Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

पंचमुखहनुमकवच

{॥ पंचमुखहनुमकवच ॥}

ीगणेशाय नमः ।

ॐ ी पचवदनायाजनेयाय नमः । ॐ अय ी

पचमुखहनुममय ा ऋिषः ।

गायीछदः । पचमुखिवरा हनुमादे वता ।  बीजं ।

 शतः ।  कीलकं । ंू कवचं ।  अाय फ ।

इित िदबधः । ी गड उवाच ।

अथ यानं ।

वयािम ृणुसवगसुदिर ।

यकृतं दे वदे वेन यानं हनुमतः िय ॥ १॥

पचवं महाभीमं िपचनयनैयुत ।

बाहु िभद शिभयुतं सवकामाथिसिद ॥ २॥

पूव तु वानरं वं कोिटसूयसमभ ।

दाकरालवदनं भृकुटीकुिटलेण ॥ ३॥

अयैव दिणं वं नारसहं महाुत ।

अयुतेजोवपुषं भीषणं भयनाशन ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


पचमं गाडं वं वतुडं महाबल ॥

सवनागशमनं िवषभूतािदकृतन ॥ ५॥

उरं सौकरं वं कृणं दीतं नभोपम ।

पातालसहवेतालवररोगािदकृतन ॥ ६॥

ऊव हयाननं घोरं दानवातकरं पर ।

येन वेण िवे तारकायं महासुर ॥ ७॥

जघान शरणं तयासवशुहरं पर ।

यावा पचमुखं ं हनुमतं दयािनिध ॥ ८॥

खगं िशूलं खवागं पाशमकुशपवत ।

मुट कौमोदक वृं धारयतं कमडलु ॥ ९॥

िभिदपालं ानमुां दशिभमुिनपुगव ।

एतायायुधजालािन धारयतं भजायह ॥ १०॥

ेतासनोपिवटं तं सवभरणभूिषत ।

िदयमायाबरधरं िदयगधानुलेपन ॥ ११॥

Stotram Digitalized By Sanskritdocuments.org


सवचयमयं दे वं हनुमिवतोमुख ।

पचायमयुतमनेकिविचवणवं

शशाकिशखरं किपराजवयम ।

पीताबरािदमुकुटै पशोिभतागं

िपगामामिनशं मनसा मरािम ॥ १२॥

मकटे शं महोसाहं सवशुहरं पर ।

शु संहर मां र ीमनापदमुर ॥ १३॥

ॐ हिरमकट मकट मिमदं

पिरिलयित िलयित वामतले ।

यिद नयित नयित शुकुलं

यिद मुचित मुचित वामलता ॥ १४॥

ॐ हिरमकटाय वाहा ।

ॐ नमो भगवते पचवदनाय पूवकिपमुखाय

सकलशुसंहारकाय वाहा ।

ॐ नमो भगवते पचवदनाय दिणमुखाय करालवदनाय

नरसहाय सकलभूतमथनाय वाहा ।

ॐ नमो भगवते पचवदनाय पचममुखाय गडाननाय

सकलिवषहराय वाहा ।

ॐ नमो भगवते पचवदनायोरमुखायािदवराहाय

Stotram Digitalized By Sanskritdocuments.org


सकलसपकराय वाहा ।

ॐ नमो भगवते पचवदनायोवमुखाय हयीवाय

सकलजनवशकराय वाहा ।

ॐ अय ी पचमुखहनुममय ीरामच

ऋिषः । अनुटु छदः । पचमुखवीरहनुमा दे वता ।

हनुमािनित बीज । वायुपु इित शतः । अजनीसुत इित कीलक ।

ीरामदूतहनुमसादिसयथ जपे िविनयोगः ।

इित ऋयािदकं िवयसे ।

ॐ अजनीसुताय अगुठायां नमः ।

ॐ मूतये तजनीयां नमः ।

ॐ वायुपुाय मयमायां नमः ।

ॐ अनगभय अनािमकायां नमः ।

ॐ रामदूताय किनठकायां नमः ।

ॐ पचमुखहनुमते करतलकरपृठायां नमः ।

इित करयासः ।

ॐ अजनीसुताय दयाय नमः ।

ॐ मूतये िशरसे वाहा ।

ॐ वायुपुाय िशखायै वष ।

ॐ अनगभय कवचाय हु  ।

ॐ रामदूताय नेयाय वौष ।

ॐ पचमुखहनुमते अाय फ ।

पचमुखहनुमते वाहा ।

Stotram Digitalized By Sanskritdocuments.org


इित िदबधः ।

अथ यान ।

वदे वानरनारसहखगराोडाववािवतं

िदयालकरणं िपचनयनं दे दीयमानं चा ।

हताजैरिसखेटपुतकसुधाकुभाकुशा हलं

खवागं फिणभूहं दशभुजं सविरवीरापह ।

अथ मः ।

ॐ ीरामदूतायाजनेयाय वायुपुाय महाबलपरामाय

सीतादुःखिनवारणाय लकादहनकारणाय महाबलचडाय

फागुनसखाय कोलाहलसकलाडिववपाय

सतसमुिनलघनाय िपगलनयनायािमतिवमाय

सूयिबबफलसेवनाय दुटिनवारणाय टिनरालकृताय

सजीिवनीसजीिवतागदलमणमहाकिपसैयाणदाय

दशकठिववंसनाय रामेटाय महाफागुनसखाय सीतासिहत-

रामवरदाय षयोगागमपचमुखवीरहनुममजपे िविनयोगः ।

ॐ हिरमकटमकटाय बंबंबंबंबं वौष वाहा ।

ॐ हिरमकटमकटाय फंफंफंफंफं फ वाहा ।

ॐ हिरमकटमकटाय खखखखख मारणाय वाहा ।

ॐ हिरमकटमकटाय लुंलंुलंुलंुलंु आकषतसकलसपकराय वाहा ।

ॐ हिरमकटमकटाय धंधंधंधंधं शुतभनाय वाहा ।

ॐ टं टंटंटंटं कूममूतये पचमुखवीरहनुमते

परयपरतोचाटनाय वाहा ।

Stotram Digitalized By Sanskritdocuments.org


ॐ कंखंगंघंङं चंछंजंझंञं टं ठंडंढंणं

तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं

ळं ं वाहा ।

इित िदबधः ।

ॐ पूवकिपमुखाय पचमुखहनुमते टं टंटंटंटं

सकलशुसंहरणाय वाहा ।

ॐ दिणमुखाय पचमुखहनुमते करालवदनाय नरसहाय

ॐ ां  ूं   ः सकलभूतेतदमनाय वाहा ।

ॐ पचममुखाय गडाननाय पचमुखहनुमते मंमंमंमंमं

सकलिवषहराय वाहा ।

ॐ उरमुखायािदवराहाय लंलंलंलंलं नृसहाय नीलकठमूतये

पचमुखहनुमते वाहा ।

ॐ उवमुखाय हयीवाय ंंंंं मूतये

सकलयोजनिनवहकाय वाहा ।

ॐ अजनीसुताय वायुपुाय महाबलाय सीताशोकिनवारणाय

ीरामचकृपापादुकाय महावीयमथनाय ाडनाथाय

कामदाय पचमुखवीरहनुमते वाहा ।

भूतेतिपशाचरासशािकनीडािकयतिरह-

परयपरतोचटनाय वाहा ।

सकलयोजनिनवहकाय पचमुखवीरहनुमते

ीरामचवरसादाय जंजंजंजंजं वाहा ।

इदं कवचं पिठवा तु महाकवचं पठे नरः ।

Stotram Digitalized By Sanskritdocuments.org


एकवारं जपेतों सवशुिनवारण ॥ १५॥

िवारं तु पठे िनयं पुपौवधन ।

िवारं च पठे िनयं सवसपकरं शुभ ॥ १६॥

चतुवरं पठे िनयं सवरोगिनवारण ।

पचवारं पठे िनयं सवलोकवशकर ॥ १७॥

षवारं च पठे िनयं सवदेववशकर ।

सतवारं पठे िनयं सवसौभायदायक ॥ १८॥

अटवारं पठे िनयिमटकामाथिसिद ।

नववारं पठे िनयं राजभोगमवानुया ॥ १९॥

दशवारं पठे िनयं ैलोयानदशन ।

ावृ पठे िनयं सविसिभवेुव ॥ २०॥

िनबलो रोगयुतच महायायािदपीिडतः ।

कवचमरणेनैव महाबलमवानुया ॥ २१॥

॥ इित ीसुदशनसंिहतायां ीरामचसीताोतं

Stotram Digitalized By Sanskritdocuments.org


ीपचमुखहनुमकवचं सपूण ॥

Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

Sunder Hattangadi

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Pancha Mukha Hanumath Kavacham Lyrics in Devanagari PDF


% File name : panchamukha.itx
% Category : kavacha
% Location : doc\_hanumaana
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : webD
% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments : sudarshanasa.nhitA
% Latest update : February 06, 2006, March 13, 2012
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like