Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

Sri Durvasa Dhyanam

Acharya Amritavagbhava

त"तका%नगौराभः आ-श/0हः क2शा3गवान् |


मध/8प3गलतारावत् 8वशालनयनाि%तः ||
8पश3गवण>?षाढBः श/कनासो बFहGछIवाः |
लोमकJसव>गाKोऽसौ लMबकNचP महाभ/जः ||
दीघ>UमV/ः िWXधवण>YापZ[ः श/Zद\तधFक् |
8वशालभालः ]^रा]यः स/कपोलः _स\नदFक् ||
8कि%`लMबाननः कMब/aीवः पFथ/लम]तकः |
महाहन/ः शोणपािणः शोणपादो वFकोदरः ||
जान/दcनमधोवासो वसनाYोdरीयकम् |
8कि%\मिलनमefतम8प _यतम/dमम् ||
दिgण- पािणम/hiJय वसानो jkस[Kवत् |
lmाgमािलकn कoठf म[ध>\य8प च धारयन् ||
lmाgवलq सौMq दधानो मिणब\धयोः |
भ]म8Kप/orमिल? lmाgौ VोKयोर8प ||
_शा\तधीः _स\नाJमा 8Kकालsो महाम/8नः |
धम>म[tत8रय- साgाि\नगमागममम>8वत् |
uवvसा भगवान् शMभ/ः _थमो 0िशकः सताम् ||

taptakāncanagaurābhaḥ āṃśudehaḥ kṛśāṅgavān |


madhupiṅgalatārāvat viśālanayanāncitaḥ ||
piśaṅgavarṇakeṣāḍhyaḥ śukanāso bṛhacchravāḥ |
lomakatsarvagātro.asau lambakūrco mahābhujaḥ ||
dīrghaśmaśruḥ snigdhavarṇaścāpabhrūḥ śubhradantadhṛk |
viśālabhālaḥ smerāsyaḥ sukapolaḥ prasannadṛk ||
kincillambānanaḥ kambugrīvaḥ pṛthulamastakaḥ |
mahāhanuḥ śoṇapāṇiḥ śoṇapādo vṛkodaraḥ ||
jānudaghnamadhovāso vasanāścottarīyakam |
kincinmalinamaśvetamapi prayatamuttamam ||
dakṣiṇaṃ pāṇimuddṛtya vasāno brahmasūtravat |
rudrākṣamālikāṃ kaṇṭhe mūrdhanyapi ca dhārayan ||
rudrākṣavalaye saumye dadhāno maṇibandhayoḥ |
bhasmatripuṇḍramalike rudrākṣau śrotrayorapi ||
praśāntadhīḥ prasannātmā trikālajno mahāmuniḥ |
dharmamūrtiriyaṃ sākṣānnigamāgamamarmavit |
durvāsā bhagavān śambhuḥ prathamo deśikaḥ satām ||

www.kamakotimandali.com

You might also like