Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

॥ श्रीकमलाकवचम् ॥

श्रीगणे शाय नमः ।


ॐ अस्याश्चतुरक्षराववष्णु ववनतायाः
कवचस्य श्रीभगवान् वशव ऋषीः ।
अनु ष्टु प्छन्दः । वाग्भवा दे वता ।
वाग्भवं बीजम् । लज्जा शक्तः ।
रमा कीलकम् । कामबीजात्मकं कवचम् ।
मम सुकववत्वपाक्ित्यसमृक्िवसिये पाठे वववनयोगः ।
ऐङ्कारो मस्तके पातु वाग्भवां सवववसक्िदा ।
ह्ीं पातु चक्षु षोमवध्ये चक्षु युवग्मे च शाङ्करी ॥ १॥

वजह्वायां मुखवृत्ते च कणव योदव न्तयोनव वस ।


ओष्ठाधारे दन्तपङ्क्तौ तालुमूले हनौ पु नः ॥ २॥

पातु मां ववष्णु ववनता लक्ष्ीः श्रीवणव रूवपणी ॥

कणव युग्मे भु जद्वन्द्द्वे स्तनद्वन्द्द्वे च पाववती ॥ ३॥

हृदये मवणबन्धे च ग्रीवायां पार्श्व योद्वयोः ।


पृ ष्ठदे शे तथा गुह्ये वामे च दवक्षणे तथा ॥ ४॥

उपस्थे च वनतम्बे च नाभौ जं घाद्वये पुनः ।


जानु चक्रे पदद्वन्द्द्वे घु वटकेऽङ्क्गु वलमू लके ॥ ५॥

स्वधा तु प्राणशक्त्ां वा सीमन्ां मस्तके तथा ।


सवाव ङ्गे पातु कामेशी महादे वी समुन्नवतः ॥ ६॥

पु वटः पातु महामाया उत्कृवटः सववदाऽवतु ।


ऋक्िः पातु सदा दे वी सववत्र शम्भु वल्लभा ॥ ७॥

वाग्भवा सववदा पातु पातु मां हरगेवहनी ।


रमा पातु महादे वी पातु माया स्वराट् स्वयम् ॥ ८॥

सवाव ङ्गे पातु मां लक्ष्ीवववष्णुमाया सुरेर्श्री ।


ववजया पातु भवने जया पातु सदा मम ॥ ९॥

वशवदू ती सदा पातु सुन्दरी पातु सववदा ।


भै रवी पातु सववत्र भेरुिा सववदाऽवतु ॥ १०॥

त्वररता पातु मां वनत्यमुग्रतारा सदाऽवतु ।


पातु मां कावलका वनत्यं कालरावत्रः सदाऽवतु ॥ ११॥

नवदु गाव ः सदा पातु कामाख्या सववदाऽवतु ।


योवगन्ः सववदा पातु मुद्ाः पातु सदा सम ॥ १२॥

मात्राः पातु सदा दे व्यश्चक्रस्था योवगनी गणाः ।


सववत्र सववकायेषु सवव कमवसु सववदा ॥ १३॥

पातु मां दे वदे वी च लक्ष्ीः सववसमृक्िदा ॥

॥ इवत ववर्श्सारतन्त्रे श्रीकमलाकवचं सम्पूणवम् ॥

You might also like