Atmavidyasangham Samvadam

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 1

हिरण्यगर्भ ः पूर्भस्य मन्त्रहिङ्गात् । १०,३.

१३ ।

ईश्वरस्य समस्तक्लेशरहितस्यापास्तसमस्तकामस्येच्छासं र्ार्ात् , इच्छायाश्चाप्यन्तःकरणधमभत्वात्तस्मिन्कािे तदसं र्र्ात् । ।* ।



ममैव ांशो जीवलोके जीर्र्ूत: सनातन: । मन:षष्ठानीस्मियाहण प्रकृहतस्थाहन कषभहत ॥ 15.7 gita
तत्स्वाहमर्ृ त्यर्ार्परम् यथा खल्वमात्या राज्ञंशा व्यपहदश्यन्ते तथा जीर्ञपीश्वरां श इत्युच्यते ।

हर्र्े दजनके ज्ाने नाश मात्यस्मन्तकं गते ।


आत्मनञ ब्रह्मणार्े दं सं मतं कः कररष्यहत ॥ १,४७.७१ ॥ बृ िन्नारदीयपुराणे

धमे प्रमीयमाणे हि र्ेदेन करणात्मना ।


इहतकतभ व्यतार्ागञ मीमां सा पूरहयष्यते

मन्त्रर्णाभ च्च । B््B््स् _२,३.४४ ।

मन्त्रर्णभ श्चैतमथभमर्गमयहतऽतार्ानस्य महिमा ततञ ज्यायां श्च पुरुषः ।


पादञऽस्य सर्ाभ र्ूताहन हिपादस्यामृतं हदहर्ऽ (छा. ३.१२.६) इहत ।
अि र्ू तशब्दे न जीर्प्रधानाहन स्थार्रजङ्गमाहन हनहदभ शहत ।
ऽअहिं सन्सर्भ र्ूतान्यन्यि तीथेभ्यःऽ इहत प्रयञगात् ।

तीथाभ हन शास्त्रञक्तकमाभ हण, तेभ्यञऽन्यि सर्भ प्राहणहिं सामकुर्भ न्ब्ब्रह्मिञकमाप्नञतीत्यथभः ।

प्रकाशाहदर्न्नै र्ं परः । B््B््स् _२,३.४६ ।

र्े द एर् चेत्स्वस्वाहमर्ार्ञ यु क्तञ नां शां हशर्ार् इहत शङ्कते #ननु चेहत ।
#
अर्े दस्याहप सत्त्वादं शां हशर्ार् इत्याि#अत इहत ।
जीर्ञ ब्रह्मै र् चेतनत्वात्ब्ब्रह्मर्हदत्यथभः

नानाव्यपदे शात् ।
ऽसञऽन्वे ष्टव्यः स हर्हजज्ाहसतव्यःऽ (छा. ८.७.१)ऽएतमेर् हर्हदत्वा मुहनर्भ र्हतऽ ऽ य आत्महन हतष्ठन्नात्मानमन्तरञ यमयहतऽ इहत
चैर्ञ्जातीयकञ र्े दहनदे शञ नासहत र्े दे यु ज्यते ।

तथाच र्े दार्े दश्रुतीनां समबित्वाहिरञधे सहत

चैतन्यं चाहर्हशष्टं जीर्े श्वरयञयभ थाहिहर्स्फुहिङ्गयञरौष्ण्यम् ।


अतञ र्े दार्े दार्गमाभ्यामंशत्वार्गमः

You might also like