Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

ककननन्जिकका स्ततोतत

शशिव उवकाच
शण
श ण ददे ववि प्रविक्ष्ययाममि ककुंण जजिकयास्ततोत्रमिणत्तमिमि म । यदेन मिन्त्रप्रभयाविदेण चण्डडीजियापपः भविदेत॥1॥

न कविचकुं नयारर्गलयास्ततोत्रकुं ककीलककुं न रहस्यकमि म । न सक्
स तकुं नयावप ध्ययानकुं च न न्ययासतो न च वियाचर्गनमि॥2॥

ककुंण जजिकयापयाठमियात्रदेण दर
ण यार्गपयाठफलकुं लभदेत म । अतत रणह्यतरकुं ददे ववि ददे वियानयामिवप दल
ण भ
र्ग मि॥म 3॥
रतोपनडीयकुं प्रयत्नदेन स्वियतोतनररवि पयाविर्गतत । मियारणकुं मितोहनकुं विश्यकुं स्तम्भनतोच्चयाटनयाददकमि ।म
पयाठमियात्रदेण सकुंमसद्ध्यदेत म ककुंण जजिकयास्ततोत्रमिणत्तमिमि म ॥4॥

अथ मतत
ॐ ऐत हहत क्लहत चकामकण्डकाययै ववच्चचे। ॐ ग्ललौ हकत क्लहत न्जिजत ससः ज्वकालय ज्वकालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐत हहत क्लहत चकामकण्डकाययै ववच्चचे ज्वल हत सत लत कत फट् स्वकाहका
॥ इतत मततसः॥

नमिस्तदे रुद्ररूवपण्ययै नमिस्तदे मिधणमिददर्ग तन । नमिपः कयैटभहयाररण्ययै नमिस्तदे मिदहषयाददर्ग न ॥1॥


नमिस्तदे शणम्भहन्त्र्ययै च तनशणम्भयासणरघयाततन ॥2॥ जियाग्रतकुं दह मिहयाददे ववि जिपकुं मसदकुं कणरुष्वि मिदे।
ऐकुंकयाररी सजश ष्टरूपयाययै हरीकुंकयाररी प्रततपयामलकया ॥3॥ क्लरीकुंकयाररी कयामिरूवपण्ययै बडीजिरूपदे नमितोऽस्तण तदे।
चयामिणण्डया चण्डघयातडी च ययैकयाररी विरदयातयनडी ॥ 4॥ वविच्चदे चयाभयदया तनत्यकुं नमिस्तदे मिकुंत्ररूवपण ॥5॥
धयाकुं धडीकुं धस धसजिट
र्ग दे पः पत्नडी वियाकुं विडीकुं विकुंस वियारधडीश्विररी । कयाकुं ककीकुं ककुंस कयामलकया ददे वविशयाकुं शडीकुं शसकुं मिदे शणभकुं कणरु॥6॥
हणकुं हण हणकुंकयाररूवपण्ययै जिकुं जिकुं जिकुं जिम्भनयाददनडी । भयाकुं भडीकुं भसकुं भयैरविडी भद्रदे भवियान्ययै तदे नमितो नमिपः॥7॥
अकुं ककुं चकुं टकुं तकुं पकुं यकुं शकुं विडीकुं दकुं ण ऐकुं विडीकुं हकुं ककुं धधजियाग्रकुं धधजियाग्रकुं त्रतोटय त्रतोटय दरीप्तकुं कणरु कणरु स्वियाहया॥
पयाकुं पडीकुं पकुंस पयाविर्गतडी पसणयार्ग खयाकुं खडीकुं खसकुं खदेचररी तथया ॥ 8॥ सयाकुं सडीकुं ससकुं सप्तशतडी ददे व्यया मिकुंत्रमसवदकुंकणरुष्वि मिदे॥
इदकुं तण ककुंण जजिकयास्ततोत्रकुं मिकुंत्रजियारततर्गहदेतविदे । अभक्तदे नयैवि दयातव्यकुं रतोवपतकुं रक पयाविर्गतत॥
यस्तण ककुंण जजिकयया ददे वविहरीनयाकुं सप्तशतडीकुं पठदे त म । न तस्य जियायतदे मसवदररण्यदे रतोदनकुं यथया॥

। इततशडीरुद्रययामिलदे रगौररीतकुंत्रदे मशविपयाविर्गतडी सकुंवियाददे ककुंण जजिकयास्ततोत्रकुं सकुंपसणमि


र्ग म ।

You might also like