Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

॥ अथरावण मन्त्र:॥

जय लङ्के श

दशास्यं कालवणणञ्च कोपाग्निनेरमेव च । महाभीषणरूपञ्च घोरदंष्ट्राधरोष्ठकम् ॥


नेरञ्च ववशग्नतञ्चैव भुजहस्तञ्च ववशग्नत । नवरत्न ककरीटं स्यात् माग्नणक्य कु ण्डलन्त्तथा ॥
महाबलसमञ्चैव सवाणभरणभूग्नषतम् । चक्रशूलञ्च दण्डञ्च जपवटं खड्गमेव च ॥
वज्रञ्च तोमरञ्चैव बाणमङ्कु शसव्यके । धनुुः कमण्डलञ्चैव परशुं खड्गमेव च ॥
पाशञ्च शग्निघण्टाञ्च खेटकं सपणवामके । धारयेद्वद
े ग्नवप्रञ्च गरुडपक्षग्नद्वहस्तके ॥
आलीढकानुपादञ्च रावणासुरमेव च ॥
॥ मूलं ॥
ॎ नमो भगवते रावणाय दशकन्त्धराय ग्नशवभिाय चतुवेदग्नवदुषे नमो नमुः ॥
अयं राक्षसाकदग्नभतौ जप्य:॥

Compiled by-Animesh Nagar ,

You might also like