Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

हिरमीडे तो (शकराचायिवरिचत)

{॥ हिरमीडे तो (शकराचायिवरिचत) ॥}

तोये भया िवणुमनाद जगदाद यमनेतसंसिृ तचं मतीथ ।

यम टे नयित तसंसिृ तचं तं संसारवातिवनाशं हिरमीडे ॥ १॥

ययैकांशािदथमशेषं जगदे त ादुभूतं येन िपनं पुनिरथ ।

येन यातं येन िवबुं सुखदुःखैतं संसारवातिवनाशं हिरमीडे ॥ २॥

सवो यो यच िह सवः सकलो यो यचानदोऽनतगुणो यो गुणधामा ।

यचाऽयतो यतसमतः सदसतं संसारवातिवनाशं हिरमीडे ॥ ३॥

यमादयं नायिप नैवं परमाथ यादयो िनवषयानमयवा ।

ातृानेयिवहीनोऽिप सदा तं संसारवातिवनाशं हिरमीडे ॥ ४॥

आचाययो लधसुसू माऽयुततवा वैरायेणायासबलाचैव िढना ।

भयैकायानपरां यं िवदुरीशं तं संसारवातिवनाशं हिरमीडे ॥ ५॥

ाणानाययोिमित िचं िद वा नायमृवा तपुनरैव िवलाय ।

ीणे िचे भािशरमीित िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ६॥

यं ायं दे वमनयं पिरपूण थं भतैलयमजं सूममतय ।

Stotram Digitalized By Sanskritdocuments.org


यावामथं िवदो यं िवदुरीशं तं संसारवातिवनाशं हिरमीडे ॥ ७॥

माातीतं वामिवकाशामिवबोधं ेयातीतं ानमयं ुपलय ।

भावाानदमनयं च िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ८॥

ये ं वतुसतवं िवषयायं तैवेित िविदवा तदहं च ।

याययेवं यं सनकाा मुनयोऽजं तं संसारवातिवनाशं हिरमीडे ॥ ९॥

ये ं तदहं नेित िवहाय वामयोितनमयानदमवाय ।

तमनमयामिवदो यं िवदुरीशं तं संसारवातिवनाशं हिरमीडे ॥ १०॥

िहवा िहवा यमेशं सिवकपं मवा िशटं भािशमां गगनाभ ।

यवा दे हं यं िवशययुतभतातं संसारवातिवनाशं हिरमीडे ॥ ११॥

सवाते सवशरीरी न च सवः सव वेयेवेह न यं वेि िह सवः ।

सवातयिमतयेथं यमय यतं संसारवातिवनाशं हिरमीडे ॥ १२॥

सव वा वामिन युया जगदे त वामान चैवमजं सवजनेषु ।

सवमैकोऽमीित िवदुय जनथं तं संसारवातिवनाशं हिरमीडे ॥ १३॥

सवैव पयित िजयथ भुते पटा ोता बुयित चेयाहु िरमं य ।

साी चाते कतृषु पयिनित चाये तं संसारवातिवनाशं हिरमीडे ॥ १४॥

Stotram Digitalized By Sanskritdocuments.org


पय वन िवजान रसय स िज िबे हिममं जीवतयेथ ।

इयामानं यं िवदुरीशं िवषयं तं संसारवातिवनाशं हिरमीडे ॥ १५॥

जा वा थूलपदाथनथ मायां वा वनेऽथाऽिप सुषुतौ सुखिना ।

इयामानं वीय मुदाते च तुरीये तं संसारवातिवनाशं हिरमीडे ॥ १६॥

पयञ शुोऽयर एको गुणभेदा नानाकारा फािटकवाित िविचः ।

िभनछनचायमजः कमफलैयतं संसारवातिवनाशं हिरमीडे ॥ १७॥

ा िवणू हु ताशौ रिवचािवो वायुयञ इतीथं पिरकय ।

एकं सतं यं बहु धाहु मितभेदा तं संसारवातिवनाशं हिरमीडे ॥ १८॥

सयं ानं शुमनतं यितिरतं शातं गूढं िनकलमानदमनय ।

इयाहादौ यं वणोऽसौ भृगवेऽजं तं संसारवातिवनाशं हिरमीडे ॥ १९॥

कोशानेता पच रसादीनितहाय ामीित वामिन िनचय िशथः ।

िपा िशटो वेद भुगुय यजुरते तं संसारवातिवनाशं हिरमीडे ॥ २०॥

येनािवटो यय च शया यदधीनः ेोऽयं कारियता जतुषु कतुः ।

कत भोतामा िह यछयिधढतं संसारवातिवनाशं हिरमीडे ॥ २१॥

सृवा सव वामतयैवेथमतय यायाथातः कृनिमदं सृटमशेष ।

Stotram Digitalized By Sanskritdocuments.org


सच यचाभूपरमामा स य एकतं संसारवातिवनाशं हिरमीडे ॥ २२॥

वेदातैचायामकशाैच पुराणैः शाैचायैः सावततैच यमीश ।

वाथातचेतिस बुवा िविवशुय तं संसारवातिवनाशं हिरमीडे ॥ २३॥

ाभतयानशमाैयतमानैतुं शयो दे व इहै वाशु य ईशः ।

दुवेयो जमशतैचाऽिप िवना तैतं संसारवातिवनाशं हिरमीडे ॥ २४॥

ययातय वामिवभूतेः परमाथ सव खवय िनतं ुितिविः ।

तजािदवादधतरगाभमिभनं तं संसारवातिवनाशं हिरमीडे ॥ २५॥

वा गीतावरतवं िविधनाजं भया गुयऽऽलय िदथं िशमा ।

यावा तमनयहिमय िवदुय तं संसारवातिवनाशं हिरमीडे ॥ २६॥

ेवं ाय िवभुः पचमुखैय भुतेऽजं भोयपदाथ कृितथः ।

ेे ेेऽवदुवदे को बहु धाते तं संसारवातिवनाशं हिरमीडे ॥ २७॥

युयालो यासवचांय िह लयः ेेातरिविः पुषायः ।

योऽहं सोऽसौ सोऽयहमेवेित िवदुय तं संसारवातिवनाशं हिरमीडे ॥ २८॥

एकीकृयानेकशरीरथिममं ं यं िवायेहैव स एवाशु भवित ।

यमँलीना नेह पुनजम लभते तं संसारवातिवनाशं हिरमीडे ॥ २९॥

Stotram Digitalized By Sanskritdocuments.org


ै कवं यच मधुाणवायैः कृवा शोपासनमासा िवभूया ।

योऽसौ सोऽहं सोऽयहमेवेित िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ३०॥

योऽयं दे हे चेटियताऽतःकरणथः सूय चासौ तापियता सोऽयहमेव ।

इयामैयोपासनया यं िवदुरीशं तं संसारवातिवनाशं हिरमीडे ॥ ३१॥

िवानांशो यय सतः शयिधढो बुिबुयय बिहबयपदाथ ।

नैवातःथं बुयित तं बोधियतारं तं संसारवातिवनाशं हिरमीडे ॥ ३२॥

कोऽयं दे हे दे व इतीथं सुिवचाय ाता ोताऽऽनदियता चैष िह दे वः ।

इयालोय ांश इहामीित िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ३३॥

को ेवायादामिन न यादयमेष ेवानदः ािणित चापािनित चेित ।

इयतवं वयुपपया ुितरेषा तं संसारवातिवनाशं हिरमीडे ॥ ३४॥

ाणो वाऽहं वावणादीिन मनो वा बुिवहं यत उताहोऽिप समतः ।

इयालोय तिरहामीित िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ३५॥

नाहं ाणो नैव शरीरं न मनोऽहं नाहं बुिनहमहकारिधयौ च ।

योऽ ांशः सोऽयहमेवेित िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ३६॥

सामां केवलिवानमजं स सूमं िनयं तवमसीयामसुताय ।

Stotram Digitalized By Sanskritdocuments.org


सानामते ाह िपता यं िवभुमां तं संसारवातिवनाशं हिरमीडे ॥ ३७॥

मूतमूत पूवमपोाथ समाधौ यं सव नेित च नेतीित िवहाय ।

चैतयांशे वामिन सतं च िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ३८॥

ओतं ोतं य च सव गगनातं योऽथूलाऽनवािदषु िसोऽरसः ।

ाताऽतोऽयो नेयुपलयो न च वेतं संसारवातिवनाशं हिरमीडे ॥ ३९॥

तावसव सयिमवाभाित यदे त यावसोऽमीयामिन यो ो न िह टः ।

टे यमसवमसयं भवतीदं तं संसारवातिवनाशं हिरमीडे ॥ ४०॥

रागामुतं लोहयुतं हे म यथानौ योगाटागेविलतानमयानौ ।

दवामानं ं पिरिशटं च िवदुय तं संसारवातिवनाशं हिरमीडे ॥ ४१॥

यं िवानयोितषमां सुिवभातं कयोकसमीं तिडदाभ ।

भयाऽऽरायेहैव िवशयामिन सतं तं संसारवातिवनाशं हिरमीडे ॥ ४२॥

पायातं वामिन सतं पुषं यो भया तौतीयािगरसं िवणुिरमं मा ।

इयामानं वामिन संय सदै कतं संसारवातिवनाशं हिरमीडे ॥ ४३॥

इथं तों भतजनें भवभीितवाताकभं भगवपादीयिमदं यः ।

िवणोलकं पठित णोित जित ो ानं ेयं वामिन चानोित मनुयः ॥ ४४॥

Stotram Digitalized By Sanskritdocuments.org


इित ीमछकरभगवतः कृतः हिरमीडे तो समात ॥

Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Harimide Stotram ( By Sri Adi Shankaracharya Swami ) Lyrics in Devanagari PDF


% File name : harimIDestotra.itx
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Swamini Tattvapriyananda tattvapriya3108 at gmail com
% Latest update : June 27, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 10, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like