Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

कुन्जिका स्तोत्रं

शिव उवाच
शृणु दे वि प्रिक्ष्यावि कुुंविकास्तोत्रिुत्तिि् । येन िन्त्रप्रभािेण चण्डीिापः भिेत्॥1॥
न किचुं नार्गलास्तोत्रुं कीलकुं न रहस्यकि् । न सूक्तुं नावप ध्यानुं च न न्यासो न च िाचगनि्॥2॥
कुुंविकापाठिात्रेण दु र्ाग पाठफलुं लभेत् । अवत र्ुह्यतरुं दे वि दे िानािवप दु लगभि् ॥ 3॥
र्ोपनीयुं प्रयत्नेन स्वयोवनररि पािगवत । िारणुं िोहनुं िश्युं स्तम्भनोच्चाटनावदकि्।
पाठिात्रेण सुंवसद्ध् येत् कुुंविकास्तोत्रिुत्तिि् ॥4॥

अथ मंत्र
ॐ ऐं ह्र ं क्र ं चामुण्डायै शवच्चे। ॐ ग्लौ हं क्र ं िं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल
प्रज्वल
ऐं ह्र ं क्र ं चामुण्डायै शवच्चे ज्वल हं सं लं क्षं फट् स्वाहा
॥ इशि मंत्रः॥

निस्ते रुद्ररूवपण्यै निस्ते िधुिवदग वन । निः कैटभहाररण्यै निस्ते िवहषावदग न ॥1॥


निस्ते शुम्भहन्त्र्यै च वनशुम्भासुरघावतन ॥2॥ िाग्रतुं वह िहादे वि िपुं वसद्धुं कुरुष्व िे।
ऐुंकारी सृविरूपायै ह्ीुंकारी प्रवतपावलका ॥3॥ क्ीुंकारी कािरूवपण्यै बीिरूपे निोऽस्तु ते।
चािुण्डा चण्डघाती च यै कारी िरदावयनी ॥ 4॥ विच्चे चाभयदा वनत्युं निस्ते िुंत्ररूवपण ॥5॥
धाुं धीुं धू धूिगटेः पत्नी िाुं िी ुं िूुं िार्धीश्वरी । क्ाुं क्ीुं क्ूुं कावलका दे विशाुं शीुं शूुं िे शुभुं कुरु॥6॥
हुं ह हुं काररूवपण्यै िुं िुं िुं िम्भनावदनी । भ्ाुं भ्ी ुं भ्ूुं भैरिी भद्रे भिान्यै ते निो निः॥7॥
अुं कुं चुं टुं तुं पुं युं शुं िी ुं दुुं ऐुं िी ुं हुं क्षुं वधिाग्रुं वधिाग्रुं त्रोटय त्रोटय दीप्तुं कुरु कुरु स्वाहा॥
पाुं पीुं पूुं पािगती पूणाग खाुं खीुं खूुं खेचरी तथा ॥ 8॥ साुं सीुं सूुं सप्तशती दे व्या िुंत्रवसद्द्धुं कुरुष्व िे॥
इदुं तु कुुंविकास्तोत्रुं िुंत्रिार्वतगहेतिे । अभक्ते नैि दातव्युं र्ोवपतुं रक्ष पािगवत॥
यस्तु कुुंविकया दे विहीनाुं सप्तशतीुं पठे त् । न तस्य िायते वसद्द्धररण्ये रोदनुं यथा॥

। इवतश्रीरुद्रयािले र्ौरीतुंत्रे वशिपािग ती सुंिादे कुुंविकास्तोत्रुं सुंपूणगि् ।

You might also like