॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 22

॥ काककन्यष्टोत्तरसहस्रनामस्तोत्र ॥

श्रीगणे शाय नमः ।


श्रीआनन्दभै रव उवाच ।
वद कल्याकण कामे कश त्रैलोक्यपररपू किते ।
ब्रह्माण्डानन्तकनलये कैलासकशखरोज्ज्वले ॥ १ ॥

काकलके कालराकत्रस्थे महाकालकनषे कवते ।


शब्दब्रह्मस्वरूपे त्वं वक्तु महह कस सादरात् ॥ २ ॥

सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् ।
अनन्तकोकिब्रह्माण्डं सारं परममङ्गलम् ॥ ३ ॥

ज्ञानकसद्धिकरं साक्षाद् अत्यन्तानन्दवर्हनम् ।


सङ्केतशब्दमोक्षाथं काककनीश्वरसंयुतम् ॥ ४ ॥

परानन्दकरं ब्रह्म कनवाह णपदलाकलतम् ।


स्नेहादकभसुखानन्दादादौ ब्रह्म वरानने ॥ ५ ॥

इच्छाकम सवहदा मातिह गतां सुरसुन्दरर ।


स्नेहानन्दरसोद्रे कसम्बन्धान् कथय द्रुतम् ॥ ६ ॥

श्रीआनन्दभै रवी उवाच


ईश्वर श्रीनीलकण्ठ नागमालाकवभू कषतः ।
नागेन्द्रकचत्रमालाढ्य नागाकर्परमेश्वरः ॥ ७ ॥

काककनीश्वरयोगाढ्यं सहस्रनाम मङ्गलम् ।


अष्टोत्तरं वृताकारं कोकिसौदाकमनीप्रभम् ॥ ८ ॥

आयुरारोग्यिननं शृणुष्वावकहतो मम ।
अनन्तकोकिब्रह्माण्डसारं कनत्यं परात्परम् ॥ ९ ॥

सार्नं ब्रह्मणो ज्ञानं योगानां योगसार्नम् ।


सावहज्ञगुह्यसंस्कारं सं स्काराकदफलप्रदम् ॥ १० ॥
वाञ्छाकसद्धिकरं साक्षान्महापातकनाशनम् ।
महादाररद्र्यशमनं महै श्वयहप्रदायकम् ॥ ११ ॥

िपे द्यः प्रातरर प्रीतो मध्याह्ने ऽस्तकमते रवौ ।


नमस्कृत्य िपे न्नाम ध्यानयोगपरायणः ॥ १२ ॥

काककनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम् ।


आदौ ध्यानं समाचयह कनमहलोऽमलचे तसा ॥ १३ ॥

ध्यायेद् दे वीं महाकालीं काककनीं कालरूकपणीम् ।


परानन्दरसोन्मत्तां श्यामां कामदु घां पराम् ॥ १४ ॥

चतुभुहिां खड् गचमहवरपद्मर्रां हराम् ।


शत्रुक्षयकरीं रत्नाऽलङ्कारकोकिमद्धण्डताम् ॥ १५ ॥

तरुणानन्दरकसकां पीतवस्त्ां मनोरमाम् ।


केयूरहारलकलतां तािङ्कद्वयशोकभताम् ॥ १६ ॥

ईश्वरीं कामरत्नाख्यां काकचञ्चु पुिाननाम् ।


सुन्दरीं वनमालाढ्यां चारुकसंहासनद्धस्थताम् ॥ १७ ॥

हृत्पद्मककणह कामध्याकाशसौदाकमनीप्रभाम् ।
एवं ध्यात्वा पठे न्नाममङ्गलाकन पु नः पुनः ॥ १८ ॥

ईश्वरं कोकिसूयाह भं ध्यायेद्र्ृ दयमण्डले ।


चतुभुहिं वीररूपं लावण्यं भावसम्भवम् ॥ १९ ॥

श्यामं कहरण्यभू षाङ्गं चन्द्रकोकिसुशीतलम् ।


अभयं वरदं पद्मं महाखड् गर्रं कवभु म् ॥ २० ॥

ककरीकिनं महाकायं द्धितहास्यं प्रकाशकम् ।


हृदयाम्बुिमध्यस्थं नू पुरैरुपशोकभतम् ॥ २१ ॥

कोकिकालानलं दीप्तं काककनीदकक्षणद्धस्थतम् ।


एवं कवकचन्त्य मनसा योकगनं परमेश्वरम् ॥ २२ ॥
ततः पठे त् सहस्राख्यं वदाकम शृणु तत्प्रभो ॥ २३ ॥

अस्य श्रीकाककनीश्वरसहस्रनामस्तोत्रस्य ब्रह्माऋकष ,


गायत्रीच्छन्दः , िगदीश्वर काककनी दे वता ,
कनवाह णयोगाथह कसियथे िपे कवकनयोगः ।
ॐ ईश्वरः काककनीशान ईशान कमलेश्वरी ।
ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी ॥ २४ ॥

ईशमोक्षः कामर्े नुः कपदीशः कपकदह नी ।


कौलः कुलीनान्तरगा ककवः काव्यप्रकाकशनी ॥ २५ ॥

कलादे शः सुककवता कारणः करुणामयी ।


कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी ॥ २६ ॥

ककरातरूपी कैवल्या ककरणः कामनाशना ।


काणाह िेशः सकणाह िी ककलकः काकलकापु िा ॥ २७ ॥

ककशोरः कीशु नकमता केशवेशः कुलेश्वरी ।


केशककञ्जल्ककुकिलः कामरािकुतूहला ॥ २८ ॥

करकोकिर्रः कूिा कियािूरः कियावती ।


कुम्भहा कुम्भहन्त्री च किकच्छकलावती ॥ २९ ॥

कञ्जवक्त्रः कालमुखी कोकिसूयहकरानना ।


कम्रः कलपः समृ द्धिस्था कुपोऽन्तस्थः कुलाचला ॥ ३० ॥

कुणपः कौलपाकाशा स्वकान्तः कामवाकसनी ।


सुकृकतः शाङ्करी कवद्या कलकः कलनाश्रया ॥ ३१ ॥

ककहन्धु स्थः कौलकन्या कुलीनः कन्यकाकुला ।


कुमारः केशरी कवद्या कामहा कुलपद्धण्डता ॥ ३२ ॥

कल्कीशः कमनीयाङ्गी कुशलः कुशलावती ।


केतकीपु ष्पमालाढ्यः केतकीकुसु माद्धिता ॥ ३३ ॥
कुसुमानन्दमालाढ्यः कुसुमामलमाकलका ।
कवीन्द्रः काव्यसम्भू तः काममञ्जीररकञ्जनी ॥ ३४ ॥

कुशासनस्थः कौशल्याकुलपः कल्पपादपा ।


कल्पवृक्षः कल्पलता कवकल्पः कल्पगाकमनी ॥ ३५ ॥

कठोरस्थः काचकनभा करालः कालवाकसनी ।


कालकूिाश्रयानन्दः ककहशाकाशवाकहनी ॥ ३६ ॥

किर्ू माकृकतच्छायो कवकिासनसंद्धस्थता ।


कायर्ारी कूपकरी करवीरागतः कृषी ॥ ३७ ॥

कालगम्भीरनादान्ता कवकलालापमानसा ।
प्रकृतीशः सत्प्रकृकतः प्रकृष्टः ककषहणीश्वरी ॥ ३८ ॥

भगवान् वारुणीवणाह कववणो वणह रूकपणी ।


सुवणह वणो हे माभो महान् महे न्द्रपू किता ॥ ३९ ॥

महात्मा महतीशानी महे शो मत्तगाकमनी ।


महावीरो महावे गा महालक्ष्मीश्वरो मकतः ॥ ४० ॥

महादे वो महादे वी महानन्दो महाकला ।


महाकालो महाकाली महाबलो महाबला ॥ ४१ ॥

महामान्यो महामान्या महार्न्यो महार्नी ।


महामालो महामाला महाकाशो महाकाशा ॥ ४२ ॥

महायशो महायज्ञा महारािो महारिा ।


महाकवद्यो महाकवद्या महामुख्यो महामखी ॥ ४३ ॥

महारात्रो महाराकत्रमहहार्ीरो महाशया ।


महाक्षे त्रो महाक्षे त्रा कुरुक्षे त्रः कुरुकप्रया ॥ ४४ ॥

महाचण्डो महोग्रा च महामत्तो महामकतः ।


महावेदो महावेदा महोत्साहो महोत्सवा ॥ ४५ ॥

महाकल्पो महाकल्पा महायोगो महागकतः ।


महाभद्रो महाभद्रा महासूक्ष्मो महाचला ॥ ४६ ॥

महावाक्यो महावाणी महायज्वा महािवा ।


महामूतीमहहाकान्ता महार्मो महार्ना ॥ ४७ ॥

महामहोग्रो मकहषी महाभोग्यो महाप्रभा ।


महाक्षे मो महामाया महामाया महारमा ॥ ४८ ॥

महे न्द्रपू किता माता कवभालो मण्डलेश्वरी ।


महाकवकालो कवकला प्रतलस्थललामगा ॥ ४९ ॥

कैवल्यदाता कैवल्या कौतुकस्थो कवककषहणी ।


वालाप्रकतवाह लपत्नी बलरामो वलाङ्गिा ॥ ५० ॥

अवलेशः कामवीरा प्राणे शः प्राणरकक्षणी ।


पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी ॥ ५१ ॥

प्रपञ्चः पञ्चरसगा कनष्प्रपञ्चः कृपामयी ।


कामरूपी कामरूपा कामिोर्कववकिह ता ॥ ५२ ॥

कामात्मा कामकनलया कामाख्या कामचञ्चला ।


कामपु ष्पर्रः कामा कामेशः कामपु द्धष्पणी ॥ ५३ ॥

महामुद्रार्रो मुद्रा सन्मु द्रः काममु कद्रका ।


चन्द्रार्ह कृतभालाभो कवर्ु कोकिमु खाम्बुिा ॥ ५४ ॥

चन्द्रकोकिप्रभार्ारी चन्द्रज्योकतःस्वरूकपणी ।
सूयाह भो वीरककरणा सू यहकोकिकवभाकवता ॥ ५५ ॥

कमकहरे शो मानवका अन्तर्ग्ाह मी कनराश्रया ।


प्रिापतीशः कल्याणी दक्षे शः कुलरोकहणी ॥ ५६ ॥
अप्रचे ताः प्रचे तस्था व्यासेशो व्यासपू किता ।
काश्यपे शः काश्यपे शी भृ ग्वीशो भागहवेश्वरी ॥ ५७ ॥

वकशष्ठः कप्रयभावस्थो वकशष्ठबाकर्तापरा ।


पु लस्त्यपू कितो दे वः पुलस्त्यकचत्तसंद्धस्थता ॥ ५८ ॥

अगस्त्यार्च्योऽगस्त्यमाता प्रह्लादे शो वलीश्वरी ।


कदह मेशः कदह माद्या बालको बालपू किता ॥ ५९ ॥

मनस्थश्चान्तररक्षस्था शब्दज्ञानी सरस्वती ।


रूपातीता रूपशू न्या कवरूपो रूपमोकहनी ॥ ६० ॥

कवद्यार्रे शो कवद्ये शी वृषस्थो वृषवाकहनी ।


रसज्ञो रकसकानन्दा कवरसो रसवकिह ता ॥ ६१ ॥

सौनः सनत्कुमारे शी योगचयेश्वरः कप्रया ।


दु वाह शाः प्राणकनलयः साङ्ख्ख्ययोगसमुद्भवा ॥ ६२ ॥

असङ्ख्ख्येयो मां सभक्षा सुमां साशी मनोरमा ।


नरमां सकवभोक्ता च नरमां सकवनोकदनी ॥ ६३ ॥

मीनवक्त्रकप्रयो मीना मीनभु ङ्मीनभकक्षणी ।


रोकहताशी मत्स्यगन्धा मत्स्यनाथो रसापहा ॥ ६४ ॥

पावहतीप्रे मकनकरो कवकर्दे वाकर्पू किता ।


कवर्ातृवरदो वेद्या वेदो वेदकुमाररका ॥ ६५ ॥

श्यामेशो कसतवणाह च चाकसतोऽकसतरूकपणी ।


महामत्ताऽऽसवाशी च महामत्ताऽऽसवकप्रया ॥ ६६ ॥

आसवाढ्योऽमनादे वी कनमहलासवपामरा ।
कवसत्तो मकदरामत्ता मत्तकुञ्जरगाकमनी ॥ ६७ ॥

मकणमालार्रो मालामातृकेशः प्रसन्नर्ीः ।


िरामृत्युहरो गौरी गायनस्थो िरामरा ॥ ६८ ॥
सुचञ्चलोऽकतदु र्हषाह कण्ठस्थो हृद्गता सती ।
अशोकः शोकरकहता मन्दरस्थो कह मद्धन्त्रणी ॥ ६९ ॥

मन्त्रमालार्रानन्दो मन्त्रयन्त्रप्रकाकशनी ।
मन्त्राथहचैतन्यकरो मन्त्रकसद्धिप्रकाकशनी ॥ ७० ॥

मन्त्रज्ञो मन्त्रकनलया मन्त्राथाह मन्त्रमद्धन्त्रणी ।


बीिध्यानसमन्तस्था मन्त्रमाले ऽकतकसद्धिदा ॥ ७१ ॥

मन्त्रवेत्ता मन्त्रकसद्धिमह न्त्रस्थो माद्धन्त्रकान्तरा ।


बीिस्वरूपो बीिे शी बीिमालेऽकत बीकिका ॥ ७२ ॥

बीिात्मा बीिकनलया बीिाढ्या बीिमाकलनी ।


बीिध्यानो बीियज्ञा बीिाढ्या बीिमाकलनी ॥ ७३ ॥

महाबीिर्रो बीिा बीिाढ्या बीिवल्लभा ।


मेघमाला मेघमालो वनमाली हलायुर्ा ॥ ७४ ॥

कृष्णाकिनर्रो रौद्रा रौद्री रौद्रगणाश्रया ।


रौद्रकप्रयो रौद्रकत्री रौद्रलोकप्रदः प्रभा ॥ ७५ ॥

कवनाशी सवहगानां च सवाह णी सवहसम्पदा ।


नारदे शः प्रर्ानेशी वारणे शो वनेश्वरी ॥ ७६ ॥

कृष्णे श्वरः केशवेशी कृष्णवणह द्धस्त्लोचना ।


कामेश्वरो राघवेशी बालेशी वा बाणपू कितः ॥ ७७ ॥

भवानीशो भवानी च भवेन्द्रो भववल्लभा ।


भवानन्दोऽकतसूक्ष्माख्या भवमूतीभह वेश्वरी ॥ ७८ ॥

भवच्छायो भवानन्दो भवभीकतहरो वला ।


भाषाज्ञानीभाषमाला महािीवोऽकतवासना ॥ ७९ ॥

लोभापदो लोभकत्री प्रलोभो लोभवकर्ह नी ।


मोहातीतो मोहमाता मोहिालो महावती ॥ ८० ॥

मोहमुद्गरर्ारी च मोहमुद्गरर्ाररणी ।
मोहाद्धितो मोहमुग्धा कामेशः काकमनीश्वरी ॥ ८१ ॥

कामलापकरोऽकामा सत्कामो कामनाकशनी ।


बृहन्मु खो बृहन्ने त्रा पद्माभोऽम्बुिलोचना ॥ ८२ ॥

पद्ममालः पद्ममाला श्रीदे वो दे वरकक्षणी ।


अकसतोऽप्यकसता चै व आह्लादो दे वमातृका ॥ ८३ ॥

नागेश्वरः शै लमाता नागेन्द्रो वै नगात्मिा ।


नारायणे श्वरः कीकतहः सत्कीकतहः कीकतहवकर्ह नी ॥ ८४ ॥

काकतहकेशः काकतहकी च कवकताह गहनाश्रया ।


कवरक्तो गरुडारूढा गरुडस्थो कह गारुडी ॥ ८५ ॥

गरुडे शो गुरुमयी गुरुदे वो गुरुप्रदा ।


गौराङ्गेशो गौरकन्या गङ्गेशः प्राङ्गणे श्वरी ॥ ८६ ॥

प्रकतकेशो कवशाला च कनरालोको कनरीद्धन्द्रया ।


प्रे तबीिस्वरूपश्च प्रे ताऽलङ्कारभू कषता ॥ ८७ ॥

प्रे मगेहः प्रे महन्त्री हरीन्द्रो हररणे क्षणा ।


कालेशः काकलकेशानी कौकलकेशश्च काककनी ॥ ८८ ॥

कालमञ्जीरर्ारी च कालमञ्जीरमोकहनी ।
करालवदनः काली कैवल्यदानदः कथा ॥ ८९ ॥

कमलापालकः कुन्ती कैकेयीशः सुतः कला ।


कालानलः कुलज्ञा च कुलगामी कुलाश्रया ॥ ९० ॥

कुलर्महद्धस्थतः कौला कुलमागहः कुलातुरा ।


कुलकिह्वः कुलानन्दा कृष्णः कृष्णसमुद्भवा ॥ ९१ ॥
कृष्णे शः कृष्णमकहषी काकस्थः काकचञ्चु का ।
कालर्महः कालरूपा कालः कालप्रकाकशनी ॥ ९२ ॥

कालिः कालकन्या च कालेशः कालसुन्दरी ।


खड् गहस्तः खपह राढ्या खरगः खरखड् गनी ॥ ९३ ॥

खलबुद्धिहरः खे ला खञ्जने शः सुखाञ्जनी ।


गीतकप्रयो गायनस्था गणपालो गृहाश्रया ॥ ९४ ॥

गगहकप्रयो गयाप्राद्धप्तगहगहस्थो कह गभीररणा ।


गारुडीशो कह गान्धवी गतीशो गाहह वकह्निा ॥ ९५ ॥

गणगन्धवहगोपालो गणगन्धवहगो गता ।


गभीरमानी सम्भे दो गभीरकोकिसागरा ॥ ९६ ॥

गकतस्थो गाणपत्यस्था गणनाद्यो गवा तनू ः ।


गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धकनगहमा ॥ ९७ ॥

गन्धमोकहतसवाह ङ्गो गन्धचञ्चलमोकहनी ।


गन्धपु ष्पर्ू पदीपनै वेद्याकदप्रपू किता ॥ ९८ ॥

गन्धागुरुसुकस्तूरी कुङ्ख्कुमाकदकवमद्धण्डता ।
गोकुला मर्ु रानन्दा पुष्पगन्धान्तरद्धस्थता ॥ ९९ ॥

गन्धमादनसम्भू तपु ष्पमाल्यकवभू कषतः ।


रत्नाद्यशे षालङ्कारमालामद्धण्डतकवग्रहः ॥ १०० ॥

स्वणाह द्यशे षालङ्कारहारमालाकवमद्धण्डता ।


करवीरा युतप्रख्यरक्तलोचनपङ्किः ॥ १०१ ॥

िवाकोकिकोकिशत चारुलोचनपङ्किा ।
घनकोकिमहानास्य पङ्किालोलकवग्रहा ॥ १०२ ॥

घघह रध्वकनमानन्दकाव्याम्बुकर्मुखाम्बुिा ।
घोरकचत्रसपह राि मालाकोकिशताङ्कभृ त् ॥ १०३ ॥
घनघोरमहानाग कचत्रमालाकवभू कषता ।
घण्टाकोकिमहानादमानन्दलोलकवग्रहः ॥ १०४ ॥

घण्टाडमरुमन्त्राकद ध्यानानन्दकराम्बुिा ।
घिकोकिकोकिशतसहस्रमङ्गलासना ॥ १०५ ॥

घण्टाशङ्ख्खपद्मचिवराभयकराम्बुिा ।
घातको ररपु कोिीनां शु म्भादीनां तथा सताम् ॥ १०६ ॥

घाकतनीदै त्यघोराश्च शङ्ख्खानां सततं तथा ।


चावाह कमतसङ्घातचतुराननपङ्किः ॥ १०७ ॥

चञ्चलानन्दसवाह थहसारवाग्वाकदनीश्वरी ।
चन्द्रकोकिसुकनमाह ल मालालद्धम्बतकण्ठभृ त् ॥ १०८ ॥

चन्द्रकोकिसमानस्य पङ्केरुहमनोहरा ।
चन्द्रज्योत्स्नायुतप्रख्यहारभू कषतमस्तकः ॥ १०९ ॥

चन्द्रकबम्बसहस्राभायुतभू कषतमस्तकः ।
चारुचन्द्रकान्तमकणमकणहारायुताङ्गभृ त् ॥ ११० ॥

चन्दनागुरुकस्तूरी कुङ्ख्कुमासक्तमाकलनी ।
चण्डमुण्डमहामुण्डायु तकनमहलमाल्यभृ त् ॥ १११ ॥

चण्डमुण्डघोरमुण्डकनमाह णकुलमाकलनी ।
चण्डाट्टहासघोराढ्यवदनाम्भोिचञ्चलः ॥ ११२ ॥

चलत्खञ्जनने त्राम्भोरुहमोकहतशङ्करा ।
चलदम्भोिनयनानन्दपुष्पकरमोकहतः ॥ ११३ ॥

चलकदन्दु भाषमाणावग्रहखेदचद्धन्द्रका ।
चन्द्रार्ह कोकिककरणचू डामण्डलमद्धण्डतः ॥ ११४ ॥

चन्द्रचू डाम्भोिमाला उत्तमाङ्गकवमद्धण्डतः ।


चलदकहसहस्रान्त रत्नहारकवभू कषतः ॥ ११५ ॥

चलदकहकोकिशतमुखाम्भोितपोज्ज्वला ।
चारुरत्नासनाम्भोिचद्धन्द्रकामध्यसंद्धस्थतः ॥ ११६ ॥

चारुद्वादशपत्राकद ककणह कासुप्रकाकशका ।


चमत्कारगिङ्कारर्ु नबाह णकराम्बुिः ॥ ११७ ॥

चतुथहवेदगाथाकद स्तुकतकोकिसुकसद्धिदा ।
चलदम्बुिने त्राकहवकह्नचन्द्रत्रयाद्धितः ॥ ११८ ॥

चलत्सहस्रसङ्ख्ख्यात पङ्किाकदप्रकाकशका ।
चमत्काराट्टहासास्य द्धितपङ्किराियः ॥ ११९ ॥

चमत्कारमहाघोरसाट्टाट्टहासशोकभता ।
छायासहस्रसंसारशीतलाकनलशीतलः ॥ १२० ॥

छदपद्मप्रभामानकसंहासनसमाद्धस्थता ।
छलत्कोकिदै त्यरािमुण्डमालाकवभू कषतः ॥ १२१ ॥

कछन्नाकदकोकिमन्त्राथहज्ञानचै तन्यकाररणी ।
कचत्रमागहमहाध्वान्तग्रद्धिसम्भे दकारकः ॥ १२२ ॥

अस्त्कास्त्ाकदब्रह्मास्त्सहस्रकोकिर्ाररणी ।
अिामां साकदसद्भक्षरसामोदप्रवाहगः ॥ १२३ ॥

छे दनाकदमहोग्रास्त्े भु िवामप्रकाकशनी ।
ियाख्याकदमहासाम ज्ञानाथहस्य प्रकाशकः ॥ १२४ ॥

िायागणहृदम्भोि बुद्धिज्ञानप्रकाकशनी ।
िनादह नप्रे मभाव महार्नसुखप्रदः ॥ १२५ ॥

िगदीशकुलानन्दकसन्धु पङ्किवाकसनी ।
िीवनास्थाकदिनकः परमानन्दयोकगनाम् ॥ १२६ ॥
िननी योगशास्त्ाणां भक्तानां पादपद्मयोः ।
रुक्षपवनकनवाह तमहोल्कापातकारुणः ॥ १२७ ॥

झझह रीमर्ु री वीणा वेणुशङ्ख्खप्रवाकदनी ।


झनत्कारौघसंहारकरदण्डकवशानर्ृ क् ॥ १२८ ॥

झझह रीनाकयकार्य्ाह कदकराम्भोिकनषेकवता ।


िङ्कारभावसंहारमहािागरवेशर्ृ क् ॥ १२९ ॥

िङ्काकसपाशु पातास्त्चमहकामुहकर्ाररणी ।
िलनानलसङ्घट्टपट्टाम्बरकवभू कषतः ॥ १३० ॥

िु ल्टुनी कककङ्कणी कोकि कवकचत्रध्वकनगाकमनी ।


ठं ठं ठं मनु मूलान्तः स्वप्रकाशप्रबोर्कः ॥ १३१ ॥

ठं ठं ठं प्रखराह्लादनादसंवादवाकदनी ।
ठं ठं ठं कूमहपृष्ठस्थः कामचाकारभासनः ॥ १३२ ॥

ठं ठं ठं बीिवकह्नस्थ हातुकभ्रू कवभू कषता ।


डामरप्रखराह्लादकसद्धिकवद्याप्रकाशकः ॥ १३३ ॥

कडद्धण्डमध्वानमर्ु रवाणीसम्मुखपङ्किा ।
डं डं डं खरकृत्याकद मारणान्तःप्रकाकशका ॥ १३४ ॥

ढक्कारवाद्यभू पूरतारसप्तस्वराश्रयः ।
ढौं ढौं ढौं ढौकढक्कलं वकह्निायामनु कप्रयः ॥ १३५ ॥

ढं ढं ढं ढौं ढ ढं ढ कृत्येत्थाहे कत वाकसनी ।


तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः ॥ १३६ ॥

ताररण्याकदमहामन्त्र कसद्धिसवाह थहकसद्धिदा ।


तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारकवत् ॥ १३७ ॥

तालवेतालदै तालश्रीतालाकदसुकसिदा ।
तरुकल्पलतापु ष्पकलबीिप्रकाशकः ॥ १३८ ॥
कडद्धन्तडीतालकहन्तालतु लसीकुलवृक्षिा ।
अकारकूिकवद्धन्द्वन्दु मालामद्धण्डतकवग्रहः ॥ १३९ ॥

स्थातृप्रस्थप्रथागाथास्थू लद्धस्थत्यन्तसंहरा ।
दरीकुञ्जहे ममालावनमालाकदभू कषतः ॥ १४० ॥

दाररद्र्यदु ःखदहनकालानलशतोपमः ।
दशसाहस्रवक्त्राम्भोरुहशोकभतकवग्रहः ॥ १४१ ॥

पाशाभयवराह्लादर्नर्माह कदवकर्ह नी ।
र्महकोकिशतोल्लासकसद्धिऋद्धिसमृ द्धिदा ॥ १४२ ॥

ध्यानयोगज्ञानयोगमन्त्रयोगफलप्रदा ।
नामकोकिशतानन्तसुकीकतहगुणमोहनः ॥ १४३ ॥

कनकमत्तफलसद्भावभावाभावकववकिह ता ।
परमानन्दपदवी दानलोलपदाम्बुिः ॥ १४४ ॥

प्रकतष्ठासुकनवृत्ताकद समाकर्फलसाकर्नी ।
फेरवीगणसन्मानवसुकसद्धिप्रदायकः ॥ १४५ ॥

फेत्कारीकुलतन्त्राकद फलकसद्धिस्वरूकपणी ।
वराङ्गनाकोकिकोकिकराम्भोिकनसेकवता ॥ १४६ ॥

वरदानज्ञानदान मोक्षदाकतचञ्चला ।
भै रवानन्दनाथाख्य शतकोकिमुदाद्धितः ॥ १४७ ॥

भावकसद्धिकियाकसद्धि साष्टाङ्गकसद्धिदाकयनी ।
मकारपञ्चकाह्लादमहामोदशरीरर्ृ क् ॥ १४८ ॥

मकदराकदपञ्चतत्त्वकनवाह णज्ञानदाकयनी ।
यिमानकियायोगकवभागफलदायकः ॥ १४९ ॥

यशः सहस्रकोकिस्थ गुणगायनतत्परा ।


रणमध्यस्थकालाकि िोर्र्ारसुकवग्रहः ॥ १५० ॥

काककनीशाककनीशद्धक्तयोगाकद काककनीकला ।
लक्षणायुतकोिीन्दु ललािकतलकाद्धितः ॥ १५१ ॥

लाक्षाबन्धू ककसन्दू रवणह लावण्यलाकलता ।


वातायुतसहस्राङ्गघू णाह यमानभू र्रः ॥ १५२ ॥

कववस्वत्प्रेमभद्धक्तस्थ चरणद्वन्द्वकनमहला ।
श्रीसीतापकतशु िाङ्ग व्याप्तेन्द्रनीलसकन्नभः ॥ १५३ ॥

शीतनीलाशतानन्दसागरप्रे मभद्धक्तदा ।
षि् पङ्केरुहदे वाकदस्वप्रकाशप्रबोकर्नी ॥ १५४ ॥

महोमीस्थषडार्ारप्रसन्नहृदयाम्बुिा ।
श्यामप्रे मकलाबन्धसवाह ङ्गकुलनायकः ॥ १५५ ॥

संसारसारशास्त्ाकद सम्बन्धसुन्दराश्रया ।
ह्सौः प्रे तमहाबीिमालाकचकत्रतकण्ठर्ृ क् ॥ १५६ ॥

हकारवामकणाह ढ्य चन्द्रकबन्दु कवभू कषता ।


लयसृकष्टद्धस्थकतक्षे त्रपानपालकनामर्ृ क् ॥ १५७ ॥

लक्ष्मीलक्षिपानन्दकसद्धिकसिान्तवकणह नी ।
क्षु कन्नवृकत्तक्षपारक्षा क्षुर्ाक्षोभकनवारकः ॥ १५८ ॥

क्षकत्रयाकदकुरुक्षे त्रारुणाकक्षप्तकत्रलोचना ।
अनन्त इकतहासस्थ आज्ञागामी च ईश्वरी ॥ १५९ ॥

उमेश उिकन्येशी ऋद्धिस्थहृस्थगोमुखी ।


गकारे श्वरसंयुक्त कत्रकुण्डदे वताररणी ॥ १६० ॥

ऐणाचीशकप्रयानन्द ऐरावतकुलेश्वरी ।
ओढर पु ष्पानन्तदीप्त ओढर पु ष्पानखाग्रका ॥ १६१ ॥
एहृत्यशतकोकिस्थ औ दीघह प्रणवाश्रया ।
अङ्गस्थाङ्गदे वस्था अयह स्थश्चायहमेश्वरी ॥ १६२ ॥

मातृकावणह कनलयः सवहमातृकलाद्धिता ।


मातृकामन्त्रिालस्थः प्रसन्नगुणदाकयनी ॥ १६३ ॥

अत्युत्किपकथप्रज्ञा गुणमातृपदे द्धस्थता ।


स्थावरानन्ददे वेशो कवसगाह न्तरगाकमनी ॥ १६४ ॥

अकलङ्को कनष्कलङ्को कनरार्ारो कनराश्रया ।


कनराश्रयो कनरार्ारो कनबीिो बीियोकगनी ॥ १६५ ॥

कनःशङ्को कनस्पृ हानन्दो कसन्धू रत्नावकलप्रभा ।


आकाशस्थः खेचरी च स्वगहदाता कशवेश्वरी ॥ १६६ ॥

सूक्ष्माकतसूक्ष्मात्वैज्ञेया दारापदु ःखहाररणी ।


नानादे शसमुद्भू तो नानालङ्कारलङ्ख्कृता ॥ १६७ ॥

नवीनाख्यो नू तनस्थ नयनाब्जकनवाकसनी ।


कवषयाख्यकवषानन्दा कवषयाशी कवषापहा ॥ १६८ ॥

कवषयातीतभावस्थो कवषयानन्दघाकतनी ।
कवषयच्छे दनास्त्स्थो कवषयज्ञाननाकशनी ॥ १६९ ॥

संसारछे दकच्छायो भवच्छायो भवान्तका ।


संसाराथहप्रवतहश्च संसारपररवकतहका ॥ १७० ॥

संसारमोहहन्ता च संसाराणह वताररणी ।


संसारघिकश्रीदासंसारध्वान्तमोकहनी ॥ १७१ ॥

पञ्चतत्त्वस्वरूपश्च पञ्चतत्त्वप्रबोकर्नी ।
पाकथहवः पृ कथवीशानी पृ थुपूज्यः पु रातनी ॥ १७२ ॥

वरुणे शो वारुणा च वाररदे शो िलोद्यमा ।


मरुस्थो िीवनस्था च िलभु ग्जलवाहना ॥ १७३ ॥
तेिः कान्तः प्रोज्ज्वलस्था तेिोराशे स्तु तेिसी ।
तेिस्थस्तेिसो माला तेिः कीकतहः स्वरद्धिगा ॥ १७४ ॥

पवने शश्चाकनलस्था परमात्मा कननान्तरा ।


वायुपूरककारी च वायुकुम्भकवकर्ह नी ॥ १७५ ॥

वायुद्धच्छद्रकरो वाता वायुकनगहममु कद्रका ।


कुम्भकस्थो रे चकस्था पू रकस्थाकतपू ररणी ॥ १७६ ॥

वाय्वाकाशार्ाररूपी वायुसञ्चारकाररणी ।
वायुकसद्धिकरो दात्री वायुयोगी च वायुगा ॥ १७७ ॥

आकाशप्रकरो ब्राह्मी आकाशान्तगहतकद्रगा ।


आकाशकुम्भकानन्दो गगनाह्लादवकर्ह नी ॥ १७८ ॥

गगनाच्छन्नदे हस्थो गगनाभे दकाररणी ।


गगनाकदमहाकसिो गगनग्रद्धिभे कदनी ॥ १७९ ॥

कलकमाह महाकाली कालयोगी च काकलका ।


कालछत्रः कालहत्या कालदे वो कह काकलका ॥ १८० ॥

कालब्रह्मस्वरूपश्च काकलतत्त्वाथहरकक्षणी ।
कदगम्बरो कदक्पकतस्था कदगात्मा कदकगभास्वरा ॥ १८१ ॥

कदक्पालस्थो कदक्प्रसन्ना कदग्वलो कदक्कुलेश्वरी ।


कदगघोरो कदग्वसना कदग्वीरा कदक्पतीश्वरी ॥ १८२ ॥

आत्माथो व्याकपतत्त्वज्ञ आत्मज्ञानी च साद्धत्मका ।


आत्मीयश्चात्मबीिस्था चान्तरात्मात्ममोकहनी ॥ १८३ ॥

आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरूकपणी ।
आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाकशनी ॥ १८४ ॥

आत्मकवकारहन्ता च कवद्यात्मीयाकददे वता ।


मनोयोगकरो दु गाह मनः प्रत्यक्ष ईश्वरी ॥ १८५ ॥

मनोभवकनहन्ता च मनोभवकववकर्ह नी ।
मनश्चान्तरीक्षयोगो कनराकारगुणोदया ॥ १८६ ॥

मनोकनराकारयोगी मनोयोगेन्द्रसाकक्षणी ।
मनःप्रकतष्ठो मनसा मानशङ्का मनोगकतः ॥ १८७ ॥

नवद्रव्यकनगूढाथो नरे न्द्रकवकनवाररणी ।


नवीनगुणकमाह कदसाकारः खगगाकमनी ॥ १८८ ॥

अत्युन्मत्ता महावाणी वायवीशो महाकनला ।


सवहपापापहन्ता च सवहव्याकर्कनवाररणी ॥ १८९ ॥

द्वारदे वीश्वरी प्रीकतः प्रलयाकिः कराकलनी ।


भू षण्डगणतातश्च भू ःषण्डरुकर्रप्रदा ॥ १९० ॥

काकावलीशः सवेशी काकपु च्छर्रो िया ।


अकितेशो कितानन्दा वीरभद्रः प्रभावती ॥ १९१ ॥

अन्तनाह डीगतप्राणो वैशेकषकगुणोदया ।


रत्नकनकमहतपीठस्थः कसं हस्था रथगाकमनी ॥ १९२ ॥

कुलकोिीश्वराचायो वासुदेवकनषेकवता ।
आर्ारकवरहज्ञानी सवाह र्ारस्वरूकपणी ॥ १९३ ॥

सवहज्ञः सवहकवज्ञाना मातहण्डो यश इल्वला ।


इन्द्रेशो कवन्ध्यशै लेशी वारणे शः प्रकाकशनी ॥ १९४ ॥

अनन्तभुिरािे न्द्रो अनन्ताक्षरनाकशनी ।


आशीवाह दस्तु वरदोऽनु ग्रहोऽनु ग्रहकिया ॥ १९५ ॥

प्रे तासनसमासीनो मेरुकुञ्जकनवाकसनी ।


मकणमद्धन्दरमध्यस्थो मकणपीठकनवाकसनी ॥ १९६ ॥
सवहप्रहरणः प्रे तो कवकर्कवद्याप्रकाकशनी ।
प्रचण्डनयनानन्दो मञ्जीरकलरकञ्जनी ॥ १९७ ॥

कलमञ्जीरपादाब्जो बलमृत्युपरायणा ।
कुलमालाव्याकपताङ्गः कुलेन्द्रः कुलपद्धण्डता ॥ १९८ ॥

बाकलकेशो रुद्रचण्डा बालेन्द्राः प्राणबाकलका ।


कुमारीशः काममाता मद्धन्दरे शः स्वमद्धन्दरा ॥ १९९ ॥

अकालिननीनाथो कवदग्धात्मा कप्रयङ्करी ।


वेदाद्यो वेदिननी वैराग्यस्थो कवरागदा ॥ २०० ॥

द्धितहास्यास्यकमलः द्धितहास्यकवमोकहनी ।
दन्तु रेशो दन्तु रु च दन्तीशो दशह नप्रभा ॥ २०१ ॥

कदग्दन्तो कह कदग्दशना भ्रष्टभु क् चवहणकप्रया ।


मां सप्रर्ाना भोक्ता च प्रर्ानमां सभकक्षणी ॥ २०२ ॥

मत्स्यमां समहामुद्रा रिोरुकर्रभु द्धक्प्रया ।


सुरामां समहामीनमुद्रामै थुनसुकप्रया ॥ २०३ ॥

कुलद्रव्यकप्रयानन्दो मद्याकदकुलकसद्धिदा ।
हृत्कण्ठभ्रू सहस्रारभे दनोऽन्ते कवभे कदनी ॥ २०४ ॥

प्रसन्नहृदयाम्भोिः प्रसन्नहृदयाम्बुिा ।
प्रसन्नवरदानाढ्यः प्रसन्नवरदाकयनी ॥ २०५ ॥

प्रे मभद्धक्तप्रकाशाढ्यः प्रे मानन्दप्रकाकशनी ॥ २०६ ॥

प्रभाकरफलोदयः परमसूक्ष्मपु रकप्रया ।


प्रभातरकवरद्धिगः प्रथमभानु शोभाद्धिता ।
प्रचण्डररपु मन्मथः प्रचकलतेन्दु देहोद्गतः ।
प्रभापिलपािलप्रचयर्महपुञ्जाचीता ॥ २०७ ॥

सुरेन्द्रगणपू कितः सुरवरे शसम्पूकिता ।


सुरेन्द्रकुल सेकवतो नरपतीन्द्रसंसेकवता ।
गणे न्द्र गणनायको गणपतीन्द्र दे वात्मिा ।
भवाणह वगहतारको िलकर्कणह र्ारकप्रया ॥ २०८ ॥

सुरासुरकुलोद्भवः सुरररपु प्रकसद्धिद्धस्थता


सुराररगणघातकः सुरगणे न्द्रसंकसद्धिदा ।
अभीद्धितफलप्रदः सुरवराकदकसद्धिप्रदा
कप्रयाङ्गि कुलाथहदः सुतर्नापवगहप्रदा ॥ २०९ ॥

कशवस्वकशवकाककनी हरहरा च भीमस्वना


कक्षतीश इषुरक्षका समनदपह हन्तोदया ।
गुणेश्वर उमापती हृदयपद्मभे दी गकतः
क्षपाकरललािर्ृ क् स्वसुखमागहसन्दाकयनी ॥ २१० ॥

िशानतिकनष्पि प्रचिहासकालङ्ख्कृता
हठत्शठमनस्तिे सुरकपािसंछेदकः ।
िराननकववर्ह नः कप्रयवसन्तसम्बायवी
कवराकितमुखाम्बुिः कमलमञ्जकसंहासना ॥ २११ ॥

भवो भवपकतप्रभाभवः ककवश्च भाव्यासुरैः


कियेश्वर ईलावती तरुणगाकहतारावती ।
मुनीन्द्रमनु कसद्धिदः सु रमुनीन्द्रकसिायुषी
मुराररहरदे हगद्धस्त्भु वना कवनाशकिया ॥ २१२ ॥

कद्वकः कनककाककनी कनकतुङ्गकीलालकः


कमलाकुलः कुलकलाकहमालामला ।
सुभक्त तमसार्कप्रकृकतयोगयोग्याकचह तो
कववेकगतमानसः प्रभुपराकदहस्ताचीता ॥ २१३ ॥

त्वमेव कुलनायकः प्रलययोगकवद्ये श्वरी


प्रचण्डगणगो नगाभु वनदपह हारी हरा ।
चराचरसहस्रगः सकलरूपमध्यद्धस्थतः
स्वनामगुणपू रकः स्वगु णनामसम्पूरणी ॥ २१४ ॥
इकत ते ककथतं नाथ सहस्रनाम मङ्गलम् ।
अत्यद् भु तं परानन्दरसकसिान्तदायकम् ॥ २१५ ॥

मातृकामन्त्रघकितं सवह कसिान्तसागरम् ।


कसिकवद्यामहोल्लास मानन्दगुणसार्नम् ॥ २१६ ॥

दु लहभं सवहलोकेषु यामले तत्प्रकाकशतम् ।


तव स्नेहरसामोदमोकहतानन्दभै रव ॥ २१७ ॥

कुत्राकप नाकप ककथतं स्वकसि हाकनशङ्कया ।


सवाह कदयोग कसिान्तकसिये भु द्धक्तमुक्तये ॥ २१८ ॥

प्रे माह्लादरसेनैव दु लहभं तत्प्रकाकशतम् ।


येन कवज्ञातमात्रेण भवेद्छरीभै रवेश्वरः ॥ २१९ ॥

एतन्नाम शु भफलं वक्तुं न च समथहकः ।


कोकिवषहशतैनाकप यत्फलं लभते नरः ॥ २२० ॥

तत्फलं योकगनामे क क्षणाल्लभ्यं भवाणह वे ।


यः पठे त् प्रातरुत्थाय दु गहग्रहकनवरणात् ॥ २२१ ॥

दु ष्टेद्धन्द्रयभयेनाकप महाभयकनवारणात् ।
ध्यात्वा नाम िपे कन्नत्यं मध्याह्ने च कवशे षतः ॥ २२२ ॥

सन्ध्यायां राकत्रयोगे च सार्येन्नामसार्नम् ।


योगाभ्यासे ग्रद्धिभे दे योगध्यानकनरूपणे ॥ २२३ ॥

पठनाद् योगकसद्धिः स्याद् ग्रद्धिभे दो कदने कदने ।


योगज्ञानप्रकसद्धिः स्याद् योगः स्यादे ककचत्ततः ॥ २२४ ॥

दे हस्थ दे ववश्याय महामोहप्रशान्तये ।


स्तम्भनायाररसैन्यानां प्रत्यहं प्रपठे च्छु कचः ॥ २२५ ॥

भद्धक्तभावेन पाठे न सवहकमहसु सुक्षमः ।


स्तम्भयेत् परसैन्याकन वारै कपाठमात्रतः ॥ २२६ ॥
वारत्रयप्रपठनाद् वशयेद् भु वनत्रयम् ।
वारत्रयं तु प्रपठे द् यो मूखहः पद्धण्डतोऽकप वा ॥ २२७ ॥

शाद्धन्तमाप्नोकत परमां कवद्यां भु वनमोकहनीम् ।


प्रकतष्ठाञ्च ततः प्राप्य मोक्षकनवाह णमाप्नु यात् ॥ २२८ ॥

कवनाशयेदरीञ्छीघ्रं चतुवाह रप्रपाठने ।


पञ्चावृकत्तप्रपाठे न शत्रुमुच्चाियेत् क्षणात् ॥ २२९ ॥

षडावृत्या सार्केन्द्रः शत्रूणां नाशको भवेत् ।


आकषहयेत् परद्रव्यं सप्तवारं पठे द् यकद ॥ २३० ॥

एवं िमगतं ध्यात्वा यः पठे दकतभद्धक्ततः ।


स भवेद् योकगनीनाथो महाकल्पद्रुमोपमः ॥ २३१ ॥

ग्रद्धिभे दसमथहः स्यान्मासमात्रं पठे द् यकद ।


दू रदशी महावीरो बलवान् पद्धण्डतेश्वरः ॥ २३२ ॥

महाज्ञानी लोकनाथो भवत्येव न संशयः ।


मासैकेन समथहः स्याकन्नवाह णमोक्षकसद्धिभाक् ॥ २३३ ॥

प्रपठे द् योगकसद्ध्यथं भावकः परमकप्रयः ।


शू न्यागारे भू कमगतहमण्डपे शू न्यदे शके ॥ २३४ ॥

गङ्गागभे महारण्ये चै कान्ते कनिह नेऽकप वा ।


दु कभह क्षवकिह ते दे शे सवोपद्रववकिह ते ॥ २३५ ॥

िशाने प्रान्तरे ऽश्वत्थमूले वितरुस्थले ।


इष्टकामयगेहे वा यत्र लोको न वतहते ॥ २३६ ॥

तत्र तत्रानन्दरूपी महापीठस्थलेऽकप च ।


दृढासनस्थः प्रिपेन्नाममङ्गलमुत्तमम् ॥ २३७ ॥

ध्यानर्ारणशु िाङ्गो न्यासपू िापरायणः ।


ध्यात्वा स्तौकत प्रभाते च मृत्युिेता भवेद् ध्रु वम् ॥ २३८ ॥

अष्टाङ्गकसद्धिमाप्नोकत चामरत्वमवाप्नु यात् ।


गुरुदे वमहामन्त्रभक्तो भवकत कनकश्चतम् ॥ २३९ ॥

शरीरे तस्य दु ःखाकन न भवद्धन्त कुवृियः ।


दु ष्टग्रहाः पलायन्ते तं दृष्ट्वा योकगनं परम् ॥ २४० ॥

यः पठे त् सततं मन्त्री तस्य हस्तेऽष्टकसियः ।


तस्य हृत्पद्मकलङ्गस्था दे वाः कसद्ध्यद्धन्त चापराः ॥ २४१ ॥

युगकोकिसहस्राकण कचरायुयोकगराड् भवेत् ।


शु िशीलो कनराकारो ब्रह्मा कवष्णु ः कशवः स च ।
स कनत्यः कायहकसिश्च स िीवन्मु द्धक्तमाप्नु यात् ॥ २४२ ॥

॥ इकत श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने


ईश्वरशद्धक्तकाककन्यष्टोत्तर सहस्रनामस्तोत्रं सम्पूणहम् ॥

You might also like