Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

॥ ऋणहरगणणेशस्ततोत्रमम् ॥

अस्य शशऋणहरगणणेश मन्त्रस्य सददशशवदय ऋषयणे नम: शशरशस||अननुषषपम् छन्दसणे नम: मनुखणे ||
शशऋणहर गणणेशतो दणेवततययै नम: हृदयणे ||ग्ललौं बशजतय नम: गनुह|णे | गगः शक्तयणे नम: पतदयतो: || गग ककलकदय नमम नदभभ
|| शशऋणहर गणणेश प्रसतदणेन तशव्रदतररद्र्यनतश शसद्ध्यरर्थे शशगनुरतोरतज्ञयत शवशनयतोगतय नमगः - सवतर्वाङणे
कर न्यतस:/ हृदयतशद न्यतस:
ॐ गणणेश - अङष षतभ्यतय नम: - हृदयतय नम:
ऋणय शछशन्न्धि तजर्वानशभ्यतय नम: शशरसणे स्वतहत
वरणेण्यय मध्यमतभ्यतय नम: - शशखतययै वषटम्
हषय अनतशमकतभ्यतय नम: - कवचतय हषय
नमगः कशनशषकतभ्यतय नम: - नणेत्रत्रयतय ववौषटम्
फटम् करतलकर पपृषतभ्यतय नम: - असतय फटम्
ध्यतनय: रक्ततम्बरय रक्ततननुय गणणेशय-लम्बतोदरय पद्मदलणे शनशवषमम् ।
ब्रहतशददणेवयैगः पररसणेव्यमतनय -शसदयैयर्वातनु य तय प्रणमतशम दणेवय ॥ १॥
लय इत्यतशद पञ्चपपूजत: लय पपृथ्व्यतत्मनणे गन्न्धिय कल्पयतशम नमगः
हय आकतशतत्मनणे पनुष्पय कल्पयतशम नमगः
यय वतयव्यतत्मनणे न्धिपूपय कल्पयतशम नमगः
रय वह्न्यतत्मनणे दशपय कल्पयतशम नमगः
वय अमपृततत्मनणे नयैवणेदय कल्पयतशम नमगः
सय सवतर्वात्मनणे ततम्बपूलतशद सवर्वोपचतरतनम् कल्पयतशम नमगः
सपृष्टतदवौ ब्रहणत सम्यकम् पपूशजतगः फलशसदयणे । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ २॥
शत्रपनुरस्यवन्धिततम् पपूवर्वं शम्भनुनत सम्यगशचर्वातगः । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ३॥
शहरण्यकश्यप्वतदशनतय वन्धिततर्थे शवष्णनुनतशचर्वातगः । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ४॥
मशहषस्य वन्धिणे दणेव्यत गणनतरगः प्रपपूशजतगः । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ५॥
ततरकस्य वन्धिततम् पपूवर्वं कनु मतरणेण प्रपपूशजतगः । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ६॥
भतस्करणेण गणणेशतो शह पपूशजतगः छशवशसदयणे। सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ७॥
शशशनत कतशन्त वपृद्ध्यरर्वं पपूशजततो गणनतयकगः । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ८॥
पतलनतय च मन्त्रतणतय शवश्वतशमत्रणेण पपूशजतगः । सदयैव पतवर्वातशपनुत्रगः ऋणनतशय करतोतनु मणे ॥ ९॥
इदय त्वपृणहर-स्ततोत्रय तशव्र-दतररद्र्य-नतशनमम् । एकवतरय पठणेशन्नित्यय वषर्वामणेकय समतशहतगः
दतररद्र्यय-दतरुणय त्यक्त्वत कनु बणेर-समततय व्रजणेतम् ॥ १०॥

ॐ गणणेश ऋणण छछिननन वरणे ण्यण हहण नमम फट (15)


फट अन्ततो अयय महतमन्त्रगः सतन्धिर्वापञ्चदशतक्षरगः ।इदय मन्त्रय पठणेशन्नित्यय ततश्च शनुशच भतवनगः ॥
एकशवयशशत सयख्यतशभगः दयैशनक क्रमय ईररतय । अस्ययैव अयनुत सयख्यतशभगः पनुरश्चरणय ईररतय ॥
वक्ष्यतशम आवतर्वानततम् सम्यकम् वशञछतय फलय आप्ननुयततम्।सहसतवतर्वानततम् सम्यकम् षण्मतसय शप्रयततय व्रजणेतम्॥ बपृहस्पशत समतो ज्ञतनश न्धिनणे
न्धिनतशन्धिपशत भर्वावणेतम् । भपूत प्रणेत शपशतचतनतय नतशय स्मपृशत मतत्रतगः ॥

इशत शशकपृ ष्णयतमळ तन्त्रणे उमतमहणेश्वर सयवतदणे ऋणहर गणणेश स्ततोत्रय सम्पपूणर्वं
ऋण मतोचन गणणेश स्ततोत्रय
अस्य शशऋणमतोचन गणणेश स्ततोत्रमन्त्रस्य शनुकतचतयर्वो भगवदनन ऋशषम शशरशस|| अननुषषपम् छयद: मनुखणे|| शशऋणमतोचन गणणेशतो
दणेवतत हृदयणे || शशऋण मतोचन गणणेश प्रसतद शसद्ध्यरर्थे शशगनुरतोरतज्ञयत सतततनर पठनन शवशनयतोग: - सवतर्वाङणे
धयदनन : पतश अङषशवौ दन्त जम्बपू दन्धितनगः स्फशटकप्रभगः।
रक्ततयशनुकगः गणपशतगः मनुदणे स्यततम् ऋणमतोचकगः॥
लय इत्यतशद पञ्चपपूजत: लय पपृथ्व्यतत्मनणे गन्न्धिय कल्पयतशम नमगः
हय आकतशतत्मनणे पनुष्पय कल्पयतशम नमगः
यय वतयव्यतत्मनणे न्धिपूपय कल्पयतशम नमगः
रय वह्न्यतत्मनणे दशपय कल्पयतशम नमगः
वय अमपृततत्मनणे नयैवणेदय कल्पयतशम नमगः
सय सवतर्वात्मनणे ततम्बपूलतशद सवर्वोपचतरतनम् कल्पयतशम नमगः
स्मरतशम दणेव दणेवणेशय वक्रतनुण्डय महतबलय। षडक्षर कपृ पतशसन्न्धितो नमतशम ऋणमनुक्तयणे॥
एकतक्षरय एकदन्तय एकय ब्रह-सनततनय। एकमणेवतशद्वितशयय च नमतशम ऋणमनुक्तयणे॥
महतगणपशतय दणेवय महतसत्वय महतबलय। महतशवघ्नहरय सवौम्यय नमतशम ऋणमनुक्तयणे॥
न्धिपूमतम्बरन्धिरय न्धिपूमय न्धिपूमगन्न्धितननुलणेपनय। हतोमन्धिपूमशप्रयय दणेवय नमतशम ऋणमनुक्तयणे॥

You might also like