Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

आनायतो

{॥ आनायतो ॥}

अथ यामलतः िशविवरिचतं आनायतो ।

ीनाथािदगुयं गणपत पीठयं भैरव ।

िसौघं वटु कयं पदयुगं दूतीमं मडल ॥

वीरायटचतुकषटनवकं वीरावलीपचक ।

ीममािलिनमराजसिहतं वदे गुरोमडल ॥

(गुपादुकामनुमुचाय सुमुखािदिभः

पचमुािभः ीगुं णय)

शुिवा च बाला च ादशाध मतिगनी ।

िजवसािधनी िवा गायी वेदमातृका ॥ १॥

गाणपयं कातकेयं मृयुजयं नीलकठ ।

यबकं जातवेदाच तथा यिगरादयः ॥ २॥

मुखापुषाजाता िकोटीमनाियकाः ।

एताः कामिगरीाच पूवनायय दे वताः ॥ ३॥

गुयािदपीठातं चतुवशसहक ।

Stotram Digitalized By Sanskritdocuments.org


एतदावरणोपेतं पूवनायं भजायह ॥ ४॥

िवशुौ िचतयेीमा पूवनायय दे वताः ।

सौभायिवा बगळा वाराही वटु कतथा ॥ ५॥

ीितरकिरणी ोता महामाया कीतता ।

अघोरं शरभं खगरावणं वीरभक ॥ ६॥

रौं शाता पाशुपताशािदभैरवाः ।

दिणामूतमााः शैवागमसमुवाः ॥ ७॥

अघोरमुखसभूतं मदं शं कोिटसयक ।

पूवपीठथता दे िव दिणानायदे वताः ॥ ८॥

िसहं तु दे यताः पिरवारसमिवताः ।

भैरवािदपदं भजे दिणमुम ॥ ९॥

अनाहते िचतयेच दिणानायदे वताः ।

लोपामुा महादे वी अबा च भुवनेवरी ॥ १०॥

अनपूण कामकला सविसिदाियनी।

सुदशनं वैनतेयं कातवीय नृसहक ॥ ११॥

Stotram Digitalized By Sanskritdocuments.org


नामयं राममं गोपालं सौरमेव च ।

धवतरीजालं च इािदसुरमक ॥ १२॥

दाेयं ादशाटौ वैणवागमचोिदताः ।

सोजातमुखोूता माः युः कोिटसयकाः ॥ १३॥

एता जालपीठथाः पचमानायदे वताः ।

दूयािद च चतुषट िसातं िसहक ॥ १४॥

आनाय पचमं वदे सवदा सवकामद ।

मिणपूरे िचतनीयाः पचमानायदे वताः ॥ १५॥

तुरीयाबा महाध च अवाढा तथैव च ।

िमाबा च महालमीः ीमावािदनी अिप ॥ १६॥

दुग काळी ततचडी नकुली च पुिळिदनी ।

रेणुका लिमवागीशमातृकााः वयंवरा ॥ १७॥

पचानायसमोपेतं ीिवायं मदं शक ।

वामदे वमुखोूता िकोिटमनाियकाः ॥ १८॥

एता ओाणपीठथाः शातागमसमुवाः ।

Stotram Digitalized By Sanskritdocuments.org


िसहं तु दे यताः पिरवारसमिवताः ॥ १९॥

मुािदनवकं चैव िसानां िमथुनं तथा ।

वीरावळीपचकं च भजेदानायमुर ॥ २०॥

वािधठाने िचतनीया उरानायदे वताः ।

परापरा च सा दे वी पराशाभवमेव च ॥ २१॥

ासादं दहरं हं सं महावायािदकं पर ।

पचारं महामं तारकं जमतारक ॥ २२॥

ईशानमुखसभूतं वामानदकाशक ।

कोिटसया महादे िव मू पाः सविसिदाः ॥ २३॥

एताः शाभवपीठथाः सहपिरवािरताः ।

आराय मािलनीपूव मडलातं तथैव च ॥ २४॥

सायुयहे तुकं िनयं वदे चोवमकमष ।

ऊवनायमनूिनयं मूलाधारे िवभावये ॥ २५॥

पचाबा नवनाथाच मूलिवाततः पर ।

आधारिवाषकं च पुनरियं मा ॥ २६॥

Stotram Digitalized By Sanskritdocuments.org


शाभवी चाथ लेखा समया परबोिधनी ।

कौलपचारी पचदशाणऽनुरामका ॥ २७॥

षोडशी पूतिवा च महािपुरसुदरी ।

ऊवीपादुकापूव चरणातं गुमा ॥ २८॥

पचादनुतरं वदे परविपणी ।

अनुरानायमनूनाानाचे िवभावये ॥ २९॥

ीनाथगुमादी मडलातं यथाम ।

सतकोिटमहामं ादशाते सदा मरे ॥ ३०॥

शुिचवयशुिचविप गछं तठ वपनिप ।

मैकशरणो िवा मनसािप सदा मर ॥ ३१॥

तस च साहं जपेसाधकपुगवः ।

जपाते शुमाला च आनायतोमुम ॥ ३२॥

लिलतानामसाहं सवपूतकरं तव ।

तवराजं च पचैते भतः ितिदनं पठे  ॥ ३३॥

भुवा भोगा यथाकामं सवभूतिहते रतः ।

Stotram Digitalized By Sanskritdocuments.org


सभायपुसौभायः सभूितः पशुमा भवे ॥ ३४॥

एकवारं जपेदेत कोिटयफल लभे ।

एतिानमाेण सवषां दे िशकोमः ॥

िशवसायुयमानोित िशवयोरेवशासना ॥ ३५॥

॥ इित यामलतः िशविवरिचतं आनायतो ॥

Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Amnaya Stotram ( By Shiva ) Lyrics in Devanagari PDF


% File name : AmnAyastotram.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy
% Transliterated by : Sunder Hattangadi sunderh at hotmail.com

% Proofread by : Sunder Hattangadi sunderh at hotmail.com


% Description-comments : rudrayAmalataH shivavirachitaM
% Latest update : October 5, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of

Stotram Digitalized By Sanskritdocuments.org


% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 12, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like