६) वररवलसते वररवश्शस्यतमुिालसतं िोििररतं ि
(३.१.२०७) सं तालितसं तप्तौ धू लित धू िालयतौ ि िू नश्च
(३.१.२०८) हृष्टो मत्तस्तृ प्तः प्रह्लन्नः प्रमुलितः प्रीतः
(३.१.२०९) लछन्नं छातं िू नं कृत्तं िातं लितं लछतं वृ क्णम्
(३.१.२१०) स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं िन्नं च्युतं र्लितम्
(३.१.२११) िब्धं प्राप्तं लवन्नं भालवतमासालितं ि भू तम् ि
(३.१.२१२) अिे लषतं र्वे लषतमश्शिष्टं मालर्ग तं मृलर्तम्
(३.१.२१३) आद्रं साद्रं श्शक्लन्नं लतलमतं श्शिलततं समुन्नमुत्तं ि
(३.१.२१४) त्रातं त्रार्णं रलक्षतमलवतं र्ोिालयतं ि र्ु प्तं ि
(३.१.२१५) अवर्लर्णतमवमताऽवज्ञाते अवमालनतं ि िररभू ते
(३.१.२१६) त्यक्तं हीनं लवधु तं समुश्शितं धू तमुत्सृष्टे
(३.१.२१७) उक्तं भालषतमुलितं जश्शल्पतमाख्यातमलभलहतं िलितम्
(३.१.२१८) बु र्द्ं बु लधतं मलनतं लवलितं प्रलतिन्नमवलसताऽवर्ते
(३.१.२१९) उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रलतज्ञातम्
(३.१.२२०) सं र्ीर्णग लवलितसं श्रुतसमालहतोिश्रुतोिर्तम्
(३.१.२२१) ईलितशस्तिर्णालयतिनालयतप्रर्णु तिलर्णतिलनतालन
(३.१.२२२) अलि र्ीर्णग वलर्णग ताऽलभष्टु तेलडतालन स्तु ताऽथाग लन
(३.१.२२३) भलक्षतिलवग तलिप्तप्रत्यवलसतलर्लितखालितिातम्
(३.१.२२४) अभ्यवहृताऽन्नजग्धग्रस्तग्लस्ताऽलशतं भु क्ते
(३.१.२२५) क्षे लिष्ठक्षोलिष्ठप्रेष्ठवररष्ठस्थलवष्ठबं लहष्ठाः
(३.१.२२६) लक्षप्रक्षु द्राऽभीश्शितिृथुिीवरबहुिप्रकषाग ऽथाग ः
(३.१.२२७) सालधष्ठद्रालर्ष्ठस्फेष्ठर्ररष्ठह्रलसष्ठवृ श्शन्दष्ठाः
(३.१.२२८) बाढव्यायतबहुर्ु रुवामनवृ न्दारकाऽलतशये
% इलत लवशेष्यलनघ्नवर्ग ः १ अत्र मू श्लो ११२
सं कीर्णग वर्ग ः ।
(३.२.२२९) प्रकृलतप्रत्ययाऽथाग ऽऽद्यनः सं कीर्णे लिङ्गमुन्नये त्
। अथ सं कीर्णग वर्ग ः
(३.२.२३०) कमग लिया तत्सातत्ये र्म्ये स्युरिरस्पराः
(३.२.२३१) साकल्याऽऽसं र्विने िारायर्णिरायर्णे
(३.२.२३२) यदृच्छा स्वनररता हे तुशून्या त्वास्था लविक्षर्णम्
(३.२.२३३) शमथस्तु शमः शाश्शन्तिाग श्शन्तस्तु िमथो िमः
(३.२.२३४) अविानं कमग वृ त्तं काम्यिानं प्रवारर्णम्
(३.२.२३५) वशलिया सं वननं मूिकमग तु कामगर्णम्
(३.२.२३६) लवधू ननं लवधु वनं तिगर्णं प्रीर्णनाऽवनम्
(३.२.२३७) ियाग श्शप्तः स्यात् िररत्रार्णं हस्तधारर्णलमत्यलि
(३.२.२३८) से वनं सीवनं स्यूलतलवग िरः स्फुटनं लभिा
(३.२.२३९) आिोशनमभीषङ्गः सं वेिो वे िना न ना
(३.२.२४०) सं मूच्छगनमलभव्याश्शप्तयाग ञ्चा लभक्षाऽथगनाऽिग ना
(३.२.२४१) वधग नं छे िनेऽथ द्वे आनन्दनसभाजने
(३.२.२४२) आप्रच्छन्नमथाऽऽम्नायः सम्प्रिायः क्षये लक्षया
(३.२.२४३) ग्रहे ग्राहो वशः कान्तौ रक्ष्र्णस्त्रार्णे रर्णः कर्णे
(३.२.२४४) व्यधो वे धे ििा िाके हवो हतौ वरो वृ त्तौ
(३.२.२४५) ओषः प्लोषे नयो नाये ज्यालनजीर्णौ भ्रमो भ्रमौ
(३.२.२४६) स्फालतवृग र्द्ौ प्रथा ख्यातौ स्पृलष्टः िृक्तौ िवः स्रवे
(३.२.२४७) एधा समृर्द्ौ स्फुरर्णे स्फुरर्णा प्रलमतौ प्रमा
(३.२.२४८) प्रसू लतः प्रसवे श्च्च्योते प्राधारः क्लमथः क्लमे
(३.२.२४९) उत्कषोऽलतशये सं लधः श्लेषे लवषय आश्रये
(३.२.२५०) लक्षिायां क्षे िर्णं र्ीलर्णग लर्गरौ र्ु रर्णमुद्यमे
(३.२.२५१) उन्नाय उन्नये श्रायः श्रयर्णे जयने जयः
(३.२.२५२) लनर्ािो लनर्िे मािो मि उद्वे र् उि् भ्रमे
(३.२.२५३) लवमिग नं िररमिोऽभ्यु ििलत्तरनुग्रहः
(३.२.२५४) लनग्रहस्तलद्वरुर्द्ः स्यािलभयोर्स्त्वलभग्रहः
(३.२.२५५) मुलष्टबन्धस्तु सं ग्राहो लडम्बे डमरलवप्लवौ
(३.२.२५६) बन्धनं प्रलसलतश्चारः स्पशगः स्प्रष्टोितप्तरर
(३.२.२५७) लनकारो लवप्रकारः स्यािाकारश्शस्त्वङ्ग इलङ्गतम्
(३.२.२५८) िररर्णामो लवकारे द्वे समे लवकृलतलवलिये
(३.२.२५९) अिहारस्त्विियः समाहारः समुच्चयः
(३.२.२६०) प्रत्याहार उिािानं लवहारस्तु िररिमः
(३.२.२६१) अलभहारोऽलभग्रहर्णं लनहारोऽभ्यवकषगर्णम्
(३.२.२६२) अनुहारोऽनुकारः स्यािथगस्याऽिर्मे व्ययः
(३.२.२६३) प्रवाहस्तु प्रवृ लत्तः स्यात् प्रवहो र्मनं बलहः
(३.२.२६४) लवयामो लवयमो यामो यमः सं यामसं यमौ
(३.२.२६५) लहम्साकमाग ऽलभिारः स्याज् जार्याग जां र्रा द्वयोः
(३.२.२६६) लवघ्नोऽन्तरायः प्रत्यूहः स्यािु िघ्नोऽश्शन्तकाश्रये
(३.२.२६७) लनवे श उिभोर्ः स्यात् िररसिगः िररलिया
(३.२.२६८) लवधु रं तु प्रलवश्लेषेऽलभप्रायश्छन्द आशयः
(३.२.२६९) सं क्षेिर्णं समसनं ियग वस्था लवरोधनम्
(३.२.२७०) िररसयाग िरीसारः स्यािास्या त्वासना श्शस्थलतः
(३.२.२७१) लवस्तारो लवग्रहो व्यासः स ि शब्दस्य लवस्तरः
(३.२.२७२) सं वाहनं मिग नं स्याि् लवनाशः स्याििशगनम्
(३.२.२७३) सं स्तवः स्यात् िररियः प्रसरस्तु लवसिगर्णम्
(३.२.२७४) नीवाकस्तु प्रयामः स्यात् सं लनलधः सं लनकषगर्णम्
(३.२.२७५) िवोऽलभिाषो िवने लनष्पावः िवने िवः
(३.२.२७६) प्रस्तावः स्याििसरस्त्रसरः सू त्रवे ष्टनम्
(३.२.२७७) प्रजनः स्यािु िसरः प्रश्रयप्रर्णयौ समौ
(३.२.२७८) धीशश्शक्तलनगष्क्रमोऽस्त्री तु सं िमो िु र्गसंिरः
(३.२.२७९) प्रत्युत्क्रमः प्रयोर्ाऽथगः प्रिमः स्यािु ििमः
(३.२.२८०) स्यािभ्यािानमु र्द्ात आरम्भः सं भ्रमस्त्वरा
(३.२.२८१) प्रलतबन्धः प्रलवष्टम्भोऽवनायस्तु लनिातनम्
(३.२.२८२) उििम्भस्त्वनुभवः समािम्भो लविेिनम्
(३.२.२८३) लवप्रिम्भो लवप्रयोर्ो लविम्भस्त्वलतसजगनम्
(३.२.२८४) लवश्रावस्तु प्रलतख्यालतरवे क्षा प्रलतजार्रः
(३.२.२८५) लनिाठलनिठौ िाठे ते मस्ते मौ समुन्दने
(३.२.२८६) आिीनवाऽऽस्रवौ क्लेशे मेिके सं र्सं र्मौ
(३.२.२८७) सं वीक्षनं लवियनं मार्ग र्णं मृर्र्णा मृर्ः
(३.२.२८८) िरररम्भः िररष्वङ्गः सं श्लेष उिर्ू हनम्
(३.२.२८९) लनवग र्णगनं तु लनध्यानं िशग नाऽऽिोकनेक्षर्णम्
(३.२.२९०) प्रत्याख्यानं लनरसनं प्रत्यािे शो लनराकृलतः
(३.२.२९१) उिशायो लवशायश्च ियाग यशयनाऽथगकौ
(३.२.२९२) अतग नं ि ऋतीया ि हृर्णीया ि र्ृर्णाऽथगकाः
(३.२.२९३) स्याि् व्यत्यासो लवियाग सो व्यत्ययश्च लवियग ये
(३.२.२९४) ियग योऽलतिमस्तश्शिन्नलतिात उिात्ययः
(३.२.२९५) प्रे षर्णं यत् समाहय तत्र स्यात् प्रलतशासनम्
(३.२.२९६) स सं स्तावः ितु षु या स्तु लतभू लमलद्वग जन्मनाम्
(३.२.२९७) लनधाय तक्ष्यते यत्र काष्ठे काष्ठं स उर्द्नः
(३.२.२९८) स्तम्बघ्नस्तु स्तम्बर्नः स्तम्बो ये न लनहन्यते
(३.२.२९९) आलवधो लवध्यते ये न तत्र लवष्वक्समे लनर्ः
(३.२.३००) उत्खारश्च लनकारश्च द्वौ धान्योत्क्षेिर्णाऽथगकौ
(३.२.३०१) लनर्ारोद्गारलवक्षावोद्ग्राहास्तु र्रर्णाऽऽलिषु
(३.२.३०२) आरत्यवरलतलवरतय उिरामेऽथाऽश्शस्त्रयां तु लनष्ठे वः
(३.२.३०३) लनष्ठयू लतलनगष्ठेवनलनष्ठीवनलमत्यलभन्नालन
(३.२.३०४) जवने जूलतः सालतस्त्ववसाने स्यािथ ज्वरे जूलतग ः
(३.२.३०५) उिजस्तु िशु प्रेरर्णमकरलर्णररत्याऽऽियः शािे
(३.२.३०६) र्ोत्राऽन्तेभ्यस्तस्य वृ न्दलमत्यौिर्वकाऽऽलिकम्
(३.२.३०७) आिूलिकं शाष्कुलिकमेवमाद्यमिेतसाम्
(३.२.३०८) मार्णवानां तु मार्णव्यं सहायानां सहायता
(३.२.३०९) हल्या हिानां ब्राह्मण्यवाडव्ये तु लद्वजन्मनाम्
(३.२.३१०) द्वे िशुगकानां िृ ष्ठानां िाश्वं िृष्यमनुिमात्
(३.२.३११) खिानां खलिनी खल्याऽप्यथ मानुष्यकं नृर्णाम्
(३.२.३१२) ग्रामता जनता धू म्या िाश्या र्ल्या िृथक्पृथक्
(३.२.३१३) अलि साहस्रकारीषवामगर्णाऽऽथवग र्णाऽऽलिकम् ।
इलत सं कीर्णग वर्ग ः २ अत्र मूिश्लोकाः ४२
नानाथगवर्ग ः
(३.३.३१४) नानाऽथाग ः केऽलि कान्ताऽऽलि वर्े ष्वेवाऽत्र कीलतग ताः
। अथ नानाथगवर्ग ः
(३.३.३१५) भू ररप्रयोर्ा ये ये षु ियाग येष्वलि ते षु ते
(३.३.३१६) आकाशे लत्रलिवे नाको िोकस्तु भु वने जने
(३.३.३१७) िद्ये यशलस ि श्लोकः शरे खड् र्े ि सायकः
(३.३.३१८) जम्बु कौ िोष्टु वरुर्णौ िृथुकौ लिलिटाऽभग कौ
(३.३.३१९) आिोकौ िशगनद्योतौ भे रीिटकमानकौ
(३.३.३२०) उत्सङ्गलिह्नयोरङ्कः किङ्कोऽङ्काऽिवाियोः
(३.३.३२१) तक्षको नार्वर्द्ग िोरकगः स्फलटकसू यगयोः
(३.३.३२२) मरुते वे धलस ब्रघ्ने िुंलस कः कं लशरोऽम्बु नोः
(३.३.३२३) स्यात् िुिाकस्तु च्छधान्ये सं क्षेिे भक्तलसक्थके
(३.३.३२४) उिूके कररर्णः िुच्छमूिोिान्ते ि िेिकः
(३.३.३२५) कमण्डिौ ि करकः सु र्ते ि लवनायकः
(३.३.३२६) लकष्कुहग स्ते लवतस्तौ ि शूककीटे ि वृ लश्चकः
(३.३.३२७) प्रलतकूिे प्रतीकश्शस्त्रष्वेकिे शे तु िुंस्ययम्
(३.३.३२८) स्याि् भू लतकं तु भू लनम्बे कत्तृर्णे भू स्तृर्णेऽलि ि
(३.३.३२९) ज्योश्शत्स्नकायां ि र्ोषे ि कोशातिथ कट् फिे
(३.३.३३०) लसते ि खलिरे सोमवल्कः स्यािथ लसह्वके
(३.३.३३१) लतिकल्के ि लिण्याको बाह्लीकं रामठे ऽलि ि
(३.३.३३२) महे न्द्र र्ु ग्गुिूिूकव्यािग्रालहषु कौलशकः
(३.३.३३३) रुक्तािशङ्कास्वातङ्कः स्वल्पेऽलि क्षु ल्लकश्शस्त्रषु
(३.३.३३४) जनवातृ कः शशाङ्केऽलि खुरेऽप्यश्वस्य वतग कः
(३.३.३३५) व्याघ्रेऽलि िुण्डरीको ना यवान्यामलि िीिकः
(३.३.३३६) शािावृ काः कलििोष्टु श्वानः स्वर्णे ऽलि र्न ररकम्
(३.३.३३७) िीडाऽथेऽलि व्यिीकं स्याििीकं त्वलप्रये ऽनृते
(३.३.३३८) शीिाऽियावनूके द्वे शल्के शकिवल्किे
(३.३.३३९) साऽष्टे शते सु वर्णाग नां हे म्न्न्युरोभू षर्णे ििे
(३.३.३४०) िीनारे ऽलि ि लनष्कोऽस्त्री कल्कोऽस्त्री शमिन नसोः
(३.३.३४१) िम्भे ऽप्यथ लिनाकोऽस्त्री शूिशङ्करधिनोः
(३.३.३४२) धे नुका तु करे ण्ां ि मेर्जािे ि कालिका
(३.३.३४३) काररका यातनावृ त्त्ोः कलर्णग का कर्णग भूषर्णे
(३.३.३४४) कररहस्ते ऽङ्र्ुिौ िद्मबीजकोश्यां लत्रषूत्तरे
(३.३.३४५) वृ न्दारकौ रूलिमुख्यावे के मुख्याऽन्यकेविाः
(३.३.३४६) स्याि् िाश्शम्भकः कौक्कुलटको यश्चाऽिू रे ररतेक्षर्णः
(३.३.३४७) ििालटकः प्रभोभाग ििशी कायाग ऽक्षमश्
(३.३.३४८) ि यः
(३.३.३४९) भू भृलन्नतम्बवियििेषु कटकोऽश्शस्त्रयाम्
(३.३.३५०) सू च्यग्रे क्षु द्रशत्रौ ि रोमहषे ि कण्टकः
(३.३.३५१) िाकौ िश्शक्तलशशू मध्यरत्ने नेतरर नायकः
(३.३.३५२) ियग ङ्कः स्यात् िररकरे स्याि् व्याग्रे ऽलि ि िुब्धकः
(३.३.३५३) िेटकश्शस्त्रषु वृ न्देऽलि र्ु रौ िे श्ये ि िे लशकः
(३.३.३५४) खेटकौ ग्रामफिकौ धीवरे ऽलिि जालिकः
(३.३.३५५) िुष्परे र्णौ ि लकञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽलि ि
(३.३.३५६) स्यात् कल्लोिेऽप्युत्कलिका वाधग कं भाववृ न्दयोः
(३.३.३५७) कररण्यां िालि र्लर्णका िारकौ बािभे िकौ
(३.३.३५८) अन्धेऽप्यनेडमू कः स्यात् टङ्कौ ििाग ऽश्मिारर्णौ
(३.३.३५९) मृद्भाण्डे ऽप्युलष्टरका मिे खजकं रसिवग के
(३.३.३६०) इलत कान्ताः
(३.३.३६१) मयू खश्शस्त्वट् करज्वािास्वलिबार्णौ लशिीमुखौ
(३.३.३६२) शङ्खो लनधौ ििटाऽश्शस्ननकम्बौ न स्त्रीश्शन्द्रये ऽलि खम्
(३.३.३६३) धृलर्णज्वािे अलि लशखे शनिवृ क्षौ नर्ावर्ौ
(३.३.३६४) इलत खान्ताः
(३.३.३६५) आशुर्ौ वायु लवलशखौ शराऽकगलवहर्ाः खर्ाः
(३.३.३६६) ितङ्गौ िलक्षसू यौ ि िूर्ः िमुकवृ न्दयोः
(३.३.३६७) िशवोऽलि मृर्ा वे र्ः प्रवाहजवयोरलि
(३.३.३६८) िरार्ः कौसु मे रे र्णौ िानीयािौ रजस्यलि
(३.३.३६९) र्जेऽलि नार्मातङ्गाविाङ्गश्शस्तिकेऽलि ि
(३.३.३७०) सर्ग ः स्वभावलनमोक्षलनश्चयाऽध्यायसृ लष्टषु
(३.३.३७१) योर्ः सं नहनोिायध्यानसं र्लतयु श्शक्तषु
(३.३.३७२) भोर्ः सु खे स्यालिभृ तावहे श्च फर्णकाययोः
(३.३.३७३) िातके हररर्णे िुंलस सारङ्गः शविे लत्रषु
(३.३.३७४) किौ ि प्लवर्ः शािे त्वलभषङ्गः िराभवे
(३.३.३७५) यानाऽऽद्यङ्गे यु र्ः िुंलस यु र्ं यु ग्मे कृताऽऽलिषु
(३.३.३७६) स्वर्े षुिशुवािज्र लिङ्नेत्रधृ लर्णभू जिे
(३.३.३७७) िक्ष्यदृष्या श्शस्त्रयां िुंलस र्ौलिगङ्गं लिह्न शेफसोः
(३.३.३७८) शृङ्गं प्राधान्यसािोश्च वराङ्गं मूधगर्ुह्ययोः
(३.३.३७९) भर्ं श्रीकाममाहात्म्यवीयग यत्नाऽकगकीलतग षु
(३.३.३८०) इलत र्ान्ताः
(३.३.३८१) िररर्ः िररर्ातेऽस्त्रेऽप्योर्ो वृ न्देऽम्भसां रये
(३.३.३८२) मूल्ये िूजालवधावर्ोऽहोिु ःखव्यसनेष्वर्म्
(३.३.३८३) लत्रश्शष्वष्टेऽल्पे िर्ुः कािाः लशिमृद्भेिदृग्रु जः
(३.३.३८४) इलत र्ान्ताः
(३.३.३८५) लवियाग से लवस्तरे ि प्रिञ्चः िावके शुलिः
(३.३.३८६) मास्यमात्ये िाप्युिधे िुंलस मेध्ये लसते लत्रषु
(३.३.३८७) अलभष्वङ्गे स्पृहायां ि र्भस्तौ ि रुलिः श्शस्त्रयाम्
(३.३.३८८) इलत िान्ताः
(३.३.३८९) प्रसन्ने भल्लुकेऽप्यच्छो र्ु च्छः स्तबक हारयोः
(३.३.३९०) िररधानाऽञ्चिे कच्छो जिप्रान्ते लत्र लिङ्गकः
(३.३.३९१) इलत क्षे िकच्छान्ताः
(३.३.३९२) केलक ताक्ष्याग वलहभु जौ िन्तलवप्राऽण्डजा लद्वजाः
(३.३.३९३) अजा लवष्णुहरच्छार्ा र्ोष्ठाऽध्वलनवहा व्रजाः
(३.३.३९४) धमगराजौ लजनयमौ कुञ्जो िन्तेऽलि न श्शस्त्रयाम्
(३.३.३९५) विजे क्षे त्रिूद्वाग रे विजा वल्गुिशग ना
(३.३.३९६) समे क्ष्माऽंं शे रर्णे ऽप्यालजः प्रजा स्यात् सं ततौ जने
(३.३.३९७) अब्जौ शङ्खशशाङ्कौ ि स्वके लनत्ये लनजं लत्रषु
(३.३.३९८) इलत जान्ताः
(३.३.३९९) िुंस्यात्मलन प्रवीर्णे ि क्षे त्रज्ञो वाच्यलिङ्गकः
(३.३.४००) सं ज्ञा स्याि् िे तना नाम हस्ताऽऽद्यनश्चाथगसूिना
(३.३.४०१) िोषज्ञौ वन द्यलवद्वां सौ ज्ञो लवद्वान् सोमजोऽलि ि
(३.३.४०२) इलत ञान्ताः
(३.३.४०३) काकेभर्ण्डौ करटौ र्जर्ण्डकटी कटौ
(३.३.४०४) लशलिलवष्टस्तु खितौ िु श्चमगलर्ण महे श्वरे
(३.३.४०५) िे वलशश्शल्पन्यलि त्वष्टा लिष्टं िन वेऽलि न द्वयोः
(३.३.४०६) रसे कटु ः कट्वकाये लत्रषु मत्सरतीक्ष्र्णयोः
(३.३.४०७) ररष्टं क्षे माऽशुभाऽभावे ष्वररष्टे तु शुभाऽशुभे
(३.३.४०८) मायालनश्चियन्त्रे षु कनतवाऽनृतरालशषु
(३.३.४०९) अयोर्ने शन िशृङ्गे सीराङ्गे कूटमश्शस्त्रयाम्
(३.३.४१०) सू क्ष्मनिायां त्रु लटः स्त्री स्यात् कािेऽल्पे सं शये ऽलि सा
(३.३.४११) अत्यु त्कषाग ऽश्रयः कोयो मूिे िग्नकिे जटा
(३.३.४१२) व्यु लष्टः फिे समृर्द्ौ ि दृलष्टज्ञाग नेऽश्शक्ष्र्ण िशगने
(३.३.४१३) इलष्टयोर्े च्छयोः सृ ष्टं लनलश्चते बहुलन लत्रषु ('बहलन'?)
(३.३.४१४) कष्टे तु कृच्छरर्हने िक्षाऽमन्दाऽर्िे षु तु
(३.३.४१५) िटु द्वौ वाच्यलिङ्गौ ि नीिकण्ठः लशवे ऽलि ि
(३.३.४१६) िोटा िासी लद्वलिंर्ा ि र्ृ ष्टी र्षगर्णसू करौ
(३.३.४१७) र्टा र्ोष्यां हश्शस्तिङ्क्तौ कृिीटमुिरे जिे
(३.३.४१८) इलत टान्ताः
(३.३.४१९) िुंलस कोष्ठोऽन्तजगठरं कुसू िोऽन्तर्ृग हं तथा
(३.३.४२०) लनष्ठा लनष्पलत्तनाशाऽन्ताः काष्ठोत्कषे श्शस्थतौ लिलश
(३.३.४२१) लत्रषु ज्ये ष्ठोऽलतशस्ते ऽलि कलनष्ठोऽलतयु वाऽल्पयोः
(३.३.४२२) इलत ठान्ताः
(३.३.४२३) िण्डोऽस्त्री िर्ु डेऽलि स्याि् र्ु डो र्ोिेक्षुिाकयोः
(३.३.४२४) सिग मां सात्पशू व्याडौ र्ोभू वािश्शस्त्वडा इिाः
(३.३.४२५) क्ष्वेडवं शशिाकाऽलि नाडी कािेऽलि षट् क्षर्णे
(३.३.४२६) काण्डोऽस्त्री िण्डबार्णाऽवग वर्ाग ऽवसरवाररषु
(३.३.४२७) स्याि् भाण्डमश्वाऽऽभरर्णे ऽमत्रे मूिवलर्णग्धने
(३.३.४२८) इलत डान्ताः
(३.३.४२९) भृ शप्रलतज्ञयोबाग ढं प्रर्ाढं भृ शकृच्छरयोः
(३.३.४३०) सं र्ातग्रासयोः लिण्डी द्वयोः िुंलस किेवरे
(३.३.४३१) र्ण्डौ किोिलवस्फोटौ मुण्डकश्शस्त्रषु मुश्शण्डते
(३.३.४३२) इक्षु भेिेऽलि खण्डोऽस्त्री लशखण्डो बहग िूडयोः
(३.३.४३३) शक्तस्थूिौ लत्रषु दृढौ व्यू ढौ लवन्यस्तसं हतौ
(३.३.४३४) इलत ढान्ताः
(३.३.४३५) भ्रू र्णोऽभग के स्त्रनर्णर्भे बार्णो बलिसु ते शरे
(३.३.४३६) कर्णोऽलतसू क्ष्मे धान्याऽंं शे सं र्ाते प्रमथे र्र्णः
(३.३.४३७) िर्णो ि् यू ताऽऽलिषूत्सृष्टे भृ तौ मूल्ये धनेऽलि ि
(३.३.४३८) मौव्यां द्रव्याऽऽलश्रते सत्वशौयग संध्याऽऽलिके र्ु र्णः
(३.३.४३९) लनव्याग िारश्शस्थतौ कािलवशेषोत्सवयोः क्षर्णः
(३.३.४४०) वर्णो लद्वजाऽऽिौ शुक्लाऽऽिौ स्तु तौ वर्णं तु वाऽक्षरे
(३.३.४४१) अरुर्णो भास्करे ऽलि स्याि् वर्णग भेिेऽलि ि लत्रषु
(३.३.४४२) स्थार्णु ः शवोऽप्यथ द्रोर्णः काकेऽप्याजौ रवे रर्णः
(३.३.४४३) ग्रामर्णीनाग लिते िुंलस श्रेष्ठे ग्रामाऽलधिे लत्रषु
(३.३.४४४) ऊर्णाग मेषाऽऽलििोलम्न स्यािावते िान्तरा भ्रु वोः
(३.३.४४५) हररर्णी स्यान् मृर्ी हे मप्रलतमा हररता ि या
(३.३.४४६) लत्रषु िाण्डौ ि हररर्णः स्थूर्णा स्तम्भे ऽलि वे श्मनः
(३.३.४४७) लत्रष्णे स्पृहालििासे द्वे जुर्ुिाकरुर्णे र्ृर्णे
(३.३.४४८) वलर्णक्पथे ि लविलर्णः सु रा प्रत्यक् ि वारुर्णी
(३.३.४४९) करे र्णु ररभ्यां स्त्री नेभे द्रलवर्णं तु बिं धनम्
(३.३.४५०) शरर्णं र्ृ हरलक्षत्रोः श्रीिर्णं कमिेऽलि ि
(३.३.४५१) लवषाऽलभमरिोहे षु तीक्ष्र्णं क्लीबे खरे लत्रषु
(३.३.४५२) प्रमार्णं हे तुमयाग िाशास्त्रेयत्ताप्रमातृ षु
(३.३.४५३) करर्णं साधकतमं क्षे त्रर्ात्रे श्शन्द्रये ष्वलि
(३.३.४५४) प्राण्युत्पािे सं सरर्णमसं बाधिमूर्तौ
(३.३.४५५) र्ण्टािथेऽथ वान्ताऽन्ने समुलद्गरर्णमुन्नये
(३.३.४५६) अतश्शस्त्रषु लवषार्णं स्यात् िशुशृङ्गेभिन्तयोः
(३.३.४५७) प्रवर्णे िमलनम्नोव्यां प्रह्वे ना तु ितु ष्पथे
(३.३.४५८) सं कीर्णौ लनलिताऽशुर्द्ा लवररर्णं शून्यमूषरम्
(३.३.४५९) से तौ ि िरर्णो वे र्णी निीभे िे किोच्चये
(३.३.४६०) इलत र्णान्ताः
(३.३.४६१) िे वसू यौ लववस्वन्तौ सरस्वन्तौनिाऽर्णग वौ
(३.३.४६२) िलक्षताक्ष्यौ र्रुत्मन्तौ शकुन्तौ भासिलक्षर्णौ
(३.३.४६३) अग्न्यु त्पातौ धू मकेतू जीमूतौ मेर्िवग तौ
(३.३.४६४) हस्तौ तु िालर्णनक्षत्रे मरुतौ िवनाऽमरौ
(३.३.४६५) यन्ता हश्शस्तिके सू ते भताग धातरर िोष्टरर
(३.३.४६६) यानिात्रे लशशौ िोतः प्रेतः प्राण्यन्तरे मृते
(३.३.४६७) ग्रहभे िे ध्वजे केतु ः िालथगवे तनये सु तः
(३.३.४६८) स्थिलतः कारुभे िेऽलि भू भृि् भूलमधरे नृिे
(३.३.४६९) मूधाग लभलषक्तो भू िेऽलि ऋतु ः स्त्री कुसु मेऽलि ि
(३.३.४७०) लवष्णावप्यलजताऽव्यक्तौ सू तस्त्वष्टरर सारथौ
(३.३.४७१) व्यक्तः प्राज्ञेऽलि दृष्टान्तावु भौ शास्त्रलनिशगने
(३.३.४७२) क्षत्ता स्यात् सारथौ द्वाःस्थे क्षलत्रयायां ि शूद्रजे
(३.३.४७३) वृ त्तान्तः स्यात् प्रकरर्णे प्रकारे कार्त्स्नन्यगवातग योः
(३.३.४७४) आनतग ः समरे नृत्यस्थान नीवृ लद्वशेषयोः
(३.३.४७५) कृतान्तो यम लसर्द्ान्त िन वाऽकुशिकमगसु
(३.३.४७६) श्ले ष्माऽऽलि रस रक्ताऽऽलि महा भू तालन ति् र्ु र्णाः
(३.३.४७७) इश्शन्द्रयाण्यश्म लवकृलतः शब्दयोलनश्च धातवः
(३.३.४७८) कक्षान्तरे ऽलि शुर्द्ान्तो भू िस्याऽसवग र्ोिरे
(३.३.४७९) कासू सामर्थ्गयोः शश्शक्तमूगलतगः कालठन्यकाययोः ॥

(३.३.४८०) लवस्तार वल्लयोव्रग तलतवग सती रालत्रवे श्मनोः


(३.३.४८१) क्षयाऽिगयोरिलिलतः सालतिाग नाऽवसानयोः ॥

(३.३.४८२) आलतग ः िीडा धनुष्कोयोजाग लतः सामान्यजन्मनोः


(३.३.४८३) प्रिार स्यन्दयो रीलतरीलतलडग म्ब प्रवासयोः
(३.३.४८४) उिये ऽलधर्मे प्राश्शप्तस्त्रेता त्वलग्नत्रये यु र्े
(३.३.४८५) वीर्णाभे िेऽलि महती भू लतभग िलन सम्पलि
(३.३.४८६) निी नर्योनाग र्ानां भोर्वत्यथ सं र्रे
(३.३.४८७) सं र्े सभायां सलमलतः क्षयवासावलि लक्षती
(३.३.४८८) रवे रलिगश्च शस्त्रं ि वलह्नज्वािा ि हे तयः
(३.३.४८९) जर्ती जर्लत छन्दोलवशेषोऽलि लक्षतावलि
(३.३.४९०) िङ्श्शक्तश्छन्दोऽलि िशमं स्यात् प्रभावे ऽलि िाऽऽयलतः
(३.३.४९१) िलत्तर्ग तौ ि मू िे तु िक्षलतः िक्षभे ियोः
(३.३.४९२) प्रकृलतयोलनलिङ्गे ि कनलशिाऽऽद्याश्च वृ त्तयः
(३.३.४९३) लसकताः स्युवाग िुकाऽलि वे िे श्रवलस ि श्रुलतः
(३.३.४९४) वलनता जलनताऽत्यथाग ऽनुरार्ायां ि योलषलत
(३.३.४९५) र्ु श्शप्तः लक्षलतव्युिासे ऽलि धृ लतधाग रर्णधन यगयोः
(३.३.४९६) बृ हती क्षु द्र वाताग की छन्दोभे िे महत्यलि
(३.३.४९७) वालसता स्त्री कररण्योश्च वाताग वृ त्तौ जनश्रुतौ
(३.३.४९८) वातं फल्गुन्यरोर्े ि लत्रष्विु ि र्ृताऽमृते
(३.३.४९९) किधौतं रूप्यहे म्नोलनगलमत्तम् हे तुिक्ष्मर्णोः
(३.३.५००) श्रुतं शास्त्राऽवधृ तयोयुग र्ियाग प्तयोः कृतम्
(३.३.५०१) अत्यालहतं महाभीलतः कमग जीवाऽनिेलक्ष ि
(३.३.५०२) यु क्ते क्ष्माऽऽिावृ ते भू तं प्राण्यतीते समे लत्रषु
(३.३.५०३) वृ त्तं िद्ये िररत्रे लत्रष्वतीते दृढलनस्तिे
(३.३.५०४) महि् राज्यं िाऽवर्ीतं जन्ये स्याि् र्लहग ते लत्रषु
(३.३.५०५) श्वे तं रूप्येऽलि रजतं हे लम्न रूप्ये लसते लत्रषु
(३.३.५०६) लत्रश्शष्वतो जर्लिङ्गेऽलि रक्तं नील्याऽऽलि रालर् ि
(३.३.५०७) अविातः लसते िीते शुर्द्े बर्द्ाऽजुग नौ लसतौ
(३.३.५०८) यु क्तेऽलत सं स्कृते ऽमलषगण्यलभनीतोऽथ सं स्कृतम्
(३.३.५०९) कृलत्रमे िक्षर्णोिेतेऽप्यनन्तोऽनवधावलि
(३.३.५१०) ख्याते हृष्टे प्रतीतोऽलभजातस्तु कुिजे बु धे
(३.३.५११) लवलवक्तौ िूतलवजनौ मूलछग तौ मूढसोच्छरयौ
(३.३.५१२) द्वौ िाम्ल िरुषौ शुक्तौ लशती धविमेिकौ
(३.३.५१३) सत्ये साधौ लवद्यमाने प्रशस्ते ऽभ्यलहग ते ि सत्
(३.३.५१४) िुरस्कृतः िूलजते ऽरात्यलभयु क्तेऽग्रतः कृते
(३.३.५१५) लनवातावाश्रयाऽवातौ शस्त्राऽभे द्यं ि वमग यत्
(३.३.५१६) जातोन्नर्द्प्रवृ र्द्ाः स्युरुश्शच्छरता उश्शितास्त्वमी
(३.३.५१७) वृ श्शर्द्मत् प्रोद्यतोत्पन्ना आदृतौ सािराऽलिगतौ
(३.३.५१८) समूहोत्पन्नयोजाग तमलहलजि् छरीितीन्द्रयोः
(३.३.५१९) सौश्शप्तकेऽलि प्रिातोऽथाविातावतटावटौ
(३.३.५२०) सलमत् सङ्गे रर्णे ऽलि स्त्री व्यवस्थायामलि श्शस्थलतः
(३.३.५२१) अथोऽलभधे य रन वस्तु प्रयोजन लनवृ लत्तषु
(३.३.५२२) लनिानाऽऽर्मयोस्तीथगमृलष जुष्टे जिे र्ु रौ
(३.३.५२३) समथगश्शस्त्रषु शश्शक्तस्थे सं बर्द्ाऽथे लहते ऽलि ि
(३.३.५२४) िशमीस्थौ क्षीर्णरार् वृ र्द्ौ वीथी ििव्यलि
(३.३.५२५) आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः
(३.३.५२६) शास्त्र द्रलवर्णयोग्रग िः सं स्थाऽऽधारे श्शस्थतौ मृतौ
(३.३.५२७) इलत थान्ताः
(३.३.५२८) अलभप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ
(३.३.५२९) अिवािौ तु लनन्दाऽऽज्ञे िायािौ सु त बान्धवौ
(३.३.५३०) िािा रश्च्म्यङ्लघ्र तु यां शाश्चन्द्राऽग्न्यकाग स्तमोनुिः
(३.३.५३१) लनवाग िो जनवािे ऽलि शािो जम्बाि शष्पयोः
(३.३.५३२) आरावे रुलिते त्रातयाग िन्दो िारुर्णे रर्णे
(३.३.५३३) स्यात् प्रसािोऽनुरर्े ऽलि सू िः स्याि् व्यञ्जनेऽलि ि
(३.३.५३४) र्ोष्ठाऽध्यक्षे ऽलि र्ोलवन्दो हषेऽप्यामोिवन् मिः
(३.३.५३५) प्राधान्ये राजलिङ्गे ि वृ षाङ्गे ककुिोऽश्शस्त्रयाम्
(३.३.५३६) स्त्री सं लवज्ज्ञान सं भाषा लियाकाराऽऽलज नामसु
(३.३.५३७) धमे रहस्युिलनषत् स्यादृतौ वत्सरे शरत्
(३.३.५३८) ििं व्यवलसलत त्रार्ण स्थान िक्ष्माङ्लघ्र वस्तु षु
(३.३.५३९) र्ोष्पिं सेलवते माने प्रलतष्ठा कृत्यमास्पिम्
(३.३.५४०) लत्रश्शष्वष्ट मधु रौ स्वािू मृिू िातीक्ष्र्ण कोमिौ
(३.३.५४१) मूढाऽल्पाऽिटु लनभाग ग्या मन्दाः स्युद्वौ तु शारिौ
(३.३.५४२) प्रत्यग्राऽप्रलतभौ लवद्वत् सु प्रर्ल्भौ लवशारिौ
(३.३.५४३) इलत िान्ताः
(३.३.५४४) व्यामो वटश्च न्यग्रोधावु त्सेधः काय उन्नलतः
(३.३.५४५) ियाग हारश्च मार्गश्,ह् ि लववधौ वीवधौ ि तौ
(३.३.५४६) िररलधयग लज्ञय तरोः शाखायामुिसू यगके
(३.३.५४७) बन्धकं व्यसनं िेतः िीडाऽलधष्ठानमाधयः
(३.३.५४८) स्युः समथगन नीवाक लनयमाश्च समाधयः
(३.३.५४९) िोषोत्पािे ऽनुबन्धः स्यात् प्रकृतस्याऽलि लवनश्वरे
(३.३.५५०) मुख्याऽनुयालयलन लशशौ प्रकृत्याऽनुवतग ने
(३.३.५५१) लवधु लवग ष्णौ िन्द्रमलस िररच्छे िे लबिेऽवलधः
(३.३.५५२) लवलधलवगधाने िन वेऽलि प्रलर्णलधः प्राथगने िरे
(३.३.५५३) बु ध वृ र्द्ौ िश्शण्डते ऽलि स्कन्धः समुिये ऽलि ि
(३.३.५५४) िे शे नि लवशेषेऽब्धौ लसन्धुनाग सररलत श्शस्त्रयाम्
(३.३.५५५) लवधा लवधौ प्रकारे ि साधू रम्येऽलि ि लत्रषु
(३.३.५५६) वधू जाग या िुषा स्त्री ि सु धा िेिोऽमृतं िुही
(३.३.५५७) सं धा प्रलतज्ञा मयाग िा श्रर्द्ा सम्प्रत्ययः स्पृहा
(३.३.५५८) मधु मद्ये िुष्परसे क्षौद्रे ऽप्यन्धं तमस्यलि
(३.३.५५९) अतश्शस्त्रषु समु न्नर्द्ौ िश्शण्डतं मन्य र्लवग तौ
(३.३.५६०) ब्रह्मबन्धुरलधक्षे िे लनिे शेऽथाऽविश्शम्बतः
(३.३.५६१) अलविू रोऽप्यवष्टब्धः प्रलसर्द्ौ ख्यात भू लषतौ
(३.३.५६२) िेशेऽलि र्न्धः सं बाधो र्ु ह्यसं कुियोरलि
(३.३.५६३) बाधा लनषेधे िु ःखे ि ज्ञातृ िाश्शन्द्रसु रा बु धाः
। इलत धान्ताः
(३.३.५६४) सू यग वह्नी लित्रभानू भानू रश्शश्म लिवाकरौ
(३.३.५६५) भू तात्मानौ धातृ िे हौ मूखग नीिौ िृथग्जनौ
(३.३.५६६) ग्रावार्णौ शनििाषार्णौ िलत्रर्णौ शरिलक्षर्णौ
(३.३.५६७) तरुशनिौ लशखररर्णौ लशश्शखनौ वलह्न बलहग र्णौ
(३.३.५६८) प्रलतयत्नावु भौ लििोिग्रहावथ सालिनौ
(३.३.५६९) द्वौ सारलथ हयारोहौ वालजनोऽश्वे षु िलक्षर्णः
(३.३.५७०) कुिेऽप्यलभजनो जन्म भू म्यामप्यथ हायनाः
(३.३.५७१) वषाग लिगव्रीलहभे िाश्च िन्द्राग्न्यकाग लवरोिनाः
(३.३.५७२) केशेऽलि वृ लजनो लवश्वकमाग ऽकग सु रलशश्शल्पनोः
(३.३.५७३) आत्मा यत्नो धृ लतबुग श्शर्द्ः स्वभावो ब्रह्म वष्मग ि
(३.३.५७४) शिो र्ातु क मत्तेभो वषुगकाऽब्दो र्नार्नः
(३.३.५७५) अलभमानोऽथाग ऽऽलि ििे ज्ञाने प्रर्णय लहं सयोः
(३.३.५७६) र्नो मे र्े मूलतग र्ुर्णे लत्रषु मूते लनरन्तरे
(३.३.५७७) इनः सू ये प्रभौ राजा मृर्ाङ्के क्षलत्रये नृिे
(३.३.५७८) वालर्णन्यौ नतग की िू त्यौ स्रवन्त्यामलि वालहनी
(३.३.५७९) ह्लालिन्यौ वज्रतलडतौ वन्दायामलि कालमनी
(३.३.५८०) त्वर्् िे हयोरलि तनुः सू नाऽधो लजलह्वकाऽलि ि
(३.३.५८१) ितु लवस्तारयोरस्त्री लवतानं लत्रषु तु च्छके
(३.३.५८२) मन्दे ऽथ केतनं कृत्ये केतावु िलनमन्त्रर्णे
(३.३.५८३) वे िस्तत्त्वं तिो ब्रह्म ब्रह्मा लवप्रः प्रजािलतः
(३.३.५८४) उत्साहने ि लहं सायां सू िने िाऽलि र्न्धनम्
(३.३.५८५) आतञ्चनं प्रतीवाि जवनाऽऽप्यायनाऽथगकम्
(३.३.५८६) व्यञ्जनं िाञ्छनं श्मश्रु लनष्ठानाऽवयवे ष्वलि
(३.३.५८७) स्यात् कौिीनं िोकवािे यु र्द्े िश्वलह िलक्षर्णाम्
(३.३.५८८) स्यािु द्यानं लनःसरर्णे वनभे िे प्रयोजने
(३.३.५८९) अवकाशे श्शस्थतौ स्थानं िीडाऽऽिावलि िे वनम्
(३.३.५९०) व्यु िानं प्रलतरोधे ि लवरोधाऽऽिरर्णे ऽलि ि
(३.३.५९१) उिानं िौरुषे तन्त्रे सं लनलवष्टोद्गमेऽलि ि
(३.३.५९२) मारर्णे मृतसं स्कारे र्तौ द्रव्ये ऽथग िािने
(३.३.५९३) लनवग तगनोिकरर्णाऽनुव्रज्यासु ि साधनम्
(३.३.५९४) लनयाग तनं वन र शुर्द्ौ िाने न्यासाऽिगर्णेऽलि ि
(३.३.५९५) व्यसनं लविलि भ्रं शे िोषे कामजकोिजे
(३.३.५९६) िक्ष्माऽलक्षिोलम्न लकञ्जल्के तन्त्वाऽऽद्यम्शे ऽप्यर्णीयलस
(३.३.५९७) लतलथभे िे क्षर्णे िवग वत्मग नेत्रच्छिे ऽध्वलन
(३.३.५९८) अकायग र्ुह्ये कौिीनं मनथुनं सं र्तौ रते
(३.३.५९९) प्रधानं िरमाऽऽत्मा धीः प्रज्ञानं बु श्शर्द्लिह्नयोः
(३.३.६००) प्रसू नं िुष्पफियोलनगधनं कुिनाशयोः
(३.३.६०१) िन्दने रोिनाऽऽह्वाने वष्मग िे हप्रमार्णयोः
(३.३.६०२) र्ृ हिे हश्शत्वट् प्रभावा धामान्यथ ितु ष्पथे
(३.३.६०३) सं लनवे शे ि सं स्थानं िक्ष्म लिह्नप्रधानयोः
(३.३.६०४) आच्छािने सं लवधानमिवारर्णलमत्युभे
(३.३.६०५) आराधनं साधने स्यािवाप्तौ तोषर्णे ऽलि ि
(३.३.६०६) अलधष्ठानं िििुरप्रभावाऽध्यासनेष्वलि
(३.३.६०७) रत्नं स्वजालतश्रे ष्ठेऽलि वने सलििकानने
(३.३.६०८) तलिनं लवरिे स्तोके वाच्यलिङ्गं तथोत्तरे
(३.३.६०९) समानाः सत्समनके स्युः लिशुनौ खिसू िकौ
(३.३.६१०) हीनन्यू नावू नर्ह्यौ वे लर्शूरौ तरश्शस्वनौ
(३.३.६११) अलभिन्नोऽिरार्द्ोऽलभग्रस्तव्यािद्गतावलि
। इलत नान्ताः
(३.३.६१२) किािो भू षर्णे बहे तू र्णीरे सं हतावलि
(३.३.६१३) िररच्छिे िरीवािः ियुग प्तौ सलििश्शस्थतौ
(३.३.६१४) र्ोधु ग्गोष्ठिती र्ोिौ हरलवष्णू वृ षाकिी
(३.३.६१५) बाष्पमूष्माश्रु कलशिु त्वन्नमाच्छािनं द्वयम्
(३.३.६१६) तल्पं शय्याऽट्टिारे षु स्तम्बे ऽलि लवटिोऽश्शस्त्रयाम्
(३.३.६१७) प्राप्तरूिस्वरूिाऽलभरूिा बु धमनोज्ञयोः
(३.३.६१८) भे द्यलिङ्गा अमी कूमी वीर्णाभेिश्च कच्छिी
(३.३.६१९) कुतिो मृर्रोमोििटे िाह्नो।ष्टमें ऽशके
। इलत िान्ताः
(३.३.६२०) लशफा लशखायां सररलत मां लसकायां ि मातरर
(३.३.६२१) शफं मू िे तरूर्णां स्याद्गवािीनां खुरेऽलि ि
(३.३.६२२) र्ु ल्फः स्याि् र्ुं फने बाहोरिंकारे ि कीलतग तः
(३.३.६२३) रवर्णे िुंलस रे फः स्यात्कुश्शत्सते वाच्यलिङ्गकः
। इलत फान्ताः
(३.३.६२४) अन्तराभवसत्वे ऽश्वे र्न्धवो लिव्यर्ायने
(३.३.६२५) कम्बु नाग विये शङ्खे लद्वलजह्वौ सिगसूिकौ
(३.३.६२६) िूवोऽन्यलिङ्गः प्रार्ाह िुमूबहुत्वे ऽलि िूवगजान्
(३.३.६२७) लित्रिुङ्खेऽलि कािम्बो लनतम्बोऽलद्रतटे कटौ
(३.३.६२८) िवी फर्णाऽलि लबम्बोऽस्त्री मण्डिेऽलि ि
। इलत बान्ताः
(३.३.६२९) कुम्भौ र्टे भमूधां शौ लडम्भौ तु लशशुबालिशौ
(३.३.६३०) स्तम्भौ स्थूर्णाजडीभावौ शम्भू ब्रह्मलत्रिोिनौ
(३.३.६३१) कुलक्षभ्रू र्णाऽभग का र्भाग लवस्रम्भः प्रर्णये ऽलि ि
(३.३.६३२) स्याद्भे यां िु न्िु लभः िुंलस स्यािक्षे िु न्िु लभः श्शस्त्रयाम्
(३.३.६३३) स्यान्महारजते क्लीबं कुसु म्भं करके िुमान्
(३.३.६३४) क्षलत्रये ऽलि ि नालभनाग सु रलभर्ग लव ि श्शस्त्रयाम्
(३.३.६३५) सभा सं सलि सभ्ये ि लत्रष्वध्यक्षे ऽलि वल्लभः
। इलत भान्ताः
(३.३.६३६) लकरर्ण प्रग्रहौ रश्मी कलिभे कौ प्लवङ्गमौ
(३.३.६३७) इच्छामनोभवौ कामौ शक्त्युद्योर्ौ िरािमौ
(३.३.६३८) धमाग ः िुण्ययमन्यायस्वभावाऽऽिारसोमिाः
(३.३.६३९) उिायिूवग आरम्भ उिधा िाप्युििमः
(३.३.६४०) वलर्णक्पथः िुरं वे िो लनर्मा नार्रो वलर्णक्
(३.३.६४१) ननर्मौ द्वौ बिे रामो नीििारुलसते लत्रषु
(३.३.६४२) शब्दाऽऽलििूवो वृ न्देऽलि ग्रामः िान्तौ ि लविमः
(३.३.६४३) स्तोमः स्तोत्रे ऽध्वरे वृ न्दे लजह्वास्तु कुलतिेऽिसे
(३.३.६४४) उष्णेऽलि र्मगश्चेष्टाऽिङ्कारे भ्रान्तौ ि लवभ्रमः
(३.३.६४५) र्ु ल्मा रुक्स्तम्बसे नाश्च जालमः स्वसृ कुिश्शस्त्रयोः
(३.३.६४६) लक्षलतक्षान्त्योः क्षमा यु क्ते क्षमं शक्ते लहते लत्रषु
(३.३.६४७) लत्रषु श्यामौ हररत्कृष्णौ श्यामा स्याच्छाररवा लनशा
(३.३.६४८) ििामं िुच्छिु ण्डराऽश्वभू षाप्राधान्यकेतु षु
(३.३.६४९) सू क्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमश्शस्त्रषु
(३.३.६५०) वामौ वल्गुप्रतीिौ द्वावधमौ न्यूनकुश्शत्सतौ
(३.३.६५१) जीर्णं ि िररभुक्तं ि यातयामलमिं द्वयम्
। इलत र्ान्ताः
(३.३.६५२) तु रङ्गर्रुडौ ताक्ष्यौ लनियाऽिियौ क्षयौ
(३.३.६५३) श्वशुयौ िे वरश्यािौ भ्रातृ व्यौ भ्रातृ जलद्वषौ
(३.३.६५४) िजगन्यौ रसिब्दे न्द्रौ स्याियग ः स्वालमवन श्ययोः
(३.३.६५५) लतष्यः िुष्ये कलियु र्े ियाग योऽवसरे िमे
(३.३.६५६) प्रत्ययोऽधीन शिथज्ञानलवश्वासहे तुषु
(३.३.६५७) रन्ध्रे शब्दे ऽथानुशयो िीर्गद्वेषाऽनुताियोः
(३.३.६५८) स्थूिोच्चयस्त्वसाकल्ये नार्ानां मध्यमे र्ते
(३.३.६५९) समयाः शिथाऽऽिारकािलसर्द्ान्तसं लविः
(३.३.६६०) व्यसनान्यशुभं िन वं लविलित्यनयास्त्रयः
(३.३.६६१) अत्ययोऽलतिमे कृच्छरे िोषे िण्डे ऽप्यथाऽऽिलि
(३.३.६६२) यु र्द्ायत्योः सम्परायः िूज्यस्तु श्वशुरेऽलि ि
(३.३.६६३) िस्िािवस्थालय बिं समवायश्च सन्नयौ
(३.३.६६४) सं र्ाते सं लनवे शे ि सं स्त्यायः प्रर्णयास्त्वमी
(३.३.६६५) लवस्रम्भयाञ्चाप्रेमार्णो लवरोधे ऽलि समुच्छरयः
(३.३.६६६) लवषयो यस्य यो ज्ञातस्तत्र शब्दाऽऽलिकेष्वलि
(३.३.६६७) लनयाग सेऽलि कषायो स्त्री सभायां ि प्रलतश्रयः
(३.३.६६८) प्रायो भू म्न्न्यन्तर्मने मन्युिैन्ये ितौ िुलध
(३.३.६६९) रहस्योिस्थयोर्ुग ह्यं सत्यं शिथतर्थ्योः
(३.३.६७०) वीयं बिे प्रभावे ि द्रव्यं भव्ये र्ु र्णाऽऽश्रये
(३.३.६७१) लधष्ण्यं स्थाने र्ृ हे भे ऽग्नौ भाग्यं कमग शुभाऽशुभम्
(३.३.६७२) कशेरु हे म्नोर्ाग ङ्गेयं लवशल्या िश्शन्तकाऽलि ि
(३.३.६७३) वृ षाकिायी श्रीर्ौयोरलभज्ञा नामशोभयोः
(३.३.६७४) आरम्भो लनष्कृलतः लशक्षा िूजनं सम्प्रधारर्णम्
(३.३.६७५) उिायः कमग िेष्टा ि लिलकत्सा ि नव लियाः
(३.३.६७६) छाया सू यगलप्रया काश्शन्तः प्रलतलबम्बमनातिः
(३.३.६७७) कक्ष्या प्रकोष्ठे हम्याग ऽऽिे ः काञ्च्ां मध्येभबन्धने
(३.३.६७८) कृत्या लियािे वतयोश्शस्त्रषु भे द्ये धनाऽऽलिलभः
(३.३.६७९) जन्यः स्याज्जनवािे ऽलि जर्न्योऽन्त्ये ऽधमेऽलि ि
(३.३.६८०) र्ह्याग ऽधीनौ ि वक्तव्यौ कल्यौ सज्जलनरामयौ
(३.३.६८१) आत्मवाननिेतोऽथाग िर्थ्ौ िुण्यं तु िावग लि
(३.३.६८२) रूप्यं प्रशस्तरूिेऽलि विान्यो वल्गुवार्लि
(३.३.६८३) न्याय्ये ऽलि मध्यं सौम्यं तु सु न्दरे सोमिन वते
। इलत यान्ताः
(३.३.६८४) लनवहाऽवसरौ वारौ सं स्तरौ प्रस्तराऽध्वरौ
(३.३.६८५) र्ु रू र्ोष्पलतलित्राद्यौ द्वािरौ यु र्सं शयौ
(३.३.६८६) प्रकारौ भे िसादृश्ये आकारालवलङ्गताऽऽकृती
(३.३.६८७) लकंशारू धान्यशूकेषु मरू धिधराधरौ
(३.३.६८८) अद्रयो द्रु मशनिाऽकाग ः स्त्रीस्तनाऽब्दौ ियोधरौ
(३.३.६८९) ध्वान्ताऽररिानवा वृ त्रा बलिहस्ताऽंं शवः कराः
(३.३.६९०) प्रिरा भङ्गनारीरुक्बार्णा अस्राः किा अलि
(३.३.६९१) अजातशृङ्गो र्ौः कािेऽप्यश्मश्रु नाग ि तू बरौ
(३.३.६९२) स्वर्णे ऽलि राः िररकरः ियग ङ्किररवारयोः
(३.३.६९३) मुक्ताशुर्द्ौ ि तारः स्याच्छारो वायौ स तु लत्रषु
(३.३.६९४) कबुग रेऽथ प्रलतज्ञाऽऽलजसं लविाित्सु सं र्रः
(३.३.६९५) वे िभे िे र्ु प्तवािे मन्त्रो लमत्रो रवावलि
(३.३.६९६) मखेषु यू िखण्डे ऽलि स्वरुर्ुग ह्येऽप्यवस्करः
(३.३.६९७) आडम्बरस्तू यगरवे र्जेन्द्रार्णां ि र्लजगते
(३.३.६९८) अलभहारोऽलभयोर्े ि िौये सं नहनेऽलि ि
(३.३.६९९) स्याज्जङ्गमे िरीवारः खड् र्कोशे िररच्छिे
(३.३.७००) लवष्टरो लवटिी िभग मुलष्टः िीठाऽऽद्यमासनम्
(३.३.७०१) द्वारर द्वाः स्थे प्रतीहारः प्रतीहायग प्यनन्तरे
(३.३.७०२) लविुिे नकुिे लवष्णौ बभ्रु नाग लिङ्गिे लत्रषु
(३.३.७०३) सारो बिे श्शस्थराऽंं शे ि न्याय्ये क्लीबं वरे लत्रषु
(३.३.७०४) िु रोिरो ि् यू तकारे िर्णे ि् यू ते िु रोिरम्
(३.३.७०५) महाऽरण्ये िु र्गिथे कान्तारं िुन्निुंसकम्
(३.३.७०६) मत्सरोऽन्यशुभद्वे षे तद्वत्कृिर्णयोश्शस्त्रषु
(३.३.७०७) िे वाि् वृ ते वरः श्रेष्ठे लत्रषु क्लीबं मनाश्शिये
(३.३.७०८) वं शाङ्कुरे करीरोऽस्त्री तरुभे िे र्टे ि ना
(३.३.७०९) ना िमू जर्ने हस्तसू त्रे प्रलतसरोऽश्शस्त्रयाम्
(३.३.७१०) यमाऽलनिे न्द्रिन्द्राकगलवष्णुलसं हाऽंं शु वालजषु
(३.३.७११) शुकाऽलहकलिभे केषु हररनाग कलििे लत्रषु
(३.३.७१२) शकगरा किगराऽंं शेऽलि यात्रा स्याद्यािने र्तौ
(३.३.७१३) इरा भू वाक्सुराऽिुस्यात् तन्द्री लनद्राप्रमीियोः
(३.३.७१४) धात्री स्यािु िमाताऽलि लक्षलतरप्यामििलि
(३.३.७१५) क्षु द्रा व्यङ्गा नटी वे श्या सरर्ा कण्टकाररका
(३.३.७१६) लत्रषु िूरे ऽधमेऽल्पेऽलि क्षु द्रं मात्रा िररच्छिे
(३.३.७१७) अल्पे ि िररमार्णे सा मात्रं कार्त्स्नन्येऽवधारर्णे
(३.३.७१८) आिे ख्याऽऽश्चयग योलश्चत्रं कित्रं श्रोलर्णभायग योः
(३.३.७१९) योग्यभाजनयोः िात्रं ित्रं वाहनिक्षयोः
(३.३.७२०) लनिे शग्रियोः शास्त्रं शस्त्रमायु धिोहयोः
(३.३.७२१) स्याज्जटाऽंं शु कयोनेत्रं क्षे त्रं ित्नीशरीरयोः
(३.३.७२२) मुखाग्रे िोडहियोः िोत्रं र्ोत्रं तु नालम्न ि
(३.३.७२३) सत्रमाच्छािने यज्ञे सिािाने वनेऽलि ि
(३.३.७२४) अलजरं लवषये काये ऽप्यंबरं व्योलम्न वासलस
(३.३.७२५) ििं राष्टरेऽप्यक्षरं तु मोक्षे ऽलि क्षीरमिु ि
(३.३.७२६) स्वर्णे ऽलि भू ररिन्द्रौ द्वौ द्वारमात्रे ऽलि र्ोिुरम्
(३.३.७२७) र्ु हािम्भौ र्ह्वरे द्वे रहोऽश्शन्तकमुिह्वरे
(३.३.७२८) िुरोऽलधकमुियग ग्राण्यर्ारे नर्रे िुरम्
(३.३.७२९) मश्शन्दरं िाथ राष्टरोऽस्त्री लवषये स्यािु िद्रवे
(३.३.७३०) िरोऽश्शस्त्रयां भये श्वभ्रे वज्रोऽस्त्री हीरके िवौ
(३.३.७३१) तन्त्रं प्रधाने लसर्द्ान्ते सू त्रवाये िररच्छिे
(३.३.७३२) औशीरश्चामरे िण्डे ऽप्यौशीरं शयनाऽऽसने
(३.३.७३३) िुष्करं कररहस्ताऽग्रे वाद्यभाण्डमुखे जिे
(३.३.७३४) व्योलम्न खड् र्फिे िद्मे तीथौषलधलवशेषयोः
(३.३.७३५) अन्तरमवकाशाऽवलधिररधानान्तलधगभेितािर्थ्े
(३.३.७३६) लछद्राऽऽत्मीयलवनाबलहरवसरमध्येऽन्तरात्मलन ि
(३.३.७३७) मुस्तेऽलि लिठरं राजकशेरुण्यलि नार्रम्
(३.३.७३८) शावग रं त्वन्धतमसे र्ातु के भे द्यलिङ्गकम्
(३.३.७३९) र्ौरोऽरुर्णे लसते िीते व्रर्णकायग प्यरुष्करः
(३.३.७४०) जठरः कलठनेऽलि स्यािधस्तािलि िाऽधरः
(३.३.७४१) अनाकुिेऽलि िनकाग्रो व्यग्रो व्यासक्त आकुिे
(३.३.७४२) उिरुिीच्यश्रेष्ठेष्वप्युत्तरः स्यािनु त्तरः
(३.३.७४३) एषां लवियग ये श्रेष्ठे िू राऽनात्मोत्तमाः िराः
(३.३.७४४) स्वािु लप्रयौ ि मधु रौ िूरौ कलठनलनिग यौ
(३.३.७४५) उिारौ िातृ महतोररतरस्त्वन्यनीियोः
(३.३.७४६) मन्दस्वच्छन्दयोः स्वनरः शुभ्रमुिीप्तशुक्लयोः
(३.३.७४७) आसारो वे र्वद्वषे सन न्यप्रसरर्णं तथा
(३.३.७४८) धाराम्बु िाते िोत्कषेऽस्त्रौ कटाहे तु किगरः
(३.३.७४९) बन्धुरं सु न्दरे नम्रे लर्ररर्े न्िु कशनियोः
(३.३.७५०) िरुः स्थाल्यां हलवः िक्ताऽवधीरः कातरे ििे
। इलत रान्ताः
(३.३.७५१) िूडा लकरीटम् केशाश्च सं यता मौियस्त्रयः
(३.३.७५२) द्रु मप्रभे िमातङ्गकाण्डिुष्पालर्ण िीिवः
(३.३.७५३) कृतान्ताऽनेहसोः कािश्चतु थेऽलि यु र्े कलिः
(३.३.७५४) स्यात्कुरङ्गेऽलि कमिः प्रावारे ऽलि ि कम्बिः
(३.३.७५५) करोिहारयोः िुंलस बलिः प्राण्यङ्गजे श्शस्त्रयाम्
(३.३.७५६) स्थौल्यसामर्थ्ग सनन्येषु बिं ना काकसीररर्णोः
(३.३.७५७) वातू िः िुंलस वात्यायामलि वाताऽसहे लत्रषु
(३.३.७५८) भे द्यलिङ्गः शठे व्यािः िुंलस श्वाििसिगयोः
(३.३.७५९) मिोऽस्त्री िािलवट् लकट्टान्यस्त्री शूिं रुर्ायु धम्
(३.३.७६०) शङ्कावलि द्वयोः कीिः िालिः स्यश्र्यङ्किङ्श्शक्तषु
(३.३.७६१) किा लशल्पे कािभे िे िाऽऽिी सख्याविी अलि
(३.३.७६२) अब्ध्ध्यम्बु लवकृतौ वे िा कािमयाग ियोरलि
(३.३.७६३) बहुिाः कृलत्तका र्ावो बहुिोऽग्नौ लशतौ लत्रषु
(३.३.७६४) िीिा लविासलिययोरुििा शकगराऽलि ि
(३.३.७६५) शोलर्णते ऽम्भलस कीिािं मूिमाद्ये लशफाभयोः
(३.३.७६६) जािं समूह आनायर्वाक्षक्षारकेष्वलि
(३.३.७६७) शीिं स्वभावे सि् वृ त्ते सस्ये हे तुकृते फिम्
(३.३.७६८) छलिनेत्ररुजोः क्लीबं समूहे िटिं न ना
(३.३.७६९) अधस्स्वरूियोरस्त्री तिं स्याच्चालमषे ििम्
(३.३.७७०) औवाग ऽनिेऽलि िातािं िनिं वस्त्रेऽधमे लत्रषु
(३.३.७७१) कुकूिं शङ्कुलभः कीर्णे श्वभ्रे ना तु तु षाऽनिे
(३.३.७७२) लनर्णीते केविलमलत लत्रलिङ्गं त्वे ककृत्स्नयोः
(३.३.७७३) ियाग श्शप्तक्षे मिुण्येषु कुशिं लशलक्षते लत्रषु
(३.३.७७४) प्रवािमङ्कुरे ऽप्यस्त्री लत्रषु स्थूिं जडे ऽलि ि
(३.३.७७५) करािो िन्तुरे तु ङ्गे िारौ िक्षे ि िेशिः
(३.३.७७६) मू खेऽभग केऽलि बािः स्याल्लोिश्चिसतृ ष्णयोः
(३.३.७७७) कुिं र्ृ हेऽलि तािाङ्के कुबे रे िनककुण्डिः
(३.३.७७८) स्त्रीभावावज्ञयोहे िा हे लिः सू ये रर्णे लहलिः
(३.३.७७९) हािः स्यान्नृ ितौ मद्ये शकिच्छियोिग िम्
(३.३.७८०) तू लिलश्चत्रोिकरर्णशिाकातू िशय्ययोः
(३.३.७८१) तु मुिं व्याकुिे शब्दे शष्कुिी कर्णग िाल्यलि
। इलत िान्ताः
(३.३.७८२) िविावौ वनाऽरण्यवह्नी जन्महरौ भवौ
(३.३.७८३) मन्त्री सहायः सलिवौ िलतशाश्शखनरा धवाः
(३.३.७८४) अवयः शनिमे षाऽकाग आज्ञाऽऽह्वानाध्वरा हवाः
(३.३.७८५) भावः सत्तास्वभावाऽलभप्रायिेष्टाऽऽत्मजन्मसु
(३.३.७८६) स्यािु त्पािे फिे िुष्पे प्रसवो र्भग मोिने
(३.३.७८७) अलवश्वासे ऽिह्नवे ऽलि लनकृतावलि लनह्नवः
(३.३.७८८) उत्सेकाऽमषगयोररच्छाप्रसरे मह उत्सवः
(३.३.७८९) अनुभावः प्रभावे ि सतां ि मलतलनश्चये
(३.३.७९०) स्याज्जन्महे तुः प्रभवः स्थानं िाऽऽद्योििब्धये
(३.३.७९१) शूद्रायां लवप्रतनये शस्त्रे िारशवो मतः
(३.३.७९२) ध्रु वो भभे िे क्लीबे तु लनलश्चते शाश्वते लत्रषु
(३.३.७९३) स्वो ज्ञातावात्मलन स्वं लत्रष्वात्मीये स्वोऽश्शस्त्रयां धने
(३.३.७९४) स्त्रीकटीवस्त्रबन्धेऽलि नीवी िररिर्णे ऽलि ि
(३.३.७९५) लशवा र्ौरीफेरवयोद्वग न्द्वं किहयु ग्मयोः
(३.३.७९६) द्रव्याऽसु व्यवसाये ऽलि सत्त्वमस्त्री तु जन्तुषु
(३.३.७९७) क्लीबं निुंसकं षण्डे वाच्यलिङ्गमलविमे
। इलत वान्ताः
(३.३.७९८) द्वौ लवशौ वन श्यमनुजौ द्वौ िारालभमरौ स्पशौ
(३.३.७९९) द्वौ राशी िुञ्जमेषाऽऽद्यौ द्वौ वं शौ कुिमस्करौ
(३.३.८००) रहः प्रकाशौ वीकाशौ लनवे शो भृ लतभोर्योः
(३.३.८०१) कृतान्ते िुंलस कीनाशः क्षु द्रकषगकयोश्शस्त्रषु
(३.३.८०२) ििे िक्ष्ये लनलमत्तेऽििे शः स्यात्कुशमिु ि
(३.३.८०३) िशाऽवस्थाऽनेकलवधाऽप्याशा तृ ष्णाऽलि िाऽयता
(३.३.८०४) वशा स्त्री कररर्णी ि स्यात् दृग्ज्ज्ञाने ज्ञातरर लत्रषु
(३.३.८०५) स्यात्ककगशः साहलसकः कठोराऽमसृ र्णावलि
(३.३.८०६) प्रकाशोऽलतप्रलसर्द्े ऽलि लशशावज्ञे ि बालिशः
(३.३.८०७) नाशः क्षये लतरोधाने जीलवते शः लप्रये यमे
(३.३.८०८) नृशंसखड् र्ौ लनश्शस्त्रंशावं शुः सू येऽंं शवः कराः
(३.३.८०९) आश्वाख्या शालिशीघ्राथे िाशो बन्धनशस्त्रयोः
। इलत शान्ताः
(३.३.८१०) सु रमत्स्यावलनलमषौ िुरुषावात्ममानवौ
(३.३.८११) काकमत्स्यात्खर्ौ ध्वाङ्क्षौ कक्षौ ि तृ र्णवीरुधौ
(३.३.८१२) अभीिुः प्रग्रहे रश्मौ प्रनषः प्रेषर्णमिग ने
(३.३.८१३) िक्षः सहाये ऽप्युष्णीषः लशरोवे ष्टलकरीटयोः
(३.३.८१४) शुििे मूलषके श्रेष्ठे सु कृते वृ षभे वृ षः
(३.३.८१५) कोषोऽस्त्री कुड् मिे खड् र्लिधानेऽथौर्लिव्ययोः
(३.३.८१६) ि् यू तेऽक्षे शाररफिकेऽप्याकषोऽथाऽक्षलमश्शन्द्रये
(३.३.८१७) ना ि् यू ताङ्गे कषगििे व्यवहारे कलिद्रु मे
(३.३.८१८) कषूगवाग त्ताग करीषाऽलग्नः कषगः कुल्याऽलभधालयनी
(३.३.८१९) िुम्भावे तश्शत्क्रयायां ि िौरुषं लवषमिु ि
(३.३.८२०) उिािानेऽप्यालमषं स्याििराधे ऽलि लकश्शल्बषम्
(३.३.८२१) स्याि् वृ ष्टौ िोकधात्वं शे वत्सरे वषगमश्शस्त्रयाम्
(३.३.८२२) प्रेक्षा नृ त्तेक्षर्णं प्रज्ञा लभक्षा से वाऽथगना भृ लतः
(३.३.८२३) श्शत्वट् शोभाऽलि लत्रषु िरे न्यक्षं कार्त्स्नन्यगलनकृष्टयोः
(३.३.८२४) प्रत्यक्षे ऽलधकृते ऽध्यक्षो रूक्षस्त्वप्रेम्न्ण्यलिक्कर्णे
(३.३.८२५) व्याजसं ख्याशरव्ये षु िक्षं र्ोषौ रवव्रजौ
(३.३.८२६) कलिशीषं लभलत्तशृङ्गेऽनुतषगश्चषकः सु रा
(३.३.८२७) िोषो वातालिके िोषा रात्रौ िक्षोऽलि कुक्कुटे
(३.३.८२८) शु ण्डाग्रभार्े र्ण्डूषो द्वयोश्च मुखिूरर्णे
। इलत षान्ताः
(३.३.८२९) रलवश्वे तच्छिौ हं सौ सू यगवह्नी लवभावसू
(३.३.८३०) वत्सौ तर्णग कवषौ द्वौ सारङ्गाश्च लिवौकसः
(३.३.८३१) शृङ्गाराऽऽिौ लवषे वीये र्ु र्णे रार्े द्रवे रसः
(३.३.८३२) िुंस्युत्तंसावतं सौ द्वौ कर्णग िूरेऽलि शेखरे
(३.३.८३३) िे वभे िेऽनिे रश्मौ वसू रत्ने धने वसु
(३.३.८३४) लवष्णौ ि वे धाः स्त्री त्वाशीलहग ताऽऽशंसाऽलहिं ष्टरयोः
(३.३.८३५) िािसे प्राथगनौत्सुिे लहं सा िौयाग ऽऽलिकमग ि
(३.३.८३६) प्रसू रश्वाऽलि भूद्यावौ रोिस्यौ रोिसी ि ते
(३.३.८३७) ज्वािाभासौ न िुंस्यलिगज्योलतभग द्योतदृलष्टषु
(३.३.८३८) िािाऽिराधयोरार्ः खर्बाल्याऽऽलिनोवग यः
(३.३.८३९) ते जः िुरीषयोवगिो महश्चोत्सवते जसोः
(३.३.८४०) रजो र्ु र्णे ि स्त्रीिुष्पे राहौ ध्वान्ते र्ु र्णे तमः
(३.३.८४१) छन्दः िद्येऽलभिाषे ि तिः कृच्छराऽऽलिकमग ि
(३.३.८४२) सहो बिं सहा मार्ो नभः खं श्रावर्णो नभाः
(३.३.८४३) ओकः सद्माऽऽश्रयश्चौकाः िय: क्षीरं ियोऽंं बु ि
(३.३.८४४) ओजो िीप्तौ बिे स्रोत इश्शन्द्रये लनम्नर्ारये
(३.३.८४५) ते जः प्रभावे िीप्तौ ि बिे शुिेऽप्यतश्शस्त्रषु
(३.३.८४६) लवद्वान् लविं श्च बीभत्सो लहं स्रोऽप्यलतशये त्वमी
(३.३.८४७) वृ र्द्प्रशंसयोज्याग यान् कनीयां स्तु यु वाऽल्पयोः
(३.३.८४८) वरीयां स्तूरुवरयोः साधीयान् साधु बाढयोः
। इलत सान्ताः
(३.३.८४९) ििेऽलि बहं लनबग न्धोिरार्ाऽकाग ऽऽियो ग्रहाः
(३.३.८५०) द्वायाग िीडे क्वाथरसे लनयूग हो नार्िन्तके
(३.३.८५१) तु िासू त्रेऽश्वाऽऽलिरश्मौ प्रग्राहः प्रग्रहोऽलि ि
(३.३.८५२) ित्नीिररजनाऽऽिानमूिशािाः िररग्रहाः
(३.३.८५३) िारे षु ि र्ृ हाः श्रोण्यामप्यारोहो वरश्शस्त्रयाः
(३.३.८५४) व्यू हो वृ न्देऽप्यलहवृग त्रेऽप्यग्नीन्द्वकाग स्तमोिहाः
(३.३.८५५) िररच्छिे नृिाहे ऽथे िररबहोऽव्ययाः िरे
। इलत हान्ताः
(३.३.८५६) आङीषिथेऽलभव्याप्तौ सीमाथे धातु योर्जे
(३.३.८५७) आप्रर्ृ ह्यस्िृतौ वािे ऽप्यास्तु स्यात्कोििीडयोः
(३.३.८५८) िािकुत्सेषिथे कु लधङ् लनभग त्सगनलनन्दयोः
(३.३.८५९) िाऽिाियसमाहारे तरे तरसमुच्चये
(३.३.८६०) स्वस्त्याशीः क्षे मिुण्याऽऽिौ प्रकषे िङ्घने ऽप्यलत
(३.३.८६१) श्शस्वत्प्रश्ने ि लवतके ि तु स्याद्भे िेऽवधारर्णे
(३.३.८६२) सकृत् सहन कवारे िाप्याराि् िू रसमीियोः
(३.३.८६३) प्रतीच्यां िरमे िश्चािु ताऽप्यथगलवकल्पयोः
(३.३.८६४) िुनसहाऽथगयोः शश्वत् साक्षात्प्रत्यक्षतु ल्ययोः
(३.३.८६५) खेिाऽनुकम्पासं तोषलवियाऽऽमन्त्रर्णे बत
(३.३.८६६) हन्त हषेऽऽनु कम्पायां वािाऽऽरम्भलवषाियोः
(३.३.८६७) प्रलत प्रलतलनधौ वीिािक्षर्णाऽऽिौ प्रयोर्तः
(३.३.८६८) इलत हे तुप्रकरर्णप्रकषाग ऽऽलिसमाश्शप्तषु
(३.३.८६९) प्राच्यां िुरस्तात्प्रथमे िुराऽथेऽग्रत इत्यलि
(३.३.८७०) यावत्तावच्च साकल्येऽवधौ मानेऽवधारर्णे
(३.३.८७१) मङ्गिाऽनन्तरारम्भप्रश्नकार्त्स्नन्येष्वथो अथ
(३.३.८७२) वृ था लनरथगकाऽलवध्योनाग नाऽनेकोभयाऽथगयोः
(३.३.८७३) नु िृ च्छायां लवकल्पे ि िश्चात्सादृश्ययोरनु
(३.३.८७४) प्रश्नाऽवधारर्णाऽनुज्ञाऽनु नयाऽऽमन्त्रर्णे ननु
(३.३.८७५) र्हाग समुच्चयप्रश्नशङ्कासं भावनास्वलि
(३.३.८७६) उिमायां लवकल्पे वा सालम त्वधे जुर्ुश्शिते
(३.३.८७७) अमा सह समीिे ि कं वाररलर्ण ि मूधगलन
(३.३.८७८) इवे िमथगयोरे वं नूनं तकेऽथगलनश्चये
(३.३.८७९) तू ष्णीमथे सु खे जोषं लकं िृच्छायां जुर्ुिने
(३.३.८८०) नाम प्राकाश्यसं भाव्यिोधोिर्मकुत्सने
(३.३.८८१) अिं भू षर्णियाग श्शप्तशश्शक्तवारर्णवािकम्
(३.३.८८२) हुं लवतके िररप्रश्ने समयाऽश्शन्तकमध्ययोः
(३.३.८८३) िुनरप्रथमे भे िे लनलनगश्चयलनषेधयोः
(३.३.८८४) स्यात्प्रबन्धे लिराऽतीते लनकटाऽऽर्ालमके िुरा
(३.३.८८५) ऊरयूग री िोररी ि लवस्तारे ऽङ्गीकृतौ त्रयम्
(३.३.८८६) स्वर्े िरे ि िोके स्ववाग ताग संभाव्ययोः लकि
(३.३.८८७) लनषेधवािाऽिङ्कारलजज्ञासाऽनुनये खिु
(३.३.८८८) समीिोभयतिीघ्रसाकल्याऽलभमुखेऽलभतः
(३.३.८८९) नामप्राकाश्ययोः प्रिु लमगथोऽन्योन्यं रहस्यलि
(३.३.८९०) लतरोऽन्तधौ लतयग र्थे हा लवषािशुर्लतग षु
(३.३.८९१) अहहे त्यि् भु ते खेिे लह हे ताववधारर्णे
। इलत नानाऽथगवर्ग ः ३, अत्र मूिश्लोकाः २५६॥ क्षे ।श्लो। २४ ॥

अव्ययवर्ग ः।
(३.४.८९२) लिराय लिररात्राय लिरस्याऽऽद्यालश्चराऽथगकाः
(३.४.८९३) मुहुः िुनः िुनः शश्विभीक्ष्र्णमसकृत् समाः
(३.४.८९४) स्रार्् झलटत्यञ्जसाऽह्नाय द्राङ् मङ्क्षु सिलि द्रु ते
(३.४.८९५) बिवत्सुष्ठु लकमुत स्वत्यतीव ि लनभग रे
(३.४.८९६) िृथर्् लवनाऽन्तरे र्णते लहरुङ् नाना ि वजग ने
(३.४.८९७) यत् ति् यतस्ततो हे तावसाकल्ये तु लिि् िन
(३.४.८९८) किालिज्जातु साधं तु साकं सत्रा समं सह
(३.४.८९९) आनुकूल्याऽथग कं प्राध्वं व्यथगके तु वृ था मुधा
(३.४.९००) आहो उताहो लकमुत लवकल्पे लकं लकमूत ि
(३.४.९०१) तु लह ि ि ह वन िाििूरर्णे िूजने स्वलत
(३.४.९०२) लिवाऽह्नीत्यथ िोषा ि नक्तं ि रजनालवलत
(३.४.९०३) लतयग र्थे सालि लतरोऽप्यथ सं बोधनाऽथगकाः
(३.४.९०४) स्युः प्याट् िाडङ्ग हे हन भोः समया लनकषा लहरुक्
(३.४.९०५) अतलकगते तु सहसा स्यात् िुरः िुरतोऽग्रतः
(३.४.९०६) स्वाहा िे वहलविाग ने श्रौषट् वौषट् वषट् स्वधा
(३.४.९०७) लकलञ्चिीषन् मनार्ल्पे प्रेत्याऽमुत्र भवाऽन्तरे
(३.४.९०८) व वा यथा तथेवनवं साम्येऽहो हीलत लविये
(३.४.९०९) मौने तु तू ष्णीं तू ष्णीकां सद्यः सिलि तत्क्षर्णे
(३.४.९१०) लिष्या समुिजोषं िेत्यानन्दे ऽथाऽन्तरे ऽन्तरा
(३.४.९११) अन्तरे र्ण ि मध्ये स्युः प्रसह्य तु हठाथगकम्
(३.४.९१२) यु क्ते द्वे सां प्रतं स्थानेऽभीक्ष्र्णं शश्विनारते
(३.४.९१३) अभावे नह्य नो नाऽलि मा ि माऽिं ि वारर्णे
(३.४.९१४) िक्षाऽन्तरे िेद्यलि ि तत्त्वे त्वर्द्ाऽञ्जसा द्वयम्
(३.४.९१५) प्राकाश्ये प्रािु रालवः स्यािोमेवं िरमं मते
(३.४.९१६) समन्ततस्तु िररतः सवग तो लवष्वलर्त्यलि
(३.४.९१७) अकामाऽनुमतौ काममसू योिर्मेस्तु ि
(३.४.९१८) ननु ि स्यालद्वरोधोक्तौ कलश्चत् कामप्रवे िने
(३.४.९१९) लनष्षमं िु ष्षमं र्ह्ये यथास्वं तु यथायथम्
(३.४.९२०) मृषा लमर्थ्ा ि लवतथे यथाथं तु यथातथम्
(३.४.९२१) स्युरेवं तु िुनवै वे त्यवधारर्णवािकाः
(३.४.९२२) प्रार्तीताऽथगकं नूनमवश्यं लनश्चये द्वयम्
(३.४.९२३) सं वि् वषेऽवरे त्ववाग र्ामेवं स्वयमात्मना
(३.४.९२४) अल्पे नीिनमगहत्युच्चनः प्रायो भू म्न्न्यद्रु ते शननः
(३.४.९२५) सना लनत्ये बलहबाग ह्ये िाऽतीते ऽस्तमिशगने
(३.४.९२६) अश्शस्त सत्वे रुषोक्तावु ऊं प्रश्नेऽनु नये त्वलय
(३.४.९२७) हुं तके स्यािु षा रात्रे रवसानेनमो नतौ
(३.४.९२८) िु नरथेऽङ्ग लनन्दायां िु ष्ठु सु ष्ठु प्रशंसने
(३.४.९२९) सायं साये प्रर्े प्रातः प्रभाते लनकषाऽश्शन्तके
(३.४.९३०) अमाऽनुर्ुण्ये िरर्णे हुं फड् लवघ्नलनराकृतौ
(३.४.९३१) अङ्गीकृतौ स्यािथे हं हीनसं बोधते त्वरे
(३.४.९३२) िरुत् िराथैषमोऽब्दे िूवे िूवगतरे यलत
(३.४.९३३) अद्यऽत्राऽह्न्यथ िूवेऽह्नीत्यािौ िूवोत्तराऽिरात्
(३.४.९३४) तथाऽधराऽन्याऽन्यतरे तरात्पू वेि्यु राऽऽियः
(३.४.९३५) उभयि् यु श्चोभयेि्यु ः िरे त्वलह्न िरे द्यलव
(३.४.९३६) ह्यो र्ते ऽनार्ते ऽलह्न श्वः िरश्वस्तु िरे ऽहलन
(३.४.९३७) तिा तिानी ं यु र्ििे किा सवग िा सिा
(३.४.९३८) एतलहग सम्प्रतीऽिानीमधु ना साम्प्रतं तथा
(३.४.९३९) लिग्दे शकािे िूवाग ऽऽिौ प्रार्ु िित्यर्ाऽऽियः
% इत्यव्ययवर्ग ः ४, अत्र मूिश्लोकाः २३
लिङ्गाऽऽलिसं ग्रहवर्ग ः।
। अथ लिङ्गाऽऽलिसं ग्रहवर्ग ः ५
(३.५.९४०) सलिङ्गशास्त्रनः सन्नाऽऽलि कृत् तश्शर्द्त समासजनः
(३.५.९४१) अनुक्तनः सं ग्रहे लिङ्गं सं कीर्णग वलिहोन्नये त्
(३.५.९४२) लिङ्गशे षलवलधव्याग िी लवशेषनयगद्यबालधतः
(३.५.९४३) श्शस्त्रयामीिू लद्वरामनकाऽि् सयोलनप्रालर्णनाम ि
(३.५.९४४) नाम लवि् यु लन्नशावल्लीवीर्णालिग्भूनिीलह्रयाम्
(३.५.९४५) अिन्तनलद्वग र्ुरेकाऽथो न स िात्रयु र्ाऽऽलिलभः
(३.५.९४६) तल्वृन्दे ये लनकयत्रा वन रमनथुलनकाऽऽलिवु न्
(३.५.९४७) स्त्रीभावाऽऽिावलन श्शक्तर्ण् ण्ु ि् र्णि् ण्ु ि् िब् यु लजञ्ङ् लन शाः
(३.५.९४८) उर्णाऽऽलिषु लनरूरीश्च ङ्याषू डन्तं ििं श्शस्थरम्
(३.५.९४९) तत्क्रीडायां प्रहरर्णं िेन् मौष्टा िाल्लवा र्ण लिक्
(३.५.९५०) र्ञो ञः सा लियाऽस्यां िेि् िाण्डिाता लह फाल्गुनी
(३.५.९५१) श्यन नम्पाता ि मृर्या तन िम्पाता स्वधे लत लिक्
(३.५.९५२) स्त्री स्यात्कालिन् मृर्णाल्याऽऽलिलवग वक्षाऽििये यलि
(३.५.९५३) िङ्का शेफालिका टीका धातकीिलञ्चकाऽऽढकी
(३.५.९५४) लसध्रका साररका लहक्का प्रालिकोल्का लििीलिका
(३.५.९५५) लतन्िु की कलर्णका भलङ्गः सु रङ्गासू लिमाढयः
(३.५.९५६) लिच्छा लवतण्डा कालकण्यश्चूलर्णग ः शार्णी द्रु र्णी िरत्
(३.५.९५७) सालतः किा तथाऽऽसन्दी नाभी राजसभाऽलि ि
(३.५.९५८) झल्लरी ििगरी िारी होरा िट्वा ि लसध्मिा
(३.५.९५९) िाक्षा लिक्षा ि र्ण्डूषा र्ृ ध्रसी िमसी मसी
। इलत स्त्रीलिङ्ग सं ग्रहः
(३.५.९६०) िुंस्त्वे सभे िाऽनुिराः सियाग याः सु राऽसु राः
(३.५.९६१) स्वर्ग यार्ाऽलद्रमेर्ाऽश्शब्ध द्रु कािाऽलसशराऽरयः
(३.५.९६२) करर्ण्डोष्ठिोिग न्तकण्ठकेशनखस्तनाः
(३.५.९६३) अह्नाऽहाऽन्ताः क्ष्वेडभे िा रात्राऽन्ताः प्रार्सं ख्यकाः
(३.५.९६४) श्रीवे ष्टाद्याश्च लनयाग सा असन्नन्ता अबालधताः
(३.५.९६५) कशेरुजतु वस्तू लन लहत्वा तु रुलवरामकाः
(३.५.९६६) कषर्णभमरोिान्ता यद्यिन्ता अमी अथ
(३.५.९६७) िथनयसटोिान्ता र्ोत्राख्याश्चरर्णाऽऽह्वयाः
(३.५.९६८) नाम्न्न्यकतग रर भावे ि र्ञ् जब् नङ् र्ण र्ाऽथु िः
(३.५.९६९) ल्युः कतग रीमलनि् भावे को र्ोः लकः प्राऽऽलितोन्यतः
(३.५.९७०) द्वन्द्वे ऽश्ववडवावश्ववडवा न समाहृते
(३.५.९७१) कान्तः सू येन्िु ियाग यिूवोऽयः िूवगको।लि ि
(३.५.९७२) वटकश्चाऽनुवाकश्च रल्लकश्च कुडङ्गकः
(३.५.९७३) िुङ्खो न्यूङ्खः समुद्रश्च लवटिट्टधटाः खटाः
(३.५.९७४) कोट्टारर्ट्टहट्टाश्च लिण्डर्ोण्डलििण्डवत्
(३.५.९७५) र्डु ः करण्डो िर्ु डो करण्डश्च लकर्णो र्ुर्णः
(३.५.९७६) दृलतसीमन्तहररतो रोमिोद्गीथबु ि्बु िाः
(३.५.९७७) कासमिोऽबुग िः कुन्दः फेनस्तू िौ सयू िकौ
(३.५.९७८) आतिः क्षलत्रये नालभः कुर्णिक्षु रकेिराः
(३.५.९७९) िूरक्षु रप्रिुिाश्च र्ोिलहङ्र्ु ििुद्गिाः
(३.५.९८०) वे तािभल्लमल्लाश्च िुराडाशोऽलि िलट्टशः
(३.५.९८१) कुल्माषो रभसश्चन व सकटाहः ितद्रहः
। इलत िुंलिङ्गशेषसं ग्रहः
(३.५.९८२) लद्वहीनेऽन्यच्च खाऽरण्यिर्णग श्वभ्रलहमोिकम्
(३.५.९८३) शीतोष्णमां सरुलधरमुखाऽलक्षद्रलवर्णं बिम्
(३.५.९८४) फिहे मशुल्बिोहसु खिु ह्खशुभाऽशुभम्
(३.५.९८५) जििुष्पालर्ण िवर्णं व्यञ्जनान्यनुिेिनम्
(३.५.९८६) कोयाः शताऽऽलिसं ख्याऽन्या वा िक्षा लनयु तं ि तत्
(३.५.९८७) द्वयष्कमलससु सन्नन्तं यिनाऽन्तमकतग रर
(३.५.९८८) त्रान्तं सिोिधं लशष्टं रात्रं प्राक्संख्ययाऽश्शितम्
(३.५.९८९) िात्राऽऽद्यिन्तनरेकाऽथो लद्वर्ु िगक्ष्याऽनुसारतः
(३.५.९९०) द्वन्द्वन क्त्वाऽऽव्ययीभावौ िथः सं ख्याऽव्ययात्परः
(३.५.९९१) शड्याश्छाया बहनां िेलद्वच्छायं सं हतौ सभा
(३.५.९९२) शािाऽथाग ऽलि िरा राजाऽमनुष्याऽथाग िराजकात्
(३.५.९९३) िासीसभं नृिसभं रक्षसभलममा लिशः
(३.५.९९४) उिज्ञोििमाऽन्तश्च तिाऽऽलित्वप्रकाशने
(३.५.९९५) कोिज्ञकोििमाऽऽलि किोशीनरनामसु
(३.५.९९६) भावे न र्णकलिद्भ्योऽन्ये समूहे भावकमगर्णोः
(३.५.९९७) अिन्तप्रत्ययाः िुण्यसु लिनाभ्यां त्वहः िरः
(३.५.९९८) लियाऽव्ययानां भे िकान्येकत्वे ऽप्युक्थतोटके
(३.५.९९९) िोिं लिच्छं र्ृ हस्थूर्णं लतरीटं ममग योजनम्
(३.५.१०००) राजसू यं वाजिेयं र्द्यिद्ये कृतौ कवे ः
(३.५.१००१) मालर्णिभाष्यलसन्िू रिीरिीवरलिञ्जरम्
(३.५.१००२) िोकायतं हररतािं लवििस्थािबालह्लकम्
। इलत निुंसकशेषसं ग्रहः
(३.५.१००३) िुन्निुंसकयोः शेषोऽधग िगलिण्याककण्टकाः
(३.५.१००४) मोिकस्तण्डकष्टङ्कः शाटकः किगटोऽबुग िः
(३.५.१००५) िातकोद्योर्िरकतमािामिका नडः
(३.५.१००६) कुष्ठं मु ण्डं शीधु बु स्तं क्ष्वेलडतं क्षे मकुलट्टमम्
(३.५.१००७) सं र्मं शतमानाऽमगशम्बिाऽव्ययताण्डवम्
(३.५.१००८) कलवयं कन्दकािाग सं िारावारं यु र्न्धरम्
(३.५.१००९) यू िं प्रग्रीविात्रीवे यू षं िमसलिक्कसौ
(३.५.१०१०) अधग िाग ऽऽिौ र्ृताऽऽिीनां िुंस्त्वाऽऽद्यं वन लिकं ध्रु वम्
(३.५.१०११) तन् नोक्तलमह िोकेऽलि ति् िेिस्त्यस्तु शेषवत्
। इलत िुन्निुंसकशेषसं ग्रहः
(३.५.१०१२) स्त्रीिुंसयोरित्याऽन्ता लद्वितु ष्षट् ििोरर्ाः
(३.५.१०१३) जालतभे िाः िुमाख्याश्च स्त्रीयोर्न ः सह मल्लकः
(३.५.१०१४) ऊलमगवगराटकः स्वालतवग र्णगको झाटलिमगनुः
(३.५.१०१५) मूषा सृ िाटी ककगन्धूयगलष्टः शाटी कटी कुटी
। इलत स्त्रीिुंसशेषसं ग्रहः
(३.५.१०१६) स्त्रीनिुंसकयोभाग वलिययोः व्यञ् क्वलिच्च वु ञ्
(३.५.१०१७) औलित्यमौलिती मनत्री मनयं वु ञ् प्रार्ु िाहृतः
(३.५.१०१८) षष्यन्तप्राक्पिाः से नाछायाशािासु रालनशाः
(३.५.१०१९) स्याद्वा नृसेनं श्वलनशं र्ोशािलमतरे ि लिक्
(३.५.१०२०) आबन्नन्तोत्तरििो लद्वर्ु श्चाऽिुंलस नश्च िुि्
(३.५.१०२१) लत्रखट्वं ि लत्रखट्वी ि लत्रतक्षं ि लत्रतक्ष्यलि
। इलत स्त्रीनिुंसकशे षसं ग्रहः
(३.५.१०२२) लत्रषु िात्री िुटी वाटी िेटी कुवििालडमौ
(३.५.१०२३) इलत लत्रलिङ्गशेषसं ग्रहः
(३.५.१०२४) िरं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पु रुषेऽलि तत्
(३.५.१०२५) अथाग ऽन्ताः प्राद्यिम्प्राप्ताऽऽिन्निूवाग ः िरोिर्ाः
(३.५.१०२६) तश्शर्द्ताऽथो लद्वर्ु ः सं ख्यासवग नामतिन्तकाः
(३.५.१०२७) बहुव्रीलहरलिङ्नाम्नामुन्नेयं तिु िाहृतम्
(३.५.१०२८) र्ु र्णद्रव्यलियायोर्ोिाधयः िरर्ालमनः
(३.५.१०२९) कृतह्कतग यगसंज्ञायां कृत्याः कतग रर कमगलर्ण
(३.५.१०३०) अर्णाद्यन्तास्ते न रक्ताद्यथे नानाऽथगभेिकाः
(३.५.१०३१) षट् संज्ञकाश्शस्त्रषु समा यु ष्मििलत्तङ्व्ययम्
(३.५.१०३२) िरं लवरोधे शेषं तु ज्ञेयं लशष्टप्रयोर्तः
इलत लिङ्गाऽलिसं ग्रहवर्ग ः: ५, अत्र मूिश्लोकाः ४६
इत्यमरलसं हकृतौ नामलिङ्गाऽनुशासने
सामान्यकाण्डस्तृ तीयः साऽङ्ग एव समलथगतः
इलत तृ तीयः सामान्यकाण्डः समाप्तः
इत्यमरलसं हकृतं नामलिङ्गाऽनुशासनम्
काण्डत्रयाऽऽत्मकं साङ्गोिाङ्गं सम्पूर्णगतामर्ात् ।
अत्र मूिश्लोकाः: ४८०, क्षे । श्लोकाः:२५ सवे ि लमलित्वा:५१३
अमरकोशस्थश्लोकानां कोष्टकम्
प्र. काण्डे मू. श्लो. २८१, क्षे . श्लो. १८, सवे ि लमलित्वा २९९
लद्व. काण्डे मू. श्लो. ७३५, क्षे . श्लो. १४, सवे ि लमलित्वा ७५०
लत्र. काण्डे मू. श्लो. ४८०, क्षे . श्लो. २५, सवे ि लमलित्वा ५१३
एवं सवे षां काण्डानां योर्ः मू. श्लो. १४९७, क्षे .श्लो. ५८, सवे ि
लमलित्वा १५६३

You might also like